आनन्दज्ञानविरचिता

आनन्दगिरिटीका (बृहदारण्यक)

पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपोऽथ समाधानं व्याख्यानं षड्विधं मतम् ॥

यदविद्यावशाद्विश्वं दृश्यते रशनाहिवत् ।
यद्विद्यया च तद्धानिस्तं वन्दे पुरुषोत्तमम् ॥१॥

नमस्त्रय्यन्तसन्दोहसरसीरुहभानवे ।
गुरवे परपक्षौघध्वान्तध्वंसपटीयसे ॥२॥

भगवत्पादाब्जद्वन्द्वं द्वन्द्वनिबर्हणम् ।
सुरेश्चरादिसद्भृङ्गैरवलम्बितमाभजे ॥३॥

बृहदारण्यके भाष्ये शिष्योपकृतिसिद्धये ।
सुरेश्वरोक्तिमाश्रित्य क्रियते न्यायनिर्णयः ॥४॥

काण्वोपनिषद्विवरणव्याजेनाशेषामेवोपनिषदं शोधयितुकामो भगवान्भाष्यकारो विघ्नोपशमादिसमर्थं शिष्टाचारप्रमाणकं परापरगुरुनमस्काररूपं मङ्गलमाचरति —

ओं नमो ब्रह्मादिभ्य इति ।

वेदो हिरण्यगर्भो वा ब्रह्म तन्नमस्कारेण सर्वा देवता नमस्कृता भवन्ति तदर्थत्वात्तदात्मकत्वाच्च ‘एष उ ह्येव सर्वे देवाः’(बृ. उ. ३ । ९ । ९) इति श्रुतेः । आदिपदेन परमेष्ठिप्रभृतयो गृह्यन्ते । यद्यपि तेषामुक्तो ब्रह्मान्तर्भावस्तथाऽपि तेष्वनादरनिरासार्थं पृथग्ग्रहणम् । चतुर्थी नमो योगे । नमःशब्दस्त्रिविधप्रह्वीभावविषयः ।

ननु ब्रह्मविद्यां वक्तुकामेन किमित्येते नमस्क्रियन्ते सैव हि वक्तव्येत्यत आह —

ब्रह्मविद्येति ।

एतेषां तत्संप्रदायकर्तृत्वे वंशब्राह्मणं प्रमाणयति —

वंशऋषिभ्य इति ।

यद्यपि तत्र पौतिमाष्यादयो ब्रह्मान्ताः संप्रदायकर्तारः श्रूयन्ते तथाऽपि गुरुशिष्यक्रमेण ब्रह्मणः प्राथम्यमिति तदादित्वमिति भावः ।

संप्रत्यपरगुरून्नमस्करोति —

नमो गुरुभ्य इति ।

यद्यपि ब्रह्मविद्यासंप्रदायकर्त्रन्तर्भावादेते प्रागेव नमस्कृतास्तथाऽपि शिष्याणां गुरुविषयादरातिरेककार्यार्थं पृथग्गुरुनमस्करणं ‘यस्य देवे परा भक्तिः’ (श्वे. उ. ६ । २३) इत्यादिश्रुतेरिति ।

यदुद्दिश्य मङ्गलमाचरितं तत्प्रतिज्ञातुं प्रतीकमादत्ते —

उषा वा इति ।

एतेन चिकीर्षिताया वृत्तेर्भर्तृप्रपञ्चभाष्येणागतार्थत्वमुक्तम् । तद्धि ‘द्वया हे’(बृ. उ. १ । ३ । १) त्यादिमाध्यन्दिनश्रुतिमधिकृत्य प्रवृत्तम् । इयं पुनः ‘उषा वा अश्वस्य’ (बृ. उ. १ । १ । १) इत्यादिकाण्वश्रुतिमाश्रित्येति ।

अथोद्देश्यं निर्दिशति —

तस्या इति ।

भर्तृप्रपञ्चभाष्याद्विशेषान्तरमाह —

अल्पग्रन्थेति ।

अस्या ग्रन्थतोऽल्पत्वेऽपि नार्थतस्तथात्वमिति ग्रन्थस्य ग्रहणम् । वृत्तिशब्दो भाष्यविषयः । सूत्रानुकारिभिर्वाक्यैः सूत्रार्थस्य स्वपदानां चोपवर्णनस्य भाष्यलक्षणस्यात्र भावादिति ।

ननु कर्मकाण्डाधिकारिणो विलक्षणोऽधिकारी न ज्ञानकाण्डे संभवति अर्थित्वादेः साधारणत्वाद्वैराग्यादेश्च दुर्वचनत्वात् । न च निरधिकारं शास्त्रमारम्भमर्हतीत्यत आह —

संसारेति ।

कर्मकाण्डे हि स्वर्गादिकामः संसारपरवशो नरपशुरधिकारी । इह तु संसाराद्व्यावृत्तिमिच्छवो विरक्ताः । न च वैराग्यं दुर्वचं शुद्धबुद्धेर्विवेकिनो ब्रह्मलोकान्ते संसारे तत्संभवात् । उक्तं हि –
“शोध्यमानं तु तच्चित्तमीश्वरार्पितकर्मभिः ।
वैराग्यं ब्रह्मलोकादौ व्यनक्त्याशु सुनिर्मलम् ॥“ इति ।
अतो यथोक्तविशिष्टाधिकारिभ्यो वृत्तेरारम्भः संभवतीत्यर्थः ।

तथाऽपि विषयप्रयोजनसंबन्धानामभावे कथं वृत्तिरारभ्यते तत्राऽह —

संसारहेत्विति ।

प्रमातृताप्रमुखः कर्तृत्वादिरनर्थः संसारस्तस्य हेतुरात्माविद्या तन्निवृत्तेः साधनं ब्रह्मात्मैकत्वविद्या तस्याः प्रतिपत्तिरप्रतिबद्धायाः प्राप्तिस्तदर्थं वृत्तिरारभ्यत इति योजना । एतदुक्तं भवति – सनिदानानर्थनिवृत्तिः शास्त्रस्य प्रयोजनम् । ब्रह्मात्मैक्यविद्या तदुपायः । तदैक्यं विषयः । संबन्धो ज्ञानफलयोरुपायोपेयत्वम् । शास्त्रतद्विषययोर्विषयविषयित्वं तदारभ्यं शास्त्रमिति ।

प्रयोजनादिषु प्रवृत्त्यङ्गतयोक्तेष्वपि सर्वव्यापाराणां प्रयोजनार्थत्वात्तस्य प्राधान्यम् । उक्तं हि –
“सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् ।
यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते ॥“इति ।
तथा च शास्त्रारम्भौपयिकं प्रयोजनमेव नामव्युत्पादनद्वारा व्युत्पादयति —

सेयमिति ।

अध्यात्मशास्त्रेषु प्रसिद्धा सन्निहिता चात्र ब्रह्मात्मैक्यविद्या तन्निष्ठानां सर्वकर्मसंन्यासिनां सनिदानस्य संसारस्यात्यन्तनाशकत्वाद्भवत्युपनिषच्छब्दवाच्या । ‘उपनिषदं भो ब्रूहि’ (के. उ. ४ । ७) इत्याद्या च श्रुतिः । तस्मादुपनिषच्छब्दवाच्यत्वप्रसिद्धेर्विद्यायास्ततो यथोक्तफलसिद्धिरित्यर्थः ।

कथं तस्यास्तच्छब्दवाच्यत्वेऽप्येतावानर्थो लभ्यते तत्राऽह —

उपनिपूर्वस्येति ।

अस्यार्थः – “षद्लृविशरणगत्यवसादनेषु” इति स्मर्यते । सदेर्धातोरुपनिपूर्वस्य क्विबन्तस्य सहेतुसंसारनिवर्तकब्रह्मविद्यार्थत्वादुपनिषच्छब्दवाच्या सा भवत्युक्तफलवती । उपशब्दो हि सामीप्यमाह । तच्चासति संकोचके प्रतीचि पर्यस्यति । निशब्दश्च निश्चयार्थस्तस्मादैकात्म्यं निश्चितं तद्विद्या सहेतुं संसारं सादयतीत्युपनिषदुच्यते उक्तं हि – ‘अवसादनार्थस्य चावसादात्’ इति ।

ब्रह्मविद्यैव चेदुपनिषदिष्यते कथं तर्हि ग्रन्थे वृद्धास्तच्छब्दं प्रयुञ्जते न खल्वेकस्य शब्दस्यानेकार्थत्वं न्याय्यमित्याशङ्क्याऽऽह —

तादर्थ्यादिति ।

ग्रन्थस्य ब्रह्मविद्याजनकत्वादुपचारात्तत्रोपनिषत्पदमित्यर्थः ।

यथोक्तविद्याजनकत्वे ग्रन्थस्य किमिति तदध्येतॄणां सर्वेषां विद्या न भवतीत्याशङ्क्यश्रवणादिपराणामेवारण्यानुवचनादिनियमाधीताक्षरेभ्यस्तज्जन्मेति बृहदारण्यकनामनिर्वचनपूर्वकमाह —

सेयमिति ।

अथारण्यानुवचनादिनियमाधीतवेदान्तानामपि केषाञ्चिद्विद्यानुपलम्भात्कुतो यथोक्ताक्षरेभ्यस्तदुत्पत्तिरित्यत आह —

बृहत्त्वादिति ।

उपनिषदन्तरेभ्यो ग्रन्थपरिमाणातिरेकादस्य बृहत्त्वं प्रसिद्धमर्थतोऽपि तस्य तदस्ति ब्रह्मणोऽखण्डैकरसस्यात्र प्रतिपाद्यत्वात्तज्ज्ञानहेतूनां चान्तरङ्गाणां भूयसामिह प्रतिपादनात् । अतो बृहत्त्वादारण्यकत्वाच्च बृहदारण्यकम् । नचैतदशुद्धबुद्धेरधीतमपि विद्यामादधाति । “कषाये कर्मभिः पक्वे ततो ज्ञानम्”(भा.शान्ति.२७०।३८) इति स्मृतेरित्यर्थः । ज्ञानकाण्डस्य विशिष्टाधिकार्यादिवैशिष्ट्येऽपि कर्मकाण्डेन नियतपूर्वापरभावानुपपत्तिलभ्यः संबन्धो वक्तव्यः । स च परीक्षकविप्रतिपत्तेरशक्यो विशेषतो ज्ञातुमित्याशङ्क्याऽऽह तस्येति ।

प्रतिज्ञातं संबन्धं प्रकटयितुमसिद्धप्रमाणभावानां वेदान्तानां संबन्धाभिधानावसराभावात्तत्प्रामाण्यं प्रतिपाद्य पश्चात्तेषां कर्मकाण्डेन संबन्धविशेषवचनमुचितमिति मन्वानस्तत्प्रामाण्यं साधयति —

सर्वोऽपीति ।

प्रत्यक्षानुमानाभ्यामित्यागमातिरिक्तप्रमाणोपलक्षणार्थम् । एषोऽर्थोऽध्ययनविध्युपात्तः सर्वोऽपि काण्डद्वयात्मको वेदो मानान्तरानधिगतं यदिष्टोपायादि तज्ज्ञापनपरस्तथा चाज्ञातज्ञापकत्वाविशेषात्तुल्यं प्रामाण्यं काण्डयोरिति । अथवा वेदनं वेदोऽनुभवः । स च शब्देतरमानायोग्यो रूपादिहीनत्वात् । ‘एतदप्रमयम्’ इति हि श्रुतिः । स चेष्टानिष्टप्राप्तिपरिहारोपायस्तस्यैव तत्तदात्मनाऽवस्थानात् । ‘सच्च त्यच्चाभवत्’(तै. उ. २ । ६ । १) इत्यादिश्रुतेः । स च प्रकाशनः सर्वप्रकाशकत्वात् । ‘तमेव भान्तमनुभाति सर्वम्’ (क. उ. २ । २ । १५) इति श्रुतेः । स च परोऽविद्यातत्कार्यातीतत्वात् । ‘विरजः पर आकाशात्’(श.ब्रा.१४.७.२.२३ ) इत्यादिश्रुतेः । एवंरूपो वेदपदवेदनीयश्चिदेकरसः प्रत्यग्धातुरैव सर्वोऽपि कार्यकारणात्मकः प्रपञ्चः । ‘आत्मैवेदं सर्वम्’(छा. उ. ७ । २५ । २) इति श्रुतेः । तथा च यथोक्तं वस्तु प्रकाशयन्तो वेदान्ता विधिवाक्यवत्प्रमाणमिति । अथवा प्रत्यक्षादिनाऽनवगतो योऽसाविष्टप्राप्त्याद्युपायो ब्रह्मात्मा तस्य प्रकाशनपरः सर्वोऽप्ययं वेदः । तस्यैवाज्ञातत्वात्तत्र कर्मकाण्डं कर्मानुष्ठानप्रयुक्तबुद्धिशुद्धिद्वारा ब्रह्माधिगतावारादुपकारकम् । ‘विविदिषन्ति यज्ञेन’(बृ. उ. ४ । ४ । २२) इति श्रुतेः । ज्ञानकाण्डं तु साक्षादेव तत्रोपयुक्तम् । परमपुरुषस्यौपनिषदत्वश्रवणात् । ‘सर्वे वेदा यत्पदमामनन्ति’ (क. उ. १ । २ । १५) इति च श्रुतेः । तद्युक्तं कर्मकाण्डवज्ज्ञानकाण्डस्यापि प्रामाण्यमिति ।

अधिकारिसौलभ्यप्रतिपादनद्वारा ज्ञानकाण्डप्रामाण्यमेव स्फुटयति —

सर्वपुरुषाणामिति ।

अयमर्थः – सुखं मे स्याद्दुःखं मा भूदिति स्वभावतः शास्त्रं विना सर्वेषां पुरुषाणामनवच्छिन्नसुखादिमात्रेऽभिलाषोपलम्भात्तन्मात्रस्य च मोक्षत्वात्तकामिनो ज्ञानकाण्डाधिकारिणः सुलभत्वात्तस्मिन्प्रमां स्वार्थविषयामादधत्कथं तदप्रमाणमिति ।

ननु वेदस्य कार्यपरतया प्रामाण्यात्कर्मकाण्डवत्काण्डान्तरस्यापि कार्यपरतया प्रामाण्यमेष्टव्यमिति नेत्याह —

दृष्टविषय इति ।

क्रियाकारकफलेतिकर्तव्यतानामन्यतमस्मिन्कार्ये समीहितप्राप्त्याद्युपायभूते व्युत्पत्तिकाले प्रत्यक्षादिसिद्धे तथाविधकार्यधियोऽन्यथालब्धत्वात्तत्र नाऽऽगमोऽनुसन्धेयः । न हि लोकवेदयोस्तद्भिद्यते अलौकिके तस्मिन्नव्युत्पत्तिप्रसंगात् । नचाव्युत्पन्नानि पदानि बोधकान्यतिप्रसंगात् । न च ब्रह्मण्यपि तुल्या व्युत्पत्त्यनुपपत्तिः । तस्मिन्ब्रह्मत्वेनाऽऽत्मत्वेन च प्रसिद्धेः । तत्तत्सामान्योपाधौ विज्ञानादिपदानां व्युत्पत्तेः सुकरत्वात् । तानि चालौकिकमखण्डं प्रत्यग्ब्रह्म निर्लुण्ठितसामान्यविशेषं लक्षणया बोधयन्ति । तस्माद्ब्रह्मैव वेदप्रमाणकं न कार्यमिति भावः ।

किं च तिष्ठतु वेदान्तप्रामाण्यं कर्मकाण्डेऽपि व्यतिरिक्तात्मास्तित्वादौ सिद्धेऽर्थे प्रामाण्यमावश्यकम् । तदभावे तत्प्रामाण्यायोगात् । न हि भविष्यद्देहसंबन्ध्यात्मसद्भावानधिगमे पारलौकिकप्रवृत्तिविश्रम्भः । तस्मात्कर्मकाण्डप्रामाण्यमिच्छता सिद्धेऽर्थे भविष्यद्देहसंबन्धिन्यात्मनि स्वर्गादौ च तत्प्रामाण्यस्याभ्युपेयत्वात्कार्ये वेदप्रामाण्यानियमाद्वेदान्तानामपि स्वार्थे मानत्वं सिद्ध्यतीत्याह —

न चेति ।

ननु देहान्तरसंबन्ध्यात्मज्ञानं विनाऽपि विधिवशाददृष्टार्थक्रियासु प्रवृत्तिः स्यादिति नेत्याह —

स्वभावेति ।

यदाऽऽत्मा देहान्तरसंबन्धी शास्त्रान्मानान्तराच्च न प्रमितस्तदा भोक्तुरनवगमान्न प्रेक्षापूर्वकारी यागाद्यनुतिष्ठेत् । लोकायतस्य व्यतिरिक्तात्मास्तित्वमजानतो जन्मान्तरेष्टानिष्टप्राप्तिहानीच्छया वैदिकक्रियास्वप्रवृत्तेर्दर्शनात् । अतो नातिरिक्तात्मज्ञानं विना साम्परायिके प्रवृत्तिरित्यर्थः ।

ननु विधयः साधनविशेषं बोधयन्तो नातिरिक्तात्मास्तित्त्ववादौ मानं वाक्यभेदप्रसंगादित्यत आह —

तस्मादिति ।

अतिरिक्तात्मधियं विना पारलौकिकप्रवृत्त्यनुत्पत्त्या कर्मकाण्डप्रामाण्यायोगादिति यावत् । विधीनां श्रुत्यर्थाभ्यामुभयार्थत्वमविरुद्धमित्यर्थः ।

न केवलं विधिभिरेवार्थादाक्षिप्तमतिरिक्तात्मास्तित्वं किन्तु श्रुत्याऽपि स्वमुखेनोक्तमित्याह —

येयमिति ।

निर्णयदर्शनाद्व्यतिरिक्तात्मास्तित्वमिति संबन्धः ।

तत्रैव प्रकृतोपयोगित्वेनोपक्रमोपसंहारान्तरे दर्शयति —

यथा चेति ।

पूर्ववदेव संबन्धद्योतनार्थं चकारः उपक्रमोपसंहारैकरूप्यात्कठवल्लीनामतिरिक्तात्मास्तित्वे तात्पर्यमुक्त्वा बृहदारण्यकवाक्यस्यापि तत्र तात्पर्यमाह —

स्वयमिति ।

न हि प्रसिद्धजडत्वस्य देहादेः स्वयञ्ज्योतिष्ट्वमिति ज्योतिर्ब्राह्मणगतोपक्रमस्तद्विषयो देहादिव्यतिरिक्तात्मानमधिकरोति । तं प्रेतं विद्याकर्मणी पूर्वोपार्जिते फलदानायानुगच्छतः । स च गत्वा ज्ञानकर्मानुगुणं फलमनुभवतीति शारीरकब्राह्मणगतोपसंहारोऽपि जन्मान्तरसंबन्धविषयः । न चात्रैव भस्मीभवतो देहादेर्जन्मान्तरसंबन्धो युक्तः । तेनाऽऽत्मा देहादिव्यतिरिक्तो जन्मान्तरसंबन्धी सिद्धो ब्राह्मणाभ्यामित्यर्थः ।

अजातशत्रुब्राह्मणे च व्येव त्वा ज्ञपयिष्यामीत्युपक्रमो व्यतिरिक्तात्मास्तित्वविषयः । न हि प्रत्यक्षे देहादौ जिज्ञासाऽस्ति । तत्रैवोपसंहारे ‘य एष विज्ञानमयः पुरुषः’(बृ. उ. २ । १ । १६) इति विज्ञानमयविशेषणादतिरिक्तात्मास्तित्वं दर्शितं न हि देहादेर्विज्ञानमयत्वमस्ति तस्मात्तदप्युपक्रमोपसम्हाराभ्यां व्यतिरिक्तात्मास्तित्वं गमयतीत्याह —

ज्ञपयिष्यामीत्युपक्रम्येति ।

नचोदाहृतानां वाक्यानामप्रामाण्यम् । तत्प्रामाण्यस्यौत्पत्तिकसूत्रहेत्वविशेषादभ्युपेयत्वादिति भावः ।

यथोक्तात्मन्यहम्प्रत्ययो मानं तत्र देहाकारास्फुरणादतिरिक्तात्मास्तित्वस्य तेनैव स्फूर्त्युपपत्तेरतो न तत्र श्रुतिप्रामाण्यमिति शङ्कते —

तत्प्रत्यक्षेति ।

प्रत्यक्षस्य विषयोऽवकाशो यस्मिन्नित्यतिरिक्तात्मास्तित्वमुच्यते ।

यद्यपि व्यतिरिक्तात्मास्तित्वं त्वदभिप्रायेणाहन्धीगोचर तथाऽपि न सा व्यतिरेकमात्मनो गोचरयति युक्त्यागमविवेकशून्यानामहम्प्रत्ययभाजां व्यतिरेकप्रत्ययप्राप्तौ विपश्चितां विप्रतिपत्त्यभावप्रसंगादिति परिहरति —

न वादीति ।

वेदप्रतिकूला वादिनो नास्तिका नैव विवादं मुञ्चन्तीत्याह —

न हीति ।

तेषु प्रातिकूल्यसंभावनार्थं विशेषणं नेत्यादि । इति वदन्तः सन्तो नोऽस्माकं प्रतिकूला न हि स्युरेवं वेदनस्यैवासंभवादध्यक्षविरोधादिति योजना ।

प्रत्यक्षे विषये विप्रतिपत्त्यभावे दृष्टान्तमाह —

न हीति ।

तत्र व्यभिचारं शङ्कते —

स्थाण्वादाविति ।

प्रत्यक्षे धर्मिणि स्थाणुर्वापुरुषो वेति विप्रतिपत्तेरुपलम्भान्न प्रत्यक्षे विप्रतिपत्त्यभावो व्यभिचारादिति शङ्कार्थः । आदिपदेन पाषाणादौ गजादिविप्रतिपत्तिः संगृह्यते ।

किं प्रत्यक्षमात्रे विप्रतिपत्तिः किं वा तेन विविक्ते प्रतिपन्ने । नाऽऽद्योऽङ्गीकारात् । नचैवमात्मनि प्रत्यक्षे विप्रतिपत्तावपि नाऽऽगमान्वेषणा । तेनैव तन्निरासेन तन्निर्णयादिति । मन्वानो द्वितीयं दूषयति —

नेत्यादिना ।

प्रत्यक्षतो विविक्तेऽर्थे विप्रतिपत्त्यभावं प्रपञ्चयति —

न हीति ।

आत्मनः स्थूलदेहव्यतिरिक्तत्वं न प्रत्यक्षमिति प्रतिपाद्य सूक्ष्मदेहव्यतिरिक्तत्वमपि नाहम्प्रत्ययग्राह्यमित्याह —

वैनाशिकास्त्विति ।

ते खल्वहमिति धियमनुभवन्ति । तथाऽपि देहान्तरं स्थूलदेहातिरिक्तं सूक्ष्मं तत्र प्रधानभूताया बुद्धेरतिरिक्तस्याऽत्मनो नास्तित्वमेव पश्यन्ति । तन्नाहन्धया सूक्ष्मदेहातिरिक्तात्मसिद्धिरित्यर्थः ।

किं च प्रत्यक्षस्य विषयो रूपादिस्तद्राहित्यं तद्वैलक्षण्यं तदात्मनोऽस्ति । ‘अशब्दमस्पर्शमरूपम्’(क. उ. १ । ३ । १५) इत्यादिश्रुतेः न हि रूपादि तदाधारं विना प्रत्यक्षं क्रमते । अतो न देहाद्यतिरिक्तात्मास्तित्वस्य प्रत्यक्षात्प्रसिद्धिरित्याह —

तस्मादिति ।

प्रत्यक्षतो विविक्ते विप्रतिपत्त्ययोगात् । प्रकृते च तद्दर्शनादिति यावत् ।

अथेच्छादयः क्वचिदाश्रिता गुणत्वाद्रूपवदित्यनुमानादतिरिक्तात्मसिद्धिरिति नेत्याह —

तथेति ।

नाऽऽत्मास्तित्वप्रसिद्धिरिति संबन्धार्थस्तथाशब्दः । अयं भावः – इच्छादीनां स्वातन्त्र्ये स्वरूपासिद्धिः पारतन्त्र्ये परस्पराश्रयत्वमाधारस्येदानीमेव साध्यमानत्वात् । क्वचिच्छब्देन चाऽश्रयमात्रवचने सिद्धसाधनत्वं मनस्तदाश्रयस्य सिद्धत्वादात्मोक्तौ च दृष्टान्तस्य साध्यविकलतेति ।

’यः प्राणेन प्राणिति’ इत्यादिश्रुत्या प्राणनादिव्यापाराख्यस्य लिङ्गस्याऽऽत्मास्तित्वे प्रदर्शितत्वात्तस्य च व्याप्तिसापेक्षस्य प्रत्यक्षादिसिद्धात्मविषयत्वान्न तस्य शब्दैकगम्यतेति शङ्कते —

श्रुत्येति ।

आत्मनः स्वातन्त्र्येण लिङ्गगम्यत्वाभिप्रायेण श्रुत्या लिङ्गं नोपन्यस्तमिति परिहरति —

नेति ।

योऽचेतनव्यापारः स चेतनाधिष्ठानपूर्वको यथा रथादिव्यापारः । प्राणनादिव्यापारस्याप्यचेतनव्यापारत्वाच्चेतनाधिष्ठानपूर्वकत्वमिति संभावनामात्रेण लिङ्गोपन्यासः ।

न हि निश्चायकत्वेन तदुपन्यस्यते । आत्मनो जन्मान्तरसंबन्धस्य प्रमाणान्तरेणाग्रहणात्तद्व्याप्तलिङ्गायोगादित्याह —

जन्मान्तरेति ।

ननु व्यतिरिक्तात्मास्तित्वमागमैकगम्यं चेत्कथं तत्प्रत्यक्षमनुमेयं चेति वादिनो वदन्तीति तत्राऽऽह —

आगमेन त्विति ।

’येयं प्रेते विचिकित्से’त्याद्यागमेन ‘को ह्येवान्यात्’(तै. उ. २ । ७ । १) इत्यादिवेदोक्तैश्च प्राणनादिभिर्लौकिकैर्लिङ्गविशेषैरात्मास्तित्वे सिद्धे यथोक्तात्मसिद्धिमनुसरन्तो वादिनो वैदिकमेवाहम्प्रत्ययं प्रतिलभमाना वैदिकान्येव च लिङ्गानि पश्यन्तः स्वोत्प्रेक्षानिर्मितानि तानीति कल्पयन्तो द्विधाऽऽत्मानं वदन्ति । वस्तुतस्त्वात्मा यथोक्तश्रुत्यैकसमधिगम्य इत्यर्थः ।

तस्यास्येत्यादिना काण्डयोः संबन्धं प्रतिज्ञाय तादर्थ्येन सिद्धेऽर्थे वेदान्तप्रामाण्यं सर्वोऽपीत्यादिना प्रसाध्याधुना कर्मभिः शुद्धबुद्धेर्वैराग्यादिद्वारा ज्ञानोत्पत्तिरिति तयोः संबन्धं कथयति —

सर्वथाऽपीति ।

आगमात्मानान्तराद्वा व्यतिरिक्तात्मास्तित्वप्रतिपत्तावपीत्यर्थः ।

पुरुषार्थोपायविशेषार्थिनस्तज्ज्ञापनार्थं कर्मकाण्डमारब्धं चेत्तर्हि तत्रोक्तकर्मभिरेव विवक्षितपुमर्थसिद्धेर्वेदान्तारम्भवैयर्थ्यान्न संबन्धोक्तिः सावकाशेत्याशङ्क्याऽऽह —

नत्विति ।

आत्माज्ञानं खल्वनर्थकारणमन्वयव्यतिरेकशास्त्रगम्यं मिथ्याज्ञानकार्यलिङ्गकं च । तच्चाकर्तृभोक्तृब्रह्मात्मज्ञानादपनेयम् । न हि तत्कर्मकाण्डोक्तैरेव कर्मभिः शक्यमपनेतुं विरोधाभावात् । तस्मात्तद्धानार्थं ज्ञानसिद्धये वेदान्तारम्भभावादुक्तसंबन्धसिद्धिरित्यर्थः ।

यदि कर्मभिरज्ञानं न निवर्तते । मा निवर्तिष्ट । सत्येव तस्मिन्कर्मवशान्मोक्षः स्यादित्याशङ्क्याऽऽह —

यावद्धीति ।

सम्यग्ज्ञानमेव साक्षान्मोक्षहेतुर्न कर्म । तत्तु प्रणाड्या तदुपयोगि । न हि सत्येवाज्ञाने मुक्तिः । तस्मिन्सति संसारस्य दुर्वारत्वात् । तस्मात्कर्मकाण्डस्य वैराग्यद्वारा प्रवेशो मुक्ताविति भावः । अयमित्यज्ञो निर्दिश्यते । रागद्वेषादीत्यादिशब्देनाविद्यास्मिताभिनिवेशादयो गृह्यन्ते । दोषाणां स्वाभाविकत्वं शास्त्रानपेक्षत्वम् । अपिकारः संभावनार्थः । दृष्टत्वमन्वयव्यतिरेकसिद्धत्वम् । अदृष्टत्वं शास्त्रमात्रगम्यत्वम् ।

अधर्मोपचयप्राचुर्ये हेतुमाह —

स्वाभाविकेति ।

अथ वैराग्यार्थं कर्मफलं प्रपञ्चयन्नधर्मफलमाह —

तत इति ।

उक्तं हि – “शरीरजैः कर्मदोषैर्याति स्थावरतां नरः”(मनु १२.९) इति ।

तत्किं पुण्योपचयाभावादनवकाशं स्वर्गादिफलमिति नेत्याह —

कदाचिदिति ।

शास्त्रीयसंस्कारस्य बलीयस्त्वे फलितमाह —

तत इति ।

आदिशब्दो वाग्देहविषयः ।

फलविभागं वक्तुं कर्म भिनत्ति —

तद्द्विविधमिति ।

तस्य मुक्तिफलत्वं निरसितुं फलं विभजते —

तत्रेति ।

केवलमिष्टादिकर्मेति शेषः । ‘कर्मणा पितृलोकः” इति हि वक्ष्यति । तस्मिन्फले नानात्वमभिप्रेत्याऽऽदिशब्दः ।

’विद्यया देवलोकः’ इति श्रुतिमाश्रित्याऽऽह —

ज्ञानेति ।

देवलोको यस्याऽऽदिर्ब्रह्मलोको यस्यान्तस्तस्यार्थस्य प्राप्तिरेव फलमस्येति विग्रहः ।

उक्तेऽर्थे शतपथीं श्रुतिं प्रमाणयति —

तथा चेति ।

सर्वत्र परमात्मभावनापुरःसरं नित्यं कर्मानुतिष्ठन्नात्मयाजी, कामनापुरःसरं देवान्यजमानो देवयाजी । तयोर्मध्ये कतरः श्रेयानिति विचारे सत्यात्मयाजी श्रेयानिति निर्णयः कृतः । अतो ज्ञानपूर्वकं कर्म देवलोकस्य कामनापूर्वं तु पितृलोकस्य प्रापकमित्यर्थः ।

’प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।
इह वाऽमुत्र वा काम्यं कर्म कीर्त्यते ॥
निष्कामं ज्ञानपूर्वं तु निवृत्तमभिधीयते ।’
इत्यादि मनुस्मृतिं चात्रैवोदाहरति —

स्मृतिश्चेति ।

धर्माधर्मयोरेकैकस्य फलमुक्त्वा मिश्रयोः फलमाह —

साम्ये चेति ।

उक्तं हि – ‘उभाभ्यां पुण्यपापाभ्यां मानुष्यं लभतेऽवशः’(नै.सि.१.४१) इति ।

त्रिविधमपि कर्मफलं वैराग्यार्थं संक्षिप्योपसंहरति —

एवमिति ।

सा चाविद्याकृतत्वादनर्थरूपेत्याह —

स्वाभाविकेति ।

विचित्रकर्मजन्यतया तस्या वैचित्र्यमाह —

धर्माधर्मेति ।

तर्हि धर्माधर्माभ्यामेव तन्निर्माणसंभवात्कृतमविद्ययेत्यत आह —

नामेति ।

तेषां सूक्ष्मावस्थाऽविद्या तदालम्बनेति यावत् धर्मादेरविद्यायाश्च निमित्तत्वोपादानत्वाभ्यामुपयोग इति भावः ।

ननु संसारगतेराविद्यत्वमयुक्तं प्रत्यक्षादिप्रतिपन्नत्वात्तन्नामरूपाभ्यामेव व्याक्रियतेति श्रुतौ च नामरूपात्मनो जगतोऽभिव्यक्तिश्रवणान्न च प्रामाणिकस्याविद्याकृतत्वमत आह —

तदेवेदमिति ।

जगतः स्वरूपमात्मा तत्राध्यस्तत्वात्तस्मादात्मतत्त्वेऽनभिव्यक्ते प्रत्यक्षादिना श्रुत्या चाभिव्यक्तमिव दृश्यमानमपि जगदनभिव्यक्तमेवेति न तस्याविद्याकृतत्वक्षतिरिति भावः ।

अविद्याकृतां संसारगतिमनुभाषते —

स एष इति ।

नन्वविद्याकृतत्वे कथमनादित्वमित्याशङ्क्य तस्य प्रवाहरूपेणेत्याह —

बीजाङ्कुरादिवदिति ।

चैतन्यवदात्मनि तस्याविद्याकृतत्वानुपपत्तिमाशङ्क्य नानारूपत्वेन ततो विलक्षणत्वादेकरूपे युक्तं तस्य कल्पितत्वमित्याह —

क्रियेति ।

तर्हि कादाचित्कतया साधनापेक्षामन्तरेण नाशो भविष्यतीत्याशङ्क्याऽऽह —

अनादिरिति ।

अनादेरपि संसारस्य प्रागभाववन्निवृत्तिः स्यादिति चेत्तथाऽपि ब्रह्मविद्यामन्तरेण नाशो नास्तीत्याह —

अनन्त इति ।

प्रयत्नतो हेयत्वं द्योतयितुमनर्थ इति विशेषणम् । नैसर्गिक इति पाठे तु कारणरूपेण तत्त्वमुन्नेयम् ।

यस्मात्कर्म संसारफलं न मोक्षं फलयति तस्मात्सनिदानसंसारनिवर्तकात्मज्ञानार्थत्वेन साधनचतुष्टयसंपन्नमधिकारिणमधिकृत्य वेदान्तारम्भः संभवतीत्युपसंहरति —

इत्येतस्मादिति ।

यथोक्तज्ञानार्थत्वेनोपनिषदारम्भे ‘ब्रह्म वा इदमग्र आसीत्’ (बृ. उ. १ । ४ । १०) इत्यारब्धव्यं तस्मादारभ्य ज्ञानोपदेशात् ‘उषा वा अश्वस्य’ (बृ. उ. १ । १ । १) इत्यारम्भस्तु न युक्तः साक्षादत्र तदनुक्तेरित्याशङ्क्यास्मादारभ्योपनिषदारम्भेऽभीष्टं फलमभिधित्समानः प्रथममश्वमेधोपासनफलमाह —

अस्य त्विति ।

राजयज्ञत्वादश्वमेधस्य तदनधिकारिणामपि ब्रह्मणादीनां तत्फलार्थिनामस्मादेवोपासनात्तदाप्तिरिति मत्वा श्रुतौ तदुपासनोक्तीत्यर्थः ।

किमत्र नियामकमित्याशङ्क्य विकल्पश्रवणं केवलस्यापि ज्ञानस्य साधनत्वं सूचयतीत्यर्थतो विकल्पश्रुतिमुदाहरति —

विद्ययेति ।

तत्फलप्राप्तिरिति पूर्वेण संबन्धः ।

तत्रैव श्रुत्यन्तरमाह —

तद्धेति ।

तदेतत्प्राणदर्शनं लोकप्राप्तिसाधनं प्रसिद्धमिति यावत् । आदिशब्देन केवलोपास्त्या ब्रह्मलोकाप्तिवादिन्यः श्रुतयो गृह्यन्ते ।

अश्वमेधे यदुपासनं तस्याप्यश्वादिवत्तच्छेषत्वेन फलवत्त्वान्न स्वातन्त्र्येण तद्वत्त्वमङ्गेषु स्वतन्त्रफलाभावादिति शङ्कते —

कर्मविषयत्वमिति ।

ज्ञानस्य क्रत्वर्थत्वं दूषयति —

नेति ।

पूर्वत्रार्थतो दर्शितां विकल्पश्रुतिमत्र हेतुतया स्वरूपतोऽनुक्रामति —

योऽश्वमेधेनेति ।

“सर्वं पाप्मानं तरति तरति ब्रह्महत्या”मिति संबन्धः । ज्ञानकर्मणोस्तुल्यफलत्वस्य न्याय्यत्वादिति शेषः ।

उपास्तिफलश्रुतेरर्थवादत्वमाशङ्क्याश्वमेधवदुपास्तेरपि कर्मत्वाद्विहितत्वात्कर्मप्रकरणाद्व्युत्थितत्वाच्च मैवमित्याह —

विद्येति ।

फलश्रुतेरर्थवादत्वाभावे हेत्वन्तरमाह —

कर्मान्तरे चेति ।

अश्वमेधातिरिक्ते कर्मणि ‘अयं वाव लोकोऽग्निरि’त्यादौ चित्याग्न्यादावेतल्लोकादिसंपादनस्य स्वतन्त्रफलोपासनस्य दर्शनान्न फलश्रुतेरर्थवादतेत्यर्थः ।

अश्वमेधोपासनं न क्रत्वर्थं किन्तु पुरुषार्थं तत्र चाधिकारोऽश्वमेधक्रत्वनधिकारिणामपीत्येतावदेवेष्टं चेदुपासने कर्मप्रकरणस्थेऽपि तल्लाभाद्विद्याप्रकरणे नास्याध्ययमर्थवदित्याशङ्क्याऽऽह —

सर्वेषां चेति ।

परत्वे हेतुः —

समष्टीति ।

अनुवृत्तव्यावृत्तरूपहिरण्यगर्भप्राप्तिहेत्त्वात्तस्य श्रेष्ठतेत्यर्थः ।

तस्य पुण्यश्रेष्ठत्वेऽपि प्रकृते किमायातं तदाह —

तस्य चेति ।

यदा क्रतुप्रधानस्याश्वमेधस्योपास्तिसहितस्यापि संसारफलत्वं तदाऽल्पीयसामग्निहोत्रादीनां संसारफलत्वं किंवाच्यमित्यस्मिन्कर्मराशौ बन्धहेतौ विरक्ताः साधनचतुष्टयविशिष्टा ज्ञानमपेक्षमाणास्तदुपाये श्रवणादावेव सर्वकर्मसंन्यासपूर्वके कथं प्रवर्तेरन्नित्याशयवती श्रुतिरुपासनां विद्यारम्भेऽभिदधाति । तेनोषा वा अश्वस्येत्याद्युपनिषदारम्भो युक्तोऽस्य विशिष्टाधिकारिसमर्पकत्वादित्यर्थः ।

उपासनफलस्य संसारगोचरत्वमेव कुतः सिद्धमत आह —

तथा चेति ।

‘अशनाया हि मृत्युः’(बृ. उ. १ । २ । १) ‘स वै नैव रेमे’(बृ. उ. १ । ४ । ३) ‘सोऽबिभे’(बृ. उ. १ । ४ । २)दिति भयारत्यादिश्रवणादुपास्तियुक्तक्रतुफलस्य सूत्रस्य बन्धमध्यपातित्वाद्विशिष्टोऽपि क्रतुर्न मुक्तये पर्याप्नोतीत्यर्थः ।

उक्ते सर्वकर्मणां बन्धफलत्वे नित्यनैमित्तिकानां न तत्फलत्वं तेषां विध्युद्देशे फलाश्रुतेर्नष्टाश्वदग्धरथन्यायेन मुक्तिफलत्वलाभादिति शङ्कते —

न नित्यानामिति ।

’एतावान्वै काम’ इति सर्वकर्मणामविशेषेण फलसंबन्धश्रवणात्पश्वादेश्च काम्यफलत्वस्य तद्विध्युद्देशवशात्सिद्धत्वात् ‘कर्मणापितृलोक’(बृ. उ. १ । ५ । १६) इति वाक्यस्य नित्यादिकर्मफलविषयत्वान्न मोक्षफलत्वाशङ्केति परिहरति —

नेति ।

उक्तमेव स्फुटयति —

सर्वं हीति ।

पत्नीसंबन्धे मानमाह —

जायेति ।

तथाऽपि कथं कर्मणः सर्वस्य कामोपायत्वं तत्राऽऽह —

एतावान्वै काम इति ।

कथं तर्हि तेषां फलभेदो लभ्यते तत्राऽऽह —

पुत्रेति ।

अथैवं फलविभागे कथं समष्टिव्यष्टिप्राप्तिफलत्वमश्वमेधस्योक्तमत आह —

त्र्यन्नात्मकतां चेति ।

अस्याध्यायस्यावसाने कर्मफलस्य हिरण्यगर्भरूपतां त्रयमित्याद्या श्रुतिरुपसंहरिष्यतीत्यर्थः ।

उपसंहारश्रुतेस्तात्पर्यमाह —

सर्वकर्मणामिति ।

कर्मफलं संसारश्चेत्प्राक्तदनुष्ठानात्तदभावान्मुक्तानां पुनर्बन्धः स्यादित्याशङ्क्याऽऽह —

इदमेवेति ।

तर्हि तस्यामवस्थायामिति यावत् ।

तस्य पुनर्व्याकरणे कारणमाह —

तदेवेति ।

व्याकृताव्याकृतात्मनः संसारस्य प्रामाणिकत्वेन सत्यत्वमाशङ्क्याविद्याकृतत्वेन तन्मिथ्यात्वमुक्तं स्मारयति —

सोऽयमिति ।

स एव हि भ्रान्तिविषयो न प्रामाणिकस्तत्कुतोऽस्य सत्यतेत्यर्थः ।

कथमस्याऽऽत्मन्यद्वये कूटस्थे प्राप्तिरित्याशङ्क्याऽऽह —

क्रियेति ।

समारोपे मूलकारणमाह —

अविद्ययेति ।

आत्मन्यविद्यारोपितं द्वैतमित्यत्र ‘द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं चे’(बृ. उ. २ । ३ । १) त्यादिवाक्यं प्रमाणयति —

मूर्तेति ।

नन्वात्मन्यारोपो नोपपद्यते तस्य नित्यशुद्धबुद्धमुक्तस्वभावस्य द्वैतविलक्षणत्वादसति सादृश्येऽध्यासासिद्धेरत आह —

अत इति ।

संसाराद्वैलक्षण्यमेव प्रकटयति —

अनामेति ।

आदिपदेनान्येऽपि विपर्ययभेदाः संगृह्यन्ते ।

आरोपे प्रमिणोमि करोमि भुञ्जे चेत्यनुभवं प्रमाणयति —

अवभासत इति ।

आत्मन्यध्यासः सादृश्याद्यभावेऽपि नभसि मलिनत्वादिवद्यतोऽनुभूयतेऽतः सविलासाविद्यानिवर्तकब्रह्मविद्यार्थत्वेनोपनिषदारम्भः संभवतीत्युपसंहरति —

अत इति ।

एतावदित्यनर्थात्मत्वोक्तिः ।

तत्त्वज्ञानादज्ञाननिवृत्तौ दृष्टान्तमाह —

रज्ज्वामिवेति ।

एवमुपनिषदारम्भे स्थिते प्राथमिकब्राह्मणयोरवान्तरतात्पर्यमाह —

तत्र तावदिति ।

आद्यस्य पुनरवान्तरतात्पर्यं दर्शयति —

तत्रेति ।

नन्वश्वमेधस्याङ्गबाहुल्ये कस्मादश्वाख्याङ्गविषयमेवोपासनमुच्यते तत्राऽऽह —

प्राधान्यादिति ।

तदेव कथमिति तदाह —

प्राधान्यं चेति ।

प्रजापतिदेवताकत्वाच्चाश्वस्य प्राधान्यमित्याह —

प्राजापत्यत्वाच्चेति ।

प्रतीकमादाय व्याचष्टे —

उषा इत्यादिना ।

स्मारणार्थत्वमेव निपातस्य स्फुटयति —

प्रसिद्धमिति ।

शास्त्रीये लौकिके च व्यवहारे प्रसिद्धो ब्राह्मो मुहूर्तस्तं कालमिति यावत् ।

उषसि शिरःशब्दप्रयोगे दिनावयवेषु तस्य प्राधान्यं हेतुमाह —

प्राधान्यादिति ।

तथापि कथं तत्र तच्छब्दप्रयोगस्तत्राऽऽह —

शिरश्चेति ।

आश्वमेधिकाश्वशिरस्युषसो दृष्टिः कर्तव्येत्याह —

अश्वस्येति ।

कालादिदृष्टिरश्वाङ्गेषु किमिति क्षिप्यतेऽश्वाङ्गदृष्टिरेव तेषु किं न स्यादित्याशङ्क्याऽऽह —

कर्माङ्गस्येति ।

अङ्गेष्वनङ्गमतिक्षेपे हेत्वन्तरमाह —

प्राजापत्यत्वं चेति ।

अश्वस्य सेत्स्यतीति शेषः, तत्र हेतुः —

प्रजापतीति ।

ननु कालादिदृष्ट्योऽश्वावयवेष्वारोप्यन्ते न तस्य प्रजापतित्वं क्रियते तत्राऽऽह —

कालेति ।

कालाद्यात्मको हि प्रजापतिः । तया च यथा प्रतिमायां विष्णुत्वकरणं तद्दृष्टिस्तथा कालादिदृष्टिरश्वावयवेषु तस्य प्रजापतित्वकरणम् । अश्वमेधाधिकारी हि सत्यश्वे कर्मणो वीर्यवत्तरत्वार्थं कालादिदृष्टीरश्वावयवेषु कुर्यात् । तदनधिकारी त्वश्वाभावे स्वात्मानमश्वं कल्पयित्वा स्वशिरःप्रभृतिषु कालादिदृष्टिकरणेन प्रजापतित्वं संपाद्य प्रजापतिरस्मीति ज्ञानात्तद्भावं प्रतिपद्येतेति भावः ।

चक्षुषि सूर्यदृष्टौ हेतुमाह —

शिरस इति ।

उषसोऽनन्तरत्वं सूर्ये दृष्टं चक्षुषि च शिरसोऽनन्तरत्वं दृश्यते तस्मात्तत्र तद्दृष्टिर्युक्तेत्यर्थः ।

तत्रैव हेत्वन्तरमाह —

सूर्येति ।

“आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्” इति श्रुतेश्चक्षुषि सूर्योऽधिष्ठात्री देवता तेन सामीप्यात्तत्र तद्दृष्टिरित्यर्थः । अश्वप्राणे वायुदृष्टौ चलनस्वाभाव्यं हेतुः ।

अश्वस्य विदारिते मुखे भवत्वग्निदृष्टिस्तथाऽपि पर्यायोपादानं व्यर्थमित्याशङ्क्य क्रव्यादादिव्यावृत्त्यर्थं विशेषणमित्याह —

वैश्वानर इत्यग्नेरिति ।

“अग्निर्वाग्भूत्वा मुखं प्राविशत्” इति श्रुतिमाश्रित्य मुखे तद्दृष्टौ हेतुमाह —

मुखस्येति ।

अधिकमासमनुसृत्य त्रयोदशमासो वेत्युक्तम् ।

शरीरे संवत्सरदृष्टिरित्यत्राऽऽत्मत्वं हेतुमाह —

कालेति ।

आत्मा हस्तादीनामङ्गानामिति शेषः ।

कालावयवानां संवत्सरस्याऽऽत्मत्ववदङ्गानां शरीरस्याऽऽत्मत्वे प्रमाणमाह —

मध्यं हीति ।

पुनरुक्तेरर्थवत्त्वमाह —

अश्वस्येति ।

पृष्टे द्युलोकदृष्टौ हेतुमाह —

ऊर्ध्वत्वेति ।

उदरेऽन्तरिक्षदृष्टौ निमित्तमाह —

सुषिरत्वेति ।

पादा अस्यन्ते यस्मिन्निति व्युत्पत्तिमाश्रित्य विवक्षितमाह —

पादेति ।

अश्वस्य हि खुरे पादासनत्वसामान्यात्पृथिवीदृष्टिरित्यर्थः ।

पार्श्वयोर्दिक्चतुष्टयदृष्टौ हेतुमाह —

पार्श्वेनेति ।

द्वे पार्श्वे चतस्रश्च दिशस्तत्र कथं तयोस्तदारोपणं द्वाभ्यामेव द्वयोः संबन्धादिति शङ्कते —

पार्श्वयोरिति ।

यद्यपि द्वे दिशौ द्वाभ्यां पार्श्वाभ्यां संबध्येते तथाऽप्यश्वस्य प्राङ्मुखत्वे प्रत्यङ्मुखत्वे च दक्षिणोत्तरयोस्तन्मुखत्वे च प्राक्प्रतीच्योर्दिशोस्ताभ्यां संबन्धसंभवात्तत्र तद्दृष्टिरविरुद्धेति परिहरति —

नेत्यादिना ।

तदुपपत्तौ चाश्वस्य चरिष्णुत्वं हेतूकर्तव्यम् । पार्श्वास्थिष्ववान्तरदिशामारोपे पार्श्वदिक्संबन्धो हेतुः ।

ऋतवः संवत्सरस्याङ्गानि हस्तादीनि च देहस्यावयवास्तस्मादृतुदृष्टिरङ्गेषु कर्तव्येत्याह —

ऋतव इति ।

अस्ति मासादीनां संवत्सरसन्धित्वमस्ति च शरीरसन्धित्वं पर्वणामतस्तेषु मासादिदृष्टिरित्याह —

सन्धीति ।

युगसहस्राभ्यां प्राजापत्यमेकमहोरात्रम् । अयनाभ्यां दैवम् । पक्षाभ्यां पित्र्यम् । षष्टिघटिकाभिर्मानुषमिति भेदः ।

प्रतिष्ठाशब्दस्य पादविषयत्वं व्युत्पादयति —

प्रतितिष्ठतीति ।

पादेष्वहोरात्रदृष्टिसिद्ध्यर्थं युक्तिमुपपादयति —

अहोरात्रैरिति ।

अस्थिषु नक्षत्रदृष्टौ हेतुमाह —

शुक्लत्वेति ।

नभःशब्देनान्तरिक्षं किमिति न गृह्यते मुख्ये सत्युपचारायोगादित्याशङ्क्य पुनरुक्तिं परिहर्तुमित्याह —

अन्तरिक्षस्येति ।

उदकं सिञ्चन्ति मेधा मांसानि रुधिरमतः सेककर्तृत्वसामान्यान्मांसेषु मेधदृष्टिरित्याह —

उदकेति ।

अश्वजठरविपरिवर्तिन्यर्धजीर्णे सिकतादृष्टौ हेतुमाह —

विश्लिष्टेति ।

किमिति गुदशब्देन पायुरेव न गृह्यते शिराग्रहणे हि मुख्यार्थातिक्रमः स्यात्तत्राह —

बहुवचनाच्चेति ।

चकारोऽवधारणार्थः । यद्यपि बहूक्त्या शिराभ्योऽर्थान्तरमपि गुदशब्दमर्हति तथाऽपि स्यन्दनसादृश्यात्तास्वेव सिन्धुदृष्टिरिति तासामिह ग्रहणमिति भावः ।

कुतो मांसखण्डयोर्द्वित्वमेकत्र बहुवचनाद्बहुत्वप्रतीतेरित्याशङ्क्य दारा इतिवद्बहूक्तेर्गतिमाह —

क्लोमान इति ।

तयोः पर्वतदृष्टौ हेतुद्वयमाह —

काठिन्यादित्यादिना ।

क्षुद्रत्वसाधर्म्यादोषधिदृष्टिर्लोमसु महत्त्वसामान्याद्वनस्पतिदृष्टिश्चाश्वकेशेषु कर्तव्येत्याह —

यथासंभवमिति ।

पूर्वत्वसामान्यान्मध्याह्नात्प्रागवस्थादित्यदृष्टिरश्वस्य नाभेरूर्ध्वभागे कर्तव्येत्याह —

उद्यन्नित्यादिना ।

अपरत्वसादृश्यादश्वस्य नाभेरपरार्धे मध्याह्नादनन्तरभाव्यादित्यदृष्टिःकार्येत्याह —

निम्लोचन्नित्यादिना ।

विजृम्भत इत्यादौ प्रत्ययार्थो न विवक्षितः ।

विजृम्भणं मुखविदारणं विद्योतनं पुनर्मेघगतमतो विद्योतनदृष्टिर्जृम्भणे कर्तव्येत्याह —

मुखेति ।

स्तनयतीति स्तनितमुच्यते तद्दृष्टिर्गात्रकम्पे कर्तव्येत्यत्र हेतुमाह —

गर्जनेति ।

मूत्रकरण वर्षणदृष्टौ कारणमाह —

सेचनेति ।

अश्वस्य हेषितशब्दे नास्त्यारोपणमित्यतो न सादृश्यं वक्तव्यमित्याह —

नात्रेति ॥१॥

अश्वावयवेषु कालादिदृष्टीर्विधायाश्वं प्रजापतिरूपं विवक्षित्वा कण्डिकान्तरं गृहीत्वा तात्पर्यमाह —

अहरित्यादिना ।

ग्रहौ हवनीयद्रव्याधारौ पात्रविशेषावग्रतः पृष्ठतश्चेति संज्ञपनात्प्रागूर्ध्वं चेति यावत् ।

प्रसिद्धातावदहनि दीप्तिः सौवर्णे च ग्रहे साऽस्त्यतस्तस्मिन्नहर्दृष्टिरिति दर्शनं विभजते —

अहरिति ।

अश्वसंज्ञपनात्पूर्वं यो महिमाख्यो ग्रहः स्थाप्यते स चेदहर्दृष्ट्योपास्यते कथं सोऽश्वमन्वजायतेति पश्चादश्वस्य तज्जन्मवाचोयुक्तिरिति शङ्कते —

अहरश्वमिति ।

नायं पश्चादर्थोऽनुशब्दः किन्तु लक्षणार्थः ।

तथा चाश्वस्य प्रजापतिरूपत्वात्तं लक्षयित्वा ग्रहस्य यथोक्तस्य प्रवृत्तेरुपदेशादश्वमन्वजायतेत्यविरुद्धमिति परिहरति —

अश्वस्येति ।

तदेव स्फुटयति —

प्रजापतिरिति ।

काललोकदेवतात्मा प्रजापतिरश्वात्मना दृश्यमानोऽत्राहर्दृष्ट्या दृष्टेन ग्रहेण लक्ष्यते । तथा चाश्वमन्वजायतेति श्रुतिरविरुद्धेत्यर्थः ।

अनुशब्दो न पश्चाद्वाचीत्यत्र दृष्टान्तमाह —

वृक्षमिति ।

यदा वृक्षं लक्षयित्वा तस्याग्रे विद्युद्विद्योतते तदा वृक्षमनु विद्योतते सेति प्रयुज्यते । तथाऽत्राप्यनुशब्दो न पश्चादर्थ इत्यर्थः ।

यत्र च स्थाने ग्रहः स्थाप्यते तत्पूर्वसमुद्रदृष्ट्या ध्येयमित्याह —

तस्येति ।

पूर्वत्रमत्र सादृश्यम् ।

कथं सप्तमी प्रथमार्थे योज्यते छन्दस्यर्थानुसारेण व्यत्ययसंभवादित्याह —

विभक्तीति ।

यथा सौवर्णे ग्रहेऽर्दृष्टिरुपदिष्टा तथा राजते ग्रहे रात्रिदृष्टिः कर्तव्येत्याह —

तथेति ।

अस्ति हि चन्द्रातपवत्त्वाद्रात्रेः शौक्ल्यमस्ति च राजतस्य ग्रहस्य तद्युक्तं तत्र रात्रिदर्शनमित्याह —

वर्णेति ।

रजतं सुवर्णाज्जघन्यमह्नश्च रात्रिरतो वा सादृश्यात्तत्र रात्रिदृष्टिरित्याह —

जघन्येति ।

प्रजापतिरूपं प्रकृतमश्वं लक्षयित्वा तत्संज्ञपनात्पश्चादस्य प्रवृत्तिं दर्शयति —

एनमिति ।

तदासादनस्थाने पश्चिमसमुद्रदृष्टिर्विधेयेत्यह —

तस्येति ।

कथमेतौ ग्रहौ महिमाख्यावुक्तौ महत्त्वोपेर्तत्वादित्याह —

महिमेति ।

अथाश्वविषयं दर्शनमादिश्य ग्रहविषयं तदादिशतो वाक्यभेदः स्यान्नेत्याह —

अश्वस्येति ।

किमत्र नियामकमित्याशङ्क्य पुनरुक्तिरिति मत्वाऽऽह —

तावित्यादिना ।

वैशब्दार्थकथनम् —

एवेति ।

वाक्यशेषोऽप्यत्रानुगुणीभवतीत्याह —

तथा चेति ।

हयशब्दनिष्पत्तिपुरःसरं तदर्थमाह —

हय इति ।

वाज्यादिशब्दानां जातिविशेषवाचित्वादत्रापि तदेव ग्राह्यमिति पक्षान्तरमाह —

जातीति ।

देवायनां देवत्वप्रापकत्वं कथमस्त्येत्याशङ्क्याह —

प्रजापतित्वादिति ।

अश्वं स्तोतुमारभ्य कल्पान्तरोक्त्या तन्निन्दावचनमनुचितमिति शङ्कते —

नन्विति ।

उपक्रमविरोधो नास्तीति परिहरति —

नेत्यादिना ।

समुत्पद्य भूतानि द्रवन्त्यस्मिन्निति व्युत्पत्त्या परमगम्भीरस्येश्वरस्य समुद्रशब्दतामाह —

परमात्मेति ।

तत्र योनित्वमुत्पादकत्वं बन्धुत्वं स्थापकत्वं समुद्रत्वं विलापकत्वमिति भेदः ।

अथ परमात्मयोनित्वादिवचनमुपास्याश्वस्य क्वोपयुज्यते तत्राऽऽह —

एवमिति ।

श्रुत्यन्तरानुरोधेन समुद्रो योनिरित्यत्र समुद्रशब्दस्य रूढिमनुजानाति —

अप्सुयोनिरिति ॥२॥

अश्वादिदर्शनोक्त्यनन्तरमग्निदर्शनं वक्तुं ब्राह्मणान्तरमवतारयति —

अथेति ।

नैवेहेत्यादौ तद्दृष्टिर्नास्तीति चेत्सत्यं तत्राग्नेर्जन्म वक्तुं भूमिका क्रियत इत्याह —

अग्नेरिति ।

वायोरग्निरित्यादौ प्रसिद्धं तज्जन्मेति चेत्सत्यं तद्विशेषस्यात्र जन्मोक्तिरित्याह —

अश्वमेधेति ।

दर्शने विधित्सिते किं जन्मोक्त्येति चेत्तत्राऽऽह —

तद्विषयेति ।

अग्निदर्शनस्य विधातुमिष्टस्य सिद्ध्यर्थमुपास्याग्निस्तुतिफला तदुत्पत्तिरिष्टा शुद्धजन्मत्वादुत्कृष्टत्वेनायमुपास्यो राजादिवदित्यर्थः ।

तात्पर्यमुक्त्वा वाक्यमादायाक्षराणि व्याचष्टे —

नैवेत्यादिना ।

नामरूपाभ्यां विभक्तो विशेषो यस्मिन्निति बहुव्रीहिः ।

अत्र शून्यवादी लब्धावकाशोऽविमृश्य परेष्टश्रुत्यवष्टम्भेन स्वपक्षमाह —

किमित्यादिना ।

कार्यस्य प्रागसत्त्वे हेत्वन्तरमाह —

उत्पत्तेश्चेति ।

विमतं प्रागसदुत्पद्यमानत्वाद्यन्नैवं न तदेवं यथा परेष्टं ब्रह्मेत्यर्थः ।

हेत्वसिद्धिं शङ्क्तित्वोत्तरमाह —

उत्पद्यते हीति ।

घटग्रहणं कार्यमात्रस्योपलक्षणार्थम् ।

उक्तमनुमानं निगमयति —

अत इति ।

तत्र तार्किको ब्रूते —

नन्विति ।

यदुक्तं न कार्यं कारणं वाऽऽसीदिति तत्र भागे बाधो भागे चानुमतिरित्यर्थः ।

कार्यस्यापि कथं प्रागसत्त्वोपपत्तिरित्याशङ्क्याऽऽह —

यन्नेति ।

एतेनानुमानस्य सिद्धसाध्यतोक्ता ।

कार्यवत्कारणप्स्यापि प्रागसत्त्वं किं न स्यादित्याशङ्क्योक्तहेत्वभावुन्मैवमित्याह —

नन्विति ।

शून्यवाद्याह —

न प्रागुत्पत्तेरिति ।

विमतं प्रागसद्योग्यत्वे सति तदाऽनुपलब्धत्वात्संमतवत् । न चासिद्धो हेतुः श्रुतेरनतिशङ्क्यत्वात् । तद्विरोधे सत्युपलब्धेराभासत्वादित्यर्थः ।

तदेव प्रपञ्चयति —

अनुपलब्धिश्चेदिति ।

कार्यवत्कारणस्यापि प्रागसत्त्वे प्राप्ते सिद्धान्तयति —

नेत्यादिना ।

नैवेत्यादिश्रुतिरव्यक्तनामरूपादिविषया न प्रागसत्त्वं कार्यकारणयोराह । अन्यथा वाक्यशेषविरोधादित्यर्थः ।

श्रुतिं विवृणोति —

यदि हीति ।

द्वयोरसत्त्वे का वाचोयुक्तेरिनुपपत्तिस्तत्राऽऽह —

न हीति ।

मा तर्हि वाक्यमेव भूदित्याशङ्क्याऽऽह —

ब्रवीति चेति ।

मृत्युनेत्यादिवाक्यार्थमुपसंहरति —

तस्मादिति ।

श्रुतेः प्रामाण्यादिति । तत्प्रामाण्यस्य प्रमाणलक्षणे स्थितत्वादिति यावत् ।

परकीयेऽनुमाने श्रुतिविरोधमभिधायानुमनविरोधमाह —

अनुमेयत्वाच्चेति ।

कार्यकारणयोः सत्त्वस्यानुमेयतया तदसत्त्वमनुमातुमशक्यम् । उपजीव्यविषयतया सत्त्वानुमानस्य बलीयस्त्वादित्यर्थः ।

कार्यकारणवयोः सत्त्वानुमानं प्रतिज्ञाय प्रथमं कारणसत्त्वमनुमिनोति —

अनुमीयते चेत्यादिना ।

कार्यस्य सत्त्वेऽनुमानमाह —

कार्यस्य हीति ।

विमतं पूर्वं सत् कार्यत्वात्कुम्भवदित्यर्थः ।

नानुपमृद्य प्रादुर्भावादिति न्यायेन दृष्टान्तस्य साध्यवैकल्यं चोदयति —

घटादीति ।

न तावदसिद्धो घटः स्वकारणमुपमृद्नात्यसतोऽकारकत्वात्सिद्धस्य तूपमर्दकत्वेनासत्पूर्वकत्वमिति कुतः साध्यविकलतेत्याह —

नेति ।

किञ्चान्वयिद्रव्यमेव सर्वत्र कारणं न पिण्डाकारविशेषोऽनन्वयादनवस्थानाच्चेति कुतः साध्यवैकल्यमित्याह —

मृदादेरिति ।

तदेव स्फुटयति —

मृत्सुवर्णादीति ।

तत्रेति दृष्टान्तोक्तिः ।

किञ्चान्वयव्यतिक्रेकाभ्यां कारणमवधेयम् । न च पिण्डाभावे घटो न भवतीति व्यतिरेकोऽस्ति । पिण्डाभावेऽपि शकलादिभ्योऽपि घटाद्युद्भावोपलम्भादित्याह —

तदभाव इति ।

तदेव स्फुटयति —

असत्यपीति ।

त्वन्मतेऽपि व्यतिरेकराहित्यं तुल्यमित्याशङ्क्याऽऽह —

असतीति ।

मृदाद्येव घटादिकारणं चेत्किमिति पिण्डादौ सत्येव ततो घटाद्यनुत्पत्तिरित्याशङ्क्याऽऽह —

सर्वमिति ।

ब्रह्मणि त्वविद्यावशादुत्पत्तिरिति भावः ।

अन्वयिद्रव्यं पूर्वोत्पन्नस्वकार्यतिरोधानेन कार्यान्तरं जनयति चेत्कार्यतादात्म्येन स्वयमपि नश्येत्तत्रोत्तरकार्योत्पत्तिहेत्वभावादित्याशङ्क्याऽऽह —

न चेति ।

कार्यान्तरेऽप्यनुवृत्तिदर्शनात्कार्यान्तरात्मना भावाच्चेत्यर्थः ।

अन्वयिद्रव्यस्यैव कारणत्वे फलितमाह —

तस्मादिति ।

अन्वयिनो मृदादेर्मानाभावेनाभावान्न कारणतेति शङ्कते —

पिण्डादीति ।

तदेव चोद्यं विवृणोति —

पिण्डादीत्यादिना ।

मृद्घटः सुवर्णं कुण्डलमित्यादितादात्म्यप्रत्ययस्य पिण्डाद्यतिरिक्तमृदाद्याभावेऽनुपपत्तेरनुगतं मृदाद्युपेयमिति परिहरति —

नेति ।

किञ्च या पिण्डात्मना पूर्वेद्युर्मृदासीत्सैव घटाद्यभूदिति प्रत्यभिज्ञया मृदोऽन्वयिन्याः सिद्धेस्तत्कारणत्वं दुरपह्नवमित्याह —

मृदादीति ।

यत्सत्तत्क्षणिकं यथा दीपः सन्तश्चेमे भावा इत्यनुमानात्सर्वार्थानां क्षणिकत्वसिद्धेरन्वयदृष्टिः सादृश्याद्भ्रान्तिरिति शङ्कते —

सादृश्यादिति ।

प्रत्यभिज्ञासिद्धस्थाय्यर्थविरुद्धं क्षणिकार्थबोधिलिङ्गमनुष्णतानुमानवन्न मानमिति दूषयति —

नेत्यादिना ।

सादृश्यादीत्यादिशब्देन प्रत्यभिज्ञाभ्रान्तित्वादि गृह्यते ।

प्रत्यक्षात्कारणैक्यं गम्यते । अनुमानात्तद्भेदः । अतो द्वयोर्विरुद्धत्वस्याव्यभिचारित्वान्नाध्यक्षेणानुमानबाधो वैपरीत्यसंभवादित्याशङ्क्याऽऽह —

नचेति ।

प्रत्यभिज्ञामुपजीव्यक्षणिकत्वानुमानाप्रवृत्तावप्युजीव्यतीयत्वात्तत्प्राबल्यादुपजीवकजातीयकमुक्तानुमानं दुर्बलं तद्बाध्यमित्यर्थः ।

प्रत्यभिज्ञा स्वार्थे स्वतो न मानं बुद्ध्यन्तरसंवादादेव बुद्धीनां मानत्वस्य बौद्धैरिष्टत्वात् । न च बुद्ध्यन्तरं स्थाययित्वसाधकमस्तीति प्रत्यभिज्ञायमानस्यापि क्षणिकत्वमित्याशङ्क्याऽऽह —

सर्वत्रेति ।

प्रसंगमेव प्रकटयति —

यदि चेति ।

क्षणिकत्वादिबुद्धेरपि स्वार्थे स्वतो मानत्वाभावात्तादृग्बुद्ध्यन्तरापेक्षायां तस्यापि तथात्वेनानवस्थानाद्बुद्धेः स्वतःप्रामाण्यमुपेयम् । तथा च प्रत्यभिज्ञानं सर्वं तथैवाबाधादित्यर्थः ।

किं च प्रत्यभिज्ञाया भ्रान्तित्वं वदता स्वरूपानपह्नवात्तदिदम्बुद्ध्योः सामानाधिकरण्येन संबन्धो वाच्यः, स च वक्तुं न शक्यते क्षणद्वयसंबन्धिनो द्रष्टुरभावादित्याह —

तदिदमिति ।

असति संबन्धे बुद्ध्योः सादृश्यात्तद्बुद्धिरिति शङ्क्यते —

सादृश्यादिति ।

तयोः स्वसंवेद्यत्वाद्ग्राहकान्तरस्य चाभावान्न सादृश्यसिद्धिरिति दूषयति —

न तदिदम्बुद्ध्योरिति ।

तथाऽपि किमिति सादृस्यासिद्धिरित्याशङ्क्याऽऽह —

असति चेति ।

सादृश्यासिद्धिमभ्युपेत्य शङ्कते —

असत्येवेति ।

यत्र सत्येवार्थे धीस्तत्रैव साधकपेक्षा नान्यत्रेति भावः ।

तत्र बाह्यार्थवादिनं प्रत्याह —

न तदिदम्बुद्ध्योरिति ।

विज्ञानवाद्याह —

असदिति ।

तथा सत्यनालम्बनं क्षणिकविज्ञानमित्यस्यापि ज्ञानस्यातद्विषयतया विज्ञानवादासिद्धिरित्याह —

नेति ।

शून्यवाद्याह —

तदपीति ।

सर्वा धीरसद्विषयेत्येषा धीरसद्विषया स्यात्ततश्च सर्वबुद्धेरसद्विषयत्वासिद्धिरिति दूषयति —

नेत्यादिना ।

परपक्षासंभवात्तत्प्रत्यभिज्ञायाः स्थायिहेतुसिद्धौ दृष्टान्तस्य साध्यवैकल्यं परिहृत्यावान्तरप्रकृतमुपसंहरति —

तस्मादिति ।

संप्रति कारणसत्त्वानुमानं निगमयति —

अत इति ।

कार्यकारणयोर्द्वयोरपि प्रागुत्पत्तेः सत्त्वमनुमेयमिति प्रतिज्ञाय कारणास्तित्वं प्रपञ्चितमिदानीं कार्यास्तित्वानुमानं दर्शयति —

कार्यस्य चेति ।

प्रागुत्पत्तेः सद्भावः प्रसिद्ध इति चकारार्थः ।

प्रतिज्ञाभागं विभजते —

कार्यस्येति ।

हेतुभागमाक्षिपति —

कथमिति ।

अभिव्यक्तिर्लिङ्गमस्येति व्युत्पत्त्या कथमभिव्यक्तिलिङ्गत्वादिति कार्यसत्त्वे हेतुरुच्यते सिद्धे हि सत्त्वेऽभिव्यक्तिर्लिङ्गमस्येति सिद्ध्यति तद्बलाच्च सत्त्वसिद्धिरित्यन्योन्याश्रयादित्यर्थः ।

संप्रतिपन्नयाऽभिव्यक्त्या विप्रतिपन्नं सत्त्वं साध्यते तन्नान्योन्याश्रयत्वमिति परिहरति —

अभिव्यक्तिरिति ।

कथं तर्हीहानुमानं प्रयोक्तव्यमित्याशङ्क्य प्रथमं व्याप्तिमाह —

यद्धीति ।

यदभिव्यज्यमानं तत्प्रागभिव्यक्तेरस्ति यथा तमोन्तःस्थं घटादीत्यर्थः ।

संप्रत्यनुमिनोति —

तथेति ।

विमतं प्रागभिव्यक्तेः सत् अभिव्यक्तिविषयत्वात् यद्ध्यभिव्यज्यते तत्प्राक्सत्संप्रतिपन्नवदित्यर्थः ।

ननु तमोन्तःस्थो घटोऽभिव्यञ्जकसामीप्यादभिव्यज्यते न तत्र प्राक्कालिकं सत्त्वं प्रयोजकमित्याशङ्क्याऽऽह —

न हीति ।

उक्तेऽनुमाने कार्यस्य सदोपलब्धिप्रसंगं विपक्षे बाधकमाशङ्कते —

नेत्यादिना ।

उक्तानुमाननिषेधो नञर्थः । अविद्यमानत्वाभावादिति च्छेदः ।

अनुमाने बाधकोपन्यासं विवृणोति —

न हीति ।

वर्तमानवदतीतमागामि च घटादि सदेव चेदुपलब्धिसामग्र्यां सत्यां तद्वत्प्राग्जनेर्नाशाच्चोर्ध्वमुपलभ्येत न चैवमुपलभ्यते तस्मादयुक्तं कार्यस्य सदा सत्त्वमित्यर्थः । मृत्पिण्डग्रहणं विरोधिकार्यान्तरोपलक्षणार्थम् । असन्निहिते सतीति च्छेदः ।

न तावद्विद्यमानत्वमात्रं कार्यस्य सदोपलम्भापादकं सतोऽपि घटादेरभिव्यक्त्यनभिव्यक्त्योरुपलब्धत्वादिति समाधत्ते —

नेति ।

अभिव्यक्तिसामग्रीसत्त्वं त्वभिव्यक्तिसाधकं न तु सतस्तत्सामग्रीनियमोऽस्तीत्यभिप्रेत्याऽऽह —

द्विविधत्वादिति ।

उत्पन्नस्य कुड्याद्यावरणमनुत्पन्नस्य विशिष्टं कारणमिति द्वैविध्यमेव प्रतिज्ञापूर्वकं साधयति —

घटादीति ।

यदोपलभ्यमानकारणावयवानां कार्यान्तराकारेण स्थितिस्तदा नेदं कार्यमुपलभ्यते तत्रान्यथा चोपलभ्यत इत्यन्वयव्यतिरेकसिद्धं कारणस्य कार्यान्तररूपेण स्थितस्य कार्यावरकत्वमिति द्रष्टव्यम् ।

विशिष्टस्य कारणस्याऽऽवरकत्वसिद्धौ सिद्धमर्थमाह —

तस्मादिति ।

प्राक्कार्यास्तित्वे सिद्धे सदा तदुपलब्धिप्रसंगबाधकं निराकृत्य नष्टो घटो नास्तीत्यादिप्रयोगप्रत्ययभेदानुपपत्तिं बाधकान्तरमाशङ्क्याऽऽह —

नष्टेति ।

कपालादिना तिरोभावे नष्टव्यवहारः पिण्डाद्यावरणभङ्गेनाभिव्यक्तावुत्पन्नव्यवहारो दीपादिना तमोनिरासेनाभिव्यक्तौ भावव्यवहारः पिण्डादिना तिरोभावेऽभावव्यवहारः । तदेवं कार्यस्य सदा सत्त्वेऽपि प्रयोगप्रत्ययभेदसिद्धिरित्यर्थः ॥

पिण्डादि न घटाद्यावरणं तेन समानदेशत्वात् । यद्यस्याऽऽवरणं न तत्तेन समानदेशं यथा कुड्यादीति शङ्कते —

पिण्डेति ।

व्यतिरेक्यनुमानं विवृणोति —

तम इत्यादिना ।

अनुमानफलं निगमयति —

तस्मादिति ।

किमिदं समानदेशत्वं किमेकाश्रयत्वं किंवैककारणत्वमिति विकल्प्याऽऽद्यं विरुद्धत्वेन दूषयति —

नेत्यादिना ।

क्षीरेण संकीर्णस्योदकादेराव्रियमाणस्येति यावत् ।

द्वितीयमुत्थापयति —

घटादीति ।

यस्येदं कार्यं तस्मिन्मृदात्मनि तेषामवस्थानात्तद्वत्तेषामनावरणत्वमित्यर्थः घटावस्थमृन्मात्रवृत्तिकपालादेर्घटानावरणत्वमिष्टमेवेति सिद्धसाध्यता ।

अव्यक्तघटावस्थमृद्वृत्तिकपालादेरनावरणत्वसाधने हेत्वसिद्धिर्घटस्य कपालादेश्चाऽऽश्रयमृदवयवभेदादिति दूषयति —

न, विभक्तानामिति ।

विद्यमानस्यैवाऽऽवृतत्वादनुपलब्धिश्चेदावरणतिरस्कारे यत्नः स्यान्न घटादेरुत्पत्तावतोऽनुभवविरोधः सत्कार्यवादिनः स्यादिति शङ्कते —

आवरणेति ।

तदेव प्रपञ्चयति —

पिण्डेति ।

यत्राऽवृतं वस्तु व्यज्यते तत्राऽऽवरणभङ्ग एव यत्न इति व्याप्त्यभावान्नानुभवविरोधोऽस्तीति दूषयति —

नानियन्मादिति ।

अनियमं साधयति —

न हीति ।

तमसाऽवृते घटादौ दीपोत्पत्तौ यत्नोऽस्तीत्यत्र चोदयति —

सोऽपीति ।

अनुभवविरोधमाशङ्क्योक्तमेव व्यनक्ति —

दीपादीति ।

दीपस्तमस्तिरयति चेत्कथं कुम्भोपलब्धिरत आह —

तस्मिन्निति ।

तत्र हेतुमाह —

न हीति ।

अनुभवमनुसृत्य परिहरति —

नेत्यादिना ।

किमिदानीमावरणभङ्गे प्रयत्नो नेत्येव नियमोऽस्तु नेत्याह —

क्वचिदिति ।

अनियमं निगमयन्ननुभवविरोधाभावमुपसंहरति —

तस्मादिति ।

किञ्चाभिव्यञ्जकव्यापारे सति नियमेन घटो व्यज्यते तदभावे नेत्यन्वयव्यतिरेकावधारितो घटार्थः ।

कुलालादिव्यापारस्तस्यार्थवत्त्वार्थमभिव्यक्त्यर्थ एव प्रयत्नो वक्तव्यः आवरणभङ्गस्त्वार्थिक इत्याह —

नियमेति ।

उक्तं स्मारयन्नेतदेव विवृणोति —

कारण इत्यादिना ।

आवृत्तिभङ्गार्थे यत्ने यतो घटानुपलब्धिरतस्तदुपलब्ध्यर्थत्वेन नियतः सन्यत्नः सफलः स्यादिति फलितमाह —

तस्मादिति ।

प्रकृतमभिव्यक्तिलिङ्गकमनुमानं निर्दोषत्वादादेयं मन्वानस्तत्फलमुपसंहरति —

तस्मात्प्रागिति ।

कार्यस्य सत्त्वे युक्त्यन्तरमाह —

अतीतेति ।

विमतं सदर्थं प्रमाणत्वात्संप्रतिपन्नवदित्यर्थः ।

तदेवानुमानं विशदयति —

अतीत इति ।

अत्रैवोपपत्त्यन्तरमाह —

अनागतेति ।

आगामिनि घटे तदर्थित्वेन लोके प्रवृत्तिर्दृष्टा न चात्यन्तासति सा युक्ता तेन तस्यासद्विलक्षणतेत्यर्थः ।

किञ्च योगिनामीशस्य चातीतादिविषयं प्रत्यक्षज्ञानमिष्टं तच्च विद्यमानोपलम्भनमतो घटस्य सदा सत्त्वमित्याह —

योगिनां चेति ।

ईश्वरसमुच्चयार्थश्चकारः । भविष्यद्ग्रहणमतीतोपलक्षणार्थम् । ऐश्वरं यौगिकं चेति द्रष्टव्यम् ।

प्रसंगस्येष्टत्वमाशङ्क्याऽऽह —

न चेति ।

अधिकबलं हि बाधकं न चानतिशयादैशादिज्ञानादधिकबलं ज्ञानं दृष्टमतो बाधकाभावान्न तन्मिथ्येत्यर्थः ।

तस्य सम्यक्त्वेऽपि पूर्वोत्तरकालयोरसद्घटविषयत्वं किं न स्यादित्याशङ्क्याऽऽह —

घटेति ।

पूर्वोत्तरकालयोरिति शेषः ।

घटस्य प्रागसत्त्वाभावे हेत्वन्तरमाह —

विप्रतिषेधादिति ।

स हि कारकव्यापारदशायामसन्निति कोऽर्थः किं तस्य भविष्यत्त्वादि तदा नास्ति किं वाऽर्थक्रियासामर्थ्यम् ? आद्ये व्याहतिं साधयति —

यदीति ।

घटार्थं कुलालादिषु व्याप्रियमाणेषु सत्सु घटो भविष्यतीति प्रमाणेन निश्चितं चेत्कथं तद्विरुद्धं प्रागसत्त्वमुच्यते । कारकव्यापारावच्छिन्नेन हि कालेन घटस्य भविष्यत्त्वेनातीतत्वेन वा भविष्यत्यभूदिति वा संबन्धो विवक्ष्यते । तथा च तस्मिन्नेव काले घटस्य तथाविधसत्त्वनिषेधे व्याहतिरतिव्यक्तेत्यर्थः ।

तामेवाभिनयति —

भविष्यन्निति ।

यो हि कारकव्यापारदशायां भविष्यत्त्वादिरूपेणास्ति स तदा नास्तीत्युक्ते तस्य तस्यामवस्थायां तेनाऽऽकारेणासत्त्वमर्थो भवति । तथा च घटो यदा येनाऽऽकारेणास्ति स तदा तेनाऽऽकारेण नास्तीति व्याहतिरित्यर्थः ।

द्वितीयमुत्थापयति —

अथेति ।

प्रागुत्पत्तेर्घटार्थं कुलालादिषु प्रवृत्तेषु सोऽसन्नित्यसच्छब्दार्थं स्वयमेव विवेचयति —

तत्रेत्यादिना ।

तत्र सिद्धान्ती ब्रूते —

न विरुध्यत इति ।

कथं पुनः सत्कार्यवादिनस्तदसत्त्वमविरुद्धमित्याह —

कस्मादिति ।

प्रागुत्पत्तेस्तुच्छव्यावृत्तिरूपं सत्त्वं घटस्य सिषाधयिषितं तच्चेद्भवानपि तस्य सदातनमनर्थक्रियासामर्थ्यं निषेधन्ननुमन्यते नाऽऽवयोर्विप्रतिपत्तिरित्यभिप्रेत्याऽऽह —

स्वेन हीति ।

ननु त्वन्मते सर्वस्य मृन्मात्रत्वाविशेषात्पिण्डादेर्वर्तमानता घटस्य स्यात्तस्य चातीतता भविष्यत्ता च पिण्डकपालयोः स्यादिति साङ्कर्यमाशङ्क्याऽऽह —

न हीति ।

व्यवहारदशायां यथाप्रतिभासमनिर्वाच्यसंस्थानभेदाश्रयणादित्यर्थः ।

प्रागवस्थायां घटस्यार्थक्रियासामर्थ्यलक्षणसत्त्वनिषेधे विरोधाभावमुपपादितमुपसंहरति —

तस्मादिति ।

उक्तमेव व्यतिरेकद्वारा विवृणोति यदीत्यादिना । यदा कारकाणि व्याप्रियन्ते तदा घटोऽसन्निति तस्य भविष्यत्त्वादिरूपं तत्काले निषिध्यते चेदुक्तविधया व्याघातः स्यात् । न च तस्य तस्मिन्काले भविष्यत्त्वादिरूपं तत्त्वं निषिध्यते । अर्थक्रियासामर्थ्यस्यैव निषेधात्तन्न तद् विरोधावकाशोऽस्तीत्यर्थः ।

न हि पिण्डस्येत्यादिना साङ्कर्यसमाधिरुक्तस्तमिदानीं सर्वतन्त्रसिद्धान्ततया स्फुटयति —

न चेति ।

भविष्यत्त्वमतीतत्वं चेति शेषः ।

कार्यस्य प्रागुत्पत्तेर्नाशाच्चोर्ध्वमसत्त्वाभावे हेत्वन्तरमाह —

अपि चेति ।

तदेवानुमानतया स्पष्टयितुं दृष्टान्तं साधयति —

चतुर्विधानामिति ।

षष्ठी निर्धारणे ।

घटान्योन्याभावस्य घटादन्यत्वे तत्राप्यन्योन्याभावान्तराङ्गीकारादनवस्थेत्याशङ्क्याऽऽह —

दृष्ट इति ।

न यौक्तिकमन्यत्वं किन्तु घटो न भवति पट इति प्रातीतिकं तथा च घटाभावः पटादिरेवेति पटादेस्ततोऽन्यत्वाद्घटान्योन्याभावस्यापि घटादन्यत्वसिद्धिरित्यर्थः ।

ननु घटाभावः पटादिरित्ययुक्तं विशेषणत्वेन घटस्यापि पटादावन्तर्भावप्रसंगादिति चेन्मैवं दृष्टपदेन निराकृतत्वात् । घटाभावस्य पटादित्वाभावेऽपि न स्वातन्त्र्यमभावत्वविरोधात् । नापि तदन्योन्याभावः पटादेर्धर्मः संसर्गाभावान्तर्भावापातात् । न च स घटस्यैव धर्मः स्वरूपं वा घटो घटो न भवतीति प्रतीत्यभावादित्यभिप्रेत्याऽऽह —

न घटस्वरूपमेवेति ।

यदि प्रतीतिमाश्रित्य घटान्योन्याभावः पटादिरिष्यते तदा पटादेर्भावस्याभावत्वविधानाद्व्याघात इत्याशङ्क्याऽऽह —

न चेति ।

स्वरूपपररूपाभ्यां सर्वं सदसदात्मकमिति हि वृद्धाः । तथा च पटादेः स्वेनाऽत्मना भावत्वं घटतादात्म्याभावात्तदभावत्वं चेत्यव्याहतिरित्यर्थः ।

सिद्धे प्रतीत्यनुसारिणि दृष्टान्ते विवक्षितमनुमानमाह —

एवमिति ।

किं च तेषामभावानां घटाद्भिन्नत्वात्पटवदेव सत्त्वमेष्टव्यमित्यनुमानान्तरमाह —

तथेति ।

अनुमानफलं कथयति —

एवं चेति ।

तेषां घटादन्यत्वे तस्यानाद्यनन्तत्वमद्वयत्वं सर्वात्मत्वं च प्राप्नोति । सत्त्वे च तेषामभावाभावान्न भावाभावयोर्मिथः संगतिरित्यर्थः ।

ननु प्रसिद्धोऽभावो भाववदशक्योऽपह्नोतुमिति चेत्स तर्हि घटस्य स्वरूपमर्थान्तरं वेति विकल्प्याऽऽद्यमनूद्य दूषयते —

अथेत्यादिना ।

प्रागभावादेर्घटत्वेऽपि संबन्धं कल्पयित्वा घटस्येत्युक्तिरिति शङ्कते —

अथेति ।

संबन्धस्य कल्पितत्वे संबन्धिनोऽप्यभावस्य तथात्वं स्यादिति दूषयति —

तथाऽपीति ।

यत्र संबन्धं कल्पयित्वा व्यपदेशस्तत्र न वास्तवो भेदो यथा राहुशिरसोस्तथाऽत्रापि कल्पिते संबन्धे भेदस्य तथात्वाद्वास्तवत्त्वं संबन्धिनोरन्यतरस्य स्यात् । न चाभावस्तथा सापेक्षत्वादतो घटस्तथेत्यर्थः ।

कल्पान्तरमनुवदति —

अथेति ।

अनुमानफलं वदद्भिर्घटस्य कारणात्मना ध्रुवत्ववचनेन समाहितमेतदित्याह —

उक्तोत्तरमिति ।

असत्कार्यवादे दोषान्तरमाह —

किञ्चेति ।

स्वहेतुसंबन्धः सत्तासंबन्धो वा जन्मेति तार्किकाः । न च प्रागुत्पत्तेरसतः संबन्धस्तस्य सतोर्वृत्तेरित्यर्थः ।

युतसिद्धयो रज्जुघटयोर्मिथःसंयोगे पृथक्सिद्धिरपेक्ष्यतेऽयुतसिद्धानां परस्परपरिहारेण प्रतीत्यनर्हाणां कार्यकारणादीनां मिथोयोगे पृथक्सिद्ध्यभावो न दोषमावहतीति शङ्कते —

अयुतेति ।

परिहरति —

नेति ।

उक्तमेव स्फोरयति —

भावेति ।

व्यवहारदृष्ट्या कार्यकारणयोः साधितां तुच्छव्यावृत्तिमुपसम्हरति —

तस्मादिति ।

नैवेहेत्यत्र सर्वस्य प्रागुत्पत्तेरसत्त्वशङ्का मृत्युनेत्यादिवाक्यव्याख्यानेन निरस्ता ।

संप्रति मृत्युशब्दस्य अर्थान्तरे रूढत्वान्न तेनाऽवरणं जगतः संभवतीत्याक्षिपति —

किंलक्षणेनेति ।

अनभिव्यक्तनामरूपमध्यक्षाद्ययोग्यमपञ्चीकृतपञ्चमहाभूतावस्थातिरिक्तं मायारूपं साभासं मृत्युरित्युच्यते ।

न हि सर्वं कार्यमवान्तरकारणादुत्पत्तुमर्हतीत्यभिप्रेत्याह —

अत आहेति ।

कथं यथोक्तो मृत्युरशनायया लक्ष्यते । न हि मूलकारणस्याशनायादिमत्त्वम् । अशनायापिपासे प्राणस्येति स्थितेरिति शङ्कते —

कथमिति ।

मूलकारणस्यैव सूत्रत्वं प्राप्तस्य सर्वसंहर्तृत्वान्मृत्युत्वे सति वाक्यशेषोपपत्तिरिति परिहरति —

उच्यत इति ।

प्रसिद्धमेव प्रकटयति —

यो हीति ।

तथापि प्रसिद्धं मृत्युं हित्वा कथं हिरण्यगर्भोपादानमत आह —

बुद्ध्यात्मना इति ।

उक्तं हेतुं कृत्वा फलितमाह —

इति स इति ।

ननु न तेन जगदाव्रियते मूलकारणेनैव तदावरणात्तत्कथं वाक्योपक्रमोपपत्तिरत आह —

तेनेति ।

ननु हिरण्यगर्भे प्रकृते कथं स्रष्टरि नपुंसकप्रयोगस्तत्राऽऽह —

तदिति मनस इति ।

वाक्यार्थमधुना कथयति —

स प्रकृत इति ।

भूतसृष्ट्यतिरेकेण भौतिकस्य मनसः सृष्टिरयुक्तेति मत्वा पृच्छति —

केनेति ।

अपञ्चीकृतानां भूतानां हिरण्यगर्भदेहभूतानां प्रागेवालब्धात्मकत्वात्तेभ्यो मनोव्यक्तिरविरुद्धेति मन्वानो ब्रूते —

उच्यत इति ।

स्वात्मवत्त्वस्य स्वाभाविकत्वान्न तदाशंसनीयमित्याशङ्क्य वाक्यार्थमाह —

अहमिति ।

मनसो व्यक्तस्योपयोगमाह —

स प्रजापतिरिति ।

ननु तैत्तिरीयकाणामाकाशादिसृष्टिरुच्यते तत्कथमिहापामादौ सृष्टिवचनं तत्राऽऽह —

अत्रेति ।

सप्तम्या हिरण्यगर्भकर्तृकसर्गोक्तिः । त्रयाणां पञ्चीकृतानामिति यावत् ।

नन्वाकाशाद्या तैत्तिरीये सृष्टिरिह त्वबाद्येत्युदितानुदितहोमवद्विकल्पो भविष्यति । नेत्याह —

विकल्पेति ।

पुरुषतन्त्रत्वात्क्रियाया युक्तो विकल्पः सिद्धेर्थे तु पुरुषानधीने नासौ संभवत्यतः सृष्टिर्विवक्षिता चेदाकाशाद्येव सा युक्ता विद्याप्रधानत्वात्तु नाऽऽदरः सृष्टाविति भावः ।

अपामादौ सृष्टिवचनमनुपयुक्तं न स्रष्टुस्ताभिरेव पूजा सिद्ध्यतीत्याशङ्क्याऽऽश्वमेधिकाग्नेरर्कनामसिद्ध्यर्थं तदुपयोगमुपन्यस्यति —

अर्चत इति ।

कोऽसौ हेतुरित्यपेक्षायामर्चतिपदावयवस्यार्कशब्देन संगतिरिति मन्वानः सन्नाह —

अर्कत्वमिति ।

एवं मृत्योरर्कत्वेऽपि कथमग्नेरर्कत्वमित्याशङ्क्य मृत्युसंबन्धादित्याह —

अग्नेरिति ।

किमर्थमग्नेरर्कनामनिर्वचनमित्याशङ्क्यापूर्वसंज्ञायोगस्य फलान्तराभावादुपासनार्थमित्याह —

अग्नेरिति ।

निर्वचनमेव स्फोरयति —

अर्चनादिति ।

फलवत्त्वाच्च यथोक्तनामवतोऽग्नेरुपास्तिरत्र विवक्षितेत्याह —

य एवमिति ॥१॥

अपामर्कत्वश्रवणान्नाग्नेरर्कत्वमिति शङ्कते —

कः पुनरिति ।

प्रकरणमाश्रित्य तासामर्कत्वमौपचारिकमित्युत्तरमाह —

उच्यत इति ।

तास्वन्तर्हिरण्मयमण्डं संबभूवेति श्रुतिमनुसरन्नुपचारे हेत्वन्तरमाह —

अप्सु चेति ।

मुख्यमर्कत्वमपां वारयति —

न पुनरिति ।

ननु ‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्’ (जै. सू. ३ । ३ । १४) इतिन्यायात्प्रकरणादापो वा अर्क इति वाक्यं बलवदित्याशङ्क्य वाक्यसहकृतं प्रकरणमेव केवलवाक्याद्बलवदित्याशयवानाह —

वक्ष्यति चेति ।

भूतान्तरसहितास्वप्सु कारणभूतासु पृथिवीद्वारा पार्थिवोऽग्निः प्रतिष्ठित इत्युक्तमिदानीं पृथिवीसर्गं ताभ्यो दर्शयति —

तदित्यादिना ।

अप्सु भूतान्तरसहितासूत्पन्नासु सतीष्विति सप्तम्यर्थः ।

शर इव शर इत्युक्तमेव व्याचष्टे —

दध्न इवेति ।

संघाते सहकारिकारणमाह —

तेजसेति ।

यत्तदिति पदे नपुंसकत्वेन श्रुते कथं तयोः शरशब्देन कारणस्योच्छूनत्ववाचिना पुंल्लिङ्गेनान्वयस्तत्राऽऽह —

लिङ्गव्यत्ययेनेति ।

उक्तानुपपत्तिद्योतनार्थो वाशब्दः ।

व्यत्ययेनान्वयमेवाभिनयति —

योऽपामिति ।

वाक्यतात्पर्यमाह —

ताभ्य इति ।

स्थूलप्रपञ्चात्मकविराजः सूक्ष्मप्रपञ्चात्मकसूत्रादुत्पत्तिं वक्तुं पातनिकामाह —

तस्यामिति ।

उक्तेऽर्थे लोकप्रसिद्धिमनुकूलयति —

सर्वो हीति ।

इदानीं विराडुत्पत्तिमुपदिशति —

किं तस्येत्यादिना ।

अग्निशब्दार्थं स्फुटयति —

सोऽण्डस्येति ।

तस्य प्रथमशरीरित्वे मानमाह —

स वा इति ॥२॥

विराजो ध्यानार्थमवच्छेदभेदमाह —

स चेति ।

कोऽस्य त्रेधाभावस्य कर्तेति वीक्षायामाह —

स्वयमेवेति ।

कथमेकस्य त्रिधात्वमन्यथा वा कथमेकत्वमित्याह —

कथमिति ।

मृदो घटशरावाद्यनेकरूपत्ववद्विराजो बहुरूपत्वं साधयति —

आहेत्यादिना ।

कथमग्निं तृतीयमित्यश्रुतं कल्प्यते तत्राऽऽह —

सामर्थ्यस्येति ।

वाय्वादित्ययोरिवाग्नेरपि संख्यापूरणत्वशक्तेरविशिष्टत्वादग्निं तृतीयमकुरुतेत्युपसंख्यायते स त्रेधाऽऽत्मानमिति चोपक्रमादित्यर्थः ।

ननु किमयं त्रेधाभावो विराट्स्वरूपोपमर्देन क्रियते ? न हि स तस्मिन्सत्येव युक्तो विरोधादित्याह —

स एष इति ।

यथा तन्त्ववस्थानुपमर्दनेन मूलकारणात्पटो जायते तथा सर्वेषां भूतानां प्राणतया साधारणोऽप्ययं स्वेनैव स्वतन्त्रेणानुगतेन मृत्युरूपेण त्रेधाविभागस्य कर्ता । न चैकस्य बहुरूपत्वविरोधो मायाविवदुपपत्तेरित्यर्थः ।

तस्य प्राचीत्यादेस्तात्पर्यमाह —

तस्येति ।

उक्तानि विशेषणानि प्रकरणाविच्छेदार्थमनूद्यन्ते ।

अग्निविषयं दर्शनमिदानीमुच्यते चेन्नैवेहेत्यादि पूर्वोक्तमनर्थकमित्याशङ्क्याऽऽह —

सर्वा हीति ।

स्तुतिमेवाभिनयति —

इत्थमिति ।

कर्माङ्गस्याग्नेः संस्कर्तव्यत्वाच्चित्याग्निशिरसि प्राचीदृष्टिः कर्तव्येत्याह —

तस्येति ।

आरोपे सादृश्यमाह —

विशिष्टत्वेति ।

शिरसोऽनन्तरभावित्वात्तद्बाह्वोरैशान्यादिदृष्टिमाह —

असौ चेति ।

कथमीर्मशब्दो बाहुवाचीत्याशङ्क्य तदुत्पत्तिमाह —

ईरयतेरिति ।

गत्यर्थयोगादीर्मशब्दो बाहुमधिकरोतीत्यर्थः ।

तत्पुच्छादिषु प्रतीच्यादिदृष्टीरध्यस्यति —

अथेत्यादिना ।

चित्यस्याग्नेः शिरसि बाह्वोः प्राच्यादिदृष्टिकरणानन्तरमित्यर्थः । सक्थिपदं पृष्ठनिष्ठोन्नतास्थिद्वयविषयम् । उभयशब्देन प्राचीप्रतीचीद्वयं गृह्यते ।

उरसि पृथिवीदृष्टिमाह —

इयमिति ।

उपास्यमग्निमुक्तमनुवदति —

स एष इति ।

तस्योपासनार्थमेवाप्सु प्रतिष्ठितत्वं गुणमुपदिशति —

अग्निरिति ।

भूतान्तरसहितानामपां सर्वलोककारणत्वादशेषलोकात्मकोऽग्निस्तत्र प्रतिष्ठितः संभवतीत्यत्र श्रुत्यन्तरं संवादयति —

एवमिति ।

यथैतेषु लोकेषु सर्वं कार्यं प्रतिष्ठितं तथेति यावत् । लोकशब्देन स्थूलानां भूतानां सन्निवेशविशेषा गृह्यन्ते । अप्सु भूतान्तरसहितासु कारणभूतास्विति यावत् ।

फलश्रुतिं व्याचष्टे —

यत्रेति ।

अथोपास्तिफलमपपुनर्मृत्युं जयतीत्यादिना वक्ष्यते ।

किमिदमस्थाने फलसंकीर्तनमत आह —

गुणेति ॥३॥

उत्तरग्रन्थमवतार्य तस्य पूर्वग्रन्थेन संबन्धं वक्तुं वृत्तं कीर्तयति —

सोऽकामयतेत्यादिना ।

अवान्तरव्यापारमन्तरेण कर्तृत्वानुपपत्तिरिति मत्वा पृच्छति —

स किं व्यापार इति ।

कामनादिरूपमवान्तरव्यापारमुत्तरवाक्यावष्टम्भेन दर्शयति —

उच्यत इति ।

कामनाकार्यं मनःसंयोगमुपन्यस्यति —

स एवमिति ।

कोऽयं मनसा सह वाचो द्वन्द्वभावस्तत्राऽऽह —

मनसेति ।

वाक्यार्थमेव स्फुटयति —

त्रयीविहितमिति ।

वेदोक्तसृष्टिक्रमालोचनं प्रजापतेर्नेदं प्रथमं संसारस्यानादित्वादिति वक्तुमनुशब्दः ।

“सोऽकामयत” इत्यादौ सर्वनाम्नोऽव्यवहितविराड्विषयत्वमाशङ्क्य परिहरति —

कोऽसावित्यादिना ।

कथं तया मृत्युर्लक्ष्यते तत्राऽऽह —

अशनायेति ।

किमिति तर्हि पुनरुक्तिरित्याशङ्क्याऽऽह —

तमेवेति ।

अन्यत्रानन्तरप्रकृते विराडात्मनीति यावत् ।

अवान्तरव्यापारान्तरमाह —

तदित्यादिना ।

प्रसिद्धं रेतो व्यावर्तयति —

ज्ञानेति ।

ननु प्रजापतेर्न ज्ञानं कर्म वा संभवति । तत्रानधिकारादित्याशङ्क्याऽऽसीदित्यस्यार्थमाह —

जन्मान्तरेति ।

वाक्यस्यापेक्षितं पूरयित्वा वाक्यान्तरमादाय व्याकरोति —

तद्भावेत्यादिना ।

ननु संवत्सरस्य प्रागेव सिद्धत्वान्न प्रजापतेस्तन्निर्माणेन तदात्मत्वमित्याशङ्क्योत्तरं वाक्यमुपादत्ते —

न ह पुरेति ।

तद्व्याचष्टे —

पूर्वमिति ।

प्रजापतेरादित्यात्मकत्वात्तदधीनत्वाच्च संवत्सरव्यवहारस्याऽऽदित्यात्पूर्वं तद्व्यवहारो नाऽऽसीदेवेत्यर्थः ।

कियन्तं कालमण्डरूपेण गर्भो बभूवेत्यपेक्षायामाह —

तमित्यादिना ।

अवान्तरव्यापारमनेकविधमभिधाय विराडुत्पत्तिमाकाङ्क्षाद्वारोपसंहरति —

यावानित्यादिना ।

केयं पूर्वमेव गर्भतया विद्यमानस्य विराजः सृष्टिस्तत्राऽऽह —

अण्डमिति ।

विराडुत्पत्तिमुक्त्वा शब्दमात्रस्य सृष्टिं विवक्षुर्भूमिकां करोति —

तमेवमिति ।

अयोग्येऽपि पुत्रभक्षणे प्रवर्तकं दर्शयति —

अशनायावत्त्वादिति ।

विराजो भयकारणमाह —

स्वाभाविक्येति ।

इन्द्रियं देवतां च व्यावर्तयति —

वाक्शब्द इति ॥४॥

इदानीमृगादिसृष्टिमुपदेष्टुं पातनिकां करोति —

स इत्यादिना ।

ईक्षणप्रतिबन्धकसद्भावं दर्शयति —

अशनायावानपीति ।

अभिपूर्वो मन्यतिरिति ।

रुद्रोऽस्य पशूनभिमन्येत नास्य रुद्रः पशूनभिमन्यत इत्यादि शास्त्रमत्र प्रमाणयितव्यम् ।

अन्नस्य कनीयस्त्वे का हानिरित्याशङ्क्याऽऽह —

बहु हीति ।

तथाऽपि विराजो भक्षणे का क्षतिस्तत्राऽह —

तद्भक्षणे हीति ।

तस्यान्नात्मकत्वात्तदुत्पादकत्वाच्चेति शेषः ।

कारणनिवृत्तौ कार्यनिवृत्तिरित्यत्र दृष्टान्तमाह —

बीजेति ।

यथोक्तेक्षणानन्तरं मिथुनभावद्वारा त्रयीसृष्टिं प्रस्तौति —

स एवमिति ।

ननु विराजः सृष्ट्या स्थावरजङ्गमात्मनो जगतः सृष्टेरुक्तत्वात्किं पुनरुक्त्येत्याशयेन पृष्ट्वा परिहरति —

किं तदिति ।

गायत्र्यादीनीत्यादिपदेनोष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगतीछन्दांस्युक्तानि ।

केवलानां छन्दसां सर्गासंभवात्तदारूढानामृग्यजुःसामात्मनां मन्त्राणां सृष्टिरत्र विवक्षितेत्याह —

स्तोत्रेति ।

उद्गात्रादिना गीयमानमृग्जातं स्तोत्रं तदेव होत्रादिना शस्यमानं शस्त्रम् । स्तुतमनुशंसतीति हि श्रुतिः । यन्न गीयते न च शस्यतेऽध्वर्युप्रभृतिभिश्च प्रयुज्यते तदप्यत्र ग्राह्यमित्यभिप्रेत्याऽदिपदम् (यजूंषि) । अत एव त्रिविधानित्युक्तम् । अजादयो ग्राम्याः पशवो गवयादयस्त्वारण्या इति भेदः । कर्मसाधनभूतानसृजतेति संबन्धः ।

स मनसा वाचं मिथुनं समभवदित्युक्तत्वात्प्रागेव त्रय्याः सिद्धत्वान्न तस्याः सृष्टिः श्लिष्टेति शङ्कते —

नन्विति ।

व्यक्ताव्यक्तविभागेन परिहरति —

नेत्यादिना ।

इति मिथुनीभावसर्गयोरुपपत्तिरिति शेषः ।

अत्तृसर्गश्चान्नसर्गश्चेति द्वयमुक्तम् । इदानीमुपास्यस्य प्रजापतेर्गुणान्तरं निर्दिशति —

स प्रजापतिरित्यादिना ।

कथं मृत्योरदितिनामत्वं सिद्धवदुच्यते तत्राह —

तथा चेति ।

अदितेः सर्वात्मत्वं वदता मन्त्रेण सर्वकारणस्य मृत्योरदितिनामत्वं सूचितमिति भावः ।

मृत्योरदितित्वविज्ञानवतोऽवान्तरफलमाह —

सर्वस्येति ।

सर्वात्मनेति कुतो विशिष्यते तत्राऽऽह —

अन्यथेति ।

सर्वरूपेणावस्थानाभावे सर्वान्नभक्षणस्याशक्यत्वादित्यर्थः ।

विरोधमेव साधयति —

न हीति ।

फलस्योपासनाधीनत्वात्प्रजापतिमदितिनामानमात्मत्वेन ध्यायन्ध्येयात्मा भूत्वा तत्तद्रूपत्वमापन्नः सर्वस्यान्नस्यात्ता स्यादित्यर्थः ।

अन्नमन्नमेवास्य सदा न कदाचित्तदस्यात्तृ भवतीति वक्तुमनन्तरवाक्यमादत्ते —

सर्वमिति ।

अत एवेत्युक्तं व्यक्तीकरोति —

सर्वात्मनो हीति ॥५॥

उपास्तिविधौ सफले सति समाप्तिरेव ब्राह्मणस्योचिता किमुत्तरग्रन्थेनेत्याशङ्क्य प्रतीकमादाय तात्पर्यमाह —

सोऽकामयतेत्यादिना ।

तदेवाश्वमेधस्याश्वमेधत्वमित्येतदन्तं वाक्यमिदमा निर्दिश्यते । भूयोदक्षिणाकत्वादश्वमेधस्य भूयस्त्वम् । इतिशब्दोऽकामयतेत्यनेन संबध्यते ।

कथं पुनस्तेन यक्ष्यमाणस्य प्रजापतेर्भूयःशब्दोक्तिः । न हि स पूर्वमश्वमेधमन्वतिष्ठत्कर्मानधिकारित्वात्तत्राऽऽह —

जन्मान्तरेति ।

तदेव स्पष्टयति —

स प्रजापतिरिति ।

अथातीते जन्मनि यजमानोऽश्वमेधस्य कर्ताऽभूत् । अधुना हिरण्यगर्भो भूयो यजेयेत्याह । तथा च कर्तृभेदाद्भूयःशब्दसामञ्जस्यमत आह —

स तद्भावेति ।

स प्रजापतिरश्वमेधवासनाविशिष्टो ज्ञानकर्मफलत्वेन कल्पादौ निर्वृत्तो भूयो यजेयेत्याह कर्तृभोक्त्रोरैक्येन साधकफलावस्थयोर्यजमानसूत्रयोर्भेदाभावादित्यर्थः ।

प्रजापतिरीश्वरो न तस्य दुःखात्मकक्रत्वनुष्ठानेच्छा युक्तेत्याशङ्क्य प्रकृतिवशात्तदुपपत्तिमभिप्रेत्याऽऽह —

सोऽश्वमेधेति ।

कथमेतावता विवक्षितास्तुतिः सिद्धेत्याशङ्क्याऽऽह —

एवमिति ।

श्रमकार्यमाह —

स तप इति ।

चक्षुरादीनां यशस्त्वे हेतुमाह —

यशोहेतुत्वादिति ।

तदेव साधयति —

तेषु हीति ।

प्राणा एवेति तथाशब्दार्थः । सत्सु हि तेषु शरीरे बलं भवतीति पूर्ववदेव हेतुरुन्नेयः ।

उक्तमर्थं व्यतिरेकद्वारा स्फोरयति —

न हीति ।

प्राणानां यशस्त्वं वीर्यत्वं चोपसंहृत्य वाक्यार्थं निगमयति —

तदेवमिति ।

तत्प्राणेष्वित्यादि व्याचष्टे —

तदेवमित्यादिना ।

शरीरान्निर्गतस्य प्रजापतेर्मुक्तत्वमाशङ्क्याऽऽह —

तस्येति ॥६॥

सम्यग्ज्ञानाभावादासंगे सत्यपि न पुनस्तस्मिन्प्रवेशो युक्तः परित्यक्तपरिग्रहायोगादिति शङ्कते —

स तस्मिन्निति ।

अज्ञानवशात्परित्यक्तपरिग्रहोऽपि संभवतीत्याह —

उच्यत इति ।

वीतदेहस्य कामनाऽयुक्तेति शङ्कते —

कथमिति ।

सामर्थ्यातिशयादशरीरस्यापि प्रजापतेस्तदुपपत्तिरिति मन्वानो ब्रूते —

मेध्यमिति ।

कामनाफलमाह —

इति प्रविवेशेति ।

तथापि कथं प्रकृतनिरुक्तिसिद्धिरित्याशङ्क्याऽऽह —

यस्मादिति ।

यच्छब्दो यस्मादिति व्याख्यातः ।

देहस्याश्वत्वेऽपि कथं प्रजापतेस्तथात्वमित्याशङ्क्य तत्तादात्म्यादित्याह —

तत इति ।

अश्वस्य प्रजापतित्वेन स्तुतत्वात्तस्योपास्यत्वं फलतीति भावः ।

तथापि कथमश्वमेधनामनिर्वचनमित्याशङ्क्याऽऽह —

यस्माच्चेति ।

क्रतोस्तदात्मकस्य प्रजापतेरिति यावत् । देहो हि प्राणवियोगादश्वयत्पुनस्तत्प्रवेशाच्च मेधार्होऽभूदतः सोऽश्वमेधस्तत्तादात्म्यात्प्रजापतिरपि तथेत्यर्थः ।

ननु प्रजापतित्वेनाश्वमेधस्य स्तुतिर्नोपयोगिनी, अग्नेरुपास्यत्वेन प्रस्तुतत्वात्क्रतूपासनाभावादत आह —

क्रियेति ।

ननु क्रत्वङ्गस्याश्वस्याश्वमेधक्रत्वात्मनश्चाग्नेरुक्तरीत्या स्तुतत्वात्तदुपास्तेश्च प्रागेवोक्तत्वादेष ह वा अश्वमेधमित्यादिवाक्यं नोपयुज्यते तत्राऽऽह —

क्रतुनिर्वर्तकस्येति ।

उक्तं च चित्यस्याग्नेस्तस्य प्राची दिगित्यादिना प्रजापतित्वमिति शेषः ।

अश्वोपासनमग्न्युपासनं चैकमेवेति वक्तुमुत्तरं वाक्यमित्याह —

तस्यैवेति ।

य एवमेतददितेरदितित्वं वेदेत्यादौ प्रागेव विहितमुपासनं किं पुनरारम्भेणेत्याशङ्क्याऽऽह —

पूर्वत्रेति ।

यद्यपि विधिरदितित्वं वेदेति श्रुतस्तथाऽपि स गुणोपास्तिविधिर्न प्रधानविधिः । अत्र तु प्रधानविधिरुपास्तिप्रकरणत्वादपेक्ष्यते । अतोऽश्वमेधं वेदेति प्रधानविधिरिति भावः ।

तात्पर्यमुक्त्वा वाक्यमादायाक्षराणि व्याकरोति —

एष इति ।

यथोक्तमित्युत्तरत्र प्रजापतित्वमनुकृष्यते । तमनवरुध्येत्यादि प्रदर्श्यमानविशेषणम् ।

विधिरत्र स्पष्टो न भवतीत्याशङ्क्याऽऽह —

तस्मादिति ।

अश्वमेधो विशेष्यत्वेन संबध्यते ।

एवंशब्दात्प्रसिद्धार्थत्वं भाति कुतो विधिरित्याह —

कथमिति ।

एष ह वा अश्वमेधं वेदेत्यादौ विवक्षितस्य विधेर्भूमिकां करोति —

तत्रेत्यादिना ।

उपास्तिविधिप्रस्तावः सप्तम्यर्थः ।

कथं नु पशुविषयं दर्शनं तद्दर्शयति —

तत्रेति ।

एवमनन्तरवाक्ये प्रवृत्ते सतीति यावत् ।

अथ विवक्षितविधिमभिदधाति —

यस्माच्चेति ।

प्रजापतिरित्थं फलावस्थायाममन्यतेत्यत्र किं प्रमाणमित्याशङ्क्य संप्रति तत्कार्यभूतासु प्रजासु तथाविधचेष्टादृष्टिरित्याह —

अत एवेति ।

प्रोक्षितं मन्त्रसंस्कृतं पशुमिति यावत् । फलावस्थप्रजापतिवदित्येवंशब्दार्थः ।

उपासनविधिरुक्तः संप्रति प्रतीकमादाय तात्पर्यमाह —

एष इति ।

द्विविधो हि क्रतुः कल्पितपशुहेतुको बाह्यतद्धेतुकश्च । स च द्विप्रकारोऽपि फलरूपेण स्थितः सवितैवेत्युपास्तिफलं वक्तुमेतद्वाक्यमित्यर्थः ।

विशेषोक्तिं विना नास्ति बुभुत्सोपशान्तिरित्याह —

कोऽसाविति ।

क्रतुफलात्मकः सविता मण्दलं देवता वेति सन्देहे द्वितीयं गृहीत्वा तस्येत्यादि व्याचष्टे —

तस्यास्येति ।

आदित्योदयास्तमयाभ्यामहोरात्रद्वारा सम्वत्सरव्यवस्थानात्तन्निर्मातुस्तस्य युक्तं तत्तादात्म्यमित्यर्थः ।

क्रतोरादित्यत्वमुक्त्वा तदङ्गस्याग्नेस्तद्वक्तुमयमग्निरर्क इति वाक्यं तस्यार्थमाह —

तस्यैवेति ।

ननु पूर्वोक्तस्यैवाग्नेरादित्यत्वं कुतो नियम्यतेऽन्यश्चित्योऽग्निरन्यश्चाग्निरादित्यः किं न स्यादित्याशङ्क्याऽऽह —

तस्य चेति ।

तथाऽपि कथं तस्यैवाऽऽदित्यत्वं तत्राऽऽह —

तथा चेति ।

तस्य प्राचीत्यादिना लोकात्मकत्वं चित्याग्नेरुक्तं तदिहाप्युच्यते तस्मात्तस्यैवात्राऽऽदित्यत्वमिष्टमित्यर्थः ।

अग्न्यादित्यभेदस्य लोकवेदसिद्धत्वान्न तयोरेकेन क्रतुना तादात्म्यमित्याशङ्क्याऽऽह —

ताविति ।

यथाविशेषितत्वमादित्यरूपत्वम् ।

कुतस्तस्य चार्कस्य क्रतुरूपत्वं साधनत्वेन भेदादित्याशङ्क्योपचारादित्याह —

क्रियात्मक इति ।

तथाऽपि कथमादित्यस्य क्रतुतादात्म्योक्तिरित्याशङ्क्याऽऽह —

क्रतुसाध्यत्वादिति ।

नन्वादित्यस्य क्रतुफलत्वेन क्रतुत्वे तद्धेतोरग्नेस्तादात्म्यायोगादुक्तमग्नेरादित्यत्वमित्याशङ्क्याऽऽह —

क्रतुसाध्यत्वादिति ।

नन्वादित्यस्य क्रतुफलत्वेन क्रतुत्वे तद्धेतोरग्नेस्तादात्म्यायोगादयुक्तमग्नेरादित्यत्वमित्याशङ्क्याऽऽह —

ताविति ।

क्रतुफलत्वात्तदात्मा सविता तद्धेतुश्चित्योऽग्निस्तावुक्तविभागाद्व्युत्पादितोपासनादिव्यापारौ सन्तावेकैव प्राणाख्या देवतेति तयोरैक्योक्तिरित्यर्थः ।

एकैवेत्युक्ते प्रकृतयोरग्न्यादित्ययोरन्यतरपरिशेषं शङ्कते —

का सेति ।

कथं द्वयोरेकत्वमेकत्वे वा कथं द्वित्वं तत्राऽऽह —

पूर्वमपीति ।

उक्तेऽर्थे वाक्योपक्रममनुकूलयति —

तथा चेति ।

पुनरित्यादेरर्थं निगमयति —

सा पुनरिति ।

ननु फलकथनार्थमुपक्रम्य प्राणात्मनाऽग्न्यादित्ययोरेकत्वं वदता प्रक्रान्तं विस्मृतमिति नेत्याह —

यः पुनरिति ।

एकत्वमभिन्नत्वम् ॥७॥

ब्राह्मणान्तरमवतार्य तस्य पूर्वेण संबन्धाप्रतीतेर्न सोऽस्तीत्याक्षिपति —

द्वया हेत्याद्यस्येति ।

विवक्षितं संबन्धं वक्तुं वृत्तं कीर्तयति —

कर्मणामिति ।

‘सा काष्ठा सा परा गति’ (क. उ. १ । ३ । ११) रिति श्रुतेरुक्ता परा गतिर्मुक्तिरित्याशङ्क्याऽऽह —

मृत्य्वात्मभाव इति ।

अश्वमेधोपासनस्य साश्वमेधस्य केवलस्य वा फलमुक्तं नोपास्त्यन्तराणां कर्मान्तराणां चेत्याशङ्क्याश्वमेधफलोक्त्योपास्त्यन्तराणां केवलानां समुच्चितानां च फलमुपलक्षितमित्याह —

अश्वमेधेति ।

वृत्तमनूद्योत्तरब्राह्मणस्य तात्पर्यमाह —

अथेति ।

ज्ञानयुक्तानां कर्मणां संसारफलत्वप्रदर्शनानन्तरमिति यावत् ।

ज्ञानकर्मणोरुद्भावकस्य प्राणस्य स्वरूपं निरूपयितुं ब्राह्मणमित्युत्थाप्योत्थापकत्वं संबन्धमुक्तमाक्षिपति —

नन्विति ।

मृत्युमतिक्रान्तो दीप्यत इति मृत्योरतिक्रमस्य वक्ष्यमाणज्ञानकर्मफलत्वात्पूर्वत्र च तद्भावस्य तत्फलस्योक्तत्वादुभयस्यापि फलस्य भेदात्पूर्वोत्तरयोर्ज्ञानकर्मणोर्विषयशब्दितोद्देश्यभेदान्न पूर्वोक्तयोस्तयोरुद्भवकारणप्रकाशनार्थं ब्राह्मणमित्यर्थः ।

पूर्वोत्तरज्ञानकर्मफलभेदाभावादेकविषयत्वात्तदुद्भावकप्रकाशनार्थं ब्राह्मणं युक्तमिति परिहरति —

नायमिति ।

वाक्यशेषविरोधं शङ्कित्वा दूषयति —

नन्वित्यादिना ।

स्वाभाविकः शास्त्रानाधेयो योऽयं पाप्मा विषयासंगरूपः स मृत्युस्तस्यातिक्रमणं वाक्यशेषे कथ्यते न हि हिरण्यगर्भाख्यमृत्योरतः पूर्वोक्तज्ञानकर्मभ्यां तुल्यविषयत्वमेवोत्तरज्ञानकर्मणोरित्यर्थः ।

ज्ञानकर्मणोरुद्भावकत्वं वक्तुं ब्राह्मणमारभ्यतामाख्यायिका तु किमर्थेत्याशङ्क्य तस्यास्तात्पर्यमाह —

कोऽसाविति ।

कथं यथोक्तो ब्राह्मणाख्यायिकयोरर्थः शक्यो ज्ञातुमित्याकाङ्क्षां निक्षिप्याक्षराणि व्याकरोति —

कथमित्यादिना ।

निपातार्थमेव स्फुटयति —

वर्तमानेति ।

प्रजापतिशब्दो भविष्यद्वृत्त्या यजमानं गोचरयतीत्याह —

वृत्तेति ।

इन्द्रादयो देवा विरोचनादयश्चासुरा इत्याशङ्कां वारयति —

तस्यैवेति ।

यजमानेषु प्राणेषु देवत्वमसुरत्वं च विरुद्धं न सिद्ध्यतीति शङ्कते —

कथमिति ।

तेषु तदुभयमौपाधिकं साधयति —

उच्यत इति ।

शास्त्रानपेक्षयोर्ज्ञानकर्मणोरुत्पादकमाह —

प्रत्यक्षेति ।

सन्निधानासंन्निधानाभ्यां प्रमाणद्वयोक्तिः । स्वेष्वेवासुषु रमणं नामाऽऽत्मम्भरित्वम् ।

तत इत्यादिवाक्यद्वयं व्याचष्टे —

यस्माच्चेति ।

देवानामल्पत्वं प्रपञ्चयति —

स्वाभाविकी हीति ।

महत्तरत्वे हेतुर्दृष्टप्रयोजनत्वादिति ।

असुराणां बहुत्वं प्रपञ्चयति —

शास्त्रजनितेति ।

असुराणां बाहुल्यमिति शेषः ।

तदेव साधयति —

अत्यन्तेति ।

उभयेषां देवासुराणां मिथः संघर्षं दर्शयति —

देवाश्चेति ।

कथं ब्रह्मादीनां स्थावरान्तानां भोगस्थानानां स्पर्धानिमित्तत्वमित्याशङ्क्य तेषां शास्त्रीयेतरज्ञानकर्मसाध्यत्वात्तयोश्च देवासुरजयाधीनत्वात्तस्य च स्पर्धापूर्वकत्वात्परम्परया लोकानां तन्निमित्तत्वमित्यभिप्रेत्य विशिनष्टि —

स्वाभाविकेति ।

का पुनरेषां स्पर्धा नामेत्याशङ्क्याऽऽह —

देवानां चेति ।

तामेव सफलां विवृणोति —

कदाचिदित्यादिना ।

अधिकृतैरसुरपराजये देवजये च प्रयतितव्यमित्यनुग्रहबुद्ध्या जयफलमाह —

एवमिति ।

आकाङ्क्षापूर्वकमनन्तरवाक्यमादाय व्याकरोति —

त एवमित्यादिना ।

योऽयमुद्गीथो नाम कर्माङ्गभूतः पदार्थस्तत्कर्तुः प्राणस्य स्वरूपाश्रयणमेव कथं सिद्ध्यतीत्याशङ्क्याऽऽह —

उद्गीथेति ।

किं तत्कर्म किं वा ज्ञानं तदाह —

कर्मेति ।

तदेतान्यसतो मा सद्गमयेत्यादीनि यजूंषि जपेदिति विधित्स्यमानमिति योजना ।

द्वया हेत्यादि न ज्ञाननिरूपणपरं जपविधिशेषत्वेनार्थवादत्वात्तत्कुतोऽत्र ज्ञानस्य निरूप्यमाणत्वमित्याक्षिपति —

नन्विति ।

आभिमुख्येनाऽऽरोहति देवभावमनेनेत्यभ्यारोहो मन्त्रजपस्तद्विधिशेषोऽर्थवादो द्वया हेत्यादिवाक्यमित्यर्थः ।

उपास्तिविधिश्रवणात्तत्परं वाक्यं न जपविधिशेष इति दूषयति —

नेति ।

मा भूज्जपविधिशेषस्तथाऽप्युद्गायेत्यौद्गात्रस्य कर्मणः सन्निधाने पुरातनकल्पनाप्रकारस्य द्वया हेत्यादिना श्रवणात्तद्विधिशेषोऽर्थवादोऽयमिति शङ्कते —

उद्गीथेति ।

नेदं वाक्यं ज्ञानं चोद्गीथविधिशेषस्तत्प्रकरणस्थत्वाभावेन सन्निध्यभावादिति दूषयति —

नाप्रकरणादिति ।

उद्गीथस्तर्हि क्व विधीयते न खल्वविहितमङ्गं भवति तत्राऽऽह —

उद्गीथस्य चेति ।

अन्यत्रेति कर्मकाण्डोक्तिः ।

अथोद्गायेत्युद्गीथविधिरपीह प्रतीयते तत्कथं सन्निधिरपोद्यते तत्राऽऽह —

विद्येति ।

उद्गीथविधिरिह प्रतीयमानः प्राणस्योद्गातृदृष्ट्योपासनविधिरन्यथा प्रकरणविरोधादित्यर्थः ।

जपविधिशेषत्वमुद्गीथविधिशेषत्वं वा ज्ञानस्य नास्तीत्युक्तम् । इदानीं जपविधिशेषत्वाभावे युक्त्यन्तरमाह —

अभ्यारोहेति ।

अनित्यत्वं साधयति —

एवमिति ।

प्राणविज्ञानवताऽनुष्ठेयो जपो न तद्विज्ञानात्प्रागस्ति । तेनासौ पश्चाद्भावी प्रागेव सिद्धं विज्ञानं प्रयोजयतीत्यर्थः ।

तस्यापि प्राचीनत्वं कथमित्याशङ्क्याऽऽह —

विज्ञानस्य चेति ।

’य एवं विद्वान्पौर्णमासीं यजत’ इतिवद्य एवं वेदेति विज्ञानं श्रुतम् । न हि प्रयाजादि पौर्णमासीप्रयोजकम् । तस्या एव तत्प्रयोजकत्वात् । तथा प्राणवित्प्रयोज्यो जपो न विज्ञानप्रयोजकः तस्य स्वप्रयोजकत्वेन प्रागेव सिद्धेरावश्यकत्वादित्यर्थः ।

फलवत्त्वाच्च प्राणविज्ञानं स्वतन्त्रं विधित्सितमित्याह —

तद्धेति ।

प्राणोपास्तेर्विवक्षितत्वे हेत्वन्तरमाह —

प्राणस्येति ।

’यद्धि स्तूयते तद्विधीयते’ इति न्यायमाश्रित्योक्तमेव प्रपञ्चयति —

न हीति ।

इतश्च प्राणोपास्तिरत्र विधित्सितेत्याह —

मृत्युमिति ।

फलवचनं प्राणस्यानुपास्यत्वे नोपपद्यत इति संबन्धः ।

उक्तमेव व्यनक्ति —

प्राणेति ।

मृत्युमोक्षणानन्तरं वागादीनां यदग्न्यादित्वं फलं तदध्यात्मपरिच्छेदं हित्वोपासितुराधिदैविकप्राणस्वरूपापत्तेरुपपद्यते । तस्माद्विधित्सितैवात्र प्राणोपास्तिरित्यर्थः ।

उक्तन्यायेन प्राणोपास्तिमुपेत्य प्राणदेवतां शुद्ध्यादिगुणवतीमाक्षिपति —

भवत्विति ।

यथा प्राणस्योपास्तिः शास्त्रदृष्टत्वादिष्टा तथाऽस्य गुणसंबन्धः श्रुतत्वादेष्टव्य उपास्तावुपास्ये च गुणवति प्राणे प्रामाणिकत्वप्राप्तेरविशेषादिति सिद्धान्ती ब्रूते —

नन्विति ।

प्राणस्योपास्यत्वेऽपि विशुद्ध्यादिगुणवादस्य स्तुत्यर्थत्वेनार्थवादत्वसंभवान्न यथोक्ता देवता स्यादिति पूर्ववाद्याह —

न स्यादिति।

विशुद्ध्यादिगुणवादस्यार्थवादत्वेऽपि नाभूतार्थवादत्वमिति परिहरति —

नेति ।

विशुद्ध्यादिगुणविशिष्टप्राणदृष्टेरत्र फलप्राप्तिः श्रुता न सा ज्ञानस्य मिथ्यार्थत्वे युक्ता सम्यग्ज्ञानादेव पुमर्थप्राप्तेः संभवादतः स्तुतिरपि यथार्थैवेत्यर्थः ।

लोकदृष्टान्तं व्याचष्टे —

यो हीति ।

इहेति वेदाख्यदार्ष्टान्तिकोक्तिः ।

ननु विशुद्ध्यादिगुणवतीं देवतां वदन्ति वाक्यान्युपासनाविध्यर्थत्वान्न स्वार्थे प्रामाण्यं प्रतिपद्यन्ते तत्राऽह —

न चेति ।

अन्यपराणामपि वाक्यानां मानान्तरसम्वादविसम्वादयोरसतोः स्वार्थे प्रामाण्यमनुभवानुसारिभिरेष्टव्यमित्यर्थः ।

ननु प्राणस्य विशुद्ध्यादिवादो न स्वार्थे मानमन्यपरत्वादादित्ययूपादिवाक्यवदता आह —

न चेति ।

आदित्ययूपादिवाक्यार्थज्ञानस्य प्रत्यक्षादिनाऽपवादवद्विशुद्ध्यादिगुणविज्ञानस्य नापवादः श्रुतस्तस्माद्विशुद्ध्यादिवादस्य स्वार्थे मानत्वमप्रत्यूहमित्यर्थः ।

विशुद्ध्यादिगुणकप्राणविज्ञानात्फलश्रवणात्तद्वादस्य यथार्थत्वमेवेत्युपसंहरति —

तत इति ।

लोकवद्वेदेऽपि सम्यग्ज्ञानादिष्टप्राप्तिरनिष्टपरिहारश्चेत्यन्वयमुखेनोक्तमर्थं व्यतिरेकमुखेनापि समर्थयते —

विपर्यये चेत्यादिना ।

शास्त्रस्यानर्थार्थत्वमिष्टमिति शङ्कां निराचष्टे —

न चेति ।

अपौरुषेयस्यासंभावितसर्वदोषस्याशेषपुरुषार्थहेतोः शास्त्रस्यानर्थार्थत्वमेष्टुमशक्यमित्यर्थः ।

शास्त्रस्य यथाभूतार्थत्वं निगमयति —

तस्मादिति ।

उपासनार्थं ज्ञानार्थं चेति शेषः ।

शास्त्राद्यथार्थप्रतिपत्तेः श्रेयःप्राप्तिरित्यत्र व्यभिचारं चोदयति —

नामादाविति ।

तदेव स्फुटयति —

स्फुटमिति ।

अब्रह्मणि ब्रह्मदृष्टिरतस्मिंस्तद्बुद्धित्वान्मिथ्या धीः सा च यावन्नाम्नो गतमित्यादिश्रुत्या फलवती ततः शास्त्राद्यथार्थप्रतिपत्तेरेव फलमित्ययुक्तमित्यर्थः ।

भेदाग्रहपूर्वकोऽन्यस्यान्यात्मतावभासो मिथ्याज्ञानमत्र तु भेदे भासमानेऽन्यत्रान्यदृष्टिर्विधीयते । यथा विष्णोर्भेदे प्रतिमायां गृह्यमाणे तत्र विष्णुदृष्टिः क्रियते तन्नेदं मिथ्याज्ञानमित्याह —

नेति ।

नञर्थं स्पष्टयति —

नामादाविति ।

प्रश्नपूर्वकं हेतुं व्याचष्टे —

कस्मादिति ।

प्रतिमायां विष्णुदृष्टिं प्रत्यालम्बनत्वमेव न विष्णुतादात्म्यं नामादेस्तु ब्रह्मतादात्म्यं श्रुतमिति वैषम्यमाशङ्क्यऽऽह —

आलम्बनत्वेनेति ।

उक्तमर्थं वैधर्म्यदृष्टान्तेन स्पष्टयति —

यथेति ।

कर्ममीमांसको ब्रह्मविद्वेषं प्रकटयन्प्रत्यवतिष्ठते —

ब्रह्मेति ।

केवला तद्दृष्टिरेव नाम्नि चोद्यते चोदनावशाच्च फलं सेत्स्यति ब्रह्म तु नास्ति मानाभावादित्यर्थः ।

अथ यथा देवानां प्रतिमादिषूपास्यमानानामन्यत्र सत्त्वं यथा च वस्वाद्यात्मनां पितृणां ब्राह्मणादिदेहे तर्प्यमाणानामन्यत्र सत्त्वं तथा ब्रह्मणोऽपि नामादावुपास्यत्वादन्यत्र सत्त्वं भविष्यतीत्याशङ्क्याऽऽह —

एतेनेति ।

नामादौ ब्रह्मदर्शनेनेति यावत् । दृष्टान्तासिद्धेर्न क्वापि ब्रह्मास्तीति भावः ।

सत्यज्ञानादिलक्षणं ब्रह्म नास्तीत्ययुक्तम् ‘सदेव सोम्येदम्’(छा. उ. ६ । २ । १) इत्यादिश्रुतेरित्याह —

नेति ।

किं च ब्रह्मदृष्टिः सत्यार्था शास्त्रीयदृष्टित्वादियमेवर्गग्निः सामेतिदृष्टिवदित्याह —

ऋगादिष्विति ।

तदेवं स्पष्टयति —

विद्यमानेति ।

ताभिर्दृष्टिभिः सामान्यं दृष्टित्वं तस्मादिति यावत् ।

यत्तु दृष्टान्तासिद्धिरिति तत्राऽऽह —

एतेनेति ।

ब्रह्मदृष्टेः सत्यार्थत्ववचनेनेति यावत् ।

ब्रह्मास्तित्वे हेत्वन्तरमाह —

मुख्यापेक्षत्वादिति ।

उक्तमेव विवृणोति —

पञ्चेति ।

पञ्चाग्नयो द्युपर्जन्यपृथिवीपुरुषयोषितः । आदिपदं वाग्धेन्वादिग्रहार्थम् ।

ननु वेदान्तवेद्यं ब्रह्मेष्यते न च तेभ्यस्तद्धीः सिद्ध्यति तेषां विधिवैधुर्येणाप्रामाण्यात्तत्कुतो ब्रह्मसिद्धिरत आह —

क्रियार्थैश्चेति ।

विमतं स्वार्थे प्रमाणमज्ञातज्ञापकत्वात्सम्मतवत् । अतो वेदान्तशास्त्रादेव ब्रह्मसिद्धिरित्यर्थः ।

सिद्धसाध्यर्थभेदेन वैषम्यादविशिष्टत्वमनिष्टमित्याशङ्क्योक्तं विवृणोति —

यथा चेति ।

विशिष्टत्वं स्वरूपोपकारित्वं फलोपकारित्वं च । पञ्चमोक्तं प्रकारं पराम्रष्टुमेवमित्यादिष्टम् ।

अलौकिकत्वं साधयति —

प्रत्यक्षादीति ।

किञ्च वेदान्तानामप्रामाण्यं बुद्ध्यनुत्पत्तेर्वा संशयाद्युत्पत्तेर्वा ? नाऽऽद्य इत्याह —

न चेति ।

न द्वितीय इत्याह —

न चानिश्चितेति ।

कोटिद्वयास्पर्शित्वादबाधाच्चेत्यर्थः ।

क्रियार्थैर्वाक्यैर्विद्यार्थानां वाक्यानां साधर्म्यमुक्तमाक्षिपति —

अनुष्ठेयेति ।

साधर्म्यस्यायुक्तत्वमेव व्यनक्ति —

क्रियार्थैरिति ।

वाक्योत्थबुद्धेर्यथार्थत्वाद्विध्यभावेऽपि वाक्यप्रामाण्यमज्ञातज्ञापकत्वेनाविरुद्धमिति परिहरति —

न ज्ञानस्येति ।

अनुष्ठेयनिष्ठत्वमन्तरेण कुतो वस्तुनि प्रयोगप्रत्यययोस्तथार्थत्वमित्याशङ्क्य तयोर्विषयतया तथार्थत्वं तदपेक्षस्वप्रामाण्यार्थत्वं वेति विकल्प्याऽऽद्यं दूषयति —

न हीति ।

तदुभयविषयस्य कर्तव्यार्थस्य तथात्वं न कर्तव्यत्वापेक्षं किन्तु मानगम्यत्वादन्यथा विप्रलम्भकविधिवाक्येऽपि तथात्वापत्तेरित्यर्थः ।

द्वितीयं प्रत्याह —

न चेति ।

बुद्धिग्रहणं प्रयोगोपलक्षणार्थम् । कर्तव्यतार्थविषयप्रयोगादेर्नानुष्ठेयविषयत्वान्मानत्वं किन्तु प्रमाकरणत्वात्तज्जन्यत्वाच्चान्यथोक्तातिप्रसक्तितादवस्थ्यादतोऽनुष्ठेयनिष्ठत्वं मानत्वेऽनुपयुक्तमित्यर्थः ।

कुतस्तर्हि कार्याकार्यधियावित्याशङ्क्याऽऽह —

वेदेति ।

वैदिकस्यार्थस्याबाधेन तथार्थत्वे सिद्धे समीहितसाधनत्वविशिष्टं चेद्वस्तु तदा कर्तव्यमिति धियाऽनुतिष्ठति । तच्चेदनिष्टसाधनत्वविशिष्टं तदा न कार्यमिति धिया नानुतिष्ठति । अतो मानात्तस्यानुष्ठानाननुष्ठानहेतू कार्याकार्यधियावित्यर्थः ।

तथाऽपि ब्रह्मणो वाक्यार्थत्वं पदार्थत्वं वा ? नाऽऽद्य इत्याह —

अननुष्ठेययत्व इति ।

तस्याकार्यत्वेऽपि वाक्यार्थत्वं किं न स्यादित्याशङ्क्याह —

न हीति ।

उभयत्रासतीतिच्छेदः ।

द्वितीयं दूषयति —

पदार्थत्वे चेति ।

ब्रह्मणः शास्त्रार्थत्वमेतदित्युच्यते कार्यास्पृष्टेऽर्थे वाक्यप्रामाण्यं दृष्टान्तेन साधयति —

नेत्यादिना ।

शुक्लकृष्णलोहितमिश्रलक्षणं वर्णचतुष्टयं तद्विशिष्टो मेरुरस्तीत्यादिप्रयोगे मेर्वादावकार्येऽपि सम्यग्धीदर्शनात्तत्त्वमसिवाक्यादपि कार्यास्पृष्टे ब्रह्मणि सम्यग्ज्ञानसिद्धिरित्यर्थः ।

दृष्टान्तेऽपि कार्यधीरेव वाक्यादुदेतीत्याशङ्क्याऽऽह —

न चेति ।

ननु तत्र क्रियापदाधीना पदसंहतिर्युक्ता वेदान्तेषु पुनस्तदभावात्पदसंहत्ययोगात्कुतो वाक्यप्रमाणत्वं ब्रह्मणः संभवति तत्राऽऽह —

तथेति ।

विमतमफलं सिद्धार्थज्ञानत्वात्सम्मतवदित्यनुमानात्तत्त्वमादेः सिद्धार्थस्यायुक्तं मानत्वमिति शङ्कते —

मेर्वादीति ।

श्रुतिविरोधेनानुमानं धुनीते —

नेत्यादिना ।

विद्वदनुभवविरोधाच्च नैवमित्याह —

संसारेति ।

फलश्रुतेरर्थवादत्वेनामानत्वादनुमानबाधकतेत्याशङ्क्याऽऽह —

अनन्येति ।

पर्णमयीत्वाधिकरणन्यायेन जुह्वाः फलश्रुतेरर्थवादत्वं युक्तम् । ब्रह्मधियोऽन्यशेषत्वप्रापकाभावात्तत्फलश्रुतेरर्थवादत्वासिद्धिरिति । अन्यथा शारीरकानारम्भः स्यादित्यर्थः ।

श्रुत्यनुभवाभ्यां वाक्योत्थज्ञानस्य फलवत्त्वदृष्टेर्युक्ता कार्यास्पृष्टे स्वार्थे तत्त्वमस्यादेर्मानतेत्युक्तं संप्रति शास्त्रस्य कार्यपरत्वानियमे हेत्वन्तरमाह —

प्रतिषिद्धेति ।

यद्यपि कलञ्जभक्षणादेरधःपातस्य च संबन्धो न कलञ्जं भक्षयेदित्यादिवाक्यात्प्रतीयते तथाऽपि तस्यानुष्ठेयत्वाद्वाक्यस्यानुष्ठेयनिष्ठत्वसिद्धिरित्याशङ्क्याऽऽह —

न चेति ।

संबन्धस्याभावार्थत्वान्नानुष्ठेयतेत्यर्थः ।

अभक्षणादि कार्यमिति विधिपरत्वमेव निषेधवाक्यस्य किं न स्यादित्याशङ्क्याऽऽह —

न चेति ।

तस्यापि कार्यार्थत्वे विधिनिषेधभेदभङ्गान्नञश्च स्वसंबन्ध्यभावबोधने मुख्यस्यार्थान्तरे वृत्तौ लक्षणापातान्निषिद्धविषये रागादिना प्रवृत्तक्रियावतो निषेधशास्त्रार्थधीसंस्कृतस्य निषेधश्रुतेरकरणात्प्रसक्तक्रियानिवृत्त्युपलक्षितादौदासीन्यादन्यदनुष्ठेयं न प्रतिभातीत्यर्थः ।

भावविषयं कर्तव्यत्वं विधीनामर्थोऽभावविषयं तु निषेधानामिति विशेषमाशङ्क्याऽह —

अकर्तव्यतेति ।

अभावस्य भावार्थत्वाभावात्कर्तव्यताविषयत्वासिद्धिरिति हिशब्दार्थः ।

प्रतिषेधज्ञानवतोऽपि कलञ्जभक्षणादिज्ञानदर्शनात्तन्निवृत्तेर्नियोगाधीनत्वात्तन्निष्ठमेव वाक्यमेष्टव्यमिति चेन्नेत्याह —

क्षुधार्तस्येति ।

विषलिप्तबाणहतस्य पशोर्मांसं कलञ्जं ब्रह्मवधाद्यभिशापयुक्तस्यान्नपानाद्यभोज्यं तस्मिन्नभक्ष्येऽभोज्ये च प्राप्ते यद्भ्रमज्ञानं क्षुत्क्षामस्योत्पन्नं तन्निषेधधीसंस्कृतस्य तद्धीस्मृत्या बाध्यमित्यत्र लौकिकदृष्टान्तमाह —

मृगतृष्णिकायामिति ।

तथाऽपि प्रवृत्त्यभावसिद्धये विधिरर्थ्यतामिति चेन्नेत्याह —

तस्मिन्निति ।

तदभावः प्रवृत्त्यभावो न विधिजन्यप्रयत्नसाध्यो निमित्ताभावेनैव सिद्धेरित्यर्थः ।

दृष्टान्तमुपसंहरति —

तस्मादिति ।

दार्ष्टान्तिकमाह —

तथेति ।

न केवलं तत्त्वमस्यादिवाक्यानां सिद्धवस्तुमात्रपर्यवसानता किन्तु सर्वकर्मनिवर्तकत्वमपि सिद्ध्यतीत्याह —

तथेति ।

अकर्त्रभोक्तृब्रह्माहमितिज्ञानसंस्कृतस्य प्रवृत्तीनामभावः स्यादिति संबन्धः । अस्माद्ब्रह्मभावाद्विपरीतोऽर्थो यस्य कर्तृत्वादिज्ञानस्य तन्निमित्तानामनर्थार्थत्वेन ज्ञायमानत्वादिति हेतुः ।

कदा पुनस्तासामभावः स्यादत आह —

परमात्मादीति ।

भ्रान्तिप्राप्तभक्षणादिनिरासेन निवृत्तिनिष्ठतया निषेधवाक्यस्य मानत्ववत्तत्त्वमादेरपि प्रत्यगज्ञानोत्थकर्तृत्वादिनिवर्तकत्वेन मानत्वोपपत्तिरिति समुदायार्थः ।

दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमाशङ्कते —

नन्विति ।

तस्य निषिद्धत्वादनर्थार्थत्वमेव यद्वस्तुयाथात्म्यं तज्ज्ञानेन निषेधे कृते तत्संस्करद्वारा संपादितस्मृत्या शास्त्रीयज्ञानेन विपरीतज्ञाने बाधिते तत्कार्यप्रवृत्त्यभावो निमित्ताभावे नैमित्तिकाभावन्यायेन युक्तो न तथाऽग्निहोत्रादिप्रवृत्त्यभावो युक्तः । ब्रह्मविदाऽग्निहोत्रादि न कर्तव्यमिति निषेधानुपलम्भादित्यर्थः ।

तत्त्वमस्यादिवाक्येनार्थान्निषिद्धमग्निहोत्रादीति मन्वानः साम्यमाह —

नेत्यादिना ।

शास्त्रीयप्रवृत्तीनां गर्भवासादिहेतुत्वादनर्थार्थत्वमहं कर्तेत्याद्यभिमानकृतत्वेन विपरीतज्ञाननिमित्तत्वम् ।

एतदेव दृष्टान्तावष्टम्भेन स्पष्टयति —

कलञ्जेति ।

काम्यानामज्ञानहेतुत्वानर्थार्थत्वाभ्यां विदुषस्तेषु प्रवृत्त्यभावो युक्तो नित्यानां तु शास्त्रमात्रप्रयुक्तानुष्ठानत्वान्नाज्ञानकृतत्वं प्रत्यवायाख्यानर्थध्वंसित्वाच्च नानर्थकरत्वमतस्तेषु प्रवृत्त्यभावो युक्तो न भवतीति शङ्कते —

नन्विति ।

नित्यानां शास्त्रमात्रकृतानुष्ठानत्वमसिद्धमिति परिहरति —

नेत्यादिना ।

तदेव प्रपञ्चयति —

यथेति ।

अविद्यादीत्यादिशब्देनास्मितादिक्लेशचतुष्टयोक्तिः । तैरविद्यादिभिर्जनितेष्टप्राप्तौ तादृगनिष्टप्राप्तौ च क्रमेण रागद्वेषवतः पुरुषस्येष्टप्राप्तिमनिष्टपरिहारं च वाञ्छतस्ताभ्यामेव रागद्वेषाभ्यामिष्टं मे भूयादनिष्टं मा भूदित्यविशेषकामनाभिः प्रेरिताविशेषप्रवृत्तियुक्तस्य नित्यानि विधीयन्ते । स्वर्गकामः पशुकाम इति विशेषार्थिनः काम्यानि । तुल्यं तूभयेषां केवलशास्त्रनिमित्तत्वमित्यर्थः ।

किं च काम्यानां दुष्टत्वं ब्रुवता नित्यानामपि तदिष्टमुत्पत्तिविनियोगप्रयोगाधिकारविधिरूपे विशेषाभावादित्याह —

न चेति ।

कथं तर्हि काम्यनित्यविभागस्तत्राऽऽह —

कर्तृगतेनेति ।

स्वर्गकामः पशुकाम इति विशेषार्थिनः काम्यविधिरिष्टं मे स्यादनिष्टं मा भूदित्यविशेषकामप्रेरिताविशेषितप्रवृत्तिमतो नित्यविधिरित्युक्तमित्यर्थः ।

नन्वविद्यादिदोषवतो नित्यानि कर्माणीत्ययुक्तं परमात्मज्ञानवतोऽपि यावज्जीवश्रुतेस्तेषामनुष्ठेयत्वादित्याशङ्क्य श्रुतेरविरक्तविषयत्वान्मैवमित्याह —

न परमात्मेति ।

“योगारूढस्य तस्यैव शमः कारणमुच्यते” इति स्मृतेर्ज्ञानपरिपाके कारणं कर्मोपशम एव प्रतीयते न तथा कर्मविधिरित्यर्थः ।

न केवलं विहितं नोपलभ्यते न संभवति चेत्याह —

कर्मनिमित्तेति ।

यदा नासि त्वं संसारी किन्त्वकर्त्रभोक्तृ ब्रह्मासीति श्रुत्या ज्ञाप्यते तदा देवतायाः संप्रदानत्वं करणत्वं व्रीह्यादेरित्येतत् सर्वमुपमृदितं भवति । तत्कथमकर्त्रादिज्ञानवतः संभवति कर्मविधिरित्यर्थः ।

उपमृदितमपि वासनावशादुद्भविष्यति । ततश्च विदुषोऽपि कर्मविधिः स्यादित्याशङ्क्याऽऽह —

न चेति ।

वासनावशादुद्भूतस्याऽऽभासत्वादात्मस्मृत्या पुनः पुनर्बाधाच्च विदुषो न कर्मप्रवृत्तिरित्यर्थः ।

किञ्चानवच्छिन्नं ब्रह्मास्मीति स्मरतस्तदात्मकस्य देशादिसापेक्षं कर्म निरवकाशमित्याह —

नहीति ।

विदुषो भिक्षाटनादिवत्कर्मावसरः स्यादिति शङ्कते —

भोजनादीति ।

अपरोक्षज्ञानवतो वा परोक्षज्ञानवतो वा भोजनादिप्रवृत्तिः ? नाऽऽद्यः । अनभ्युपगमात्तत्प्रवृत्तेर्बाधितानुवृत्तिमात्रत्वादग्निहोत्रादेरबाधिताभिमाननिमित्तस्य तथात्वानुपपत्तेरित्यभिप्रेत्याऽऽह —

नेति ।

न द्वितीयः । परोक्षज्ञानिनः शास्त्रानपेक्षक्षुत्पिपासादिदोषकृतत्वात्तत्प्रवृत्तेरिष्टत्वादित्याह —

अविद्यादीति ।

अग्निहोत्राद्यपि तथा स्यादिति चेन्नेत्याह —

न त्विति ।

भोजनादिप्रवृत्तेरावश्यकत्वानुपपत्तिं विवृणोति —

केवलेति ।

न तु तथेत्यादि प्रपञ्चयति —

शास्त्रनिमित्तेति ।

तर्हि शास्त्रविहितकालाद्यपेक्षत्वान्नित्यानामदोषप्रभवत्वं भवेदित्याशङ्क्याऽऽह —

दोषेति ।

एवं दोषकृतत्वेऽपि नित्यानां शास्त्रसापेक्षत्वात्कालाद्यपेक्षत्वमविरुद्धमित्याह —

एवमिति ।

भोजनादेर्दोषकृतत्वेऽपि ‘चातुर्वर्ण्यं चरेद्भैक्षं’ ‘यतीनां तु चतुर्गुणम्’ (मनु ५.१३७) इत्यादिनियमवद्विदुषोऽग्निहोत्रादिनियमोऽपि स्यादिति शङ्कते —

तद्भोजनादीति ।

विदुषो नास्ति भोजनादिनियमोऽतिक्रान्तविधित्वात् । न चैतावता यथेष्टचेष्टापत्तिः अधर्माधीनाऽविवेककृता हि सा । न च तौ विदुषो विद्येते अतोऽविद्यावस्थायामप्यसतीः यथेष्टचेष्टा विद्यादशायां कुतः स्यात् । संस्कारस्याप्यभावात् ।

बाधितानुवृत्तेश्च । अग्निहोत्रादेस्त्वनाभासत्वान्न बाधितानुवृत्तिरित्याह —

नेति ।

किञ्चाविदुषां विविदिषूणामेव नियमः । तेषां विधिनिषेधगोचरत्वात् । न च तेषामप्येष ज्ञानोदयपरिपन्थी । तस्यान्यनिवृत्तिरूपस्य स्वयङ्क्रियात्वाभावात् ।

नापि स क्रियामाक्षिपन्ब्रह्मविद्यां प्रतिक्षिपति । अन्यनिवृत्त्यात्मनस्तदाक्षेपकत्वासिद्धेरित्याह —

नियमस्येति ।

कर्मसु रागादिमतोऽधिकाराद्विरक्तस्य ज्ञानाधिकाराज्ञानिनो हेत्वभावादेव कर्माभावात्तस्य भोजनाद्यतुल्यात्वात्तत्त्वमादेः सर्वव्यापारोपरमात्मकज्ञानहेतोर्निवर्तकत्वेन प्रामाण्यं प्रतिपादितमुपसम्हरति —

तस्मादिति ।

तस्य विधिरुत्पादकं वाक्यम् । तस्य निषेधवाक्यवत्तत्त्वज्ञानहेतोस्तद्विरोधिमिथ्याज्ञानध्वंसित्वादशेषव्यापारनिवर्तकत्वेन कूटस्थवस्तुनिष्ठस्य युक्तं प्रामाण्यम् । मिथ्याज्ञानध्वंसे हेत्वभावे फलाभावन्यायेन सर्वकर्मनिवृत्तेरित्यर्थः ।

तत्पदोपात्तं हेतुमेव स्पष्टयति —

कर्मप्रवृत्तीति ।

यथा प्रतिषेध्ये भक्षणादौ प्रतिषेधशास्त्रवशात्प्रवृत्त्यभावस्तथा तत्त्वमस्यादिवाक्यसामर्थ्यात्कर्मस्वपि प्रवृत्त्यभावस्य तुल्यत्वात्प्रामाण्यमपि तुल्यमित्यर्थः ।

प्रतिषेधशास्त्रसाम्ये तत्त्वमस्यादिशास्त्रस्योच्यमाने तथैव निवृत्तिनिष्ठत्वं स्यान्न वस्तुप्रतिपादकत्वमित्याशङ्क्याऽऽह —

तस्मादिति ।

प्रतिषेधो हि प्रसक्तक्रियां निवर्तयंस्तदुपलक्षितौदासीन्यात्मके वस्तुनि पर्यवस्यति । तथा तत्त्वमस्यादिवाक्यस्यापि वस्तुप्रतिपादकत्वमविरुद्धमित्यर्थः । वेदान्तानां सिद्धे प्रामाण्यवदर्थवादादीनामन्यपराणामपि संवादविसंवादयोरभावे स्वार्थे मानत्वसिद्धौ सिद्धा विशुद्ध्यादिगुणवती प्राणदेवतेति चकारार्थः ॥१॥

ज्ञानमिह परीक्ष्यमाणमित्येतत्प्रसंगागतं विचारं परिसमाप्य ते ह वाचमित्यादि व्याचष्टे —

ते देवा इति ।

अचेतनाया वाचो नियोज्यत्वं वारयति —

वागभिमानिनीमिति ।

नियोक्तॄणां देवानामभिप्रायमाह —

वाग्देवतेति ।

नन्वौद्गात्रं कर्म जपमन्त्रप्रकाश्या देवता निर्वर्तयिष्यति न तु वाग्देवतेति तत्राऽऽह —

तामेवेति ।

असतो मा सद्गमयेति जपमन्त्राभिधेयां दृष्टवन्त इति पूर्वेण संबन्धः —

वागाद्याश्रयं कर्तृत्वादि दर्शयतोऽर्थवादस्य प्रासंगिकं तात्पर्यमाह —

अत्र चेति ।

आत्माश्रये कर्तृत्वादाववभासमाने तस्य वागाद्याश्रयत्वमयुक्तमित्याह —

कस्मादिति ।

परस्य जीवस्य वा कर्तृत्वादि विवक्षितमिति विकल्प्याऽऽद्यं दूषयति —

यस्मादिति ।

विचारदशायां वागादिसंघातस्य क्रियादिशक्तिमत्त्वात्कर्तृत्वादिस्तदाश्रयो यस्मात्प्रतीतस्तस्मात्परस्याऽऽत्मनः स्वतस्तच्छक्तिशून्यस्य न तदाश्रयत्वमित्यर्थः ।

किञ्चाविद्याश्रयः सर्वो व्यवहारो न तद्धीने परस्मिन्नवतरतीत्याह —

तद्विषय इति ।

“कर्ता शास्त्रार्थवत्त्वात्” इति न्यायेन कर्तृत्वमात्मनोऽङ्गीकर्तव्यमित्याशङ्क्य ‘यथा च तक्षोभयथा’(ब्र. सू. २.३.४०) इति न्यायादौपाधिकं तस्मिन्कर्तृत्वमित्यभिप्रेत्याऽऽह —

वक्ष्यति हीति ।

यदुक्तमविद्याविषयः सर्वो व्यवहार इति तत्र वाक्यशेषमनुकूलयति —

इहापीति ।

इतश्च परस्मिन्नात्मनि कर्तृत्वादिव्यवहारो नास्तीत्याह —

अव्याकृतात्त्विति ।

अनामरूपकर्मात्मकमित्यस्मादुपरिष्टात्तत्पदमध्याहर्तव्यं पृथगविद्याविषयात्क्रियाकारकफलजातादिति शेषः ।

मा भूत्परमात्मा कर्तृत्वाद्याश्रयो जीवस्तु स्यादिति द्वितीयमाशङ्क्याऽऽह —

यस्त्विति ।

जीवशब्दवाच्यस्य विशिष्टस्य कल्पितत्वान्न तात्त्विकं कर्तृत्वादिकं किन्तु तद्द्वारा स्वरूपे समारोपितमिति भावः ।

आत्मनि तात्त्विककर्तृत्वाद्यभावे फलितमर्थवादतात्पर्यमुपसम्हरति —

तस्मादिति ।

तात्पर्यमर्थवादस्योक्त्वा नियुक्तया वाग्देवतया यत्कृतं तदुपन्यस्यति —

तथेत्यादिना ।

उद्गातृत्वं जपमन्त्रप्रकाश्यत्वं चाऽऽत्मनोऽङ्गीकृत्य वागुद्गाने प्रवृत्ता चेत्तया कश्चिदुपकारो देवानामुद्गानेन निर्वर्तनीयः स च नास्तीति शङ्कते —

कः पुनरिति ।

वदनादिव्यापारे सति यः सुखविशेषसंघात्स निष्पद्यते स एव कार्यविशेष इत्याह —

उच्यत इति ।

यो वाचीति प्रतीकमादाय व्याख्यायते कथं पुनर्वाचो वचनं चक्षुषो दर्शनमित्यादिना निष्पन्नं फलं सर्वसाधारणमित्याशङ्क्यानुभवमनुसृत्याऽऽह —

सर्वेषामिति ।

किञ्च देवार्थमुद्गायन्त्या वाचः स्वार्थमपि किञ्चिदुद्गानमस्ति । तथा च ज्योतिष्टोमे द्वादश स्तोत्राणि तत्र त्रिषु पवमानाख्येषु स्तोत्रेषु याजमानं फलमुद्गानेन कृत्वा शिष्टेषु नवसु स्तोत्रेषु यत्कल्याणवदनसामर्थ्यं तदात्मने स्वार्थमेवाऽऽगायदित्याह —

तं भोगमिति ।

ऋत्विजां क्रीतत्वान्न फलसंबन्धः संभवतीत्याशङ्क्याऽऽह —

वाचनिकमिति ।

’अथाऽऽत्मनेऽन्नाद्यमागायत्’ इति श्रुतमित्यर्थः ।

कल्याणवदनसामर्थ्यस्य स्वार्थत्वं समर्थयते —

तद्धीति ।

कल्याणवदनं वाचोऽसाधारणं चेत्कस्तर्हि यो वाचीत्यादेर्विषयस्तत्राऽऽह —

यत्त्विति ।

वाग्देवतायामसुराणामवकाशं दर्शयति —

तत्रेति ।

स्वार्थे परार्थे चोद्गाने सतीति यावत् । कल्याणवदनस्याऽऽत्मना वाचैव संबन्धे योऽयमासंगोऽभिनिवेशः स एवावसरो देवतायास्तमवसरं प्राप्येत्यर्थः ।

अवसरमेव व्याकरोति —

रन्ध्रमिति ।

अस्मानतीत्येति संबन्धः ।

कोऽसावसुरात्ययस्तं व्याचष्टे —

स्वाभाविकमिति ।

तत्रोपायमुपन्यस्यति —

शास्त्रेति ।

असुरानभिभूय केनात्मना देवाः स्थास्यन्तीति विवक्षायामाह —

ज्योतिषेति ।

प्रजापतेर्वाचि पाप्मा क्षिप्तोऽसुरैरिति कुतोऽवगम्यते तत्राऽऽह —

स यः स पाप्मेति ।

प्रतिषिद्धवदनमेव पाप्मेत्ययुक्तमदृष्टस्य क्रियातिरिक्तत्वाङ्गीकारादित्याशङ्क्याऽऽह —

येनेति ।

असभ्यं सभानर्हं स्त्रीवर्णनादि । बीभत्सं भयानकं प्रेतादिवर्णनम् । अनृतमयथादृष्टवचनम् । आदिशब्दात्पिशुनत्वं गृह्यते ।

किमत्र प्रजापतेर्वाचि पाप्मसत्त्वे मानमुक्तं भवतीत्याशङ्क्य स एव स पाप्मेति व्याकरोति —

अनेनेति ।

प्राजापत्यासु प्रजासु प्रतिपन्नेनासत्यवदनादिना लिङ्गेन तद्वाचि पाप्माऽनुमीयते । विमतं कारणपूर्वकं कार्यत्वाद्घटवत् । न च प्रजागतं दुरितं प्राजापत्यं तद्विना हेत्वन्तरादेव स्यात्कारणानुविधायित्वात्कार्यस्य । न च तत्कारणेऽपि परस्मिन्प्रसंगः ‘अपापविद्धम्’(ई. उ. ८) इति श्रुतेः । न च ‘न ह वै देवान्पापं गच्छति’(बृ.उ.१।५।२०) इति श्रुतेर्न सूत्रेऽपि पापवेधस्तस्य फलावस्थस्यापापत्वेऽपि यजमानावस्थस्य तद्भावादित्यर्थः । आद्यसकाराभ्यां कारणस्थं पाप्मानमनूद्य तस्यैव कार्यस्थत्वमुच्यते । उत्तराभ्यां तु कार्यस्थं पाप्मानमनूद्य तस्यैव कारणस्थत्वमिति विभागम् ॥२॥

वाग्देवताया जपमन्त्रप्रकाश्यत्वमुपास्यत्वञ्च नेति निर्धार्यावशिष्टपर्यायचतुष्टयस्य तात्पर्यमाह —

तथैवेति ।

परीक्षाफलनिर्णयमाह —

देवानाञ्चेति ।

अनुपास्यत्वे हीत्वन्तरमाह —

इतरेति ।

इतरः कार्यकरणसंघातस्तस्मिन्नव्यापकत्वं परिच्छिन्नत्वमतश्चानुपास्यत्वं जपमन्त्राप्रकाश्यत्वञ्चेत्यर्थः ।

उक्तैरिन्द्रियैरनुक्तेन्द्रियाण्युपलक्षणीयानीति विवक्षित्वोपसम्हरति —

एवमिति ।

वागादिवत्त्वगादिषु कल्पकाभावान्न पाप्मवेधोऽस्तीत्याशङ्क्याऽऽह —

कल्याणेति ।

पाप्मभिरुपासृजन्पाप्मनाऽविध्यन्नित्यनयोरस्ति पौनरुक्त्यमित्याशङ्क्य व्याख्यानव्याख्येयभावान्नैवमित्याह —

इति यदुक्तमिति ॥३ –४ –५ –६॥

संप्रति मुख्यप्राणस्य मन्त्रप्रकाश्यत्वमुपास्यत्वं च वक्तुमुत्तरवाक्यमुपादाय व्याकरोति —

वागादीति ।

क्रमेणोपासीना इति संबन्धः वागादिषु नैराश्यानान्तर्यमथशब्दार्थः ।

विवक्षितार्थज्ञापकोऽसाधारणो देहतदवयवव्यापारोऽभिनयः । दोषासंसर्गिणं दोषेण संसृष्टं कर्तृमिच्छा कुतो जातेत्याशङ्क्याऽऽह —

स्वेनेति ।

तदभ्यासानुवृत्त्या तस्य पाप्मसंसर्गकरणस्याभ्यासवशादिति यावत् ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति —

कथमित्यादिना ।

असुरनाशेनाऽऽसंगजनितपाप्मवियोगे हेतुमाह —

असंसर्गेति ।

वक्ष्यमाणं सोऽग्निरभवदित्यादिनेति शेषः ।

वागादीनां स्थितानां नष्टानां च कुतोऽग्न्यादिरूपत्वमित्याशङ्क्याह —

पूर्वमपीति ।

न तर्हि तेषां परिच्छेदाभिमानः स्यादित्याशङ्क्याऽऽह —

स्वाभाविकेनेति ।

परिच्छेदाभिमानादग्न्याद्यात्माभिमानस्य बलवत्त्वं सूचयति —

शास्त्रेति ।

न केवलमत्रोक्तानामेवासुराणामसंसर्गधर्मिप्राणाश्रयाद्विनाशः किन्तु तत्तुल्यजातीयानामपीत्यभिप्रेत्याऽऽह —

किञ्चेति ।

वागादीनामग्न्यादिभावापत्तिवचनेन तत्संहतस्य यजमानस्य देवताप्राप्तिरासुरपाप्मध्वंसश्च फलमित्युक्तं तत्र पूर्वकल्पीययजमानस्यातिशयशालित्वाद्यथोक्तफलवत्त्वेऽपि नेदानीन्तनस्यैवमित्याशङ्क्य भवतीत्यादिश्रुतिमवतारयति —

यथेति ।

पूर्वकल्पनाप्रकारेण पूर्वजन्मस्थो यजमानः शास्त्रप्रकाशितं वर्तमानप्रजापतित्वं प्रतिपन्नो यथेति संबन्धः । पूर्वयजमान इत्यस्य व्याख्या अतिक्रान्तकालिक इति ।

पुराकल्पमेव दर्शयति —

एतामिति ।

तेनेति श्रुत्युक्तेनेत्येतत् । तेनैव विधिना श्रुतिप्रकाशितेन क्रमेण मुख्यं प्राणमात्मत्वेनोपगम्येति शेषः ।

सपत्नो भ्रातृव्यस्तस्य द्विषन्निति कुतो विशेषणमर्थसिद्धत्वाद्द्वेषस्येत्याशङ्क्याऽऽह —

यत इति ।

तस्य द्वेष्टृत्वनियमे हेतुमाह —

पारमार्थिकेति ।

अपरिछिन्नदेवतात्वमत्र पारमार्थिकमात्मस्वरूपं विवक्षितं तत्तिरस्करणकारणत्वादुक्तपाप्मनो विशेषणमर्थवदिति शेषः ।

‘यदाग्नेयोऽष्टाकपाल’ इतिवद् ‘य एवं वेदे’ति प्रसिद्धार्थोपबन्धेऽपि विधिपरं वाक्यमतश्चैवं विद्यादिति विवक्षितमित्यभिप्रेत्याऽऽह —

यथोक्तमिति ॥७॥

फलवत्प्रधानोपास्तेरुक्तत्वात्ते होचुरित्याद्युत्तरवाक्यं गुणोपास्तिपरमित्याह —

फलमिति ।

फलवन्तं प्रधानविधिमुक्त्वा संप्रत्याख्यायिकामेवाऽऽश्रित्य गुणविशिष्टं प्राणोपासनमाहानन्तरश्रुतिरित्यर्थः ।

शङ्कोत्तरत्वेन चोत्तरग्रन्थमवतारयति —

कस्माच्चेति ।

विशुद्धत्वस्योक्तत्वाद्धेत्वन्तरं जिज्ञास्यमिति द्योतयितुं चशब्दः । करणानां कार्यस्य तदवयवानां च प्राणो यस्मादात्मा व्यापकस्तस्मात्स एवाश्रयितव्य इत्युपपत्तिनिरूपणार्थं तस्य व्यापकत्वमित्येतमर्थमाख्यायिकया दर्शयन्ती श्रुतिर्हेत्वन्तरमाहेति योजना । तच्छब्दस्तस्मादर्थे ।

प्राणस्याऽऽत्मत्वादि व्यक्तीकर्तुमाख्यायिकाश्रुतिं विभजते —

ते प्रजापतीति ।

वागादयश्चेत्प्राणमाश्रित्य फलावस्थास्तर्हि किमति प्राणं स्मरन्ति प्राप्तफलत्वादित्याशङ्क्याऽऽह —

स्मरन्ति हीति ।

विचारफलमुपलब्धिं कथयति —

लोकवदिति ।

तामेवोपलब्धिमाकाङ्क्षाद्वारेण विवृणोति —

कथमिति ।

दृष्टान्तं स्पष्टयति —

सर्वो हीति ।

तथा देवा विचार्य प्राणमास्यान्तराकाशस्थं निर्धारितवन्त इत्याह —

तथेति ।

किमनया कथया सिद्धमित्याशङ्क्याऽऽह —

यस्मादिति ।

उपलब्धिसिद्धेऽर्थे युक्तिं समुच्चिनोति —

विशेषेति ।

सर्वानेव वागादीनविशेषेणाग्न्यादिभावेन प्राणः संजितवान् । न चामध्यस्थः साधारणं कार्यं निर्वर्तयति । अतो युक्तितोऽप्ययमास्यान्तराकाशे वर्तमानः सिद्ध इत्यर्थः ।

अयास्यत्ववदाङ्गिरसत्वं गुणान्तरं दर्शयति —

अत एवेति ।

सर्वसाधारणत्वादेवेति यावत् ।

तथाऽपि कुतोऽस्याङ्गिरसत्वं साधारणेऽपि नभसि तदनुपलब्धेरित्याशङ्क्य परिहरति —

कथमित्यादिना ।

अङ्गेषु चरमधातोः सारत्वप्रसिद्धेर्न प्राणस्य तथात्वमिति शङ्कित्वा समाधत्ते —

कथं पुनरित्यादिना ।

कस्माच्च हेतोरित्यादिचोद्यपरिहारमुपसम्हरति —

यस्माच्चेति ।

वाक्यार्थं प्रपञ्चयति —

आत्मा हीति ॥८॥

प्राणस्य शुद्धत्वाद्व्यापकत्वाच्चोपास्यत्वमुक्तं तस्य शुद्धत्वं वागादिवदसिद्धमित्याशङ्कते —

स्यान्मतमिति ।

शङ्कामाक्षिप्य समाधत्ते —

नन्वित्यादिना ।

शवेन स्पृष्टिर्यस्यास्ति तेन स्पृष्टेऽपरस्तस्याशुद्धवागादिसंबन्धादशुद्धत्वाशङ्का प्राणस्योन्मिषतीत्यर्थः ।

तात्पर्यं दर्शयन्नुत्तरवाक्यमुत्तरत्वेनावतारयति —

आहेति ।

नन्वत्र प्राणो वोच्यते स्त्रीलिङ्गेनार्थान्तरोक्तिप्रतीतेरित्याशङ्क्याऽऽह —

यं प्राणमिति ।

तस्यामूर्तस्य परोक्षत्वादपरोक्षवाची च कथमेतच्छब्दो युज्यते तत्राऽऽह —

सैवेति ।

कथं प्राणे देवताशब्दो न हि तस्य तच्छब्दत्वं प्रसिद्धमित्याशङ्क्याऽऽह —

देवता चेति ।

यागे हि देवता कारकत्वेन गुणभूता प्रसिद्धा । तथा प्राणोऽपि द्रव्याद्यन्यत्वे सति विहितक्रियागुणत्वाद्देवतेत्यर्थः ।

प्राणोपास्तेर्द्विविधं फलं पापहानिर्देवताभावश्च तत्र पापहानेरेव प्रधानफलस्यात्र श्रवणाद्दुर्गुणविशिष्टप्राणोपास्तिरिह विवक्षितेति वाक्यार्थमाह —

यस्मादिति ।

न तावत्प्राणदेवताया दूर्नामत्वं निरूढं तत्र तच्छब्दप्रसिद्धेरदर्शनान्नापि यौगिकं प्राणस्य प्रत्यग्वृत्तेर्दूरत्वाभावादित्याक्षिपति —

कुतः पुनरिति ।

परिहरति —

आहेति ।

कथं पाप्मसन्निधौ वर्तमानस्य ततो दूरत्वमित्याशङ्क्याऽऽह —

असंश्लेषेति ।

उपास्ते सदा भावयतीति यावत् ।

ब्रह्मज्ञानादिव प्राणतत्त्वज्ञानात्फलसिद्धिसंभवे किं सदा तद्भावनयेत्याशङ्क्य भावनापर्यायोपासनशब्दार्थमाह —

उपासनं नामेति ।

दीर्घकालादरनैरन्तर्यरूपविशेषणत्रयं विवक्षित्वाऽऽह —

लौकिकेति ।

तस्य मर्यादां दर्शयति —

यावदिति ।

मनुष्योऽहमितिवद्देवोऽहमिति यस्य जीवत एवाभिमानाभिव्यक्तिस्तस्यैव देहपातादूर्ध्वं तद्भावः फलतीत्यत्र प्रमाणमाह —

देवो भूत्वेति ।

का देवता रूपं तवेति किन्देवतोऽसीति तद्भावो भातीत्यर्थः ॥९॥

कण्डिकान्तरमवतार्य वृत्तं कीर्तयति —

सा वा इति ।

नित्यानुष्ठानात्पापहानिर्धर्मात्पापक्षयश्रुतेः ।

न चेदमुपासनं नित्यं नैमित्तिकं वा देवतात्मत्वकामिनो विधानात्तत्कथं पापमेवंविदो दूरे भवतीत्याक्षिपति —

कथं पुनरिति ।

विरोधिसन्निपाते पूर्वध्वंसमावश्यकं मन्वानः समाधत्ते उच्यत इति ।

उक्तमेव व्यनक्ति —

इन्द्रियेति ।

इन्द्रियाणां विषयेषु संसर्गे योऽभिनिवेशस्तेन जनितः पाप्मा परिच्छेदाभिमानोऽपरिच्छिन्ने प्राणात्मन्यात्माभिमानवतो विरुध्यते परिच्छेदापरिच्छेदयोर्विरोधस्य प्रसिद्धत्वादित्यर्थः ।

विरोधं साधयति —

वागादीति ।

पाप्मनो वागादिविशेषवत्यात्मनि विशिष्टेऽभिमानहेतुत्वादाधिदैविकापरिच्छिन्नाभिमाने ध्वंसो युज्यते । दृश्यते हि चाण्डालभाण्डावलम्बिनो जलस्य गङ्गाद्यविशेषभावापत्तावपेयत्वनिवृत्तिः ।
’अशुच्यपि पयः प्राप्य गङ्गां याति पवित्रताम्’
इति न्यायादित्यर्थः ।

यन्नैसर्गिकाज्ञानजन्यं तदागन्तुकप्रमाणज्ञानेन निवर्तते यथा रज्जुसर्पादिज्ञानं नैसर्गिकाज्ञानजन्यश्च पाप्मा तेन प्रामाणिकप्राणविज्ञानेन तद्ध्वस्तिरित्याह —

स्वाभाविकेति ।

नन्वभिमानयोर्विरोधाविशेषाद्बाध्यबाधकत्वव्यवस्थायोगाद्द्वयोरपि मिथो बाधः स्यात्तत्राऽऽह —

शास्त्रजनितो हीति ।

उक्तमेव पापध्वंसरूपं विद्याफलं प्रपञ्चयितुमुत्तरवाक्यमित्याह —

तदेतदिति ।

मृत्युमपहत्य यत्राऽऽसां दिशामन्तस्तद्गमयाञ्चकारेति संबन्धः ।

कथं पाप्मा मृत्युरुच्यते तत्राऽऽह —

स्वाभाविकेति ।

अपहत्येत्यत्र पूर्ववदन्वयः ।

प्राणदेवता चेत्पाप्मनां हन्ति सदैव किं न हन्यादित्याशङ्क्याऽऽह —

प्राणात्मेति ।

भवतु प्राणो वागादीनां पाप्मनोऽपहन्ता विदुषस्तु किमायातमित्याशङ्क्याऽऽह —

विरोधादेवेति ।

अनन्ताकाशदेशत्वाद्दिशामन्ताभावाद्यत्राऽऽसामित्याद्ययुक्तमिति शङ्कते —

नन्विति ।

शास्त्रीयज्ञानकर्मसंस्कृतो जनो मध्यदेशः प्रसिद्धस्यापि तदधिष्ठितत्वेन मध्यदेशत्वात्तत्राप्यन्त्यजाधिष्ठितदेशस्य पापीयस्त्वस्वीकारादतस्तं जनं तदधिष्ठितं च देशमवधिं कृत्वा तेनैव निमित्तेन दिशां कल्पितत्वादानन्त्याभावात्पूर्वोक्तजनातिरिक्तजनस्य तदधिष्ठितदेशस्य चान्तत्वोक्तेर्मध्यदेशादन्यो देशो दिशामन्त इत्युक्ते न काचिदनुपपत्तिरिति परिहरति —

उच्यत इति ।

किमित्यन्त्यजनेष्वित्यधिकावापः क्रियते तत्राऽऽह —

इति सामर्थ्यादिति ।

देशमात्रे पाप्मावस्थानानुपपत्तेरित्यर्थः ।

तामेवानुपपत्तिं साधयति —

इन्द्रियेति ।

भवतु यथोक्तो दिशामन्तस्तथा च पाप्मसंसर्गोऽस्तु तथाऽपि किमायातमित्याशङ्क्य तस्य शिष्टैस्त्याज्यत्वमित्याह —

तस्मादिति ।

निषेधद्वयस्य तात्पर्यमाह —

जनशून्यमपीति ।

प्राणोपास्तिप्रकरणे निषेधश्रुतेस्तदुपासकेनैवायं निषेधोऽनुष्ठेयो न सर्वैरित्याशङ्क्याऽऽह —

नेदित्यादिना ।

इत्थं श्रुत्युक्तं निषेधं न चेदहं कुर्यां ततः पाप्मानमनुगच्छेयं निषेधातिक्रमादिति सर्वस्य भयं जायते न प्राणोपासकस्यैव । अतः सर्वोऽपि पापाद्भीतो नोभयं गच्छेद्वाक्यं हि प्रकरणाद्बलवदित्यर्थः ॥१०॥

द्विविधमुपास्तिफलं पापहानिर्देवताभावश्च । तत्र पापहानिमुपदिशता प्रासंगिकः, साधारणो निषेधो दर्शितः । संप्रति देवताभावं वक्तुमुत्तरवाक्यमिति प्रतीकोपादानपूर्वकमाह —

सा वा एषेति ।

अथशब्दावद्योतितमर्थं कथयति —

यस्मादिति ।

पाप्मापहन्तृत्वमनूद्यावशिष्टं भागं व्याचष्टे —

तस्मात्स एवेति ॥११॥

सामान्योक्तमर्थं विशेषेण प्रपञ्चयति —

स वै वाचमित्यादिना ।

कथं वाचः प्राथम्यं तदाह —

उद्गीथेति ।

वाचो मृत्युमतिक्रान्ताया रूपं प्रश्नपूर्वकं प्रदर्शयति —

तस्या इति ।

अनग्नेरग्नित्वविरोधं धुनीते —

सा वागिति ।

पूर्वमपि वाचोऽग्नित्वे नोपासनालभ्यं तदग्नित्वमित्याशङ्क्याऽऽह —

एतावानिति ।

उक्तं विशेषं विशदयति —

प्रागिति ॥१२ –१३– १४– १५ ॥

वागादीनामग्न्यादिदेवतात्वप्राप्तावुपासकस्य किमायातं न हि तदेव तस्य फलमित्याशङ्क्याऽऽह —

यथेति ।

देवतात्वप्रतिबन्धकान्पाप्मनः सर्वानपोह्योक्तवर्त्मना वागादीनामुपासकोपाधिभूतानामग्न्यादिदेवताप्त्यैव सोऽपि सदा प्राणमात्मत्वेन ध्यायन्भावनाबलाद्वैराजं पदं पूर्वयजमानवदाप्नोतीति भावः ।

कस्येदं फलमित्याकाङ्क्षायामुपासकं विशिनष्टि —

यो वागादीति ।

उक्तोपासनस्य प्रागुक्तं फलमनुगुणमित्यत्र मानमाह —

तं यथेति ॥१६॥

उपास्यस्य प्राणस्य कार्यकरणसंगातस्य विधारकत्वं नाम गुणान्तरं वक्तुमुत्तरवाक्यम् , तदादाय व्याकरोति —

अथेत्यादिना ।

कथमुद्गातुर्विक्रीतस्य फलसंबन्धस्तत्राऽऽह —

कर्तुरिति ।

अन्नागानमार्त्विज्यमित्यत्र प्रश्नपूर्वकं वाक्यशेषमनुकूलयति —

कथमित्यादिना ।

तमेव हेतुमाह —

यस्मादिति ।

प्राणेनैव तदद्यत इति संबन्धः । यस्मादित्यस्य तस्मादित्यादिभाष्येणान्वयः ।

अनितेर्धातोरनशब्दश्चेत्प्राणपर्यायस्तर्हि कथं शकटे तच्छब्दप्रयोगस्तत्राऽऽह —

अनःशब्द इति ।

इतश्च प्राणस्य स्वार्थमन्नागानं युक्तमित्याह —

किञ्चेति ।

प्राणेन वागादिवदात्मार्थमन्नमागीतं चेत्तर्हि तस्यापि पाप्मवेधः स्यादित्याशङ्क्याऽऽह —

यदपीति ।

इहान्ने देहाकारपरिणते प्राणस्तिष्ठति तदनुसारिणश्च वागादयः स्थितिभाजोऽतः स्थित्यर्थं प्राणस्यान्नमिति न पाप्मवेधस्तस्मिन्नस्तीत्यर्थः ॥१७॥

भर्ता श्रेष्ठः पुरो गन्तेत्यादिगुणविधानार्थं वाक्यान्तरमादत्ते —

ते देवा इति ।

तस्य विवक्षितमर्थं वक्तुमादावाक्षिपति —

नन्विति ।

अयुक्तत्वे हेतुमाह —

वागादीनामिति ।

अवधारणानुपपत्तिं दूषयति —

नैष दोष इति ।

यथा प्राणस्योपकारोऽन्नकृतो न वागादिद्वारकस्तथा तेषामपि नासौ प्राणद्वारको विशेषाभावादिति शङ्कते —

कथमिति ।

वाक्येन परिहरति —

एतमर्थमिति ।

आह विशेषमिति शेषः ।

तेषां देवत्वं साधयति —

स्वविषयेति ।

तत्र प्रसिद्धं प्रमाणयितुं वैशब्द इत्याह —

वा इति ।

स्मरणार्थ इति । तत्प्रसिद्धस्यार्थस्येति शेषः ।

वाक्यार्थमाह —

इदं तदिति ।

एतावत्त्वमेव व्याचष्टे —

तत्सर्वमिति ।

किमिदं प्राणार्थमन्नागानं नाम तदाह —

आगानेनेति ।

का पुनरेतावता भवतां क्षतिस्तत्राऽऽह —

वयञ्चेति ।

अन्नमन्तरेण ममापि स्थातुमशक्तेर्मददर्थं तदागीतमिति चेत्तत्राह —

अत इति ।

आभजस्वेति श्रूयमाणे कथमन्यथा व्याख्यायते तत्राऽऽह —

णिच इति ।

तवैवान्नस्वामित्वमस्माकमपि तत्र प्रवेशमात्रं स्थित्यर्थमपेक्षितमिति वाक्यार्थमाह —

अस्मांञ्चेति ।

वैशब्दो यद्यर्थे प्रयुक्तः ।

प्राणं परिवेष्ट्य तदनुज्ञया वागादीनामन्नार्थिनामवस्थानं चेत्तेषामपि प्राणवदन्नसंबन्धः स्यादित्याशङ्क्याऽऽह —

तथेति ।

त्यक्तप्राणस्यान्नबलाद्वागादिस्थित्यनुपलब्धेरित्यर्थः ।

वागादीनामन्नजन्योपकारस्य प्राणद्वारत्वे सिद्धे फलितमाह —

तस्मादिति ।

तेषामन्नकृतोपकारस्य प्राणद्वारकत्वे वाक्यशेषं संवादयति —

तदेवेति ।

विद्याफलं दर्शयन्गुणजातमुपदिशति —

वागादीति ।

वेदनमेव व्याचष्टे —

वागादयश्चेति ।

स च प्राणोऽहमस्मीति वेदेति चकारार्थः । अनामयावी व्याधिरहितो दीप्ताग्निरिति यावत् ।

संप्रति प्राणविद्यां स्तोतुं तद्विद्यावद्विद्वेषिणो दोषमाह —

किञ्चेति ।

इदानीं प्राणविदं प्रत्यनुरागे लाभं दर्शयति —

अथेत्यादिना ।

ते देवा अब्रुवन्नित्यादौ गुणविधिर्विवक्षितो न विशिष्टविधिर्गुणफलस्यैवात्र श्रवणादित्याह —

सर्वमेतदिति ।

उत्तरग्रन्थस्य व्यवहितेन संबन्धं वक्तुं व्यवहितमनुवदति —

कार्यकारणानामिति ।

अनन्तरग्रन्थमवतारयति —

अस्मादिति ।

किमित्यङ्गिरसत्वसाधको हेतुः साधनीयस्तत्राऽऽह —

तद्धेत्विति ॥१८॥

संप्रत्यव्यवहितं संबन्धं दर्शयति —

अनन्तरं चेति ।

प्रकारान्तरं बुभुत्स्यमानमिति सूचयितुं चशब्दः ।

तर्हि यदुपपादनीयं तदुच्यतां किमित्युक्तस्य पुनरुक्तिरित्याशङ्क्याऽऽह —

उत्तरार्थमिति ।

प्रतिज्ञानुवादो वक्ष्यमाणहेतोरुपयोगीत्यर्थः ।

यथोपन्यस्तमेवेत्यादि प्रपञ्चयति —

प्राणो वा इति ।

उक्तार्थनिर्णयहेतुं पृच्छति —

कथमिति ।

तत्र प्रसिद्धिं हेतुं कुर्वन्परिहरति —

प्राणो हीति ।

प्रसिद्धिमेव प्रकटयति —

प्रसिद्धिमिति ।

स्मारणं प्रसिद्धस्याऽऽङ्गिरसत्वस्येति शेषः ।

प्रसिद्धिरसिद्धेति शङ्कते —

कथमिति ।

तामन्वयव्यतिरेकाभ्यां साधयति —

अत आहेति ।

पदार्थमुक्त्वा वाक्यार्थमाह —

यस्मात्कस्मादिति ।

उक्तेन व्यतिरेकेणानुक्तमन्वयं समुच्चेतुं चशब्दः ।

तस्माच्छब्दस्योपरिभावेन संबन्धमुक्तं स्फुटयति —

तस्मादिति ।

अन्वयव्यतिरेकाभ्यामङ्गरसत्वे प्राणस्य सिद्धे फलितमाह —

अत इति ।

उक्तन्यायादङ्गरसत्वे सिद्धेऽपि कथमात्मत्वं सिध्येदित्याशङ्क्याऽऽह —

आत्मेति ।

अस्तु प्राणः संघातस्याऽऽत्मा तथाऽपि किं स्यात्तदाह —

तस्मादिति ।

भवतु प्राणाधीनं संघातस्य जीवनं तथाऽपि कथं तस्यैवोपास्यत्वमित्याशङ्क्याऽऽह —

तस्मादपास्येति ॥१९॥

बृहस्पत्यादिधर्मकं प्राणोपासनं वक्तुं वाक्यान्तरमवतारयति —

एष इति ।

तस्य विधान्तरेण तात्पर्यामाह —

न केवलमिति ।

कार्यं स्थूलशरीरं प्रत्यक्षतो निरूप्यमाणं रूपात्मकं करणं च ज्ञानक्रियाशक्तिमत्कर्मभूतं तयोरात्मा प्राण इत्युक्त्वा नामराशेरपि तथेति वक्तुं कण्डिकाचतुष्टयमित्यर्थः ।

किमिति प्राणस्याऽऽत्मत्वेन सर्वात्मत्वोक्त्या स्तुतिरित्याशङ्क्याऽऽह —

उपास्यत्वायेति ।

उशब्दोऽप्यर्थो बृहस्पतिशब्दादुपरि संबध्यते ।

‘बृहस्पतिर्देवानां पुरोहित आसीत्’(जैमिनीयब्रा.०१-१२५) इति श्रुतेर्देवपुरोहितो बृहस्पतिरुच्यते तत्कथं प्राणस्य बृहस्पतित्वमिति शङ्कते —

कथमिति ।

देवपुरोहितं व्यावर्तयितुमुत्तरवाक्येनोत्तरमाह —

उच्यत इति ।

प्रसिद्धवचनं कथमित्याशङ्क्याऽऽह —

बृहतीछन्द इति ।

सप्त हि गायत्र्यादीनि प्रधानानि च्छन्दांसि तेषां मध्यमं छन्दो बृहतीत्युच्यते । सा च बृहती षट्त्रिंशदक्षरा प्रसिद्धेत्यर्थः ।

भवतु यथोक्ता बृहती तथाऽपि कथम् ‘वाग्वै बृहती’(श.ब्रा.१४.४.१.२२) इत्युक्तं तत्राऽऽह —

अनुष्टुप् चेति ।

द्वात्रिंशदक्षरा तावदनुष्टुबिष्टा, सा चाष्टाक्षरैश्चतुर्भिः पादैः षट्त्रिंशदक्षरायां बृहत्यामन्तर्भवत्यवान्तरसंख्याया महासंख्यायामन्तर्भावादित्याह —

सा चेति ।

वागनुष्टुभोरनुष्टुब्बृहत्योश्चोक्तमैक्यमुपजीव्य फलितमाह —

अत इति ।

भवतु वागात्मिका बृहती तथाऽपि तत्पतित्वेन प्राणस्य कथमृक्पतित्वमित्याशङ्क्याऽऽह —

बृहत्यां चेति ।

सर्वात्मकप्राणरूपेण बृहत्याः स्तुतत्वात्तत्र सर्वासामृचामन्तर्भावः संभवति, तस्मात्प्राणस्य बृहस्पतित्वे सिद्धमृक्पतित्वमित्यर्थः ।

प्राणरूपेण स्तुता बृहतीत्यत्र प्रमाणमाह —

प्राणो बृहतीति ।

तथाऽपि प्राणस्य विवक्षितमृगात्मत्वं कथं सिद्ध्यतीत्याशङ्क्याऽऽह —

प्राण इति ।

तस्य तदात्मत्वे हेत्वन्तरमाह —

वागात्मत्वादिति ।

तासां तदात्मत्वेऽपि कथं प्राणेऽन्तर्भावो न हि घटो मृदात्मा पटेऽन्तर्भवतीति शङ्कते —

तत्कथमिति ।

प्राणस्य वाङ्निष्पादकत्वात्तद्भूतानामृचां कारणे प्राणे युक्तोऽन्तर्भाव इत्याह —

आहेत्यादिना ।

प्राणस्य तन्निर्वर्तकत्वेऽपि न तस्मिन्वाचोऽन्तर्भावो न हि घटस्य कुलालेऽन्तर्भावो न हि घटो मृदात्मा पटोऽन्तर्भवतीति शङ्कते —

तत्कथमिति ।

प्राणस्य वाङ्निष्पादकत्वात्तद्भूतानामृचां कारणे प्राणे युक्तोऽन्तर्भाव इत्याह —

आहेत्यादिना ।

प्राणस्य तन्निर्वर्तकत्वेऽपि न तस्मिन्वाचोऽन्तर्भावो न हि घटस्य कुलालेऽन्तर्भाव इत्याशङ्क्याऽऽह —

कौष्ठ्येति ।

कोष्ठनिष्ठेनाग्निना प्रेरितस्तद्गतो वायुरूर्ध्वं गच्छन्कण्ठादिभिरभिहन्यमानो वर्णतया व्यज्यते तदात्मिका च वाङ्निर्णीता देवताधिकरण ऋक्च वागात्मिकोक्ता तद्युक्तं तस्याः प्राणेऽन्तर्भूतत्वमित्यर्थः ।

ऋगात्मत्वं प्राणस्य प्रकारान्तरेण साधयति —

पालनाद्वेति ।

सत्ताप्रदत्वे सति स्थापकत्वं तादात्म्यव्याप्तमित्यभिप्रेत्योपसंहरति —

तस्मादिति ॥२०॥

यजुषामात्मेति पूर्वेण संबन्धः ।

नियतपादाक्षराणामृचां प्राणत्वे कुतस्तद्विपरीतानां यजुषां तत्त्वमिति शङ्कित्वा परिहरति —

कथमिति ।

तथाऽपि कथं प्राणो यजुषामात्मेत्याशङ्क्याऽऽह —

वग्वै ब्रह्मेति ।

निर्वर्तकत्वं पालयितृत्वं चात्रापि तुल्यमित्याह —

पूर्ववदिति ।

रूढिमाश्रित्य शङ्कते —

कथं पुनरिति ।

वाक्यशेषविरोधान्नात्र रूढिः संभवतीति परिहरति —

उच्यत इति ।

वाग्वै सामेत्यन्ते वाचः सामसामानाधिकरण्येन निर्देशाद्वेदाधिकारोऽयमिति योजना ।

तथाऽपि कथमृक्त्वं यजुष्ट्वं वा बृहतीब्रह्मणोरिति तत्राऽऽह —

तथा चेति ।

परिशेषमेव दर्शयति —

साम्नीति ।

इतश्च वाक्समानाधिकृतयोर्बृहतीब्रह्मणोरृग्यजुष्ट्वमेष्टव्यमित्याह —

वाग्विशेषत्वाच्चेति ।

तत्रैव हेत्वन्तरमाह —

अविशेषेति ।

प्रसंगमेव व्यतिरेकमुखेन विवृणोति —

सामेति ।

द्वितीयश्चकारोऽवधारणार्थः ।

किञ्च वाग्वै बृहती वाग्वै ब्रह्मेति वाक्याभ्यां बृहतीब्रह्मणोर्वागात्मत्वं सिद्धं ; न च तयोर्वाङ्मात्रत्वं वाक्यद्वयेऽपि वाग्वै वागिति पौनरुक्त्यप्रसंगात्तस्माद्बृहतीब्रह्मणोरेष्टव्यमृग्यजुष्ट्वमित्याह —

वाङ्मात्रत्वे चेति ।

तत्रैव स्थानमाश्रित्य हेत्वन्तरमाह —

ऋगिति ॥२१॥

ऋग्यजुष्ट्वं प्राणस्य प्रतिपाद्य तस्यैव सामत्वं साधयति —

एष इत्यादिना ।

तदेव स्पष्टयति —

सर्वेति ।

साशब्दो हि सर्वनाम । तथा च यः स्त्रीलिङ्गः सर्वशब्दस्तेनाभिधेयं वस्तु वागित्यर्थः ।

अमः प्राण इत्युक्तमुपपादयति —

सर्वपुंशब्देति ।

पुंलिङ्गेन सर्वेण शब्देनाभिधेयं वस्तु प्राण इत्यर्थः ।

तत्र श्रुत्यन्तरं प्रमाणयति —

केनेति ।

आचार्यस्य शिष्यं प्रत्येतद्वाक्यम् ।

पौंस्नानि पुंसो वाचकानि । तथाऽपि कस्य सामशब्दवाच्यत्वमित्याशङ्क्य फलितमाह —

वागिति ।

वागुपसर्जनः प्राणः सामशब्दाभिधेय एकवचननिर्देशादित्यर्थः ।

ननु ‘गीतिषु सामाख्ये’ति न्यायाद्विशिष्टा काचिद्गीतिः सामेत्युच्यते तत्कुतो वागुपसर्जनस्य प्राणस्य सामत्वमत आह —

तथेति ।

प्राणस्य सामत्वे सतीति यावत् ।

प्रगीते मन्त्रवाक्ये सामशब्दस्य वृद्धैरिष्टत्वादस्ति प्राणादिव्यतिरेकेण सामेत्याशङ्क्याऽऽह —

स्वरेति ।

आदिपदेन पदवाक्यादिग्रहः । वागुपसर्जने प्राणे मुख्यः सामशब्दस्तत्संबन्धादितरत्र गौणौ मञ्चादिशब्दवदित्यर्थः ।

उक्तेऽर्थे तत्साम्नः सामत्वमिति वाक्यं योजयति —

यस्मादिति ।

इदं सामेदं सामेति यद्व्यवह्रियते तद्वाक्प्राणात्मकमेवोच्यते सा चामश्चेति व्युत्पत्तेर्यस्मादेवं तस्मात्प्रसिद्धस्य साम्नो यत्सामत्वं तन्मुख्यसामनिर्वर्त्यत्वाद्गौणमेव सदध्येतृव्यवहारे प्रसिद्धमिति योजना ।

प्रकारान्तरेण प्राणस्य सामत्वमुपासनार्थमुपन्यस्यति —

यदित्यादिना ।

प्रकारान्तरद्योती वाशब्दोऽत्र न श्रूयत इत्याशङ्क्याऽऽह —

वाशब्द इति ।

निमित्तान्तरमेव प्रश्नपूर्वकं प्रकटयति —

केनेत्यादिना ।

ननु प्राणस्य तत्तच्छरीरपरिमाणत्वे परिच्छिन्नत्वादानन्त्यानुपपत्तिस्तत्कथमस्य विरुद्धेषु शरीरेषु समत्वमित्याशङ्क्याऽऽह —

पुत्तिकादीति ।

समशब्दस्य यथाश्रुतार्थत्वं किं न स्यादित्याशङ्क्याऽऽह —

न पुनरिति ।

आधिदैविकेन रूपेणामूर्तत्वं सर्वगतत्वं च द्रष्टव्यम् ।

ननु प्रदीपो घटे संकुचति प्रासादे च विकसति तथा प्राणोऽपि मशकादिशरीरेषु संकोचमिभादिदेहेषु विकासं चाऽऽपद्यतामिति समत्वासिद्धिरित्याशङ्क्याऽऽह —

न चेति ।

प्राणस्य सर्वगतत्वे समत्वश्रुतिविरोधमाशङ्क्याऽऽह —

सर्वगतस्येति ।

खण्डादिषु गोत्ववच्छरीरेषु सर्वत्र स्थितस्य प्राणस्य तत्तच्छरीरपरिमाणाया वृत्तेर्लाभः । संभवति सर्वगतस्यैव नभसस्तत्र तत्र कूपकुम्भाद्यवच्छेदोपलम्भादित्यर्थः ।

फलश्रुतिमवतार्य व्याकरोति —

एवमिति ।

फलविकल्पे हेतुमाह —

भावनेति ।

वेदनं व्याकरोति —

आ प्राणेति ।

इदञ्च फलं मध्यप्रदीपन्यायेनोभयतः संबन्धमवधेयम् ॥२२॥

प्रस्तावादिशब्दवदुद्गीथशब्दस्यापि भक्तिविशेषे रूढत्वाद्दुगीथेनात्ययामेत्यत्र चौद्गात्रे कर्मणि प्रयुक्तत्वात्कथमुद्गीथः प्राण इत्याशङ्क्याऽऽह —

उद्गीथो नामेति ।

नञ्पदस्योभयतः संबन्धः ।

सामशब्दितस्य प्राणस्य प्रकृतत्वादिति हेतुमाह —

सामाधिकारादिति ।

न तावदुद्गीथशब्दस्य प्राणे रूढिस्तस्य तस्मिन्वृद्धप्रयोगादर्शनान्नापि योगोऽवयववृत्तेरदृष्टेरिति शङ्कते —

कथमिति ।

योगवृत्तिमुपेत्य परिहरति —

प्राण इति ।

उच्छब्दो नास्यार्थस्य वाचको निपातत्वादित्याशङ्क्याऽऽह —

उत्तब्धेति ।

तथाऽपि कथं प्राणो वा उदित्युक्तं तत्राऽह —

प्राणेति ।

’वायुर्वै गौतम तत्सूत्रम्’ इत्यादिश्रुतेरित्यर्थः ।

उद्गीथभक्तेः शब्दविशेषत्वेऽपि गीथा वागिति कथमुच्यते तत्राऽऽह —

गायतेरिति ।

अथावधारणं साधयति —

न हीति ।

तथाऽति कथं प्राणस्योद्गीथत्वमित्याशङ्क्य वागुपसर्जनस्य तस्य तथात्वं कथयति —

उच्चेति ॥२३॥

तद्धापीत्यादिवाक्यस्य प्रकृतानुपयोगमाशङ्क्याऽऽह —

उक्तार्थेति ।

उद्गीथदेवता प्राणो न वागादिरित्युक्तार्थः । ‘जीवति तु वंशे युवा’(पा.सू. ४.१.१६३) इति स्मरणात्पित्रादौ वंश्ये जीवति पौत्रप्रभृतेर्यदपत्यं तद्युवसंज्ञकमिति द्रष्टव्यम् ।

क्रियापदनिष्पत्तिप्रकारं सूचयति —

तोरिति ।

तुप्रत्ययस्यायमाशिषि विषये तातङादेशः ‘तुह्योस्तातङाशिष्यन्यतरस्याम्’(पा.सू. ७।१।३५.) इति स्मरणादित्यर्थः ।

मूर्धपातप्रापकं दर्शयति —

यदीति ।

अनृतवादित्वस्य प्रापकाभावादप्राप्तिरिति शङ्कते —

कथं पुनरिति ।

उद्गानस्य बुद्ध्यादिसन्निधानात्तद्देवता प्रजापत्यादिलक्षणा किं तस्मिन्देवता किंवा वर्णस्वरादिसन्निधानात्तद्देवतैव तत्र देवतेति विप्रतिपत्तेरनृतवादित्वे शङ्किते ब्रह्मदत्तः शपथेन निर्णयं चकारेत्याह —

उच्यत इति ।

प्राणाद्वाक्संयुक्तादन्येनायास्यो यद्युदगायदिति संबन्धः ।

नन्वयास्याङ्गिरसशब्दवाच्यो मुख्यप्राणो देवतात्वान्नोद्गाता भवितुमुत्सहते तत्राऽऽह —

मुख्येति ।

उक्तार्थदार्ढ्यायेत्युक्तमुपसम्हरति —

इति विज्ञान इति ।

उक्तरीत्या शपथक्रियया प्राण एवोद्गीथदेवतेत्यस्मिन्विज्ञाने प्रत्ययो विश्वासस्तस्य यद्दार्ढ्यं तस्य कर्तव्यत्वमाख्यायिकया दर्शयति श्रुतिरिति यावत् ।

आख्यायिकार्थस्यैव वाचेत्यादिनोक्तेः पौनरुक्त्यमित्याशङ्क्याऽऽह —

तमिममिति ।

शपथस्य स्वातन्त्र्येणाप्रामाण्येऽपि श्रुतिमूलतया प्रामाण्यं सिद्ध्यतीति भावः ॥२४॥

उद्गीथदेवता प्राण एवेति निर्धार्य स्वसुवर्णप्रतिष्ठागुणविधानार्थमुत्तरकण्डिकात्रयमवतारयति —

तस्येत्यादिना ।

किमित्यादौ फलमभिलप्यते तत्राऽऽह —

फलेनेति ।

सौस्वर्यं स्म् भूषणमित्यत्रानुभवमनुकूलयति —

तेन हीति ।

कथं तर्हि कण्ठगतं माधुर्यं संपादनीयमित्याशङ्क्याऽऽह —

यस्मादिति ।

प्राणोऽहं ममैव गीतिभावमापन्नस्य सौस्वर्यं धनमिति प्रकृते प्राणविज्ञाने गुनविधिर्विवक्षितश्चेत्किमित्युद्गातुरन्यत्कर्तव्यमुपदिश्यत इत्याशङ्क्य दृष्टफलतयेत्याह —

इदं त्विति ।

अथेच्छायां कर्तव्यत्वेन विहितायां तावन्मात्रे सिद्धेऽपि कथं सौस्वर्यं सिध्येन्नहि स्वर्गकामनामात्रेण स्वर्गः सिध्यत्यत आह —

साम्न इति ।

तस्य सुस्वरत्वेन तच्छब्दितस्य प्राणस्योपासकात्मकस्य स्वरवत्त्वप्रत्यये कार्ये सति विहितेच्छामात्रेण साम्नः न सौस्वर्यं भवतीत्यस्मात्सामर्थ्याद्दन्तधावनादि कर्तव्यमित्येतदत्र विधित्सितमिति योजना ।

सौस्वर्यस्य सामभूषणत्वे गमकमाह —

तस्मादिति ।

दृष्टान्तमनन्तरवाक्यावष्टम्भेन स्पष्टयति —

प्रसिद्धं हीति ।

भवति हास्य स्वमिति प्रागेवोक्तत्वादनर्थिका पुनरुक्तिरित्याशङ्क्याऽऽह —

सिद्धस्येति ॥२५॥

साम्नो गुणान्तरमवतारयति —

अथेति ।

तर्हि पुनरुक्तिः स्यात्तत्राऽऽह —

एतावानिति ।

लाक्षणिकं कण्ठ्योऽयं वर्णो दन्त्योऽयमिति लक्षणज्ञानपूर्वकं सुष्ठु वर्णोच्चारणं ममैव सामशब्दितप्राणभूतस्य धनमिति यावत् ।

लाक्षणिकसौस्वर्यगुणवत्प्राणविज्ञानवतो यथोक्तफललाभे हेतुमाह —

सुवर्णशब्देति ।

वाक्यार्थमाह —

लौकिकमेवेति ।

फलेन प्रलोभ्याभिमुखीकृत्य किं तत्सुवर्णमिति शुश्रूषवे ब्रूते —

तस्येति ।

गुणविज्ञानफलमुपसम्हरति —

भवतीति ।

साम्नस्तच्छब्दवाच्यस्य प्राणस्य स्वरूपभूतस्येति यावत् ॥२६॥

उपास्यस्य प्रतिष्ठागुणत्वेऽपि कथमुपासकस्य तद्गुणत्वं तत्राऽऽह —

तं यथेति ।

आदिपदादुरःशिरःकण्ठदन्तौष्ठनासिकातालूनि गृह्यन्ते ।

किमित्यष्टौ स्थानानि वागित्युच्यन्ते तत्राऽऽह —

वाचि हीति ।

पक्षान्तरमाह —

अन्न इति ।

अन्नशब्देन तत्परिणामो देहो गृह्यते ।

एकीयपक्षे युक्तिमाह —

इहेति ।

कथं तर्हि प्रतिष्ठागुणस्य प्राणस्य विज्ञानं कर्तव्यमत आह —

अनिन्दितत्वादिति ॥२७॥

अथातः पवमानानामित्यादिवाक्यमवतारयति —

एवमिति ।

तत्राथशब्दं व्याचष्टे —

यद्विज्ञानवत इति ।

अतःशब्दार्थमाह —

यस्माच्चेति ।

इहेति प्राणविदुक्तिः ।

कदा तर्हि जपकर्म कर्तव्यं तत्राऽऽह —

तस्येति ।

उद्गीथेनात्ययाम त्वं न उद्गायेति च प्रकरणादुद्गीथेन संबन्धाज्जपस्य सर्वत्रोद्गानकाले प्राप्तौ पवमानानामेवेति वचनात्कालनियमसिद्धिरित्यर्थः ।

स वै खल्वित्यादिवाक्यतात्पर्यमाह —

पवमानेष्विति ।

ननु कर्तव्यत्वेनाभ्यारोहः श्रूयते जपकर्म विधित्सितमिति चोच्यते किं केन संगतमित्याशङ्क्याऽऽह —

अस्य चेति ।

अभ्यारोहशब्दस्य न तत्र रूढिर्वृद्धप्रयोगाभावादित्याशङ्क्याऽऽह —

आभिमुख्येनेति ।

यजुर्मन्त्राणामनियतपादाक्षरत्वादसतो मा सद्गमयेत्यारभ्यैको वा द्वौ वा मन्त्रावित्याशङ्क्याऽऽह —

एतानीति ।

यद्यमी याजुषा मन्त्रास्तर्हि मान्त्रेण स्वरेण वैभाषिकग्रन्थोक्तेन भाव्यमित्याशङ्क्याऽऽह —

द्वितीयेति ।

यत्र स्वरो विवक्षितस्तत्र तृतीयानिर्देशो दृश्यते । ‘उच्चैरृचा क्रियत उच्चैः साम्नोपांशु यजुषा’(मै.सं.३.६.) इति । प्रकृते तु द्वितीयानिर्देशाज्जपकर्ममात्रं प्रतीयते मान्त्रस्तु स्वरो न प्रतिभातीत्यर्थः ।

केन तर्हि स्वरेण प्रयोगो मन्त्राणामिति चेत्तत्राऽऽह —

ब्राह्मणेति ।

भवतु शातपथेन स्वरेण मन्त्राणां प्रयोगस्तथाऽपि किमार्त्विज्यं किंवा याजमानं जपकर्मेति वीक्षायामाह —

याजमानमिति ।

व्याचिख्यासितयजुषां स्वरूपं दर्शयति —

एतानीति ।

मन्त्रार्थशब्देन पदार्थो वाक्यार्थस्तत्फलं चेति त्रयमुच्यते ।

लौकिकं तमो व्यावर्तयति —

सर्वं हीति ।

पूर्वोक्तपदेन व्याख्यातं तमो गृह्यते ।

वैपरीत्ये हेतुमाह —

प्रकाशात्मकत्वादिति ।

ज्ञानं तेन साध्यमिति यावत् । पदार्थोक्तिसमाप्तावितिशब्दः ।

उत्तरवाक्याभ्यां वाक्यार्थस्तत्फलं चेति द्वयं क्रमेणोच्यत इत्याह —

पूर्ववदिति ।

फलवाक्यमादाय पूर्वस्माद्विशेषं दर्शयति —

अमृतमिति ।

प्रथमद्वितीयमन्त्रयोरर्थभेदाप्रतीतेः पुनरुक्तिमाशङ्क्यावान्तरभेदमाह —

पूर्वो मन्त्र इति ।

तथाऽपि तृतीये मन्त्रे पुनरुक्तिस्तदवस्थेत्याशङ्क्याऽऽह —

पूर्वयोरिति ।

वृत्तमनूद्योत्तरवाक्यमवतार्य व्याचष्टे —

याजमानमिति ।

यथा प्राणस्त्रिषु पवमानेषु साधारणमागानं कृत्वा शिष्टेषु स्तोत्रेषु स्वार्थमागानमकरोत्तथेत्याह —

प्राणविदिति ।

तद्विदोऽपि तद्वदागाने योग्यतामाह —

प्राणभूत इति ।

हेतुवाक्यमादौ योजयति —

यस्मादिति ।

प्रतिज्ञावाक्यं व्याचष्टे —

तस्मादिति ।

किमिति व्यत्यासेन वाक्यद्वयव्याख्यानमित्याशङ्क्यार्थाच्चेति न्यायेन पाठक्रममनादृत्येति परिहरति —

यस्मादित्यादिना ।

स एष एवंविदुद्गाताऽऽत्मने यजमानाय वा यं कामं कामयते तमागानेन साधयति यस्मादिति हेतुग्रन्थस्तस्मादिति प्रतिज्ञाग्रन्थात्प्रागेव संबध्यत इति योजना ।

वृत्तं कीर्तयति —

एवं तावदिति ।

तत्र कर्मसमुच्चिते ज्ञाने देवताप्तौ शङ्कासंभवो नास्ति मिथः सहकृतयोर्ज्ञानकर्मणोस्तदाप्तिहेतुत्वादित्याह —

तत्रेति ।

समनन्तरं वाक्यमवतारयति —

अत इति ।

समुच्चयात्फलाप्तेर्दृष्टत्वादिति यावत् ।

न हेत्यादिना पदानि छिन्दन्वाक्यमादाय व्याकरोति —

अलोकार्हत्वायेति ।

तदेव स्फुटयति —

न हीति ।

तत्र दृष्टान्तमाह —

न हीति ।

दृश्यमानमाशंसनं तर्हि कस्मिन्विषये स्यादित्याशङ्क्याऽऽह —

असन्निकृष्टेति ।

प्राणात्मना व्यवस्थितस्य विदुषस्तदात्मभावं कदाचिदहं न प्रपद्येयमित्याशंसनं नास्तीति निगमयति —

तस्मादिति ।

कर्मसमुच्चितादुपासनात्केवलाच्च प्राणात्मत्वं फलमुक्तं तत्र समुच्चितादुद्गातुर्यजमानस्य वा फलं केवलाच्चोपासनात्तयोरन्यतरस्यान्यस्य वा कस्यचिदिति जिज्ञासमानः शङ्कते —

कस्येति ।

ज्ञानकर्मणोरुभयत्र समभावादुभयोरपि वचनात्फलसिद्धिः ।

आश्रमान्तरविषयं तु केवलज्ञानस्य लोकजयहेतुत्वमित्यभिप्रेत्याऽऽह —

य एवमिति ।

एवंशब्दस्य प्रकृतपरामर्शित्वात्पूर्वोक्तं सर्वं वेद्यस्वरूपं संक्षिपति —

अहमस्मीत्यादिना ।

तस्य वागादिभ्यो विशेषं दर्शयति —

इन्द्रियेति ।

किमिदानीं प्राणस्यैवोपास्यतया वागादिपञ्चकमुपेक्षितमिति नेत्याह —

वागादीति ।

तस्य प्राणाश्रयत्वेऽपि कुतो देवतात्वमासंगपाप्मविद्धत्वादित्याशङ्क्याऽऽह —

स्वाभाविकेति ।

अन्नकृतोपकारं प्राणद्वारा वागादौ स्मारयति —

सर्वेति ।

रूपकर्मात्मके जगति प्राणस्य स्वरूपमनुसन्धत्ते —

आत्मा चेति ।

नामात्मके जगति प्राणस्याऽऽत्मत्वमुक्तं स्मारयति —

ऋगिति ।

सति सामत्वे गीतिभावावस्थायां प्राणस्योक्तं बाह्यमान्तरं च सौस्वर्यं सौवर्ण्यमिति गुणद्वयमनुवदति —

ममेति ।

तस्यैव वैकल्पिकीं प्रतिष्ठामुक्तामनुस्मारयति —

गीतीति ।

य एवमित्यादिनोक्तं परामृशति —

एवङ्गुणोऽहमिति ।

इत्येवमभिमानाभिव्यक्तिपर्यन्तं यो ध्यायति तस्येदं फलमित्युपसम्हरति —

इतीति ॥२८॥

ब्राह्मणान्तरमवतार्य पूर्वेण संबन्धं वक्तुं वृत्तं कीर्तयति —

आत्मैवेत्यादिना ।

केवलप्राणदर्शनेन च प्रजापतित्वप्राप्तिर्व्याख्यातेति संबन्धः ।

इदानीमात्मेत्यादेस्तद्धेदमित्यतः प्राक्तनग्रन्थस्याऽऽपाततस्तात्पर्यमाह —

प्रजापतेरिति ।

आदिपदेन सर्वात्मत्वादि गृह्यते ।

फलोत्कर्षोपवर्णनं कुत्रोपयुज्यते तत्राऽऽह —

तेन चेति ।

कर्मकाण्डपदेन पूर्वग्रन्थोऽपि संगृहीतः ।

फलातिशयो हेत्वतिशयापेक्षोऽन्यथाऽऽकस्मिकत्वापातादतो ज्ञानकर्मफलभूतसूत्रविभूतिरुच्यमाना ज्ञानकर्मणोर्महत्त्वं दर्शयतीत्याह —

सामर्थ्यादिति ।

आपातिकं तात्पर्यमुक्त्वा परमतात्पर्यमाह —

विवक्षितं त्विति ।

किञ्च विमतं संसारान्तर्भूतं कार्यकरणात्मत्वादस्मदादिकार्यकरणवदित्याह —

कार्येति ।

प्राजापत्यपदस्य संसारान्तर्भूतत्वे हेत्वन्तरमाह —

स्थूलेति ।

स्थूलत्वं साधयति —

व्यक्तेति ।

अनित्यत्वाद्दृश्यत्वाच्च प्रजापतित्वं संसारान्तर्गतमित्याह —

अनित्येति ।

इतिशब्दो विवक्षितार्थसमाप्त्यर्थः ।

किमित्येतद्विवक्षितमुपवर्ण्यते तत्राऽऽह —

ब्रह्मविद्याया इति ।

तच्चेदं विवक्षितार्थवचनमेकाकिन्या विद्याया वक्ष्यमाणाया मुक्तिहेतुत्वमित्युत्तरार्थमिति द्रष्टव्यम् । यदा हि कर्मज्ञानफलं प्रजापतित्वं संसार इत्युच्यते तदा तत्पर्यन्तात्सर्वस्मात्तस्माद्विरक्तस्य वक्ष्यमाणविद्यायामधिकारः सेत्स्यतीत्यर्थः ।

अथ यस्य कस्यचिदर्थितामात्रेण तत्राधिकारसंभवाद्वैराग्यं न मृग्यमित्याशङ्क्याऽऽह —

न हीति ।

उभयत्रापि विषयशब्दः पूर्वेण समानाधिकरणः ।

विवक्षितमर्थमुपसम्हरति —

तस्मादिति ।

वैराग्यमन्तरेण ज्ञानानधिकाराज्ज्ञानादिफलस्य प्रजापतित्वस्योत्कर्षवतः संसारत्ववचनं ततो विरक्तस्य वक्ष्यमाणविद्यायामधिकारार्थम् ।

विरक्तस्य विद्याधिकारे मोक्षादपि वैराग्यं स्यादित्याशङ्क्याऽऽह —

तथा चेति ।

ननु मोक्षार्थं विद्यायां प्रवर्तितव्यं मोक्षश्चापुरुषार्थत्वान्न प्रेक्षावता प्रार्थ्यते तत्राऽऽह —

तदेतदिति ।

आपातिकमनापातिकञ्च तात्पर्यमुक्त्वा प्रतीकमादायाक्षराणि व्याकरोति —

आत्मैवेति ।

तस्याश्वमेधाधिकारे प्रकृतत्वं सूचयति —

अण्डज इति ।

पूर्वस्मिन्नपि ब्राह्मणे तस्य प्रस्तुतत्वमस्तीत्याह —

वैदिकेति ।

स एवाऽऽसीदिति संबन्धः ।

स्थित्यवस्थायामपि प्रजापतिरेव समष्टिदेहस्तत्तद्व्यष्ट्यात्मना तिष्ठतीति विशेषासिद्धिरित्याशङ्क्याऽऽह —

तेनेति ।

आत्मशब्देन परस्यापि ग्रहसंभवे किमिति विराडेवोपादीयत इत्याशङ्क्य वाक्यशेषादित्याह —

स चेति ।

वक्ष्यमाणमन्वालोचनादि विराडात्मकर्तृकमेवेत्याह —

स एवेति ।

स्वरूपधर्मविषयौ द्वौ विमर्शौ ।

नान्यदिति वाक्यमादायाक्षराणि व्याचष्टे —

वस्त्वन्तरमिति ।

दर्शनशक्त्यभावादेव वस्त्वन्तरं प्रजापतिर्न दृष्ट्वानित्याशङ्क्याऽऽह —

केवलं त्विति ।

सोऽहमित्यादि व्याचष्टे —

तथेति ।

यथा सर्वात्मा प्रजापतिरहमिति पूर्वस्मिञ्जन्मनि श्रौतेन विज्ञानेन संस्कृतो विराडात्मा तथेदानीमपि फलावस्थः सोऽहं प्रजापतिरस्मीति प्रथमं व्याहृतवानिति योजना ।

व्याहरणफलमाह —

तत इति ।

किमिति प्रजापतेरहमिति नामोच्यते साधारणं हीदं सर्वेषामित्याशङ्क्योपासनार्थमित्याह —

तस्येति ।

आध्यात्मिकस्य चाक्षुषस्य पुरुषस्याहमिति रहस्यं नामेति यतो वक्ष्यत्यतः श्रुतिसिद्धमेवैतन्नामास्य ध्यानार्थमिहोक्तमित्यर्थः ।

प्रजापतेरहंनामत्वे लोकप्रसिद्धिं प्रमाणयितुमुत्तरं वाक्यमित्याह —

तस्मादिति ।

उपासनार्थं प्रजापतेरहंनामोक्त्वा पुरुषनामनिर्वचनं करोति —

स चेत्यादिना ।

पूर्वस्मिञ्जन्मनि साधकावस्थायां कर्माद्यनुष्ठानैरहमहमिकया प्रजापतित्वप्रेप्सूनां मध्ये पूर्वो यः सम्यक्कर्माद्यनुष्ठानैः सर्वं प्रतिबन्धकं यस्माददहत्तस्मात्स प्रजापतिः पुरुषः इति योजना ।

उक्तमेव स्फुटयति —

प्रथमः सन्निति ।

सर्वस्मादस्मात्प्रजापतित्वप्रतिपित्सुसमुदायात्प्रथमः सन्नौषदिति संबन्धः ।

आकाङ्क्षापूर्वकं दाह्यं दर्शयति —

किमित्यादिना ।

पूर्वं प्रजापतित्वप्रतिबन्धकप्रध्वंसित्वे सिद्धमर्थमाह —

यस्मादिति ।

पुरुषगुणोपासकस्य फलमाह —

यथेति ।

अयं प्रजापतिरिति भविष्यद्वृत्त्या साधकोक्तिः , पुरुषः प्रजापतिरिति फलावस्थः स कथ्यते ।

कोऽसावोषतीत्यपेक्षायामाह —

तं दर्शयतीति ।

पुरुषगुणः प्रजापतिरहमस्मीति यो विद्यात्सोन्यानोषतीत्यर्थः ।

विद्यासाम्ये कथमेषा व्यवस्थेत्याशङ्क्याऽऽह —

सामर्थ्यादिति ।

हेतुसाम्ये दाहकत्वानुपपत्तेस्तत्प्रकर्षवानितरान्दहतीत्यर्थः ।

प्रसिद्धं दाहमादाय चोदयति —

नन्विति ।

तथा च तत्प्रेप्सायोगात्तदुपास्त्यसिद्धिरित्यर्थः ।

विवक्षितं दाहं दर्शयन्नुत्तरमाह —

नैष दोष इति ।

तदेव स्पष्टयति —

उत्कृष्टेति ।

प्राप्नुवन्भवतीति शेषः ।

औपचारिकं दाहं दृष्टान्तेन साधयति —

यथेति ।

आजिर्मर्यादा तां सरन्ति धावन्तीत्याजिसृतस्तेषामिति यावत् ॥१॥

ज्ञानकर्मफलं सौत्रं पदमुत्कृष्टत्वान्मुक्तिस्तदन्यमुक्त्यभावात्तद्धेतुसम्यग्धीसिद्धये प्रवृत्तिरनर्थिकेत्याशङ्क्य सोऽबिभेदित्यस्य तात्पर्यमाह —

यदिदमिति ।

तुष्टूषितं स्तोतुमभिप्रेतमिति यावत् । आह विवक्षितार्थसिद्ध्यर्थं हेतुं भयभाक्त्वमिति शेषः । ज्ञानकर्मफलं त्रैलोक्यात्मकसूत्रत्वमुत्कृष्टमपि संसारान्तर्भूतमेव न कैवल्यमिति वक्तुमुत्तरं वाक्यमित्यर्थः ।

अहमेकाकी कोऽपि मां हनिष्यतीत्यात्मनाशविषयविपरीतज्ञानवत्त्वात्प्रजापतिर्भीतवानित्यत्र किं प्रमाणमित्याशङ्क्य कार्यगतेन भयलिङ्गेन कारणे प्रजापतौ तदनुमेयमित्याह —

यस्मादिति ।

तत्सामान्यादेकाकित्वाविशेषादिति यावत् ।

प्रजापतेः संसारान्तर्भूतत्वे हेत्वन्तरमाह —

किञ्चेति ।

यथाऽस्मदादिभी रज्जुस्थाण्वादौ सर्पपुरुषादिभ्रमजनितभयनिवृत्तये विचारेण तत्त्वज्ञानं संपाद्यते तथा प्रजापतिरपि भयस्य तद्धेतोश्च विपरीतधियो ध्वस्तिहेतुं तत्त्वज्ञानं विचार्य संपादितवानित्यर्थः ।

परमार्थदर्शनमेव प्रश्नपूर्वकं विशदयति —

कथमित्यादिना ।

तस्मिन्नित्यत्र तस्मादित्यादि पठितव्यम् ।

मच्छब्दोपलक्षितं प्रत्यक्चैतन्यमद्वितीयब्रह्मरूपेण ज्ञात्वा सहेतुं भीतिं प्रजापतिरक्षिपदित्युक्तमिदानीं तत्त्वज्ञानफलमाह —

तत इति ।

कस्माद्धीत्यादेरुत्तरस्य पूर्वेण पौनरुक्त्यमित्याशङ्क्य विदुषो हेत्वभावान्न भयमित्युक्तसमर्थनार्थत्वादुत्तरस्य नैवमित्याह —

तस्येत्यादिना ।

अनुपपत्तौ हेतुमाह —

यस्मादिति ।

परमार्थदर्शनेऽपि वस्त्वन्तरात्किमिति भयं न भवतीत्याशङ्क्याऽऽह —

द्वितीयञ्चेति ।

अन्वयव्यतिरेकाभ्यां द्वैतस्याविद्याप्रत्युपस्थापितत्वेऽपि कुतस्तदुत्थद्वैतदर्शनं भयकारणं न भवतीत्याशङ्क्याऽऽह —

न हीति ।

तत्त्वज्ञाने सत्यायोगात्तदुत्थं द्वैतं तद्दर्शनं चायुक्तमित्यतो हेत्वभावाद्भयानुपपत्तिरित्यर्थः ।

अद्वैतज्ञाने भयनिवृत्तिरित्यत्र मन्त्रं संवादयति —

तत्रेति ।

विराडैक्यदर्शनेनैव प्रजापतेर्भयमपनीतं नाद्वैतदर्शनेनेत्यस्मिन्नर्थेऽपि यन्मदन्यन्नास्तीत्यादि शक्यं व्याख्यातुमित्याशङ्क्याङ्गीकुर्वन्नाह —

यच्चेति ।

तदेव प्रश्नद्वारा प्रकटयति —

कस्मादित्यादिना ।

प्रथमव्याख्यानानुसारेण चोद्यमुत्थापयति —

अत्रेति ।

प्रजापतेर्ब्रह्मात्मैक्यज्ञानाद्भीतिध्वस्तिरुक्ता न च तस्य तज्ज्ञानं युक्तं हेत्वभावादित्याह —

कुत इति ।

यस्मादस्माकमैक्यधीस्तस्मादेव तस्यापि स्यादित्याशङ्क्याऽऽह —

को वेति ।

न हि तस्य शास्त्रश्रवणमाचार्याभावान्नापि संन्यासस्तस्य त्रैवर्णिकविषयत्त्वान्नापि शमादि ऐश्वर्यासक्तत्वादतोऽस्मासु प्रसिद्धश्रवणादिविद्याहेत्वभावान्न प्रजापतेरैक्यधीर्युक्तेत्यर्थः ।

उपदेशानपेक्षमेव प्रजापतेरैक्यज्ञानं प्रादुर्भूतमिति शङ्कते —

अथेति ।

अतिप्रसक्त्या प्रत्याह —

अस्मदादेरिति ।

प्रजापतेर्यजमानावस्थायामाचार्यस्य सत्त्वाच्छ्रवणाद्यावृत्तेरैक्यज्ञानोदयात्तत्संस्कारोत्थं तथाविधमेव तज्ज्ञानं फलावस्थायामपि स्यादिति चोदयति —

अथेति ।

दूषयति —

एकत्वेति ।

अज्ञानध्वंसित्वेनार्थवत्त्वमित्याशङ्क्याऽऽह —

यथेति ।

तत्र गमकमाह —

यत इति ।

दार्ष्टान्तिकमाह —

एवमिति ।

नन्वस्मिन्नेव जन्मनि प्रजापतेरैक्यधीरनपेक्षा जायते ‘ज्ञानमप्रतिघं यस्य’ इति स्मृतेः । न च तदुत्पत्त्यनन्तरमेव सहेतुं बन्धनं निरुणद्धि भयारत्यादिफलेन प्रारब्धकर्मणा प्रतिबन्धादतो मरणकालिकं तदज्ञानध्वंसीति शङ्कते —

अन्त्यमेवेति ।

प्रवृत्तफलस्य कर्मणः स्वोपपादकाज्ञानलेशाद्विज्ञानशक्तिप्रतिबन्धकत्वेऽपि, जन्मान्तरसर्वसंसारहेत्वज्ञानध्वंसिज्ञानसामर्थ्यप्रतिबन्धकत्वे मानाभावान्मध्ये जातं ज्ञानमनिवर्तकमित्यशक्यं वक्तुम् । अन्त्यस्य च ज्ञानस्य निवर्तकत्वे नान्त्यत्वं हेतुः । यजमानान्तरस्यान्त्ये ज्ञाने तद्ध्वंसित्वादृष्टेरन्त्यत्वस्याज्ञानध्वंसित्वेनानियमात् । न च यजमानान्तरे प्रजापतौ चान्त्यं ज्ञानं ज्ञानत्वादज्ञानध्वंसि, पूर्वज्ञानेषु बन्धहेत्वज्ञानध्वंसित्वादृष्टेर्ज्ञानत्वहेतोरनैकान्त्यात् । न चान्त्यमैक्यज्ञानमैक्यज्ञानत्वादज्ञानध्वंसीति युक्तम् । उपान्त्यतादृग्ज्ञानवदन्त्येऽपि तदयोगात् ।

उपान्त्ये हेतोरनैकान्त्यादित्यभिप्रेत्य दूषयति —

नेत्यादिना ।

क्लृप्तकारणाभावात्तदन्तरेण चोत्पत्तावतिप्रसंगात्संस्काराधीनत्वेऽपि विशेषाभावादन्त्यस्य च ज्ञानस्याज्ञानध्वंसित्वासिद्धेरयुक्तं प्रजापतेरेकत्वदर्शनमित्युपसम्हरति —

तस्मादिति ।

प्रजापतेः सुप्तप्रतिबुद्धवत्प्रकृष्टादृष्टोत्थकार्यकरणवत्त्वात्पूर्वकल्पीयपदपदार्थवाक्यस्मरणवतः स्मृतिविपरिवर्तिनो वाक्याद्विचार्यमाणाददृष्टसहकृतात्तत्त्वज्ञानं स्याल्लोके विशिष्टादृष्टोत्थकार्यकरणानां प्रज्ञाद्यतिशयदर्शनात्तेन च ज्ञानेन जन्मान्तरहेत्वविद्याक्षयेऽप्यारब्धं कर्म तज्जं भयारत्याद्यविद्यालेशतो भविष्यतीति परिहरति —

नैष दोष इति ।

संगृहीतमर्थं समर्थयते —

यथेत्यादिना ।

धर्मादिचतुष्टयाद्विपरीतमधर्मादिचतुष्टयं तत्र हेतोः सर्वस्य पाप्मनो ज्ञानाद्यतिशयेन नाशादिति यावत् । उत्कृष्टत्वं प्रकृष्टज्ञानादिशालित्वम् ।

उक्तजन्मफलमाह —

तदुद्भवञ्चेति ।

तस्य ज्ञानादिवैशारद्ये पौराणिकीं स्मृतिमुदाहरति —

तथा चेति ।

अप्रतिघमप्रतिबद्धं निरङ्कुशमित्येतत्प्रत्येकं संबध्यते यस्यैतच्चतुष्टयं सहसिद्धं स निरवर्ततेति संबन्धः ।

सहसिद्धत्वस्मृतेः ‘सोऽबिभेत्’(बृ. उ. १ । ४ । २) इतिश्रुतिविरुद्धत्वादप्रामाण्यमिति विरोधाधिकरणन्यायेन शङ्कते —

सहसिद्धत्व इति ।

सत्येव सहजे ज्ञाने स्वहेतोर्भयमपि स्यादिति चेन्नेत्याह —

न हीति ।

अन्येनाऽऽचार्येणानुपदिष्टमेव प्रजापतेर्ज्ञानमुदेतीत्येवमर्थपरत्वात्सहसिद्धवाक्यस्य । तज्ज्ञानात्प्राक्तस्य भयमविरुद्धमूर्ध्वं चाज्ञानलेशादतो न विरोधः श्रुतिस्मृत्योरिति समाधत्ते —

नेत्यादिना ।

ज्ञानोत्पत्तेराचार्याद्यनपेक्षत्वे श्रद्धादिविधानानर्थक्यादनेकश्रुतिस्मृतिविरोधः स्यादिति शङ्कते —

श्रद्धेति ।

आदिपदेन शमादिग्रहः ।

अस्मदादिषु तेषां हेतुत्वमिति चेन्नेत्याह —

प्रजापतेरिवेति ।

चोदितं विरोधं निराकरोति —

नेत्यादिना ।

निमित्तानां विकल्पः समुच्चयो गुणवत्त्वमगुणत्त्वमित्यनेन प्रकारेण कार्योत्पत्तौ विशेषसंभवान्न श्रद्धादिविध्यानर्थक्यमित्यर्थः ।

संग्रहवाक्यं विवृणोति —

लोके हीति ।

तद्धि सर्वं विकल्पादि यथा ज्ञातुं शक्यं तथैकस्मिन्नेव नैमित्तिके रूपज्ञानाख्यकार्ये दर्शयामीत्याह —

तद्यथेति ।

तत्र विकल्पमुदाहरति —

तमसीत्यादिना ।

समुच्चयं दर्शयति —

अस्माकं त्विति ।

विकल्पितानां समुच्चितानां च निमित्तानां गुणवदगुणवत्त्वप्रयुक्तं भेदं कथयति —

तथेति ।

आलोकविशेषस्य गुणवत्त्वं बहुलत्वमगुणवत्त्वं मन्दप्रभत्वं चक्षुरादेर्गुणवत्त्वं निर्मलत्वादि तिमिरोपहतत्वादि चागुणवत्त्वमिति भेदः ।

दृष्टान्तं प्रतिपाद्य दार्ष्टान्तिकमाह —

एवमिति ।

तथाऽन्यस्यापि प्रजापतितुल्यस्य वामदेवादेर्जन्मान्तरीयसाधनवशादीश्वरानुग्रहादस्मिञ्जन्मनि स्मृतवाक्यादैक्यज्ञानमुदेतीति शेषः । भृगुस्तत्तुल्यो वाऽधिकारी क्वचिदित्युच्यते । तपोऽन्वयव्यतिरेकाख्यमालोचनम् ।

श्वेतकेतुप्रभृतिषु ज्ञाननिमित्तानां समुच्चयं दर्शयति —

क्वचिदित्यादिना ।

एकान्तं नियतमावश्यकं ज्ञानोदयलाभे निमित्तत्वमिति यावत् ।

अथ प्रणिपातादिव्यतिरेकेण न प्रजापतेरपि ज्ञानं संभवति सामग्र्यभावादत आह —

अधर्मादीति ।

प्रणिपातादेर्ज्ञानोदयप्रतिबन्धकनिवर्तकत्वात्प्रजापतेश्च तन्निवृत्तेर्जन्मान्तरीयसाधनायत्तत्वादाधुनिकप्रणिपातादिना विना स्मृतवाक्यादेवैक्यधीः संभवतीत्यर्थः ।

तर्हि श्रवणादिव्यतिरेकेणापि प्रजापतेर्ज्ञानं स्यादित्याशङ्क्याऽऽह —

वेदान्तेति ।

न तैर्विना ज्ञानं कस्यचिदपि स्यात्प्रजापतेस्तु जन्मान्तरीयश्रवणवशादिदानीमनुस्मृतवाक्यात्तदुत्पत्तिरिति शेषः ।

तर्हि श्रद्धादिकमपि प्रतिबन्धकनिवर्तकत्वेन प्रजापतेरादरणीयं तन्निवृत्तिमन्तरेण ज्ञानोत्पत्त्यनुपपत्तेरित्याशङ्क्याऽऽह —

पापादीति ।

आत्ममनसोर्मिथः संयुक्तयोः संबन्धि यत्पापं यत्कार्यं च रागादि तेन ज्ञानोत्पत्तौ प्रतिबन्धस्य पूर्वोक्तेन न्यायेन क्षये सति प्रजापतेरीश्वरानुग्रहात्स्मृतवाक्यस्य परमार्थज्ञानोत्पत्तौ केवलस्य निमित्तत्वात्तस्याऽऽधुनिकश्रद्धाद्यतिरेकेण ज्ञानोदयेऽपि न तद्विधिवैयर्थ्यम् । अस्माकं तद्वशादेव तदुत्पत्तेर्वाक्यतात्पर्यादिज्ञानं सर्वेषामेव ज्ञानसाधनमाचार्यादिषु पुनर्विकल्पसमुच्चयावित्यर्थः ।

अधिकारिभेदेन ज्ञानहेतुषु विकल्पेऽपि तेषामस्मासु समुच्चयान्न श्रुतिस्मृतिविरोधोऽस्तीत्युपसंहरति —

तस्मादिति ॥२॥

प्रजापतेर्भयाविष्टात्वेन संसारान्तर्भूतत्वमुक्तमिदानीं तत्रैव हेत्वन्तरमाह —

इतश्चेति ।

अरत्याविष्टत्वे प्रजापतेरेकाकित्वं हेतूकरोति —

यत इति ।

कार्यस्थारतिः कारणस्थारतेर्लिङ्गमित्यनुमानं सूचयति —

इदानीमपीति ।

आदिपदेन भयाविष्टत्वादिग्रहः अरतिं प्रतियोगिनिरुक्तिद्वारा निर्वक्ति —

रतिर्नामेति ।

कथं तर्हि यथोक्तारतिनिरसनमित्याशङ्क्य स द्वितीयमैच्छदित्येतद्व्याचष्टे —

स तस्या इति ।

स हेत्यस्य वाक्यस्य पातनिकाङ्करोति —

तस्येति ।

तेन भावेनेति यावत् ।

कथमभिमानमात्रेण यथोक्तपरिमाणत्वं तत्राऽऽह —

सत्येति ।

निपातोऽवधारणे । तस्यैव पुनरनुवादोऽन्वयार्थः ।

परिमाणमेव प्रश्नपूर्वकं विवृणोति —

किमित्यादिना ।

संप्रति स्त्रीपुंसयोरुत्पत्तिमाह —

स तथेति ।

ननु द्वेधाभावो विराजो वा संसक्तस्त्रीपुम्पिण्डस्य वा ? नाऽऽद्यः । सशब्देन विराड्ग्रहयोगात्तस्य कर्मत्वाद्द्वितीये त्वात्मशब्दानुपपत्तिस्तत्राऽऽह —

इममिति ।

तथा च सशब्देन कर्तृतया विराड्ग्रहणमविरुद्धमित्यर्थः ।

तदेव स्फुटयति —

नेत्यादिना ।

कस्य तर्हि द्विधाकरणमित्याशङ्क्याऽऽह —

किं तर्हीति ।

तच्च द्विधाकरणकर्मेति शेषः ।

कथं तर्हि तत्राऽऽत्मशब्दः संभवतीत्याशङ्क्याऽऽह —

स एव चेति ।

तथाभूतः संसक्तजायापुम्परिमाणोऽभूदिति यावत् ।

न केवलं मनुः शतरूपेत्यनयोरेव दम्पत्योरिदं निर्वचनं किन्तु लोकप्रसिद्धयोः सर्वयोरेव तयोरेतद्द्रष्टव्यं सर्वत्रास्य संभवादित्याह —

लौकिकयोरिति ।

उक्ते निर्वचने लोकानुभवमनुकूलयति —

तस्मादिति ।

प्रागिति सहधर्मचारिणीसंबन्धात्पूर्वमित्यर्थः ।

आकाङ्क्षाद्वारा षष्ठीमादायानुभवमवलम्ब्य व्याचष्टे —

कस्येत्यादिना ।

बृगलशब्दो विकारार्थः ।

अनुभवसिद्धेऽर्थे प्रामाणिकसम्मतिमाह —

एवमिति ।

द्वेधापातने सत्येको भागः पुरुषोऽपरस्तु स्त्रीत्यत्रैव हेत्वन्तरमाह —

यस्मादिति ।

उद्वहनात्प्रागवस्थायामाकाशः पुरुषार्धः स्त्र्यर्धशून्यो यस्मादसंपूर्णो वर्तते तस्मादुद्वहनेन प्राप्तस्त्र्यर्धेन पुनरितरो भागः पूर्यते यथा विदलार्धोऽसंपूर्णः संपुटीकरणेन पुनः संपूर्णः क्रियते तद्वदिति योजना । पूर्वमपि स्वाभाविकयोग्यतावशेन संसर्गोऽभूदनादित्वात्संसारस्येति सूचयितुं पुनरित्युक्तम् ।

पुरुषार्धस्येतरार्धस्य च मिथः संबन्धान्मनुष्यादिसृष्टिरित्याह —

तामित्यादिना ॥३॥

स्मार्तं प्रतिषेधमिति । ‘न सगोत्रां समानप्रवरां भार्यां विन्देते’त्यादिकमिति यावत् ।

’अकृत्यं हीदं यद्दुहितृगमनं मातृतश्चाऽऽपञ्चमात्पुरुषात्पितृतश्चाऽऽसप्तमादि’ति स्मृतेरिति मत्वाऽऽह —

कथमिति ।

तयोर्जात्यन्तरगमनं कथमित्याशङ्क्याऽऽह —

यद्यपीति ।

शतरूपायां गोभावमापन्नायामृषभादिभावो मनोर्भवतु तावता यथोक्तदोषपरिहारस्तयोर्वडवादिभावे तु न कारणमस्तीत्याशङ्क्याऽऽह —

उत्पाद्येति ।

ततस्तया गोभावादनन्तरमिति यावत् । गवां जन्मार्थं मिथः संभवनं ततःशब्दार्थः । तत्र तेषामुत्पत्तौ सत्यामिति यावत् ।

वाक्यद्वये वीप्सा विवक्षितेत्याह —

तामिति ।

तामेवाभिनयति —

तामजामिति ।

तां वडवां तां गर्दभीं चेत्यपि द्रष्टव्यम् । ततो मिथः संभवनाद्यथोक्तादिति यावत् ।

विशेषाणामानन्त्यात्प्रत्येकमुपदेशासंभवं मन्वानः संक्षिप्योपसम्हरन्ति —

एवमेवेति ।

तद्विभजते —

इदं मिथुनमिति ।

पशुकर्मप्रयोगो न्यायः ॥४॥

यद्यपि मन्वादिसृष्टिरेवोक्ता तथापि सर्वा सृष्टिरुक्तैवेति सिद्धवत्कृत्याऽऽह —

स प्रजापतिरिति ।

अवगतिं प्रश्नपूर्वकं विशदयति —

कथमित्यादिना ।

कथं सृष्टिरस्मीत्यवधार्यते कर्तृक्रिययोरेकत्वायोगादित्याशङ्क्याऽऽह —

सृज्यत इतीति ।

पदार्थमुक्त्वा वाक्यार्थमाह —

यन्मयेति ।

जगच्छब्दादुपरि तच्छब्दमध्याहृत्याहमेव तदस्मीति संबन्धः ।

तत्र हेतुमाह —

मदभेदत्वादिति ।

एवकारार्थमाह —

नेति ।

मदभेदत्वादित्युक्तमाक्षिप्य समाधत्ते —

कुत इत्यादिना ।

न हि सृष्टं स्रष्टुरर्थान्तरं तस्यैव तेन तेन मायाविवदवस्थानादित्यर्थः ।

ततः सृष्टिरित्यादि व्याचष्टे —

यस्मादिति ।

किमर्थं स्रष्टुरेषा विभूतिरुपदिष्टेत्याशङ्क्याऽऽह —

सृष्ट्यामिति ।

जगति भवतीति संबन्धः ।

वाक्यार्थमाह —

प्रजापतिवदिति ॥५॥

ननु सर्वा सृष्टिरुक्तोक्तञ्च प्रजापतेर्विभूतिसंकीर्तनफलं किमवशिष्यते यदर्थमुत्तरं वाक्यमित्याशङ्क्याऽऽह —

एवमिति ।

आदावभ्यमन्थदिति संबन्धः ।

अभिनयप्रदर्शनमेव विशदयति —

अनेनेति ।

मुखादेरग्निं प्रति योनित्वे गमकमाह —

यस्मादिति ।

प्रत्यक्षविरोधं शङ्कित्वा दूषयति —

किमित्यादिना ।

हस्तयोर्मुखे च योनिशब्दप्रयोगे निमित्तमाह —

अस्ति हीति ।

प्रजापतेर्मुखादित्थमग्निः सृष्टोऽपि कथं ब्राह्मणमनुगृह्णाति तत्राऽऽह —

तथेति ।

उक्तेऽर्थे श्रुतिस्मृतिसंवादं दर्शयति —

तस्मादिति ।

’अग्नेयो वै ब्राह्मणः’ इत्याद्या श्रुतिस्तदनुसारिणी च स्मृतिर्द्रष्टव्या ।

’अग्निमसृजत’ इत्येतदुपलक्षणार्थमित्यभिप्रेत्य सृष्ट्यन्तरमाह —

तथेति ।

बलभिदिन्द्रः । आदिशब्देन वरुणादिर्गृह्यते । क्षत्त्रियं चासृजतेत्यनुवर्तते ।

उक्तमर्थं प्रमाणेन द्रढयति —

तस्मादिति ।

’ऐन्द्रो राजन्यः’ इत्याद्या श्रुतिस्तदनुसारिणी च स्मृतिरवधेया । विशं चासृजतेति पूर्ववत् । ईहाश्रयादूरुतो जातत्वं वस्वादेर्ज्येष्ठत्वं च तच्छब्दार्थः । ‘पद्भ्यां शूद्रो अजायत’(ऋ.१०.९०.१३) इत्याद्या श्रुतिस्तथाविधा च स्मृतिरनुसर्तव्या ।

अग्निसर्गस्य वक्ष्यमाणेन्द्रादिसर्गोपलक्षणत्वे सति सृष्टिसाकल्यादेष उ एव सर्वे देवा इत्युपसंहारसिद्धिरिति फलितमाह —

तत्रेति ।

उक्तेन वक्ष्यमाणोपलक्षणं सर्वशब्दः सूचयतीति भावः ।

किञ्च सृष्टिरत्र न विवक्षिता किन्तु येन प्रकारेण सृष्टिश्रुतिः स्थिता तेन प्रकारेण देवतादि सर्वं प्रजापतिरेवेति विवक्षितमित्याह —

यथेति ।

तत्र हेतुमाह —

स्रष्टुरिति ।

तथाऽपि कथं देवतादि सर्वं प्रजापतिमात्रमित्याशङ्क्याऽऽह —

प्रजापतिनेति ।

तद्यदिदमित्यादिवाक्यस्य तात्पर्यमाह —

अथेति ।

स्रष्टा प्रजापतिरेव सृष्टं सर्वं कार्यमिति प्रकरणार्थे पूर्वोक्तप्रकारेण व्यवस्थिते सत्यनन्तरं तस्यैव स्तुतिविवक्षया तद्यदिदमित्याद्यविद्वन्मतान्तरस्य निन्दार्थं वचनमित्यर्थः ।

मतान्तरे निन्दितेऽति कथं प्रकरणार्थः स्तुतो भवतीत्याशङ्क्याऽऽह —

अन्येति ।

एकैकं देवमित्यस्य तात्पर्यमाह —

नामेति ।

काठकं कालापकमितिवन्नामभेदात्क्रतुषु तत्तद्देवतास्तुतिभेदाद्घटशकटादिवदर्थक्रियाभेदाच्च प्रत्येकं देवानां भिन्नत्वात्कर्मिणामेतद्वचनमित्यर्थः । आदिशब्देन रूपादिभेदात्तद्भिन्नत्वं संगृह्णाति ।

नन्वत्र कर्मिणां निन्दा न प्रतिभाति तन्मतोपन्यासस्यैव प्रतीतेरित्याशङ्क्याऽऽह —

तन्नेति ।

एकस्यैव प्राणस्यानेकविधो देवताप्रभेदः शाकल्यब्राह्मणे वक्ष्यत इति विवक्षित्वा विशिनष्टि —

प्राण इति ।

अग्न्यादयो देवाः सर्वं प्रजापतिरेवेत्युक्तं संप्रति तत्स्वरूपनिर्दिधारयिषया तत्र विप्रतिपत्तिं दर्शयति —

अत्रेति ।

हिरण्यगर्भस्य परत्वमाद्ये द्वितीये कल्पे संसारित्वं विधेयमिति विभागः ।

तत्र पूर्वपक्षं गृह्णाति —

पर एव त्विति ।

नन्वेकस्यानेकात्मकत्वं मन्त्रवर्णादवगम्यते न तु परमात्मत्वं प्रजापतेरित्याशङ्क्य ब्राह्मणवाक्यमुदाहरति —

एष इति ।

ब्रह्मप्रजापती सूत्रविराजौ । एषशब्दः परात्मविषयः । स्मृतेश्च पर एव हिरण्यगर्भ इति संबन्धः ।

तत्रैव वाक्यान्तरं पठति —

योऽसाविति ।

कर्मेन्द्रियाविषयत्वमतीन्द्रियत्वम् । अग्राह्यत्वं ज्ञानेन्द्रियाविषयत्वम् ।

तत्र हेतुमाह —

सुक्ष्मोऽव्यक्त इति ।

न च तस्यासत्त्वं प्रमात्रादिभावाभावसाक्षित्वेन सदा सत्त्वादित्याह —

सनातन इति ।

इतश्च तस्य नासत्त्वं सर्वेषामात्मत्वादित्याह —

सर्वेति ।

अन्तःकरणाविषयत्वमाह —

अचिन्त्य इति ।

योऽसौ परमात्मा यथोक्तविशेषणः स एव स्वयं विराडात्मना भूतवानित्याह —

स एवेति ।

मन्त्रब्राह्मणस्मृतिषु परस्य सर्वदेवतात्मत्वदृष्टेरत्र च सूत्रस्य तत्प्रतीतेस्तस्य परत्वमित्युक्तमिदानीं पूर्वपक्षान्तरमाह —

संसार्येवेति ।

सर्वपाप्मदाहश्रवणमात्रेण कथं प्रजापतेः संसारित्वं तत्राऽऽह —

न हीति ।

’अन्तस्तद्धर्मोपदेशादि’त्यत्र परस्यापि सर्वपाप्मोदयाङ्गीकारान्नेदं संसारित्वे लिङ्गमित्याशङ्क्याऽऽह —

भयेति ।

असृजतेति च श्रवणादिति संबन्धः ।

न केवलं मर्त्यत्वश्रुतेरेव संसारित्वं किन्तु जन्मश्रुतेश्चेत्याह —

हिरण्यगर्भमिति ।

यथोक्तहेतूनां संसार्येव स्यादिति प्रतिज्ञयाऽन्वयः ।

कर्मफलदर्शनाधिकारे ब्रह्मेत्याद्यायाः स्मृतेश्च तत्फलभूतस्य प्रजापतेः संसारित्वमेवेत्याह —

स्मृतेश्चेति ।

विराड्ब्रह्मेत्युच्यते । विश्वसृजो मन्वादयः । धर्मस्तदभिमानिनी देवता यमः । महान्प्रकृतेराद्यो विकारः सूत्रम् । अव्यक्तं प्रकृतिरिति भेदः ।

अस्तु तर्हि द्विविधवाक्यवशात्प्रजापतेः संसारित्वमसंसारित्वं चेत्याशङ्क्याऽऽह —

अथेति ।

तद्द्विविधवाक्यश्रवणानन्तर्यमथशब्दार्थः । एवंशब्दः संसारित्वासंसारित्वप्रकारपरामर्शार्थः ।

विरोधकृतमप्रामाण्यं निराकरोति —

नेत्यादिना ।

स्वतोऽसंसारित्वं कल्पनया च संसारित्वमिति कल्पनान्तरसंभवाद्द्विविधश्रुतीनामविरोधात्प्रामाण्यसिद्धिरित्यर्थः ।

कल्पनया संसारित्वमित्येतद्विशदयति —

उपाधीति ।

औपाधिकी परस्य विशेषकल्पनेत्यत्र प्रमाणमाह —

आसीत इति ।

स्वारस्येन कूटस्थोऽप्यात्मा मनसः शीघ्रं दूरगमनदर्शनात्तदुपाधिको दूरं व्रजति । यथा स्वप्ने शयानोऽपि मनसो गतिभ्रान्त्या सर्वत्र यातीव भाति तथा जागरेऽपीत्यर्थः ।

कल्पितेन हर्षादिविकारेण स्वाभाविकेन तदभावेन च युक्तमात्मानं न कश्चिदपि निश्चेतुं शक्नोतीत्याह —

कस्तमिति ।

आदिपदेन ‘ध्यायती’(बृ. उ. ४ । ३ । ७) वेत्यादिश्रुतयो गृह्यन्ते ।

उदाहृतश्रुतीनां तात्पर्यमाह —

उपाधीति ।

किं तर्हि पारमार्थिकं तदाह —

स्वत इति ।

पूर्वेण संबन्धः ।

हिरण्यगर्भस्य वास्तवमवास्तवं च रूपं निरूपितमुपसंहरति —

एवमिति ।

तस्याप्यस्मदादिवन्न स्वतो ब्रह्मत्वं किन्तु संसारित्वमेव स्वाभाविकमित्याशङ्क्य दृष्टान्तस्य साध्यविकलतामाह —

तथेति ।

सर्वजीवानामेकत्वं नानात्वञ्चेति पूर्वेण संबन्धः ।

तेषां स्वतो ब्रह्मत्वे प्रमाणमाह —

तत्त्वमिति ।

कस्तर्हि हिरण्यगर्भे विशेषो येनासावस्मदादिभिरुपास्यते तत्राऽऽह —

हिरण्यगर्भस्त्विति ।

ननु श्रुतिस्मृतिवादेषु क्वचित्तस्य संसारित्वमपि प्रदर्श्यते सत्यं तत्तु कल्पितमित्यभिप्रेत्याऽऽह —

संसारित्वं त्विति ।

अस्मदादिषु तुल्यमेतदित्याशङ्क्याऽऽह —

जीवानां त्विति ।

कथं तर्हि ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘क्षेत्रज्ञं चापि मां विद्धि’(भ. गी. १३ । २) इत्यादिश्रुतिस्मृतिवादाः संगच्छन्ते तत्राऽऽह —

व्यावृत्तेति ।

स्वमते तत्त्वनिश्चयमुक्त्वा, परमते तदभावमाह —

तार्किकैस्त्विति ।

नन्वेकजीववादेऽपि सर्वव्यवस्थानुपपत्तेस्तत्त्वनिश्चयदौर्लभ्यं तुल्यमिति चेन्नेत्याह —

ये त्विति ।

स्वप्नवत्प्रबोधात्प्रागशेषव्यवस्थासंभवादूर्ध्वं च तदभावस्येष्टत्वादेकमेव ब्रह्मानाद्यविद्यावशादशेषव्यवहारास्पदमिति पक्षे न काचन दोषकलेति भावः ।

सर्वदेवतात्मकस्य प्रजापतेः स्वतोऽसंसारित्वं कल्पनया वैपरीत्यमिति स्थिते सत्यथेत्याद्युत्तरग्रन्थस्य तात्पर्यमाह —

तत्रेति ।

विवक्षित इत्युत्तरग्रन्थप्रवृत्तिरिति शेषः ।

तस्य विषयं परिशिनष्टि —

तत्राग्निरिति ।

अत्राद्ययोर्निर्धारणार्था सप्तमी ।

संप्रति प्रतीकमादायाक्षराणि व्याकरोति —

अथेति ।

अत्तुः सर्गान्तन्तर्यमथशब्दार्थः रेतसः सकाशादपां सर्गेऽपि सोमशब्दे किमायातमित्याशङ्क्याऽऽह —

द्रवात्मकश्चेति ।

श्रद्धाख्याहुतेः सोमोत्पत्तिश्रवणात्तत्र शैत्योपलब्धेश्चेति भावः ।

सोमस्य द्रवात्मकत्वे फलितमाह —

तस्मादिति ।

अग्नीषोमयोरन्नान्नादयोः सृष्टावपि जगति स्रष्टव्यान्तरमवशिष्टमस्तीत्याशङ्क्याऽऽह —

एतावदिति ।

आप्यायकः सोमो द्रवात्मकत्वादन्नं चाऽऽप्यायकं प्रसिद्धं तस्मादुपपन्नं यथोक्तं वाक्यं सप्तम्यर्थः ।

यथाश्रुतमवधारणमवधीर्य कुतो विधान्तरेण तद्व्याख्यानमित्याशङ्क्याऽऽह —

अर्थ बलाद्धीति ।

अन्नादस्य संहर्तृत्वादग्नित्वमन्नस्य च संहरणीयतया सोमत्वमवधारयितुं युक्तमित्यर्थः ।

नन्वन्नस्य सोमत्वेन न नियमोऽग्नेरपि जलादिना सम्हारान्न चात्तुरग्नित्वेन नियमः सोमस्यापि कदाचिदिज्यमानत्वेनात्तृत्वात्तत्कुतोऽर्थबलमित्याशङ्क्याऽऽह —

अग्निरपीति ।

सोऽपि संहार्यश्चेत्सोम एव स च संहर्ता चेदग्निरेवेत्यवधारणसिद्धिरित्यर्थः ।

प्रजापतेः सर्वात्मत्वमुपक्रम्य जगतो द्वेधाविभक्तत्वाभिधानं कुत्रोपयुक्तमित्याशङ्क्य तस्य सूत्रे पर्यवसानात्तस्मिन्नात्मबुद्ध्योपासकस्य सर्वदोषराहित्यं फलमत्र विवक्षितमित्याह —

एवमिति ।

अनुग्राहकदेवसृष्टिमुक्त्वा तदुपासकस्य फलोक्त्यर्थमादौ देवसृष्टिं स्तौति —

सैषेति ।

’अग्निर्मूर्धा’ इत्यादिश्रुतेरग्न्यादयोऽस्यावयवास्तत्कथं तत्सृष्टिस्ततोऽतिशयवतीत्याशङ्कते —

कथमिति ।

प्रजापतेर्यजमानावस्थापेक्षया देवसृष्टेरुत्कृष्टत्ववचनमविरुद्धमिति परिहरति —

अत आहेति ।

देवसृष्टेरतिसृष्टित्वाभावशङ्कानुवादार्थोऽथशब्दः । ज्ञानस्येत्युपलक्षणं कर्मणोऽपीति द्रष्टव्यम् ।

अतिसृष्ट्यामित्यादि व्याचष्टे —

तस्मादिति ।

देवादिस्रष्टा तदात्मा प्रजापतिरहमेवेत्युपासितुस्तद्भावापत्त्या तत्स्रष्टृत्वं फलतीत्यर्थः ॥६॥

पूर्वोत्तरग्रन्थयोः संबन्धं वक्तुं प्रतीकमादाय वृत्तं कीर्तयति —

तद्धेत्यादिना ।

तस्याऽऽदेयत्वार्थं वैदिकमित्युक्तम् ।

साधनमित्युक्ते मुक्तिसाधनं पुरःस्फुरति तन्निरस्यति —

ज्ञानेति ।

एकरूपस्य मोक्षस्यानेकरूपं न साधनं भवतीति भावः ।

मुक्तिसाधनं मानवस्तुतन्त्रं तत्त्वज्ञानमिदं तु कारकसाध्यमतोऽपि न तद्धेतुरित्याह —

कर्त्रादीति ।

किञ्चेदं प्रजापतित्वफलावसानम् । ‘मृत्युरस्याऽऽत्मा भवति’(बृ.उ.१।१।७) इति श्रुतेः ।

न च तदेव कैवल्यं भयारत्यादिश्रवणादतोऽपि नेदं मुक्त्यर्थमित्याह —

प्रजापतित्वेति ।

किञ्च नित्यसिद्धा मुक्तिरिदं तु साध्यफलमतोऽपि न मुक्तिहेतुरित्याह —

साध्यमिति ।

किञ्च मुक्तिर्व्याकृतादर्थान्तर’मन्यदेव तद्विदितादि’त्यादिश्रुतेः ।

इदं तु नामरूपं व्याकृतमतोऽपि न तद्धेतुरित्याह —

एतावदेवेति ।

संप्रत्यव्याकृतकण्डिकामवतारयन्प्रवेशवाक्यात्प्राक्तनस्य तद्धेदमित्यादेर्वाक्यस्य तात्पर्यमाह —

अथेति ।

ज्ञानकर्मफलोक्त्यान्तर्यमथशब्दार्थः । बीजावस्था साभासप्रत्यगविद्या तस्या निर्देष्टुमिष्टत्वमेव न साक्षान्निर्देश्यत्वमनिर्वाच्यत्वादिति वक्तुं निर्दिदिक्षतीत्युक्तम् । वृक्षस्य बीजावस्थां लोको निर्दिशतीति संबन्धः ।

यज्ज्ञाने पुमर्थाप्तिस्तदेव वाच्यं किमिति प्रत्यगविद्योच्यते तत्राऽऽह —

कर्मेति ।

उद्धर्तव्य इति तन्मूलनिरूपणमर्थवदिति शेषः ।

अथ पुरुषार्थमर्थयमानस्य तदुद्धारोऽपि क्वोपयुज्यते तत्राऽऽह —

तदुद्धरणे हीति ।

ननु संसारस्य मूलमेव नास्ति स्वभाववादात्प्रधानाद्येव वा तन्मूलं नाज्ञातं ब्रह्मेत्याशङ्क्य श्रुतिस्मृतिभ्यां परिहरति —

तथा चेति ।

ऊर्ध्वमुत्कृष्टं कारणं कार्यापेक्षया परमव्याकृतं मूलमस्येत्यूर्ध्वमूलो हिरण्यगर्भादयो मूलापेक्षयाऽवाच्यः शाखा इत्यवाक्शाखः । एवम् ‘ऊर्ध्वमूलमधःशाखम्’(भ. गी. १५ । १) इत्यादिगीतापि नेतव्या । अस्ति हि संसारस्य मूलम् । ‘नेदममूलं भविष्यति’ (छा. उ. ६ । ८ । ३) इति श्रुतेस्तच्चाज्ञातं ब्रह्मैवेति श्रुतिस्मृतिप्रसिद्धमिति भावः ॥६॥

संप्रति प्रतीकमादाय पदानि व्याचष्टे —

तद्धेत्यादिना ।

अप्रत्यक्षाभिधानेन तदिति सर्वनाम्ना बीजावस्थं जगदभिधीयते । परोक्षत्वादिति संबन्धः ।

कथं जगतो बीजावस्थत्वमित्याशङ्क्य तर्हीत्यस्यार्थमाह —

प्रागिति ।

कथं तस्य परोक्षत्वं तत्राऽऽह —

भूतेति ।

निपातार्थमाह —

सुखेति ।

हशब्दार्थमभिनयति —

किलेति ।

यथावर्णितमित्यनर्थत्वेन संसारेऽसारत्वोक्तिः ।

पदद्वयसामानाधिकरण्यलब्धमर्थमाह —

तदिदमिति ।

एकत्वभिनयेनोदाहरति —

तदेवेति ।

एकत्वावगतिफलं कथयति —

अथेति ।

सामानाधिकरण्यवशादेकत्वे निश्चिते सत्यनन्तरम् – ‘नासतो विद्यतो भावो नाभावो विद्यते सतः’(भ. गी. २। १६) इति स्मृतिरनुसृता भवतीति भावः ।

अज्ञातं ब्रह्म जगतो मूलमित्युक्त्वा तद्विवर्तो जगदिति निरूपयति —

तदेवम्भूतमिति ।

तृतीयामित्थम्भावार्थत्वेन व्याचष्टे —

नाम्नेति ।

क्रियापदप्रयोगाभिप्रायं तदनुवादपूर्वकमाह —

व्याक्रियतेति ।

तत्र पदच्छेदपूर्वकं तद्वाच्यमर्थमाह —

व्याक्रियतेत्यादिना ।

स्वयमेवेति कुतो विशेष्यते कारणमन्तरेण कार्योत्पत्तिरयुक्तेत्याशङ्क्याऽऽह —

सामर्थ्यादिति ।

निर्हेतुकार्यसिद्ध्यनुपपत्त्याऽऽक्षिप्तो नियन्ता जनयिता कर्ता चोत्पत्तौ साधनक्रियाकरणव्यापारस्तन्निमित्तं तदपेक्ष्य व्यक्तिभावमापद्यतेति योजना ।

नामसामान्यं देवदत्तादिना विशेषनाम्ना संयोज्य सामान्यविशेषवानर्थो नामव्याकरणवाक्ये विवक्षित इत्याह —

असावित्यादिना ।

असौशब्दः श्रौतोऽव्ययत्वेन नेयः ।

रूपसामान्यं शुक्लकृष्णादिना [विशेषेण] संयोज्योच्यते रूपव्याकरणवाक्येनेत्याह —

तथेत्यादिना ।

अव्याकृतमेव व्याकृतात्मना व्यक्तमित्येतत्सुप्तप्रबुद्धदृष्टान्तेन स्पष्टयति —

तदिदमिति ।

तद्धेत्यत्र मूलकारणमुक्त्वा तन्नामरूपाभ्यामित्यादिना तत्कार्यमुक्तमिदानीं प्रवेशवाक्यस्थसशब्दापेक्षितमर्थमाह —

यदर्थ इति ।

काण्डद्वयात्मनो वेदस्याऽऽरम्भो यस्य परस्य प्रतिपत्त्यर्थो विज्ञायते ; कर्मकाण्डं हि स्वार्थानुष्ठानाहितचित्तशुद्धिद्वारा तत्त्वज्ञानोपयोगीष्यते ज्ञानकाण्डं तु साक्षादेव तत्रोपयुज्यते ‘सर्वे वेदा यत्पदमामनन्ति’(क. उ. १ । २ । १५) इति च श्रूयते स परोऽत्र प्रविष्टो देहादाविति योजना ।

सर्वस्याऽऽम्नायस्य ब्रह्मात्मनि समन्वयमुक्त्वा तत्र विरोधसमाधानार्थमाह —

यस्मिन्निति ।

अध्यासस्य चतुर्विधख्यातीनामन्यतमत्वं वारयति —

अविद्ययेति ।

तस्या मिथ्याज्ञानत्वेन सादित्वादनाद्यध्यासहेतुत्वासिद्धिरित्याशङ्क्याऽऽह —

स्वाभाविक्येति ।

विद्याप्रागभावत्वमविद्याया व्यावर्तयति —

कर्त्रिति ।

न हि तदुपादानत्वमभावत्वे संभवति न चोपादानान्तरमस्तीति भावः । अन्वयस्तु सर्वत्र यच्छब्दस्य पूर्ववद् द्रष्टव्यः ।

आत्मनि कर्तृत्वाध्यासस्याविद्याकृतत्वोक्त्या समन्वये विरोधः समाहितः । संप्रत्यध्यासकारणस्योक्तत्वेऽपि निमित्तोपादानभेदं साङ्ख्यवादमाशङ्क्योक्तमेव कारणं तद्भेदनिराकरणार्थं कथयति —

यः कारणमिति ।

श्रुतिस्मृतिवादेषु परस्य तत्कारणत्वं प्रसिद्धमिति भावः ।

नामरूपात्मकस्य द्वैतस्याविद्याविद्यमानदेहत्वाद्विद्यापनोद्यत्वं सिध्यतीत्याह —

यदात्मके इति ।

व्याकर्तुरात्मनः स्वभावतः शुद्धत्वे दृष्टान्तमाह —

सलिलादिति ।

व्याक्रियमाणयोर्नामरूपयोः स्वतोऽशुद्धत्वे दृष्टान्तमाह —

मलमिवेति ।

यथा फेनादि जलोत्थं तन्मात्रमेव तथाऽज्ञातब्रह्मोत्थं जगद्ब्रह्ममात्रं तज्ज्ञानबाध्यञ्चेति भावः ।

नित्यशुद्धत्वादिलक्षणमपि वस्तु न स्वतोऽज्ञाननिवर्तकं केवलस्य तत्साधकत्वाद्वाक्योत्थबुद्धिवृत्त्यारूढं तु तथेति मन्वानो ब्रूते —

यश्चेति ।

’आकाशो ह वै नाम नामरूपयोर्निवहिता ते तदन्तरा तद्ब्रह्म’ इति श्रुतिमाश्रित्याऽऽह —

ताभ्यामिति ।

नामरूपात्मकद्वैतासंस्पर्शित्वादेव नित्यशुद्धत्वमशुद्धेर्द्वैतसंबन्धाधीनत्वात्तत्राविद्या प्रयोजिकेत्यभिप्रेत्य तत्संबन्धं निषेधति —

बुद्धेति ।

तस्मादेव दुःखाद्यनर्थासंस्पर्शित्वमाह —

मुक्तेति ।

विद्यादशायां शुद्ध्यादिसद्भावेऽपि बन्धावस्थायां नैवमिति चेन्नेत्याह —

स्वभाव इति ।

अव्याकृतवाक्योक्तमज्ञातं परमात्मानं परामृशति —

स इति ।

तमेव कार्यस्थं प्रत्यञ्चं निर्दिशति —

एष इति ।

आत्मा हि स्वतो नित्यशुद्धत्वादिरूपोऽपि स्वाविद्यावष्टम्भान्नामरूपे व्याकरोतीति तत्सर्जनस्याविद्यामयत्वं विवक्षित्वाऽऽह —

अव्याकृते इति ।

तयोरात्मना व्याकृतत्वे तदतिरेकेणाभावः फलतीति मत्वा विशिनष्टि —

आत्मेति ।

जनिमन्मात्रमिहशब्दार्थं कथयति —

ब्रह्मादीति ।

तत्रैव दुःखादिसंबन्धो नाऽऽत्मनीति मन्वानो विशिनष्टि —

कर्मेति ।

ब्रह्मात्मैक्ये पदद्वयसामानाधिकरण्याधिगते हेतुमाह —

प्रविष्ट इति ।

परमात्मा स्रष्टा सृष्टे प्रविष्टो जगतीत्यादिष्टमाक्षिपति —

नन्विति ।

पूर्वापरविरोधं समाधत्ते —

नेत्यादिना ।

व्याक्रियतेति कर्मकर्तृप्रयोगाज्जगत्कर्तुरविवक्षितत्वमुक्तमित्याशङ्क्याह —

आक्षिप्तेति ।

मुच्यते वत्सः स्वयमेवेतिवत्कर्मकर्तरि लकारो व्याकरणसौकर्यापेक्षया सत्येव कर्तरि निर्वहतीति भावः ।

अव्याकृतशब्दस्य नियन्त्रादियुक्तजगद्वाचित्वे हेत्वन्तरमाह —

इदंशब्देति ।

कथमुक्तसामानाधिकरण्यमात्रादव्याकृतस्य जगतो नियन्त्रादियुक्तत्वं तत्राऽऽह —

यथेति ।

नियन्त्रादीत्यादिशब्देन कर्तृकरणादिग्रहणम् । निमित्तादीत्यादिपदेनोपादानमुच्यते । विमतं नियन्त्रादिसापेक्षं कार्यत्वात्संप्रतिपन्नवदित्यर्थः ।

कस्तर्हि प्रागवस्थे संप्रतितने च जगति विशेषस्तत्राऽऽह —

व्याकृतेति ।

कथं पुनरव्याकृतशब्देन जगद्वाचिना परो गृह्यत एकस्य शब्दस्यानेकार्थत्वायोगादत आह —

दृष्टश्चेति ।

उक्तमेव स्फुटयति —

कदाचिदिति ।

उभयविवक्षया ग्रामशब्दप्रयोगस्य दार्ष्टान्तिकमाह —

तद्वदिति ।

इहेत्यव्याकृतवाक्योक्तिः ।

निवासमात्रविवक्षया ग्रामशब्दप्रयोगस्य दार्ष्टान्तिकमाह —

तथेति ।

निवासिजनविवक्षया तत्प्रयोगस्यापि दार्ष्टान्तिकं कथयति —

तथा महानिति ।

अव्याकृतवाक्ये परस्य प्रकृतत्वात्तस्य प्रवेशवाक्ये सशब्देन परामृष्टस्य सृष्टे कार्ये प्रवेश उक्तस्तच्च प्रकारान्तरेणाऽऽक्षिपति —

नन्विति ।

कथमिति सूचितामनुपपत्तिमेव स्पष्टयति —

अप्रविष्टो हीति ।

दृष्टान्तावष्टम्भेन प्रवेशवादी शङ्कते —

पाषाणेति ।

तदेव विवृणोति —

अथापीत्यादिना ।

परस्य परिपूर्णस्य क्वचित्प्रवेशाभावेऽपीति यावत् । तच्छब्दः दृष्टकार्यविषयः । धर्मान्तरं जीवाख्यम् ।

दृष्टान्तं व्याचष्टे —

यथेति ।

पाषाणाद्बाह्यः सर्पादिस्तत्र प्रविष्ट इति शङ्कापोहार्थं सहजविशेषणम् । सर्पादेरश्मादिरूपेण स्थितभूतपञ्चकपरिणामत्वात्तत्र सहजत्वं पाषाणादौ यानि भूतानि स्थितानि तेषां परिणामः सर्पादिस्तद्रूपेण तत्र भूतानामनुप्रवेशवदपरिच्छिन्नस्यापि परस्य जीवाकारेण बुद्ध्यादौ प्रवेशसिद्धिरित्यर्थः ।

आक्षेप्ता ब्रूते —

नेति ।

तदेव स्पष्टयति —

यः स्रष्टेति ।

ननु तक्ष्णा निर्मिते वेश्मनि ततोऽन्यस्यापि प्रवेशो दृश्यते तथा परेण सृष्टे जगत्यन्यस्य प्रवेशो भविष्यति नेत्याह —

यथेति ।

पाषाणसर्पन्यायेन कार्यस्थस्यैव परस्य जीवाख्ये परिणामे तत्सृष्ट्वेत्यादिश्रवणमनुपपन्नमिति व्यतिरेकं दर्शयति —

नत्विति ।

अस्तु तर्हि परस्य मार्जारादिवत्पूर्वावस्थानत्यागेनावस्थानान्तरसंयोगात्मा प्रवेशो नेत्याह —

न चेति ।

निरवयवोऽपरिच्छिन्नश्चाऽऽत्मा तस्य स्थानान्तरेण वियोगं प्राप्य स्थानान्तरेण सह संयोगलक्षणो यः प्रवेशः स सावयवे परिच्छिन्ने च मार्जारादौ दृष्टप्रवेशसदृशो न भवतीति योजना । वियुज्येति पाठे तु स्फुटैव योजना ।

प्रवेशश्रुत्या निरवयवत्वासिद्धिं शङ्कते —

सावयव इति ।

प्रवेशश्रुतेरन्यथोपपत्तेर्वक्ष्यमाणत्वान्नैवमिति परिहरति —

नेत्यादिना ।

अमूर्तत्वं निरवयत्वम् । पुरुषत्वं पूर्णत्वम् ।

प्रकारान्तरेण प्रवेशोपपत्तिं शङ्कते —

प्रतिबिम्बेति ।

आदित्यादौ जलादिना सन्निकर्षादिसंभवात्प्रतिबिम्बाख्यप्रवेशोपपत्तिः । आत्मनि तु परस्मिन्नसंगेऽनवच्छिन्ने केनचिदपि तदभावान्न यथोक्तप्रवेशसिद्धिरित्याह —

न वस्त्वन्तरेणेति ।

प्रकारान्तरेण प्रवेशं चोदयति —

द्रव्य इति ।

परस्यापि कार्ये प्रवेश इति शेषः ।

गुणापेक्षया परस्य दर्शयन्परिहरति —

नेत्यादिना ।

स्वातन्त्र्यश्रवणमेष सर्वेश्वर इत्यादि ।

पनसादिफले बीजस्य प्रवेशवत्कार्ये परस्य प्रवेशः स्यादिति शङ्कित्वा दूषयति —

फल इत्यादिना ।

विनाशादीत्यादिशब्देनानात्मत्वानीश्वरत्वादि गृह्यते ।

प्रसंगस्येष्टत्वमाशङ्क्य निराचष्टे —

न चेति ।

जन्मादीनां धर्माणां धर्मिणो भिन्नत्वाभिन्नत्वासंभवादिन्यायः । बीजफलयोरवयवावयवित्वं पाषाणसर्पयोराधाराधेयतेत्यपुनरुक्तिः ।

परस्य सर्वप्रकारप्रवेशासंभवे प्रवेशश्रुतेरालम्बनं वाच्यमित्याशङ्क्य पूर्वपक्षमुपसंहरति —

अन्य एवेति ।

जगतो हि परः स्रष्टेति वेदान्तमर्यादा स्रष्टैव च प्रवेष्टा प्रविश्य व्याकरवाणीति प्रवेशव्याकरणयोरेककर्तृत्वश्रुतेस्तस्मात्परस्मादन्यस्य प्रवेशो न युक्तिमानिति सिद्धान्तयति —

नेत्यादिना ।

तत्रैव तैत्तिरीयश्रुतिं संवादयति —

तथेति ।

ऐतरेयश्रुतिरपि यथोक्तमर्थमुपोद्बलयतीत्याह —

स एतमेवेति ।

श्रीनारायणाख्यमन्त्रमप्यत्रानुकूलयति —

सर्वाणीति ।

वाक्यान्तरमुदाहरति —

त्वं कुमार इति ।

अत्रैव वाक्यशेषस्याऽनुगुण्यं दर्शयति —

पुर इति ।

उदाहृतश्रुतीनां तात्पर्यमाह —

न परादिति ।

परस्य प्रवेशे प्रविष्टानां मिथो भेदात्तदभिन्नस्य तस्यापि नानात्वप्रसक्तिरिति शङ्कते —

प्रविष्टानामिति ।

न परस्यानेकत्वमेकत्वश्रुतिविरोधादिति परिहरति —

नेत्यादिना ।

विचार विचचारेति यावत् ।

परस्य प्रवेशे नानात्वप्रसंगं प्रत्याख्याय दोषान्तरं चोदयति —

प्रवेश इति ।

तेषां संसारित्वेऽपि परस्य किमायातं तदाह —

तदनन्यत्वादिति ।

श्रुत्यवष्टम्भेन दूषयति —

नेति ।

अनुभवमनुसृत्य शङ्कते —

सुखित्वेति ।

नासंसारित्वमिति शेषः ।

गूढाभिसन्धिरुत्तरमाह —

नेति ।

आगमो हि परस्यासंसारित्वे मानं त्वयोच्यते स चाध्यक्षविरुद्धो न स्वार्थे मानं न च वैपरीत्यं ज्येष्ठत्वेन बलवत्त्वादिति शङ्कते —

प्रत्यक्षादीति ।

शङ्किते पूर्ववादिनि स्वाशयमाविष्कृतवति सिद्धान्ती स्वाभिसन्धिमाह —

नोपाधीति ।

उपाधिरन्तःकरणं तदाश्रयत्वेन जनितो विशेषश्चिदाभासस्तद्गतदुःखादिविषयत्वात्प्रत्यक्षादेराभासत्वात्तेनाऽत्मन्यसंसारित्वागमस्य न विरोधोऽस्तीत्यर्थः ।

किञ्च प्रत्यक्षादीनामनात्मविषयत्वादात्मविषयत्वाच्चाऽऽगमस्य भिन्नविषयतया नानयोर्मिथो विरोधोऽस्तीत्यभिप्रेत्याऽऽत्मनोऽध्यक्षाद्यविषयत्वे श्रुतीरुदाहरति —

न दृष्टेरिति ।

सुख्यहमित्यादिप्रतिभासस्य तर्हि का गतिरित्याशङ्क्य पूर्वोक्तमेव स्मारयति —

किं तर्हीति ।

बुद्ध्यादिरुपाधिस्तत्राऽऽत्मप्रतिच्छाया तत्प्रतिबिम्बस्तद्विषयमेव सुख्यहमित्यादिविज्ञानमिति योजना ।

आत्मनो दुःखित्वाभावे हेत्वन्तरमाह —

अयमिति ।

अयं देहोऽहमिति दृश्येन द्रष्टुस्तादात्म्याध्यासदर्शनाद्दृश्यविशिष्टस्यैव प्रत्यक्षविषयत्वान्न केवलस्याऽऽत्मनो दुःखादिसंसारोऽस्तीत्यर्थः ।

किञ्चास्थूलादिविशेषणमक्षरं प्रक्रम्य तस्यैव प्रत्यगात्मत्वं दर्शयन्ती श्रुतिरात्मनः संसारित्वं वारयतीत्याह —

नान्यदिति ।

किञ्च पादयोर्दुःखं शिरसि दुःखमिति देहावयवावच्छिन्नत्वेन तत्प्रतीतेस्तद्धर्मत्वनिश्चयान्नाऽऽत्मनि संसारित्वं प्राणाणिकमित्याह —

देहेति ।

श्रुतिवशादात्मनः संसारित्वं शङ्कते —

आत्मनस्त्विति ।

सुखं तावदात्माश्रय’मात्मनस्तु कामाये’ति सुखसाधनस्याऽऽत्मार्थत्वश्रुतेरतस्तदविनाभूतं दुःखमपि तत्रेत्यात्मन्यसंसारित्वमयुक्तमित्यर्थः ।

आविद्यकसंसारित्वानुवादेनाऽऽत्मनोतिशयानन्दत्वप्रतिपादकमात्मनस्तु कामायेत्यादिवाक्यमिति मत्वाऽऽह —

नेति ।

तदाविद्यकसंसारानुवादीत्यत्र गमकमाह —

यत्रेति ।

अनेन हि वाक्येनाविद्यावस्थायामेवाऽऽत्मार्थत्वं सुखादेरभ्युपगम्यते । अतो न तस्याऽऽत्मधर्मत्वमित्यर्थः ।

आत्मनि संसारित्वस्याप्रतिपाद्यत्वेऽपि गमकमाह —

तत्केनेति ।

आत्मनोऽसंसारित्वे विद्वदनुभवमनुकूलयितुं चशब्दः ।

तर्कशास्त्रप्रामाण्यादात्मनः संसारित्वमिति शङ्कते —

तार्किकेति ।

बुद्ध्यादिचतुर्दशगुणवानात्मेति तार्किकसमयस्तेन विरोधात्तस्यासंसारित्वमयुक्तं तर्काविरुद्धो हि सिद्धान्तो भवतीत्यर्थः ।

सर्वतर्काविरोधी वा कतिपयतर्काविरोधी वा सिद्धान्तः ? नाऽऽद्यः । तार्किकादिसिद्धान्तस्यापि मिथो वैदिकतर्कैश्च विरोधादसिद्धिप्रसंगात् । द्वितीये तु श्रौततर्काविरोधादात्मासंसारित्वसिद्धान्तोऽपि सिद्ध्येदित्यभिसन्धायाऽऽह —

न युक्त्याऽपीति ।

किञ्च दुःखादिरात्मधर्मो न भवति वेद्यत्वाद्रूपादिवदित्याह —

न हीति ।

प्रत्यक्षाविषयत्वोक्त्या प्रतीचस्तद्विषयदुःखाविशेष्यत्वमुक्तमयुक्तं प्रत्यक्षाप्रत्यक्षयोः शब्दाकाशयोरिव दुःखात्मनोरपि गुणगुणित्वसंभवादिति शङ्कते —

आकाशस्येति ।

यत्र धर्मधर्मिभावस्तत्रैकज्ञानगम्यत्वं दृष्टं यथा शुक्लो घट इति तद्व्यापकं व्यावर्तमानं दुःखात्मनोर्धर्मधर्मित्वं व्यावर्तयति शब्दाकाशयोरपि गुणगुणिभावो नास्माकं सम्मतः शब्दतन्मात्रमाकाशमिति स्थितेरित्याशयेनाऽऽह —

नैकेति ।

कथं तदनुपपत्तिस्तत्राऽऽह —

न हीति ।

नित्यानुमेयस्येति जरत्तार्किकमतानुसारेण साङ्ख्यसमयानुसारेण चोक्तम् ।

आधुनिकं तार्किकं प्रत्याह —

तस्य चेति ।

सुखादिवदात्मनोऽपि प्रत्यक्षेण विषयीकरणे सत्येकस्मिन्देहे तदैक्यसम्मतेरात्मान्तरस्य तत्रायोगादेकत्र भोक्तृद्वयानिष्टेः पुरुषान्तरस्यान्यं प्रत्यप्रत्यक्षत्वाद्द्रष्ट्रभावादात्मदृश्यत्वासिद्धिरित्यर्थः ।

दीपस्य स्वव्यवहारहेतुत्वेन विषयविषयित्ववदेकस्यैवाऽऽत्मनो द्रष्टृदृश्यत्वसिद्धेर्द्रष्ट्रभावो नास्तीति शङ्कते —

एकस्यैवेति ।

आत्मनो विषयविषयित्वं कार्त्स्न्येनांशाभ्यां वा । आद्येऽपि युगपत्क्रमेण वा । नाऽऽद्य इत्याह —

न युगपदिति ।

क्रियायां गुणत्वं कर्तृत्वं तत्र प्राधान्यं कर्मत्वमतो युगपदेकक्रियां प्रत्येकस्य साकल्येन गुणप्रधानत्वायोगान्नैवमित्यर्थः ।

न द्वितीयः । एकभावेऽन्याभावादिति मत्वा कल्पान्तरं प्रत्याह —

आत्मनीति ।

एतेन प्रदीपदृष्टान्तोऽपि प्रतिनीतस्तस्यांशाभ्यां तद्भावे प्रकृताननुकूलत्वात् ।

ननु विज्ञानवादिनो युगपदेकस्य विज्ञानस्य साकल्येन ग्राह्यग्राहकत्वमुपयन्ति तथा त्वदात्मनोऽपि स्यात्तत्राऽऽह —

एतेनेति ।

एकस्योभयत्वनिरासेनेत्यर्थः ।

मा भूत्प्रत्यक्षमागमिकं पारिभाषिकं वाऽऽत्मनः संसारित्वम् । आनुमानिकं तु भविष्यति दुःखादि क्वचिदाश्रितं गुणत्वाद्रूपादिवदित्याश्रये सिद्धे परिशेषादात्मनस्तदाश्रयत्वादित्याशङ्क्याऽऽह —

प्रत्यक्षेति ।

न हि मिथो विरुद्धयोर्गुणगुणित्वमनुमेयं दुःखादेश्च साभासबुद्धिस्थत्वात्पारिशेष्यासिद्धिरित्यर्थः ।

साभासान्तःकरणनिष्ठदुःखादीत्यत्र प्रमाणाभावात्कथं सिद्धसाधनत्वमित्याशङ्क्य दुःख्यहमित्यादिप्रत्यक्षस्य तत्र प्रमाणत्वादुक्तानुमानस्य सिद्धसाध्यतया परिशेषासिद्धिरित्याह —

दुःखस्येति ।

यत्र रूपादिमति देहे दाहच्छेदादि दृष्टं तत्रैव तत्कृतदुःखाद्युपलम्भान्नाऽऽत्मनस्तद्वत्त्वमिति हेत्वन्तरमाह —

रूपादिति ।

यत्त्वात्ममनःसंयोगादात्मनि बुद्ध्यादयो नव वैशेषिका गुणा भवन्तीति तद्दूषयति —

मनःसंयोगजत्वेऽपीति ।

दुःखस्याऽऽत्मनि मनःसंयोगजत्वेऽभ्युपगतेऽपि मनोवदात्मनः संयोगित्वात्सावयवत्वादिप्रसंगादात्मत्वमेव न स्यादित्यर्थः ।

तत्र संयोगित्वेन सक्रियत्वं साधयति —

नहीति ।

संप्रति सक्रियत्वेन सावयवत्वं प्रतिपादयति —

न चेति ।

यद्वा दुःखाद्यात्मनो विक्रियेति कैश्चिदिष्टत्वात्तस्य सक्रियत्वमविरुद्धमित्याशङ्क्याऽऽह —

न चेति ।

आत्मा न परिणामी निरवयवत्वान्नभोवदिति भावः ।

किञ्चाऽऽत्मा न गुणी नित्यत्वात्सामान्यवदित्याह —

अनित्येति ।

नित्यं पश्याम इति शेषः । वाशब्दो नञनुकर्षणार्थः ।

आकाशे व्यभिचारमाशङ्क्याऽऽह —

न चेति ।

आकाशस्य नित्यत्वं चेत् ‘आत्मन आकाशः संभूतः’(तै. उ. २ । १। १) इत्यादिश्रुतिविरोधः स्यादिति सूचयितुमागमवादिभिरित्युक्तम् ।

परमाण्वादौ व्यभिचारमाशङ्क्याऽऽह —

न चान्य इति ।

न तावदणवः सन्ति त्र्यणुकेतरसत्त्वे मानाभावाद्दिशश्चाऽऽकाशेऽन्तर्भवन्ति कालस्तु ‘सर्वे निमेषा जज्ञिर’ इत्यादिश्रुतेरुत्पत्तिमान्मनोऽप्यन्नमयं श्रुतिप्रसिद्धमतो न क्वचिद्व्यभिचार इति भावः ।

यस्मिन्विक्रियमाणे तदेवेदमिति बुद्धिर्न विहन्यते तदपि नित्यमिति न्यायेन परिणामवादी शङ्कते —

विक्रियमाणमिति ।

तत्प्रत्ययस्तदेवेदमिति प्रत्ययः ।

विक्रियां वदता द्रव्यस्यावयवान्यथात्वं वाच्यं तदेव तस्यानित्यत्वमत्यन्ताभावस्य प्रामाणिकत्वे दुर्वचत्वादिति परिहरति —

न द्रव्यस्येति ।

आत्मनः सक्रियत्वं सावयवत्वं वाऽऽस्तु तथाऽपि नानित्यत्वमिति स्याद्वादी शङ्कते —

सावयवत्वेऽपीति ।

यत्सावयत्वं तदवयवसंयोगकृतं यथा पटादि तथा सति संयोगस्य विभागावसानत्वादवयवविभागे द्रव्यनाशोऽवश्यम्भावीति दूषयति —

न सावयवस्येति ।

यत्सावयवं तदवयवसंयोगपूर्वकमिति न व्याप्तिः ।

सावयवेष्वेव वज्रादिष्ववयवसंयोगपूर्वकत्वे प्रमाणाभावादिति शङ्कते —

वज्रादिष्विति ।

विमतमवयवसंयोगपूर्वकं साववयत्वात्पटवदित्यनुमानेन परिहरति —

नानुमेयत्वादिति ।

आत्मनो मनःसंयोगजन्यदुःखादिगुणत्वे सावयवत्वसक्रियत्वानित्यत्वादिप्रसंगं प्रतिपाद्य प्रकृतमुपसंहरति —

तस्मादिति ।

आत्मनोऽनर्थध्वंसार्थशास्त्रारम्भान्यथानुपपत्त्या संसारितेत्यर्थापत्त्या शङ्कते —

परस्येति ।

अविद्याविद्यमानमात्मस्थमनर्थभ्रमं निराकर्तुं तदारम्भः संभवतीत्यन्यथोपपत्त्या समाधत्ते —

नाविद्येति ।

परस्यैवाविद्याकृतसंसारित्वभ्रान्तिध्वंसार्थं शास्त्रमित्येतद्दृष्टान्तेन स्पष्टयति —

आत्मनीति ।

यत्तु परस्यादुःखित्वमन्यस्य च दुःखिनोऽसत्त्वं तत्राऽऽह —

कल्पितेति ।

न तावत्परस्मादन्यो दुःखी ‘नान्योऽतोऽस्ति द्रष्टा’(बृ. उ. ३ । ७ । २३) इत्यादिश्रुतेः । स पुनरनाद्यनिर्वाच्याज्ञानसंबन्धात्तज्जन्यैर्बुद्ध्यादिभिरैक्याध्यासमापन्नः संसरति । तथा च कल्पिताकारद्वारा दुःखिनः परस्याऽऽत्मनोङ्गीकारान्नार्थापत्तेरुत्थानमित्यर्थः ।

परस्य प्रवेशे प्राप्तां दोषपरम्परां पराकृत्य तत्प्रवेशस्वरूपं निरूपयति —

जलेति ।

यथा जले सूर्यादेः प्रतिबिम्बलक्षणः प्रवेशो दृश्यते तथाऽऽत्मनोऽपि सृष्टे कार्ये काल्पनिकः प्रवेश इत्यर्थः ।

अनवच्छिन्नाद्वयचिद्धातोर्वस्त्वन्तरेण सन्निकर्षासंभवान्न प्रतिबिम्बाख्यप्रवेशः संभवतीत्याशङ्क्य वस्त्वन्तरकल्पनया कल्पितसन्निकर्षाद्यादाय प्रतिबिम्बपक्षं साधयति —

आत्मेति ।

तदेव प्रपञ्चयति —

प्रागुत्पत्तेरित्यादिना ।

स्वाभिप्रेतं प्रवेशं प्रतिपाद्य परेष्टं पराचष्टे —

न त्विति ।

कुतश्चिद्दिशो देशात्कालाच्चापक्रमणेन दिगन्तरे देशान्तरे कालान्तरे च प्राप्तिलक्षण इति यावत् ।

यत्तु परस्मादन्यस्य प्रवेष्टृत्वमिति तत्राऽऽह —

न चेति ।

अथेदं प्रवेशादि वस्तुतो विद्यमानमस्तु किमित्याविद्यं कल्प्यते तत्राऽऽह —

उपलब्धीति ।

आत्मज्ञानार्थत्वेन प्रवेशादीनां कल्पितत्वात्तद्वाक्यानां न स्वार्थे पर्यवसानमित्यर्थः ।

फलवत्सन्निधावफलं तदङ्गमिति न्यायमाश्रित्योक्तमेव प्रपञ्चयति —

उपलब्धेरित्यादिना ।

ततःशब्दो भक्तियोगपरामर्शी । तदित्यात्मज्ञानमुच्यते ।

तस्याग्र्यत्वं साधयति —

प्राप्यते हीति ।

सृष्ट्यादिवाक्यानामैक्यज्ञानार्थत्वे हेत्वन्तरमाह —

भेदेति ।

कल्पितं प्रवेशं प्रतिपादितमुपसंहरति —

तस्मादिति ।

का पुनरस्य प्रवेशस्य मर्यादेत्याशङ्क्याऽऽह —

आ नखाग्रेभ्य इति ।

संभवति मर्यादान्तरे किमिति प्रवेशस्येयमेव मर्यादेत्याशङ्क्याऽऽह —

नखाग्रेति ।

दृष्टान्तद्वयमाकाङ्क्षापूर्वकमुत्थापयति —

तत्रेति ।

प्रवेशाधारो देहादिः सप्तम्यर्थः ।

प्रथमोदाहरणप्रतीकोपादानम् —

यथेति ।

तद्व्याचष्टे —

लोक इति ।

तत्र प्रवेशितत्वं क्षुरस्य कथं सिद्धमत आह —

अन्तःस्थ उपलभ्यत इति ।

विश्वम्भरशब्दस्याग्निविषयत्वं व्युत्पादयति —

विश्वस्येति ।

तस्य तद्भर्तृत्वं महाभूतत्वाज्जाठरत्वाद्वा द्रष्टव्यम् ।

काष्ठादावग्नेरवहितत्वे युक्तिमाह —

तत्रेति ।

दृष्टान्तद्वये विवक्षितमंशमनूद्य दार्ष्टान्तिकमाह —

यथेत्यादिना ।

आत्मनो जाग्रत्स्वप्नयोर्देहे द्वयी वृत्तिः स्वापे तु सामान्यवृत्तिरेवेत्यवान्तरविभागमाह —

तत्र हीति ।

अवस्थाद्वयं सप्तम्यर्थ; न केवलं विशेषवृत्तिरेव तदोपलब्धा किन्तु सामान्यवृत्तिश्चेति चकारार्थः । अवस्थान्तरे सैवेत्यपि तस्यैवार्थः ।

वाक्यान्तरमवतारयितुं भूमिकामाह —

तस्मादिति ।

यस्मादुभयी वृत्तिरात्मनः शरीरे दृश्यते तस्मात्तत्रैव जलसूर्यवदविद्यया प्रविष्टोऽयमिति योजना ।

व्याकृताज्जगतः सकाशादात्मानं पृथक्कर्तुं तं न पश्यन्तीति वाक्यं तद्व्याचष्टे —

तमात्मानमिति ।

विशिष्टं पश्यन्तोऽपि केवलमात्मानं न पश्यन्तीति यावत् ।

चाक्षुषत्वनिषेधस्येष्टत्वमाशङ्क्य व्याचष्टे —

नोपलभन्त इति ।

उक्तनिषेधमाक्षिपति —

नन्विति ।

प्रतिषेध्यस्य प्राप्तिं दर्शयन्परिहरति —

नेत्यादिना ।

’तन्नामरूपाभ्यां’ ।

स एष इत्यादिवाक्यानां ज्ञानार्थत्वे मानमाह —

रूपमिति ।

विशिष्टस्य दर्शनेऽपि पूर्णस्यादर्शने हेतूक्तिरनन्तरवाक्यमित्याह —

तत्रेति ।

प्रतिज्ञावाक्यार्थे स्थिते सतीति यावत् । तस्मात्तद्दर्शनेऽपि पूर्णस्यादर्शनमिति शेषः ।

विशिष्टस्यापि पूर्णत्वमात्मत्वादन्यथा प्राणनादिकर्तृत्वायोगादिति शङ्कते —

कुत इति ।

प्राणनादिक्रियाकर्ता प्राणादिभिः संहतत्वात्पूर्णो न भवतीत्युत्तरवाक्यैरुत्तरमाह —

उच्यत इति ।

आत्मनि प्राणशब्दप्रवृत्तिमुपपादयति —

प्राणनक्रियाकर्तृत्वादिति ।

तत्कर्तृत्वादात्मा प्राण उच्यते प्राणितीति व्युत्पत्तेरिति योजना ।

सदृष्टान्तमेवकारार्थमाह —

नान्यामिति ।

एवकारार्थमनूद्य हेत्वर्थमुपसंहरति —

तस्मादिति ।

स्वापावस्थायां समस्तकरणोपसंहारेऽपि प्राणस्य व्यापारदर्शनात्प्राधान्यावगमात्प्राणन्नित्यादिवाक्यमादौ व्याख्याय क्रियाशक्तित्वेन प्राणसादृश्याद्वाचो वदन्नित्येतत्पूर्वकमुत्तरवाक्यानि व्याचष्टे —

तथेत्यादिना ।

प्राणनवदनाभ्यामनुक्तकर्मेन्द्रियव्यापारमुपलक्ष्य वाक्यद्वयतात्पर्यमाह —

प्राणन्नेवेति ।

प्राणवागाद्युपाधिद्वारेणाऽऽत्मनीति शेषः ।

दृष्टिश्रुतिभ्यामनुक्तज्ञानेन्द्रियव्यापारोपलक्षणं कृत्वाऽनन्तरवाक्ययोस्तात्पर्यमाह —

पश्यन्निति ।

चक्षुराद्युपाधिद्वाराऽत्मनीति पूर्ववत् ।

उक्तबुद्धीन्द्रियव्यापाराभ्यामनुक्तं तद्व्यापारमुपलक्ष्याऽऽत्मनः स्रष्टृत्वादिपरिच्छेदो न सिद्ध्यति संबन्धं विनोपलक्षणायोगादित्याशङ्क्याऽऽह —

नामरूपेत्यादिना ।

प्रकाश्यप्रकाशकातिरिक्तज्ञेयाभावात्तदुपलम्भे च चक्षुःश्रोत्रयोरिव त्वगादेरपि करणत्वादेकार्थत्वरूपसंबन्धादुपलक्षणसंभवादात्मनः स्रष्टृत्वादिसिद्धिरित्यर्थः ।

तथाप्युक्तकर्मेन्द्रियव्यापारेणानुक्ततद्व्यापारोपलक्षणादात्मनो न गन्तृत्वादिपरिच्छेदः संगच्छते विना संबन्धमुपलक्षणासिद्धेरित्याशङ्क्याऽऽह —

क्रिया चेत्यादिना ।

सर्वा क्रिया नामरूपव्यङ्या प्राणाश्रया च तत्र प्राणाश्रयनामविषयोच्चारणक्रियाव्यञ्जकत्वं वाचो हस्तादीनां तदाश्रयादानादिव्यञ्जकता तस्मादेकाश्रयक्रियाव्यञ्जकत्वयोगादुपलक्षणसंभावादात्मनो गन्तृत्वादिसिद्धिरित्यर्थः ।

शक्तिद्वयोद्भवोक्त्या समस्तसंसारस्य प्रतीच्यध्यासोऽत्र विवक्षित इत्याह —

एतदेवेति ।

उद्भूतं शक्तिद्वयमेतच्छब्दार्थः, उक्तेऽर्थे वाक्यशेषमनुकूलयति —

त्रयमिति ।

आत्मा मन्वानः सन्मन इत्युच्यते मनुत इति व्युत्पत्तेरिति वाक्यान्तरं व्याचष्टे —

मन्वान इति ।

करणे प्रसिद्धस्य मनःशब्दस्य कथमात्मनि वृत्तिरित्याशङ्क्य व्युत्पत्तिभेदमाह —

ज्ञानशक्तीत्यादिना ।

आत्मादिशब्देभ्यो विशेषमाह —

तानीति ।

कृत्स्नात्मवस्त्ववद्योतकानि न भवन्तीत्येतदेव स्फुटयति —

एवं हीति ।

प्राणादीनां कर्मनामत्वे सतीति यावत् । अवद्योत्यमानोऽपि न कृत्स्नो दृष्टः स्यादिति शेषः ।

अकृत्स्नदर्शिनोऽप्यात्मदर्शित्वमाशङ्क्याऽऽह —

स य इति ।

आत्मोपासितुरात्मदर्शनासत्त्वमयुक्तमिति शङ्कित्वा परिहरति —

कस्मादित्यादिना ।

तस्माद्विशिष्टात्मदर्शी न ब्रह्मात्मत्वदर्शीति शेषः ।

उपास्तिर्ज्ञानमुपास्त इति न जानाति स्वभावादुपासनमित्युक्तत्वात् । तथा च जानन्न जानातीति व्याहतिरित्याशङ्क्याऽऽह —

यावदिति ।

एवं वेदेत्येतदेव विव्रियते —

पश्यामीत्यादिना ।

आकाङ्क्षापूर्वकं विद्यासूत्रमवतारयति —

कथमिति ।

तत्र व्याख्येयं पदमादत्ते —

आत्मेतीति ।

तद्व्याचष्टे प्राणादीनीति ।

तस्मिन्दृष्टे पूर्वोक्तदोषपराहित्यं दर्शयति —

स तथेति ।

तत्तद्विशेषणव्याप्तिद्वारेणेति यावत् ।

कथं तत्तद्विशेषोपसंहारी तेन तेनाऽत्मना तिष्ठन्कृत्स्नः स्यात्तत्राह —

वस्तुमात्रेति ।

स्वतोऽस्य प्राणनादिसंबन्धे संभवति किमित्युपाधिसंबन्धेनेत्यासंक्याऽऽह —

तथा चेति ।

आत्मनि सर्वोपसंहारवति दृष्टे पूर्वोक्तदोषाभावात्तं पश्यन्नेवाऽऽत्मदर्शीत्युपसंहरति —

तस्मादिति ।

यथोक्तात्मोपासने पूर्वोक्तदोषाभावे प्रागुक्तमेव हेतुं स्मारयति —

एवमिति ।

तस्यार्थं स्फोरयति —

स्वेनेति ।

वाङ्मनसातीतेनाकार्यकरणेन प्रत्यग्भूतेनेति यावत् ।

आकाङ्क्षापूर्वकमुत्तरवाक्यमवतार्य व्याकरोति —

कस्मादित्यादिना ।

तस्माद्यथोक्तमात्मानमेवोपासीतेति शेषः । अस्यैव द्योतको द्वितीयो हिशब्दः ।

विद्यासूत्रं विधिस्पर्शं विना विवक्षितेऽर्थे व्याख्यायापूर्वविधिरयमिति पक्षं प्रत्याह —

आत्मेत्येवेति ।

अत्यन्ताप्राप्तार्थो ह्यपूर्वविधिर्यथा स्वर्गकामोऽग्निहोत्रं जुहुयादिति । नायं तथा पक्षे प्राप्तत्वादात्मोपासनस्य । तस्य तत्प्राप्तिश्च पुरुषविशेषापेक्षया विचारावसाने स्पष्टीभविष्यतीत्यर्थः ।

इदानीमात्मज्ञानस्याविधेयत्वख्यापनार्थं वस्तुस्वभावालोचनया नित्यप्राप्तिमाह —

यत्साक्षादिति ।

उत्पाद्यतामुक्तश्रुतिभिरात्मविज्ञानं किं तावतेत्यत आह —

तत्रेति ।

कारकादीत्यादिपदं तदवान्तरभेदविषयम् ।

नन्वविद्यायामपनीतायामपि रागद्वेषादिसद्भावाद्वैधी प्रवृत्तिः स्यान्नहि विद्वदविदुषोर्व्यवहारे कश्चिद्विशेषः ‘पश्वादिभिश्चाविशेषादि’ति न्यायादत आह —

तस्यामिति ।

बाधितानुवृत्तिमात्रान्न वैधी प्रवृत्तिरबाधिताभिमानमन्तरेण तदयोगादिति भावः ।

विदुषः सुषुप्ततुल्यत्वं व्यावर्तयति —

पारिशेष्यादिति ।

श्रौतज्ञानात्पूर्वमपि सर्वासां चित्तवृत्तीनां जन्मनैवाऽऽत्मचैतन्यव्यञ्जकत्वात्प्राप्तमात्मज्ञानं श्रौते तु ज्ञाने नास्त्यनात्मेति स्फुरणमात्मज्ञानमेवेति नित्यप्राप्तिमभिप्रेत्याऽऽह —

तस्मादिति ।

अस्मिन्पक्ष इति नित्यप्राप्तत्वपक्षोक्तिः ।

अपूर्वविधिवादी शङ्कते —

तिष्ठतु तावदिति ।

सर्वेषां स्वभावतो विषयप्रवणानीन्द्रियाणि नाऽऽत्मज्ञानवार्तामपि मृष्यन्ते तदत्यन्ताप्राप्तत्वादात्मज्ञाने भवत्यपूर्वविधिरिति भावः ।

विशिष्टस्याधिकारिणः शाब्दज्ञानं शब्दादेव सिद्धमिति कथमप्राप्तिरित्याशङ्क्याऽऽह —

ज्ञानेति ।

न खल्वत्र शाब्दज्ञानं विवक्षितं किन्तूपासनम् । उपासनं नाम मानसं कर्म तदेव ज्ञानावृत्तिरूपत्वाज्ज्ञानमित्येकत्वे सत्यप्राप्तत्वाद्विधेयमित्यर्थः ।

तयोरेकत्वं विवृणोति —

नेत्यादिना ।

अनेन हीत्यादौ वेदशब्दस्यार्थान्तरविषयत्ववन्न स वेदेत्यत्रापि किं न स्यादित्याशङ्क्यऽऽह —

अनेनेति ।

उक्तश्रुतिभ्यो यद्विज्ञानं श्रुतं तदुपासनमेवेति योजना । ‘स योऽत एकैकमुपास्ते’(बृ. उ. १ । ४ । ७) इत्युपक्रमात् ‘आत्मेत्येवोपासीत’ इत्युपसंहाराच्च न स वेदेत्यत्र तावद्वेदशब्दस्योपासनार्थत्वमेष्टव्यमन्यथोपक्रमोपसंहारविरोधात् । तथा चार्धवैशसासंभवादुपासनमेव सर्वत्र वेदनं न तच्च सर्वथैवाप्राप्तमिति तस्मिन्नपूर्वविधिः स्यादिति भावः ।

इतश्च तस्मिन्नेष्टव्यो विधिरित्याह —

न चेति ।

अतः प्रवर्तको विधिरुपेय इति शेषः ।

स चात्यन्ताप्राप्तविषयत्वान्नियमादिरूपो न भवतीत्याह —

तस्मादिति ।

आत्मोपास्तिर्विधेयेत्यत्र हेत्वन्तरमाह —

कर्मविधीति ।

कर्मात्मज्ञानविध्योः शब्दानुसारेणाविशेषमभिदधाति —

यथेत्यादिना ।

संप्रत्यर्थतोऽप्यविशेषमाह —

मानसेति ।

तदेव दृष्टान्तेन स्पष्टयति —

यथेति ।

यदि क्रिया विधीयते कथं ज्ञानात्मिकेति विशेष्यते तत्राऽऽह —

तथेति ।

इतश्चाऽत्मोपासने विधिरस्तीत्याह —

भावनेति ।

वेदान्तेषु भावनोपेक्षितांशत्रयोपपत्तिं विशदयितुं दृष्टान्तमाह —

यथेति ।

भावनाया विधीयमानत्वे सतीति शेषः । प्रेरणाधर्मकः शब्दव्यापारः स्वज्ञानकरणकः स्तुत्यादिज्ञानेतिकर्तव्यताकः पुरुषप्रयत्नभाव्यनिष्ठः शब्दभावनोच्यते ।

स्वर्गं यागेन प्रयाजादिभिरुपकृत्य साधयेदिति पुरुषप्रवृत्तिरर्थभावनेति विभागः दृष्टान्तस्थमर्थं दार्ष्टान्तिके योजयति —

तथेत्यादिना ।

त्यागो निषिद्धकाम्यवर्जनम् । उपरमो नित्यनैमित्तिकत्यागः । तितिक्षादीत्यादिपदं समाधानादिसंग्रहार्थमित्यंशत्रयमिति संबन्धः । शास्त्रं ‘शान्तो दान्त’(बृ. उ. ४ । ४ । २३) इत्यादि । उक्तप्रकारमंशत्रयमन्यदपि सुलभमिति वक्तुमादिपदम् ।

विधियुक्तानां वेदान्तानां कार्यपरत्वेऽपि तद्धीनानां तेषां वस्तुपरतेत्याशङ्क्याऽऽह —

यथा चेति ।

विध्युद्देशत्वेन तच्छेषत्वेनेति यावत् ।

अस्थूलादिवाक्यानामारोपितद्वैतनिषेधेनाद्वयं वस्तु समर्पयतां कथमुपास्तिविधिशेषत्वमित्याशङ्क्याऽऽह —

नेत्यादिना ।

’ब्रह्म वेद ब्रह्मैव भवति’ ‘तरति शोकमात्मवित्’(छा. उ. ७ । १ । ३) इत्यादीनां फलार्पकत्वेनोपास्तिविध्युपयोगमभिप्रेत्याऽऽह —

फलञ्चेति ।

मोक्षो ब्रह्मप्राप्तिः ।

आत्मोपासनं विधेयमिति पक्षमुक्त्वा पक्षान्तरमाह —

अपर इति ।

तस्यानुपयोगमाशङ्क्याऽऽह —

तेनेति ।

शाब्दस्य ज्ञानस्यासंस्पृष्टापरोक्षात्मविषयत्वाभावमितिशब्देन हेतूकरोति ।

ज्ञानान्तरं वेदान्तेषु विधेयमित्यत्र मानमाह —

एतस्मिन्निति ।

पक्षद्वये प्राप्ते प्रथमपक्षं प्रत्याह —

नार्थान्तराभावादिति ।

तत्र नञर्थमेव स्वयं व्याचष्टे —

न चेति ।

शाब्दज्ञानवतो विषयाभावान्न विधिः संभवत्यविद्यातत्कार्यनिवृत्तौ स्वयं फलावस्थत्वाच्चेत्यर्थः ।

हेतुभागं प्रश्नपूर्वकं विवृणोति —

कस्मादित्यादिना ।

आत्मोपदेशेनानात्मनिषेधद्वारा वाक्योत्थज्ञानातिरेकेणेति यावत् ।

कर्तव्यान्तराभावेऽपि वाक्यजन्यविज्ञानमेव विधेयं स्यादित्याशङ्क्याऽऽह —

तत्र हीति ।

दृष्टान्तेऽपि वाक्योत्थज्ञानातिरेकेण पुरुषप्रवृत्तिरसिद्धेत्याशङ्क्याऽऽह —

न हीति ।

तदनुष्ठानं तर्हि वाक्यार्थज्ञानाधीनमिति व्यर्थो विधिस्तत्राऽऽह —

तच्चेति ।

अधिकारो विधिपुरुषसंबन्धस्तत्कृतज्ञानापेक्षमनुष्ठानमित्यर्थवान्विधिरित्यर्थः ।

तर्हि प्रकृतेऽपि वाक्योत्थज्ञानव्यतिरेकेण पुरुषव्यापारसंभवाद्विधिसाफल्यमित्याशङ्क्याऽऽह —

नत्विति ।

अथ विमतं प्रवर्तकं वैदिकज्ञानत्वाद्विधिवाक्योत्थज्ञानवदित्याशङ्क्य प्रवर्तकविषयत्वमुपाधिरित्याह —

नहीति ।

मिथ्याज्ञानानिवर्तकत्वमुपाध्यन्तरमाह —

अब्रह्मेति ।

वाक्योत्थज्ञानस्य तन्निवर्तकत्वेऽपि प्रवर्तकत्वं किं न स्यादित्याशङ्क्याऽऽह —

न चेति ।

द्वितीयोपाधेः साधनव्याप्तिं शङ्कते —

वाक्येति ।

ब्रह्मात्मैक्यधीपरवाक्योत्थविज्ञानस्याज्ञानतत्कार्यध्वंसित्वध्रौव्यान्न साधनव्याप्तिरित्याह —

नेत्यादिना ।

तद्वादित्वाद्वस्तुपरत्वादिति यावत् ।

उक्तानां वाक्यानां विध्यपेक्षितार्थसमर्पकत्वेन तच्छेषत्वं शङ्क्तितमनुभाषते —

द्रष्टव्येति ।

सिद्धान्तोपक्रमेण समाहितमेतदित्याह —

नेति ।

तदेव स्पष्टयति —

आत्मेति ।

परोक्तमुद्भावयति —

आत्मस्वरूपेति ।

कुत्र तर्हि विधिरात्मज्ञाने वा वाक्यश्रवणे वा तदर्थज्ञानस्मृतिसन्ताने वा चित्तवृत्तिनिरोधे वा ? नाऽऽद्य इत्याह —

नाऽऽत्मवादीति ।

द्वितीयं शङ्कते —

तच्छ्रवणेऽपीति ।

अनिष्टार्थवादिवाक्यस्यासत्यादिलक्षणस्य विधिं विना श्रवणात्तत्त्वमादेरपि तस्मादृते श्रवणमविरुद्धमित्यभिसन्धाय दोषान्तरमाह —

नेत्यादिना ।

तत्त्वमादिश्रवणप्रयोजको विधिरात्मनोऽपि प्रयुङ्क्ते श्रवणमिति चेन्नैवं स खल्वध्ययनविधिरन्यो वा ? आद्ये तदपेक्षया श्रुतस्य तत्त्वमस्यादेः स्वार्थबोधित्वं कर्मवाक्यवदिति स्वार्थनिष्ठत्वाविशेषः, द्वितीये तस्याप्रमाणत्वात्तदीयस्वपरनिर्वाहकत्वं दूरोत्सारितमित्यभिप्रेत्यानवस्थां विवृणोति —

यथेत्यादिना ।

तृतीयमाशङ्कते —

वाक्यजनितेति ।

ततः सा विधेयेति शेषः ।

तस्या विधेयत्वं दूषयति —

नेति ।

अर्थप्राप्तिं विवृणोति —

यदैवेति ।

अनात्मस्मृतिहेत्वज्ञाननिवृत्तौ तत्कार्यस्मृत्यनुपपत्तेः स्वभावबलप्राप्तैवाऽऽत्मस्मृतिरित्युक्तमिदानीमनात्मस्मृतेरनर्थत्वस्यान्वयव्यतिरेकसिद्धत्वाच्चाऽऽत्मस्मृतिः स्वभावप्राप्तेत्याह —

अनर्थत्वेति ।

अनात्मनोऽनर्थत्वनिश्चयाच्च तदीयस्मृत्यनुपपत्तावितरस्मृतिरर्थप्राप्तेत्याह —

आत्मावगताविति ।

आत्मनश्च परमेष्टत्वावगमादर्थप्राप्ता तदीयस्मृतिरित्याह —

आत्मवस्तुनश्चेति ।

अर्थप्राप्त्या विधेयत्वाभावमुपसंहरति —

तस्मादिति ।

अनात्मस्मृतिहेत्वज्ञानाभावादिस्तच्छब्दार्थः । अर्थतः चिदेकरसात्मस्वभावबलादिति यावत् ।

दृष्टफलत्वाच्चाऽत्मस्मृतिर्न विधेयेत्याह —

शोकेति ।

मिथ्याज्ञानमेव सा निवर्तयति न शोकादीत्याशङ्क्याऽऽह —

विपरीतेति ।

आत्मस्मृतेः शोकादिनिवर्तकत्वे मानमाह —

तथा चेति ।

चतुर्थमुत्थापयति —

निरोधस्तर्हीति ।

यदि वाक्योत्थज्ञानादेरविधेयत्वं तर्हि चित्तवृत्तिनिरोधो मुक्तिसाधनत्वेन विधीयतां तस्योक्तज्ञानादेरर्थान्तरत्वादित्यर्थः ।

चोद्यमेव विवृणोति —

अथापीति ।

अर्थान्तरत्वात्तस्य विधेयतेति शेषः ।

तस्य मुक्तिहेतुत्वेन विधेयत्वे योगशास्त्रं संवादयति —

तन्त्रान्तरेष्विति ।

’अथ योगानुशासनमि’ति निःश्रेयसहेतुः समाधिः सूत्रितस्तस्य च लक्षणमुक्तं ‘योगश्चित्तवृत्तिनिरोध’(यो.सू.१-२) इति । तन्निरोधावस्थायां चाऽऽत्मनः स्वरूपप्रतिष्ठत्वं कैवल्यमाख्यातं तदा द्रष्टुः स्वरूपेऽवस्थानमित्येवं योगशास्त्रे मुक्तिहेतुत्वेनेष्टो निरोधविधिरित्यर्थः ।

योगशास्त्रादपि बलवतीं श्रुतिमाश्रित्योत्तरमाह —

नेत्यादिना ।

चित्तवृत्तिनिरोधस्य मुक्तिहेतुत्वेऽपि न विधेयत्वं विधिं विना तत्सिद्धेरित्याह —

अनन्येति ।

न तावद्यथाकथञ्चिन्निरोधो विधेयः सर्वस्यापि तत्संभवाद्विधिवैयर्थ्यान्नापि सर्वात्मना तन्निरोधो विधेयो ज्ञानादेव तत्सिद्धेर्विध्यानर्थक्यादित्यर्थः ।

’नान्यः पन्था विद्यते’ ‘ज्ञानादेव तु कैवल्यमि’त्यादिशास्त्रमनुसरन्नुपेत्यवादं त्यजति —

अभ्युपगम्येति ।

निरोधस्य मुक्तिहेतुत्वमिदमा परामृष्टम् । योगशास्त्रमपि श्रुतिस्मृतिविरोधे न प्रमाणम् । ‘एतेन योगः प्रयुक्त’(ब्र. सू. २.१.३) इति न्यायादिति भावः ।

वेदान्तेषु विधेयाभावोक्त्या विधिर्निरस्तः संप्रत्यंशत्रयवती भावना तेष्वस्तीत्युक्तं दूषयति —

आकाङ्क्षेति ।

तदेव स्फुटयितुमुक्तमनुवदति —

यदुक्तमिति ।

आगमावष्टम्भेन निराचष्टे —

तदसदिति ।

विधिमन्तरेण वाक्यार्थज्ञाने प्रवृत्त्ययोगाद्वैधमेव ज्ञानं सर्वाकाङ्क्षानिवर्तकमित्याशङ्क्याऽऽह —

न चेति ।

यथा कर्मकाण्डे स्वाध्यायविधेरर्थावबोधपर्यन्तत्वेन ज्योतिष्टोमादिविध्यर्थज्ञाने विध्यन्तरं नापेक्षते तथा ज्ञानकाण्डेऽपि स्यादित्यर्थः ।

तत्रापि वेदः कृत्स्नोऽधिगन्तव्य इति विध्यन्तरप्रयुक्तमेव वाक्यार्थज्ञानमित्याशङ्क्याऽऽह —

विध्यन्तरेति ।

श्रुतहान्यश्रुतकल्पनाप्रसंगाच्च न विधिशेषत्वं वेदान्तानामित्याह —

न चेति ।

वेदान्तः स्वार्थे न मानं सिद्धार्थवाक्यत्वात्सोऽरोदीदित्यादिवदित्यनुमानात्तेषां विधिशेषत्वं प्रामाण्यार्थमेष्टव्यमिति शङ्कते —

वस्तुस्वरूपेति ।

तदेवानुमानं प्रपञ्चयति —

अथापीति ।

विधेरश्रुतत्वेऽपीति यावत् ।

फलवन्निश्चितज्ञानाजनकत्वमुपाधिरिति मन्वानः समाधत्ते —

न विशेषादिति ।

नञर्थं स्पष्टयति —

न वाक्यस्येति ।

विशेषं व्याचष्टे —

किं तर्हीति ।

तस्य प्रामाण्यप्रयोजकत्वमन्वयव्यतिरेकाभ्यां दर्शयति —

तद्यत्रेति ।

सामान्यन्यायं प्रकृते योजयन्पृच्छति —

किञ्चेति ।

किं तेषु तादृग्ज्ञानमुत्पद्यते न वेति प्रश्नार्थः ।

द्वितीयेऽनुभवविरोधः स्यादिति मत्वा पक्षान्तरमनूद्य प्रत्याह —

उत्पद्यते चेदिति ।

प्रामाण्ये हेतुसद्भावान्नाप्रामाण्यमित्यर्थः ।

निश्चितज्ञानजनकत्वेऽपि फलवत्त्वविशेषणमसिद्धमित्याशङ्क्याऽऽह —

किंवेति ।

विद्वदनुभवफलश्रुतिसिद्धं विशेषणमिति भावः ।

दृष्टान्तं विघटयितुं प्रश्नान्तरं प्रस्तौति —

एवमिति ।

वेदान्तेष्विवेति यावत् । किं वा नेति शेषः ।

आद्ये साध्यवैकल्यं मत्वा द्वितीयं दूषयति —

न चेदिति ।

तर्हि तद्दृष्टान्तेन तत्त्वमस्यादेरपि स्यादप्रामाण्यमित्याशङ्क्याऽऽह —

तदप्रामाण्य इति ।

विमतं स्वार्थे मानं यथोक्तज्ञानजनकत्वाद्दर्शादिवाक्यवदिति भावः ।

विपक्षे दोषमाह —

तदप्रामाण्ये चेति ।

प्रवर्तकज्ञानजनकत्वमुपाधिरिति शङ्कते —

नन्विति ।

साधनव्याप्तिं धुनीते —

आत्मेति ।

प्रवर्तकधीजनकत्वं धर्मिणि नास्तीत्यङ्गीकरोति —

सत्यमिति ।

तर्हि यथोक्तोपाधिसद्भावादनुमानानुत्थानमित्याशङ्क्याऽऽह —

नैष दोष इति ।

न हि प्रवर्तकधीजनकत्वं प्रामाण्ये कारणं निषेधवाक्येष्वप्रामाण्यप्रसंगात् । न च निवर्तकधीजनकत्वमपि तथा; विधावप्रामाण्यप्रसंगात् । नोभयं प्रत्येकमुभयकारणत्वाभावेनाप्रामाण्यादिति भावः ।

वेदान्तेषु प्रवर्तकधीजनकत्वाभावो न केवलमदोषः किन्तु गुण इत्याह —

अलङ्कारश्चेति ।

’आत्मानं चेदि’त्यादिश्रुते’रेतद्बुध्वे’त्यादिस्मृतेश्चाऽऽत्मज्ञानं कृतकृत्यतानिदानम् । न च ज्ञानस्य प्रवर्तकत्वे तद्युक्तं प्रवृत्तीनां क्लेशाक्षेपकत्वादतो यथोक्तज्ञानजनकत्वं वाक्यानां भूषणमेवेत्यर्थः ।

शब्दोत्थं ज्ञानं विधेयमिति प्रतिक्षिप्य पूर्वोक्तपक्षान्तरमनुवदति —

यत्तूक्तमिति ।

उपासनार्थत्वमित्यात्मोपासनेन तत्साक्षात्कारं भावयेदित्येवमर्थत्वमित्यर्थः ।

अभ्युपगमवादेन परिहरति —

सत्यमिति ।

यथोक्तेषु वाक्येष्वात्मोपासनं तत्साक्षात्कारमुद्दिश्य विधीयते चेत्प्रकृतेऽपि वाक्ये तत्संभवान्नापूर्वविधिरिति प्रक्रमो भज्येतेत्याशङ्क्याऽऽह —

किन्त्विति ।

कथं तर्हि विध्यङ्गीकारवाचोयुक्तिरित्याशङ्क्याऽऽह —

पक्ष इति ।

यथा पक्षे प्राप्तस्यावघातस्य व्रीहीनवहन्तीति नियमरूपो विधिरङ्गीकृतस्तथाऽऽत्मोपासनस्यापि पक्षे प्राप्तस्य तदेव कर्तव्यं नानात्मोपासनमिति यो नियमस्तदर्थता प्रकृतवाक्यस्येति न प्रक्रमविरोधोऽस्तीत्यर्थः ।

पाक्षिकीं प्राप्तिमुक्तामाक्षिपति —

कथमिति ।

का पुनरत्रानुपपत्तिरित्याशङ्क्याऽऽह —

यावतेति ।

आत्मनि वाक्योत्थे विज्ञाने सत्यनात्मस्मृतिहेतूनां मिथ्याज्ञानादीनामपनीतत्वाद्धेत्वभावे फलाभाव इति न्यायेन तासामसंभवादात्मस्मृतिसन्ततिरेव पुनः सदा स्यात्प्रकारान्तरायोगादिति सिद्धान्तिनोक्तत्वान्नाऽऽत्मोपासनस्य पक्षे प्राप्तिरित्यर्थः ।

तस्य नित्यप्राप्तिमुक्तामङ्गीकरोति —

बाढमिति ।

तर्हि नियमविधिवाचोयुक्तिरयुक्तेत्याशङ्क्याऽऽह —

यद्यपीति ।

आत्मनि नित्यापरोक्षसंविदेकताने स्मरणं विस्मरणं वा यद्यपि नोपपद्यते तथाऽपि तयोस्तस्मिन्ननुभवसिद्धत्वान्नियमविधेः सावकाशत्वमित्याशयेनाऽऽह —

शरीरेति ।

अथाऽऽरब्धफलस्यापि कर्मणः सम्यग्ज्ञानान्निवृत्तेर्न विदुषो वागादीनां प्रवृत्तिरत आह —

लब्धेति ।

यथा मुक्तस्येषुपाषाणादेरप्रतिबन्धाद्यावद्वेगं प्रवृत्तिरवश्यम्भाविनी तथा प्रवृत्तफलस्य कर्मणो ज्ञानेनोपजीव्यतया ततो बलवत्त्वात्तद्वशाद्विदुषोऽपि यावद्भोगं वागादिप्रवृत्तिध्रौव्यमित्यर्थः ।

आरब्धकर्मप्राबल्ये फलितमाह —

तेनेति ।

आरब्धस्य कर्मणो यथोक्तेन न्यायेन प्राबल्ये तद्वशात्क्षुधादिदोषो यदोद्भवति तदाऽऽत्मनि विस्मरणादिसंभवात्तज्ज्ञानप्राप्तेः पाक्षिकत्वादवश्यम्भाविकर्मापेक्षया तद्दौर्बल्यं स्यादित्यर्थः ।

तथाऽपि नियमविध्यङ्गीकारस्य किमायातं तदाह —

तस्मादिति ।

ज्ञानस्य पक्षे प्राप्तत्वं तच्छब्दार्थः । आदिपदं ब्रह्मचर्यशमदमादिसंग्रहार्थम् ।

विज्ञायेत्यादिवाक्यानां नियमविध्यर्थत्वमुपसंहरति —

तस्मादिति ।

आदिपदेन प्रकृतमपि वाक्यं संगृह्यते ।

तच्छब्दार्थमेव स्पष्टयति —

अन्यार्थेति ।

शाब्दज्ञानादेव पुमर्थसिद्धेस्तस्य तदावृत्तेस्तृतीयज्ञानस्य वा विधेयत्वाभावाद्वेदान्ताः शुद्धे सिद्धेऽर्थे मानमित्युक्तमिदानीमितिशब्दप्रयुक्तं चोद्यमुत्थापयति —

अनात्मेति ।

आत्मशब्दादूर्ध्वमितिशब्दप्रयोगादात्मशब्दार्थस्योपास्यत्वेनाविवक्षितत्वादात्मगुणकस्यानात्मनोऽव्याकृतशब्दितस्य प्रधानस्योपासनमस्मिन्वाक्ये विवक्षितमित्यर्थः ।

उक्तमेवार्थं दृष्टान्तेन स्पष्टयति —

यथेत्यादिना ।

अनात्मोपासनमेवात्र विधित्सितमित्यत्र हेत्वन्तरमाह —

आत्मेति ।

तदेव प्रपञ्चयति —

परेणेति ।

ततो वैलक्षण्यं दर्शयति —

इह त्विति ।

वैलक्षण्यान्तरमाह —

इतिपरश्चेति ।

वैलक्षण्यफलमाह —

अत इति ।

नात्रानात्मोपासनं विवक्षितमिति परिहरति —

नेत्यादिना ।

हेत्वर्थं स्फुटयति —

अस्यैवेति ।

आत्मनश्चेदुपास्यत्वं तदा प्रक्रमविरोधः स्यादिति शङ्कते —

प्रविष्टस्येति ।

आत्मनो दर्शनप्रतिषेधं प्रकटयति —

यस्येति ।

तस्यैवेति नियमे हेतुमाह —

प्रकृतेति ।

तच्छब्दस्य प्रकृतपरामर्शित्वात्प्रविष्टस्य च प्रकृतत्वात्तस्य तेनोपादानादिति हेत्वर्थः ।

पूर्वपक्षं निगमयति —

तस्मादिति ।

प्राणनादिविशिष्टस्य परिच्छिन्नत्वात्तस्य दृष्टत्वेऽपि पूर्णस्य न दृष्टतेति निषेधश्रुतिपर्यवसानान्नोपक्रमविरोधोऽस्तीति परिहरति —

नेत्यादिना ।

तदेव विशदयति —

दर्शनेति ।

कथमयमभिप्रायभेद श्रुतेरवगम्यते तत्राऽऽह —

प्राणनादीति ।

प्राणन्नेवेत्यादिना क्रियाविशेषविशिष्टत्वेनाऽऽत्मनो विशेषणात्तस्य दृष्टत्वेऽपि नासौ परिपूर्णो दृष्टः स्यादिति श्रुतेराशयो लक्ष्यते केवलस्य तु तस्योपास्यत्वमभिसंहितमकृत्स्नत्वदोषाभावादित्यर्थः ।

उक्तमर्थं व्यतिरेकमुखेन साधयति —

आत्मनश्चेदिति ।

तस्यानुपास्यत्वार्थं तद्वचनमर्थवदित्याशङ्क्य तदुपास्यत्वनिषेधस्याऽऽत्मोपास्यत्वे पर्यवसानमभिप्रेत्याऽऽह —

अतोऽनेकैकेति ।

उपक्रमोपसंहाराभ्यामुपास्यत्वमात्मनो दर्शितमिदानीमितिशब्दप्रयोगादनात्मोपासनमिदमित्युक्तं प्रत्याह —

यस्त्विति ।

प्रयोगशब्दादुपरिष्टात्सशब्दो द्रष्टव्यः ।

इतिशब्दस्य यथोक्तार्थत्वाभावे दोषमाह —

अन्यथेति ।

न चाऽऽत्मनः स्वातन्त्र्येणानुपास्यत्वार्थमितिशब्दोऽर्थवान्पूर्वापरवाक्यविरोधादिति द्रष्टव्यम् ।

इतिशब्दमन्तरेण वाक्यप्रयोगे दोषमाह —

तथेति ।

तस्य शब्दप्रत्ययविषयत्वमिष्टमेवेति चेत्तत्राऽऽह —

तच्चेति ।

आत्मोपास्यत्ववाक्यवैलक्षण्यादनात्मोपासनमेतदित्युक्तं तद्दूषयति —

यत्त्विति ।

आत्मैव ज्ञातव्यो नानात्मेति प्रतिज्ञायामत्र हीत्यादिना हेतुरुक्तः संप्रति तदेतत्पदनीयमित्यादिवाक्यापोह्यं चोद्यमुत्थापयति —

अनिर्ज्ञातत्वेति ।

उत्तरमाह —

अत्रेति ।

निर्धारणमेव स्फोरयति —

अस्मिन्निति ।

नान्यदित्युक्तत्वादनात्मनो विज्ञातव्यत्वाभावश्चेदनेन हीत्यादिशेषविरोधः स्यादिति शङ्कते —

किं नेति ।

तस्याज्ञेयत्वं निषेधति —

नेति ।

तस्यापि ज्ञातव्यत्वे नान्यदिति वचनमनवकाशमित्याह —

किं तर्हीति ।

तस्य सावकाशत्वं दर्शयति —

ज्ञातव्यत्वेऽपीति ।

आत्मनः सकाशादनात्मनोऽर्थान्तरत्वात्तस्याऽऽत्मज्ञानाज्ज्ञातव्यत्वायोगाज्ज्ञातव्यत्वे ज्ञानान्तरमपेक्षितव्यमेवेति शङ्कते —

कस्मदिति ।

उत्तरवाक्येनोत्तरमाह —

अनेनेति ।

आत्मन्यानात्मजातस्य कल्पितत्वात्तस्य तदतिरिक्तस्वरूपाभावात्तज्ज्ञानेनैव ज्ञातत्वसिद्धेर्नास्ति ज्ञानान्तरापेक्षेत्यर्थः ।

लोकदृष्टिमाश्रित्यानेनेत्यादिवाक्यार्थमाक्षिपति —

नन्विति ।

आत्मकार्यत्वादनात्मनस्तस्मिन्नन्तर्भावात्तज्ज्ञानेन ज्ञानमुचितमिति परिहरति —

अस्येति ।

सत्योपायाभावादात्मतत्त्वस्य पदनीयत्वासिद्धिरिति शङ्कते —

कथमिति ।

असत्यस्यापि श्रुत्याचार्यादेरर्थक्रियाकारित्वसंभवादात्मतत्त्वस्य पदनीयत्वोपपत्तिरित्याह —

उच्यत इति ।

विवित्सितं लब्धुमिष्टम् । अन्वेषणोपायत्वं दर्शयितुं पदेनेति पुनरुक्तिः ।

अनेनेत्यत्र वेदेति ज्ञानेनोपक्रम्यानुविन्देदिति लाभमुक्त्वा कीर्तिमित्यादिश्रुतौ पुनर्ज्ञानार्थेन विदिनोपसंहारादनुविन्देदिति श्रुतेरुपक्रमोपसंहारविरोधः स्यादिति शङ्कते —

नन्विति ।

शङ्कितं विरोधं निराकरोति —

नेति ।

कथं तयोरैकार्थ्यं ग्रामादौ तदेकत्वाप्रसिद्धेरित्याशङ्क्याऽऽह —

आत्मन इति ।

ग्रामादावप्राप्ते प्राप्तिरेव लाभो न ज्ञानमात्रं तथाऽत्रापि किं न स्यादित्याशङ्क्याऽऽह —

नेत्यादिना ।

ज्ञानलाभशब्दयोरर्थभेदस्तर्हि कुत्रेत्याशङ्क्याऽऽह —

यत्र हीति ।

अनात्मनि लब्धृलब्धव्ययोर्ज्ञातृज्ञेययोश्च भेदे क्रियाभेदात्फलभेदसिद्धिरित्यर्थः ।

नन्वात्मलाभोऽपि ज्ञानाद्भिद्यते लाभत्वादनात्मलाभवदित्याशङ्क्य ज्ञानहेतुमात्रानधीनत्वमुपाधिरित्याह —

स चेति ।

अप्राप्तत्वं व्यक्तीकरोति —

उत्पाद्येति ।

तद्व्यवधानमेव साधयति —

कारकेति ।

किञ्चानात्मलाभोऽविद्याकल्पितः कादाचित्कत्वात्सम्मतवदित्याह —

स त्विति ।

किञ्चासावविद्याकल्पितोऽप्रामाणिकत्वात्संप्रतिपन्नवदित्याह —

मिथ्येति ।

प्रकृते विशेषं दर्शयति —

अयं त्विति ।

वैपरीत्यमेव स्फोरयति —

आत्मत्वादिति ।

आत्मनस्तर्हि नित्यलब्धत्वान्न तत्रालब्धत्वबुद्धिः स्यादित्याशङ्क्याऽऽह —

नित्येति ।

आत्मन्यलाभोऽज्ञानं लाभस्तु ज्ञानमित्येतद्दृष्टान्तेन स्पष्टयति —

यथेत्यादिना ।

शुक्तिकायाः स्वरूपेण गृह्यमाणाया अपीति योजना ।

आत्मलाभोऽविद्यानिवृत्तिरेवेत्यत्रोक्तं वक्ष्यमाणं च गमकं दर्शयति —

तस्मादिति ।

अविरोधमुपसंहरति —

तस्मादित्यादिना ।

तयोरेकार्थत्वेऽपि कथमनुविन्देति मध्ये प्रयुज्यते —

तत्राऽऽह –

विन्दतेरिति ।

आदिमध्यावसानानामविरोधमुक्त्वा कीर्तिमित्यादिवाक्यमवतार्य व्याकरोति —

गुणेत्यादिना ।

इतिशब्दादुपरिष्टाद्यथेत्यस्य संबन्धः । ज्ञानस्तुतिश्चात्र विवक्षिता ज्ञानिनामीदृक्फलस्यानभिलषितत्वादिति द्रष्टव्यम् ॥७॥

आत्मनः पदनीयत्वे तस्यैवाज्ञातत्वसंभवो हेतुरुक्तोऽधुना तत्रैव हेत्वन्तरत्वेनोत्तरवाक्यमवतारयति —

कुतश्चेति ।

अन्यदनात्मेति यावत् ।

विरक्तस्य पुत्रे प्रीत्यभावात्कथमात्मनस्तत्प्रियतरत्वमित्याशङ्क्याऽऽह —

पुत्रो हीति ।

प्रियतरमात्मतत्त्वमिति शेषः ।

लोकदृष्टिमेवावष्टभ्याऽऽह —

तथेति ।

वित्तपदेन मानुषवित्तवद्दैवं वित्तमपि गृह्यते ।

विशेषाणामानन्त्यात्प्रत्येकं प्रदर्शनमशक्यमित्याशयेनाऽऽह —

तथाऽन्यस्मादिति ।

पुत्रादौ प्रीतिव्यभिचारेऽपि प्राणादौ तदव्यभिचारादात्मनो न प्रियतमत्वमिति शङ्कते —

तत्कस्मादिति ।

पदान्तरमादाय व्याकुर्वन्परिहरति —

उच्यत इत्यादिना ।

अन्तरतरत्वे प्रियतमत्वसाधने हेतुरात्मत्वमित्यभिप्रेत्य विशेष्यं व्यपदिशति —

यदयमिति ।

आत्मनो निरतिशयप्रेमास्पदत्वेऽपि कुतस्तस्यैव पदनीयत्वमित्याशङ्क्य वाक्यार्थमाह —

यो हीत्यादिना ।

पुत्रादिलाभे दारादीनां कर्तव्यत्वेन प्राप्तप्रयत्नविरोधादात्मलाभे प्रयत्नः सुकरो न भवतीत्याशङ्क्याऽऽह —

कर्तव्यतेति ।

आत्मनो निरतिशयप्रेमास्पदत्वे युक्तिं पृच्छति —

कस्मादिति ।

आत्मप्रियस्योपादानमनुसन्धानमितरस्यानात्मप्रियस्य हानमननुसन्धानम् । विपर्ययोऽनात्मनि पुत्रादावभिनिवेशेनाऽऽत्मप्रियस्याननुसन्धानमिति विभागः ।

युक्तिलेशं दर्शयितुमनन्तरवाक्यमवतारयति —

उच्यत इति ।

यः कश्चिदात्मप्रियवादी स तस्मादन्यं प्रियं ब्रुवाणं प्रति ब्रूयादिति संबन्धः ।

वक्तव्यं प्रश्नपूर्वकं प्रकटयति —

किमित्यादिना ।

आत्मप्रियवादिन्येवं वदत्यपि पुत्रादिनाशस्तद्वाक्यार्थो नियतो न सिद्ध्यतीत्याशङ्क्य परिहरति —

स कस्मादित्यादिना ।

हशब्दोऽवधारणार्थः समर्थपदादुपरि संबध्यते । तस्मादेवं वक्तीति शेषः ।

उक्तं सामर्थ्यमनूद्य फलितमाह —

यस्मादिति ।

अथाऽत्मप्रियवादिना यथोक्तं सामर्थ्यमेव कथं लब्धमित्याशङ्क्याऽऽह —

यथेति ।

’अतोऽन्यदार्तमि’त्यनात्मनो विनाशित्वाद्विनाशिनश्च दुःखात्मकत्वात्तत्प्रियत्वस्य भ्रान्तिमात्रत्वादात्मनस्तद्वैपरीत्यान्मुख्या प्रीतिस्तत्रैवानात्मन्यमुख्येति भावः ।

पक्षान्तरमनूद्य वृद्धप्रयोगाभावेन दूषयति —

ईश्वरशब्द इति ।

अनात्मन्यमुख्या प्रीतिरिति स्थिते फलितमाह —

तस्मादिति ।

उपास्तिमनूद्य तत्फलं कथयति —

स य इति ।

अनुवादद्योतको हशब्दः प्रियमात्मसुखं तस्यापि लौकिकसुखवन्नाशः सुखत्वादित्याशङ्किते तन्निरासार्थमनुवादमात्रमत्र विवक्षितमित्याह —

नित्येति ।

फलश्रुतेर्गत्यन्तरमाह —

आत्मप्रियेति ।

महद्धीदमात्मप्रियग्रहणं यत्तन्निष्ठस्य प्रियं न प्रणश्यति तस्मात्तदनुसन्धानं कर्तव्यमिति स्तुत्यर्थं फलकीर्तनमित्यर्थः ।

पक्षान्तरमाह —

प्रियगुणेति ।

यो मन्दः सन्नात्मदर्शी तस्य प्रियगुणविशिष्टात्मोपासने प्रियं प्राणादि न नश्यतीति फलं विधातुं फलवचनमित्यर्थः ।

नन्वात्मानं प्रियमुपासीनस्य प्रियं प्राणादि विद्यासामर्थ्यान्न नश्यति तथा च मन्दविशेषणं मन्दमित्याशङ्क्याऽऽह —

ताच्छील्येति ।

ताच्छील्येऽर्थे विहितस्योकञ्प्रत्ययस्य श्रुत्योपादानात्स्वभावहानायोगाच्च प्रमरणशीलत्वाभावेऽपि प्राणादेरात्यन्तिकमप्रमरणमविवक्षितमित्यर्थः ॥८॥

तदाहुरित्यादेर्गतेन ग्रन्थेन संबन्धं वक्तुं वृत्तं कीर्तयति —

सूत्रितेति ।

तस्यां प्रमाणमाह —

यदर्थेति ।

तर्हि सूत्रव्याख्यानेनैव सर्वोपनिषदर्थसिद्धेस्तदाहुरित्यादि वृथेत्याशङ्क्याऽऽह —

तस्येति ।

विद्यासूत्रं व्याख्यातुमिच्छन्ती श्रुतिः सूत्रितविद्याविवक्षितप्रयोजनाभिधानायोपोद्घातं चिकीर्षति । प्रतिपाद्यमर्थं बुद्धौ संगृह्य तादर्थ्येनार्थान्तरोपवर्णनस्य तथात्वाच्चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं प्रचक्षत इति न्यायादित्यर्थः ।

यद्ब्रह्मविद्ययेत्यादिवाक्यप्रकाश्यं चोद्यं तच्छब्देनोच्यते प्रकृतसंबन्धासंभवादित्याह —

तदितीति ।

ब्राह्मणमात्रस्य चोद्यकर्तृत्वं व्यावर्तयति —

ब्रह्मेति ।

उत्प्रेक्षया ब्रह्मवेदनेच्छावत्त्वं व्यावर्तयितुं तदेव विशेषणं विभजते —

जन्मेति ।

जन्म च जरा च मरणञ्च तेषां प्रबन्धे प्रवाहे चक्रवदनवरतं भ्रमणेन कृतं यदायासात्मकं दुःखं तदेवोदकं यस्मिन्नपारे संसाराख्ये महोदधौ तत्र प्लवभूतं तरणसाधनमिति यावत् । तत्तीरं तस्य संसारसमुद्रस्य तीरं परं ब्रह्मेत्यर्थः ।

तेषां विविदिषायाः साफल्यार्थं तत्प्रत्यनीके संसारे वैराग्यं दर्शयति —

धर्मेति ।

निर्वेदस्य निरङ्कुशत्वं वारयति —

तद्विलक्षणेति ।

उत्तरवाक्यमवतार्य व्याचष्टे —

किमित्यादिना ।

अथ परा यया तदक्षरमधिगम्यत इति श्रुत्यन्तरमाश्रित्याऽऽह —

यद्ययेति ।

मनुष्या यन्मन्यन्ते तत्र विरुद्धं वस्तु भातीति शेषः ।

मनुष्यग्रहणस्य कृत्यमाह —

मनुष्येति ।

ननु देवादीनामपि विद्याधिकारो देवताधिकरणन्यायेन वक्ष्यते तत्कुतो मनुष्याणामेवाधिकारज्ञापनमित्यत आह —

मनुष्या इति ।

विशेषतः सर्वाविसंवादेनेति यावत् ।

तथाऽपि किमिति ते ज्ञानान्मुक्तिं सिद्धवद्ब्रुवन्तीत्याशङ्क्याऽऽह —

यथेति ।

उभयत्र कर्मब्रह्मणोरिति यावत् ।

उत्तरवाक्यमुपादत्ते —

तत्रेति ।

मनुष्याणां मतं तच्छब्दार्थः । वस्तुशब्देन ज्ञानात्फलमुच्यते । आक्षेपगर्भस्य चोद्यस्य प्रवृत्तौ विरोधप्रतिभासो हेतुरित्यतः शब्दार्थः ।

तद्ब्रह्म परिच्छिन्नमपरिच्छिन्नं वेति कुतो ब्रह्मणि चोद्यते तत्राऽह —

यस्येति ।

प्रश्नान्तरं करोति —

तत्किमिति ।

ब्रह्म स्वात्मानमज्ञासीदतिरिक्तं वेतिप्रश्नस्य प्रसंगं दर्शयति —

यस्मादिति ।

सर्वस्य व्यतिरिक्तविषये ज्ञानं प्रसिद्धं तत्किं विचारेणेत्याशङ्क्याऽऽह —

ब्रह्म चेति ।

सर्वं खल्विदं ब्रह्मेत्यादौ ब्रह्मणः सर्वात्मत्वश्रवणादतिरिक्तविषयाभावादात्मानमेवावेदिति पक्षस्य सावकाशतेत्यर्थः ।

किंशब्दस्य प्रश्नार्थत्वमुक्त्वाऽऽक्षेपार्थमाह —

तद्यदीति ।

ब्रह्म हि किञ्चिदज्ञात्वा सर्वमभवज्ज्ञात्वा वा ? नाऽऽद्यो ब्रह्मविद्यानर्थक्यादित्युक्त्वा द्वितीयमनुवदति —

अथेति ।

स्वरूपमन्यद्वा ज्ञात्वा ब्रह्मणः सर्वापत्तिरिति विकल्प्योभयत्र साधारणं दूषणमाह —

विज्ञानेति ।

द्वितीये दोषान्तरमाह —

अनवस्थेति ।

बहिरेवाऽऽक्षेपं परिहरति —

न तावदिति ।

अज्ञात्वैव ब्रह्मणः सर्वभावोऽस्मदादेस्तु ज्ञानादिति शास्त्रार्थे वैरूप्यम् । न चास्मदादेरपि तदन्तरेण तद्भावः शास्त्रानर्थक्यात् ।

ज्ञानाद्ब्रह्मणः सर्वभावापक्षे स्वोक्तं दोषमाक्षेप्ता स्मारयति —

फलेति ।

स्वतोऽपरिच्छिन्नं ब्रह्माविद्यातत्कार्यसंबन्धात्परिच्छिन्नवद्भाति तन्निवृत्त्यौपाधिकं सर्वभावस्य साध्यत्वं न चानवस्था ज्ञेयान्तरानङ्गीकारान्नापि[स्व]क्रियाविरोधो विषयत्वमन्तरेण वाक्यीयबुद्धिवृत्तौ स्फुरणादिति परिहरति —

नैकोऽपीति ।

एतेन विद्यावैयर्थ्यमपि परिहृतमित्याह —

अर्थेति ।

यद्यपि ब्रह्मापरिच्छिन्नं नित्यसिद्धं तथाऽपि तत्राविद्यातत्कार्यध्वंसरूपस्यार्थविशेषस्य ज्ञानादुपपत्तेर्न तद्वैयर्थ्यमित्यर्थः ॥९॥

इदानीं प्रश्नमनूद्य तदुत्तरत्वेन ब्रह्मेत्यादिश्रुतिमवतारयति —

यदीत्यादिना ।

अत्र वृत्तिकृतां मतानुसारेण ब्रह्मशब्दार्थमाह —

ब्रह्मेति ।

तस्य परिच्छिन्नत्वाज्ञानेन सर्वभावस्य साध्यत्वसंभवादिति हेतुमाह —

सर्वभावस्येति ।

सिद्धान्ते यथोक्तहेत्वनुपपत्तिं दोषमाह —

न हीति ।

सा तर्हि विज्ञानसाध्या मा भूदित्यत आह —

विज्ञानेति ।

हिरण्यगर्भस्य नोपदेशजन्यज्ञानाद्ब्रह्मभावः ‘सहसिद्धं चतुष्ट्यम्’ इति स्मृतेः । स्वाभाविकज्ञानवत्त्वात्तस्मात्तत्सर्वमभवदिति चोपदेशाधीनधीसाध्योऽसौ श्रुतौ । न चाऽऽसीदित्यतीतकालावच्छेदस्त्रिकाले तस्मिन्युज्यते । समवर्ततेति च जन्ममात्रं श्रूयते । कालात्मके तत्संबन्धस्य स्वाश्रयपराहतत्वान्मनुष्याणां प्रकृतत्वाच्च नापरं ब्रह्मेह ब्रह्मशब्दमित्यपरितोषाद्वृत्तिकारमतं हित्वा ब्रह्मेति ब्रह्मभावी पुरुषो निर्दिश्यत इति भर्तृप्रपञ्चोक्तिमाश्रित्य तन्मतमाह —

मनुष्येति ।

तदेव प्रपञ्चयति —

सर्वमित्यादिना ।

द्वैतकत्वं सर्वजगदात्मकमपरं हिरण्यगर्भाख्यं ब्रह्म तस्मिन्विद्या हिरण्यगर्भोऽहमित्यहङ्ग्रहोपास्तिस्तस्या समुच्चितया तद्भावमिहैवोपगतो हिरण्यगर्भपदे यद्भोज्यं ततोऽपि दोषदर्शनाद्विरक्तः सर्वकर्मफलप्राप्त्या निवृत्तिकामादिनिगडः साध्यान्तराभावाद्विद्यामेवार्थयमानस्तद्वशाद्ब्रह्मभावी जीवोऽस्मिन्वाक्ये ब्रह्मशब्दार्थ इति फलितमाह —

अत इति ।

कथं ब्रह्मभाविनि जीवे ब्रह्मशब्दस्य प्रवृत्तिरित्याशङ्क्याऽऽह —

दृष्टश्चेति ।

आदिशब्देन “गृहस्थः सदृशीं भार्यां विन्देते”(गौ.ध.सू.१.४.३)त्यादि गृह्यते । इहेति प्रकृतवाक्यकथनम् ।

भर्तृप्रपञ्चव्याख्यानं दूषयति —

तन्नेति ।

ब्रह्मशब्देन परस्मादर्थान्तरस्य ग्रहे तस्य सर्वभावापत्तेः साध्यत्वादनित्यत्वापत्तेर्न तन्मतमुचितमित्यर्थः ।

साध्यस्यापि मोक्षस्य नित्यत्वमाशङ्क्य यत्कृतकं तदनित्यमिति न्यायमाश्रित्याऽऽह —

न हीति ।

सामान्यन्यायं प्रकृते योजयति —

तथेति ।

भवतु सर्वभावापत्तेरनित्यत्वं का हानिस्तत्राऽऽह —

अनित्यत्वे चेति ।

किञ्च जीवस्याब्रह्मत्वं तवाविद्याकृतं पारमार्थिकं वेति विकल्प्याऽऽद्यमनूद्य दूषयति —

अविद्याकृतेति ।

तत्रानुवादभागं विभजते —

प्रागित्यादिना ।

ब्रह्मभाविपुरुषकल्पना व्यर्थेत्युक्तं व्यक्तीकरोति —

तदेति ।

तस्मिन्पक्षे यद्ब्रह्मज्ञानात्पूर्वमपि परमार्थतः परं ब्रह्माऽऽसीत्तदेव प्रकृते वाक्ये ब्रह्मशब्देनोच्यत इति युक्तं वक्तुं तद्धि ब्रह्मशब्दस्य मुख्यमालम्बनमिति योजना ।

गौर्बाहीक इतिवदमुख्यार्थोऽपि ब्रह्मशब्दो निर्वहतीत्याशङ्क्याऽऽह —

यथेति ।

निरतिशयमहत्त्वसंपन्नं वस्तु ब्रह्मशब्देन श्रुतमश्रुतस्तु ब्रह्मभावी पुरुषः श्रुतहान्या चाश्रुतकल्पना न न्यायवती तस्मात्तत्कल्पना न युक्तेतिव्यावर्त्यमाह —

नत्विति ।

अग्निरधीतेऽनुवाकमित्यादौ श्रुतहान्याऽश्रुतोपादानं दृष्टमित्याशङ्क्याऽऽह —

महत्तर इति ।

तत्राग्निशब्दस्य मुख्यार्थत्वे सत्यन्विताभिधानानुपपत्त्या वाक्यार्थासिद्धेस्तज्ज्ञाने प्रयोजने श्रुतमपि हित्वाऽश्रुतं गृह्यते प्रकृते त्वसति प्रयोजनविशेषे श्रुतहान्यादिर्न युक्तिमतीत्यर्थः । मनुष्याधिकारं निर्वोढुं ब्रह्मभाविपुरुषकल्पनेत्याशङ्क्य महत्तरविशेषणम् । यद्ब्रह्मविद्ययेति परस्यापि तुल्यमधिकृतत्वं तस्य चाविद्याद्वाराऽधिकारित्वमविरुद्धमित्यग्रे स्फुटीभविष्यतीति भावः ।

द्वितीयं कल्पमुत्थापयति —

अविद्येति ।

ब्रह्मविद्यावैयर्थ्यप्रसंगान्मैवमिति दूषयति —

न तस्येति ।

अनुपपत्तिमेव साधयति —

न हीति ।

साक्षादारोपमन्तरेणेति यावत् । वस्तुधर्मस्य परमार्थभूतस्य पदार्थस्येत्यर्थः ।

विद्यायास्तर्हि कथमर्थवत्त्वं साधयति —

न हीति ।

साक्षादारोपमन्तरेणेति यावत् । वस्तुधर्मस्य परमार्थभूतस्य पदार्थस्येत्यर्थः ।

विद्यायास्तर्हि कथमर्थवत्त्वं तत्राऽऽह —

अविद्यायास्त्विति ।

सर्वत्र शुक्त्यादाविति यावत् ।

विमतमविद्यात्मकं विद्यानिवर्त्यत्वाद्रजतादिवदित्यभिप्रेत्य दार्ष्टान्तिकमाह —

तथेति ।

विमतं न कारकं विद्यात्वाच्छुक्तिविद्यावदित्याशयेनाऽऽह —

न त्विति ।

अब्रह्मत्वादेर्वास्तवत्वायोगादयुक्ता ब्रह्मभाविपुरुषकल्पनेत्युपसंहरति —

तस्मादिति ।

ब्रह्मण्यविद्यानिवृत्तिर्विद्याफलमित्यत्र चोदयति —

ब्रह्मणीति ।

न हि सर्वज्ञे प्रकाशैकरसे ब्रह्मण्यज्ञानमादित्ये तमोवदुपपन्नमिति भावः ।

तस्याज्ञातत्वमज्ञत्वं वाऽऽक्षिप्यते ? नाऽऽद्य इत्याह —

न ब्राह्मणीति ।

नहि तत्त्वमसीति विद्याविधानं विज्ञाते ब्रह्मणि युक्तं पिष्टपिष्टिप्रसंगात् । अतस्तदज्ञातमेष्टव्यमित्यर्थः ।

ब्रह्मात्मैक्यज्ञानं शास्त्रेण ज्ञाप्यते तद्विषयं च श्रवणादि विधीयते तेन तस्मिन्नज्ञातत्वमेष्टव्यमित्युक्तमर्थं दृष्टान्तेन साधयति —

न हीति ।

मिथ्याज्ञानस्याज्ञानाव्यतिरेकाद्ब्रह्मण्यविद्याध्यारोपणायां शुक्तौ रूप्यारोपणं दृष्टान्तितमिति द्रष्टव्यम् ।

कल्पान्तरमालम्बते —

न ब्रूम इति ।

ब्रह्माविद्याकर्तृ न भवतीत्यस्य यथाश्रुतो वाऽर्थस्तदन्यस्तदाश्रयोऽस्तीति वा ? तत्राऽद्यमङ्गीकरोति —

भवत्विति ।

अनादित्वादविद्यायाः कर्त्रपेक्षाभावात् विना च द्वारं ब्रह्मणि भ्रान्त्यनभ्युपगमादित्यर्थः ।

द्वितीयं प्रत्याह —

किं त्विति ।

ब्रह्मणोऽन्यश्चेतनो नास्तीत्यत्र श्रुतिस्मृतीरुदाहरति —

नान्योऽतोऽस्तीत्यादिना ।

ब्रह्मणोऽन्योऽचेतनोऽपि नास्तीत्यत्र मन्त्रद्वयं पठति —

यस्त्विति ।

ब्रह्मणोऽन्यस्याज्ञस्याभावे दोषमाशङ्कते —

नन्विति ।

किमिदमानर्थक्यमवगतेऽनवगते वा चोद्यते तत्राऽऽद्यमङ्गीकरोति —

बाढमिति ।

द्वितीये नोपदेशानर्थक्यमवगमार्थत्वादिति द्रष्टव्यम् ।

उपदेशवदवगमस्यापि स्वप्रकाशे वस्तुनि नोपयोगोऽस्तीति शङ्कते —

अवगमेति ।

अनुभवमनुसृत्य परिहरति —

न । अनवगमेति ।

सा वस्तुनो भिन्ना चेदद्वैतहानिरभिन्ना चेज्ज्ञानाधीनत्वासिद्धिरिति शङ्कते —

तन्निवृत्तेरिति ।

अनवगमनिवृत्तेर्दृश्यमानतया स्वरूपापलापायोगात्प्रकारान्तरासंभवाच्च पञ्चमप्रकारत्वमेष्टव्यमिति मत्वाऽऽह —

न दृष्टेति ।

दृष्टमपि युक्तिविरोधे त्याज्यमित्याशङ्क्याऽऽह —

दृश्यमानमिति ।

दृष्टविरुद्धमपि कुतो नेष्यते तत्राऽऽह —

न चेति ।

अनुपपन्नत्वमङ्गीकृत्योक्तम् , तदेव नास्तीत्याह —

न चेति ।

युक्तिविरोधे दृष्टिराभासीभावतीति शङ्कते —

दर्शनेति ।

दृष्टिविरोधे युक्तेरेवाऽभासत्वं स्यादिति परिहरति —

तत्रापीति ।

अनुपपन्नत्वं हि सर्वस्य दृष्टिबलादिष्टं दृष्टस्य त्वनुपपन्नत्वे न किञ्चिन्निमित्तमस्तीत्यर्थः ।

ब्रह्मभाविपुरुषकल्पनां निराकृत्य स्वपक्षे शास्त्रस्यार्थवत्त्वमुक्तं संप्रति प्रकारान्तरेण पूर्वपक्षयति —

पुण्य इति ।

आदिशब्देन ‘योऽयं विज्ञानमयः प्राणेषु’(बृ. उ. ४ । ३ । ७) इत्याद्या श्रुतिर्गृह्यते । ‘कुरु कर्मैव तस्मात्त्वम्’ (भ. गी. ४ । १५) इत्याद्या स्मृतिः । न्यायो मिथो विरुद्धयोरेकत्वायोगः । विलक्षणत्वमन्यत्वे हेतुः ।

जीवस्य परस्मादन्यत्वेऽपि न तस्य ततोऽन्यत्वमित्याशङ्क्याऽऽह —

तद्विलक्षणश्चेति ।

परस्य तद्विलक्षणत्वं श्रुतितो दर्शयित्वा तत्रैवोपपत्तिमाह —

कणादेति ।

क्षित्यादिकमुपलद्भिमत्कर्तृकं कार्यत्वाद्घटवदित्याद्योपपत्तिः ।

तयोर्मिथो भेदे हेत्वन्तरमाह —

संसारेति ।

जीवस्य स्वगतदुःखध्वंसे दुःखं मे मा भूदित्यर्थित्वेन प्रवृत्तिर्दृष्टा नेशस्य साऽस्ति दुःखाभावादतो भेदस्तयोरित्यर्थः ।

इतश्चेश्वरस्य न प्रवृत्तिर्हेतुफलयोरभावादित्याह —

अवाकीति ।

मिथो भेदे श्रौतं लिङ्गान्तरमाह —

सोऽन्वेष्टव्य इति ।

तत्रैव लिङ्गान्तरमाह —

मुमुक्षोश्चेति ।

गतिर्देवयानाख्या तस्या मार्गविशेषोऽर्चिरादिर्देशो गन्तव्यं ब्रह्म तेषामुपदेशा”स्तेऽर्चिषमभिसंभवन्ती”त्यादयस्तथाऽपि कथं भेदसिद्धिस्तत्राऽऽह —

असतीति ।

मा भूद्गतिरित्याशङ्क्याऽऽह —

तदभावे चेति ।

कथं तर्हि गत्यादिकमुपपद्यते तत्राऽऽह —

भिन्नस्येति ।

जीवेश्वरयोर्मिथो भेदे हेत्वन्तरमाह —

कर्मेति ।

भेदे सत्युपपन्ना भवन्तीति शेषः ।

तदेव स्फुटयति —

भिन्नश्चेदिति ।

तद्भेदे प्रामाणिकेऽपि कथं ब्रह्मभाविपुरुषकल्पनेत्याशङ्क्योपसंहरति —

तस्मादिति ।

ब्रह्मभाविनो जीवस्य ब्रह्मशब्दवाच्यत्वे ब्रह्मोपदेश्याऽनर्थक्यप्रसंगान्नैवमिति दूषयति —

नेत्यादिना ।

प्रसंगमेव प्रकटयति —

संसारी चेदिति ।

विधिशेषत्वेन ब्रह्मोपदेशोऽर्थवानिति चेत्तत्र किं कर्मविधिशेषत्वेनोपास्तिविधिशेषत्वेन वा तदर्थवत्त्वमिति विकल्याऽऽद्यं दूषयति —

तद्विज्ञानस्येति ।

अविनियोगाद्विनियोजकश्रुत्याद्यभावादिति शेषः ।

कल्पान्तरमादत्ते —

संसारिण इति ।

उपदेशस्य ज्ञानार्थत्वात्तदनपेक्षत्वाच्च संपत्तेस्तस्य कथं तादर्थ्यमित्याशङ्क्याऽऽह —

अनिर्ज्ञाते हीति ।

व्यतिरेकमुक्त्वाऽन्वयमाचष्टे —

निर्ज्ञातेति ।

पदयोः सामानाधिकरण्येन जीवब्रह्मणोरभेदावगमान्न संपत्पक्षः संभवतीति समाधत्ते —

नेत्यादिना ।

कथमेकत्वे गम्यमानेऽपि संपदोऽनुपपत्तिरित्याशङ्क्याऽऽह —

अन्यस्य हीति ।

एकत्वे हेत्वन्तरमाह —

इदमिति ।

एकत्वे फलितमाह —

तस्मादिति ।

किञ्च संपत्तिपक्षे तदापत्तिः फलमन्यद्वेति विकल्प्य द्वितीयं प्रत्याह —

न चेति ।

आद्यं दूषयति —

संपत्तिश्चेदिति ।

’तं यथा यथे’त्यादिवाक्यमाश्रित्य शङ्कते —

वचनादिति ।

संपत्तेरमानत्वान्न तद्बलादन्यस्यान्यत्वमित्याह – श्रुतिश्च न पूर्वसिद्धसूत्रादिभावाभिधायिनी तत्सादृश्याप्त्या तद्भावोपचारादतो ब्रह्मभावः स्वतः सिद्धो न साम्पादिक इत्याह —

विज्ञानस्येति ।

अथान्यस्यान्यभावे यथोक्तं वचनमेव शक्त्याध्यायकमित्याशङ्क्याऽह —

न चेति ।

ब्रह्मोपदेशानर्थक्यप्रसंगान्न ब्रह्मभाविपुरुषकल्पनेत्युक्त्वा तत्रैव हेत्वन्तरमाह —

स एष इति ।

ब्रह्मोपदेशस्य संपच्छेषत्वे दोषान्तरमाह —

इष्टार्थेति ।

तदेव विवृण्वन्निष्टमर्थमाचष्टे —

सैन्धवेति ।

यथोक्तं वस्तु तात्पर्यगम्यमस्यामुपनिषदीत्यत्र हेतुमाह —

काण्डद्वयेऽपीति ।

मधुकाण्डावसानगतमवधारणं दर्शयति —

इत्यनुशासनमिति ।

मुनिकाण्डान्ते व्यवस्थितमुदाहरति —

एतावदिति ।

न केवलमुपदेशस्य संपच्छेषत्वे बृहदारण्यकविरोधः किन्तु सर्वोपनिषद्विरोधोऽस्तीत्याह —

तथेति ।

इष्टमर्थमित्थमुक्त्वा तद्बाधनं निगमयति —

तत्रेति ।

ननु बृहदारण्यके ब्रह्मकण्डिकायां जीवपरयोर्भेदोऽभिप्रेत उपसंहारे त्वभेद इति व्यवस्थायां तद्विरोधः शक्यः समाधातुमित्यत आह —

तथा चेति ।

ब्रह्मभाविपुरुषकल्पनायामुपदेशानर्थक्यमिष्टार्थबाधश्चेत्युक्तमिदानीं ब्रह्मेत्यादिवाक्ये ब्रह्मशब्देन परस्याग्रहणे तद्विद्याया ब्रह्मविद्येति संज्ञानुपपत्तिं दोषान्तरमाह —

व्यपदेशानुपपत्तेश्चेति ।

अत्रोक्तब्रह्मशब्दार्थाद्वेदितुर्जीवादन्यस्तदात्मानमित्यत्राऽऽत्मशब्देन परो गृह्यते तद्विद्या च ब्रह्मविद्येति संज्ञासिद्धिरिति शङ्कते —

आत्मेतीति ।

वाक्यशेषविरोधान्नैवमित्याह —

नाहमिति ।

तदेव प्रपञ्चयति —

अन्यश्चेति ।

यथोक्तावगमे फलितमाह —

तथा च सतीति ।

अत्यन्तभेदे व्यपदेशानुपपत्तिं विशदयति —

संसारीति ।

जीवब्रह्मणोर्भेदाभेदोपगमादभेदेन ब्रह्मविद्येति व्यपदेशः सेत्स्यतीत्याशङ्क्याऽऽह —

न चेति ।

स्यातां वा ब्रह्मात्मनोर्भेदाभेदौ तथाऽपि भिन्नाभिन्नविद्यायां ब्रह्मविद्येति नियतो व्यपदेशो न स्यादित्याह —

न चेति ।

निमित्तं विषयः ।

भिन्नाभिन्नविषया विद्या ब्रह्मविषयापि भवत्येवेति व्यपदेशसिद्धिमाशङ्क्याऽऽह —

तदेति ।

उभयात्मकत्वाद्वस्तुनस्तद्विद्याऽपि तथेति विकल्पोपपत्तिमाशङ्क्याऽऽह —

न चेति ।

अस्तु तर्हि वस्तु ब्रह्म वाऽब्रह्म वा वैकल्पिकमित्याशङ्क्याऽऽह —

श्रोतुरिति ।

संशयितमपि ज्ञानं वाक्यादुत्पद्यते चेत्तावतैव पुरुषार्थः श्रोतुः सिद्ध्यतीत्याशङ्क्याऽऽह —

निश्चितञ्चेति ।

श्रोतुर्निश्चितज्ञानस्य फलवत्त्वेऽपि वक्तुः संशयितमर्थं वदतो न काचन हानिरित्याशङ्क्याऽऽह —

अत इति ।

निश्चितस्यैव ज्ञानस्य पुमर्थसाधनत्वं न संशयितस्येत्यतःशब्दार्थः ।

जीवपरयोरत्यन्तभेदस्य भेदाभेदयोश्चायोगात्परमेव ब्रह्म ब्रह्मशब्दवाच्यं न जीवस्तद्भावीत्युक्तं संप्रत्यत्यन्ताभेदपक्षे दोषमाशङ्कते —

ब्रह्मणीति ।

तदात्मानमेवावेदिति ज्ञातृत्वं ब्रह्मण्युच्यते तदयुक्तं तस्य ज्ञानमूर्तित्वादत एव न तत्कर्मत्वमपि । न च स्वकर्तृकर्मज्ञानान्मुक्तिः परस्य क्रियाकारकफलविलक्षणत्वादतो न परं ब्रह्म ब्रह्मशब्दितमित्यर्थः ।

शास्त्रं ब्रह्मणि साधकत्वादि दर्शयति तच्चापौरुषेयमदोषान्नोपालम्भार्हं तथा च तस्मिन्नविद्यं साधकत्वाद्यविरुद्धमिति समाधत्ते —

न शास्त्रेति ।

स चायुक्तस्तस्यापौरुषेयत्वेनासंभावितदोषत्वादिति शेषः ।

ननु ब्रह्मणो नित्यमुक्तत्वपरिरक्षणार्थं शास्त्रमप्युपालभ्यते । नेत्याह —

न चेति ।

शास्त्राद्धि ब्रह्मणो नित्यमुक्तत्वं गम्यते साधकत्वादिति च तस्य तेनैवोच्यते न चार्धजरतीयमुचितं तथा च वास्तवं नित्यमुक्तत्वं कल्पितमितरदित्यास्थेयम् । यदि तस्य नित्यमुक्तत्वार्थं सर्वथैव साधकत्वादि नेष्यते तदा स्वार्थपरित्यागः स्यात्साधकत्वादिना विनाऽभ्युदयनिःश्रेयसयोरसंभवात् । न च ब्रह्मणोऽन्यश्चेतनोऽचेतनो वाऽस्ति ‘नान्योऽतोऽस्ति द्रष्टा’(बृ. उ. ३ । ७ । २३) ‘ब्रह्मैवेदं सर्वम्’ इत्यादिश्रुतेस्तस्माद्यथोका व्यवस्थाऽऽस्थेयेत्यर्थः ।

किञ्च सर्वस्यापि संसारस्य ब्रह्मण्यविद्ययाऽध्यासात्तदन्तर्भूतं साधकत्वाद्यपि तत्राध्यस्तमित्यभ्युपगमे काऽनुपपत्तिरित्याह —

न चेति ।

तस्य तस्मिन्कल्पितत्वं कुतोऽवगतमित्याशङ्क्याऽऽह —

एकधेति ।

उक्तश्रुतितात्पर्यं संकलयति —

सर्वो हीति ।

सर्वस्य द्वैतव्यवहारस्य ब्रह्मणि कल्पितत्वे प्रकृतचोद्यस्याऽऽभासत्वं फलतीत्याह —

अत्यल्पमिति ।

परपक्षं निराकृत्य स्वपक्षं दर्शयति —

तस्मादिति ।

तद्व्यतिरेकेण जगन्नास्तीति सूचयति —

वैशब्द इति ।

तत्पदार्थमुक्त्वा त्वम्पदार्थं कथयति —

इदमिति ।

तयोर्वस्तुतो भेदं शङ्कित्वा पदान्तरं व्याचष्टे —

प्रागिति ।

तस्यापरिच्छिन्नत्वमाह —

सर्वं चेति ।

कथं तर्हि विपरीतधीरित्याशङ्क्याऽऽह —

किन्त्विति ।

यथाप्रतिभासं कर्तृत्वादेर्वास्तवत्वमाशङ्क्य शास्त्रविरोधान्मैवमित्याह —

परमार्थतस्त्विति ।

तद्विलक्षणमध्यस्तसमस्तसंसाररहितमिति यावत् ।

किमु तद्ब्रह्मेति चोद्यं परिहृत्य किं तदवेदिति चोद्यन्तरं प्रत्याह —

तत्कथञ्चिदिति ।

पूर्ववाक्योक्तमविद्याविशिष्टमधिकारित्वेन व्यवस्थितं ब्रह्म नासि संसारीत्याचार्येण दयावता कथञ्चिद्बोधितमात्मानमेवावेदिति संबन्धः ।

आत्मैव प्रमेयस्तज्ञानमेव प्रमाणमित्येवमर्थत्वमेवकारस्य विवक्षन्नाह —

अविद्येति ।

प्रकृतमात्मशब्दार्थं विविच्य वक्तुं पृच्छति —

ब्रूहीति ।

स एष इह प्रविष्ट इत्यत्राऽऽत्मनो दर्शितत्वात्प्राणनादिलिङ्गस्य तस्य त्वयैवानुसन्धातुं सत्यत्वान्नास्ति वक्तव्यमित्याह —

नन्विति ।

आत्मानं प्रत्यक्षयितुं पृच्छतस्तत्परोक्षवचनमनुत्तरमिति शङ्कते —

नन्वसाविति ।

आत्मानञ्चेत्प्रत्यक्षयितुमिच्छसि तर्हि प्रत्यक्षमेव तं दर्शयामीत्याह —

एवं तर्हीति ।

नेदं प्रतिज्ञानुरूपं प्रतिवचनमिति चोदयति —

नन्वत्रेति ।

प्रत्यक्षत्वाद्दर्शनादिक्रियायास्तत्कर्तुः स्वरूपमपि तथेत्याशङ्क्याऽऽह —

न हीति ।

यदि दर्शनादिक्रियाकर्तृस्वरूपोक्तिमात्रेण जिज्ञासा नोपशाम्यति तर्हि दृष्ट्यादिसाक्षित्वेनाऽऽत्मोक्त्या तुष्यतु भवानित्याह —

एवं तर्हि दृष्टेरिति ।

पूर्वस्मात्प्रतिवचनादस्मिन्प्रतिवचने द्रष्टृविषयो विशेषो नास्तीति शङ्कते —

नन्विति ।

विशेषाभावं विशदयति —

यदीत्यादिना ।

घटस्य द्रष्टा दृष्टेर्द्रष्टेति विशेषे प्रतीयमाने तदभावोक्तिर्व्याहतेत्याशङ्क्याऽऽह —

द्रष्टव्य एवेति ।

तथा द्रष्टर्यपि विशेषो भविष्यतीत्याशङ्क्याऽऽह —

द्रष्टा त्विति ।

वृत्तिमदन्तःकरणावच्छिन्नः सविकारो घटद्रष्टा कूटस्थचिन्मात्रस्वभावः सन्निधिसत्तामात्रेण बुद्धितद्वृत्तीनां द्रष्टा दृष्टेर्द्रष्टेति विशेषमङ्गीकृत्य परिहरति —

नेत्यादिना ।

एतदेव स्फुटयति —

अस्तीति ।

सप्तमी द्रष्टारमधिकरोति ।

दृष्टेद्रष्टुस्तावदन्वयव्यतिरेकाभ्यां विशेषं विशदयति —

यो दृष्टेरिति ।

भवतु दृष्टिसद्भावे द्रष्टुः सदा तद्द्रष्टृत्वं तथाऽपि कथं कूटस्थदृष्टित्वमित्याशङ्क्याऽऽह —

तत्रेति ।

नित्यत्वमुपपादयति —

अनित्या चेदिति ।

उक्तपक्षपरामर्शार्था सप्तमी ।

कादाचित्के द्रष्टृदृश्यत्वे दृष्टान्तमाह —

यथेति ।

घटादिवद्दृष्टिरपि कदाचिदेव द्रष्ट्रा दृश्यते न सर्वदेत्यनिष्टापत्तिमाशङ्क्याऽऽह —

न चेति ।

विकार्णश्चित्तस्याद्रष्टृत्वं क्रमद्रष्टृत्वमन्यथाद्रष्टृत्वं च दृष्टं तत्साक्षिणो व्यावर्तमानं तस्य निर्विकारत्वं गमयतीति भावः ।

दृष्टिद्वयं प्रमाणाभावादश्लिष्टमिति शङ्कते —

किमिति ।

तदुभयमङ्गीकरोति —

बाढमिति ।

तत्रानित्यान् दृष्टिमनुभवेन साधयति —

प्रसिद्धेति ।

उक्तमर्थं युक्त्या व्यक्तीकरोति —

नित्यैवेति ।

संप्रति नित्यां दृष्टिं श्रुत्या समर्थयते —

द्रष्टुरिति ।

तत्रैवोपपत्तिमाह —

अनुमानाच्चेति ।

तदेव विवृणोति —

अन्धस्यापीति ।

जागरिते चक्षुरादिहीनस्यापि पुंसः स्वप्ने वासनामयघटादिविषया दृष्टिरुपलब्धा या च सा तस्मिन्काले चक्षुरादिजनितदृष्ट्यभावेऽपि स्वयमविनश्यन्त्यनुभूयते सा द्रष्टुः स्वभावभूता दृष्टिर्नित्यैष्टव्या । विमतं नित्यमव्यभिचारित्वात्परेष्टात्मवदिति प्रयोगोपपत्तिरित्यर्थः ।

नन्वात्मा दृष्टिस्तदभावश्चेत्कथं दृष्टेर्द्रष्टेत्युक्तमतमाह —

तथेति ।

नित्यत्वे हेतुः —

अविपरिलुप्तयेति ।

नित्यद्वयं परिहर्तुं स्वरूपभूतयेत्युक्तम् । तस्या दृष्ट्यन्तरापेक्षां वारयति —

स्वयमिति ।

उक्तमविपरिलुप्तत्वं व्यनक्ति —

इतरामिति ।

आत्मा दृष्टेर्द्रष्टेति स्थिते फलितमाह —

एवञ्चेति ।

अन्यश्चेतनोऽचेतनो वेति शेषः ।

नित्यदृष्टिस्वभावमात्मपदार्थं परिशोध्य श्रुत्यक्षराणि योजयति —

तद्ब्रह्मेति ।

वाक्यशेषविरोधं चोदयति —

नन्विति ।

किं कर्मत्वेनाऽऽत्मनो ज्ञानं विरुद्ध्यते किं वा साक्षित्वेनेति वाच्यं नाऽऽद्योऽनभ्युपगामदित्याह —

नेति ।

न द्वितीय इत्याह —

एवमिति ।

तदेव स्पष्टयति —

एवं दृष्टेरिति ।

तर्हि तद्विषयं ज्ञानान्तरमपेक्षितव्यमिति कुतो विरोधो न प्रसरतीत्याशङ्क्याऽऽह —

अन्यज्ञानेति ।

न विप्रतिषेध इति पूर्वेण संबन्धः संगृहीतमर्थं विवृणोति —

नचेति ।

नित्यैव स्वरूपभूतेति शेषः । विज्ञातत्वं वाक्यीयबुद्धिवृत्तिव्याप्यत्वम् । अन्यां दृष्टिं स्फुरणलक्षणाम् ।

आत्मविषयस्फुरणाकाङ्क्षाभावं प्रतिपादयति —

निवर्तते हीति ।

आत्मनि स्फुरणरूपे स्फुरणस्यान्यस्यासंभवेऽपि कुतस्तदाकाङ्क्षोपशान्तिरित्याशङ्क्याऽऽह —

न हीति ।

किञ्च द्रष्टरि दृश्याऽदृश्या वा दृष्टिरपेक्ष्यते नाऽऽद्य इत्याह —

नचेति ।

आदित्यप्रकाश्यस्य रूपादेस्तत्प्रकाशकत्वाभावादिति भावः ।

न द्वितीय इत्याह —

नचेति ।

आत्मनो वृत्तिव्याप्यत्वेऽपि स्फुरणव्याप्यत्वाङ्गीकरणान्न वाक्यशेषविरोधोऽस्तीत्युपसंहरति —

तस्मादिति ।

वाक्यान्तरमाकाङ्क्षापूर्वकमादत्ते —

तत्कथमिति ।

तदक्षराणि व्याचष्टे —

दृष्टेरिति ।

इतिपदमवेदित्यनेन संबध्यते ।

ब्रह्मशब्दं व्याचष्टे —

ब्रह्मेतीति ।

ब्रह्माहम्पदार्थयोर्मिथो विशेषणविशेष्यभावमभिप्रेत्य वाक्यार्थमाह —

तदेवेति ।

आचार्योपदिष्टेऽर्थे स्वस्य निश्चयं दर्शयति —

यथेति ।

इतिशब्दो वाक्यार्थज्ञानसमाप्त्यर्थः ।

इदानीं फलवाक्यं व्याचष्टे —

तस्मादिति ।

सर्वभावमेव व्याकरोति —

अब्रह्मेति ।

ब्रह्मैवाविद्यया संसरति विद्ययां च मुच्यत इति पक्षस्य निर्दोषत्वमुपसम्हरति —

तस्माद्युक्तमिति ।

वृत्तं कीर्तयति —

यत्पृष्टमिति ।

यथाऽग्निहोत्रादि मनुष्यत्वादिजातिमन्तमर्थित्वादिविशेषणवन्तं चाधिकारिणमपेक्षते न तथा ज्ञानमिति वक्तुं तद्यो यो देवानामित्यादिवाक्यं तदक्षराणि व्याचष्टे —

तत्तत्रेति ।

यथोक्तेन विधिनाऽन्वयादिकृतपदार्थपरिशोधनादिनेत्यर्थः । ज्ञानादेव मुक्तिर्न साधनान्तरादित्येवकारार्थः ।

विवक्षितमधिकार्यनियमं प्रकटयति —

तथेत्यादिना ।

यो यः प्रत्यबुध्यत स एव तदभवदिति पूर्वेण संबन्धः ।

ब्रह्मैवाविद्यया संसरति मुच्यते च विद्ययेत्युक्तत्वाद्देवादीनां विद्याविद्याभ्यां बन्धमोक्षोक्तिस्तद्विरुद्धेत्याशङ्क्याऽऽह —

देवानामित्यादीति ।

तत्त्वदृष्ट्यैव भेदवचने का हानिरित्याशङ्क्याऽऽह —

पुर इति ।

आविद्यकं भेदमनूद्य तत्तदात्मना स्थितब्रह्मचैतन्यस्यैव विद्याविद्याभ्यां बन्धमोक्षोक्तेर्न पूर्वापरविरोधोऽस्तीति फलितमाह —

अत इति ।

अविद्यादृष्टिमनूद्य तत्त्वदृष्टिमन्वाचष्टे —

परमार्थतस्त्विति ।

प्रबोधात्प्रागपि तत्र तत्र देवादिशरीरेषु परमार्थतो ब्रह्मैवाऽऽसीच्चेदौपदेशिकं ज्ञानमनर्थकमित्याशङ्क्याऽऽह —

अन्यथैवेति ।

नानाजीववादस्य तु नावकाशः प्रक्रमविरोधादित्याशयेनाऽऽह —

तदिति ।

तथैवेत्युत्पन्नज्ञानानुसारित्वपरामर्शः ।

तद्धैतदित्यादिवाक्यमवतार्य व्याकरोति —

अस्या इति ।

मन्त्रोदाहरणश्रुतिमेव प्रश्नद्वारा व्याचष्टे —

कथमित्यादिना ।

ज्ञानान्मुक्तिरित्यस्यार्थवादोऽयमिति द्योतयितुं किलेत्युक्तम् । आदिपदं समस्तवामदेवसूक्तग्रहणार्थम् ।

तत्रावान्तरविभागमाह —

तदेतदिति ।

शतृप्रत्ययप्रयोगप्राप्तमर्थं कथयति —

पश्यन्निति ।

“लक्षणहेत्वोः क्रियायाः” इति हेतौ शतृप्रत्ययविधानान्नैरन्तर्ये च सति हेतुत्वसंभवात्प्रकृते च प्रत्ययबलाद्ब्रह्मविद्यामोक्षयोर्नैरन्तर्यप्रतीतेस्तया साधनान्तरानपेक्षया लभ्यं मोक्षं दर्शयति श्रुतिरित्यर्थः ।

अत्रोदाहरणमाह —

भुञ्जान इति ।

भुजिक्रियामात्रसाध्या हि तृप्तिरत्र प्रतीयते तथा पश्यन्नित्यादावपि ब्रह्मविद्यामात्रसाध्या मुक्तिर्भातीत्यर्थः ।

तद्धैतदित्यादि व्याख्याय तदिदमित्यद्यवतारयितुं शङ्कते —

सेयमिति ।

ऐदंयुगीनानां कलिकालवर्तिनामिति यावत् ।

उत्तरवाक्यमुत्तरत्वेनावतार्य व्याकरोति —

तद्व्युत्थापनायेति ।

तस्य ताटस्थ्यं वारयति —

यत्सर्वभूतेति ।

प्रविष्टे प्रमाणमुक्तं स्मारयति —

दृष्टीति ।

व्यावृत्तं बाह्येषु विषयेषूत्सुकं साभिलाषं मनो यस्य स तथोक्तः । एवंशब्दार्थमेवाऽऽह अहमिति ।

तदेवं ज्ञानं विवृणोति —

अपोह्येति ।

यद्वा मनुष्योऽहमित्यादिज्ञाने परिपन्थिनि कथं ब्रह्माहमिति ज्ञानमित्याशङ्क्याऽह —

अपोह्येति ।

अहमित्यात्मज्ञानं सदा सिद्धमिति न तदर्थं प्रयतितव्यमित्याशङ्क्याऽऽह —

संसारेति ।

केवलमित्यद्वितीयत्वमुच्यते ।

ज्ञानमुक्त्वा तत्फलमाह —

सोऽविद्येति ।

यत्तु देवादीनां महावीर्यत्वाद्ब्रह्मविद्यया मुक्तिः सिद्ध्यति नास्मदादीनामल्पवीर्यत्वादिति तत्राऽऽह —

नहीति ।

श्रेयांसि बहुविघ्नानीति प्रसिद्धिमाश्रित्य शङ्कते —

वार्तमानिकेष्विति ।

शङ्कोत्तरत्वेनोत्तरवाक्यमादाय व्याकरोति —

अत आहेत्यादिना ।

यथोक्तेनान्वयादिना प्रकारेण ब्रह्मविज्ञातुरिति संबन्धः ।

अपिशब्दार्थं कथयति —

किमुतेति ।

अल्पवीर्यास्तत्र विघ्नकरणे पर्याप्ता नेति किमुत वाच्यमिति योजना ।

आप्राप्तप्रतिषेधायोगमभिप्रेत्य चोदयति —

ब्रह्मविद्येति ।

शङ्कानिमित्तं दर्शयन्नुत्तरमाह —

उच्यत इति ।

अधमर्णानिवोत्तमर्णा देवादयो मर्त्यान्प्रति विघ्नं कुर्वन्तीति शेषः ।

कथं देवादीन्प्रति मर्त्यानामृणित्वं तत्राऽऽह —

ब्रह्मचर्येणेति ।

यथा पशुरेवं स देवानामिति मनुष्याणां पशुसादृश्यश्रवणाच्च तेषां पारतन्त्र्याद्देवादयस्तान्प्रति विघ्नं कुर्वन्तीत्याह —

पश्विति ।

’अथो अयं वा आत्मा सर्वेषां लोकः’ इति च सर्वप्राणिभोग्यत्वश्रुतेश्च सर्वे तद्विघ्नकरा भवन्तीत्याह —

अथो इति ।

लोकश्रुत्यभिप्रेतमर्थं प्रकटयति —

आत्मन इति ।

यथाऽधमर्णान्प्रत्युत्तमर्णा विघ्नमाचरन्ति तथा देवादयः स्वास्थितिपरिरक्षणार्थं परतन्त्रान्कर्मिणः प्रत्यमतत्वप्राप्तिमुद्दिश्य विघ्नं कुर्वन्तीति तेषां तान्प्रति विघ्नकर्तृत्वशङ्का सावकाशैवेत्यर्थः ।

पशुनिदर्शनेन विवक्षितमर्थं विवृणोति —

स्वपशूनिति ।

पशुस्थानीयानां मनुष्याणां देवादिभी रक्ष्यत्वे हेतुमाह —

महत्तरामिति ।

इतश्च देवादीनां मनुष्यान्प्रति विघ्नकर्तृत्वममृतत्वप्राप्तौ संभावितमित्याह —

तस्मादिति ।

ततश्च तेषां तान्प्रति विघ्नकर्तृत्वं भातीत्याह —

यथेति ।

स्वलोको देहः । एवंवित्त्वं सर्वभूतभोज्योऽहमिति कल्पनावत्त्वम् । क्रियापदानुषङ्गार्थश्चकारः ।

ब्रह्मवित्त्वेऽपि मनुष्याणां देवादिपारतन्त्र्याविघातात्किमिति ते विघ्नमाचरन्तीत्याशङ्क्याऽऽह —

ब्रह्मवित्त्व इति ।

देवादीनां मनुष्यान्प्रति विघ्नकर्तृत्वे शङ्कामुपपादितामुपसंहरति —

तस्मादिति ।

न केवलमुक्तहेतुबलादेव किन्तु सामर्थ्याच्चेत्याह —

प्रभाववन्तश्चेति ।

सामर्थ्याच्चेद्विद्याफलप्राप्तौ तेषां विघ्नकरणं तर्हि कर्मफलप्राप्तावपि स्यादित्यतिप्रसंगं शङ्कते —

नन्विति ।

भवतु तेषां सर्वत्र विघ्नाचरणमित्यत आह —

हन्तेति ।

अविस्रम्भो विश्वासाभावः ।

सामर्थ्याद्विघ्नकर्तृत्वेऽतिप्रसक्त्यन्तरमाह —

तथेति ।

अतिप्रसंगान्तरमाह —

तथा कालेति ।

विघ्नकरणे प्रभुत्वमिति पूर्वेण संबन्धः ।

ईश्वरादीनां यथोक्तकार्यकरत्वे प्रमाणमाह —

एषां हीति ।

“एष ह्येव साधु कर्म कारयति” । “कर्म हैव तदूचतुरि”(बृ. उ. ३ । २ । १३) त्यादिवाक्यं शास्त्रशब्दार्थः ।

देवादीनां विघ्नकर्तृत्ववदीश्वरादीनामपि तत्संभवाद्वेदार्थानुष्ठाने विश्वासाभावात्तदप्रमाण्यं प्राप्तमिति फलितमाह —

अतोऽपीति ।

किमिदमवैदिकस्य चोद्यं किं वा वैदिकस्येति विकल्प्याऽऽद्यं दूषयति —

नेत्यादिना ।

दध्याद्युत्पिपादयिषया दुग्धाद्यादानदर्शनात्प्राणिनां सुखदुःखादितारतम्यदृष्टेः स्वभाववादे च नियतनिमित्तादानवैचित्र्यदर्शनयोरनुपपत्तेस्तदयोगात्कर्मफलं जगदेष्टव्यमित्यर्थः ।

द्वितीयं प्रत्याह —

सुखेति ।

’कर्म हैव’ इत्याद्या श्रुतिः । ‘कर्मणा बद्ध्यते जन्तुः’ इत्याद्या स्मृतिः । जगद्वैचित्र्यानुपपत्तिश्च न्यायः ।

कथमेतावता देवादीनां कर्मफले विघ्नकर्तृत्वाभावस्तत्राऽऽह —

कर्मणामिति ।

कथं हेतुसिद्धिरित्याशङ्क्य कर्मणः स्वोत्पत्तौ देवाद्यपेक्षां व्यतिरेकमुखेन दर्शयति —

कर्म हीति ।

स्वफलेऽपि तस्य तत्सापेक्षत्वमस्तीत्याह —

लब्धेति ।

निष्पन्नमिति कर्म पूर्वोक्तं कारकमनपेक्ष्य स्वफलदाने शक्तं न भवतीत्यर्थः ।

कर्मणः स्वोत्पत्तौ स्वफले च कारकसापेक्षत्वे हेतुमाह —

क्रियाया हीति ।

कारकादीनामनेकेषां निमित्तानामुपादानेन स्वभावो निष्पद्यते यस्याः सा तथोक्ता तस्या भावः कारकाद्यनेकनिमित्तोपादानस्वाभाव्यं तस्मादुभयत्र परतन्त्रं कर्मेत्यर्थः ।

देवादीनां कर्मापेक्षितकारकत्वे फलितमाह —

तस्मादिति ।

इतोऽपि कर्मफले नाविस्रम्भोऽस्तीत्याह —

कर्मणामिति ।

एषां देवादीनां क्वचिद्विघ्नलक्षणे कार्ये कर्मणां वशवर्तित्वम् एष्टव्यं प्राणिकर्मापेक्षामन्तरेण विघ्नकरणेऽतिप्रसंगादतोन्यत्रापि सर्वत्र तेषां तदपेक्षा वाच्येत्यर्थः ।

तत्र तेषां कर्मवशवर्तित्वे हेत्वन्तरमाह —

स्वसामर्थ्यस्येति ।

विघ्नलक्षणं हि कार्यं दुःखमुत्पादयति । न च दुःखमृते पापादुपपद्यते। दुःखविषये पापसामर्थ्यस्य शात्राधिगतस्याप्रत्याख्येयत्वात्तस्मात्प्राणिनामदृष्टवशादेव देवादयो विघ्नकरणमित्यर्थः ।

देवादीनां कर्मपारतन्त्र्ये कर्म तत्परतन्त्रं न स्यात्प्रधानगुणभाववैपरीत्यायोगादित्याशङ्क्याऽऽह —

कर्मेति ।

इतश्च नामीषां नियतो गुणप्रधानभावोऽस्तीत्याह —

दुर्विज्ञेयश्चेति ।

इतिशब्दो हेत्वर्थः । यथो गुणप्रधानकृतो मतिविभ्रमो लोकस्योपलभ्यते तस्मादसौ दुर्विज्ञेयो न नियतोऽस्तीति योजना ।

मतिविभ्रमे वादविप्रतिपत्तिं हेतुमाह —

कर्मैवेत्यादिना ।

कथं तर्हि निश्चयस्तत्राऽऽह —

तत्रेति ।

वेदवादानुदाहरति —

पुण्यो वा इति ।

आदिपदेन ‘धर्मरज्ज्वा व्रजेदूर्ध्वम्’ इत्यादयः स्मृतिवादा गृह्यन्ते ।

सूर्योदयदाहसेचनादौ कालज्वलनसलिलादेः प्राधान्यप्रसिद्धेर्न कर्मैव प्रधानमित्याशङ्क्याह —

यद्यपीति ।

अनैकान्तिकत्वमप्रधानत्वम् ।

तत्र हेतुमाह —

शास्त्रेति ।

श्रुतिस्मृतिलक्षणं शास्त्रमुदाहृतम् । जगद्वैचित्र्यानुपपत्तिर्न्यायः ।

कर्मफले देवादीनां विघ्नकर्तृत्वं प्रसंगागतं निराकृत्य विद्याफले तेषां तदाशङ्कितं निराकरोति नाविद्येति । तत्र नञर्थमुक्त्वानुवादपूर्वकं विशदयति —

यदुक्तमिति ।

तत्र प्रश्नपूर्वकं पूर्वोक्तं हेतुं स्फुटयति —

कस्मादिति ।

आत्मनो ब्रह्मत्वप्राप्तिरूपाया मुक्तेरज्ञानध्वस्तिमात्रत्वात्तस्याश्च ज्ञानेन तुल्यकालत्वात्तस्मिन्सति तस्य फलस्याऽऽवश्यकत्वाद्देवादीनां विघ्नाचरणे नावकाशोऽस्तीत्यर्थः ।

उक्तमेवार्थमाकाङ्क्षापूर्वकं दृष्टान्तेन समर्थयते —

कथमित्यादिना ।

ब्रह्मविद्यातत्फलयोः समानकालत्वे फलितमाह —

अत इति ।

देवादीनां ब्रह्मविद्याफले विघ्नकर्तृत्वाभावे हेत्वन्तरमाह —

यत्रेति ।

यस्यां विद्यायां सत्यां ब्रह्मविदो देवादीनामात्मत्वमेव तस्यां सत्यां कथं ते तस्य विघ्नमाचरेयुः । स्वविषये तेषां प्रातिकूल्याचरणानुपपत्तेरित्यर्थः ।

उक्तेऽर्थे समनन्तरवाक्यमुत्थाप्य व्याचष्टे —

तदेतदाहेति ।

कथं ब्रह्मविद्यासमकालमेव ब्रह्मविद्देवादीनामात्मा भवति तत्राऽऽह —

अविद्यामात्रेति ।

यथेदं रजतमिति रजताकारायाः शुक्तिकायाः शुक्तिकात्वमविद्यामात्रव्यवहितं तथा ब्रह्मविदोऽपि सर्वात्मत्वे तन्मात्रव्यवधानात्तस्याश्च विद्योदये नान्तरीयकत्वेन निवृत्तेर्युक्तं विद्यातत्फलयोः स्मानकालत्वम् । उक्तं चैतत्प्रतिवचनदशायामित्यर्थः ।

उक्तस्य हेतोरपेक्षितं वदन्ब्रह्मविदो देवाद्यात्मत्वे फलितमाह —

अत इति ।

कैवल्ये तेषां विघ्नाकर्तृत्वे कुत्र तत्कर्तृतेत्याशङ्क्याऽऽह —

यस्य हीति ।

तेषां निरङ्कुशप्रसरत्वं वारयति —

नत्विति ।

सफलः प्रयत्न इति पूर्वेणसंबन्धः ।

तस्य निरवकाशत्वादिति हेतुमाह —

अवसरेति ।

ज्ञानस्यानन्तरफलत्वात्तत्फले देवादीनां न विघ्नकर्तृतेत्युक्तमुपेत्य स्वयूथ्यः शङ्कते —

एवं तर्हीति ।

ज्ञानस्यान्तरफलत्वे न तदज्ञानं निवर्तयेदज्ञानमिव तत्त्वज्ञानमपि ब्रह्मास्मीति ज्ञानसन्तत्यभावात् । न चाऽऽद्यमेव ज्ञानमज्ञानध्वंसि प्रागिवोर्ध्वमपि रागादेस्तत्कार्यस्य च दृष्टत्वात् । अतो देहपातकालीनं ज्ञानमज्ञानं निवर्तयतीति कुतो जीवन्मुक्तिरित्यर्थः ।

अन्त्यज्ञानस्याज्ञाननिवर्तकत्वं तत्सन्ततेर्वा प्रथमे तस्यान्त्यत्वादात्मविषयत्वाद्वा तद्ध्वंसितेति विकल्प्योभयत्र दृष्टान्तभावं मत्वा द्वितीये दोषान्तरमाह —

न प्रथमेनेति ।

तदेवानुमानेन स्फोरयति —

यदि हीति ।

कल्पान्तरं शङ्कयति —

एवं तर्हीति ।

अविच्छिन्ना ज्ञानसन्ततिरज्ञानं निवर्तयतीत्येदद्दूषयति —

नेत्यादिना ।

जीवनादिहेतुकः प्रत्ययो बुभुक्षितोऽहं भोक्ष्येऽहमित्यादिलक्षणः । तस्य बुभुक्षाद्युपप्लुतस्य ब्रह्मास्मीत्यविच्छिन्नप्रत्ययसन्ततेश्च विरुद्धतया यौगपद्यायोगे हेतुमाह —

विरोधादिति ।

प्रत्ययसन्ततिमुपपादयन्नाशङ्कते —

अथेति ।

उक्तरीत्या प्रत्ययसन्ततिमुपेत्य दूषयति —

नेत्यादिना ।

तमेव दोषं विशदयति —

इयतामिति ।

शास्त्रार्थो ज्ञानसन्ततिरज्ञानं निवर्तयतीत्येवमात्मकः ।

आत्मेत्येवोपासीतेति श्रुतेरात्मज्ञानसन्ततिमात्रसद्भावे ततो विद्याद्वाराऽविद्याध्वस्तिरिति शास्त्रार्थनिश्चयसिद्धिरित्याह —

सन्ततीति ।

आत्मधीसन्ततेः सत्त्वेऽपि न साऽऽत्मविषयत्वाद्विद्याद्वाराऽविद्यां निवर्तयति । आद्य द्वित्रिक्षणस्थात्मधीसन्ततौ व्यभिचारादिति परिहरति —

नाद्यन्तयोरिति ।

पूर्वस्मिन्प्रत्यये नाविद्यानिवर्तकत्वमन्त्ये तु तथेत्युक्ते तस्यान्त्यत्वात्तथात्वं चेद्दृष्टान्ताभावः । आत्मविषयत्वात्तथात्वे प्रथमप्रत्यये व्यभिचारः स्यादित्युक्तौ दोषौ । आद्या सन्ततिर्नाविद्याध्वंसिनी । अन्त्या तु तथेत्यङ्गीकारेऽपि विशेषाभावादन्त्यत्वात्तस्या निवर्तकत्वे दृष्टान्ताभावः ।

आत्मविषयत्वात्तद्भावे त्वनैकान्तिकत्वमित्येतावेव दोषौ स्यातामित्युक्तं विवृणोति —

प्रथमेति ।

अन्त्यप्रत्ययस्य तत्सन्ततेश्चाविद्यानिवर्तकत्वाऽसंभवे प्रथमस्यापि रागाद्यनुवृत्त्या तदयोगाज्ज्ञानमज्ञानानिवर्तकमेवेति चोदयति —

एवं तर्हीति ।

श्रुतिविरोधेन परिहरति —

न तस्मादिति ।

तासामर्थवादत्वेनाविवक्षितत्वं शङ्कते —

अर्थवाद इति चेदिति ।

अतिप्रसंगेन दूषयति —

न सर्वेति ।

यथोक्तश्रुतीनामर्थवादत्वेऽपि कथं सर्वशाखोपनिषदां तत्त्वप्रसक्तिरित्याशङ्क्याऽऽह —

एतावदिति ।

एतावन्मात्रार्थत्वमात्मज्ञानात्तदज्ञाननिवृत्तिरित्येतावन्मात्रस्यार्थस्य सद्भावः ।

अहन्धीगम्ये प्रतीचि तासां प्रवृत्तेः संवादविसंवादाभ्यां मानत्वायोगादस्त्येवार्थवादतेति प्रसंगस्येष्टत्वं शङ्कते —

प्रत्यक्षेति ।

प्रमातुरहन्धीगम्यता नाऽऽत्मनस्तत्साक्षिणस्तस्य वेदान्ता ब्रह्मत्वं बोधयन्तीति न संवादादिशङ्केत्याह —

नोक्तेति ।

विद्वदनुभवमाश्रित्यापि फलश्रुतेरर्थवादत्वं समाहितमित्याह —

अविद्येति ।

आत्मज्ञानस्य तदज्ञाननिवर्तकत्वे स्थिते परमतस्य निरवकाशत्वं फलतीत्याह —

तस्मादिति ।

चोद्यस्यानवकाशत्वमेव विशदयति —

अविद्यादीति ।

ज्ञानसन्ततेरन्त्यज्ञानस्य वाऽज्ञानध्वंसित्वासिद्धेराद्यमेव ज्ञानं तथेत्युक्तं संप्रति परोक्तमनुवदति —

यत्तूक्तमिति ।

दर्शनान्नाऽऽद्यं ज्ञानमज्ञानध्वंसीतिइ शेषः ।

प्रारब्धकर्मशेषस्य विद्वद्देहस्थितिहेतुत्वाद्विदुषाऽपि यावदारब्धक्षयं रागाद्याभासाविरोधात्तत्क्षये च देहाभासजगदाभासयोरभावान्नाऽऽद्यज्ञानस्याज्ञाननिवर्तकत्वानुपपत्तिरित्युत्तरमाह —

न तच्छेषेति ।

तदेव पेरपञ्चयति —

येनेत्यादिना ।

यच्छब्दस्याऽऽक्षिपतीत्यनेन संबन्धः ।

आक्षेपकत्वनियमं साधयति —

विपरीतेति ।

मिथ्याज्ञानेन रागादिदोषेण च निमित्तेन प्रवृत्तत्वादिति यावत् । तथाभूतस्येत्यस्य विवरणं विपरीतप्रत्ययेत्यादि । कर्मैव षष्ठ्या विशेष्यते । तावन्मात्रं प्रतिभासमात्रशरीरम् ।

प्रारब्धकर्मणोऽप्यज्ञानजन्यत्वेन ज्ञाननिवर्त्यत्वान्न ज्ञानिनस्ततो देहाभासादि संभवतीत्याशङ्क्याऽऽह —

मुक्तेषुवदिति ।

यथा प्रवृत्तवेगस्येष्वादेर्वेगक्षयादेवाप्रतिबद्धस्य क्षयस्तथा भोगादेवाऽऽरब्धक्षयो ‘भोगेन त्वितरे क्षपयित्वा संपद्यत’ इति न्यायान्न ज्ञानादित्यर्थः । तद्धेतुकस्य विपरीतप्रत्ययादिप्रतिभासकार्यजनकस्येति यावत् ।

ननु ज्ञानमनारब्धकर्मवदारब्धमपि कर्म कर्मत्वाविशेषान्निवर्तयिष्यति नेत्याह —

तेनेति ।

अविद्यालेशेन सहाऽऽरब्धस्य कर्मणो विद्या निवर्तिका न भवतीत्यत्र हेतुमाह —

अविरोधादिति ।

न हि ज्ञानादारब्धं कर्म क्षीयते तदविरोधित्वादविद्यालेशाच्च तदवस्थितेरन्यथा जीवन्मुक्तिशास्त्रविरोधादिति भावः ।

आरब्धस्य कर्मणो ज्ञानानिवर्त्यत्वे ज्ञानं कर्मनिवर्तकमिति कथं प्रसिद्धिरित्याह —

किं तर्हीति ।

प्रसिद्धिविषयमाह —

स्वाश्रयादिति ।

ज्ञानाविरोधियदज्ञानकार्यमनारब्धं कर्म ज्ञानाश्रयप्रमात्राद्याश्रयादज्ञानात्फलात्मना जन्माभिमुखं तन्निवर्तकं ज्ञानमिति प्रसिद्धिरविरुद्धेत्यर्थः ।

विमतं न ज्ञाननिवर्त्य कर्मत्वादारब्धकर्मवदित्यनुमानादनारब्धमपि कर्म न ज्ञाननिरस्यमित्याशङ्क्याऽऽह —

अनागतत्वादिति ।

अनारब्धं कर्म फलरूपेणाप्रवृत्तत्वात्प्रवृत्तेन ज्ञानेन निवर्त्यम् । आरब्धं तु कर्म फलरूपेण जातत्वात्तद्भोगादृते न निवृत्तिमर्हति । अनुमानं त्वागमापबाधितमप्रमाणमित्यर्थः ।

नन्वनारब्धकर्मनिवृत्तावपि विदुषश्चेदारब्धकर्म न निवर्तते तथा च यथापूर्वं विपरीतप्रत्ययादिप्रवृत्तेर्विद्वदविद्वद्विशेषो न स्यादत आह —

किञ्चेति ।

हेतुसिद्ध्यर्थं विपरीतप्रत्ययविषयं विशदयति —

अनवधृतेति ।

संप्रति विद्वद्विषये विषयाभावाद्विपरीतप्रत्ययस्यानुत्पत्तिमुपन्यस्यति —

स चेति ।

आशयस्यागृहीतविशेषस्य सामान्यमात्रस्यालम्बनस्येति यावत् । आश्रयस्येति पाठेऽप्ययमेवार्थः ।

विदुषो विपरीतप्रत्ययादिप्रतिभासेऽपि न यथापूर्वं तत्सत्त्वं यस्य तु यथापूर्वं संसारित्वमित्यादिन्यायविरोधादिति मत्वोक्तम् —

न पूर्ववदिति ।

तत्रानुभवं प्रमाणयति —

शुक्तिकादाविति ।

यथाऽज्ञानवतो विपरीतप्रत्ययभावोऽनुभूयते तथा तद्वतोऽपि क्वचिद्विपरीतप्रत्यायो दृश्यते । तथा च कथं तवानुभवविरोधो न प्रसरेदित्याशङ्क्य परोक्षज्ञानवति विपरीतप्रत्ययसत्त्वेऽपि नापरोक्षज्ञानवति तद्दार्ढ्यमित्यभिप्रेत्याऽऽह —

क्वचित्त्विति ।

परोक्षज्ञानाधारः सप्तम्यर्थः । पञ्चमी त्वपरोक्षज्ञानार्था । अकस्मादित्यज्ञानातिरिक्तक्लृप्तसामग्र्यभावोक्तिः ।

विदुषो मिथ्याज्ञानाभावमुक्त्वा विपक्षे दोषमाह —

सम्यगिति ।

तत्पूर्वकमनुष्ठानमादिशब्दार्थः ।

सम्यग्ज्ञानाविस्रम्भे दोषान्तरमाह —

सर्वञ्चेति ।

ज्ञानादज्ञानध्वंसे तदुत्थमिथ्याज्ञानस्य सविषयस्य बाधितत्वान्न विदुषो रागादिरित्युपपाद्य ज्ञानान्मोक्षे तज्जन्ममात्रेण शरीरं स्थितिहेत्वभावात्पतेदिति सद्योमुक्तिपक्षं प्रत्याह —

एतेनेति ।

प्रवृत्तफलस्य कर्मणो भोगादृते क्षयो नास्तीत्युक्तेन न्यायेनेति यावत् ।

आरब्धकर्मणा देहस्थितिमुक्त्वेतरेषां ज्ञाननिवर्त्यत्वमुपसम्हरति —

ज्ञानोत्पत्तेरिति ।

तस्य ह न देवाश्च नेति विदुषो विद्यफलप्राप्तौ विघ्ननिषेधश्रुत्यनुपपत्त्या यथोक्तोऽर्थोभातीत्यर्थः ।

न केवलं श्रुतार्थापत्त्या यथोक्तार्थसिद्धिः किन्तु श्रुतिस्मृतिभ्यामपीत्याह —

क्षीयन्ते चेत्यादिना ।

जीवन्मुक्तिं साधयता ज्ञानफले प्रतिबन्धाभाव उक्त इदानीं पूर्वोक्तं शङ्काबीजमनुवदति —

यत्त्विति ।

ऋणित्वं हि विदुषोऽविदुषो वेति विकल्प्याऽऽद्यं दूषयन्द्वितीयमङ्गीकरोति —

तन्नेत्यादिना ।

ऋणित्वस्येति शेषः ।

तदेव स्फुटयति —

अविद्यावानिति ।

अविदुषोऽस्ति कर्तृत्वादीत्यत्र मानमाह —

यत्रेति ।

वक्ष्यमाणवाक्यार्थं प्रकृतोपयोगित्वेन कथयति —

अनन्यदिति ।

ऋणित्वं विदुषो नेत्युक्तं व्यक्तीकर्तुं तस्य नास्ति कर्तृत्वादीत्यत्रापि प्रमाणमाह —

यत्र पुनरिति ।

विद्यायां सत्यामविद्यायास्तत्कृतानेकत्वभ्रमस्य च प्रहाणं यत्र संपद्यते तत्र तस्मादेव कारणात्तत्केनेत्यादिना कर्मादेरसंभवं दर्शयतीति योजना ।

प्रमाणसिद्धमर्थं निगमयति —

तस्मादिति ।

अविद्याविषयमृणित्वमित्येतत्प्रपञ्चयन्नविद्यासूत्रमवतारयति —

एतच्चेति ।

तदणित्वमविद्याविषयं यथा स्फुटं भवति तथाऽथ योऽन्यामित्यादावनन्तरग्रन्थ एव कथते प्रथममित्यर्थः ।

तदक्षराणि व्याकरोति —

अथेत्यादिना ।

विद्यासूत्रानन्तर्यमविद्यासूत्रस्याथशब्दार्थः । यागो गन्धपुष्पादिना पूजा । बल्युपहारो नैवेद्यसमर्पणम् । प्रणिधानमैकाग्र्यम् । ध्यानं तत्रैवानन्तरितप्रत्ययप्रवाहकरणम् । आदिपदं प्रदक्षिणादिग्रहणार्थम् ।

भेददर्शनमत्रोपासनं न शास्त्रीयमित्यभिप्रेत्यैतदेव विवृणोति —

अन्योऽसाविति ।

तस्य प्रदक्षिणादिग्रहणार्थम् ।

भेददर्शनमत्रोपासनं न शास्त्रीयमित्यभिप्रेत्यैतदेव विवृणोति —

अन्योऽसाविति ।

तस्य मूलमाह —

न स इति ।

वाक्यान्तरमवतार्य व्याचष्टे —

न स केवलमिति ।

सोऽविद्वानेवमुक्तदृष्टान्तवशात्पशुरिव देवानां भवति तेषां मध्ये तस्यैकैकेन बहुभिरुपकारैर्भोग्यत्वादिति योजना ।

पशुसाम्ये सिद्धमर्थं कथयति —

अत इति ।

अथानेनाविद्यासूत्रेण किं कृतं भवतीत्यपेक्षायामविद्यायाः संसारहेतुत्वं सूचितमिति वक्तुमविद्याकार्य कर्मफलं संक्षिपति —

एतस्येत्यादिना ।

कर्मसहायभूता विद्या देवताध्यानात्मिका । शास्त्रीयवत्स्वाभाविककर्मणोऽपि द्वैविध्यं सूचयितुं चशब्दः । तत्र तु सहकारिणीविद्या नग्नस्त्रीदर्शनादिरूपेति भेदः ।

कथं यथोक्तं कर्मफलमविद्यावतः स्यादित्याशङ्क्याऽऽह —

यथा चेति ।

सूत्रद्वैविध्यसिद्ध्यर्थं विद्यासूत्रार्थमनुक्रामति —

विद्यायाश्चेति ।

सूत्रान्तराशङ्कां वारयति —

सर्वा हीति ।

कथमेतदवगम्यते तत्राऽऽह —

यथेति ।

मनुष्याणामविद्यावतां देवपशुत्वे स्थिते फलितमाह —

यस्मादिति ।

तत्र प्रमाणत्वेनोत्तरं वाक्यमुत्थापयति —

एतदिति ।

किमिदमविद्यावतो देवादिपालनमित्याशङ्क्य वाक्यतात्पर्यमाह —

इम इन्द्रादय इति ।

अभिसन्धिरविद्यावतः पुरुषस्येति शेषः ।

एकस्मिन्नेवेत्यादिवाक्यमादाय व्याचष्टे —

तत्रेति ।

मनुष्याणां पशुभावाद्व्युत्थानमप्रियं देवानामिति स्थिते तदुपायमपि तत्त्वज्ञानं तेषां देवा विद्विषन्तीत्याह —

तस्मादिति ।

तत्त्वविद्यया दौलभ्यं कथञ्चनेत्युक्तम् ।

मनुष्याणामुत्कर्षं देवा न मृष्यन्तीत्यत्र प्रमाणमाह —

तथा चेति ।

तेषां ब्रह्मविद्यया कैवल्यप्राप्तिः सुतरामनिष्टेति भावः ।

देवादीनां मनुष्येषु ब्रह्मज्ञानस्याप्रियत्वेऽपि किं स्यादित्याशङ्क्याऽऽह —

अत इति ।

तेषां विघ्नमारचयतामभिप्रायमाह —

अस्मदिति ।

तर्हि देवादिभिरुपहतानां मनुष्याणां मुमुक्षैव न संपद्येतेत्याशङ्क्याऽऽह —

यं त्विति ।

उक्तं हि –
“न देवा दण्डमादाय रक्षन्ति पशुपालवत् ।
यं हि रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ॥”(विदुरनीति ३-४०)
इति ।

तर्हि किमिति सर्वानेव देवा नानुगृह्णन्तीत्याशङ्क्याऽऽह —

विपरीतमिति ।

देवतापराङ्मुखममुमोचयिषितमिति यावत् ।

संप्रति देवाप्रियवाक्येन ध्वनितमर्थमाह —

तस्मादिति ।

अविद्वत्सु मनुष्येषु देवादीनां स्वातन्त्र्यं तच्छब्दार्थः श्रद्धादिप्रधानस्तदाराधनपरः सन्देवादीनां प्रियः स्यात्तद्विपक्षस्य मुमुक्षावैफल्यादित्यर्थः ।

तत्प्रीत्विषयश्च तत्प्रसादासादितवैआग्यः सर्वाणि कर्माणि संन्यस्य विद्याप्रापकश्रवणादिकं प्रत्येकाग्रमनाः स्यादित्याह —

अप्रमादीति ।

श्रवणादिकमनुतिष्ठन्नपि वर्णाश्रमाचारपरो भवेदन्यथा विद्यालक्षणे फले प्रतिबन्धसंभवादित्याशयेनाऽऽह —

विद्यां प्रतीति ।

भयादिनिमित्ता ध्वनेर्विकृतिः काकुरुच्यते । यथाऽऽह –
’काकुः स्त्रियां विकारो यः शोकभीत्यादिभिध्वनेः’ इति ।

तया काक्वा काण्वश्रुतेः स्वरकम्पेन भयमुपलक्ष्य देवादिभजने कल्प्यते तात्पर्यमित्याह —

काक्वेति ॥१०॥

ब्रह्मकण्डिकामित्थं व्याख्याय ब्रह्म वा इदमित्यादिवाक्यस्यातीतेन संबन्धं वक्तुं वृत्तं कीर्तयति —

सूत्रित इति ।

शास्त्रार्थशब्दो ब्रह्मविद्याविषयः ।

तदाहुरित्यादिनोक्तमनुवदति —

तस्य चेति ।

अर्थवादस्तद्यो यो देवानामित्यदिः । संबन्धो ज्ञानस्य सर्वापत्तिफलेन साध्यसाधनत्वमधिकारिणाऽऽश्रयाश्रयित्वमैक्येन विषयविषयित्वमिति विभागः ।

अविद्यासूत्रे वृत्तं कथयति —

अविद्यायाश्चेति ।

संसारस्याधिकारः प्रवृत्तिरुत्पत्तिरिति यावत् ।

यथा पशुरित्यादिनोक्तमनुभाषते —

तत्रेति ।

अविद्याधिकारः सप्तम्यर्थः ।

तत्राविद्याकार्यं प्रपञ्चयितुमध्यायशेषप्रवृत्तिरिति मन्वानोऽविद्याविवर्तचातुर्वर्ण्यसृष्टिप्रकटनार्थं तदेतद्ब्रह्मेत्यस्मात्प्राक्तनं वाक्यमित्याकाङ्क्षापूर्वकमाह —

किं पुनरिति ।

ब्रह्म वा इदमित्यादिवाक्यमिदमा परामृश्यते ।

वर्णानेव विशिनष्टि —

यन्निमित्तेति ।

यैर्निमित्तैर्ब्राह्मण्यादिभिः संबद्धेषु कर्मस्वयमविद्वानधिकृतः पशुरिव संसरतीति पशुनिदर्शनश्रुतौ प्रसिद्धं तानि निमित्तानि दर्शयितुमुत्तरं वाक्यं प्रवृत्तमित्यर्थः ।

अथेत्यभ्यमन्थदित्यत्रानुग्राहकदेवतासर्गं प्रक्रम्याग्नेरेव सृष्टिरुक्ता नेन्द्रादीनामत्र त्वविद्यां प्रस्तुत्य तेषां सोच्यते तत्र कः श्रुतेरभिप्रायस्तत्राऽऽह —

एतस्येति ।

पूर्वमग्निसर्गानन्तरमिन्द्रादिसर्गो वाच्योऽपि नोक्तः फलाभावात् । इह त्वविदुषस्तत्कार्यवर्णाद्यभिमानिनः कर्माधिकृतिरित्येतस्यार्थस्य प्रदर्शनार्थं तदाविद्यत्वविवक्षया स व्युत्पाद्यत इत्यर्थः ।

अग्निसर्गोऽपि तर्हि तद्वदत्रैव वाच्यो विशेषाभावादित्याशङ्क्याऽऽह —

अग्नेस्त्विति ।

प्रजापतेः सृष्टिपूर्तये चेदग्निसृष्टिस्तत्रोक्ता हतेन्द्रादिसर्गोऽपि तत्रैव वाच्योऽन्यथा तदपूर्तेरित्याशङ्क्याऽऽह —

अयञ्चेति ।

तर्हि तत्रोक्तस्य कस्मादत्रोक्तिः पुनरुक्तेरित्याशङ्क्यैतस्यैवार्थस्येत्यत्रोक्तं स्मारयति —

इह त्विति ।

संगतिमुक्त्वा वाक्यमादाय व्याचष्टे —

ब्रह्मेति ।

अग्रे क्षात्रादिसर्गात्पूर्वमिति यावत् ।

वैशब्दस्यावधारणार्थत्वं वदन्वाक्यार्थोक्तिपूर्वकमेकमित्यस्यार्थमाह —

इदमिति ।

द्वितीयमेवकारं व्याचष्टे —

नाऽऽसीदिति ।

कथं तर्हि तस्य कर्मानुष्ठानसामर्थ्यसिद्धिरित्याशङ्क्य समनन्तरवाक्यं व्याचष्टे —

तत इति ।

तदेवसृष्टमाकाङ्क्षाद्वारा स्पष्टयति —

किं पुनरिति ।

एका चेत्क्षत्रजातिः सृष्टा कथं तर्हि यान्येतानीति बहूक्तिरित्याशङ्क्याऽऽह –

तद्व्यक्तिभेदेनेति ।

क्षत्रजातेरेकत्वात्कथं क्षत्राणीति बहुवचनमित्याशङ्क्य ‘जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्’(प.सू१-२-५८) इति स्मृतिमाश्रित्याऽऽह —

जातीति ।

बहूक्तेगत्यन्तरमाह —

व्यक्तीति ।

तासां बहुत्वाज्जातेश्च तदभेदात्तत्रापि भेदमुपचर्य बहूक्तिरित्यर्थः । क्षत्राणीति बहुवचनमिति यावत् ।

तेषां विशेषतो ग्रहणं क्षत्रस्योत्तमत्वं ख्यापयितुमिति मन्वानः सन्नाह —

कानि पुनरित्यादिना ।

ननु किमिति देवेषु क्षत्त्रसृष्टिरुच्यते ब्राह्मणस्य कर्मानुष्ठानसामर्थ्यसिद्ध्यर्थं मनुष्येष्वेव तत्सृष्टिरुपदेष्टव्येत्याशङ्क्याऽऽह —

तदन्विति ।

तथाऽपि विवक्षिता सृष्टिर्मुखतो वक्तव्येत्याशङ्क्योपोद्घातोऽयमित्याह —

तदर्थ इति ।

तस्मादित्यादि व्याचष्टे —

यस्मादिति ।

क्षत्रस्य नियन्तृत्ववदुत्कर्षे हेत्वन्तरमाह —

तस्मादिति ।

ब्रह्मेति प्रसिद्धं ब्राह्मण्याख्यमिति यावत् ।

उक्तम्मेव प्रपञ्चयति —

राजसूयेति ।

आसन्द्यां मञ्चिकायाम् ।

क्षत्रे स्वकीयं यशः समर्पयतो ब्राह्मणस्य निष्कर्षमाशङ्क्याऽऽह —

सैषेति ।

तयोर्ब्राह्मणत्वस्य तुल्यत्वात्कुतोऽवान्तरभेदः क्षत्त्रमपि क्रतुकाले ब्राह्मण्यं प्राप्नोतीत्याशङ्क्याऽऽह —

तस्मादिति ।

क्षत्त्रस्य ब्रह्माभिभवे दोषश्रवणाच्च तस्य तदपेक्षया तद्गुणत्वमित्याह —

यस्त्विति ।

प्रमादादपीति वक्तुमुशब्दः । य उ एनं हिनस्तीति प्रतीकग्रहणं यस्तु पुनरित्यादिव्याख्यानमिति भेदः ।

ईयसुनस्तरबर्थस्य प्रयोगे हेतुमाह —

पूर्वमपीति ।

ब्राह्मणाभिभवे पापीयस्त्वमित्येतदुदाहरणेन बुद्धावारोपयति —

यथेति ॥११॥

कर्तृब्राह्मणस्य नियन्तुश्च क्षत्रियस्य सृष्टत्वात्किमुत्तरेणेत्याशङ्क्याऽऽह —

क्षत्र इति ।

तद्व्याचष्टे —

कर्मण इति ।

ब्रह्म ब्राह्मणोऽस्मीत्यभिमानी पुरुषः । तथा क्षत्त्रसर्गात्पूर्वमिवेति यावत् ।

कथं तर्हि लौकिकसामर्थ्यसंपादनद्वारा कर्मानुष्ठानमत आह —

स विशमिति ।

देवजातानीत्यत्र तकारो निष्ठा ।

गणं गणं कृत्वा किमित्याख्यानं विशामित्याशङ्क्याऽऽह —

गणेति ।

विशां समुदायप्रधानत्वमद्यापि प्रत्यक्षमित्याह —

प्रायेणेति ॥१२॥

कर्तृपालयितृधनार्जयितॄणां सृष्टत्वात्कृतं वर्णान्तरसृष्ट्येत्याशङ्क्याऽऽह —

स परिचारकेति ।

शौद्रं वर्णमसृजतेत्यत्रौकारो वृद्धिः ।

पुष्यतीति पुषेत्युक्तत्वात्प्रश्नस्यानवकाशत्वमाशङ्क्याऽऽह —

विशेषत इति ।

पूषशब्दस्यार्थान्तरे प्रसिद्धत्वात्कथं पृथिव्यां वृत्तिरित्याशङ्क्याऽऽह —

स्वयमेवेति ॥१३॥

ननु चातुर्वर्ण्ये सृष्टे तावतैव कर्मानुष्ठानसिद्धेरलं धर्मसृष्ट्येत्यत आह —

स चतुर इति ।

अनियताशङ्क्या नियामकाभावे तस्यानियतत्वसंभावनयेति यावत् । तच्छब्दः स्रष्टृब्रह्मविषयः ।

कुतो धर्मस्य सर्वनियन्तृत्वं क्षत्त्रस्यैव तत्प्रसिद्धेरित्याह —

तत्कथमिति ।

अनुभवमनुसृत्य परिहरति —

उच्यत इत्यादिना ।

तदेवोदाहरति —

यथेति ।

राज्ञा स्पर्धमान इति शेषः ।

धर्मस्योत्कृष्टत्वेन नियन्तृत्वे सत्यादभिन्नत्वं हेत्वन्तरमाह —

यो वा इति ।

कथं धर्मस्य सत्यत्वं स हि पुरुषधर्मो वचनधर्मः सत्यत्वमित्यवान्तरभेदादित्याशङ्क्याऽऽह —

स एवेति ।

यथोक्ते विवेके लोकप्रसिद्धिं प्रमाणयति —

यस्मादिति ।

उभयशब्दो धर्मसत्यविषययोः धर्मं वदतीत्येतदेव विभजते —

प्रसिद्धमिति ।

यथा शास्त्रानुसारेण वदन्तं धर्मं वदतीति वदन्ति तथा पूर्वोक्तवदनवैपरीत्येन धर्मं वदन्तं सत्यं वदतीत्याहुरिति योजना ।

धर्ममेव व्याचष्टे —

लौकिकमिति ।

सत्यं वदतीत्येतदेव स्फुटयति —

शास्त्रादिति ।

कार्यकारणभावेनानयोरेकत्वमुपसम्हरति —

एतदिति ।

शास्त्रार्थसंशये शिष्टव्यवहारान्निश्चयो यथा याववराहादिशब्देषु, धर्मसंशये तु शास्त्रार्थवशान्निर्णयो यथा चैत्यवन्दनादिव्युदासेनाग्निहोत्रादौ । अतो हेतुहेतुमद्भावादुभयोरैक्यमिति भावः ।

धर्मस्य सत्यादभेदे फलितमाह —

तस्मादिति ।

तस्य सर्वनियन्तृत्वेऽपि प्रकृते किमायातं तदाह —

तस्मात्स इति ।

तर्हि यथोक्तधर्मवशादेव कर्मानुष्ठानसिद्धेर्वर्णाश्रमाभिमानस्याकिञ्चित्करत्वमित्याशङ्क्याऽऽह —

अत इति ।

धार्मिकत्वाद्यभिमानो ब्राह्मण्याद्यभिमानं पुरोधायानुष्ठापकश्चेत्तदभिमानोऽपि तथैवाभिमानान्तरं पुरस्कृत्यानुष्ठापयेदित्याशङ्क्याऽऽह —

तानि चेति ।

न खल्वविदुषो धार्मिकस्य ब्राह्मण्यादिषु निमित्तेषु सत्सु कर्मप्रवृत्तौ निमित्तान्तरमपेक्ष्यते प्रमाणाभावादित्यर्थः ॥१४॥

पुनरुक्तिवैयर्थ्यमाशङ्क्योक्तम् —

उत्तरार्थ इति ।

पूर्वत्र देवेषु दर्शितस्य वर्णविभागस्य मनुष्येषूत्तरग्रन्थेन योजनार्थ इति यावत् ।

सृष्टवर्णचतुष्टयनिविष्टमवान्तरविभागमभिधातुमारभते —

यत्तदिति ।

नान्येन देवान्तररूपेण क्षत्त्रादिविकारमन्तरेणेति यावत् । विकारान्तरमग्निब्राह्मणलक्षणम् ।

क्षत्त्रियेणेत्यत्र विवक्षितमर्थमाह —

इन्द्रादिदेवताधिष्ठित इति ।

वैश्येनेति वस्वाद्यधिष्ठितत्वमुच्यते । शूद्रेणेति पूषाधिष्ठितत्वम् ।

अग्न्यादिभावमापन्नस्य क्षत्त्रादिभावो न तु क्षत्त्रादिभावमापन्नस्याग्न्यादिभाव इत्येतावन्मात्रेण ब्रह्मणोविकृतत्वाविकृतत्वमग्निब्राह्मणस्तुत्यर्थमुक्तमित्यभिप्रेत्य तस्मादित्यादि व्याचष्टे —

यस्मादिति ।

यथोक्तप्रार्थनाया न्याय्यत्वं साधयति —

तदर्थमेवेति ।

कर्मफलदानार्थमिति यावत् ।

मनुष्याणां मध्ये कमपि मनुष्यमवलम्ब्य कर्मफलभोगापेक्षायामधिकरणसंप्रदानभावेनावस्थिताग्नीन्द्रादिनिमित्तक्रियापेक्षा नास्ति किन्तु ब्राह्मणजातिप्राप्तिमात्रेण तत्संबद्धं जप्यादिकर्मावश्यम्भावीति । तन्मात्रेण पुरुषार्थः सिध्यतीति प्रतीकग्रहणपूर्वकमाह —

मनुष्याणामिति ।

कुत्र तर्हि यथोक्तक्रियापेक्षेति तत्राऽऽह —

यत्र त्विति ।

देवानां मध्येऽग्निसंबद्धमेव कर्म कृत्वा पुरुषार्थलाभो मनुष्याणां मध्ये तु ब्राह्मण्यप्रयुक्तजप्यादिमात्रेण तत्प्राप्तिरित्यत्र प्रमाणमाह —

स्मृतेश्चेति ।

जप्यग्रहणं जातिमात्रप्रयुक्तकर्मोपलक्षणार्थम् । अन्यदग्निसंबद्धं कर्म ।

कोऽयं ब्राह्मणो नाम तत्राऽऽह —

मैत्र इति ।

सर्वेषु भूतेष्वभयप्रदो विशिष्टजातिमानिति यावत् ।

ननु यथोक्तस्मृतेर्ब्राह्मण्यप्रतिलम्भमात्रादभ्युदयलाभेऽपि कुतस्ततो निःश्रेयससिद्धिस्तत्राऽऽह —

पारिव्राज्येति ।

’ब्राह्मणा व्युत्थायाथ भिक्षाचर्यञ्चरन्ती’ति ब्राह्मणस्य पारिव्राज्यं श्रूयते । तच्च ‘संन्यासाद्ब्रह्मणः स्थान’मिति ब्रह्मलोकसाधनं मन्यते । अतश्च ब्राह्मणजातिनिमित्तं लोकमिच्छन्तीति युक्तमित्यर्थः ।

ब्राह्मणे मनुष्येष्वित्यस्यार्थमुपसम्हरति —

तस्मादिति ।

हेतुवाक्यमादाय व्याचष्टे —

यस्मादिति ।

हिशब्दार्थो यस्मादित्युक्तः यत्स्रष्टृ ब्रह्म तदेताभ्यां यस्मत्साक्षादभवत्तस्मादग्नावेवेत्यादि युक्तमिति योजना ।

अग्नौ हुत्वा ब्राह्मणे च दत्त्वा परमात्मलक्षणं लोकमाप्तुमिच्छन्तीति भर्तृप्रपञ्चव्याख्यानमनुवदति —

अत्रेति ।

सप्तमी तस्मादित्यादिवाक्यविषया ।

प्रक्रमालोचनायां कर्मफलमिह लोकशब्दार्थो न परमात्मा प्रक्रमभङ्गप्रसंगादिति दूषयति —

तदसदिति ।

कर्माधिकारार्थं कर्मसु प्रवृत्तिसिद्ध्यर्थमिति यावत् ।

वाक्यशेषगतविशेषणवशादपि कर्मफलस्यैवात्र लोकशब्दवाच्यत्वमित्याह —

परेण चेति ।

तदेव प्रपञ्चयति —

यदि हीति ।

परपक्षे स्वमिति विशेषणं व्यावर्त्याभावान्न घटते चेत्त्वत्पक्षेऽपि कथं तदुपपत्तिरित्याशङ्क्याऽऽह —

स्वलोकेति ।

परशब्दोऽनात्मविषयः ।

ननु प्रकृते वाक्ये लोकशब्देन परमात्मा नोच्यते चेदुत्तरवाक्येऽपि तेन नासावुच्येत विशेषाभावादित्याशङ्क्य विशेषणसामर्थ्यान्नैवमित्याह —

स्वत्वेन चेति ।

कर्मफलविषयत्वेनापि विशेषणस्य नेतुं शक्यत्वान्न विशेषसिद्धिरित्याशङ्क्याऽऽह —

अविद्येति ।

तेषां स्वरूपव्यभिचारे वाक्यशेषं प्रमाणयति —

ब्रवीति चेति ।

उत्तरवाक्यव्यावर्त्यं पूर्वपक्षमाह —

ब्रह्मणेति ।

अत्पुनरचेतनमकिञ्चित्करमित्याशङ्क्याऽऽह —

तच्चेति ।

सर्वैरेव वणैः स्वस्य कर्तव्यतया तान्प्रति नियन्तृ भूत्वेति योजना ।

तस्य पुमर्थोपायत्वप्रसिद्धिमादाय फलितमाह —

तस्मादिति ।

अविदितोऽपीति च्छेदः ।

देवतागुणवत्कर्म मुक्तिहेतुरिति पक्षं प्रतिक्षेप्तुमुत्तरं वाक्यमुत्थापयति —

अत आहेति ।

झानादेव मुक्तिर्न कर्मणेत्यागमप्रसिद्धमिति निपातयोरर्थः ।

तत्र निमित्तमुपादानञ्चेति द्वयं संक्षिपति —

अविद्येति ।

निमित्तं निवृणोति —

अग्न्यधीनेति ।

आत्माख्यस्य लोकस्य सत्त्वे हेतुमाह —

आत्मत्वेनेति ।

अहं ब्रह्मास्मीत्यदृष्ट्वेति संबन्धः । यः परमात्मानमविदित्वेव म्रियते तमेनं परमात्मा न पालयतीति योजना ।

परमात्मनः स्वरूपत्वादविदितस्यापि पालयितृत्वं स्यादित्याशङ्क्याऽऽह —

स यद्यपीति ।

लोकशब्दादुपरिष्टात्तथाऽपीति द्रष्टव्यम् । अविदित इत्यस्य व्याख्यानमविद्ययेत्यादि ।

परमात्माख्यो लोको नाज्ञातो भुनक्तीत्यत्र कर्मफलभूतं लोकं वैधर्म्यदृष्टान्ततया दर्शयति —

अस्व इवेति ।

अज्ञातस्यापालयितृत्वे साधर्म्यदृष्टान्तमाह —

संक्येति ।

यथा लौकिको दशमो दशमोऽस्मीत्यज्ञातो न शोकादिनिवर्तनेनाऽऽत्मानं भुनक्ति तथा परमात्माऽपीत्यर्थः ।

तत्रैव श्रुत्युक्तं दृष्टान्तद्वयं व्याचष्टे —

यथा चेत्यादिना ।

अविद्यादीत्यादिशब्देन तदुत्थं सर्वं संगृह्यते ।

यदिहेत्यादिवाक्यापोह्यं चोद्यमुत्थापयति —

नन्विति ।

नन्वनिष्टफलनिमित्तस्यापि कर्मणः फलप्राप्तिध्रौव्यात्कथं कर्मणा मोक्षः सेत्स्यति तत्राऽऽह —

इष्टेति ।

बाहुल्यमश्वमेधादिकर्मणो महत्तरत्वं तद्धि दुरितमभिभूय मोक्षमेव संपादयिष्यतीत्यर्थः ।

यत्कृतकं तदनित्यमिति न्यायमाश्रित्य परिहरति —

तन्नेत्यादिना ।

सप्तम्यर्थः संसारः इहेतिनिपातार्थं सूचयति —

अद्भुतवदिति ।

अनेवंवित्त्वं व्याकरोति —

स्वं लोकमिति ।

यथोक्तो विधिरन्वयव्यतिरेकादिः पुण्यकर्मच्छिद्रेषु दुरितप्रसक्तिं निवारयति —

नैरन्तर्येणेति ।

तथा पुण्यं संचिन्वतोऽभिप्रायमाह —

अनेनेति ।

प्रक्रान्तयच्छब्दापेक्षितं कथयति —

तत्कर्मेति ।

प्रागुक्तन्यायद्योती हेति निपातः ।

कारणरूपेण कार्यस्य द्रुवत्वमाशङ्क्याऽऽह —

तत्कारणयोरिति ।

मुक्तेरनित्यत्वदोषसमाधिस्तर्हि केन प्रकारेण स्यादित्याशङ्क्याऽऽह —

अत इति ।

आत्मशब्दार्थमाह —

स्वं लोकमिति ।

तदेव स्फुटयति —

आत्मानमितीति ।

आत्मशब्दस्य प्रकृतस्वलोकविषयत्वे हेत्वन्तरमाह —

इह चेति ।

प्रयोगे तु पुनरुक्तिभयादर्थान्तरविषयत्वमपि स्यादित्यर्थः ।

विद्याफलमाकाङ्क्षाद्वारा निक्षिपति —

स य इति ।

कर्मफलस्य क्षयित्वमुक्त्वा कर्मणोऽक्षयत्वं वदतो व्याहतिमाशङ्क्याऽऽह —

कर्मेति ।

वाक्यस्य विवक्षितमर्थं वैधर्म्यदृष्टान्तेन व्याचष्टे —

यथेति ।

अविदुष इति च्छेदः ।

कर्मक्षयेऽपि वा विदुषो दुःखाभावे दृष्टान्तमाह —

मिथिलायामिति ।

आत्मानमित्यादि केवलज्ञानान्मुक्तिरित्येवम्परतया व्याख्यातं संप्रति तत्र भर्तृप्रपञ्चव्याख्यामुत्थापयति —

स्वात्मेति ।

आत्मलोकोपासकस्य कर्माभावे कथं तदक्षयवाचोयुक्तिरित्याशङ्क्य कर्माभावस्यासिद्धिमभिसन्धाय कर्मसाध्यं लोकं व्याकृताव्याकृतरूपेण भिनत्ति —

लोकशब्दार्थञ्चेति ।

औत्प्रेक्षिकी कल्पना न तु श्रौतीति वक्तुं किलेत्युक्तम् । तत्राऽऽद्यं लोकशब्दार्थमनूद्य तदुपासकस्य दोषमाह —

एक इति ।

परिच्छिन्नः कर्मात्मा तत्साध्यो व्याकृतावस्थो लोकस्तस्मिन्नहङ्ग्रहोपासकस्येति यावत् । किलशब्दस्तु पूर्ववत् ।

द्वितीयं लोकशब्दार्थमनूद्य तदुपासकस्य लाभं दर्शयति —

तमेवेति ।

यथा कुण्डलादेरन्तर्बहिरन्वेषणे सुवर्णातिरिक्तरूपानुपलम्भात्तद्रूपेणास्य नित्यत्वं तथा कर्मसाध्यं हिरण्यमर्गादिलोकं कार्यत्वादव्याकृतं कारणमेवेत्यङ्गीकृत्य यस्तस्मिन्नहम्बुद्ध्योपास्ये तस्यापरिच्छिन्नकर्मसाध्यलोकात्मोपासकत्वाद्ब्रह्मवित्त्वं कर्मित्वं च घटते तस्य खल्वात्मैव कर्म तेन तस्य तन्न क्षीयते । यः पुनरद्वैतावस्थामुपास्ते तस्याऽऽत्मैव कर्म भवतीति हि भर्तृप्रपञ्चैरुक्तमित्यर्थः ।

आत्मानमित्यादिसमुच्चयपरमिति प्राप्तं पक्षं प्रत्याह —

भवतीति ।

श्रौतत्वाभावे हेतुमाह —

स्वलोकेति ।

स्वं लोकमदृष्ट्वेत्यत्र स्वलोकशब्देन परस्य प्रकृतस्याऽत्मानमेवेत्यत्र प्रकृतहानाप्रकृतप्रक्रियापरिहारार्थमुक्तत्वान्नात्र लोकद्वैविद्यकल्पना युक्तेत्यर्थः ।

लोकशब्देनात्र परमात्मपरिग्रहे हेत्वन्तरमाह —

स्वं लोकमितीति ।

यथा लोकस्य स्वशब्दार्थो विशेषणं तथाऽऽत्मानमित्यत्र स्वशब्दपर्यायात्मशब्दार्थस्तस्य विशेषणं दृश्यते न च कर्मफलस्य मुक्त्यमात्मत्वमतो लोकशब्दोऽत्र परमात्मैवेत्यर्थः ।

प्रकरणाद्विशेषणाच्च सिद्धमर्थं दर्शयति —

तत्रेति ।

परस्यैव लोकशब्दार्थत्वे हेत्वन्तरमाह —

परेणेति ।

उक्तमेव प्रपञ्चयति —

पुत्रेति ।

अथ परेषु वाक्येषु परमात्मा लोकशब्दार्थः प्रकृते तु कर्मफलमिति व्यवस्थेति चेन्नैवमेकवाक्यत्वसंभवे तद्भेदस्यान्याय्यत्वादित्याह —

तैरिति ।

एकवाक्यत्वसंभावनामेव दर्शयति —

इहापीति ।

यथोत्तरत्राऽऽत्मादिशब्देन लोको विशेषिस्तथाऽऽत्मानमित्यत्राप्यात्मशब्देन विशेष्यते । पूर्ववाक्ये च स्वं लोकमदृष्ट्वेति स्वशब्देनाऽऽत्मवाचिना तस्य विशेषणं दृश्यते । तथा च पूर्वापरालोचनायामेकवाक्यत्वसिद्धिरित्यर्थः ।

प्रकरणेन तस्य लोकशब्दार्थत्वमयुक्तं लिङ्गविरोधादिति चोदयति —

अस्मादिति ।

तदेव विवृणोति —

इहेत्यादिना ।

अर्थवादस्थं लिङ्गं न प्रकरणाद्बलवदिति मत्वा समाधत्ते —

नेत्यादिना ।

स्तुतिमेव स्पष्टयति —

स्वस्मादेवेति ।

लोकाज्ज्ञातादिति शेषः ।

यथा छान्दोग्ये स्तुत्यर्थमात्मनः स्रष्टृत्वमुच्यते तथाऽत्राप्यात्मलोकं स्तोतुमेतत्फलवचनमित्याह —

आत्मत इति ।

भवतु वा मा भूदस्माद्ध्येवेत्यादिरर्थवादस्तथाऽपि तस्य सर्वात्मत्वप्रदर्शनार्थत्वाद्युक्तमत्र लोकशब्देन परमात्मग्रहणमित्याह —

सर्वात्मेति ।

तस्मात्तत्सर्वमभवदिति वाक्यं दृष्टान्तयति —

पूर्ववदिति ।

किञ्चाऽऽत्मशब्दस्य त्रिधापरिच्छेदशून्यार्थवाचिताया यच्चाऽऽप्नोतीत्यादिन्यायेन सिद्धत्वात्तत्समानाधिकरणलोकशब्दस्यापि तदर्थत्वात्परस्यैवात्र लोकत्वमित्याह —

यदि हीति ।

किञ्च यदि लोकशब्देन परं हित्वाऽर्थान्तरमुच्यते तदा सविशेषणं वाक्यं स्यादन्यथा स्वं लोकमिति प्रकृतपरमात्मलोकस्य त्वत्पक्षेऽन्तरोक्तब्रह्मलोकस्य च व्यावृत्त्ययोगात् । न चात्र सविशेषणं वाक्यं दृष्टमतः स्वं लोकमिति प्रकृतः परमात्मैवात्रापि लोक इत्याह —

अन्यथेति ।

विशेषणं विनैवास्मादित्यत्र परापराभ्यामर्थान्तरं किं न स्यादित्याशङ्क्याऽऽह —

न हीति ।

स्वं लोकमिति प्रकृते परमात्मन्यात्मानमेवेति विशेषिते चाव्याकृताख्या परापराभ्यामन्तरालावस्था न प्रतिपत्तुं शक्यते तस्याः श्रुतत्वाभावादित्यर्थः ॥१५॥

कण्डिकान्तरमवतार्य वृत्तमनूद्याऽऽकाङ्क्षापूर्वकं तात्पर्यमाह —

अथो इत्यादिना ।

अत्रेत्यविद्यावस्था पूर्वग्रन्थो वा दृश्यते ।

अपिपर्यायस्याथोशब्दस्यासंगतिमाशङ्क्य व्याकरोति —

अथो इतीति ।

परस्यापि प्रकृतत्वात्ततो विशिनष्टि —

गृहीति ।

गृहित्वे हेतुरविद्वानित्यादि ।

इतरपर्युदासार्थं कर्माधिकृत इत्युक्तम् । कथमुक्तस्याऽऽत्मनः सर्वभोग्यतेत्याशङ्क्याऽऽह —

सर्वेषामिति ।

तदेव प्रश्नद्वारा प्रकटयति —

कैः पुनरिति ।

यजतिजुहोत्योस्त्यागर्थत्वेनाविशेषात्पुनरुक्तिमाशङ्क्य यजतिचोदनाद्रव्यदेवताक्रियासमुदाये कृतार्थत्वादिति न्यायेनाऽऽह —

याग इति ।

आसेचनं प्रक्षेपः । उक्तञ्च – जुहोतिरासेचनावधिकः स्यादिति जै० सू० ४–२–२८ ।

यथोक्तसोमादिभिर्देवादीन्प्रत्युपकुर्वतो गृहिणौ विद्यया प्रतिबन्धसंभवात्तदुपकारित्वव्यावृत्तिरित्याशङ्क्याऽऽह —

यस्मादिति ।

पूर्वेषामथशब्दानामभिप्रेतमर्थमनूद्य समनन्तरवाक्यमनूद्य तदर्थमाह —

तस्मादिति ।

देवादीनां कर्माधिकारिणि कर्तृत्वादिपरिपालनमेव परिरक्षणमिति विवक्षित्वा पूर्वोक्तं स्मारयति —

तस्मादिति ।

यथोक्तं कर्म कुर्वन्यद्यपि देवादीन्प्रत्युपकरोति तथाऽपि न तत्कर्तृत्वमावश्यकं मानाभावादित्याशङ्क्याऽऽह —

तद्वा इति ।

भूतयज्ञो मनुष्ययज्ञः पितृयज्ञो देवयज्ञो ब्रह्मयज्ञश्चेत्येवं पञ्चमहायज्ञाः ।

ननु श्रुतमपि विचारं विना नानुष्ठेयं न हि रुद्ररोदनादि श्रुतमित्येवानुष्ठीयते तत्राऽऽह —

मीमांसितमिति ।

’तदेतदवदयते तद्यजते स यदग्नौ जुहोती’त्याद्यवधानप्रकरणम् । ‘ऋणं ह वाव जायते जायमानो योऽस्ती’त्यादिनाऽर्थवादेनेति शेषः ।

वाक्यान्तरमादाय व्याख्यातुं पातनिकाङ्करोति —

आत्मैवेत्यादिना ।

कर्मैव बन्धनं तत्राधिकारोऽनुष्ठानं तस्मिन्निति यावत् । विद्याधिकारस्तदुपायै श्रवणादौ प्रवृत्तिस्तत्रेत्यर्थः ।

यथोक्ताधिकारिणो देवादिभी रक्षणं प्रवृत्तिमार्गे नियमेन प्रवर्तकमिति शङ्कते —

नन्विति ।

उक्तमङ्गीकरोति —

बाढमिति ।

तर्हि प्रवर्तकान्तरं न वक्तव्यं तत्राऽऽह —

कर्माधिकारेति ।

कर्मस्वधिकारेण स्वगोचरत्वं प्राप्तानेव देवादयोऽपि रक्षन्ति न सर्वाश्रमसाधारणं ब्रह्मचारिणमतोऽस्य कर्ममार्गे प्रवृत्तौ देवादिरक्षणस्याहेतुत्वाद्ब्रह्मचारिणो निवृत्तिं त्यक्त्वा प्रवृत्तिपक्षपाते कारणं वाच्यमित्यर्थः ।

मनुष्यमात्रं कर्मण्येव बलात्प्रवर्तयन्ति तेषामचिन्त्यशक्तित्वादित्याशङ्क्याऽऽह —

अन्यथेति ।

स्वगोचरारूढानेवेत्येवकारस्य व्यावर्त्यं कीर्तयति —

न त्विति ।

विशिष्टाधिकारो गृहस्थानुष्ठेयकर्मसु गृहस्थत्वेन स्वामित्वं तेन देवगोचरतामप्राप्तमित्यर्थः ।

देवादिरक्षणस्याकारणत्वे फलितमाह —

तस्मादिति ।

प्रत्यगविद्या यथोक्ताधिकारिणो नियमेन प्रवृत्त्यनुरागे हेतुरिति शङ्कते —

नन्विति ।

तदेव स्फुटयति —

अविद्वानिति ।

तस्याः स्वरूपेण प्रवर्तकत्वं दूषयति —

साऽपीति ।

अविद्यायस्तर्हि प्रवृत्त्यन्वयव्यतिरेकौ कथमित्याशङ्क्य कारणकारणत्वेनेत्याह —

प्रवर्तकेति ।

सत्यन्यस्मिन्कारणेऽकारणमेवाविद्या प्रवृत्तेरिति चेत्तत्राऽऽह —

एवं तर्हीति ।

उत्तरवाक्यमुत्तरत्वेनावतार्य तस्मिन्विवक्षितं प्रवर्तकं संक्षिपति —

तदिहाभिधीयत इति ।

तत्रार्थतः श्रुत्यन्तरं संवादयति —

स्वाभाविक्यामिति ।

तत्रैव भगवतः सम्मतिमाह —

स्मृतौ चेति ।

’अथ केन प्रयुक्तोऽयम्’ इत्यादिप्रश्नस्योत्तरम् –
‘काम एष क्रोध एष रजोगुणसमुद्भवः’(भ. गी. ३ । ३७) इत्यादि ।

’अकामतः क्रिया काचिद्दृश्यते नेह कस्यचित् ।
यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्’ ॥
इति वाक्यमाश्रित्याऽऽह —

मानवे चेति ।

दर्शितमिति शेषः ।

उक्तेऽर्थे तृतीयाध्यायशेषमपि प्रमाणयति —

स एषोऽर्थ इति ॥१६॥

एवं तात्पर्यमुक्त्वा प्रतीकमादय पदानि व्याकरोति —

आत्मैवेत्यादिना ।

वर्णी द्विजत्वद्योतको ब्रह्मचारीति यावत् ।

कथं तर्हि हेत्वभावे तस्य कामित्वमपि स्यादित्याशङ्क्याऽऽह —

जायादीति ।

सशब्दं व्याकुर्वन्नुत्तरवाक्यमादयावशिष्टं व्याचष्टे —

स्वाभाविक्येति ।

कामनाप्रकारं प्रश्नपूर्वकं प्रकटयति —

कथमिति ।

कर्माधिकारहेतुत्वं तस्याः साधयति —

तयेति ।

प्रजां प्रति जायाया हेतुत्वद्योतकोऽथशब्दः । प्रजाया मानुषवित्तान्तर्भावमभ्युपेत्य द्वितीयोऽथशब्दः । तृतीयस्तु वित्तस्य कर्मानुष्ठानहेतुत्वविवक्षयेति विभागः ।

कर्मानुष्ठानफलमाह —

येनेति ।

तत्किं नित्यनैमित्तिककर्मणामेवानुष्ठानं नेत्याह —

काम्यानि चेति ।

क्रियापदमनुक्रष्टुं चशब्दः कामशब्दस्य यथाश्रुतमर्थं गृहीत्वैतावानित्यादिवाक्यस्याभिप्रायमाह —

साधनलक्षणेति ।

अस्याः साधनैषणायाः फलभूता इति संबन्धः ।

द्वयोरेषणात्वमुक्त्वा लोकैषणां परिशिनष्टि —

तदर्था हीति ।

कथं तर्हि साधनैषणोक्तिरित्याशङ्क्याऽऽह —

सैकेति ।

एतेन वाक्यशेषोऽप्यनुगुणी भवतीत्याह —

अत इति ।

साधनवत्फलमपि काममात्रं चेत्कथं तर्हि श्रुत्या साधनमात्रमभिधायैतावानवध्रियते तत्राह —

फलार्थत्वादिति ।

उक्ते साधने साध्यमार्थिकमित्यत्र दृष्टान्तमाह —

भोजन इति ।

साधनोक्तौ साध्यस्यार्थादुक्तेरेतावानिति द्वयोरनुवादेऽपि कथमेषणार्थे कामशब्दस्तत्र प्रयुज्यते, न हि तौ पर्यायौ, न च तदवाच्यत्वे तयोरनर्थकतेत्याशङ्क्य पर्यायत्वमेषणाकामशब्दयोरुपेत्याह —

ते एते इति ।

चेष्टनमेव स्पष्टयति —

कर्ममार्ग इति ।

अग्निमुग्धोऽग्निरेव होमादिद्वारेण मम श्रेयःसाधनं नाऽऽत्मज्ञानमित्यभिमानवान्धूमतान्तो धूमेन ग्लानिमापन्नो धूमता वा ममान्ते देहावसाने भवतीति मन्यमानः ‘ते धूममभसंभवन्ती’ति श्रुतेः । स्वं लोकमात्मानम् ।

वाक्यान्तरमत्थाप्य व्याचष्टे —

कथमित्यादिना ।

तस्मादेतावत्त्वमवधार्यते तेषामिति शेषः ।

उक्तमेवार्थं लोकदृष्टिमवष्टभ्य स्पष्टयति —

न हीति ।

लब्धव्यान्तराभावेऽपि कामयितव्यान्तरं स्यादित्याशङ्क्याऽऽह –

लब्धव्येति ।

एतद्व्यतिरेकेण साध्यसाधनातिरेकेणेति यावत् ।

तयोर्द्वयोरपि कामत्वविधायिश्रुतेरभिप्रायमाह —

एतदुक्तमिति ।

कामस्यानर्थत्वात्साध्यसाधनयोश्च तावन्मात्रत्वात्सर्गादौ पुमर्थताविश्वासं त्यक्त्वा स्वप्नलाभतुल्याभ्यस्त्रिसृभ्योऽप्येषणाभ्यो व्युत्थानं संन्यासात्मकं कृत्वा काङ्क्षितमोक्षहेतुं ज्ञानमुद्धिश्य श्रवणाद्यावर्तयेदित्यर्थः ।

तस्मादपीत्यादि व्याचष्टे —

यस्मादिति ।

प्राकृतस्थितिरेषा न बुद्धिपूर्वकारिणामिदं वृत्तमित्याशङ्क्याऽऽह —

प्रजापतेश्चेति ।

तत्र हेतुत्वेन पूर्वोक्तं स्मारयति —

सोऽबिभेदित्यादिना ।

तत्रैव कार्यलिङ्गकानुमानं सूचयति —

तस्मादिति ।

स यावदित्यादिवाक्यमादाय व्याचष्टे —

स एवमिति ।

पूर्वः सशब्दो वाक्यप्रदर्शनार्थः । द्वितीयस्तु व्याख्यानमध्यपातीत्यविरोधः ।

अर्थसिद्धमर्थमाह —

पारशेष्यादिति ।

तस्य कृत्स्नतेत्येतदवतार्य व्याकरोति —

यदेत्यादिना ।

अकृत्स्नत्वाभिमानिनो विरद्धं कृत्स्नत्वमित्याह —

कथमिति ।

विरोधमन्तरेण कार्त्स्न्यार्थं विभागं दर्शयति —

अयमिति ।

विभागे प्रस्तुते मनसो यजमानत्वकल्पनायां निमित्तमाह —

तत्रेति ।

उक्तमेव व्यनक्ति —

यथेति ।

तथा मनसो यजमानत्वकल्पनावदित्यर्थः ।

वाचि जायात्वकल्पनायां निमित्तमाह —

मन इति ।

वाचो मनोऽनुवृत्तित्वं स्वरूपकथनपुरःसरं स्पोरयति —

वागितीति ।

प्राणस्य प्रजात्वकल्पनां साधयति —

ताभ्याञ्चेति ।

कथं पुनश्चक्षुर्मानुषं वित्तमित्युच्यते पशुहिरण्यादि तथेत्याशङ्क्याऽऽह —

तत्रेति ।

आत्मादित्रये सिद्धे सतीति यावत् । आदिपदेन कायचेष्टा गृह्यते ।

मानुषमिति विशेषणस्यार्थवत्त्वं समर्थयते —

तद्विविधमिति ।

संप्रति चक्षुशो मानुषवित्तत्वं प्रपञ्चयति —

गवादीति ।

तत्पदपरामृष्टमेवार्थं व्याचष्टे —

तेन संबन्धादिति ।

तत्स्थानीयं मानुषवित्तस्थानीयं तेन मानुषेण वित्तेनेत्येतत् ।

संबन्धमेव साधयति —

चक्षुषा हीति ।

तस्माच्चक्षुर्मानुषं वित्तमिति शेषः ।

आकाङ्क्षापूर्वकमुत्तरवाक्यमुपादत्ते —

किं पुनरिति ।

तद्व्याचष्टे —

देवेति ।

तत्र हेतुमाह —

कस्मादित्यादिना ।

यजमानादिनिर्वर्त्यं कर्म प्रश्नपूर्वकं विशदयति —

किं पुनरित्यादिना ।

इहेति संपत्तिपक्षोक्तिः ।

शरीरस्य कर्मत्वप्रसिद्धमिति शङ्कित्वा परिहरति —

कथं पुनरिति ।

अस्येति यजमानोक्तिः । हिशब्दार्थो यत इत्यनूद्यते ।

तस्य कृत्स्नतेत्युक्तमुपसंहरति —

तस्येति ।

उक्तरीत्या कृत्स्नत्वे सिद्धे फलितमाह —

तस्मादिति ।

अस्येति दर्शनोक्तिः । पशोः पुरुषस्य च पाङ्कत्वं तच्छब्दार्थः ।

पुरुषस्य पशुत्वाविशेषात्पृथग्ग्रहणमयुक्तमित्याशङ्क्याऽऽह —

पशुत्वेऽपीति ।

न केवलं पशुपुरुषयोरेव पाङ्कत्वं किन्तु सर्वस्येत्याह —

किं बहुनेति ।

तस्मादाध्यात्मिकस्य दर्शनस्य यज्ञत्वं पञ्चत्वयोगादविरुद्धमिति शेषः ।

संपत्तिफलं व्याकरोति —

एवमिति ।

व्याख्यातार्थवाक्यमनुवदन्ब्राह्मणमुपसंहरति —

य एवं वेदेति ।

साध्यं साधनं च पाङ्कं सूत्रात्मना ज्ञात्वा तच्चाऽऽत्मत्वेनानुसन्धानस्य तदाप्तिरेव फलं तत्क्रतुन्यायादित्यर्थः ॥१७॥

ब्राह्मणान्तरमवतार्य संगतिं वक्तुं वृत्तं कीर्तयति —

यत्सप्तान्नानीत्यादिना ।

तत्रेत्यतिक्रान्तब्राह्मणोक्तिः । उपास्तिशब्दितं भेददर्शनमविद्याकार्यमनेनानूद्य न स वेदेति तद्धेतुरविद्या पूर्वत्र प्रस्तुतेति योजना ।

अथो अयमित्यत्रोक्तमनुवदति —

सवर्णाश्रमाभिमान इति ।

आत्मैवेदमग्र आसीदित्यादावुक्तं स्मारयति —

कामप्रयुक्त इति ।

वृत्तमनूद्योत्तरग्रन्थमवतारयितुमपेक्षितं पूरयति —

यथा चेति ।

गृहिणो जगतश्च परस्परं स्वकर्मोपार्जितत्वमेष्टव्यमन्यथाऽन्योन्यमुपकारकत्वायोगादित्यर्थः ।

ननु सूत्रस्यैव जगत्कर्तृत्वं ज्ञानक्रियातिशयवत्त्वान्नेतरेषां तदभावादत आह —

एवमिति ।

पूर्वकल्पीयविहितप्रतिषिद्धज्ञानकर्मानुष्ठाता सर्वो जन्तुरुत्तरसर्गस्य पितृत्वेनात्र विवक्षितो न तु प्रजापतिरेवेत्युक्तमर्थं संक्षिप्याऽऽह —

सर्वस्येति ।

सर्वस्य मिथो हेतुहेतुमत्त्वे प्रमाणमाह —

एतदेवेति ।

सर्वस्यान्योन्यकार्यकारणत्वोक्त्या कल्पितत्ववचनं कुत्रोपयुज्यते तत्राऽऽह —

आत्मैकत्वेति ।

एवं भूमिकां कृत्वोत्तरब्राह्मणतात्पर्यमाह —

यदसाविति ।

उच्यन्ते ध्यानार्थमिति शेषः ।

अन्यत्वे हेतुः —

भोज्यत्वादिति ।

तेन ज्ञानकर्मभ्यां जनकत्वेनेति यावत् ।

ब्राह्मणमवतार्य मन्त्रमवतारयति —

एतेषामिति ॥१॥

तत्राऽऽद्यमन्त्रभागमादाय व्याचष्टे —

यत्सप्तान्नानीति ।

अजनयदिति क्रियाया विशेषणं यदिति पदम् । तथा च तद्युक्तं पितृत्वादिति शेषः । ग्रन्थार्थधारणशक्तिर्मेधा । कृच्छ्रचान्द्रायणादि तपः ।

ते कस्मादत्र न गृह्यते तत्राऽऽह —

ज्ञानकर्मणी इति ।

तयोः प्रकृतत्वं प्रकटयति —

पाङ्क्तं हीति ।

इतरयोरप्रकृतत्वं हेतूकृतमनूद्य फलितमाह —

तस्मादिति ।

ज्ञानकर्मणोः प्रकृतत्वमुक्तं हेतुमादाय वाक्यं पूरयति —

अत इति ।

यत्सप्तान्नानीत्यादिमन्त्रभागं व्याख्याय ब्राह्मणवाक्यसमुदायतात्पर्यमाह —

तत्रेति ।

मन्त्रब्राह्मणात्मको ग्रन्थः सप्तम्यर्थः ।

मेधया हीत्यादिब्राह्मणमाकाङ्क्षापूर्वकमुत्थापयति —

तत्र यदिति ।

प्रकृतमन्त्रसमुदायः सप्तम्या परामृश्यते ।

व्याख्यानमेव संगृह्णाति —

प्रसिद्धो हीति ।

न केवलं हिशब्दान्मन्त्रस्य प्रसिद्धार्थत्वं किन्तु मन्त्रस्वरूपालोचनायामपि तत्सिध्यतीत्याह —

यदिति ।

मन्त्रार्थस्य प्रसिद्धत्वे मन्त्रस्यानुगुणत्वं हेतूकृत्य फलितमाह —

अत इति ।

तत्प्रसिद्धिमुपपादयितुं पृच्छति —

नन्विति ।

साध्यसाधनात्मके जगति यत्पितृत्वमविद्यावतो भावि तत्प्रत्यक्षत्वात्प्रसिद्धम् अनुभूयते हि जायादि संपादयन्नविद्वानित्याह —

उच्यत इति ।

श्रुत्या च प्रागुक्तत्वात्प्रसिद्धमेतदित्याह —

अभिहितञ्चेति ।

यच्च मेधातपोभ्यां स्रष्टृत्वं मन्त्रब्राह्मणयोरुक्तं तदपि प्रसिद्धमेव विद्याकर्मपुत्राणामभावे लोकत्रयोत्पत्त्यनुपपत्तेरित्याह —

तत्र चेति ।

पूर्वोत्तरग्रन्थः सप्तम्यर्थः ।

पुत्रेणैवायं लोको जय्य इत्यादौ वक्ष्यमाणत्वाच्चास्यार्थास्य प्रसिद्धतेत्याह —

वक्ष्यमाणञ्चेति ।

मन्त्रार्थस्य प्रसिद्धत्वे मन्त्रस्य प्रसिद्धार्थविषयं ब्राह्मणमुपपन्नमित्युपसंहरति —

तस्मादिति ।

प्रकारान्तरेण मन्त्रार्थस्य प्रसिद्धत्वमाह —

एषणा हीति ।

फलविषयत्वं तस्याः स्वानुभवसिद्धमिति वक्तुं हिशब्दः ।

तस्या लोकप्रसिद्धत्वेऽपि कथं मन्त्रार्थस्य प्रसिद्धत्वमत आह —

एषणा चेति ।

जायाद्यात्मकस्य कामस्य संसारारम्भकत्ववन्मोक्षेऽपि कामः संसारमारभेत कामत्वाविशेषादित्यतिप्रसंगमाशङ्क्याऽऽह —

ब्रह्मविद्येति ।

तस्या विषयो मोक्षः । तस्मिन्नद्वितीयत्वाद्रागादिपरिपन्थिनि कामापरपर्यायो रागो नावकल्पते । न हि मिथ्याज्ञाननिदानो रागः सम्यग्ज्ञानाधिगम्ये मोक्षे संभवति । श्रद्धा तु तत्र भवति तत्त्वबोधाधीनतया संसारविरोधिनि तन्न संसारानुषक्तिर्मुक्तावित्यर्थः ।

शास्त्रीयस्य जायादेः संसारहेतुत्वे कर्मादेरशास्त्रीयस्य कथं तद्धेतुत्वमित्याशङ्क्याऽऽह —

एतेनेति ।

अविद्योत्थस्य कामस्य संसारहेतुत्वोपदर्शनेनेति यावत् । स्वाभाविकाभ्यामविद्याधीनकामप्रयुक्ताभ्यामित्यर्थः ।

इतश्च तयोर्जगत्सृष्टिप्रयोजकत्वमेष्टव्यमित्याह —

स्थावरान्तस्येति ।

यत्सप्तान्नानीत्यादिमन्त्रस्य मेधया हीत्यादिब्राह्मणस्य चाक्षरोत्थमर्थमुक्त्वा तात्पर्यमाह —

विवक्षितस्त्विति ।

शास्त्रपरवशस्य शास्त्रवशादेव साध्यसाधनभावादशास्त्रीयाद्वैतमुख्यसंभवान्न तस्यात्र विवक्षितमित्यर्थः ।

शास्त्रीयस्य साध्यसाधनभावस्य विवक्षितत्वे हेतुमाह —

ब्रह्मेति ।

तदेव प्रपञ्चयति —

सर्वो हीति ।

दुःखयतीति दुःखस्तद्धेतुरिति यावत् । प्रकृतमन्त्रब्राह्मणव्याख्यासमाप्तावितिशब्दो विवक्षितार्थप्रदर्शनसमाप्तो वा ।

मन्त्रब्राह्मणयोः श्रुत्यर्थाभ्यामर्थमुक्त्वा समनन्तरग्रन्थमवतारयति —

तत्रेति ।

सप्तविधेऽन्ने सृष्टे सतीति यावत् ।

व्याख्यानमेव विवृणोति —

अस्येत्यादिना ।

साधारणमन्नमसाधारणीकुर्वतो दोषं दर्शति —

स य इति ।

तत्परो भवतीत्युक्तं विवृणोति —

उपासनं हीति ।

ब्राह्मणोक्तेऽर्थे मन्त्रं प्रमाणति —

तथा चेति ।

मोघं विफलं देवाद्यनुपभोग्यमन्नं यदि ज्ञानदुर्बलो लभते तदा स वध एव तस्येति साधारणमन्नस्यासाधारणीकरणं निन्दितमित्यर्थः तत्रैव स्मृतीरुदाहरति —

स्मृतिरपीति ।

‘न वृथा घातयेत्पशुम् । न चैकः स्वयमश्नीयाद्विधिवर्जं न निर्वपेत्’ इति पादत्रयं द्रष्टव्यम् । ‘इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तान्’(भ. गी. ३ । १२) इति शेषः । ‘अन्नेन अभिशंसति । स्तेनः प्रमुक्तो राजनि यावन्नानृतसंकरः’(आ.ध.सू.) इत्युत्तरं पादत्रयम् । तत्राऽऽद्यपादस्यार्थो भ्रूणहा श्रेष्ठब्राह्मणघातकः । यथाऽऽहुः –
‘वरिष्ठब्रह्महा चैव भ्रूणहेत्यभिधीयते’ इति ।
स्वस्यान्नभक्षके स्वपापं मार्ष्टि शोधयतीत्यन्नदातुः पापक्षयोक्तेरितरस्यासाधारणीकृत्य भुञ्जानस्य पापितेति ।
“अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः । स भुञ्जानो न जानाति श्वगृर्ध्रैर्जग्धिमात्मनः ॥”(म.स्मृ. ३ । ११५) इत्यादिवाक्यमादिशब्दार्थः ।

आकाङ्क्षापूर्वकं हेतुमवतार्य व्याकरोति —

कस्मादित्यादिना ।

सर्वभोज्यत्वं साधयति —

यो मुख इति ।

परस्य श्वामार्जारादेरिति यावत् ।

पीडाकरत्वे हेतुमाह —

ममेदमिति ।

प्रागुक्तदृष्टिफलमाचष्टे —

तस्मादिति ।

साधारणमन्नसाधारणीकुर्वाणस्य पापानिर्वृत्तिरित्यत्र हेत्वन्तरमाह —

दुष्कृतं हीति ।

यदा हि मनुष्याणां दुष्कृतमन्नमाश्रित्य तिष्ठति तदा तदासाधारणीकुर्वतो महत्तरं पापं भवतीत्यर्थः ।

एकमस्येत्यादिमन्त्रब्राह्मणयोः स्वपक्षार्थमुक्त्वा भर्तृप्रपञ्चपक्षमाह —

गृहिणेति ।

यदन्नं गृहिणा प्रत्यहमग्नौ वैश्वदेवाख्यं निवर्त्यते तत्साधारणमिति भर्तृप्रपञ्चैरुक्तमित्यर्थः ।

साधारणपदानुपपत्तेर्न युक्तमिदं व्याख्यानमिति दूषयति —

तन्नेति ।

वैश्वदेवस्य साधारणत्वमप्रामाणिकमित्युक्तमिदानीं तस्याप्रत्यक्षत्वादिदमा परामर्शश्च न युक्तिमानित्याह —

नापीति ।

इतश्च साधारणशब्देन सर्वप्राण्यन्नं ग्राह्यमित्याह —

सर्वेति ।

वैश्वदेवग्रहेऽपीतरग्रहः स्यादिति चेन्नेत्याह —

वैश्वदेवेति ।

यत्तु परपक्षे यदिदमद्यत इति वचो नानुकूलमिति तन्नास्मत्पक्षेऽस्तीत्याह —

तत्रेति ।

प्रत्यक्षं साधारणान्नं सप्तम्यर्थः ।

विपक्षे दोषमाह —

यदि हीति ।

प्रसंगस्येष्टत्वं निराचष्टे —

इष्यते हीति ।

परपक्षे वाक्यशेषविरोधं दोषान्तरमाह —

न चेति ।

श्येनादितुल्यत्वं तस्य व्यावर्तयति —

न च तस्येति ।

अनिषिद्धस्यापि तस्य स्वभावजुगुप्सितत्वात्तदनुष्ठानुयायिनः पापानिवृत्तिरित्याशङ्क्याऽऽह —

न चेति ।

‘अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ।’
इत्यकरणे वैश्वदेवस्य प्रत्यवायश्रवणाच्च तदनुष्ठानुयिनो न पाप्मलेशोऽस्तीत्याह —

अकरणे चेति ।

सर्वसाधाणान्नग्रहे तु तत्परस्य निन्दावचनमुपपद्यते तेन तदेव ग्राह्यमित्याह —

इतरत्रेति ।

तत्रैव श्रुत्यन्तरं संवादयति —

अहमिति ।

अर्थिभ्योऽविभज्यान्नमदत्त्वा स्वयमेव भुञ्जानं नरमहमन्नमेव भक्षयामि तमनर्थभाजं करोमीत्यर्थः ।

मन्त्रान्तरमादायाऽऽकाङ्क्षाद्वारा ब्राह्मणमुत्थाप्य व्याचष्टे —

द्वे देवानित्यादिना ।

हुतप्रहुतयोर्देवान्नत्वे संप्रतितनमनुष्ठानमनुकूलयति —

यस्मादिति ।

पक्षान्तरमुपन्यस्य व्याकरोति —

अथो इति ।

यदि दर्शपूर्णमासौ देवान्ने कथं तर्हि हुतप्रहुते इति पक्षस्य प्राप्तिस्तत्राऽऽह —

द्वित्वेति ।

तर्हि द्वे देवानिति श्रुतद्वित्वस्य हुतप्रहुतयोरपि संभवान्न प्रथमपक्षस्य पूर्वपक्षत्वमत आह —

यद्यपीति ।

प्रसिद्धतरत्वे हेतुमाह —

मन्त्रेति ।

‘अग्नये जुष्टं निर्वपामि’ ‘अग्निरिदं हविरजुषत’ इत्यादिमन्त्रेषु दर्शपूर्णमासयोर्देवान्नत्वस्य प्रतिपन्नत्वादिति यावत् ।

इतश्च दर्शपूर्णमासयोरेव देवान्नत्वमिति वक्तुं सामान्यन्यायमाह —

गुणेति ।

गुणप्रधानयोरेकत्र साधारणशब्दात्प्राप्तौ सत्यां प्रथमतरा प्रधाने भवत्यवगतिर्गौणमुख्ययोर्मुख्ये कार्यसंप्रत्यय इति न्यायादित्यर्थः ।

अस्त्वेवं प्रस्तुते किं जातं तदाह —

दर्शपूर्णमासयोश्चेति ।

तयोर्निरपेक्षश्रुतिदृष्टतया सापेक्षस्मृतिसिद्धहुताद्यपेक्षया प्राधान्यं सिद्धं तथा च प्रदानयोस्तयोरितरयोश्च गुणयोरेकत्र प्राप्तौ प्रधानयोरेव द्वे देवानिति मन्त्रेण ग्रहो युक्तिमानित्यर्थः ।

दर्शपूर्णमासयोर्देवान्नत्वे समनन्तरनिषेधवाक्यमनुकूलयति —

यस्मादिति ।

इष्टियजनशीलो न स्यादिति संबन्धः ।

ननु तद्यजनशीलत्वाभावे कुतो दर्शपूर्णमासयोर्देवार्थत्वं न हि तावन्निष्पन्नौ तदर्थावित्याशङ्क्याऽऽह —

इष्टिशब्देनेति ।

किं पुनरस्मिन्वाक्ये काम्येष्टिविषयत्वमिष्टिशब्दस्येत्यत्र नियामकं तत्र किलशब्दसूचितां पाठकप्रसिद्धिमाह —

शातपथीति ।

काम्येष्टीनामनुष्ठाननिषेधे स्वर्गकामवाक्यविरोधः स्यादित्याशङ्क्याऽऽह —

ताच्छील्येति ।

तत्र विहितस्योकञ्प्रत्ययस्यात्र प्रयोगात्काम्येष्टियजनप्रधानत्वमिह निषिध्यते तच्च देवप्रधानयोर्दर्शपूर्णमासयोरवश्यानुष्ठेयत्वसिद्ध्यर्थं न तु ताः स्वतो निषिध्यन्ते तन्न स्वर्गकामवाक्यविरोधोऽस्तीत्यर्थः ।

पश्वन्नविषयं मन्त्रपदमादाय प्रश्नपूर्वकं तदर्थं कथयति —

पशुभ्य इति ।

पशूनां पयोऽन्नमित्येतदुपपादयितुं पृच्छति —

कथं पुनरिति ।

पयो हीति प्रतीकमुपादाय व्याकरोति —

अग्र इति ।

‘पशवो द्विपादश्चतुष्पादश्च’ इति श्रुतिमाश्रित्य मनुष्याश्चेत्युक्तम् । उचितं हीत्यत्र हिशब्दस्तस्मादर्थे यस्मादित्युपक्रमात् ।

औचित्यं व्यतिरेकद्वारा साधयति —

अन्यथेति ।

नियमेन प्रथमं पशूनां तदुपजीवनमसंप्रतिपन्नमिति शङ्कते —

कथमिति ।

मनुष्यविषये वा प्रश्नस्तदितरपशुविषये वेति पृच्छति —

उच्यत इति ।

तत्राऽऽद्यमनुभावावष्टम्भेन प्रत्याचष्टे —

मनुष्याश्चेति ।

चकारो मनुष्यमात्रसंग्रहार्थः । तेनैव पयसैवेति यावत् । घृतं वेति वाशब्दो वक्ष्यमाणविकल्पद्योतकः ।

जातरूपं हेम त्रैवर्णिकेभ्योऽन्येषां जातकर्माभावाद्योग्यतामनतिक्रम्य स्तनमेव जातं कुमारं प्रथमं पाययन्तीत्याह —

यथासंभवमिति ।

यद्वा तेषां जातकर्मानधिकृतानां जातं कुमारं घृतं वा स्तनं वा प्रथमं पाययन्तीति यावत् ।

पशुविषयं प्रश्नं पशवश्चेतिसूचितसमाधानं प्रत्याह —

स्तनमेवेति ।

पशूनां जातं वत्समिति संबन्धः ।

पशूनां पयोऽन्नमित्यत्र लोकप्रसिद्धिं प्रमाणयति —

अथेति ।

द्विपात्पश्वधिकारविच्छेदार्थोऽथशब्दः ।

प्रतिवचनं व्याचष्टे —

नाद्यापीति ।

ननु येषामग्रे घृतोपजीवित्वमुपलभ्यते पयस्ते नोपजीवन्ति घृतपयसोर्भेदादतः पश्वन्नत्वं पयसो भागासिद्धमत आह —

यच्चेति ।

ननु घृतमुपजीवन्तोऽपि पय एवोपजीवन्तीत्ययुक्तं तद्भेदस्योक्तत्वात्तत्राऽऽह —

घृतस्यापीति ।

मन्त्रपाठक्रममतिक्रम्य पश्वन्ने व्याख्याते प्रत्यवतिष्ठते —

कस्मादिति ।

द्वे देवानभाजयदिति व्याख्याते साधने साधनत्वाविशेषात्पयोऽपि बुद्धिस्थमित्यर्थक्रममाश्रित्य परिहरति —

कर्मेति ।

तदेव स्पष्टयति —

कर्म हीति ।

यद्यपि पयोरूपं साधनमाश्रित्य कर्म प्रवृत्तं तथाऽपि दर्शपूर्णमासानन्तर्यं कथं पयसः सिध्यति तत्राऽऽह —

तच्चेति ।

वित्तेन पयसा साध्यं कर्मान्नत्रयस्य साधनमित्यत्र दृष्टान्तमाह —

यथेति ।

पूर्वोक्तौ दर्शपूर्णमासौ द्वे देवान्ने वक्ष्यमाणस्यान्नत्रयस्य यथा साधनं तथा पयसोऽप्यग्निहोत्रादिद्वारा तत्साधनत्वात्कर्मकोटिनिविष्टत्वात्तद्व्याख्यानानन्तर्यं पयोव्याख्यानस्य युक्तमित्यर्थः ।

पाठक्रमस्तर्हि कथमित्याशङ्क्यार्थक्रमेण तद्बाधमभिप्रेत्याह —

साधनत्वेति ।

आनन्तर्यं पाठक्रमः । अकारणत्वमविवक्षितत्वम् ।

पाठक्रमादर्थक्रमस्य बलीयस्त्वात्तेनेतरस्य बाध्यत्वमित्येत्प्रथमे तन्त्रे स्थितमित्यभिप्रेत्याऽऽह —

इति चेति ।

पश्वन्नस्य चतुर्थत्वेन व्याख्याने हेत्वन्तरमाह —

व्याख्यान इति ।

व्याख्यानसौकर्यं साधयति —

सुखं हीति ।

प्रतिपत्तिसौकर्यं प्रकटयति —

व्याख्यातानीति ।

चत्वारि साधनानि त्रीणि साधनानीति विभज्योक्तौ वक्तृश्रोत्रोः सौकर्येण धीर्भवति ततश्च पाठक्रमातिक्रमः श्रेयानित्यर्थः ।

पश्वन्नस्य सर्वाधिष्ठानविषये मन्त्रमवतार्य प्रश्नपूर्वकं तदीयं ब्राह्मणं व्याचष्टे —

तस्मिन्नित्यादिना ।

मन्त्राद्भेदो ब्राह्मणे न प्रतिभातीत्याशङ्क्याऽऽह —

तत्रेति ।

पयसि हीति ।

ब्राह्मणे हिशब्दस्य प्रसिद्धावद्योतकत्वमस्ति । तेन च हेतुना हिशब्देन तस्मिन्नित्यादिकं मन्त्रपदं व्याख्यातमिति योजना ।

मन्त्रार्थस्य लोकप्रसिद्ध्यभावान्न प्रसिद्धावद्योतिना हिशब्देन व्याख्यानं युक्तमिति शङ्कते —

कथमिति ।

कार्यं कारणे प्रतिष्ठितमिति न्यायेन वैदिकीं प्रसिद्धिमादाय समाधत्ते —

कारणत्वनेति ।

पयसो द्रवद्रव्यमात्रस्य कुतः सर्वजगत्कारणत्वमित्याशङ्क्याऽऽह —

कारणत्वञ्चेति ।

तत्समवायित्वेऽपि कुतो जगतः कारणतेत्याशङ्क्याऽऽह —

अग्निहोत्रादीति ।

‘ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशतः’ इत्यादयः श्रुतिवादा द्युपर्जन्यव्रीह्यादिक्रमेणाग्निहोत्राहुत्योर्गर्भाकारप्राप्तिं दर्शयन्ति ।
“अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥”
इत्यादयः स्मृतिवादाः ।

पयसि हीत्यादि ब्राह्मणमुपसंहरति —

अत इति ।

पयसः सर्वजगदाधारत्वस्य श्रुतिस्मृतिप्रसिद्धत्वादिति यावत् ।

सर्वं पयसि प्रतिष्ठितमिति विधित्सितदर्शनस्तुतये शाखान्तरीयमतं निन्दितुमुद्भावयति —

यत्तदिति ।

न केवलेन कर्मणा मृत्युजयः किन्तु दर्शनसहितेनेति दर्शयितुमग्निहोत्राहुतिषु संख्यां कथयति —

संवत्सरेणेति ।

उक्ताहुतिसंख्यायां संवत्सरावच्छिन्नायामग्निहोत्रविदां संप्रतिपत्त्यर्थं किलेत्युक्तम् ।

ननु प्रत्यहं सायं प्रातश्चेत्याहुती द्वे विद्येते तत्कथमाहुतीनां षष्ट्यधिकानि त्रीणि शतानि संवत्सरेण भवन्ति तत्राऽऽह —

सप्त चेति ।

प्रत्येकमहोरात्रावच्छिन्नाहुतिप्रयोगाणामेकस्मिन्संवत्सरे पूर्वोक्ता संख्या तत्रैव प्रयोगार्धानां विंशत्यधिका सप्तशतरूपा संख्येति सिद्धमित्यर्थः ।

आहुतीनां संख्यामुक्त्वा तासु याजुष्मतीनामिष्टकानां दृष्टिमाह —

याजुष्मतीरिति ।

तासामपि षष्ट्यधिकानि त्रीणि शतानि संख्यया भवन्ति । तथा च प्रत्यहमाहुतीरभिनिष्पद्यमानाः संख्यासामान्येन याजुष्मतीरिष्टकाश्चिन्तयेदित्यर्थः ।

आहुतिमयीनामिष्टकानां संवत्सरावयवाहोरात्रेषु संख्यासामान्येनैव दृष्टिमन्वाचष्टे —

संवत्सरस्येति ।

तान्यपि षष्ट्यधिकानि त्रीणि शतानि प्रसिद्धानि । तथा च तेषु यथोक्तेष्विष्टकादृष्टिः श्लिष्टेत्यर्थः ।

चित्येऽग्नौ संवत्सरात्मप्रजापतिदृष्टिमाह —

संवत्सरमिति ।

यः संवत्सरः प्रजापतिस्तं चित्यमग्निं विद्वांसः संपादयन्ति । अहोरात्रेष्टकाद्वारा तयोः संख्यासामान्यादित्यर्थः ।

दृष्टिमनूद्य फलं दर्शयति —

एवमिति ।

उक्तसंख्यासामान्येनाग्निहोत्राहुतीरग्न्यवयवभूतयाजुष्मतीसंज्ञकेष्टकाः संपाद्य तद्रूपेणाऽऽहुतीर्ध्यायन्नाहुतीमयीश्चेष्टकाः संवत्सरावयवाहोरात्राणि तेनैव संपाद्य पुरुषनाडीस्थसंख्यासामान्येन तन्नाडीस्तान्येवाहोरात्राण्यापाद्य तद्रूपेणाऽऽहुतीरिष्टका नाडीश्चानुसन्दधानो नाड्यहोरात्रयाजुष्मतीद्वारा पुरुषसंवत्सरचित्यानां समत्वमापाद्याहमग्निः संवत्सरात्मा प्रजापतिरेवेति ध्यायन्नग्निहोत्रं पयसा संवत्सरं जुह्वद्विद्यया सहितहोमवशात्प्रजापतिं संवत्सरात्मकं प्राप्य मृत्युमपजयतीत्यर्थः ।

एकीयमतमुपसंहृत्य तन्निन्दापूर्वकं मतान्तरमाह —

इत्येवमित्यादिना ।

एवं विद्वानित्युक्तं व्यक्तीकरोति —

यदुक्तमिति ।

तत्तथैव विद्वानेकाहोरात्रावच्छिन्नाहुतिमात्रेण जगद्रूपं प्रजापतिं प्राप्य मृत्युमुपजयतीत्याह —

तदेकेनेति ।

उक्तेऽर्थे श्रुतिमवतार्य व्याचष्टे —

तदुच्यत इति ।

सर्वं हीत्यादिहेतुवाक्यमाकाङ्क्षापूर्वकमुत्थाप्य व्याकरोति —

कः पुनरित्यादिना ।

यथोक्तदर्शनवशादेकयैवाऽऽहुत्या मृत्युमपजयतीत्यत्र ब्राह्मणान्तरं संवादयति —

अथेति ।

यथा संवत्सरमित्याद्युक्तं तथा ‘यदहरेवे’त्याद्यपि ब्राह्मणान्तरे सूचितमित्यर्थः ।

ब्रह्म हिरण्यगर्भभावी जीवः स्वयम्भु परस्यैव तदात्मनाऽवस्थानात्तपोऽतप्यत कर्मान्वतिष्ठत् । यत्कृतकं तदनित्यमिति न्यायेन कर्मनिन्दाप्रकारमाह —

तदैक्षतेति ।

कर्मसहायभूतामुपासनामुपदिशति —

हन्तेति ।

उपासनामनूद्य समुच्चयफलं कथयति —

तत्सर्वेष्विति ।

श्रेष्ठत्वेऽपि राजकुमारवदस्वातन्त्र्यमाशङ्क्याऽऽह —

स्वाराज्यमिति ।

अधिष्ठाय पालयितृत्वमाधिपत्यम् ।

पश्वन्ने व्याख्याते प्रश्नरूपं मन्त्रपदमादत्ते —

कस्मादिति ।

ननु चत्वार्यन्नानि व्याख्यातानि त्रीणि व्याचिख्यासितानि तेष्वव्याख्यातेषु कस्मादित्यादिप्रश्नः कस्मादित्याशङ्क्य साधनेषूक्तेषु साध्यानामपि तेषामर्थादुक्तत्वमस्तीत्यभिप्रेत्य प्रश्नप्रवृत्तिं मन्वानो व्याचष्टे —

यदेति ।

सर्वदेत्यस्य व्याख्या नैरन्तर्येणेति ।

अन्नानां सदा भोक्तृभिरविद्यमानत्वे हेतुमाह —

तन्निमित्तत्वादिति ।

भोक्तॄणां स्थितेरन्ननिमित्तत्वात्तैः सदाऽद्यमानानि तानि यवपूर्णकुसूलवद्भवन्ति क्षीणानीत्यर्थः ।

किञ्च ज्ञानकर्मफलत्वादन्नानां यत्कृतकं तदनित्यमिति न्यायेन क्षयः संभवतीत्याह —

कृतेति ।

अस्तु तर्हि तेषां क्षयो नेत्याह —

न चेति ।

भवतु तर्हि स्वभावादेव सप्तान्नात्मकस्य जगतोऽक्षीणत्वं नेत्याह —

भवितव्यञ्चेति ।

स्वभाववादस्यातिप्रसंगित्वादित्यर्थः ।

प्रश्नं निगमयति —

तस्मादिति ।

प्रतिवचनमादाय व्याचष्टे —

तस्येत्यादिना ।

तेषां पितृत्वे हेतुमाह —

मेधयेति ।

भोगकालेऽपि विहितप्रतिषिद्धज्ञानकर्मसंभवात्प्रवाहरूपेणान्नक्षयः संभवतीत्यर्थः ।

तत्र प्रतिज्ञाभागमुपादायाक्षराणि व्याचष्टे —

तदेतदिति ।

हेतुभागमुत्थाप्य विभजते —

कथमित्यादिना ।

तस्मात्तदक्षयः संभवति प्रवाहात्मनेति शेषः ।

उक्तहेतुं व्यतिरेकद्वारोपपादयितुं यद्धैतदित्यादिवाक्यं तद्व्याचष्टे —

यदिति ।

अन्वयव्यतिरेकसिद्धं हेतुं निगमयति —

तस्मादिति ।

तथा यथाप्रज्ञमिति पठितव्यम् ।

साध्यं निगमयति —

तस्मादिति ।

अक्षयहेतौ सिद्धे फलितमाह —

तस्माद्भुज्यमानानीति ।

धिया धियेत्यादिश्रुतेः स हीदमित्यत्रोक्तं परिहारं प्रपञ्चयन्त्याः सप्तविधान्नस्य कार्यत्वात्प्रतिक्षणध्वंसित्वेऽपि पुनः पुनः क्रियमाणत्वात्प्रवाहात्मना तदचलं मन्दाः पश्यन्तीत्यस्मिन्नर्थे तात्पर्यमाह —

अत इति ।

प्रज्ञाक्रियाभ्यां हेतुभ्यां लक्ष्यते व्यावर्त्यते निष्पाद्यते यः प्रबन्धः समुदायस्तदारूढस्तदात्मकः सर्वो लोकश्चेतनाचेतनात्मको द्वैतप्रपञ्चः साध्यत्वेन साधनत्वेन च वर्तमानो ज्ञानकर्मफलभूतः क्षणिकोऽपि नित्य इव लक्ष्यते । तत्र हेतुः —

संहतेति ।

संहतानां मिथः सहायत्वेन स्थितानामनेकेषां प्राणिनामनन्तानि कर्माणि वासनाश्च तत्सन्तानेनावष्टब्धत्वाद्दृढीकृतत्वादिति यावत् ।

प्रातीतिकमेव संसारस्य स्थैर्यं न तात्त्विकमिति वक्तुं विशिनष्टि —

नदीति ।

असारोऽपि सारवद्भातीत्यत्र दृष्टान्तमाह —

कदलीति ।

अशुद्धोऽपि शुद्धवद्भातीत्यत्रोदाहरणमाह —

मायेत्यादिना ।

अनेकोदाहरणं संसारस्यानेकरूपत्वद्योतनार्थम् ।

केषां पुनरेष संसारोऽन्यथा भातीत्यपेक्षायां “संसाराय पराग्दृशामि”ति न्यायेनाऽऽह —

तदात्मेति ।

किमिति प्रतिक्षणप्रध्वंसि जगदिति श्रुत्योच्यते तत्राऽऽह —

तदेतदिति ।

वैराग्यमपि कुत्रोपयुज्यते तत्राऽऽह —

विरक्तानां हीति ।

इति वैराग्यमर्थवदिति शेषः ।

पुरुषोऽन्नानामक्षयहेतुरित्युपपाद्य तज्ज्ञानमनूद्य तत्फलमाह —

यो वैतामित्यादिना ।

यथोक्तमनुवदति —

पुरुष इति ।

फलविषयं मन्त्रपदमुपादाय तदीयं ब्राह्मणमवतार्य व्याकरोति —

सोऽन्नमित्यादिना ।

यथोक्तोपासनावतो यथोक्तं फलम् । प्राधान्येनैव सोऽन्नमत्तीति संबन्धः ।

विदुषोऽन्नं प्रति गुणत्वाभावे हेतुमाह —

अन्नानामिति ।

उक्तमर्थं संगृह्णाति —

भोक्तैवेति ।

प्रशस्तिसिद्धये प्रपञ्चयति —

स देवानित्यादिना ॥२॥

साधनात्मकमन्नचतुष्टयमन्नाक्षयकारणाम्, अक्षित्वगुणप्रक्षेपेण पुरुषोऽपासनमस्य फलं चोक्तमिदानीमाब्राह्मणसमाप्तेरुत्तरग्रन्थस्य तात्पर्यमाह —

पाङ्क्तस्येत्यादिना ।

ब्राह्मणशेषस्य तात्पर्यमुक्त्वा मन्त्रभेदमनूद्याऽऽकाङ्क्षाद्वारा ब्राह्मणमुत्थाप्य व्याचष्टे —

त्रीणीत्यादिना ।

ज्ञानकर्मभ्यां सप्तान्नानि सृष्ट्वा चत्वारि भोक्तृभ्यो विभज्य त्रीण्यात्मार्थं कल्पादौ पिता कल्पितवानित्यर्थः ।

अन्यत्रेत्यादि वाक्यमुपादत्ते —

तेषामिति ।

षष्ठी निर्धारणार्था ।

तत्र मनसोऽस्तित्वमादौ साधयति —

अस्ति तावदिति ।

आत्मेन्द्रियार्थसान्निध्ये सत्यपि कदाचिदेवार्थधीर्जायमाना हेत्वन्तरमाक्षिपति । न चादृष्टादि सदिति युक्तं तस्य दृष्टसंपादत्वात्तस्मादर्थादिसान्निध्ये ज्ञानकादाचित्कत्वानुपपत्तिर्मनःसाधिकेत्यर्थः ।

लोकप्रसिद्धिरपि तत्र प्रमाणमित्याह —

यत इति ।

अतोऽस्ति बाह्यकारणादतिरिक्तं विषयग्राहि कारणमिति शेषः ।

तामेव प्रसिद्धिमुदाहरणनिष्ठतयोदाहरति —

किं दृष्टवानित्यादिना ।

तत्रैवान्वयव्यतिरेकावुपन्यस्यति —

तस्मादिति ।

यथोक्तार्थापत्तिलोकप्रसिद्धिवशादिति यावत् । विमतमात्माद्यतिरिक्तापेक्षं तस्मिन्सत्यपि कादाचित्वाद्घटवदित्यनुमानं (च) तच्छब्दार्थः । तस्मादनुमानादन्यदस्ति मनो नामेति संबन्धः रूपादिग्रहणसमर्थस्यापि सत इति प्रमातोच्यते ।

अन्तःकरणस्य चक्षुरादिभ्यो वैलक्षण्यमाह —

सर्वेति ।

समनन्तरवाक्यं फलितार्थविषयत्वेनाऽऽदत्ते —

तस्मादिति ।

तच्छब्देनोक्तं हेतुं स्पष्टयति —

तद्व्यग्रत्व इति ।

कामादिवाक्यमवतार्य व्याकुर्वन्मनसः स्वरूपं प्रति संशयं निरस्यति —

अस्तित्व इति ।

अश्रद्धादिवदकामादिरपि विवक्षितोऽत्रेति मत्वा मनोबुद्ध्योरेकत्वमुपेत्योपसंहरति —

इत्येतदिति ।

द्वैतप्रवृत्त्युन्मुखं मनो भोक्तृकर्मवशान्नार्थाकारेण विवर्तत इत्यभिप्रेत्यानन्तरवाक्यमवतारयति —

मनोस्तित्वमिति ।

तदेवान्यत्कारणं स्फोरयति —

यस्मादिति ।

तस्मादस्ति विवेककारणमन्तःकरणमिति संबन्धः ।

चक्षुरसंप्रयोगात्तेन स्पर्शविशेषादर्शनेऽपि संप्रयुक्तया त्वचा विनाऽपि मनो विशेषदर्शनं स्यादित्याशङ्क्याऽऽह —

यदीति ।

त्वङ्मात्रस्य स्पर्शमात्रग्राहित्वेन विवेकत्वायोगादित्यर्थः ।

विवेचके कारणान्तरे सत्यपि कुतो मनःसिद्धिस्तत्राऽऽह —

यत्तदिति ।

वृत्तं कीर्तयति —

अस्ति तावदिति ।

उत्तरग्रन्थमवतारयितुं भूमिकां करोति —

त्रीणीति ।

एवं भूमिकामारचय्याऽऽध्यात्मिकवाग्व्याख्यानार्थं यः कश्चेत्यादि वाक्यमादाय व्याकरोति —

अथेत्यादिना ।

शब्दपर्यायो ध्वनिर्द्विविधो वर्णात्मकोऽवर्णात्मकश्च । तत्राऽऽद्यो व्यवहर्तृभिस्ताल्वादिस्थानव्यङ्ग्यो द्वितीयो मेघादिकृतः । स सर्वोऽपि वागेवेत्यर्थः ।

प्रकाशमात्रं वागित्युक्त्वा तत्र प्रमाणमाह —

इदं तावदिति ।

तस्मादभिदेयनिर्णायकत्वान्नासावपलापार्हेति शेषः ।

वाचोऽपि प्रकाश्यत्वात्कथं प्रकाशकमन्त्रवागित्युक्तमित्याशङ्क्याऽऽह —

एषेति ।

दृष्टान्तं समर्थयते —

न हीति ।

प्रकारान्तरेण सजातीयेनेति शेषः । प्रकाशिकाऽपि वाक्प्रकाश्या चेत्तत्रापि प्रकाशकान्तरमेष्टव्यमित्यनवस्था स्यात्तन्निरासार्थमेषा हि नेति श्रुतिः प्रकाशकमात्रं वागित्याह । स्वपरनिर्वाहकस्तुशब्दः ।

तस्मात्प्रकाशकत्वं कार्यं यत्र दृश्यते तत्र वाचः स्वरूपमनुगतमेवेत्याह —

तद्वदित्यादिना ।

आध्यात्मिकप्राणविषयं वाक्यमवतार्य व्याकरोति —

अथेति ।

मुखादौ संचार्या संचरणार्हा हृदयसंबन्धिनी या वायुवृत्तिः, तत्र प्राणशब्दप्रवृत्तौ निमित्तमाह —

प्रणयनादिति ।

पुरतो निःसरणादिति यावत् । हृदयादधो देशे वृत्तिरस्येत्यधोवृत्तिरानाभिस्थानो हृदयादारभ्य नाभिपर्यन्तं वर्तमान इति यावत् । व्यायमनं प्राणापानयोर्नियमनं कर्मास्येति तथोक्तः । वीर्यवत्कर्मारण्यामग्न्युत्पादनादि । उत्कर्षो देहे पुष्टिः । आदिपदेनोत्क्रान्तिरुक्ता ।

प्राणशब्देनानशब्दस्य पुनरुक्तिमाशङ्क्याऽऽह —

अन इत्येषामिति ।

तथाऽपि तृतीयस्य प्राणशब्दस्य ताभ्यां पुनरुक्तिरित्याशङ्क्याऽऽह —

प्राण इतीति ।

साधारणासाधारणवृत्तिमान्प्राण इत्यपौनरुक्त्यमित्यर्थः ।

मनसो दर्शनादिवद्वाचोऽभिधेयप्रकाशनवच्च प्राणस्यापि कार्यं वक्तव्यमित्याशङ्क्याऽऽह —

कर्म चेति ।

एतन्मय इत्यत्र मयटो विकारार्थत्वं वृत्तसंकीर्तनपूर्वकं कथयति —

व्याख्यातानीति ।

आध्यात्मिकानां वागादीनामनारम्भकत्वं वारयति —

प्राजापत्यैरिति ।

आरब्धस्वरूपं प्रश्नपूर्वकमनन्तरवाक्येन निर्धारयति —

कोऽसाविति ।

कार्यकरणसंघाते कथमात्मशब्दप्रवृत्तिरित्याशङ्क्याऽऽह —

आत्मस्वरूपत्वेनेति ।

वाङ्मय इत्यादिवाक्यस्य पूर्वेण पौनरुक्त्यमाशङ्क्याऽऽह —

अविशेषेणेति ॥३॥

वागादीनामाध्यात्मिकविभूतिप्रदर्शनानन्तरमाधिभौतिकविभूतिप्रदर्शनार्थमुत्तरग्रन्थमवतारयति —

तेषामेवेति ।

तत्रेत्युक्तं सामान्यं परामृशति ॥४॥

त्रिलोकीवाक्यवदुत्तरं वाक्यं विज्ञातादिवाक्यात्प्राक्तनं नेतव्यमित्याह —

तथेति ॥५–६–७॥

विज्ञातादिवाक्यमादाय तद्गतं विशेषं दर्शयति —

विज्ञातमिति ।

विज्ञातं सर्वं वाचो रूपमिति प्रतिज्ञातोऽर्थः सप्तम्यर्थः ।

प्रकाशकत्वेऽपि कथं वाचो विज्ञातत्वमित्याशङ्क्याऽऽह —

कथमिति ।

प्रकाशात्मकत्वमेव कुतो वाचः सिद्धमित्याशङ्क्याऽऽह —

वाचेति ।

वाग्विशेषस्तद्विभूतिः ॥८॥ सन्दिह्यमानाकारत्वात्संकल्पविकल्पात्मकत्वादिति यावत् । तस्मात्सर्वं विजिज्ञास्यं मनोरूपमिति संबन्धः । पूर्ववद्वाग्विभूतिविदो यथा फलमुक्तं तद्वदिति यावत् ॥९॥

अनिरुक्तश्रुतेरविज्ञातरूपो यस्मात्प्राणस्तस्मादविज्ञातं सर्वं प्राणस्य रूपमिति योजना । विज्ञातादिरूपातिरेकेण लोकवेदाद्यभावाद्विज्ञातादिरूपाभिधानेनैव वागादीनां लोकाद्यात्मत्वे सिद्धे किमर्थं त्रयो लोका इत्यादिवाक्यमित्याशङ्क्य तथैव ध्यानार्थमित्याह —

विज्ञातेति ।

भूरादिष्वेकैकत्र विज्ञातादिदृष्टेर्वागादेश्च व्यवस्थितत्वात्कुतो विज्ञातादेर्वागाद्यात्मकत्वं नियन्तुं शक्यमित्याशङ्क्याऽऽह —

सर्वत्रेति ।

प्राणविभूतिविदः संपति फलं कथयति —

प्राण इति ।

लोके विज्ञातस्यैव भोज्यत्वोपलम्भादविज्ञातादिरूपेण प्राणादेर्न भोज्यत्वोपपत्तिरित्याशङ्क्याऽऽह —

शिष्येति ।

शिष्यैरविवेकिभिः सन्दिह्यमानोपकारा अपि गुरवस्तेषां भोज्यतामपद्यामाना दृश्यन्ते पुत्रादिभिश्चातिबालैरविज्ञातोपकाराः पित्रादयस्तेषां भोज्यत्वमापद्यन्ते तथा प्रकृतेऽपि संभवतीत्यर्थः ॥१०॥

वृत्तमनूद्य तस्यै वाचः पृथिवीत्याद्यवतारयति —

व्याख्यात इति ।

आधिदैविकार्थस्तद्विभूतिप्रदर्शनार्थ इति यावत् ।

समनन्तरसन्दर्भस्य तात्पर्यमुक्त्वा वाक्याक्षराणि योजयति —

तस्या इति ।

कथमाधाराधेयभावो वाचो निर्दिश्यते तत्राऽऽह —

द्विरूपा हीति ।

उक्तमर्थं संक्षिप्य निगमयति —

तदुभयमिति ।

अध्यात्ममधिभूतं च या वाक्परिच्छिन्ना तस्यास्तुल्यपरिणामित्वमाधिदैविकवागंशत्वादंशांशिनोश्च तादात्म्यात्तया सह दर्शयति —

तत्तत्रेति ।

तावानयमग्निरिति प्रतीकमादाय व्याकरोति —

आधेय इति ।

समानमुत्तरमित्यस्यायमर्थः अध्यात्ममधिभूतं च मनःप्राणयोराधिदैविकमनःप्राणांशत्वात्तादात्म्याभिप्रायेण तुल्यपरिमाणत्वमुच्यते तथा च वाचा समानं प्राणादावुत्तरवाक्ये कथ्यमानं समानपरिमाणत्वमिति ॥११॥

आधिदैविकवाग्विभूतिव्याख्यानानन्तर्यमथशब्दार्थः । मनसो द्वैरूप्यमुक्त्वा व्याप्तिमभिधत्ते —

तत्तत्रेति ।

मन एवास्याऽऽत्मा वाग्जाया प्राणः प्रजेत्यध्यात्मं मन एव पिता वाङ्माता प्राणः प्रजेत्यधिभूतं च वाङ्मनसयोः प्राणस्य प्रजात्वमुक्तं तथाऽधिदैवेऽपि तस्य तत्प्रजात्वं वाच्यमित्यभिप्रेत्याऽऽह —

ताविति ।

कथमादित्यस्य मनसः प्राणं प्रति पितृत्वं वाचो वाऽग्नेर्मातृत्वं तत्राऽऽह —

मनसेति ।

सावित्रं पाकमाग्नेयं च प्रकाशमृते कार्यसिद्ध्यदर्शनात्तयोः सिद्धं जनकत्वमित्यर्थः ।

कर्मशब्देन कार्यमुच्यते तत्करिष्यामीति प्रत्येकमभिसन्धिपूर्वकमादित्याग्न्योर्द्यावापृथिव्योरन्तराले संगतिरासीदित्याह —

कर्मेति ।

संगतिकार्यमभिप्रायानुसारि दर्शयति —

तत इति ।

वायोरिन्द्रत्वासपत्नत्वगुणविशिष्टस्योपासनमभिप्रेत्याऽऽह —

यो जात इति ।

द्वितीयस्य सपत्नत्वे वागादेरपि तथात्वं स्यादित्याशङ्क्याऽऽह —

प्रतिपक्षत्वेनेति ।

यथोक्तसपत्नव्याख्यानफलमाह —

तेनेति ।

असपत्नगुणकप्राणोपासने फलवाक्यं प्रमाणयति —

तत्रेति ।

प्राणस्यासपत्नत्वे सिद्धे सतीति यावत् । प्रासंगिकत्वं प्रजोत्पत्तिप्रङ्गादागतत्वम् ॥१२॥

आधिदैविकयोर्वाङ्मनसयोर्विभूतिनिर्देशानन्तर्यमथेत्युक्तम् । नन्वेतस्येत्येतच्छब्देन प्रजात्वेनोक्तस्य प्राणस्य किमिति न ग्रहणं तत्राऽऽह —

न प्रजेति ।

अन्नत्रयस्य समप्रधानत्वेन प्रकृतत्वादेतच्छब्देन प्रधानपरामर्शोपपत्तौ नाप्रधानं परामृश्यत इत्यर्थः । पूर्ववद्वाचो मनसश्च पृथिवी द्यौश्च शरीरं यथा तथेत्यर्थः ।

द्वैरूप्ये प्राणस्योक्ते व्याप्तिमविशिष्टां व्याचष्टे —

तत्रेति ।

तावानित्यादि प्रतीकमादाय व्याचष्टे —

चन्द्र इति ।

वाङ्मनःप्राणानामाधिदैविकरूपेणोपासनं विधातुं वृत्तं कीर्तयति —

तानीति ।

एतेभ्योऽतिरिक्तमधिष्ठानमस्तीत्याशङ्क्य विशिनष्टि —

कार्यात्मकमिति ।

प्रजापतिरेतेभ्योऽतिरिक्तोऽस्तीत्याशङ्क्याऽऽह —

समस्तानीति ।

सोपस्करं वृत्तमनूद्य वाक्यमादाय व्याचष्टे —

त एत इति ।

तुल्यां व्याप्तिमेव व्यनक्ति —

यावदिति ।

तावदशेषं जगद्व्याप्येति योजना ।

तुल्यव्याप्तिमत्त्वमुपजीव्याऽऽह —

अत एवेति ।

तेषां यावत्संसारभावित्वमभिव्यनक्ति —

न हीति ।

कार्यकरणयोर्यावत्संसारभावित्वेऽपि प्राणानां किमायातमत आह —

कार्येति ।

तेषु परिच्छिन्नत्वेन ध्याने दोषमाह —

स य इति ।

एवं पातनिकां कृत्वा विवक्षितमुपासनामुपदिशति —

अथेति ॥१३॥

अन्नत्रये फलवद्ध्यानविषये व्याख्याते वक्तव्याभावात्किमुत्तरग्रन्थेनेत्याशङ्क्य वृत्तं कीर्तयति —

पितेति ।

तेषां तत्फलत्वे प्रमाणाभावमादाय शङ्कते —

तत्रेति ।

प्रकृतं व्याख्यानं सप्तम्यर्थः ।

कार्यलिङ्गकमनुमानं प्रमाणयन्नुत्तरमाह —

उच्यत इति ।

अनुमानमेव स्फुटयितुमन्नेषु पाङ्क्तत्वावगतिं दर्शयति —

यस्मादिति ।

तस्मात्तत्कारणमपि तादृशमिति शेषः ।

कथं पुनस्तस्य पाङ्क्तत्वधीरित्याशङ्ख्याऽऽह —

वित्तेति ।

आत्मा जाया प्रजेति त्रयं संग्रहीतुमपिशब्दः ।

उक्तं हेतुं व्यक्तीकुर्वन्नुक्तं स्मारयति —

तत्रेति ।

अन्नत्रयं सप्तम्यर्थः ।

तथाऽपि कथं पाङ्क्तत्वमित्याशङ्क्यानन्तरग्रन्थमवतारयति —

तत्र वित्तेति ।

सप्तमी पूर्ववत् ।

अवतारितं ग्रन्थं व्याचष्टे —

योऽयमित्यादिना ।

कथं प्रजापतेस्तिथिभिरापूर्यमाणत्वमपक्षीयमाणत्वं च तत्राऽऽह —

प्रतिपदाद्याभिरिति ।

वृद्धेर्मर्यादां दर्शयति —

यावदिति ।

अपक्षयस्य मर्यादामाह —

यावद्ध्रुवेति ।

अवशिष्टममावास्यायां निविष्टां कलां प्रपञ्चयन्द्वितीयकलोत्पत्तिं शुक्लप्रतिपदि दर्शयति —

स प्रजापतिरिति ।

प्राणिजातमेव विशिनष्टि —

यदप इति ।

स्थावरं जङ्गमं चेत्यर्थः । ओषध्यात्मनेत्युपलक्षणं जलात्मनेत्यपि द्रष्टव्यम् ।

फलभूते प्रजापतौ पाङ्क्तत्वं वक्तुमुपक्रान्तं तदद्यापि नोक्तमित्याशङ्क्याऽऽह —

एवमिति ।

तदेव पाङ्क्तत्वं व्यनक्ति —

दिवेति ।

कलानां वित्तवद्वित्तत्वे हेतुमाह —

उपचयेति ।

पाङ्क्तत्वनिर्देशेन लब्धमर्थमाह —

एवमेष इति ।

संप्रति कृत्स्नस्य प्रजापतेरुपक्रमानुसारित्वं दर्शयति —

जायेति ।

भवतु प्रजापतेरुक्तरीत्या पाङ्क्तत्वं तथाऽपि कथं पाङ्क्तकर्मफलत्वं तत्राऽऽह —

कारणेति ।

पाङ्क्तकर्मफलत्वं प्रजापतेरुक्त्वा प्रासंगिकमर्थमाह —

यस्मादिति ।

अपि कृकलासस्येति कुतो विशेषोक्तिरित्याशङ्क्याऽऽह —

कृकलासो हीति ।

कुतस्तस्य पापात्मत्वं तत्राऽऽह —

दृष्टोऽपीति ।

विशेषनिषेधस्य शेषानुज्ञापरत्वाद्विरोधः सामान्यशास्त्रेण स्यादिति शङ्कते —

नन्विति ।

तीर्थशब्दः शास्त्रविहितप्रदेशविषयः । साधारण्येन सर्वत्र निषिद्धाऽपि हिंसा विशेषतोऽमावास्यायां निषिध्यमाना सोमदेवतापूजार्था ।

ततः शेषानुज्ञाभावान्न सामान्योक्तिविरोधोऽस्तीति परिहरति —

बाढमिति ॥१४॥

यत्पूर्वमाधिदैविकत्र्यन्नात्मकप्रजापत्युपासनमुक्तं तदहमस्मि प्रजापतिरित्यहङ्ग्रहेण कर्तव्यमित्याह —

यो वा इति ।

प्रत्यक्षमुपलभ्यमानं प्रजापतिं प्रश्नद्वारा प्रकटयति —

कोऽसाविति ।

तस्य प्रजापतित्वमप्रसिद्धमित्याशङ्क्य परिहरति —

केनेत्यादिना ।

कलानां जगद्विपरिणामहेतुत्वं कर्मेत्युक्तं वित्तेऽपि कर्महेतुत्वमस्ति तेन तत्र कलाशब्दप्रवृत्तिरुचितेत्याह —

वित्तेति ।

यथा चन्द्रमाः कलाभिः शुक्लकृष्णपक्षयोरापूर्यतेऽपक्षीयते च तथा स विद्वान्वित्तेनैवोपचीयमानेनाऽऽपूर्यतेऽपचीयमानेन चापक्षीयते । एतच्च लोकप्रसिद्धत्वान्न प्रतिपादनसापेक्षमित्याह —

स चन्द्रवदिति ।

आत्मैव ध्रुवा कलेत्युक्तं तदेव रथचक्रदृष्टान्तेन स्पष्टयति —

तदेतदिति ।

नाभिः चक्रपिण्डिका तत्स्थानीयं वा नभ्यं तदेव प्रश्नद्वारा स्फोरयति —

किं तदिति ।

शरीरस्य चक्रपिण्डिकास्थानीयत्वमयुक्तं परिवारादर्शनादित्याशङ्क्याऽऽह —

प्रधिरिति ।

शरीरस्य रथचक्रपिण्डिकास्थानीयत्वे फलितमाह —

तस्मादिति ।

पदार्थमुक्त्वा वाक्यार्थमाह —

जीवंश्चेदिति ॥१५॥

अन्नत्रयात्मनि प्रजापतावहङ्ग्रहोपासनस्य सफलस्योक्तत्वाद्वक्तव्याभावादुत्तरग्रन्थवैयर्थ्यमित्याशङ्क्य तद्विषयं वक्तुं वृत्तमनुवदति —

एवमिति ।

साधनोक्त्यैव फलमुक्तं तयोर्मिथोबद्धत्वात्प्राजापत्यं च फलं प्रागेव दर्शितं तत्किमुत्तरग्रन्थेनेत्याशङ्क्य सामान्येन तत्प्रतीतावपीदमस्येति विशेषो नोक्तस्तदुक्त्यर्थमुत्तरा श्रुतिरित्याह —

तत्रेति ।

पूर्वग्रन्थः सप्तम्यर्थः । नियमो नावगत इति संबन्धः । उपन्यासः प्रारम्भः ।

वावशब्दस्यावधारणरूपमर्थं विवृणोति —

त्रय एवेति ।

तदेव लोकत्रयं प्रश्नद्वारा स्फोरयति —

के त इत्यादिना ।

जयो नाम पुत्रेण मनुष्यलोकस्यातिक्रम इति केचित्तान्प्रत्याह —

साध्य इति ।

पुत्रेणास्य साध्यत्वमसिद्धमित्याशङ्क्याऽऽह —

यथा चेति ।

द्विविधो हि मनुष्यलोकजयः कर्तव्यशेषानुष्ठानं भोगश्च । तत्राऽऽद्यमाश्रित्यान्ययोगव्यवच्छेदमेवकारार्थं दर्शयति —

नान्येनेति ।

द्वितीये त्वयोगव्यवच्छेदस्तदर्थो ज्योतिषेमं लोकं जयतीति साधनान्तरेणापि मनुष्यलोकजयश्रुतेरिति भावः ।

पूर्ववाक्यस्थमेवकारमुत्तरवाक्ययोरनुषक्तमुपेत्य वाक्यद्वयं व्याचष्टे —

कर्मणेत्यादिना ।

साधनद्वयापेक्षया फलद्वारकमुत्कर्षं विद्यायां दर्शयति —

देवलोक इति ॥१६॥

वृत्तमनुवदति —

एवमिति ।

पुत्रादिवज्जायावित्तयोरपि प्रकृतत्वात्फलविशेषे विनियोगो वक्तव्य इत्याशङ्क्याऽऽह —

जाया त्विति ।

न पृथक्पुत्रकर्मभ्यामिति शेषः । न पृथक्साधनं कर्मणः सकाशादिति द्रष्टव्यम् ।

भवत्वेवं साधनत्रयनियमस्तथाऽपि विद्याकर्मणी हित्वा समनन्तरग्रन्थे किमिति पुत्रनिरूपणमित्याशङ्क्याऽऽह —

विद्याकर्मणोरिति ।

यथोक्ते चोद्ये पुत्रस्य लोकहेतुत्वज्ञानार्थं संप्रत्तिवाक्यमित्याह —

अत इति ।

अथात इति पदद्वयं व्याख्याय संप्रत्तिपदं व्याचष्टे —

संप्रत्तिरिति ।

किमिदं संप्रदानं नाम तदाह —

संप्रत्तिरिति ।

तदेव कर्म विशदयति —

पुत्रे हीति ।

अनेन प्रकारेणेति वक्ष्यमाणप्रकारोक्तिः । अरिष्टादीत्यादिपदेन दुःस्वप्नादिसंग्रहः । प्रत्याह वाक्यत्रयमिति संबन्धः ।

पुत्रस्याहं ब्रह्मेत्यादिप्रतिवचने हेतुमाह —

स त्विति ।

मया कार्यं यदध्ययनादि तदेवावशिष्टं त्वया कार्यमिति पुत्रस्य प्रागनुशिष्टभावे प्रतिवचनानुपपत्तिरित्यर्थः ।

यद्वै किञ्चेत्यादिवाक्यानां पुत्रानुमन्त्रणवाक्यैरर्थभेदाभावात्पुनरुक्तिरित्याशङ्क्याऽऽह —

एतस्येति ।

यद्वै किञ्चेत्यादिवाक्ये वाक्यार्थमाह —

योऽध्ययनेति ।

त्वं ब्रह्मेतिवाक्यवत्त्वं यज्ञ इति वाक्यमपि शक्यं व्याख्यातुमित्याह —

तथेति ।

ब्राह्मणार्थं संगृह्णाति —

मत्कर्तृका इति ।

त्वं लोक इत्यस्य व्याख्यानं ये वै के चेत्यादि ।

तत्र पदार्थानुक्त्वा वाक्यार्थमाह —

इत इति ।

किमिति त्वत्कर्तृकमध्ययनादि मयि समर्प्यते त्वयैव किं नानुष्ठीयते तत्राऽऽह —

इत ऊर्ध्वमिति ।

कर्तव्यतैव बन्धनं तद्विषयः क्रतुः संकल्पस्तस्मादिति यावत् ।

स पुत्र इत्यादेस्तात्पर्यमाह —

स चेति ।

तत्रेति यथोक्तानुशासनोक्तिः ।

एतन्मा सर्वमित्यादि प्रतीकमादाय व्याचष्टे —

सर्वं हीति ।

अनद्यतने भूतेऽर्थे विहितस्य लङो भविष्यदर्थं कथमित्याशङ्क्याऽऽह —

छन्दसीति ।

पुत्रानुशासनस्य फलवत्त्वमाह —

यस्मादित्यादिना ।

कृतसंप्रत्तिकः सन्पिता किं करोतीत्यपेक्षायामाह —

स पितेति ।

कोऽयं प्रवेशो न हि विशिष्टस्य केवलस्य वा बिले सर्पवत्प्रवेशः संभवत्यत आह —

अध्यात्मेति ।

हेतुर्मिथ्याज्ञानादिः ।

वागादिष्वाविष्टेष्वपि कुतोऽर्थान्तरस्य पितुरावेशधीरित्याशङ्क्याऽऽह —

वागिति ।

तद्भावित्वमेव स्फोरयति —

अहमिति ।

भावनाफलमाह —

तस्मादिति ।

पुत्रविशेषणात्परिच्छिन्नत्वं पितुस्तदवस्थमित्याशङ्क्याऽऽह —

सर्वेषां हीति ।

मृतस्य पितुरितो लोकाद्व्यावृत्तस्य कथं यथोक्तरूपत्वमित्याशङ्क्याऽऽह —

एतदुक्तमिति ।

पुत्ररूपेणात्र स्थितमेव विभजते —

नैवेति ।

मृतोऽपि पिताऽनुशिष्टपुत्रात्मनाऽत्र वर्तते नास्मादत्यन्तं व्यावृत्तः फलरूपेण च परत्रेति भावः ।

उक्तेऽर्थ ऐतरेयश्रुतिं संवादयति —

तथा चेति ।

षष्ठीप्रथमाभ्यां पितापुत्रावुच्येते ।

स यदीत्यादिवाक्यमवतार्य व्याकरोति —

अथेत्यादिना ।

अकृतमकृतादिति च च्छेदः ।

तस्मादिति प्रतीकमादाय व्याकरोति —

पूरणेनेति ।

तदेव प्रपञ्चयति —

इदं तदिति ।

पुत्रवैशिष्ट्यं निगमयति —

स पितेति ।

पुत्रेणैतल्लोकजयमुपसंहरति —

एवमिति ।

यथोक्तात्पुत्राद्विद्याकर्मणोर्विशेषमाह —

न तथेति ।

कथं तर्हि ताभ्यां पिता तौ जयति तत्राऽऽह —

स्वरूपेति ।

तदेव स्फुटयति —

न हीति ।

अनुशिष्टपुत्रेणैतल्लोकजयिनं पितरमधिकृत्याथैनमित्यादि वाक्यं तद्व्याकरोति —

अथेति ।

पुत्रप्रकरणविच्छेदार्थोऽथशब्दः ॥१७॥

आवेशप्रकारबुभुत्सायामुत्तरवाक्यप्रवृत्तिं प्रतिजानीते —

कथमित्यदिना ।

पृथिव्यै चेत्यादिवाक्यस्य व्यावर्त्यं पक्षं वृत्तानुवादपूर्वकमुत्थापयति —

एवमिति ।

अत्रेति वैदिकं पक्षं निर्धारयितुं सप्तमी ।

बहुवदनशीलत्वे हेतुः —

श्रुत्युक्तेति ।

मोक्षार्थतामृणापाकरणश्रुतिस्मृतिभ्यां वदन्तीति शेषः ।

मीमांसकपक्षं प्रकृतश्रुतिविरोधेन दूषयति —

तेषामिति ।

कथमित्याशङ्क्य श्रुतेरादिमध्यावसानालोचनया पुत्रादेः संसारफलत्वावगमान्न मुक्तिफलतेत्याह —

जायेत्यादिना ।

पुत्रादीनाञ्चेति चकारादेतावान्वै काम इति मध्यसंग्रहः ।

यदुक्तमृणापाकरणश्रुतिस्मृतिभ्यां पुत्रादेर्मुक्तिफलतेति तत्राऽऽह —

तस्मादिति ।

पुत्रादेः श्रुतं संसारफलत्वं पराम्रष्टुं तच्छब्दः । श्रुतिशब्दः स्मृतेरुपलक्षणार्थः ।

श्रुतिस्मृत्योरविरक्तविषयत्वे वाक्यशेषमनुकूलयति —

वक्ष्यति चेति ।

मीमांसकपक्षं निराकृत्य भर्तृप्रपञ्चपक्षमुत्थापयति —

केचित्त्विति ।

मनुष्यलोकजयस्ततो व्यावृत्तिर्यथेत्यपेरर्थः ।

पुत्रादिसाधनाधीनतया लोकत्रयव्यावृत्तावपि कथं मोक्षः संपद्यते न हि पुत्रादीन्येव मुक्तिसाधनानि विरक्तत्वविरोधादित्याशङ्क्याऽऽह —

तस्मादिति ।

पृथिव्यै चेत्याद्योत्तरा श्रुतिरेव मीमांसकमतवद्भर्तृप्रपञ्चमतमपि निराकरोतीति दूषयति —

तेषामिति ।

कथं सा तन्मतं निराकरोतीत्याशङ्क्य श्रुतिं विशिनष्टि —

कृतेति ।

त्र्यन्नात्मोपासितुस्तदाप्तिवचनविरुद्धं परमतमित्युक्तं तदाप्तेरेव मुक्तित्वादित्याशङ्क्याऽऽह —

न चेति ।

तथाऽपि कथं यथोक्तं फलं मोक्षो न भवति तत्राऽऽह —

मेधेति ।

त्र्यन्नात्मनो ज्ञानकर्मजन्यत्वे हेतुमाह —

पुनः पुनरिति ।

सूत्राप्तेरमुक्तित्वे हेत्वन्तरमाह —

यद्धेति ।

कार्यकरणवत्त्वश्रुतेरपि सूत्रभावो न मुक्तिरित्याह —

शरीरमिति ।

अविद्यातदुत्थद्वैतस्य त्र्यात्मकत्वेनोपसंहारात्तदात्मसूत्रभावो बन्धान्तर्भूतो न मुक्तिरिति युक्त्यन्तरमाह —

त्रयमिति ।

नन्वविरक्तस्याज्ञस्य सूत्राप्तिफलमपि कर्मादिविरक्तस्य विदुषो मुक्तिफलमिति व्यवस्थितिर्नेत्याह —

न चेदमिति ।

न हि पृथिव्यै चेत्यादिवाक्यस्यैकस्य सकृच्छ्रुतस्यानेकार्थत्वम् । भिद्यते हि तथा वाक्यमिति न्यायादित्यर्थः ।

पृथिव्यै चेत्यादिवाक्यावष्टम्भेन पक्षद्वयं प्रतिक्षिप्य तदक्षराणि व्यचष्टे —

पृथिव्या इति ।

एनमित्युक्तमनूद्य व्याकरोति —

एनमिति ।

कथं पुनः सूत्रात्मभूता वागुपासकमाविशति तत्राह —

सर्वेषां हीति ।

तर्हि तयोरभेदादविदुषोऽपि व्याप्तैव वागिति विदुषि विशेषो नास्तीत्याशङ्क्याऽऽह —

सा हीति ।

दैव्यां वाचि दोषविगममुत्तरवाक्येन साधयति —

सा चेति ।

विद्वद्वाचः स्वरूपं संक्षिपति —

अमोघेति ॥१८॥

वाचि दर्शितन्यायं मनस्यतिदिशति —

तथेति ।

यन्मनः स्वभावनिर्मलत्वेन दैवमित्युक्तं तदेव विशिनष्टि —

येनेति ।

असाविति विद्वदुक्तिः । येन मनसा विद्वान्न शोचत्यपि तद्धेत्वभावात्तद्दैवमिति पूर्वेण संबन्धः ॥१९॥

मनस्युक्तं न्यायं प्राणेऽतिदिशति —

तथेति ।

तमेव दैवं प्राणं प्रश्नपूर्वकं प्रकटयति —

स वा इति ।

स एवंविदित्यादि व्याचष्टे —

स य इति ।

विदिरत्र लाभार्थः ।

न केवलं यथोक्तमेव विद्याफलं किन्तु फलान्तरमप्यस्तीत्याह —

किञ्चेति ।

सर्वभूतात्मत्वे तद्दोषयोगात्प्राजापत्यं पदमनादेयमित्युत्तरवाक्यव्यावर्त्यामाशङ्कामाह —

अथेति ।

सर्वप्राणिसुखदुःखैरित्यस्मादूर्ध्वं सशब्दोऽध्याहर्तव्यः ।

सर्वात्मके विदुष्येकैकभूतनिष्ठदुःखयोगो नास्तीत्युत्तरमाह —

तन्नेति ।

तदेव प्रपञ्चयति —

परिच्छिन्नेति ।

परिच्छिन्नधीत्वेऽपि सूत्रात्मके विदुषि सर्वभूतान्तर्भावात्तद्दुःखादियोगः स्यादेवेत्याशङ्क्य जठरकुहरविपरिवर्तिक्रिमिदोषैरस्माकमसंसर्गवत्प्रकृतेऽपि संभवान्मैवमित्यभिप्रेत्याऽऽह —

मरणेति ।

नोपपद्यते विदुषो दुःखमिति पूर्वेण संबन्धः ।

दृष्टान्तं विवृणोति —

यथेति ।

मैत्रस्य स्वहस्ताद्यभिमानवतस्तद्दुःखादियोगवद्विदुषः सूत्रात्मनः स्वांशभूतसर्वभूताभिमानिनस्तद्दुःखादिसंसर्गः स्यादित्याशङ्क्य दार्ष्टान्तिकमाह —

तथेति ।

ममतवतादीत्यादिपदेनाहन्ताग्रहणं तदेव दुःखनिमित्तं मिथ्याज्ञानम् । आदिशब्देन रागादिरुक्तः ।

उक्तेऽर्थे श्रुतिमवतार्य व्याचष्टे —

तदेतदिति ।

शुभमेव गच्छतीति संबन्धः ।

फलरूपेण वर्तमानस्य कथं कर्मसंबन्धः स्यादित्याशङ्क्याऽऽह —

फलमिति ।

उक्तमेव व्यनक्ति —

निरतिशयं हीति ॥२०॥

अथेत्यादिवाक्यस्य वक्तव्यशेषाभावादानर्थक्यमाशङ्क्य व्यवहितोपासनानुवादेन तदङ्गव्रतविधानार्थमुत्तरं वाक्यमित्यानर्थक्यं परिहरति —

त एत इत्यादिना ।

व्रतमित्यवश्यानुष्ठेयं कर्मोच्यते । जिज्ञासायाः सत्त्वमतः शब्दार्थः ।

उपासनोक्त्यानन्तर्यमथशब्दार्थं कथयति —

अनन्तरमिति ।

विचारणामेव स्फोरयति —

एषामिति ।

प्रवृत्तायां मीमांसायां प्राणव्रतमभग्नत्वेन धारणीयमिति निर्धारणार्थमाख्यायिकां प्रणयति —

तत्रेत्यादिना ।

कथं वागादिषु करणेषु कर्मशब्दप्रवृत्तिरित्याशङ्क्याऽऽह —

कर्मार्थानीति ।

तदीयसृष्टेरुपयोगमुपदर्शयितुं भूमिकाङ्करोति —

तानीति ।

स्पर्धाप्रकारं प्रश्नपूर्वकं प्रकटयति —

कथमित्यादिना ।

यथाकर्म स्वीयं स्वीयं व्यापारमनुसृत्य व्रतं दध्रिरे वागादीनि करणानीत्यर्थः ।

प्रजापतेर्वागादिषु श्रमद्वारा स्वकर्मप्रच्युतिरासीदित्यत्र कार्यलिङ्गकमनुमानं प्रमाणयति —

तस्मादिति ।

वागादीनां भग्नव्रतत्वनिर्धारणानन्तर्यमथशब्दार्थः ।

प्राजापत्ये प्राणे मृत्युग्रस्तस्वाभावे कार्यलिङ्गकमनुमानं सूचयति —

तेनेति ।

प्रवर्तते प्राण इति संबन्धः ।

तथाऽपि कथं प्राणस्य व्रतं धार्यमित्यपेक्षायामाह —

तानीति ।

ज्ञानार्थमनुसन्धानप्रकारमेव दर्शयति —

अयमिति ।

तस्य श्रेष्ठत्वे फलितमाह —

हन्तेति ।

इतिशब्दं व्याकरोति —

एवं विनिश्चित्येति ।

अस्माकं वागादीनां व्रतानि मृत्योर्वारणाय न पर्याप्तानीति विनिश्चित्य दध्रिरे प्राणव्रतमेवेति संबन्धः ।

प्राणरूपत्वमुक्त्वा करणानां तन्नामत्वमाह —

यस्मादिति ।

यस्मादित्यस्य तस्मादिति व्यवहितेन संबन्धः ।

प्राणरूपं चलनात्मत्वमिति कुतो निश्चीयते तत्राऽऽह —

न हीति ।

तर्हि करणेषु प्रकाशात्मकत्वमेव न चलनात्मत्वमित्याशङ्क्याऽऽह —

चलनेति ।

संप्रति विद्याफलमाह —

य एवमिति ।

तदेव स्पष्टयति —

यस्मिन्निति ।

तपती सूर्यसुता तस्या वंशस्तापत्यः ।

कस्येदं फलमित्युक्ते पूर्वोक्तमेव स्फुटयति —

य एवमित्यादिना ।

न केवलं विद्याया यथोक्तमेव फलं किन्तु फलान्तरमप्यस्तीत्याह —

किञ्चेति ।

प्राणविदा सह स्पर्धा न कर्तव्येति भावः ।

इत्यध्यात्ममित्यस्याऽऽनर्थक्यमाशङ्क्याऽऽह —

इत्येवमिति ॥२१॥

अध्यात्मदर्शनमुक्त्वाऽधिदैवतदर्शनं वक्तुमनन्तरवाक्यमवतारयति —

अथेति ।

तर्हि ज्वलिष्यामित्यादि किमर्थमित्याशङ्क्याऽऽह —

कस्येति ।

वदिष्यामीत्यादावुक्तं व्याख्यानमिहापि द्रष्टव्यमित्याह —

अध्यात्मवदिति ।

यथादैवतं स्वं स्वं देवताव्यापारमनतिक्रम्यान्या दैवता विद्युदाद्या दध्रिरे व्रतमित्यर्थः ।

स यथेत्यादि व्याचष्टे —

सोऽध्यात्ममिति ।

वायुरपि मृत्युनाऽनाप्तः स्वकर्मणो न प्रच्यावितः स्वेन वायुव्रतेनाभग्नव्रत इति शेषः ।

तदेव साधयति —

म्लोचन्तीति ।

ब्राह्मणोक्तमर्थमुपसंहरति —

एवमिति ॥२२॥

ब्राह्मणार्थदार्ढ्यार्थं मन्त्रमवतार्य व्याकरोति —

अथेत्यादिना ।

सूर्योऽधिदैवमुदयकाले वायोरुद्गच्छति । तत्र चापरसन्ध्यासमयेऽस्तं गच्छति । स एव चाध्यात्मं प्रबोधसमये चक्षुरात्मना प्राणादुदेति पुरुषस्य स्वापसमये च तस्मिन्नेवास्तं गच्छतीति यतश्चेत्यादौ विभागः ।

श्लोकस्योत्तरार्धं प्राणादित्यादिब्राह्मणव्यवहितं श्लोके पूर्णताज्ञापनार्थं प्रथमं व्याचष्टे —

तं देवा इति ।

धारणस्य प्रकृतत्वात्सामान्येन च विशेषं लक्षयित्वाऽऽह —

धृतवन्त इति ।

स एवेति धर्मपरामर्शः । तत्रेति सप्तमी संपूर्णमन्त्रमधिकरोति । इमं मन्त्रमिति पूर्वार्धोक्तिः ।

उत्तरार्धस्य ब्राह्मणमाकाङ्क्षापूर्वकमुत्थाप्य व्याचष्टे —

तमित्यादिना ।

तैरभग्नं देवैरभग्नत्वेन मीमांसितं तेऽनुगच्छन्तीत्यर्थः ।

विशेषणस्यार्थवत्त्वं साधयति —

यत्त्विति ।

उक्तं हेतुमग्निरहस्यमाश्रित्य विशदयति —

अथेति ।

यथाऽत्रेत्युपमार्थोऽथशब्दः । अनुगच्छति शाम्यतीत्येतत् । वायुमनु तदधीन एव तस्मिन्काल उद्वात्यस्तमेति । उदवासीदस्तं गत इत्यर्थः । इतिशब्दोऽग्निरहस्यवाक्यसमाप्त्यर्थः।

अध्यात्मं प्राणव्रतमधिदैवञ्च वायुव्रतमित्येकमेव व्रतं धार्यमिति मन्त्रब्राह्मणाभ्यां प्रतिपाद्य तस्मादिति व्याचष्टे —

यस्मादिति ।

न हि वागादयोऽग्न्यादयो वा परिस्पन्दविरहिणः स्थातुमर्हन्ति तेन प्राणादिव्रतं तैरनुवर्त्यत एवेत्यर्थः ।

एकमेवेति नियमे प्राणव्यापारस्याभग्नत्वं हेतुमाह —

न हीति ।

तदनुपरमे फलितमाह —

तस्मादिति ।

ननु प्राणनाद्यभावे जीवनासंभवात्तस्याऽऽर्थिकत्वात्तदनुष्ठानमविधेयमित्याशङ्क्यैवकारलभ्यं नियमं दर्शयति —

हित्वेति ।

नेदित्यादिवाक्यस्याक्षरार्थमुक्त्वा तात्पर्यार्थमाह —

यद्यहमिति ।

प्राणव्रतस्य सकृदनुष्ठानमाशङ्क्य सर्वेन्द्रियव्यापारनिवृत्तिवरूपं संन्यासमामरणमनुवर्तयेदित्याह —

यदीति ।

विपक्षे दोषमाह —

यदि हीति ।

प्राणादिपरिभवपरिहारार्थं नियमं निगमयति —

तस्मादिति ।

विद्याफलं वक्तुं भूमिकाङ्करोति —

तेनेति ।

व्रतमेव विशिनष्टि —

प्राणेति ।

प्रतिपत्तिमेव प्रकटयति —

सर्वभूतेष्विति ।

संप्रति विद्याफलं कथयति —

एवमिति ।

कथमेकस्मिन्नेव विज्ञाने फलविकल्पः स्यादित्याशङ्क्य विज्ञानप्रकर्षापेक्षं सायुज्यं तन्निकर्षापेक्षं च सालोक्यमित्याह —

विज्ञानेति ॥२३॥

प्रपञ्चितस्याविद्याकार्यस्य संक्षेपेणोपसंहारार्थं ब्राह्मणान्तरमवतारयति —

तदेतदिति ।

फलमपि ज्ञानकर्मणोरुक्तविशेषणवद्यदेतत्प्रस्तुतमिति संबन्धः ।

अव्याकृतप्रक्रियायामुक्तं स्मारयति —

या चेति ।

व्याकृताव्याकृतस्य जगतः संगृहीतं रूपमाह —

सर्वमिति ।

वाङ्मनःप्राणाख्यं त्रयमिति शङ्कां प्रत्याह —

किं तदित्यादिना ।

किमर्थः पुनरयमुपसंहार इत्याशङ्क्याऽऽह —

अनात्मैवेति ।

आत्मशब्दार्थमाह —

यत्साक्षादिति ।

अनात्मत्वेन जगतो हेयत्वं तच्छब्देन परामृश्यते ।

वैराग्यमपि किमर्थमित्याशङ्क्याऽऽह —

न हीति ।

अविरक्तोऽपि कुतूहलितया तत्राधिकारी स्यादित्याशङ्क्याऽऽह —

बाह्येति ।

अनात्मप्रवणमप्यात्मानं प्रत्याययिष्यत्यात्मनः सर्वात्मत्वात्कुतो विरोध इत्याशङ्क्याह —

तथेति ।

कथं तर्हि प्रत्यगात्मधीस्तत्राऽऽह —

कश्चिदिति ।

उपसंहारस्येत्थं सफलत्वेऽपि सर्वस्य जगतो नामादिमात्रत्वं प्रमाणाभावादयुक्तमिति शङ्कते —

कथमिति ।

अनुमानैः संभावनां दर्शयति —

अत्रेति ।

तत्र तत्कार्यत्वहेतुकमनुमानमाह —

तेषामिति ।

वागित्येदुक्थमिति संबन्धः ।

इन्द्रियव्यावृत्त्यर्थं वाक्पदार्थमाह —

शब्देति ।

संगृहीतमर्थं विवृणोति —

यः कश्चेत्यादिना ।

उक्थत्वमुपपादयितुमुत्तरं वाक्यमित्याह —

तदाहेति ।

कार्यकारणभावेऽपि किमायातमत आह —

कार्यञ्चेति ।

सर्वे नामविशेषास्तन्मात्रत्वात्तत्त्वतो न भिद्यन्ते तत्कार्यत्वाद्यद्यत्कार्यं तत्ततो न भिद्यते यथा मृदो घट इत्यर्थः ।

सर्वे नामविशेषास्तत्सामान्ये कल्पिताः प्रत्येकं तदनुविद्धत्वाद्रज्ज्विदमंशानुविद्धसर्पादिवदित्यनुमानान्तरमाह —

तथेति ।

कार्याणां कारणेऽन्तर्भाववदिति यावत् ।

उक्तमेव प्रश्नपूर्वकं प्रपञ्चयति —

कथमित्यादिना ।

सामत्वं साधयति —

एतद्धीति ।

इतश्च नामविशेषा नाममात्रेऽन्तर्भवन्तीत्याह —

किञ्चेति ।

नामविशेषाणां नाममात्रादात्मलाभात्तस्मादविशेषात्तत्रैवान्तर्भाव इत्यक्षरार्थः ।

सर्वे नामविशेषास्तत्सामान्यान्न पृथग्वस्तुतः सन्ति तेनाऽऽत्मवत्त्वाद्ये येनाऽऽत्मवन्तस्ते ततोऽन्ये वस्तुतो न सन्ति यथा मृदाऽऽत्मवन्तो घटादयो वस्तुतस्ततोऽन्ये न सन्तीत्युक्तेऽनुमाने व्याप्तिं साधयति —

यस्य चेति ।

हेतुसमर्थनार्थमुत्तरं वाक्यमुत्थापयति —

कथमित्यादिना ।

अतः शब्दमात्रात्तद्विशेषाणामात्मलाभो भवतीति शेषः ।

तत्रैव युक्तिमाह —

ततो हीति ।

तत्रैव वाक्यमवतार्य व्याचष्टे —

तदित्यादिना ।

तस्मात्तन्मात्रात्तद्विशेषाणामात्मलाभ इति वाक्यशेषः ।

प्रथमकण्डिकया सिद्धमर्थमुपसंहरति —

एवमिति ।

उपपत्तित्रयमुत्तरवाक्यद्वयेऽपि तुल्यमित्यादिशति —

एवमुत्तरयोरिति ॥१॥

तत्र व्याख्यानसापेक्षाणि पदानि व्याकरोति —

अथेत्यादिना ।

नामव्याख्यानानन्तर्यमथशब्दार्थः । चक्षुरुक्थमिति संबन्धः । चक्षुरिति चक्षुःशब्दाभिधेयं चक्षुविषयसामान्यमभिधीयते तच्च रूपसामान्यं तदपि प्रकाश्यमात्रमिति योजना ॥२॥

रूपप्रकरणानन्तर्यमथेत्युच्यते । क्रियाविशेषाणां क्रियामात्रेऽन्तर्भावं प्रश्नद्वारा स्फोरयति —

कथमित्यादिना ।

आत्मशब्देनात्र शरीरनिर्वर्त्यकर्मग्रहणे पुरुषविधब्राह्मणशेषमनुकूलयति —

आत्मना हीति ।

तत्रैवोपपत्तिमाह —

शरीरे चेति ।

तथाऽपि कथमात्मशब्दः शरीरनिर्वर्त्यं कर्म ब्रूयादित्याशङ्क्य लक्षणयेत्याह —

अत इति ।

संक्षेपस्यापि संक्षेपान्तरमाह —

तदेतदिति ।

तदेतत्त्रयं त्रिदण्डविष्टम्भवत्संहतं सदेकमिति संबन्धः ।

कथं संहतत्वमत आह —

इतरेतराश्रयमिति ।

रूपं विषयमाश्रित्य नामकर्मणी सिध्यतः स्वातन्त्र्येण निर्विषययोस्तयोः सिद्ध्यदर्शनान्नामकर्मणी चाऽऽश्रित्य रूपं सिध्यति । न हि ते हित्वा किञ्चिदुत्पद्यत इत्यर्थः ।

वाचकेन वाच्यस्य इतरेतरस्य ताभ्याञ्च क्रियायास्तया तयोरपेक्षादर्शनादन्योन्यमभिव्यञ्जकत्वमाह —

इतरेतरेति ।

सति नाम्नि रूपसंहारदर्शनाद्रूपे च सति नामसंहारदृष्टेः सतोश्च तयोः कर्मणस्तस्मिंश्च सति तयोरुपसंहारोपलम्भादितरेतरप्रलयमित्याह —

इतरेतरप्रलयमिति ।

त्रयाणामेकत्वं विरुद्धमिति शङ्कित्वा परिहरति —

केनेत्यादिना ।

कथं कार्यकरणसंघातात्मना त्रयाणामेकत्वं तत्राऽऽह —

तथेति ।

नामरूपकर्मणां कार्यकरणसंघातमात्रत्वेऽपि ततो व्यतिरिक्तं संघातादन्यत्स्यादित्याशङ्क्याऽऽह —

एतावदिति ।

नामादित्रयस्य संघातमात्रत्वे कथं व्यवहारासाङ्कर्यमित्याशङ्क्याऽऽह —

आत्मेति ।

संघातोऽयमात्मशब्दितः स्वयमेकोऽपि सन्नध्यात्मादिभेदेन स्थितं त्रयमेव भवतीति व्यवहारासाङ्कर्यमित्यर्थः ।

एकस्मिन्नपि संघाते कारणरूपेणावान्तरविभागमाह —

तदेतदिति ।

आत्मभूतस्तस्योपाधित्वेन स्थित इति यावत् । अविनाशी स्थूलदेहे गच्छत्यपि यावन्मोक्षं न गच्छतीत्यर्थः ।

सच्च त्यच्च सत्यं भूतपञ्चकं तदात्मके नामरूपे इत्याह —

नामेति ।

कारणयाथात्म्यं कथयति —

क्रियात्मकस्त्विति ।

पञ्चीकृतपञ्चमहाभूतात्मकं तत्कार्यं सर्वं सच्च त्यच्चेति व्युत्पत्तेः सत्यं वैराजं शरीरं कार्यमपञ्चीकृतपञ्चमहाभूततत्कार्यात्मककरणरूपसप्तदशकलिङ्गस्य सूत्राख्यस्याऽऽयतनं तस्यैवाऽऽच्छादकं तत्खल्वनात्माऽपि स्थूलदेहच्छन्नत्वाद्दुर्विज्ञानं तेनापि च्छन्नं प्रत्यग्वस्तु सुतरामिति तज्ज्ञानेऽवहितैर्भाव्यमिति भावः ।

इदानीमविद्याकार्यप्रपञ्चमुपसंहरति —

एतदिति ।

अविद्याविषयविवरणस्य वक्ष्यमाणोपयोगमुपसंहरति —

अत इति ।

प्रपञ्चिते सत्यविद्याविषये ततो विरक्तस्याऽऽत्मानं विविदिषोस्तज्ज्ञापनार्थं चतुर्थप्रमुखः सन्दर्भो भविष्यति । तस्मादविद्याविषयविवरणमुपयोगीति भावः ॥३॥

तृतीयेऽध्याये सूत्रितविद्याविद्ययोरविद्या प्रपञ्चिता, संप्रति विद्यां प्रपञ्चयितुं चतुर्थमध्यायमारभमाणो वृत्तं कीर्तयति —

आत्मेति ।

किमित्यर्थान्तरेषु सत्स्वात्मतत्त्वमेवानुसन्धातव्यं तत्राऽऽह —

तदन्वेषणे चेति ।

तस्यैवान्वेष्टव्यत्वे परप्रेमास्पदत्वेन परमानन्दत्वं हेत्वन्तरमाह —

तदेवेति ।

आत्मतत्त्वज्ञानस्य सर्वापत्तिफलत्वाच्च तदेवान्वेष्टव्यमित्याह —

आत्मानमिति ।

उक्तया परिपाट्या सिद्धमर्थं संगृह्णाति —

आत्मतत्त्वमिति ।

उक्तमर्थान्तरमनुवदति —

यस्त्विति ।

सोऽविद्याविषय इति संबन्धः ।

कथं भेददृष्टिविषयस्याविद्याविषयत्वं तत्राऽऽह —

अन्योऽसाविति ।

यो भेददृष्टिपरः स न वेदेत्यविद्या तद्दृष्टिमूलं सूत्रिता तेन तद्विषयो भेददृष्टिविषय इत्यर्थः ।

कथं यथोक्तौ विद्याविद्याविषयावसंकीर्णाववसातुं शक्येते तत्राऽऽह —

एकधेति ।

सप्तान्नब्राह्मणे वृत्तमर्थं कथयति —

तत्र चेति ।

विद्याविद्याविषययोरिति यावत् । आदिपदं साध्यसाधनावान्तरभेदसंग्रहार्थम् । यथोक्तो भेद एव विशेषः । तस्मिन्विनियोगो व्यवस्थापनं तेनेत्यर्थः ।

उपसंहारब्राह्मणान्ते वृत्तमनुभाषते —

स चेति ।

अथवोक्तौ विद्याविद्याविषयौ कथमसंकीर्णौ मन्तव्यावित्याशङ्क्याह —

एकधेति ।

तत्रोत्तरग्रन्थस्य विषयपरिशेषार्थं पुरुषविधब्राह्मणशेषमारभ्योक्तं दर्शयति —

तत्र चेति ।

तर्हि समाप्तत्वादविद्याविषयस्य कथमविदुषो गार्ग्यस्य प्रवृत्तिरित्याशङ्क्य तदर्थमवान्तरविभागमनुवदति —

स चेति ।

तावेव प्रकारौ दर्शयन्नादौ सूक्ष्मं शरीरमुपन्यस्यति —

अन्तरिति ।

तस्य बाह्यकरणद्वारा स्थूलेषु विषयेषु प्रकाशकत्वममृतत्वं च व्युत्पादितम् ।

द्वितीयं प्रकारमाचक्षाणः स्थूलं शरीरं दर्शयति —

बाह्यश्चेति ।

तस्य कयापि विधया सूक्ष्मदेहं प्रत्यप्रकाशकत्वादप्रकाशकत्वम् आगमापायित्वेनावहेयत्वं सूचयति —

उपजनेति ।

यथा गृहस्य तृणादि बहिरङ्गं तथा सूक्ष्मस्य देहस्य स्थूलो देहस्तथाऽपि तृणादि विना गृहस्य व्यवहारयोग्यत्ववत्तस्यापि स्थूलदेहं विना न तद्योग्यत्वमिति मत्वाऽऽह —

तृणेति ।

तस्य पूर्वप्रकरणान्ते नामरूपे सत्यमित्यत्र प्रस्तुतत्वमस्तीत्याह —

सत्येति ।

सर्वथा बाधवैधुर्यं सत्यत्वमिति शङ्कां निरस्तुं विशिनष्टि —

मर्त्य इति ।

तस्य कार्यं दर्शयति —

तेनेति ।

वृत्तमनूद्याजातशत्रुब्राह्मणमवतारयति —

स एवेति ।

आदित्यचन्द्रादयो बाह्याधारभेदाः । अनेकधात्वमतिष्ठामूर्धेत्यादिवक्ष्यमाणगुणवशाद्द्रष्टव्यम् ।

कथं तर्हि तस्यैकत्वं तत्राऽऽह —

प्राण इति ।

प्राणस्य नानात्वमेकत्वं चोक्तं तत्रैकत्वं विवृणोति —

तस्यैवेति ।

प्राणस्यैव स्वभावभूतोऽनात्मलक्षणः पिण्डः समष्टिरूपो हिरण्यगर्भादिशब्दैरुपाधिविषयैस्तत्र तत्र श्रुतिस्मृत्योरुच्यते । स च “अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ”(मु.उ. २-१-४) इत्यादिश्रुतेः सूर्यादिभिः प्रविभक्तैः करणैरुपेतो भवतीत्यर्थः ।

यद्ब्रह्म समस्तं व्यस्तं च तदिदं हिरण्यगर्भमात्रमेव न तस्मादधिकमस्तीति हिरण्यगर्भं स्तौति —

एकञ्चेति ।

एकत्वं विशदीकृत्य प्राणस्य नानात्वं विशदयति —

प्रत्येकञ्चेति ।

गोत्वादिसामान्यतुल्यत्वं व्यावर्तयति —

चेतनावदिति ।

केवलभोक्तृत्वपक्षं वारयति —

कर्त्रिति ।

वक्ता पूर्वपक्षवादीति यावत् । तस्मादमुख्याद्ब्रह्मणो विपरीतं मुख्यं ब्रह्म तस्मिन्नात्मदृष्टी राजा श्रोता सिद्धान्तवादीत्यर्थः ।

किमिति वक्तृश्रोतृरूपाख्यायिका प्रणीयते तत्राऽऽह —

एवं हीति ।

एवंशब्दार्थमेव स्फुटयति —

पूर्वपक्षेति ।

अतो भवितव्यमाख्यायिकयेति शेषः ।

आख्यायिकानङ्गीकारे दोषमाह —

विपर्यये हीति ।

यथा तर्कशास्त्रेण समर्प्यमाणोऽर्थो ज्ञातुं न शक्यत औत्प्रेक्षिकतर्काणां निरङ्कुशत्वात्तथा केवलमर्थोऽनुगम्यते प्रश्नप्रतिवचनभावरहितैर्यैर्वाक्यैस्तैः समर्प्यमाणोऽपि दुर्विज्ञेयोऽर्थः स्याद्यद्याख्यायिका नानुश्रीयते तेन सा सुखप्रतिपत्त्यर्थमनुसर्तव्येत्यर्थः ।

कुतो दुर्विज्ञेयत्वं तत्राऽऽह —

अत्यन्तेति ।

यथोक्तस्य वस्तुनो दुर्विज्ञेयत्वे श्रुतिस्मृतिसंवादं दर्शयति —

तथा चेति ।

सुसंस्कृता परिशुद्धा देवबुद्धिः सात्त्विकी बुद्धिः । सामान्यमात्रबुद्धिस्तामसी राजसी च बुद्धिः । अतिगह्वरत्वमत्यन्तगम्भीरत्वम् । संरम्भस्तात्पर्यम् ।

ब्रह्मणो दुर्विज्ञेयत्वे फलितमाह —

तस्मादिति ।

आख्यायिकायाः सुखप्रतिपत्त्यर्थत्वमुक्त्वाऽर्थान्तरमाह —

आचारेति ।

उत्तमादधमेन प्रणिपातोपसदनादिद्वारा विद्या ग्राह्या । अधमात्तूत्तमेन तद्व्यतिरेकेण श्रद्धादिमात्रेण सा लभ्येत्याचारप्रकारज्ञापनार्थश्चायमारम्भ इत्यर्थः ।

आख्यायिकाया यथोक्तेऽर्थेऽन्वितत्वं कथयति —

एवमिति ।

वक्तृश्रोत्रोर्मध्ये यथोक्ताचारवता श्रोत्रा विद्या लब्धव्या । वक्त्रा च तादृशेन सोपदेष्टव्येत्येषोऽर्थोऽस्यामाख्यायिकायामनुगतो गम्यते । तस्मादाचारविशेषं दर्शयितुमेषाऽऽख्यायिका युक्तेत्यर्थः । आगमानुसारिगुरुसंप्रदायादेव तत्त्वधीर्लभ्यते ।

यस्तु केवलस्तर्कस्तद्वशान्नैषा बुद्धिः सिद्ध्यति । तथा च केवलतर्कप्रयुक्ता तत्त्वबुद्धिरिति संभावनानिषाधार्थाऽख्यायिकेति पक्षान्तरमाह —

केवलेति ।

केवलेन तर्केण तत्त्वबुद्धिर्न सिद्ध्यतीत्यत्र श्रुतिस्मृती दर्शयति —

नैषेति ।

मतिं दद्यादिति शेषः ।

प्रकारान्तरेणाऽऽख्यायिकामवतार्य तत्राऽऽख्यायिकानुगुण्यं दर्शयति —

तथा हीति ।

श्रद्धा ब्रह्मज्ञाने परमं साधनमित्यत्र भगवतोऽपि सम्मतिमाह —

श्रद्धावानिति ।

आख्यायिकार्थे बहुधा स्थिते तदक्षराणि व्याचष्टे —

अत्रेत्यादिना ।

पूर्वपक्षवादित्वे हेतुमाह —

अविद्याविषयेति ।

गर्वितत्वे हेतुमाह —

असम्यगिति ।

इयमेव नु वाङ्निमित्तमित्यत्रापि कस्मादित्यनुषज्यते । अतो ब्रह्म ते ब्रवाणीति वागेव सहस्रदाने निमित्तमिति शेषः ।

श्रुतिं व्याचष्टे —

जनक इति ।

प्रसिद्धं जनकस्य दातृत्वादि तदवद्योतको वैनिपात इति यावत् ।

वाक्यार्थमाह —

जनको दित्सुरित्यादिना ।

संभावितवानसीति प्रागुक्तं वाङ्मात्रं सहस्रदाने निमित्तमिति शेषः । तस्मान्मुग्धप्रसिद्ध्यतिक्रमणादिति यावत् । तत्सर्वं दातृत्वादिकमित्यर्थः । इतिशब्दोऽभिप्रायसमाप्त्यर्थः ॥१॥

हृदि प्रविष्टो भोक्ताऽहमित्यादि प्रत्यक्षं प्रमाणयति —

अहमिति ।

दृष्टिफलं नैरन्तर्याभ्यासं दर्शयति —

उपास इति ।

तावता मम किमायातं तदाह —

तस्मादिति ।

मा मेति प्रतीकमादायाभ्यासस्यार्थमाह —

मा मेतीति ।

विनिवारयन्प्रत्युवाचेति संबन्धः ।

एकस्य माङो निवारकत्वमपरस्य संवादेन संगतिरिति विभागे संभवति कुतो द्विर्वचनमित्याशङ्क्याऽऽह —

मा मेत्याबाधनार्थमिति ।

तदेव स्फुटयति —

एवमिति ।

त्वदुक्तेन प्रकारेण यो विज्ञानविषयोऽर्थस्तस्मिन्नावयोर्विज्ञानसाम्यादेव समानेऽपि विज्ञानवत्त्वे सत्यस्मानविज्ञानवत इव स्वीकृत्य तमेवार्थमस्मान्प्रत्युपदेशेन ज्ञापयता भवता वयं बाधिताः स्याम इति योजना ।

तथाऽपि गार्ग्यस्य कथमीषद्बाधनं तत्राऽऽह —

अत इति ।

अतिष्ठाः सर्वेषामित्यादिवाक्यं शङ्काद्वाराऽवतार्य व्याकरोति —

अथेत्यादिना ।

एतं पुरुषमिति शेषः । इतिशब्दो गुणोपास्तिसमाप्त्यर्थः ।

पूर्वोक्तरीत्या त्रिभिर्गुणैर्विशिष्टं ब्रह्म तदुपासकस्य फलमपि जानामीत्युक्त्वा फलवाक्यमुपादत्ते —

स य इति ।

किमिति यथोक्तं फलमुच्यते तत्राऽऽह —

यथेति ।

मनसि चेति चकाराद्बुद्धौ चेत्यर्थः ॥२॥

य एकः पुरुषस्तमेवाहं ब्रह्मोपासे त्वं चेत्थमुपास्स्वेत्युक्ते, मा मेत्यादिना प्रत्युवाचेत्याह —

इति पूर्ववदिति ।

भानुमण्डलतो द्विगुणं चन्द्रमण्डलमिति प्रसिद्धिमाश्रित्याऽऽह —

महानिति ।

कथं पाण्डरं वासश्चन्द्राभिमानिनः प्राणस्य संभवतीत्याशङ्क्याऽऽह —

अप्शरीरत्वादिति ।

पुरुषो हि शरीरेण वाससेव वेष्टितो भवति पाण्डरत्वं चापां प्रसिद्धमापो वासः प्राणस्येति च श्रुतिरतो युक्तं प्राणस्य पाण्डरवासस्त्वमित्यर्थः ।

न केवलं सोमशब्देन चन्द्रमा गृह्यते किन्तु लताऽऽपि समाननामधर्मत्वादित्याह —

यश्चेति ।

तं चन्द्रमसं लतात्मकं बुद्धिनिष्ठं पुरुषमेकीकृत्याहङ्ग्रहेणोपास्तिरित्यर्थः ।

संप्रत्युपास्तिफलमाह —

यथोक्तेति ।

यज्ञशब्देन प्रकृतिरुक्ता । विकारशब्देन विकृतयो गृह्यन्ते । यथोक्तोपासकस्य प्रकृतिविकृत्यनुष्ठानसामर्थ्यं लीलया लभ्यमित्यर्थः ।

अन्नाक्षयस्योपासनानुसारित्वादुपपन्नत्वमभिप्रेत्योपासकं विशिनष्टि —

अन्नात्मकेति ॥३॥

संवाददोषेण चन्द्रे ब्रह्मण्यपि प्रत्याख्याते ब्रह्मान्तरमाह —

तथेति ।

कथमेकमुपासनमनेकफलमित्याशङ्क्याऽऽह —

विद्युतामिति ॥४॥

अप्रवर्तित्वमप्रवर्तकत्वमक्रियावत्त्वं वा ॥५॥

कथमेकस्मिन्वायावपराजिता सेनेति गुणः संभवति तत्राऽऽह —

मरुतामिति ।

विशेषणत्रयस्य फलत्रयं क्रमेण व्युत्पादयति —

जिष्णुरित्यादिना ।

अन्यतस्त्यानादन्यतो मातृतो जातानाम् ॥६॥

यद्धविर्विष्यते क्षिप्यते तत्सर्वं भस्मीकरणेन सहते तेनाग्निर्विषासहिः । यथा पूर्वं विद्युतां बाहुल्यादात्मनि प्रजायां च फलबाहुल्यमुक्तं तथाऽत्राप्यग्नीनां बहुलत्वादुपासकस्याऽऽत्मनि प्रजायां च दीप्ताग्नित्वं सिद्ध्यतीत्याह —

अग्नीति ॥७॥

प्रतिरूपत्वं प्रतिकूलत्वमित्येद्व्यावर्तयति —

अनुरूप इति ।

अन्यच्च फलमिति संबन्धः । अस्मादुपासितुरित्यर्थः । तथाविधः श्रुतिस्मृत्यनुकूल इति यावत् ॥८॥

हार्दे चेत्येतदेव स्पष्टयति —

तत्त्वेति ।

सर्वत्रैकेति विशेषणस्य देवतेति विशेष्यतया संबध्यते । तदेव रोचिष्णुरित्यर्थः ॥९॥

आहैतमेवाहमित्यादीति शेषः । तस्य गुणवदुपासनस्येत्यर्थः सर्वमायुरित्येद्व्याचष्टे —

यथोपात्तमिति ॥१०॥

का पुनरसावेका देवता तत्राऽऽह —

आश्विनाविति ।

तस्य देवस्येति यावत् ।

यथोक्तं गुणद्वयमुपपादयति —

दिशामिति ।

द्वितीयवत्त्वं साधुभृत्यादिपरिवृतत्वम् ॥११॥

शब्दब्रह्मोपसकस्येव तमोब्रह्मोपासकस्यापि फलमित्याह —

फलमिति ।

फलभेदाभावे कथमुपासनभेदः स्यादित्याशङ्क्याऽऽह —

मृत्योरिति ॥१२॥

व्यस्तानि ब्रह्माण्युपन्यस्य समस्तं ब्रह्मोपदिशति —

प्रजापताविति ।

आत्मवत्त्वं वश्यात्मकत्वम् ।

फलस्याऽऽत्मगामित्वान्न प्रजायां तदभिधानमुचितमित्याशङ्क्याऽऽह —

बुद्धीति ॥१३॥

विचारार्था प्लुतिरिति कथयति —

किमेतावदिति ।

वाक्यार्थं चोद्यसमाधिभ्यां स्फुटयति —

किमित्यादिना ।

आदित्यादेरविदितत्वनिषेधं प्रतिज्ञाय हेतुमाह —

न फलवदिति ।

नैतानि वाक्यानि फलवद्विज्ञानपराण्यर्थवादत्वादित्याशङ्क्याऽऽह —

न चेति ।

फलवत्त्वाच्चापूर्वविधिपराण्येतानि वाक्यानीत्याह —

तदनुरूपाणीति ।

अर्थवादत्वेऽपि तेषामपूर्वार्थत्वं किं न स्यादित्याशङ्क्याऽऽह —

अर्थवादत्व इति ।

वाक्यानां फलवद्विज्ञानपरत्वमुपेत्य निषेधवाक्यस्य गतिं पृच्छति —

कथं तर्हीति ।

तस्याऽऽनर्थक्यं परिहरति —

नैष दोष इति ।

अधिकृतापेक्षत्वाद्वेदनप्रतिषेधस्येत्युक्तं स्फुटयति —

ब्रह्मेति ।

नैतावतेत्यविशेषेणामुख्यब्रह्मज्ञानमपि निषिद्धमिति चेन्नेत्याह —

यदीति ।

किञ्च निष्कामेन चेदेतान्युपासनान्यनुष्ठीयन्ते तदैतेषां ब्रह्मज्ञानार्थत्वादमुख्यब्रह्मज्ञाननिषेधमन्तरेण न निषेधोपपत्तिरित्याह —

एतावद्विज्ञानेति ।

आदित्यादिकमेव मुख्यं ब्रह्मेति निषेधानर्थक्यं तदवस्थमित्याशङ्क्याऽऽह —

अविद्येति ।

आदित्यादेर्मुख्यब्रह्मत्वासंभवान्निषेधस्योपपन्नत्वात्तत्सामर्थ्यसिद्धमर्थमुपन्यस्यति —

तस्मादिति ।

उपगमनवाक्यमुत्थाप्य व्याचष्टे —

तच्चेति ॥१४॥

“अब्राह्मणादध्ययनमापत्काले विधीयते । अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरोः ॥ नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत् ॥” इत्यादीन्याचारविधिशास्त्राणि । आदित्यादिब्रह्मभ्यो विशेषमाह —

यस्मिन्निति ।

प्राणस्य व्याप्रियमाणस्यैव संबोधनार्थं प्रयुक्तानामाश्रवणादापेषणाच्चोत्थानात्तस्याभोक्तृत्वं सिध्यतीति फलितमाह —

तस्मादिति ।

तौ ह सुप्तमित्यादिसुप्तपुरुषगत्युक्तिमाक्षिपति —

कथमिति ।

गार्ग्यकाश्याभिमतयोरुभयोरपि जागरिते करणेषु सन्निधानाविशेषात्तत्रैव किमिति विवेको न दर्शित इत्यर्थः ।

जागरिते करणेषु द्वयोः सन्निधानेऽपि साङ्कर्याद्दुष्करं विवेचनमिति परिहरति —

जागरितेति ।

ब्रह्मशब्दादूर्ध्वं सशब्दमध्याहृत्य योजना ।

तर्हि स्वामिभृत्यन्यायेन तयोर्विवेकोऽपि सुकरः स्यादित्याशङ्क्याऽऽह —

किन्त्विति ।

किं तद्विवेकावधारणकारणं तदाह —

यद्द्रष्टृत्वमिति ।

कथं तदनवधारितविशेषमिति तदाह —

तच्चेति ।

इहेति जागरितोक्तिः ।

यद्यपि जागरितं हित्वा सुप्ते पुरुषे विवेकार्थं तयोरुपगतिस्तत्र च भोक्तैव संबोधितः स्वनामभिस्तच्छब्दं श्रोष्यति नाचेतनस्तथापि नेष्टविवेकसिद्धिर्गार्ग्यकाश्याभीष्टात्मनोरुत्थितसंशयादिति शङ्कते —

नन्विति ।

संशयं निराकरोति —

नेत्यादिना ।

विशेषावधारणमेव विशदयति —

यो हीत्यादिना ।

स्वव्यापारस्तुमुलशब्दादिः । यथानिर्ज्ञातो यथोक्तैर्विशेषणैरुपलब्धं रूपमनतिक्रम्य वर्तमानः । प्राणस्योक्तविशेषणवतः ।

स्वापेऽवस्थानेऽपि तस्य तदा भोगाभावस्तत्र भोक्त्रन्तराभ्युपगमादित्याशङ्क्याऽऽह —

न चेति ।

तस्यैव भोक्तृत्वे फलितामाह —

तस्मादिति ।

अस्तु तस्य प्राप्तशब्दश्रवणं तत्राऽह —

न चेति ।

परिशेषसिद्धमर्थमाह —

तस्मादिति ।

प्राणस्याभोक्तृत्वं व्यतिरेकद्वारा साधयति —

भोक्तृस्वभावश्चेदिति ।

न च भुङ्क्ते तस्मादभोक्तेति शेषः ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति —

न हीत्यादिना ।

उलपं बालतृणम् ।

विपक्षे दोषमाह —

न चेदिति ।

उक्तमर्थं संक्षिप्याह —

यथेत्यादिना ।

प्राणस्याभोक्तृत्वमुपसंहरति —

तस्मादिति ।

यद्यपि प्राणः स्वापे शब्दादीन्न प्रतिबुध्यते तथाऽपि भोक्तृस्वभावो भविष्यति नेत्याह —

न हीति ।

संबोधनशब्दाश्रवणमतःशब्दार्थः ।

तस्य स्वनामाग्रहणं संबन्धाग्रहणकृतं नानात्मत्वकृतमिति शङ्कते —

संबोधनार्थेति ।

शङ्कामेव विशदयति —

स्यादेतदित्यादिना ।

देवतायाः संबन्धाग्रहणमयुक्तं सर्वज्ञत्वादित्युत्तरमाह —

न देवतेति ।

तदेव प्रपञ्चयति —

यस्य हीत्यादिना ।

तयेति ग्रहणकर्तृनिर्देशः ।

अवश्यमिति सूचितामनुपपत्तिमाह —

अन्यथेति ।

आदिपदेन यागस्तुतिनमस्कारादि गृह्यते संव्यवहारोऽभिज्ञाभोगप्रसादादिः ।

संबोधननामाग्रहस्तत्कृतानात्मत्वदोषश्च त्वदिष्टात्मनोऽपि तुल्य इति शङ्कते —

व्यतिरिक्तेति ।

संगृहीतं चोद्यं विवृणोति —

यस्य चेति ।

तदा सुषुप्तिदशायां प्रतिपत्तिर्युक्तेति संबन्धः । तद्विषयत्वादित्यतिरिक्तात्मविषयत्वादिति यावत् ।

अस्त्येवातिरिक्तस्याऽऽत्मनः संबोधनशब्दश्रवणादीति चेन्नेत्याह —

न च कदाचिदिति ।

त्वदिष्टात्मनः संबोधनशब्दाप्रतिपत्तावपि भोक्तृत्वाङ्गीकारस्तच्छब्दार्थः । अभोक्तृत्वे प्राणस्येति शेषः ।

यथा हस्तः पादोऽङ्गुलिरित्यादिनामोक्तौ मैत्रो नोत्तिष्ठति सर्वदेहाभिमानित्वेन तन्मात्रानभिमानित्वादेवं काश्येष्टात्मनः सर्वकार्यकरणाभिमानित्वादङ्गुलिस्थानीयप्राणमात्रे तदभावात्तन्नामाग्रहणं न त्वचेतनत्वादिति परिहरति —

न तद्वत इति ।

तदेव स्फुटयति —

यस्येति ।

प्राणमात्रे प्राणादिकरणवतोऽभिमानाभावे फलितमाह —

तस्मादिति ।

चन्द्रस्यापि प्राणैकदेशत्वात्तन्नामभिः संबोधने कृत्स्नाभिमानी स नोत्तिष्ठति ।

अत्राप्यङ्गुल्यादिदृष्टान्तोपपतत्तेरित्याशङ्क्याऽऽह —

न त्विति ।

गोत्ववत्तस्य सर्ववस्तुषु समाप्तेरहमिति सर्वत्राभिमानसंभवाच्चन्द्रनामोक्तावपि नाप्रतिपत्तिर्युक्तेत्यर्थः ।

प्राणवच्चिदात्मनोऽपि पूर्णतया सर्वात्माभिमानसिद्धेर्बोधाबोधौ तुल्यावित्याशङ्क्याऽऽह —

देवतेति ।

विशिष्टस्यात्मनो देवतायामात्मतत्त्वाभिमानाभावादितरस्य च कूटस्थज्ञप्तिमात्रत्वेन तदयोगान्न तुल्यतेत्यर्थः ।

प्रकारान्तरेण प्राणस्याभोक्तृत्वं वारयन्नाशङ्कते —

स्वनामेति ।

अयुक्तं प्राणेतरस्य भोक्तृत्वमिति शेषः ।

तदेव विवृणोति —

सुषुप्तस्येति ।

विशेषं दर्शयन्नुत्तरमाह —

नाऽऽत्मेति ।

काश्याभीष्टात्मनः सुप्तत्वविशेषप्रयुक्तं फलमाह —

सुषुप्तत्वादिति ।

प्राणस्यापि संहृतकरणत्वात्स्वनामग्रहणमित्याशङ्क्य तस्यासुप्तत्वकृतं कार्यं कथयति —

न त्विति ।

न हि करणस्वामिनि व्याप्रियमाणे करणोपरमः संभवति तस्य चानुपरतकरणस्य स्वनामाग्रहणमयुक्तमित्यर्थः ।

प्राणनामत्वेनाप्रसिद्धनामभिः संबोधनात्तदनुत्थानं नानात्मत्वादिति शङ्कते —

अप्रसिद्धेति ।

तदेव स्पष्टयति —

सन्ति हीति ।

प्रसिद्धमनूद्याप्रसिद्धं विधेयमिति लौकिको न्यायः ।

अप्रसिद्धसंज्ञाभिः संबोधनस्यायुक्तत्वे फलितमाह —

तस्मादिति ।

चन्द्रदेवताऽस्मिन्देहे कर्त्री भोक्त्री चाऽऽत्मेति गार्ग्याभिप्रायनिषेधे देवतानामग्रहस्य तात्पर्यात्तद्ग्रहोऽर्थवानिति परिहरति —

न देवतेति ।

तदेव प्रपञ्चयति —

केवलेति ।

प्राणादिनामभिः संबोधनेऽपि तन्निराकरणं कर्तुं शक्यमित्याशङ्क्याऽऽह —

न हीति ।

लौकिकनाम्नो देवताविषयत्वाभावादित्यर्थः ।

प्राणस्याभोक्तृत्वेऽपीन्द्रियाणां भोक्तृत्वमिति केचित्तान्प्रत्याह —

प्राणेति ।

प्राणकरणचन्द्रदेवतानामभोक्तृत्वेऽपि देवतान्तरमत्र भोक्तृ स्यादित्याशङ्क्याऽऽह —

देवतान्तरभावाच्चेति ।

भोक्तृत्वाशङ्कानुपपत्तिरिति पूर्वेण संबन्धः ।

तत्रोपक्रमविरोधं शङ्कते —

नन्विति ।

दर्शितत्वाद्देवतान्तराभावो नास्तीति शेषः ।

स्वतन्त्रो देवतान्तरभेदो नास्तीति समाधत्ते —

न तस्येति ।

प्राणे देवताभेदस्यैक्ये युक्तिमाह —

अरनाभीति ।

न देवतान्तरस्य भोक्तृत्वं गार्ग्यस्य स्वपक्षविरोधादिति शेषः ।

सर्वश्रुतिष्वित्युक्तं ताः संक्षेपतो दर्शयति —

एष इति ।

कति देवा याज्ञवल्क्येत्यादिना संक्षेपविस्ताराभ्यां सर्वेषां देवनां प्राणात्मन्येवैकत्वमुपपाद्यते । अतो न देवताभेदोऽस्तीत्याह —

सर्वदेवानामिति ।

प्राणात् पृथग्भूतस्य देवस्याऽऽत्मातिरेके सत्यसत्त्वापत्तेश्च प्राणान्तर्भावः सर्वदेवताभेदस्येति वक्तुं चशब्दः ।

करणानामभोक्तृत्वे हेत्वन्तरमाह —

तथेति ।

देवताभेदेष्विवेति यावत् । अनाशङ्का भोक्तृत्वस्येति शेषः ।

तत्रोदाहरणान्तरमाह —

देहभेदेष्विवेति ।

न हि हस्तादिषु प्रत्येकं भोक्तृत्वं शङ्क्यते । तथा श्रोत्रलेत्रादिष्वपि न भोक्तृत्वाशङ्का युक्ता । तेषु स्मृतिरूपज्ञानस्येच्छाया योऽहं रूपमद्राक्षं स शब्दं श्रृणोमीत्यादिप्रतिसन्धानस्य चायोगादित्यर्थः ।

अनुपपत्तिमेव स्फुटयति —

न हीति ।

क्षणिकविज्ञानस्य निराश्रयस्य भोक्तृत्वाशङ्काऽपि प्रतिसन्धानासंभवादेव प्रत्युक्तेत्याह —

विज्ञानेति ।

प्राणादीनामनात्मत्वमुक्त्वा स्थूलदेहस्य तद्वक्तुं पूर्वपक्षयति —

नन्विति ।

संघातो भूतचतुष्टयसमाहारः स्थूलो देह इति यावत् । गौरोऽहं पश्यामीत्यादिप्रत्यक्षेण तस्याऽऽत्मत्वदृष्टेरिति भावः ।

प्रमाणाभावादतिरिक्तकल्पना न युक्तेत्याह —

किं व्यतिरिक्तेति ।

संघातस्याऽऽत्मत्वं दूषयति —

नाऽऽपेषण इति ।

विशेषदर्शनं व्यतिरेकद्वारा विशदयति —

यदि हीति ।

प्राणेन सहितं स्थूलशरीरमेव संघातस्तन्मात्रो यदि भोक्ता स्यादिति योजना ।

त्वत्पक्षेऽपि कथं पेषणापेषणयोरुत्थाने विशेषः स्यादित्याशङ्क्याऽऽह —

संघातेति ।

तस्य संघातेन संबन्धविशेषाः स्वकर्मारभ्यत्वात्मीयत्वस्वप्राणपरिपाल्यत्वादयस्तेषामनेकत्वात्पेषणापेषणयोरिन्द्रियोद्भवाभिभवकृतवेदनायाः स्फुटत्वास्फुटत्वात्मको विशेषो युक्तः सुखदुःखमोहानामुत्तममध्यमाधमकर्मफलानां कर्मोद्भवाभिभवकृतविशेषसंभवाच्च यथोक्तो विशेषः संभवतीत्यर्थः ।

परपक्षेऽपि तथैव विशेषः स्यादित्याशङ्क्याऽऽह —

नत्विति ।

न हि तत्र स्वकर्मारभ्यत्वादयः संबन्धविशेषाः कर्मफलभेदो वा युज्यते । संघातवादिनाऽतीन्द्रियकर्मानङ्गीकारात् । अतः संघातमात्रे भोक्तरि प्रतिबोधे विशेषासिद्धिरित्यर्थः ।

शब्दस्पर्शादीनां पटुत्वमतिपटुत्वं मान्द्यमतिमान्द्यमित्येवमादिना कृतो विशेषो बोधे दृश्यते सोऽपि संघातवादे न सिध्यतीत्याह —

तथेति ।

अयुक्त इति यावत् । चकारो विशेषानुकर्षणार्थः ।

मा तर्हि प्रतिबोधे विशेषो भूदित्याशङ्क्याऽऽह —

अस्ति चेति ।

विशेषदर्शनफलमाह —

तस्मादिति ।

आदिशब्देन गुणादि गृह्यते अन्यः संघातादिति शेषः ।

देहादेरनात्मत्वमुक्त्वा प्राणस्यानात्मत्वे हेत्वन्तरमाह —

संहतत्वाच्चेति ।

हेतुं साधयति —

गृहस्येति ।

यथा नेमिरराश्च मिथः संहन्यन्ते तथैव प्राणस्य संहतिरित्याह —

अरनेमिवच्चेति ।

किञ्च प्राणे नाभिस्थानीये सर्वं समर्पितमिति श्रूयते तद्युक्तं तस्य संहतत्वमित्याह —

नाभीति ।

संहतत्वफलमाह —

तस्मादिति ।

प्राणस्य गृहादिवत्पारार्थ्येऽपि संहतशेषित्वमेषितव्यं गृहादेस्तथा दर्शनादित्याशङ्क्याऽऽह —

स्तम्भेति ।

स्वात्मना स्तम्भादीनां जन्म चोपचयश्चापचयश्च विनाशश्च नाम चाऽऽकृतिश्च कार्यं चेत्येते धर्मास्तन्निरपेक्षतया लब्धा सत्ता स्फुरणं च येन स च तेषु स्तम्भादिषु विषयेषु द्रष्टा च श्रोता च मन्ता च विज्ञाता च तदर्थत्वं तेषां तत्संघातस्य च दृष्ट्वा प्राणादीनामपि तथात्वं भवितुमर्हतीति मन्यामह इति संबन्धः । प्राणादिः स्वातिरिक्तद्रष्टृशेषः संहतत्वाद्गृहादिवदित्यनुमानात्सत्तायां तत्प्रतीतौ च प्राणादिविक्रियानपेक्षतया सिद्धो द्रष्टा निर्विकारो युक्तस्तस्य विकारवत्त्वे हेत्वभावादिति भावः ।

प्राणदेवतापारार्थ्यानुमानं व्याप्त्यन्तरविरुद्धमिति शङ्कते —

देवतेति ।

प्राणदेवतायाश्चेतनत्वमेव कथमभ्युपगतं तत्राऽऽह —

प्राणस्येति ।

तथाऽपि प्रकृतेऽनुमाने कथं व्याप्त्यन्तरविरोधस्तत्राऽऽह —

चेतनावत्त्वे चेति ।

यो येन समः स तच्छेषो न भवति । यथा दीपो दीपान्तरेण तुल्यो न तच्छेष इति व्याप्तिविरोधः स्यादित्यर्थः ।

नायं विरोधः समाधातव्यः शेषशेषिभावस्यात्राप्रतिपाद्यत्वादिति परिहरति —

न निरुपाधिकस्येति ।

तदेव स्फुटयति —

क्रियेत्यादिना ।

उपनिषदारम्भो निरुपाधिकं स्वरूपं ज्ञापयितुमित्यत्र गमकमाह —

ब्रह्मेति ।

द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं चेत्यादिदर्शनादस्यामुपनिषदि सोपाधिकमपि ब्रह्म विवक्षितमित्याशङ्क्याऽऽह —

न चेति ।

द्वित्ववादस्य कल्पितविषयवत्त्वान्नेति नेतीति निर्विशेषवस्तुसमर्पणादतोऽन्यदार्तमिति चोक्तेरत्र निरुपाधिकमेव ब्रह्म प्रतिपाद्यमिति भावः ।

शेषशेषिभावस्याप्रतिपाद्यत्वे फलितमाह —

तस्मादिति ।

किमर्थं तर्हि शेषशेषिभावस्तत्र तत्रोक्तस्तत्राऽऽह —

विशेषवतो हीति ।

सोपाधिकस्य शेषशेषिभावो विवक्षितस्तत्र च स्वामिभृत्यन्यायेन विशेषसंभवादसिद्धं समत्वमित्यर्थः ।

न विपरीतस्य निरुपाधिकस्य शेषशेषित्वमस्तीत्यत्र हेतुमाह —

निरुपाख्यो हीति ।

शेषशेषित्वाद्यशेषविशेषशून्य इत्यर्थः ।

पाणिपेषवाक्यविचारार्थं संक्षिप्योपसंहरति —

आदित्यादिति ॥१५॥

वृत्तमनूद्यान्तरग्रन्थमवतार्य व्याचष्टे —

स एवमित्यादिना ।

एतत्स्वपनं यथा भवति तथेति यावत् ।

यत्रेत्युक्तं कालं विशिनष्टि —

प्रागिति ।

तदा क्वाभूदिति संबन्धः ।

विज्ञानमय इत्यत्र विज्ञानं परं ब्रह्म तद्विकारो जीवस्तेन विकारार्थे मयडिति केचित्तन्निराकरोति —

विज्ञानमिति ।

अन्तःकरणप्रायत्वमात्मनो न प्रकल्प्यते तस्यासंगस्य तेनासंबन्धादित्याक्षिपति —

किं पुनरिति ।

असंगस्याप्याविद्यं बुद्ध्यादिसंबन्धमुपेत्य परिहरति —

तस्मिन्निति ।

तत्साक्षित्वाच्च तत्प्रायत्वमित्याह —

उपलब्धृत्वं चेति ।

नियामकाभावं शङ्कित्वा परिहरति —

कथमित्यादिना ।

एकस्मिन्नेव वाक्ये पृथिवीमय इत्यादौ प्रायार्थत्वोपलम्भाद्विज्ञानमय इत्यत्रापि तदर्थत्वमेव मयटो निश्चितमित्युक्तमिदानीं जीवस्य परमात्मरूपविज्ञानविकारत्वस्य श्रुतिस्मृत्योरप्रसिद्धत्वाच्च प्रायार्थत्वमेवेत्याह —

परेति ।

अप्रसिद्धमपि विज्ञानविकारत्वं श्रुतिवशादिष्यतामित्याङ्क्याऽऽह —

य एष इति ।

य एष विज्ञानमय इत्यत्र विज्ञानमयस्यैष इति प्रसिद्धवदनुवादादप्रसिद्धविज्ञानविकारत्वं सर्वनामश्रुतिविरुद्धमित्यर्थः ।

जीवो ब्रह्मावयवस्तत्सदृशो वा तदर्थो मयडित्याशङ्क्याऽऽह —

अवयवेति ।

ब्रह्मणो निरवयवत्वश्रुतेस्तस्यैव जीवरूपेण प्रवेशश्रवणाच्च प्रकृते वाक्ये मयटोऽवयवाद्यर्थायोगान्निर्विषयत्वासंभवाच्च पारिशेष्यात्पूर्वोक्ता प्रायार्थतैव तस्य प्रत्येतव्येत्यर्थः ।

विज्ञानमयपदार्थमुपसंहरति —

तस्मादिति ।

यत्रेत्यादि व्याख्याय वाक्यशेषमवतार्य तात्पर्यमाह —

क्वैष इति ।

स्वरूपज्ञापनार्थं प्रश्नप्रवृत्तिरित्येतत्प्रकटयति —

प्रागिति ।

कार्याभावेनेत्युक्तं व्यनक्ति —

न हीति ।

तस्मादित्यस्यार्थमाह —

अकर्मप्रयुक्तत्वादिति ।

किं तथास्वाभाव्यमिति तदाह —

यस्मिन्निति ।

द्वितीयप्रश्नार्थं संक्षिपति —

यतश्चेति ।

उक्तेऽर्थे प्रश्नद्वयमुत्थापयति —

एतदिति ।

तथास्वाभाव्यमेवेति संबन्धः । एतदित्यधिकरणमपादानं च गृह्यते ।

किमिति तं प्रत्युभयं पृच्छ्यते स्वकीयां प्रतिज्ञां निर्वोढुमित्यभिप्रेत्याऽऽह —

बुद्धीति ।

ननु शिष्यत्वाद्गार्ग्येणैव प्रष्टव्यं स चेदज्ञत्वान्न पृच्छति तर्हि राज्ञस्तस्मिन्नौदासीन्यमेव युक्तं तत्राऽऽह —

इत्येतदुभयमिति ।

तदु हेत्यादि व्याकरोति —

एवमिति ।

एतदागमनं यथा भवति तथेति यावत् । तत्र क्रियापदयोर्यथाक्रमं वक्तुं प्रष्टुं वेत्याभ्यां संबन्धः ॥१६॥

कूटस्थचिदेकरसोऽयमात्मा । तत्र क्रियाकारकफलव्यवहारो वस्तुतो नास्तीति विवक्षितोऽर्थस्तस्य प्रकटीकरणार्थं प्रस्तुतं प्रश्नद्वयमनुवदति —

यत्रेति ।

उपाधिरन्तःकरणं तस्य स्वभावस्तदुपादानमज्ञानं तेन जनितमन्तःकरणगतमभिव्यक्तं विशेषविज्ञानं चैतन्याभासलक्षणं तेन करणेनेत्यर्थः । वागादीनां स्वस्वविषयगतं प्रतिनियतं प्रकाशनसामर्थ्यं विज्ञानमित्यर्थः ।

य एषोऽन्तरिति प्रतीकमादाय व्याचष्टे —

मध्य इति ।

आकाशशब्दस्य भूताकाशविषयत्वमाशङ्क्याऽऽकाशोऽर्थान्तरत्वादिव्यपदेशादिति न्यायेनाऽऽह —

आकाशशब्देनेति ।

सद्रूपे ब्रह्मण्येव सुषुप्तस्य शयनं भूताकाशे तु न भवतीत्यत्र च्छान्दोग्यश्रुतिसम्मतिमाह —

श्रुत्यन्तरेति ।

कीदृगत्र शयनं विवशक्षितमित्याशङ्क्याऽऽह —

लिङ्गेति ।

स्वापाधिकारे स्वाभाविकत्वमविद्यामात्रसम्मिश्रितत्वं ‘सति संपद्य न विदुः’ इत्यादिश्रुतेरिति द्रष्टव्यम् ।

तानि यदेत्यादिवाक्याकाङ्क्षापूर्वकमादत्ते —

यदेत्यादिना ।

विज्ञानानि तत्साधनानीत्येतत् ।

पुरुष इति प्रथमा षष्ट्यर्थेऽतो वक्ष्यति —

अस्य पुरुषस्येति ।

अश्वकर्णादिनाम्नो विशेषमाह —

गौणमेवेति ।

गौणत्वं व्युत्पादयति —

स्वमेवेति ।

नाम्नोऽर्थव्यभिचारस्यापि दृष्टत्वान्न तद्वशात्स्वापे स्वरूपावस्थानमिति शङ्कामनूद्य तद्गृहीत एवेत्यादि वाक्यमुत्थाप्य व्याचष्टे —

सत्यमित्यादिना ।

का पुनरात्मनः स्वापावस्थायामसंसारित्वरूपेऽवस्थानमित्यत्र युक्तिरिहोक्ता भवति तत्राऽऽह —

वागादीति ।

तदा सुषुप्त्यवस्थायां तेनाऽऽत्मना चैतन्याभासेन हेतुनेत्यर्थः ।

स्वापे करणोपसंहारं विवृणोति —

कथमित्यदिना ।

तदुपसंहारफलं कथयति —

तस्मादिति ॥१७॥

अन्वयव्यतिरेकाभ्यां वागाद्युपाधिकमात्मनः संसारित्वमुक्तं तत्र व्यतिरेकासिद्धिमाशङ्कते —

नन्विति ।

व्यतिरेकासिद्धौ फलितमाह —

तस्मादिति ।

स्वप्नस्य रज्जुसर्पवन्मिथ्यात्वेन वस्तुधर्मत्वाभावान्नाऽऽत्मनः संसारित्वमित्युत्तरमाह —

न मृषात्वादिति ।

तदुपपादयन्नादौ स यत्रेत्यादीन्यक्षराणि योजयति —

स प्रकृत इत्यादिना ।

अथात्र स्वप्नस्वभावो निर्दिश्यते न तस्य मिथ्यात्वं कथ्यते तत्राऽऽह —

मृषैवेति ।

स्वप्ने दृष्टानां महाराजत्वादीनां जाग्रत्यनुवृत्तिराहित्यं व्यभिचारदर्शनम् ।

स्वप्नस्य मिथ्यात्वे सिद्धमर्थमाह —

तस्मादिति ।

विमता लोका न मिथ्या तत्कालाव्यभिचारित्वाज्जाग्रल्लोकवदिति शङ्कते —

ननु च यथेति ।

साध्यवैकल्यं वक्तुं सिद्धान्ती पाणिपेषवाक्योक्तं स्मारयति —

ननु चेति ।

जाग्रल्लोकस्य मिथ्यात्वे फलितमाह —

तत्कथमिति ।

प्रादुर्भावे जाग्रल्लोकस्य कर्तृत्वं प्राकरणिकमेष्टव्यम् ।

तत्र पूर्ववादी दृष्टान्तं साधयति —

सत्यमित्यादिना ।

अन्वयव्यतिरेकाख्यो न्यायः ।

देहद्वयस्याऽऽत्मनश्च विवेकमात्रं प्रागुक्तं न तु प्राधान्येनाऽऽत्मनः शुद्धिरुक्तेति विभागमङ्गीकृत्य वस्तुतोऽसन्तमपि दृष्टान्तं सन्तं कृत्वा तेन स्वप्नसत्यत्वमाशङ्क्य तन्निरासेनात्यन्तिकी शुद्धिरात्मनः स्वप्नवाक्येनोच्यते तथा च जाग्रतोऽपि तथा मिथ्यात्वादात्मैकरसः शुद्धः स्यादित्याशयवानाह —

इत्यसन्नपीति ।

पाणिपेषवाक्ये जाग्रन्मिथ्यात्वोक्त्याऽर्थादुक्ता शुद्धिरत्रापि सैवोच्यते चेत्पुनरुक्तिरित्याशङ्क्याह —

सर्वो हीति ।

यत्किञ्चित्सामान्यात्पौनरुक्त्यं सर्वत्र तुल्यम् । अवान्तरभेदादपौनरुक्त्यं प्रकृतेऽपि समं पूर्वत्र शुद्धिद्वारस्याऽऽर्थिकत्वादिह वाचनिकत्वादिति भावः ।

जाग्रद्दृष्टान्तेन स्वप्नसत्यत्वचोद्यसंभवाद्वाच्यस्तस्य समाधिरिति पूर्ववादिमुखेनोक्त्वा समाधिमधुना कथयति —

न तावदिति ।

विमता न द्रष्टुरात्मनो धर्मा वा तद्दृश्यत्वाद्घटवदित्यर्थः ।

किञ्च स्वप्नदृष्टानां जाग्रद्दृष्टादर्थान्तरत्वेन दृष्टेर्मिथ्यात्वमित्याह —

महाराज इति ।

तेषां जाग्रद्दृष्टादर्थान्तरत्वमसिद्धमित्याशङ्क्याह —

न चेति ।

प्रामाणसामग्र्यभावाच्च स्वप्नस्य मिथ्यात्वमित्याह —

न चेति ।

योग्यदेशाभावाच्च तन्मिथ्यात्वमित्याह —

न चेति ।

देहाद्बहिरेव स्वप्नदृष्ट्यङ्गीकाराद्योग्यदेशसिद्धिरित्याशङ्क्याऽऽह —

देहस्थस्येति ।

एतदेव साधयितुं शङ्कयति —

नन्विति ।

तत्र स यथेत्यादिवाक्यमुत्तरत्वेनावतार्य व्याचष्टे —

न बहिरित्यादिना ।

यथाकामं तं तं काममनतिक्रम्येत्यर्थः । एतदिति क्रियाया ग्रहणस्य विशेषणमेतद्ग्रहणं यथा भवति तथेत्यर्थः ।

परिवर्तनमेव विवृणोति —

कामेति ।

योग्यदेशाभावे सिद्धे सिद्धमर्थं दर्शयति —

तस्मादिति ।

स्वप्नस्य मिथ्यात्वे तद्दृष्टान्तत्वेन जडत्वादिहेतुना जागरितस्यापि तथात्वं शक्यं निश्चेतुमित्याह —

तथेति ।

द्वयोर्मिथ्यात्वे प्रतीचो विशुद्धिः सिद्धेत्युपसंहरति —

तस्मादिति ।

अक्रियाकारकफलात्मक इति विशेषणं समर्थयते —

यस्मादिति ।

जागरितं दृष्टान्तीकृत्य दार्ष्टान्तिकमाह —

तथेति ।

द्रष्टृदृश्यभावे सिद्धे फलितमाह —

तस्मादिति ।

अन्यत्वफलं कथयति —

विशुद्ध इति ॥१८॥

वृत्तानुवादपूर्वकमुत्तरश्रुतिनिरस्यामाशङ्कामाह —

दर्शनवृत्तावित्यादिना ।

तत्रेति स्वप्नोक्तिः । कामादिसंबन्धश्चकारार्थः ।

निवर्त्यशङ्कासद्भावान्निवर्तकानन्तरश्रुतिप्रवृत्तिं प्रतिजानीते —

अत इति ।

स्वप्नेऽपि शुद्धिरुक्ता किं सुषुप्तिग्रहेणेत्याशङ्क्याऽऽह —

यदेति ।

गतो भवति तदा सुतरामस्य शुद्धिः सिध्यतीति शेषः ।

तमेव सुप्तिकालं प्रश्नपूर्वकं प्रकटयति —

कदेति ।

विकल्पं व्यावर्तयति —

पूर्वं त्विति ।

वृत्तमनूद्य प्रश्नपूर्वकं सुषुप्तिगतिप्रकारं दर्शयति —

एवं तावदिति ।

हितफलप्राप्तिनिमित्तत्वान्नाड्यो हिता उच्यते ।

तासां देहसंबन्धानामन्वयव्यतिरेकाभ्यामन्नरसविकारत्वमाह —

अन्नेति ।

तासामेव मध्यमसंख्यां कथयति —

ताश्चेति ।

तासां च हृदयसंबन्धिनीनां ततो निर्गत्य देहव्याप्त्या बहिर्मुखत्वमाह —

हृदयादिति ।

ताभिरित्यादि व्याकर्तुं भूमिकाङ्करोति —

तत्रेति ।

शरीरं सप्तम्यर्थः ।

शरीरे करणानां बुद्धितन्त्रत्वे किं स्यात्तदाह —

तेनेति ।

तथाऽपि जीवस्य किमायातमित्याशङ्क्याऽऽह —

तां विज्ञानमय इति ।

भोगशब्दो जागरविषयः ।

बुद्धिविकासमनुभवन्नात्मा जागर्तीत्युच्यते, तत्संकोचं चानुभवन्स्वपितीत्यत्र हेतुमाह —

बुद्धीति ।

बुद्ध्यनुविधायित्वं परामृश्य ताभिरित्यादि व्याचष्टे —

तस्मादिति ।

प्रत्यवसर्पणं व्यावर्तनम् ।

पदार्थमुक्त्वा वाक्यार्थमाह —

तप्तमिवेति ।

कर्मत्वे देहस्य कर्तृत्वे चाऽऽत्मनो दृष्टान्तद्वयम् ।

हृदयाकाशे ब्रह्मणि शेते विज्ञानात्मेत्युक्त्वा पुरीतति शयनमाचक्षाणस्य पूर्वापरविरोधः स्यादित्याशङ्क्याऽऽह —

स्वाभाविक इति ।

औपचारिकमिदं वचनमित्यत्र हेतुमाह —

न हीति ।

इयमवस्थेति प्रकृता सुषुप्तिरुच्यते ।

उक्तेषु दृष्टान्तेषु विवक्षितमंशं दर्शयति —

एषाञ्चेति ।

दुःखमपि तेषां प्रसिद्धमित्याशङ्क्याऽऽह —

विक्रियमाणानां हीति ।

कुमारादिस्वापस्यैव दृष्टान्तत्वं किं न स्यादित्याशङ्क्याऽऽह —

न तेषामिति ।

तत्स्वापस्य दृष्टान्तत्वमस्मत्स्वापस्य दार्ष्टान्तिकमिति विभागमाशङ्क्याऽऽह —

विशेषाभावादिति ।

क्वैष तदाऽभूदिति प्रश्नस्योत्तरमुपपादितमुपसंहरति —

एवमिति ।

स यथेत्यादेः संगतिं वक्तुं वृत्तं संकीर्तयति —

क्वैष इति ।

किं पुनराद्यप्रश्ननिर्णयेन फलति त्वम्पदार्थशुद्धिरित्याह —

अनेनेति ।

शुद्धिद्वारा ब्रह्मत्वं च तस्योक्तमित्याह —

असंसारित्वञ्चेति ।

उत्तरग्रन्थस्य तात्पर्यमाह —

कुत इति ।

पूर्वेणोत्तरस्य गतार्थत्वं शङ्कते —

नन्विति ।

स्थित्यवधेरेव निर्धारितत्वादागत्यवधेर्निर्दिधारयिषया प्रश्ने प्रतिवचनं सावकाशमित्याशङ्क्याऽऽह —

तथा सतीति ।

अपौरुषेयी श्रुतिरशेषदोषशून्यत्वादनतिशङ्कनीयेति सिद्धान्ती गूढाभिसन्धिराह —

किं श्रुतिरिति ।

न श्रुतिराक्षिप्यते निर्दोषत्वादिति पूर्ववाद्याह —

नेति ।

श्रुतेरनाक्षेपत्वे त्वदीयं चोद्यं निरवकाशमित्याह —

किं तर्हीति ।

तस्य सावकाशत्वं पूर्ववादी साधयति —

द्वितीयस्येति ।

पूर्ववादिन्यपादानादर्थान्तरे पञ्चम्याः शुश्रूषमाणे सत्येकदेशी ब्रवीति —

एवं तर्हीति ।

कथमन्यार्थत्वं तदाह —

अस्त्विति ।

तर्हि तस्यामपादानार्थत्वेन पुनरुक्तत्वामवस्थायामित्यर्थः ।

एकदेशिनं पूर्ववादी दूषयति —

नेति ।

अपादानार्थतावदित्यपेरर्थः ।

तदेव सफुटयति —

आत्मनश्चेति ।

जगतः सर्वस्य चेतनस्याचेतनस्य चेति वक्तुं चशब्दः ।

तर्हि भवत्वपादानार्था पञ्चमीत्याशङ्क्य पूर्ववादी पूर्वोक्तं स्मारयति —

नन्विति ।

सर्वाविद्यातज्जनिर्मुक्तं प्रत्यगद्वयं ब्रह्म प्रश्नद्वयव्याजेन प्रतिपिपादयिषितमिति न पुनरुक्तिरिति सिद्धान्ती स्वाभिसन्धिमुद्घाटयति —

नैष देष इति ।

यथोक्तं वस्तु प्रश्नाभ्यां विवक्षितमिति कुतो ज्ञातमित्याशङ्क्य तद्वक्तुं तार्तीयमर्थमनुवदति —

इह हीति ।

विद्याविषयनिर्णयस्य कर्तव्यत्वमत्र न प्रतिभातीत्याशङ्क्याऽऽह —

तन्निर्णयाय चेति ।

अन्यथा प्रक्रमभङ्गः स्यादिति भावः ।

किं तद्याथात्म्यं तदाह —

तस्य चेति ।

कथं यथोक्तयाथात्म्यव्याख्यानोपयोगित्वं प्रश्नयोरित्याशङ्क्य तयोः श्रौतमर्थमाह —

तत्रेति ।

प्रश्नप्रवृत्तिमुक्त्वा प्रतिवचनप्रवृत्तिमाह —

सेति ।

निवर्तयितव्येति तत्प्रवृत्तिरिति शेषः ।

संप्रति प्रतिवचनयोस्तात्पर्यमाह —

नायमिति ।

स्वात्मन्येवाभूदित्यत्र प्रमाणमाह —

स्वात्मानमिति ।

सुषुप्तौ स्वात्मन्येव स्थितिरतःशब्दार्थः ।

प्रबोधदशायामात्मन एवाऽऽगमनापादानत्वमित्यत्र मानत्वेनान्तरश्रुतिमुत्थापयति —

तच्छ्रुत्यैवेति ।

स्थित्यागत्योरात्मन एवावधित्वमित्यत्रोपपत्तिमाह —

आत्मेति ।

वस्त्वन्तराभावस्यासिद्धिं शङ्कित्वा दूषयति —

नन्वित्यादिना ॥१९॥

क्रियावतो मृदादेर्घटाद्युत्पत्तिदर्शनाद्ब्रह्मणोऽक्रियात्वात्ततो न प्राणाद्युत्पत्तिरिति शङ्कते —

तत्कथमिति ।

सृष्टेर्मायामयत्वमाश्रित्य श्रुत्या परिहरति —

उच्यत इति ।

स्वात्माप्रविभक्तेनेत्युक्तमन्वयं व्यतिरेकद्वारा स्फोरयति —

न चेति ।

असहायस्य कारणत्वे दृष्टान्तमुक्त्वा कूटस्थस्य तद्भावे दृष्टान्तमाह —

यथाचेति ।

माध्यन्दिनश्रुतिमाश्रित्याह —

सर्व एत इति ।

तस्येत्याद्यवतार्य व्याचष्टे —

यस्मादित्यादिना ।

ननु प्रत्यग्भूतस्य ब्रह्मणो वाचकेषु शब्दान्तरेष्वपि सत्सु किमित्येतच्छब्दविषयमादरणं क्रियत तत्राऽऽह —

शास्त्रेति ।

ब्राह्मणवाक्यार्थोऽपि कथं निश्चीयतामित्याशङ्क्याऽऽह —

एतस्येति ।

उक्तमङ्गीकृत्य विशेषदृष्ट्या संशयानो विचारं प्रस्तौति —

भवत्विति ।

सन्दिग्धं सप्रयोजनं च विचार्यमिति न्यायेन सन्देहमुक्त्वा विचारप्रयोजकं प्रयोजनं पृच्छति —

किञ्चात इति ।

कस्मिन्पक्षे किं फलतीति पृष्टे प्रथमपक्षमनूद्य तस्मिन्फलमाह —

यदीति ।

यद्विज्ञानान्मुक्तिस्तस्यैव ज्ञेयता न जीवस्येत्याशङ्क्याऽऽह —

तद्विज्ञानादिति ।

ब्रह्मज्ञानादेव सा न संसारिज्ञानादित्याशङ्क्याऽऽह —

स एवेति ।

तद्विद्या ब्रह्मविद्या तदेव ब्रह्म न संसारीत्याशङ्क्याऽऽह —

तद्विद्यैवेति ।

आद्यकल्पीयफलसमाप्तावितिशब्दः ।

पक्षान्तरमनूद्य तस्मिन्फलमाह —

अथेत्यादिना ।

किमत्र नियामकमित्याशङ्क्य ब्रह्म वा इदमित्यादि शास्त्रमित्याह —

सर्वमेतदिति ।

ब्रह्मोपनिषत्पक्षे शास्त्रप्रामाण्यात्सर्वं समञ्जसं चेत्तथैवास्तु किं विचारेणेत्याशङ्क्य जीवब्रह्मणोर्भेदोऽभोदो वेति विकल्प्याऽऽद्ये दोषमाह —

किन्त्विति ।

अभेदपक्षं दूषयति —

संसारिणश्चेति ।

उपेदेशानर्थक्यादभेदपक्षानुपपत्तिरिति शेषः ।

विशेषानुपलम्भस्य संशयहेतुत्वमनुवदति —

यत इति ।

पक्षद्वये फलप्रतीतिं परामृशति —

एवमिति ।

अन्वयव्यतिरेककौशलं पाण्डित्यम् । एतदित्यैकात्म्योक्तिः । महत्त्वं मोहस्य विचारोत्थनिर्णयं विनाऽनुच्छिन्नत्वम् । तस्य स्थानमालम्बनं केनापि नोक्तं प्रतिवचनं यस्य किं तदैकात्म्यमिति प्रश्नस्य तस्य विषयभूतमिति यावत् । न हि येन केनचिदैकात्म्यं प्रष्टुं प्रतिवक्तुं वा शक्यते । ‘श्रवणायापि बहुभिर्यो न लभ्यः’(क.उ. १-२-७) इत्यादिश्रुतेरित्यर्थः ।

विचारप्रयोजकमुक्त्वा तत्कार्यं विचारमुपसंहरति —

अत इति ।

संशयादिना विचारकार्यतामवतार्य पूर्वपक्षयति —

न तावदिति ।

जगत्कर्ता हीश्वरो विवक्ष्यते प्रकृते च सुषुप्तिविशिष्टाज्जीवाज्जगज्जन्मोच्यते तस्मादीश्वरो जीवादतिरिक्तो नास्तीत्यर्थः ।

तदेव प्रपञ्चयति —

नेत्यादिना ।

प्रकृतेऽपि जीवे जगत्कारणत्वमीश्वरस्यैवात्र श्रुतमित्याशङ्क्याऽऽह —

न चेति ।

तत्र प्रकरणविरोधं हेतुमाह —

विज्ञानेति ।

श्रुत्यन्तरवशादपि जीव एवात्र जगत्कर्तेत्याह —

समानप्रकरणे चेति ।

श्रुत्यन्तरस्य च जीवविषयत्वं जगद्वाचित्वाधिकरणपूर्वपक्षन्यायेन द्रष्टव्यम् ।

वाक्यशेषवशादपि जीवस्यैव वेदितव्यत्वं वाक्यान्वयाधिकरणपूर्वपक्षन्यायेन दर्शयति —

तथा चेति ।

जीवातिरिक्तस्य परस्य वेदितव्यस्याभावे पूर्वोत्तरवाक्यानामानुकूल्यं हेत्वन्तरमाह —

तथा चेत्यादिना ।

इतश्च जीवस्यैव वेद्यतेत्याह —

सर्वेति ।

तत्रैव हेत्वन्तरमाह —

तथेति ।

स वै वेदितव्य इत्यत्र न स्पष्टं जीवस्य वेदितव्यत्वमिह तु स्पष्टमिति भेदः ।

स्वापावस्थाज्जीवाज्जगज्जन्मश्रुतेस्तस्यैव वेद्यत्वदृष्टेश्च जगद्धेतुरीश्वरो वेदान्तवेद्यो नास्तीत्युक्ते सेश्वरवादी चोदयति —

अवस्थान्तरेति ।

चोद्यमेव विवृणोति —

अथापीति ।

उक्तोपपत्तिसत्त्वेऽपीति यावत् ।

नावस्थाभेदाद्वस्तुभेदस्तथाऽननुभवादपराद्धान्ताच्चेति परिहरति —

नादृष्टत्वादिति ।

अवस्थाभेदाद्वस्तुभेदाभावं दृष्टान्तेन स्पष्टयति —

नहीति ।

तत्रैव हेत्वन्तरमाह —

न्यायाच्चेति ।

जागरादिविशिष्टस्यैव स्वापवैशिष्ट्यात्तस्य संसारित्वान्नेश्वरोऽन्योऽस्तीत्युक्त्वा तदभावे वादिसंमतिमाह —

तथा चेति ।

आदिशब्दो लोकायतादिसमस्तनिरीश्वरवादिसंग्रहार्थः —

युक्तिशतैरिति ।

तस्य देहित्वेऽस्मदादितुल्यत्वात्तदभावे मुक्तवज्जगत्कर्तृत्वायोगाज्जीवानामेवादृष्टद्वरा तत्कर्तृत्वसंभवात्तस्याकिञ्चित्करत्वमित्यादिभिरित्यर्थः ।

जीवो जगज्जन्मादिहेतुर्न भवति तत्रासमर्थत्वापाषाणवत्तच्च संसारित्वादिति शङ्कते —

संसारिणोऽपीति ।

ईश्वरस्येवेत्यपेरर्थः । अयुक्तं प्राणादिकर्तृत्वमिति शेषः ।

संग्रहवाक्यं विवृणोति —

यन्महतेत्यादिना ।

कालात्ययापदेशेन दूषयति —

न शास्त्रादिति ।

निरीश्वरवादमुपसंहरति —

तस्मादिति ।

सेश्वरवादमुत्थापयति —

यः सर्वज्ञ इत्यादिना ।

तान्पृथिव्याद्यभिमानिनः पुरुषान्निरुह्योत्पाद्य योऽतिक्रान्तवान्स एष सर्वविशेषशून्य इति यावत् । उदाहृताः श्रुतयः स्मृतयश्च । न्यायस्तु विचित्रं कार्यं विशिष्टज्ञानपूर्वकं प्रासादादौ तथोपलम्भादित्यादिः ।

प्रकरणमनुसृत्य जीवस्य प्राणादिकारणत्वमुक्तं स्मारयति —

नन्विति ।

नेदं जीवस्य प्रकरणमिति परिहरति —

नेत्यादिना ।

प्रतिवचनस्थाकाशशब्दस्य परविषयत्वमसिद्धमित्याङ्क्याऽऽह —

क्वैष इति ।

इतश्चाकाशशब्दस्य परमात्मविषयतेत्याह —

दहरोऽस्मिन्निति ।

य आत्माऽपहतपाप्मेत्यात्मशब्दप्रयोगः ।

प्रतिवचने परस्याऽऽकाशशब्दवाच्यत्वे फलितमाह —

प्रकृत एवेति ।

तस्य प्रकृतत्वे लब्धमर्थमाह —

तस्मादिति ।

इतश्च परस्मादेव प्राणादिसृष्टिरित्याह —

संसारिण इति ।

यन्महता प्रपञ्चेनेत्यादाविति शेषः ।

अस्तीश्वरो जगत्कारणं ब्रह्म तदेव जीवस्य स्वरूपं तस्येयमुपनिषदिति सिद्धान्तमाशङ्क्य दूषयति —

अत्र चेति ।

तृतीयोऽध्यायः सप्तम्यर्थः ।

का पुनः सा ब्रह्मविद्येति तत्राऽऽह —

ब्रह्मविषयञ्चेति ।

इति ब्रह्मविद्यां प्रसिद्धमिति शेषः ।

चतुर्थे ब्रह्मविद्या प्रस्तुतेत्याह —

ब्रह्मेति ।

सत्यमस्ति प्रस्तुता ब्रह्मविद्या सा जीवविद्याऽपि भवति जीवब्रह्मणोरभेदादित्याशङ्क्याऽऽह —

तत्रेति ।

ब्रह्मविद्यायां प्रस्तुतायामिति यावत् । इदानीं न गृह्णीयादिति संबन्धः । मिथो विरुद्धत्वप्रतीत्यवस्थायामित्येतत् । अन्योन्यविरुद्धत्वं तच्छब्दार्थः ।

विपक्षे दोषमाह —

परमिति ।

कथं तर्हीश्वरे मतिं कुर्यादित्याशङ्क्य स्वामित्वेनेत्याह —

तस्मादिति ।

आदिपदं प्रदक्षिणादिसंग्रहार्थम् ।

ऐकात्म्यशास्त्रादात्ममतिरेव ब्रह्मणि कर्तव्येत्याशङ्क्याऽऽह —

न पुनरिति ।

का तर्हि शास्त्रगतिस्ताऽऽह —

ब्रह्मेति ।

मुख्यार्थत्वसंभवे किमित्यर्थवादतेत्याशङ्क्याऽऽह —

सर्वेति ।

संसारित्वासंसारित्वादिना मिथो विरुद्धयोर्जीवेश्वरयोः शीतोष्णवदैक्यानुपपत्तिर्न्यायः ।

विज्ञानात्मविषयत्वं तटस्थेश्वरविषयत्वं चोपनिषदो निवारयन्परिहरति —

नेत्यादिना ।

परस्यैव प्रवेशादिमन्त्रब्राह्मणवादानुदाहरति —

पुर इत्यादिना ।

यत्त्वहं ब्रह्मेति न गृह्णीयादिति तत्राऽऽह —

सर्वश्रुतिषु चेति ।

शास्त्रीयमप्येकत्वमनिष्टप्रसंगान्न स्वीकर्तव्यमिति शङ्कते —

यदेति ।

परस्य संसारित्वे तदसंसारित्वशास्त्रानर्थक्यं फलितमाह —

तथा चेति ।

संसारिणोऽनन्यस्यापि परस्यासंसारित्वे संसारित्वाभिमतोऽप्यसंसारीत्युपदेशानर्थक्यं तं विनैव मुक्तिसिद्धिरिति दोषान्तरमाह —

असंसारित्वे चेति ।

तत्राऽऽद्यं दोषं विवृणोति —

यदि तावदिति ।

‘न लिप्यते लोकदुःखेन बाह्य’ इत्याद्याः श्रुतयः । ‘यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते’(भ.गी.१८-१७) इत्याद्याः स्मृतयः । कूटस्थासंगत्वादयो न्यायाः ।

द्वितीयं दोषप्रसंगमापाद्य प्रकटयति —

अथेत्यादिना ।

दोषद्वये स्वयूथ्यसमाधिमुत्थापयति —

अत्रेति ।

कथं तर्हि तस्य कार्ये प्रविष्टस्य जीवत्वं तत्राऽऽह —

किं तर्हीति ।

जीवस्य ब्रह्मविकारत्वेऽपि ततो भेदान्नाहं ब्रह्मेति धीः अभेदे ब्रह्मणोऽपि संसारितेत्याशङ्क्याऽऽह —

स चेति ।

तथाऽपि कथं शङ्कितदोषाभावस्तत्राऽऽह —

येनेति ।

एवमिति भिन्नाभिन्नत्वपरामर्शः । सर्वमित्युपदेशादिनिर्देशः ।

एकदेशिमतं निराकर्तुं विकल्पयति —

तत्रेति ।

एता गतय इत्येते पक्षा वक्ष्यमाणाः संभवन्ति न गत्यन्तरमित्यर्थः ।

यथा पृथिवीशब्दितं द्रव्यमनेकावयवसमुदायस्तथा भूतभौतिकात्मकानेकद्रव्यसमुदायः सावयवः परमात्मा तस्यैकदेशश्चैतन्यलक्षणस्तद्विकारो जीवः पृथिव्येकदेशमृद्विकारघटशरावादिवदित्येकः कल्पः । यथा भूमेरूषरादिदेशो नखकेशादिर्वा पुरुषस्य विकारस्तथाऽवयविनः परस्यैकदेशविकारो जीव इति द्वितीयः कल्पः । यथा क्षीरं स्वर्णं वा सर्वात्मना दधिरुचकादिरूपेण परिणमते तथा कृत्स्न एव परो जीवभावेन परिणमेदिति कल्पान्तरम् । तत्राऽऽद्यमनूद्य दूषयति —

तत्रेत्यादिना ।

नानाद्रव्याणां समाहारो वा तानि वाऽन्योन्यापेक्षाणि परश्चेन्न तस्यैक्यं स्यान्नहि बहूनां मुख्यमैक्यं समाहारस्य च समुदायापरपर्यायस्य समुदायिभ्यो भेदाभेदाभ्यां दुर्भणत्वेन कल्पितत्वादित्यर्थः ।

तर्हि ब्रह्मणो मुख्यमैक्यं मा भूत्तत्राऽऽह —

तथा चेति ।

न हि तन्नानात्वं कस्यापि सम्मतमिति भावः ।

द्वितीयमनूद्य निराकरोति —

अथेत्यादिना ।

सर्वदैव पृथगवस्थितेष्ववयवेषु जीवेष्वनुस्यूतश्चेतनोऽवयवी परश्चेत्तर्हि यथा प्रत्यवयवं मलसंसर्गे देहस्य मलिनत्वं तथा परस्य जीवगतैर्दुःखैर्महद्दुःखं स्यादिति प्रथमकल्पनाद्द्वितीयाऽपि कल्पना न युक्तेत्यर्थः ।

तृतीयं प्रत्याह —

क्षीरवदिति ।

‘न जायते म्रियते वा विपश्चित्’ इत्याद्याः श्रुतयः । ‘न जायते म्रियते वा कदाचित्’ (भ. गी. २ । २०) इत्याद्याः स्मृतयः ।

श्रुत्यादिकोपस्येष्टत्वमाशङ्क्य वैदिकं प्रत्याह —

स चेति ।

श्रुतिस्मृती विवेचयन्पक्षत्रयसाधारणं दूषणमाह —

निष्कलमित्यादिना ।

कूटस्थस्य निरवयवस्य कार्त्स्नैकदेशाभ्यां परिणामासंभवो न्यायः ।

जीवस्य परमात्मैकदेशत्वे दोषान्तरमाह —

अचलस्येति ।

एकदेशस्यैकदेशिव्यतिरेकेणाभावाज्जीवस्य स्वर्गादिषु गत्यनुपपत्तिरित्युक्तमन्यथा परस्यापि गतिः स्यान्नहि पटावयवेषु चलत्सु पटो न चलतीत्याह —

परस्य वेति ।

उक्तं यदि तावत्परमात्मेत्यादाविति शेषः ।

जीवस्य संसारित्वेऽपि परस्य तन्नास्तीति शङ्कते —

परस्येति ।

परस्य निरवयवत्वश्रुतेरवयवस्फुटनानुपपत्तिं मन्वानो दूषयति —

तथाऽपीति ।

यत्र परस्यावयवः स्फुटयति तत्र तस्य क्षत्तं प्राप्नोति तदीयावयवसंसरणे च परमात्मनः प्रदेशान्तरेऽवयवानां व्यूहे सत्युपचयः स्यात्तथा च परस्यावयवा यतो निर्गच्छन्ति तत्र च्छिद्रताप्राप्तिर्यत्र च ते गच्छन्ति तत्रोपचयः स्यादित्यकायमव्रणमस्थूलमनण्वह्रस्वमित्यादिवाक्यविरोधो भवेदित्यर्थः ।

परस्यैकदेशो विज्ञानमात्मेति पक्षे दुःखित्वमपि तस्य दुर्वारमापतेदिति दोषान्तरमाह —

आत्मावयवेति ।

मृल्लोहविस्फुलिङ्गदृष्टान्तश्रुतिवशात्परस्यावयवा जीवाः सिध्यन्तीत्यतो जीवानां परैकदेशत्वे नोक्तो दोषोऽवतरति युक्त्यपेक्षया श्रुतेर्बलवत्त्वादिति शङ्कते —

अग्निविस्फुलिङ्गादीति ।

शास्त्रार्थो युक्तिविरुद्धो न सिध्यतीति दूषयति —

न श्रुतेरिति ।

नञर्थं विवृणोति —

न शास्त्रमिति ।

हेतुभागमाकाङ्क्षापूर्वकं विभजते —

किं तर्हीति ।

स्मृत्यादिव्यावृत्त्यर्थमज्ञातानामित्युक्तम् ।

अस्तु शास्त्रमज्ञातार्थज्ञापकं तथाऽपि परस्य नास्ति सावयवत्वमित्यत्र किमायातमिति पृच्छति —

किञ्चात इति ।

शास्त्रस्य यथोक्तस्वभावत्वे यत्परस्य निरवयवत्वं फलति तदुच्यमानं समाहितेन श्रोतव्यमित्याह —

शृण्विति ।

तत्र प्रथमं लोकाविरोधेन शास्त्रप्रवृत्तिं दर्शयति —

यथेति ।

आदिपदेन भावाभावादि गृह्यते । पदार्थेष्वेव भोक्तृपारतन्त्र्याद्धर्मशब्दः तेषां लोकप्रसिद्धपदार्थानां दृष्टान्तानामुपन्यासेनेति यावत् । तदविरोधि लोकप्रसिद्धपदार्थाविरोधीत्यर्थः । वस्त्वन्तरं निरवयवादि दार्ष्टान्तिकम् ।

तदविरोध्येवेत्येवकारस्य व्यावर्त्यमाह —

न लौकिकेति ।

विपक्षे दोषमाह —

उपादीयमानोऽपीति ।

सामान्येनोक्तमर्थं दृष्टान्तविशेषनिविष्टतया स्पष्टयति —

न हीति ।

अग्नेरुष्णत्वमादित्यस्य तापकत्वमन्यथेत्युच्यते ।

ननु लौकिकं प्रमाणं लौकिकपदार्थाविरुद्धमेव स्वार्थं समर्पयति वैदिकं पुनरपौरुषेयं तद्विरुद्धमपि स्वार्थं प्रमापयेदलौकिकविषयत्वादत आह —

न चेति ।

ननु श्रुतेरज्ञातज्ञापकत्वे लोकानपेक्षत्वात्तद्विरोधेऽपि का हिनिस्तत्राऽऽह —

न चेति ।

लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधक इति न्यायात्तदनपेक्षा श्रुतिर्नाज्ञातं ज्ञपयितुमलमित्यर्थः ।

शास्त्रस्य लोकानुसारित्वे सिद्धे फलितमाह —

तस्मादिति ।

प्रसिद्धो न्यायो लौकिको दृष्टान्तः । न हि नित्यस्याऽऽकाशादेः सावयवत्वं परश्च नित्योऽभ्युपगतस्तन्न तस्य सावयवत्वेनांशांशित्वकल्पना वस्तुतः संभवति लोकविरोधादित्यर्थः ।

जीवस्य परांशत्वानङ्गीकारे श्रुतिस्मृत्योर्गतिर्वक्तव्येति शङ्कते —

क्षुद्रा इति ।

तयोर्गतिमाह —

नेत्यादिना ।

विस्फुलिङ्गे दर्शितं न्यायं सर्वत्रांशमात्रेऽतिदिशति —

तथा चेति ।

दृष्टान्ते यथोक्तनीत्या स्थिते दार्ष्टान्तिकमाह —

तत्रेति ।

परमात्मना सह जीवस्यैकत्वविषयं प्रत्ययमाधातुमिच्छन्तीति तथोक्ताः ।

तेषामेकत्वप्रत्ययावतारहेतुत्वे हेत्वन्तरं संगृह्णाति —

उपक्रमेति ।

तदेव स्फुटयति —

सर्वासु हीति ।

उक्तमर्थमुदाहरणनिष्ठतया विभजते —

तद्यथेति ।

इहेति प्रकृतोपनिषदुक्तिः । आदिशब्देनांशांशित्वादि गृह्यते ।

विवृतं संग्रहवाक्यमुपसंहरति —

तस्मादिति ।

तेषां स्वार्थनिष्ठत्वे दोषं वदन्नेकत्वप्रत्ययार्थत्वे हेत्वन्तरमाह —

अन्यथेति ।

‘संभवत्येकवाक्यत्वे वाक्यभेदश्च नेष्येते’ इति न्यायेनोक्तं प्रपञ्चयति —

सर्वोपनिषत्स्विति ।

किञ्च तेषां स्वार्थनिष्ठत्वे श्रुतफलाभावात्फलान्तरं कल्पनीयम् । न चैकत्वप्रत्ययविषयतया तत्फले निराकाङ्क्षेषु तेषु तत्कल्पना युक्ता ।

दृष्टे सत्यदृष्टकल्पनानवकाशादित्याह —

फलान्तरञ्चेति ।

उत्पत्त्यादिश्रुतीनां स्वार्थनिष्ठत्वासंभवे फलितमुपसंहरति —

तस्मादिति ।

तत्त्वमस्यादिवाक्यमैक्यपरं तच्छेषः सृष्ट्यादिवाक्यमित्युक्तेऽर्थे द्रविडाचार्यसम्मतिमाह —

अत्र चेति ।

तत्र दृष्टान्तरूपामाख्यायिकां प्रमाणयति —

कश्चिदिति ।

जातमात्रे प्रागवस्थायामेव राजाऽसीत्यभिमानाभिव्यक्तेरित्यर्थः । ताभ्यां तत्परित्यागे निमित्तविशेषस्यानिश्चितत्वद्योतनार्थं किलेत्युक्तम् । व्याधिजाति प्रत्ययः तत्प्रयुक्तो व्याधोऽस्मीत्यभिमानो यस्य स तथा व्याधजातकर्माणि तत्प्रयुक्तानि मांसविक्रयणादीनि । राजाऽस्मीत्यभिमानपूर्वकं तज्जातिप्रयुक्तानि परिपालनादीनि कर्माणि ।

अज्ञानं तत्कार्यं चोक्त्वा ज्ञानं तत्फलं च दर्शयति —

यदेत्यादिना ।

बोधनप्रकारमभिनयति —

न त्वमिति ।

कथं तर्हि शबरवेश्मप्रवेशस्तत्राऽऽह —

कथञ्चिदिति ।

राजाऽहमस्मीत्यभिमानपूर्वकमात्मनः पितृपैतामहीं पदवीमनुवर्तत इति संबन्धः ।

दार्ष्टान्तिकरूपामाख्यायिकामाचष्टे —

तथेति ।

जीवस्य परस्माद्विभागे निमित्तमज्ञानं तत्कार्यञ्च प्रसिद्धमिति द्योतयितुं किलेत्युक्तम् ।

संसारधर्मानुवर्तने हेतुमाह —

परमात्मतामिति ।

उक्ताविद्यातत्कार्यविरोधिनीं ब्रह्मात्मविद्यां लम्भयति —

न त्वमिति ।

राजपुत्रस्य राजाऽस्मीति प्रत्ययवद्वाक्यादेवाधिकारिणि ब्रह्मास्मीति प्रत्ययश्चेत्कृतं विस्फुलिङ्गादिदृष्टान्तश्रुत्येत्याशङ्क्याऽऽह —

अत्रेति ।

तथाऽपि कथं ब्रह्मप्रत्ययदार्ढ्यं तत्राऽऽह —

विस्फुलिङ्गस्येति ।

दृष्टान्तेष्वेकत्वदर्शनं तस्मादिति परामृष्टम् ।

उत्पत्त्यादिभेदे नास्ति शास्त्रतात्पर्यमित्यत्र हेत्वन्तरमाह —

सैन्धवेति ।

चकारोऽवधारणादिति पदमनुकर्षति ।

संगृहीतमर्थं विवृणोति —

यदि चेत्यादिना ।

निन्दावचनं च न प्रायोक्ष्यतेति संबन्धः ।

एकत्वस्यावधारणफलमाह —

तस्मादिति ।

एकत्वस्य भेदसहत्वं वारयितुमेकरूपविशेषणम् । आदिशब्देन प्रवेशनियमने गृह्येते । न तत्प्रत्ययकरणायेत्यत्र तच्छब्देनोत्पत्त्यादिभेदो विवक्षितः ।

किञ्च परस्यैकदेशो विज्ञानात्मेत्यत्र तदेकदेशः स्वाभाविको वा स्यादौपाधिको वेति विकल्प्याऽऽद्यं दूषयति —

न चेति ।

विपक्षे दोषमाह —

अदेशस्येति ।

द्वितीयमुत्थपयति —

अथेति ।

एकदेशस्यौपाधिकत्वपक्षे परस्मिन्विवेकवतां तदखण्डत्वबुद्धिभाजां तदेकदेशो वस्तुतः पृथग्भूत्वा व्यवहारालम्बनमिति नैव बुद्धिर्जायत औपाधिकस्य स्फटिकलौहित्यवन्मिथ्यात्वादित्युत्तरमाह —

न तदेति ।

ननु जीवे कर्ताऽहं भोक्ताऽहमिति परिच्छिन्नधीः सर्वेषामुपलभ्यते । सा च तस्य वस्तुतोऽपरिच्छिन्नब्रह्ममात्रत्वान्मञ्चक्रोशनधीवदुपचरिता । तस्मादुभयेषामुक्तात्मबुद्धिदर्शनात्मपरमात्मैकदेशत्वं जीवस्य दुर्वारमिति चोदयति —

अविवेकिनामिति ।

तत्राविवेकिनां यथोक्ता बुद्धिरुपचरिता न भवत्यतस्मिंस्तद्बुद्धित्वेनाविद्यात्वादिति परिहरति —

नेत्यादिना ।

तथाऽपि विवेकिनामीदृशधीरुपचरितेति चेत्तत्राऽऽह —

विवेकिनाञ्चेति ।

तेषां संव्यवहारोऽभिज्ञाभिवदनात्मकस्तावन्मात्रस्याऽऽलम्बनमाभासभूतोऽर्थस्तद्विषयत्वात्तद्बुद्धेरपि मिथ्याबुद्धित्वादुपचरितत्वासिद्धिरित्यर्थः ।

विवेकिनामविवेकिनाञ्चाऽऽत्मनि परिच्छिन्नधीरुपलब्धेत्येतावता न तस्य वस्तुतो ब्रह्मांशत्वादि सिध्यतीत्येतद्दृष्टान्तेन साधयति —

यथेति ।

अविवेकिनामिवेत्यपेरर्थः ।

ब्रह्मणि वस्तुतोंऽशादिकल्पना न कर्तव्येति दार्ष्टान्तिकमुपसंहरति —

अत इति ।

अंशांशिनोर्विशदीकरणमेकदेशैकदेशीति ।

अतःशब्दोपात्तमेव हेतुं स्फुटयति —

सर्वकल्पनेति ।

सर्वासां कल्पनानामपनयनमेवार्थः सारत्वेनाभीष्टस्तत्परत्वादुपनिषदां तदेकसमाधिगम्ये ब्रह्मणि न कदाचिदपि कल्पनाऽस्तीत्यर्थः ।

उपनिषदां निर्विकल्पकवस्तुपरत्वे फलितमाह —

अतो हित्वेति ।

ब्रह्मणो निर्विशेषत्वेऽप्यात्मनस्तदेकदेशस्य सविशेषत्वं किं न स्यादित्याशङ्क्याऽऽह —

नाऽऽत्मानमिति ।

आत्मा निर्विशेषश्चेत्कथं तस्मिन्व्यवहारत्रयमित्याशङ्क्याऽऽह —

तस्मादिति ।

आत्मनि सर्वो व्यवहारो नामरूपोपाधिप्रयुक्त इत्यत्र प्रमाणमाह —

रूपं रूपमिति ।

असंसारधर्मिणीत्युक्तं विशेषणं विशदयति —

न स्वत इति ।

भ्रान्त्या संसारित्वमात्मनीत्र मानमाह —

ध्यायतीति ।

कूटस्थत्वासंगत्वादिर्न्यायः । परमात्मनः सांशत्वपक्षो निराकृतः ।

ननु तस्य निरंशत्वेऽपि कुतो जीवस्य तन्मात्रत्वं तदेकदेशत्वादिसंभवादत आह —

एकदेश इति ।

कथं तर्हि ‘पादोऽस्य विश्वा भूतानि’(ऋ. १० । ८ । ९० । ३) ‘ममैवांशो जीवलोके’(भ. गी. १५ । ७) ‘अंशो नानाव्यपदेशात्’(ब्र. सू. २-३-४२.) ‘ सर्व एत आत्मनो व्युच्चरन्ति’ इति श्रुतिस्मृतिवादास्तत्राऽऽह —

अंशादीति ।

न्यायागमाभ्यां जीवेश्वरयोरंशांशित्वादिकल्पनां निराकृत्य वेदान्तानामैक्यपरत्वे स्थिते सति द्वैतासिद्धिः फलतीत्याह —

सर्वोपनिषदामिति ।

एकत्वज्ञानस्य सनिदानद्वैतध्वंसित्वमथशब्दार्थः । प्रकृतं ज्ञानं तत्पदेन परामृश्यते । इत्यद्वैतमेव तत्त्वमिति शेषः ।

किमर्थमिति प्रश्नं मन्वानो द्वैतिनां मतमुत्थापयति —

कर्मकाण्डेति ।

वेदान्तानामैक्यपरत्वेऽपि कथं तत्प्रामाण्यविरोधप्रसंगस्तत्राऽऽह —

कर्मेति ।

तथाऽपि कथं विरोधावकाशः स्यादित्याशङ्क्याऽऽह —

विज्ञानात्मेति ।

केवलाद्वैतपक्षे कर्मकाण्डविरोधमुक्त्वा तत्रैव ज्ञानकाण्डविरोधमाह —

कस्य वेति ।

परस्य नित्यमुक्तत्वादन्यस्य स्वतः परतो वा बद्धस्याभावाच्छिष्याभावस्तथा चाधिकार्यभावादुपनिषदारम्भासिद्धिरित्यर्थः ।

कर्मकाण्डास्य काण्डान्तरस्य च प्रामाण्यानुपपत्तिर्विज्ञानात्माभेदं कल्पयतीत्यर्थापत्तिद्वयमुक्तं तत्र द्वितीयामर्थापत्तिं प्रपञ्चयति —

अपि चेति ।

का पुनरुपदेशस्यानुपपत्तिस्तत्राऽऽह —

बद्धस्येति ।

तदभाव इत्यत्र तच्छब्दो बद्धमधिकरोति । निर्विषयं निरधिकारम् । किञ्च यद्यर्थापत्तिद्वयमुक्त्वा विधयोत्तिष्ठति तर्हि भेदस्य दुर्निरूपत्वात्कथं कर्मकाण्डं प्रमाणमिति यद्ब्रह्मवादिना कर्मवादी चोद्यते तद्ब्रह्मवादस्य कर्मवादेन तुल्यम् । ब्रह्मवादेऽपि शिष्यशासित्रादिभेदाभावे कथमुपनिषत्प्रामाण्यमित्याक्षेप्तुं सुकरत्वाद्यश्चोपनिषदां प्रतीयमानं शिष्यशासित्रादिभेदमाश्रित्य प्रामाण्यमिति परिहारः स कर्मकाण्डस्यापि समानः ।

तत्रापि प्रातीतिकभेदमादाय प्रामाण्यस्य सुप्रतिपन्नत्वात् न च भेदप्रतीतिर्भ्रान्तिर्बाधाभावादित्यभिप्रेत्याऽऽह —

एवं तर्हीति ।

चोद्यसाम्यं विवृणोति —

येनेति ।

इति चोद्यसाम्यात्परिहारस्यापि साम्यमिति शेषः ।

ननु कर्मकाण्डं भेदपरं ब्रह्मकाण्डमभेदपरं प्रतिभाति न च वस्तुनि विकल्पः संभवत्यतोऽन्यतरस्याऽप्रामाण्यमत आह —

एवं तर्हीति ।

तुल्यमुपनिषदामपि स्वार्थाविघातकत्वमित्याशङ्क्याऽऽह —

उपनिषदामिति ।

स्वार्थः शब्दशक्तिवशात्प्रतीयमानः सृष्ट्यादिभेदः ।

यत्तूच्यते कर्मकाण्डस्य व्यावहारिकं प्रामाण्यं न तात्त्विकम् , तात्त्विकं तु काण्डान्तरस्येति तत्राऽऽह —

न हीति ।

यद्धि प्रामाण्यस्य व्यावहारिकत्वं तदेव तस्य तात्त्विकत्वं न हि प्रमाणं तत्त्वं च नाऽऽवेदयति व्याघातादित्यभिप्रेत्य दृष्टान्तमाह —

न हीति ।

स्वार्थविघातात्कर्मकाण्डविरोधाच्चोपनिषदामप्रामाण्यमित्युक्तमुपसंहर्तुमितिशब्दः ।

उपनिषदप्रामाण्ये हेत्वन्तरमाह —

प्रत्यक्षादीति ।

प्रत्यक्षादीनि निश्चितानि भेदप्रतिपत्त्यर्थानि प्रमाणानि तैरिति विग्रहः ।

अध्ययनविध्युपादापितानां कुतस्तासामप्रामाण्यमित्याशङ्क्याऽऽह —

अन्यार्थता वेति ।

सिद्धान्तयति —

नेत्यादिना ।

तदेव स्फुटयितुं सामान्यन्यायमाह —

प्रमाणस्येति ।

स्वार्थे प्रमोत्पादकत्वाभावेऽपि प्रामाण्यमिच्छन्तं प्रत्याह —

अन्यथेति ।

यथोक्तप्रयोजकप्रयुक्तं प्रामाण्यमप्रामाण्यं वेत्येतस्मिन्पक्षे किं फलतीति पृच्छति —

किञ्चेति ।

तत्र किमुपनिषदः स्वार्थं बोधयन्ति न वेति विकल्प्याऽऽद्यमनूद्य दूषयति —

यदि तावदिति ।

द्वितीयमुत्थाप्य निराकरोति —

नेत्यादिना ।

अग्निर्यथा शीतं न करोति तथोपनिषदोऽपि ब्रह्मैकत्वे प्रमां न कुर्वन्तीति वदन्तं प्रति प्रतिबन्दिग्रहो न युक्तोऽनुभवविरोधादित्यशङ्क्याऽऽह —

यदीति ।

तर्हि स्वार्थे प्रमितिजनकत्वाद्वाक्यस्य प्रामाण्यं स्यादित्याशङ्क्याऽऽह —

प्रतिषेधेति ।

उपनिषदप्रामाण्ये भवद्वाक्याप्रामाण्यं तत्प्रामाण्ये तूपनिषत्प्रामाण्यं दुर्वारमिति साम्ये प्राप्ते व्यवस्थापकः समाधिर्वक्तव्य इत्याह —

अत्रेति ।

उक्तमेवार्थं चोद्यसमाधिभ्यां विशदयति —

नन्वित्यादिना ।

प्रतिषेधमङ्गीकृत्योक्ता ।

यथोक्तोपनिषदुपलम्भे सति तस्य निरवकाशत्वात्प्रद्वेषानुपपत्तिरित्याह —

प्रतिषेधेति ।

उपनिषदुत्थाया धियो वैफल्यात्तासाममानतेत्याशङ्क्याऽऽह —

शोकेति ।

एकत्वप्रतिपत्तिस्तावदापातेन जायते । सा च विचारं प्रयुज्य मननादिद्वारा दृढीभवति । सा पुनरशेषं शोकादिकमपनयतीति पारम्पर्यजनितं फलमिति द्रष्टव्यम् ।

स्वार्थे प्रमाजनकत्वादुपनिषदां प्रामाण्यमित्युक्तमुपसंहरति —

तस्मादिति ।

प्रामाण्यहेतुसद्भावादुपनिषदां प्रामाण्यं प्रतिपाद्य तदप्रामाण्यं परोक्तमनुवदति —

यच्चोक्तमिति ।

कथं हि तासां स्वार्थविघातकत्वं किं ताभ्यो ब्रह्मैकमेवाद्वितीयं नैव चेति प्रतिपत्तिरुत्पद्यते किं वा काश्चिद्ब्रह्मैकत्वप्रतिपत्तिमन्याश्चोपनिषदस्तत्प्रतिषेधं कुर्वन्तीति विकल्प्याऽऽद्यं दूषयति —

तदपि नेति ।

तदेव प्रपञ्चयति —

न हीति ।

एकस्य वाक्यस्यानेकार्थत्वमङ्गीकृत्य वैधर्म्योदाहरणमुक्तमाह —

अभ्युपगम्येति ।

तस्याङ्गीकारवादत्वे हेतुमाह —

न त्विति ।

उक्तमर्थं व्यतिरेकद्वारा विवृणोति —

सति चेति ।

भवत्वेकस्य वाक्यस्यानेकार्थत्वं नेत्याह —

न त्वति ।

कस्तर्हि तेषां समयस्तत्राऽऽह —

अर्थैकत्वादिति ।

तदुक्तं प्रथमे तन्त्रे – अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विविभागे स्यादिति ।

द्वितीयं दूषयति —

न चेति ।

एकस्य वाक्यस्यानेकार्थत्वं लोके दृष्टमित्याशङ्क्याऽऽह —

यत्त्विति ।

तदेकदेशस्येत्यादिवाक्यं विवृणोति —

अग्निरिति ।

अनुवादकबोधकभागयोरेकवाक्यत्वाभावं फलितमाह —

अत इति ।

हेत्वर्थमुक्तमेव स्फुटयति —

प्रमाणान्तरेति ।

शीतः शैशिरोऽग्निरित्येद्बोधकमेव चेद्वाक्यं कथं तर्हि तत्र बोधकस्य विरुद्धार्थधीरित्याशङ्क्याऽऽह —

यत्त्विति ।

स्वार्थविघातकत्वादप्रामाण्यमुपनिषदामित्येतन्निराकृत्य चोद्यन्तरमनूद्य निराकरोति —

यच्चेत्यादिना ।

तस्मिन्नितीष्टार्थप्रापकसाधनोक्तिः ।

ननूपनिषद्वाक्यं ब्रह्मात्मैकत्वं साक्षात्प्रतिपादयदर्थात्कर्मकाण्डप्रामाण्यविघातकमिति चेत्तत्र तदप्रामाण्यमनुपपत्तिलक्षणं विपर्यासलक्षणं वेति विकल्प्याऽऽद्यमनूद्य दूषयति —

न चेति ।

विदितपदतदर्थसंगतेर्वाक्यार्थन्यायविदस्तदर्थेषु प्रमोत्पत्तिदर्शनादित्यर्थः ।

स्वार्थे प्रमामुत्पादयति वाक्यं मानान्तरविरोधादप्रमाणमित्याशङ्क्याऽऽह —

असाधारणे चेदिति ।

स्वगोचरशूरत्वात्प्रमाणानामित्यर्थः ।

विमतं न प्रमोत्पादकं प्रमाणाहृतविषयत्वादनुष्णाग्निवाक्यवदिति शङ्कते —

ब्रह्मेति ।

प्रत्यक्षविरोधादनुमानमनवकाशमिति परिहरति —

नेत्यादिना ।

इतश्च कर्मकाण्डस्य नाप्रामाण्यमिति वदन् द्वितीयं प्रत्याह —

अपि चेति ।

यथाप्राप्तस्येत्यस्यैव व्याख्यानमविद्याप्रत्युपस्थापितस्येति । साध्यसाधनसंबन्धबोधकस्य कर्मकाण्डस्य न विपर्यासो मिथ्यार्थत्वेऽपि तस्यार्थक्रियाकारित्वसामर्थ्यानपहारात्प्रामाण्योपपत्तेरिति भावः ।

ननु कर्मकाण्डस्य मिथ्यार्थत्वे मिथ्याज्ञानप्रभवत्वादनर्थनिष्ठत्वेनाप्रवर्तकत्वादप्रामाण्यमित्यत आह —

यथेति ।

विमतमप्रमाणं मिथ्यार्थत्वाद्विप्रलम्भकवाक्यवदित्याशङ्क्य व्यभिचारमाह —

यथाकाम्येष्विति ।

अग्निहोत्रादिषु काम्येषु कर्मसु मिथ्याज्ञानजनितं मिथ्याभूतं काममुपादाय शास्त्रप्रवृत्तिवन्नित्येष्वपि तेषु साधनमसदेवाऽऽदाय शास्त्रं प्रवर्ततां तथापि बुद्धिमन्तो न प्रवर्तिष्यन्ते वेदान्तेभ्यस्तन्मिथ्यात्वावगमादित्याशङ्क्याऽऽह —

न चेति ।

अविद्यावतां कर्मसु प्रवृत्तिमाक्षिपति —

विद्यावतामेवेति ।

द्रव्यदेवतादिज्ञानं वा कर्मसु प्रवर्तकमिति विकल्प्याऽऽद्यमङ्गीकृत्य द्वितीयं दूषयति —

नेत्यादिना ।

कर्मकाण्डप्रामाण्यानुपपत्तिरित्याद्यामर्थापत्तिं निराकृत्य द्वितीयामर्थापत्तिमतिदेशेन निराकरोति —

एतेनेति ।

कर्मकाण्डस्याज्ञं प्रति सार्थकत्वोपपादनेनेति यावत् ।

ननु कर्मकाण्डं साध्यसाधनसंबन्धं बोधयत्प्रवृत्त्यादिपरमतो रागादिवशात्तदयोगाच्छास्त्रीयप्रवृत्त्यादिविषयस्य द्वैतस्य सत्यत्वमन्यथा तद्विषयत्वानुपपत्तिरित्यर्थापत्त्यन्तरमायातमिति तत्राऽऽह —

पुरुषेच्छेति ।

न प्रवृत्तिनिवृत्ती शास्त्रवशादिति शेषः ।

तदेव स्फुटयति —

अनेका हीति ।

शास्त्रस्याकारकत्वात्प्रवर्तकत्वाद्यभावमुक्त्वा तत्रैव युक्त्यन्तरमाह —

दृश्यन्ते हीति ।

तर्हि शास्त्रस्य किं कृत्यमित्याशङ्क्याऽऽह —

तस्मादिति ।

तत्र संबन्धविशेषोपदेशे सतीति यावत् ।

यथारुचि पुरुषाणाम्प्रवृत्तिश्चेत्परमपुरुषार्थं कैवल्यमुद्दिश्य सम्यग्ज्ञानसिद्धये तदुपायश्रवणादिषु संन्यासपूर्विका प्रवृत्तिर्बुद्धिपूर्वकारिणामुचितेत्याशङ्क्याऽऽह —

तथेति ।

रागादिवैचित्र्यानुसारेणेति यावत् । उक्तं हि –
“अपि वृन्दावने शून्ये शृगालत्वं स इच्छति ।
न तु निर्विषयं मोक्षं गन्तुमर्हति गौतम ॥” इत्यादि ।

तर्हि कथं पुरुषार्थविवेकसिद्धिस्तत्राऽऽह —

यस्येति ।

पुरुषार्थदर्शनकार्यमाह —

तदनुरूपाणीति ।

स्वाभिप्रायानुसारेण पुरुषाणाम्पुरुशार्थप्रतिपत्तिरित्यत्र गमकमाह —

तथाचेति ।

यथा दकारत्रये प्रजापतिनोक्तदेवादयः स्वाभिप्रायेण दमाद्यर्थत्रयं जगृहुस्तथा स्वाभिप्रायवशादेव पुरुषाणां पुरुषार्थप्रतिपत्तिरित्यर्थवादतोऽवगतमित्यर्थः ।

पूर्वोक्तकाण्डयोरविरोधमुपसंहरति —

तस्मादिति ।

एकस्य वाक्यस्य द्व्यर्थत्वायोगादिति यावत् ।

अर्थाद्बाधकत्वमाशङ्क्याऽऽह —

न चेति ।

एतावता वेदान्तानां ब्रह्मैकत्वज्ञापकत्वमात्रेणेत्यर्थः ।

वेदान्तानामबाधकत्वेऽपि कर्मकाण्डस्य तत्प्रामाण्यनिवर्तकत्वमस्तीत्याशङ्क्याऽऽह —

नापीति ।

स्वपक्षे सर्वविरोधनिरासद्वारा स्वार्थे वेदान्तानां प्रामाण्यमुक्तं संप्रति तार्किकपक्षमुत्थापयति —

तत्रेति ।

ऐक्ये शास्त्रगम्ये स्वीकृते सतीति यावत् । सर्वं प्रमाणमित्यागमवाक्यं प्रत्यक्षादि चेत्यर्थः ।

कथमैक्यावेदकमागमवाक्यं प्रत्यक्षादिना विरुध्यते तत्राऽऽह —

तथेति ।

यथा ब्रह्मैकत्वे प्रवृत्तस्य शास्त्रस्य प्रत्यक्षादिविरोधं मन्यन्ते तथा तमस्मान्प्रति चोदयन्त्यपीति योजना ।

तत्र प्रत्यक्षविरोधं प्रकटयति —

शब्दादय इति ।

संप्रत्यनुमानविरोधमाह —

तथेति ।

स्वदेहसमवेतचेष्टातुल्यचेष्टा देहान्तरे दृष्टा सा च प्रयत्नपूर्विका विशिष्टचेष्टात्वात्सम्मतवदित्यनुमानविरुद्धमद्वैतशास्त्रमित्यर्थः ।

तत्रैव प्रमाणान्तरविरोधमाह —

तथा चेति ।

मानत्रयविरोधान्न ब्रह्मैकत्वमिति प्राप्ते प्रत्याह —

ते तु कुतर्केति ।

इति दूष्यता तेषामिति शेषः ।

द्वैतग्राहिप्रमाणविरुद्धमद्वैतमिति वदतां कथं शोच्यतेति पृच्छति —

कथमिति ।

त्र ब्रह्मैकत्वे प्रत्यक्षविरोधं परिहरति —

श्रोत्रादीति ।

तथात्वे तदेकत्वाभ्युपगमविरोधः स्यादिति शेषः ।

यथा सर्वभूतस्थमेकमाकाशमित्यत्र न शब्दादिभेदग्राहिप्रत्यक्षविरोधस्तथैकं ब्रह्मेत्यत्रापि न तद्विरोधोऽस्तीत्याह —

अथेति ।

तस्य कल्पितभेदविषयत्वादिति भावः ।

अनुमानविरोधं परोक्तमनुवदति —

यच्चेति ।

या चेष्टा सा प्रयत्नपूर्विकेत्येतावता नाऽऽत्मभेदः स्वप्रयत्नपूर्वकत्वस्यापि संभवादनुपलब्धिविरोधे त्वनुमानस्यैवानुत्थानात्स्वदेहचेष्टायाः स्वप्रयत्नपूर्वकत्ववत्परदेहचेष्टायास्तद्यत्नपूर्वकत्वे चाऽऽदावेव स्वपरभेदः सिध्येत्स च नाध्यक्षात्परस्यानध्यक्षत्वान्नानुमानादन्योन्याश्रयादित्याशयवानाह —

भिन्ना इति ।

दोषान्तराभिधित्सया शङ्कयति —

अथेति ।

अस्मदर्थं पृच्छति —

के यूयमिति ।

स हि स्थूलदेहो वा करणजातं देहद्वयादन्यो वा । नाऽऽद्यः । तयोरचेतनत्वादनुमातृत्वायोगात् । न तृतीयस्तस्याविकारित्वादिति भावः ।

किंशब्दस्य प्रश्नार्थतां मत्वा पूर्ववाद्याह —

शरीरेति ।

आत्मा देहादिबहुसाधनविशिष्टोऽनुमाता क्रियाणामनेककारकसाध्यत्वादेवं विशिष्टात्मकर्तृकानुमानात्प्रतिदेहमात्मभेदधीरित्यर्थः ।

विशिष्टस्याऽऽत्मनोऽनुमानकर्तृकत्वे क्रियाणामनेककारकसाध्यत्वादिति हेतुश्चेत्तदा तव देहादेश्चैकैकस्याप्यनेकत्वं स्यादित्युत्तरमाह —

एवं तर्हीति ।

तदेव विवृणोति —

अनेकेति ।

आत्मनो देहादीनां चानुमानकारकाणां प्रत्येकमवान्तरक्रियाऽस्ति वह्न्यादिषु तथा दर्शनात्तथा चाऽऽत्मनोऽवान्तरक्रिया किमनेककारकसाध्या किंवा न ? आद्येप्यात्मातिरिक्तानेककारकसाध्या किंवा तदनतिरिक्ततत्साध्या वा ? नाऽऽद्योऽनवस्थानात् । द्वितीये त्वात्मनोऽनेकत्वापत्तेर्नैरात्म्यं स्यान्न चावान्तरक्रिया नानेककारकसाध्या प्रधानक्रियायामपि तथात्वप्रसंगात् । एतेन देहादिष्वपि कारकत्वं प्रत्युक्तमिति भावः ।

यत्त्वात्माऽऽत्मप्रतियोगिकभेदवान्वस्तु वाद्घटवदिति, तत्राऽऽत्मा प्रतिपन्नोऽप्रतिपन्नो वेति विकल्प्य द्वितीयं प्रत्याह —

यो हीति ।

प्रतिपन्नत्वपक्षेऽपि भेदेनाभेदेन वा तत्प्रतिपत्तिरुभयथाऽपि नानुमानप्रवृत्तिरित्याह —

तत्रेति ।

इतश्चाऽऽत्मभेदानुमानानुत्थानमित्याह —

केनेति ।

किंशब्दस्याऽऽक्षेपार्थत्वं स्फुटयति —

न हीति ।

जन्मादीनां प्रतिनियमादिलिङ्गवशादात्मभेदः सेत्स्यति चेन्नेत्याह —

यानीति ।

आत्मनः सजातीयभेदे लिङ्गाभावं दृष्टान्तेन साधयति —

यदेति ।

किञ्चौपाधिको वा स्वाभाविको वाऽत्मभेदः साध्यते ? नाऽऽद्यः सिद्धसाध्यत्वादित्यभिप्रात्याह —

नहीति ।

न द्वितीय इत्याह —

स्वतस्त्विति ।

आत्मा द्रव्यत्वातिरिक्तापरजातीयोऽश्रावणविशेषगुणवत्त्वाद्घटवदित्यनुमानान्तरमाशङ्क्यान्यतरासिद्धिं दर्शयति —

यद्यदिति ।

ताभ्यामात्मनोऽन्यत्वाभ्युपगमे मानमुपन्यस्यति —

आकाश इति ।

तत्रैवोपपत्तिमाह —

उत्पत्तीति ।

अनुमानाविरोधमुपसंहरति —

अत इति ।

आगमविरोधमुक्तन्यायातिदेशेन निराकरोति —

एतेनेति ।

औपाधिकभेदाश्रयत्वेन व्यवहारस्योपपन्नत्वोपदर्शनेनेति यावत् ।

प्रत्यक्षानुमानागमैरद्वैतस्याविरोधेऽपि स्याद्विरोधोऽर्थापत्त्येति चेदत आह —

यदुक्तमिति ।

उपदेशो यस्मै क्रियते यस्य चोपदेशग्रहणप्रयुक्तं फलं तयोर्ब्रह्मैकत्वे सत्युपदेशानर्थक्यमित्यनुवादार्थः ।

किं क्रियाणामनेककारकसाध्यत्वादेवं चोद्यते किंवा ब्रह्मणो नित्यमुक्तत्वादिति विकल्प्याऽऽद्यं दूषयति —

तदपीति ।

तासामनेककारकसाध्यत्वस्य प्रत्यु (पर्यु)दस्तत्वादिति भावः ।

यदि ब्रह्मणो नित्यमुक्तत्वाभिप्रायेणोपदेशानर्थक्यं चोद्यते तत्र नित्यमुक्ते ब्रह्मणि ज्ञातेऽज्ञाते वा तदानर्थक्यं चोद्यत इति विकल्प्याऽऽद्यमङ्गीकरोति —

एकस्मिन्निति ।

द्वतीयमुत्थापयति —

अथेति ।

उपदेशस्तावदनेकेषां कारकाणां साध्यतया विषयस्तदानर्थक्यमज्ञाते नित्यमुक्ते ब्रह्मणि चोद्यते चेदित्यर्थः ।

सर्वैरात्मवादिभिरुपदेशस्य ज्ञानार्थमिष्टत्वात्तद्विरोधादज्ञाते ब्रह्मणि तदानर्थक्यचोद्यमनुपपन्नमित्याह —

न स्वत इति ।

अद्वैते विरोधान्तराभावेऽपि तार्किकसमयविरोधोऽस्तीत्याशङ्क्याऽऽह —

तस्मादिति ।

प्रमाणविरोधाभावस्तच्छब्दार्थः । आर्यमर्यादां भिन्दानाश्चाटा विवक्ष्यन्ते । भटास्तु सेवका मिथ्याभाषिणस्तेषां सर्वेषां राजानस्तार्किकास्तैरप्रवेश्यमानाक्रमणीयमिदं ब्रह्मात्मैकत्वमिति यावत् ।

शास्त्रादिप्रसादशून्यैरागम्यत्वे प्रमाणमाह —

कस्तमिति ।

देवतादेर्वरप्रसादेन लभ्यमित्यत्र श्रुतिस्मृतिवादाः सन्ति तेभ्यश्च शास्त्रादिप्रसादहीनैरलभ्यं तत्त्वमिति निश्चितमित्यर्थः ।

शास्त्रादिप्रसादवतामेव तत्त्वं सुगममित्यत्र श्रौतं स्मार्तञ्च लिङ्गान्तरं दर्शयति —

तदेजतीति ।

ब्रह्मणोऽद्वितीयत्वे सर्वप्रकारविरोधाभावे फलितमाह —

तस्मादिति ।

संसारिणो ब्रह्मणोऽर्थान्तरत्वाभावे श्रुतीनामानुकूल्यं दर्शयति —

तस्मादिति ।

अद्वैते श्रुतिसिद्धे विचारनिष्पन्नमर्थमुपसंहरति —

तस्मात्परस्येति ॥२०॥

वृत्तवर्तिष्यमाणयोः संगतिं वक्तुं वृत्तं कीर्तयति —

ब्रह्मेति ।

ब्रह्म ते ब्रवाणीति प्रक्रम्य व्येव त्वा ज्ञापयिष्यामीति प्रतिज्ञाय जगतो जन्मादयो यतस्तदद्वितीयं ब्रह्मेति व्याख्यातमित्यर्थः ।

जन्मादिविषयस्य जगतः स्वरूपं पृच्छति —

किमात्मकमिति ।

विप्रतिपत्तिनिरासार्थं तत्स्वरूपमाह —

पञ्चेति ।

कथं तर्हि नामरूपकर्मात्मकं जगदित्युक्तं तत्राऽऽह —

भूतानिति ।

तत्र गमकमाह —

नामरूपे इति ।

भूतानां सत्यत्वे कथं ब्रह्मणः सत्यत्ववाचोयुक्तिरित्याशङ्क्याऽऽह —

तस्येति ।

तत्सत्यमित्यवधारणाद्बाध्येषु भूतेषु सत्यत्वासिद्धिरिति शङ्कयित्वा समाधत्ते —

कथमित्यादिना ।

सच्च त्यच्च सत्यमिति व्युत्पत्त्या भूतानि सत्यशब्दवाच्यानि विवक्ष्यन्ते चेत्कथं तर्हि कार्यकारणसंघातस्य प्राणानां च सत्यत्वमुक्तं तत्राऽऽह —

मूर्तेति ।

यथोक्तभूतस्वरूपत्वात्कार्यकरणानां तदात्मकानि भूतानि सत्यानीत्यङ्गीकारात्कार्यकरणानां सत्यत्वं प्राणा अपि तदात्मकाः सत्यशब्दवाच्या भवन्तीति प्राणा वै सत्यमित्यविरुद्धमित्यर्थः ।

एवं पातनिकां कृत्वोत्तरब्राह्मणद्वयस्य विषयमाह —

तेषामिति ।

उपनिषद्व्याख्यानाय ब्राह्मणद्वयमित्युक्तिविरुद्धमेतदित्याशङ्क्याऽऽह —

सैवेति ।

कार्यकरणात्मकानां भूतानां स्वरूपनिर्धारणैवोपनिषद्व्याख्येत्यत्र हेतुमाह —

कार्येति ।

ब्राह्मणद्वयमेवमवतार्य शिशुब्राह्मणस्यावान्तरसंगतिमाह —

अत्रेत्यादिना ।

उपनिषदः काः, कियत्यो वेत्युपसंख्यातव्यमित्याकाङ्क्षायामिति शेषः ।

ब्रह्म चेदवधारयितुमिष्टं तर्हि तदेवावधार्यतां किमिति मध्ये करणस्वरूपमवधार्यते तत्राऽऽह —

पथीति ।

ब्राह्मणतात्पर्यमुक्त्वा तदक्षराणि योजयति —

यो हेत्यादिना ।

विशेषणस्यार्थवत्त्वार्थं भ्रातृव्यान्भिनत्ति —

भ्रातृव्या हीति ।

के पुनरत्र भ्रातृव्या विवक्ष्यन्ते तत्राऽऽह —

सप्तेति ।

कथं श्रोत्रादीनां सप्तत्वं द्वारभेदादित्याह —

विषयेति ।

कथं तेषां भ्रातृव्यत्वमित्याश्ङ्क्य विषयाभिलाषद्वारेणेत्याह —

तत्प्रभावा इति ।

तथाऽपि कथं तेषां द्वेष्टृत्वमत आह —

ते हीति ।

अथेन्द्रियाणि विषयविषयां दृष्टिं कुर्वन्त्येवाऽऽत्मविषयामपि तां करिष्यन्ति तन्न यथोक्तभ्रातृव्यत्वं तेषामिति तत्राऽऽह —

प्रत्यगिति ।

इन्द्रियाणि विषयप्रवणानि तत्रैव दृष्टिहेतवो न प्रत्यगात्मनीत्यत्र प्रमाणमाह —

काठके चेति ।

फलोक्तिमुपसंहरति —

तत्रेति ।

उक्तविशेषणेषु भ्रातृव्येषु सिद्धेष्विति यावत् ।

प्राणे वागादीनां विषक्तत्वे हेतुमाह —

पड्वीशेति ।

यथा जात्यो हयश्चतुरोऽपि पादबन्धनकीलान्पर्यायेणोत्पाट्योत्क्रामति तथा प्राणो वागादीनीति निदर्शनवशात्प्राणे विषक्तानि वागादीनि सिद्धानीत्यर्थः शरीरस्य प्राणं प्रत्याधानत्वं साधयति —

तस्य हीति ।

शरीरस्याधिष्ठानत्वं स्फुटयति —

अस्मिन्हीति ।

प्राणमात्रे विषक्तानि करणानि नोपलब्धिद्वाराणीत्यत्र प्रमाणमाह —

तथा हीति ।

देहाधिष्ठाने प्राणे विषक्तानि तान्युपलब्धिद्वाराणीत्यत्रानुभवमनुकूलयति —

शरीरेति ।

तत्रैवाजातशत्रुब्राह्मणसंवादं दर्शयति —

तच्चेति ।

शरीराश्रिते प्राणे वागादिषु विषक्तेषूपलब्धिरुपलभ्यमानत्वमिति यावत् ।

प्रत्याधानत्वं शिरसो व्युत्पादयति —

प्रदेशेति ।

बलपर्यायस्य प्राणस्य स्थूणात्वं समर्थयते —

बलेति ।

अयं मुमूर्षुरात्मा यस्मिन्काले देहमबलभावं नीत्वा सम्मोहमिव प्रतिपद्यते तदोत्क्रामतीति षष्ठे दर्शनादिति यावत् ।

बलावष्टम्भोऽस्मिन्देहे प्राण इत्यत्र दृष्टान्तमाह —

यथेति ।

भर्तृप्रपञ्चपक्षं दर्शयति —

शरीरेति ।

उक्तं हि प्राण इत्युच्छ्वासनिःश्वासकर्मा वायुः शारीरः शरीरपक्षपाती गृह्यते । एतस्यां स्थूणायां शिशुः प्राणः करणदेवता लिङ्गपक्षपाती गृह्यते । स देवः प्राण एतस्मिन्बाह्ये प्राणे बद्ध इति ।

तद्व्याख्यातुं भूमिकां करोति —

अन्नं हीति ।

त्वगसृङ्मांसमेदोमज्जास्थिशुक्रेभ्यः सप्तभ्यो धातुभ्यो जातं साप्तधातुकम् ।

तथाऽपि कथमन्नस्य दामत्वं तदाह —

तेनेति ॥१॥

यो हि शिशुमित्यादौ सूत्रितशिश्वादिपदार्थान्व्याख्यायानन्तरसन्दर्भस्य तात्पर्यं दर्शयन्नुत्तरवाक्यमुपादाय व्याकरोति —

इदानीमित्यादिना ।

तनु यत्र मन्त्रेणोपस्थानं क्रियते तत्रैवोपपूर्वस्य तिष्ठतेरात्मनेपदं भवति । उक्तं हि – ‘उपान्मन्त्रकरणे’ (पा.सू.१।३।२५) इति । दृश्यते चाऽऽदित्यं गायत्र्योपतिष्ठत इति ।

न चात्र मन्त्रेण किञ्चित्क्रियते किन्त्वन्नाक्षयहेतुत्वात्प्राणस्य सप्ताक्षितय इत्युपनिषदो विवक्ष्यन्ते तत्राऽऽह —

यद्यपीति ।

मन्त्रेण कस्यचिदनुष्ठानस्य करणे विवक्षिते तिष्ठतिरुपपूर्वो यद्यप्यात्मनेपदी भवति तथाऽऽप्यत्र सप्त रुद्रादिदेवतानामानि मन्त्रवदवस्थितानि तैश्च करणान्युपासनानुष्ठानान्यत्र क्रियन्ते । अतस्तिष्ठतेरुपपूर्वस्याऽऽत्मनेपदविरुद्धमिति योजना । लोहितरेखाभी रुद्रस्य प्राणं प्रत्यनुगतेरनन्तरमित्यथशब्दार्थः ।

पर्जन्यस्यान्नद्वारा प्राणाक्षयहेतुत्वे प्रमाणमाह —

पर्जन्य इति ।

कथं पुनरेतेषां प्राणं प्रत्यक्षितव्यं सर्वेषां सिध्यति तत्राऽऽह —

एता इति ।

संप्रत्युपास्तिफलमाह —

इत्येवमिति ॥२॥

रुद्रादिशब्दानां देवताविषयत्वान्मन्त्रस्यापि तद्विषयतेत्याशङ्क्य चक्षुषि रुद्रादिगणस्योक्तत्वादिन्द्रियसंबन्धात्तस्य करणग्रामत्वप्रतीतेस्तद्विषयः श्लोको न प्रसिद्धदेवताविषय इत्यभिप्रेत्याह —

तत्तत्रेति ।

मन्त्रस्य व्याख्यानसापेक्षत्वं तत्रोच्युते ।

शिरश्चमसाकारत्वमस्पष्टमित्याशङ्क्य समाधत्ते —

कथमित्यादिना ।

वागष्टमीत्युक्तं तस्याः सप्तमत्वेनोक्तत्वान्न चैकस्या द्वित्वमित्याशङ्क्याऽऽह —

ब्रह्मणेति ।

शब्दराशिर्ब्रह्म तेन संवादः संसर्गस्तं गच्छन्ती शब्दरीशिमुच्चारयन्ती वागष्टमी स्यादिति यावत् ।

तथाऽपि सप्तमत्वं विहाय कथमष्टमत्वं तत्राऽऽह —

तद्धेतुमिति ।

वक्तृत्वात्तृत्वभेदेन द्विधा वागिष्टा । तत्र वक्तृत्वेनाष्टमी सप्तमी चात्तृत्वेनेत्यविरोधः रसना तूपलब्धिहेतुरिति भावः ॥३॥

विपर्ययेण वेत्येतत्पूर्ववदित्युच्यते । अत्रिः सप्तम इति संबन्धः । अत्रित्वे हेतुरदनक्रियायोगादिति । हेतुं साधयति —

वाचा हीति ।

साध्यमर्थं निगमयति —

तस्मादिति ।

तर्हि कथमत्रिरिति व्यपदेश्यतेऽत आह —

अत्तिरेवेति ।

प्राणस्य यदन्नजातमेतस्य सर्वस्यात्ता भवत्यत्रिनिर्वचनविज्ञानादिति संबन्धः ।

सर्वमस्येत्यादिवाक्यमर्थोक्तिपूर्वकं प्रकटयति —

अत्तैवेति ।

न केवलमत्रिनिर्वचनविज्ञानकृतमेतत्फलं किन्तु प्राणयाथात्म्यवेदनप्रयुक्तमित्याह —

य एवमिति ॥४॥

संबन्धं वक्तुं वृत्तं कीर्तयति —

तत्रेति ।

अजातशत्रुब्राह्मणावसानं सप्तम्यर्थः । उपनिषदो रुद्याद्यभिदानानि । चकारादुक्तमित्यनुषङ्गः ।

उत्तरब्राह्मणतात्पर्यमाह —

ते किमात्मका इति ।

ब्रह्मणो निर्धारणीयत्वात्किमिति भूतानां सतत्त्वं निर्धार्यते तत्राऽऽह —

यदुपाधीति ।

तेषामुपाधिभूतानां स्वरूपावधारणार्थं ब्राह्मणमिति संबन्धः । सत्यस्य सत्यमित्यत्र षष्ट्यन्तसत्यशब्दितं हेयं प्रथमान्तसत्यशब्दितमुपादेयं तयोराद्यस्वरूपोक्त्यर्थमथेत्यतः प्राक्तनं वाक्यं तदूर्ध्वमाब्राह्मणसमाप्तेरादेयनिरूपणार्थमिति समुदायार्थः ।

सविशेषमेव ब्रह्म न निर्विशेषमिति केचित्तान्निराकर्तुं विभजते —

तत्रेति ।

ब्राह्मणार्थे पूर्वोक्तरीत्या स्थिते सतीति यावत् ।

‘द्वे वाव’ इत्यादिश्रुतेः सोपाधिकं ब्रह्मरूपं विवृणोति —

पञ्चभूतेति ।

शब्दप्रत्ययविषयत्वं सोपाख्यत्वम् ।

निरुपाधिकं ब्रह्मरूपं दर्शयति —

तदेवेति ।

एवं भूमिकामारचय्याक्षराणि व्याकरोति —

तत्रेत्यादिना ।

द्वैरूप्ये सतीति यावत् । अमूर्तं चेत्यत्र चकारादेवकारानुषक्तिः ।

विवक्षितब्रह्मणो रूपद्वयमवधारितं चेन्मर्त्यत्वादीनि वक्ष्यमाणविशेषणान्यवधारणविरोधादयुक्तानीत्याशङ्काऽऽह —

अन्तर्णीतेति ।

मूर्तामूर्तयोरन्तर्भावितानि स्वात्मनि यानि विशेषणानि तान्याकाङ्क्षाद्वारा दर्शयति —

कानि पुनरित्यादिना ।

यद्गतिपूर्वकं स्थास्नु तत्परिच्छिषं स्थितमिति योजना । विशेष्यमाणत्वं प्रत्यक्षेणोपलभ्यमानत्वम् ॥१॥

तत्रेति निर्धारणार्था सप्तमी । तत्र प्रत्येकं मूर्तामूर्तचतुष्टयविशेषणत्वे सतीति यावत् । कथं स्थितत्वे मर्त्यत्वं तत्राऽऽह —

परिच्छिन्नं हीति ।

तदेव दृष्टान्तेन स्पष्टयति —

यथेत्यादिना ।

अतो मर्त्यत्वान्मूर्तत्वमिति शेषः । मूर्तत्वमर्त्यत्वयोरन्योन्यहेतुहेतुमद्भावं द्योतयितुं वाशब्दः ।

कथं पुनश्चतुर्षु धर्मेषु विशेषणविशेष्यभावो हेतुहेतुमद्भावश्च निश्चेतव्यस्तत्राऽऽह —

अन्योन्येति ।

रूपरूपिभावस्यापि व्यवस्थाभावमाशङ्क्याऽऽह —

सर्वथाऽपीति ।

तस्यैतस्यैष रस इत्येव वक्तव्ये किमिति मूर्तस्येत्यादिना विशेषणचतुष्टयमनूद्यते तत्राऽऽह —

तत्रेति ।

सारत्वं साधयति —

त्रयाणां हीति ।

तत्र प्रतिज्ञामनूद्य हेतुमाह —

एतदिति ।

एतेन सवितृमण्डलेन कृतानि विभज्यमानान्यसंकीर्णानि शुक्लं कृष्णं लोहितमित्येतानि रूपाणि विशेषणानि येषां पृथिव्यप्तेजसां तानि तथा ततो भूतत्रयकार्यमध्ये सवितृमण्डलस्य प्राधान्यमित्यर्थः ।

य एष तपतीत्यस्यार्थमाह —

आधिदैविकस्येति ।

हेतुवाक्यमादाय तस्य तात्पर्यमाह —

सत इति ।

मण्डलमेवैतच्छब्दार्थः ।

मण्डलपरिग्रहे हेतुमाह —

मूर्तो हीति ।

मूर्तग्रहणस्योपलक्षणत्वाच्चतुर्णामन्वयो हेत्वर्थः ।

अतश्च मण्डलात्मा सविता भूतत्रयकार्यमध्ये भवति प्रधानं कार्यकारणयोरैकरूप्यस्यौत्सर्गिकत्वादित्याह —

सारिष्ठश्चेति ।

मण्डलं चेदाधिदैविकं कार्यं किं पुनस्तथाविधं करणमिति तदाह —

यत्त्विति ॥२॥

आधिदैविकं मूर्तमभिधाय तादृगेवामूर्तं प्रतीकोपादानपूर्वकं स्फुटयति —

अथेत्यादिना ।

अमूर्तमुभयत्र हेतुत्वेन संबध्यते । अपरिच्छिन्नत्वमविरोधे हेतुः ।

अमूर्तत्वादीनां मिथो विशेषणविशेष्यभावो हेतुहेतुमद्भावश्च यथेष्टं द्रष्टव्य इत्याऽऽह —

पूर्ववदिति ।

पुनरुक्तिरपि पूर्ववत् । य एष इत्यादि प्रतीकग्रहणं तस्य व्याख्यानं करणात्मक इत्यादि ।

यथा भूतत्रयस्य मण्डलं सारिष्ठमुक्तं तद्वदित्याह —

पूर्ववदिति ।

सारिष्ठत्वमनूद्य हेतुमाह —

एतदिति ।

तादर्थ्याद्भूतद्वयस्य भूतत्रयोपसर्जनस्य स्वयम्प्रधानस्य हिरण्यगर्भारम्भार्थत्वादिति यावत् । भूतद्वयं भूतत्रयोपसर्जनमिति शेषः ।

हेतुमवतार्य व्याचष्टे —

त्यस्य हीति ।

पुरुषशब्दादुपरिष्टात्सशब्दो द्रष्टव्यः । अमूर्तत्वादिविशेषणचतुष्टयवैशिष्ट्यं साधर्म्यम् ।

तत्फलमाह —

तस्मादिति ।

स्वमतमुक्त्वा भर्तृप्रपञ्चमतमाह —

रस इति ।

त्यस्य हीत्यादी रसशब्देन भूतद्वयकारणमुक्तं न च तच्चेतनादन्यत् । न च जीवः, तथाऽसामर्थ्यात् । नापि परः, कौटस्थ्यात् । तस्माच्चेतनः सूत्रक्षेत्रज्ञस्तथेत्यर्थः ।

सोऽपि कथं भूतद्वयकारणमत आह —

तत्रेति ।

परकीयपक्षः सप्तम्यर्थः । तत्कर्मणस्तत्रासाधाराण्यमसंप्रतिपन्नमित्यभिप्रेत्य किलेत्युक्तम् । यथाऽऽहुः – यो ह्येतस्मिन्मण्डले विज्ञानात्मैष खल्वविद्याकर्मपूर्वप्रज्ञापरिष्कृतो विज्ञानात्मत्वमापद्यते तदेतत्कर्मरूपं विज्ञानात्मनस्तद्वाय्वन्तरिक्षप्रयोक्तृ भवतीति ।

ननु हिरण्यगर्भदेहस्य पञ्चभूतात्मकत्वाद्भूतद्वयोत्पत्तावपीतरभूतोत्पत्तिं विना कुतोऽस्य भोगः सिध्यतीत्यत आह —

तत्कर्मेति ।

वाय्वन्तरिक्षाधारं तद्रूपपरिणतमिति यावत् । वाय्वन्तरिक्षयोर्भूतत्रयोपसर्जनयोरिति शेषः । प्रयोक्ता हिरण्यगर्भविज्ञानात्मा ।

निराकरोति —

तन्नेति ।

कथं मूर्तरसेन सह यथोक्तामूर्तरसस्यातुल्यतेत्याशङ्क्याऽऽह —

मूर्तस्येति ।

अमूर्तश्चासौ रसश्चेत्यमूर्तरसस्तेनेति यावत् । अमूर्तरसस्य चेतनत्वे तु रसयोर्वैजात्यं स्यादिति भावः ।

अस्तु तयोर्वैजात्यं नेत्याह —

यथाहीति ।

मूर्तं मर्त्यं स्थितं सदिति मूर्तस्य धर्मचतुष्टयममूर्तममृतं व्यापि त्यदित्यमूर्तस्य विभजनमसंकीर्णत्वेन प्रदर्शनं यथा रसवतोर्मूर्तामूर्तयोस्तुल्यत्वमुक्तं तथा रसयोरपि तयोस्तुल्येनैव प्रकारेण प्रदर्शनमुचितं नत्वमूर्तरसश्चेतनो मूर्तरसस्त्वचेतन इति युक्तो विभागोऽर्धजरतीयस्याप्रामाणिकत्वादित्याह —

तथेति ।

अर्धवैशसं परिहर्तुं शङ्कते —

मूर्तरसेऽपीति ।

अमूर्तरसवन्मूर्तरसशब्देनापि चेतनस्यैव ब्रह्मणो मण्डलापन्नस्य ग्रहणमित्येतद्दूषयति —

अत्यल्पमिति ।

मण्डलस्य चेतनकार्यतया चेतनत्वे सर्वस्य तत्कार्यतया तन्मात्रत्वाद्रसयोश्चेतनतेति विशेषणानर्थक्यमित्यर्थः ।

मण्डलाधारस्य चेतनत्वं पुरुषशब्दश्रुतिवशादेष्टव्यमिति शङ्कते —

पुरुषशब्द इति ।

अनुपपत्तिं परिहरति —

नेत्यादिना ।

तदेव व्याकरोति —

न वा इति ।

इत्थं विभक्ताः सन्तो नैव शक्ष्यामो व्यवहारं प्रजनयितुमित्यालोच्य त्वक्चक्षुःश्रोत्रजिह्वाघ्राणवाङ्मनोरूपानिमान्सप्त पुरुषानेकं पुरुषं संहतं लिङ्गं करवामेति च निश्चित्यामी प्राणाः सप्त पुरुषानुक्तानेकं पुरुषं लिङ्गात्मानं कृतवन्त इत्यर्थः । आदिशब्देन लौकिकमपि दर्शनं संगृह्यते । श्रुत्यन्तरं तैत्तिरीयकम् । पुरुषशब्दप्रयोगः स वा एष पुरुषोऽन्नरसमय इत्यादिः ।

परकीयं व्याख्यानं प्रत्याख्याय प्रकृतं श्रुतिव्याख्यानमनुवर्तयति —

इत्यधिदैवतमिति ॥३॥

चक्षुषो रसत्वं प्रतिज्ञापूर्वकं प्रकटयति —

आध्यात्मिकस्येत्यादिना ।

चक्षुषः सारत्वे शरीरावयवेषु प्राथम्यं हेत्वन्तरमाह —

प्राथम्याच्चेति ।

तत्र प्रमाणमाह —

चक्षुषी एवेति ।

संभवतो जायमानस्य जन्तोश्चक्षुषी एव प्रथमे प्रधाने संभवतो जायेते । “शश्वद्ध वै रेतसः सिक्तस्य चक्षुषी एव प्रथमे संभवत” इति हि ब्राह्मणमित्यर्थः ।

चक्षुषः सारत्वे हेत्वन्तरमाह —

तेज इति ।

शरीरमात्रस्याविशेषेण निष्पादकं तत्र सर्वत्र सन्निहितमपि तेजो विशेषतश्चक्षुषि स्थितम् । “आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्”(ऐ.उ.१-२-४) इति श्रुतेः । अतस्तेजःशब्दपर्यायरसशब्दस्य चक्षुषि प्रवृत्तिरविरुद्धेति भावः ।

इतश्च तेजःशब्दपर्यायो रसशब्दश्चक्षुषि संभवतीत्याह —

तैजसं हीति ।

प्रतिज्ञार्थमुपसंहरति —

एतत्सारमिति ।

हेतुमवतार्य तस्यार्थमाह —

सतो हीति ।

चक्षुषो मूर्तत्वान्मूर्तभूतत्रयकार्यत्वं युक्तं साधर्म्याद्देहावयवेषु प्राधान्याच्च तस्याऽऽध्यात्मिकभूतत्रयसारत्वसिद्धिरित्यर्थः ॥४॥

कुतो विशेषोक्तिरित्याशङ्क्याऽऽह —

दक्षिण इति ।

शास्त्रस्य तेन वा दक्षिणेऽक्षिणि विशेषस्य प्रत्यक्षत्वादित्यर्थः ।

द्वितीयव्याख्यानमाश्रित्य हेत्वर्थं स्फुटयति —

लिङ्गस्येति ।

हेतुमनूद्य तदर्थं कथयति —

त्यस्येति ।

यथा पूर्वत्र चक्षुषि मूर्तादिचतुष्टयदृष्ट्या तादृग्भूतत्रयसारतोक्ता तथाऽत्रापि लिङ्गात्मन्यमूर्तत्वादिचतुष्टयस्य विशेषेणाग्रहणादमूर्तत्वादिना साधर्म्यात्तथाविधभूतद्वयसारत्वं तस्य शरीरे प्राधान्याच्च तत्सारत्वसिद्धिरित्यर्थः ॥५॥

तस्य हेत्यादेर्वृत्तानुवादपूर्वकं संबन्धमाह —

ब्रह्मण इति ।

विभागो विशेषः । तस्याधिदैवं प्रकृतस्यैतस्याध्यात्मं सन्निहितस्यामूर्तरसभूतान्तःकरणस्यैव रागादिवासनेति वक्तुं तस्येत्यादि वाक्यमित्यर्थः ।

कथमिदं रूपं लिङ्गस्य प्राप्तमिति तदाह —

मूर्तेति ।

मूर्तामूर्तवासनाभिर्विज्ञानमयसंयोगेन च जनितं बुद्धे रूपमिति यावत् ।

नेदमात्मनो रूपं तस्यैकरसस्यानेकरूपत्वानुपपत्तेरिति विशिनष्टि —

विचित्रमिति ।

वास्तवत्वशङ्कां वारयति —

मायेति ।

वैचित्र्यमनुसृत्यानेकोदाहरणम् ।

अन्तःकरणस्यैव रागादिवासनाश्चेत्कथं पुरुषस्तन्मयो दृश्यते तत्राऽऽह —

सर्वेति ।

तदेव व्याकुर्वन्विज्ञानवादिनां भ्रान्तिमाह —

एतावन्मात्रमिति ।

बुद्धिमात्रमेवाहंवृत्तिविशिष्टं स्वरसभङ्गुरं रागादिकलुषितमात्मा न्यायः स्थायी क्षणिको वेति यत्र ते भ्रान्तास्तस्य रूपं वक्ष्याम इति संबन्धः ।

तार्किकाणामपि बौद्धवद्भ्रान्तिमुद्भावयति —

एतदेवेति ।

अन्तःकरणमेवाहन्धीग्राह्यं रागादिधर्मकमात्मा तस्य वासनामयं रूपं पटस्य शौक्ल्यवद्गुणः स च संसार इति यत्र तार्किका भ्रान्तास्तस्य रूपं वक्ष्याम इति पूर्ववत् ।

साङ्ख्यानां भ्रान्तिमाह —

इदमति ।

कथमस्य त्रिगुणत्वादिकं सिध्यति तत्राऽऽह —

प्रधानाश्रयमिति ।

केन प्रकारेणान्तःकरणमात्मार्थमिष्यते तत्राऽऽह —

पुरुषार्थेनेति ।

नान्तःकरणमेवाऽऽत्मा किन्त्वन्यः सर्वगतः सर्वविक्रियाशून्यः स्वप्रकाशस्तस्य भोगापवर्गानुगुण्येन प्रधानात्मकमन्तःकरणं तत्सधर्मकं प्रवर्तत इति यत्र कापिला भ्राम्यन्ति तस्य रूपं वक्ष्याम इति संबन्धः ।

यत्र विचित्रा विपश्चितां भ्रान्तिस्तदन्तःकरणं तस्य हेत्यत्रोच्यते नाऽऽत्मेति स्वपक्षमुक्त्वा भर्तृप्रपञ्चपक्षमुत्थापयति —

औपनिषदंमन्या इति ।

कीदृशी प्रक्रियेत्युक्ते राशित्रयकल्पनां वदन्नादावधमं राशिं दर्शयति —

मूर्तेति ।

उत्कृष्टराशिमाचष्टे —

परमात्मेति ।

राश्यन्तरमाह —

ताभ्यामिति ।

तान्येतानि त्रीणि वस्तूनि मूर्तामूर्तमाहारजनादिरूपमात्मतत्त्वमिति परोक्तिमाश्रित्य राशित्रयकल्पनामुक्त्वा मध्यमाधमराशेर्विशेषमाह —

प्रयोक्तेति ।

उत्पादकत्वं प्रयोक्तृत्वम् । कर्मग्रहणं विद्यापूर्वप्रज्ञयोरुपलक्षणम् ।

साधनं ज्ञानकर्मकारणं कार्यकरणजातं तदपि प्रयोज्यमित्याह —

साधनञ्चेति ।

इतिशब्दो रात्रित्रयकल्पनासमाप्त्यर्थः ।

परकीयकल्पनान्तरमाह —

तत्रेति ।

रात्रित्रये कल्पिते सतीति यावत् ।

सन्धिकरणमेव स्फोरयति —

लिङ्गाश्रयश्चेति ।

तत इत्युक्तिपरामर्शः । साङ्ख्यत्वभयात्त्रस्यन्तो वैशेषिकचित्तमप्यनुसरन्तीति संबन्धः ।

कथं तच्चित्तानुसरणं तदुपपादयति —

कर्मराशिरिति ।

कथं निर्गुणमात्मानं कर्मराशिराश्रयतीत्याशङ्क्याऽऽह —

सपरमात्मैकदेश इति ।

अन्यत इति कार्यकरणात्मकाद्भूतराशेरिति यावत् ।

यदा भूतराशिनिष्ठं कर्मादि तद्द्वाराऽऽत्मन्यागच्छति तदा स कर्तृत्वादिसंसारमनुभवतीत्याह —

स कर्तेति ।

स्वतस्तस्य कर्मादिसंबन्धत्वेन संसारित्वं स्यादिति चेन्नेत्याह —

स चेति ।

निर्गुण एव विज्ञानात्मेति शेषः ।

साङ्ख्यचित्तानुसारार्थमेव परेषां प्रक्रियान्तरमाह —

स्वत इति ।

नैसर्गिक्यप्यविद्या परस्मादेवाभिव्यक्ता सती तदेकदेशं विकृत्य तस्मिन्नेवान्तःकरणाख्ये तिष्ठतीति वदन्तोऽनात्मधर्मोऽविद्येत्युक्त्या साङ्ख्यचित्तमप्यनुसरन्तीत्यर्थः ।

अविद्या परस्मादुत्पन्ना चेत्तमेवाऽऽश्रयेन्न तदेकदेशमित्याशङ्क्याऽऽह —

ऊषरवदिति ।

यथा पृथिव्या जातोऽप्यूषरदेशस्तदेकदेशमाश्रयत्येवमविद्या परस्माज्जाताऽपि तदेकदेशमाश्रयिष्यतीत्यर्थः ।

तदेतद्दूषयितुमुपक्रमते —

सर्वमेतदिति ।

तार्किकैः सह सन्धिकरणादिकमेतत्सर्वमधिकृत्य सामञ्जस्येन पूर्वोक्तानां कल्पनानामापातेन रमणीयत्वमनुभवन्तीति यावत् ।

यथोक्तकल्पनानां श्रुतिन्यायानुसारित्वाभावात्त्याज्यत्वं सूचयति —

नेत्यादिना ।

कर्मद्वयं प्रत्येकं क्रियापदेन संबध्यते । नञश्चोभयत्रान्वयः ।

कथं यथोक्तकल्पनानामापातरमणीयत्वेन श्रुतिन्यायबाह्यत्वमिति पृच्छति —

कथमिति ।

यदुक्तं परस्यैकदेशो विज्ञानात्मेति तत्र तदेकदेशत्वं वास्तवमवास्तवं वा प्रथमे स परस्मादभिन्नो भिन्नो वेति विकल्प्याऽऽद्यं दूषयति —

उक्ता एवेति ।

आदिशब्देन श्रुतिस्मृतिविरोधो गृह्यते ।

कल्पान्तरं प्रत्याह —

नित्यभेदे चेति ।

भेदाभेदयोर्विरुद्धत्वादनुपपत्तिश्चकारार्थः ।

लिङ्गोपाधिरात्मा परस्यांश इति कल्पान्तरं शङ्कते —

लिङ्गभेद इति ।

उपचरितत्वं कल्पितत्वम् ।

लिङ्गोपाधिना कल्पितः परांशो जीवात्मेत्युक्ते स्वापादौ लिङ्गध्वंसे नाऽऽत्मेति स्याल्लिङ्गाभावे तदधीनजीवाभात्ततश्च तद्वियोगेऽपि लिङ्गस्था वासना जीवे तिष्ठतीति प्रक्रियाऽनुपपन्नेति दूषयति —

तथेति ।

यत्तु परस्मादविद्यायाः समुत्थानमिति तन्निराकरोति —

अविद्यायाश्चेति ।

आदिपदेनानात्मधर्मत्वमविद्याया गृह्यते । परस्मादविद्योत्पत्तौ तस्यैव संसारः स्यात्, तयोरैकाधिकरण्यात् । अतश्चाविद्यायां सत्यां न मुक्तिर्न च तस्यां नष्टायां तत्सिद्धिः कारणे स्थिते कार्यस्यात्यन्तनाशायोगात् । कार्याविद्यानाशे तत्कारणपराभावस्तथा च मोक्षिणोऽभावान्मोक्षासिद्धिः । न चानात्मधर्मोऽविद्या, विद्याया अपि तद्धर्मत्वप्रसंगात्तयोरेकाश्रयत्वादिति भावः ।

यत्तु लिङ्गोपरमे तद्गता वासनाऽऽत्मन्यस्तीति तत्राऽऽह —

न चेति ।

पुटकादौ तु पुष्पाद्यवयवानामेवानुवृत्तिरिति भावः ।

इतश्च वासनाया जीवाश्रयत्वमसंगतमित्याऽऽह —

न चेति ।

ननु जीवे समवायिकारणे मनःसंयोगादसमवायिकारणात्कामाद्युत्पत्तिरित्युदाहृतश्रुतिषु विवक्ष्यते तत्राऽऽह —

न चाऽऽसामिति ।

दृश्यमानसंसारमौपाधिकमभिधाय जीवस्य ब्रह्मत्वोपपादने तात्पर्यं श्रुतीनामुपक्रमोपसंहारैकरूप्यादिभ्यो गम्यते तन्नार्थान्तरकल्पनेत्यर्थः ।

इतश्च यथोक्तश्रुतीनां नार्थान्तरकल्पनेत्याह —

एतावन्मात्रेति ।

सर्वासामुपनिषदामेकरसेऽर्थे पर्यवसानं फलवत्त्वादिलिङ्गेभ्यो गम्यते तत्कथमुक्तश्रुतीनामर्थान्तरकल्पनेत्यर्थः ।

ननूपनिषदामैक्यादर्थान्तरमपि प्रतिपाद्यं व्याख्यातारो वर्णयन्ति तत्कथमर्थान्तरकल्पनानुपपत्तिरत आह —

तस्मादिति ।

सर्वोपनिषदात्मैक्यपरत्वप्रतिभासस्तच्छब्दार्थः ।

ननु परैरुच्यमानोऽपि वेदार्थो भवत्येव किमित्यसौ द्वेषादेव त्यज्यते तत्राऽऽह —

तथाऽपीति ।

न चार्थान्तरस्य वेदार्थत्वं तत्र तात्पर्यलिङ्गाभावादिति भावः ।

लिङ्गवियोगेऽपि पुंसि वासनाऽस्तीत्येतन्निराकृत्य राशित्रयकल्पनां निराकरोति —

न चेति ।

कथं सिद्धान्तेऽपि वावशब्दादिसामञ्जस्यं तत्राऽऽह —

यदेति ।

राशित्रयपक्षे जीवस्य रूपमध्येऽन्तर्भावे निषेध्यकोटिनिवेशः स्याद्रूपिमध्येऽन्तर्भावे श्रुतिः शिक्षणीयेत्याह —

अन्यथेति ।

भवत्वेवं श्रुतेः शिक्षेति तत्राऽऽह —

तदेति ।

रूपिमध्ये जीवान्तर्भावकल्पनायामिति यावत् ।

विषयभेदेनोपक्रमाविरोधं चोदयचति —

अथेति ।

इत्थं व्यवस्थायां जीवद्वारा विक्रियमाणस्य परस्य रूपे मूर्तामूर्ते इत्युक्तिरयुक्ता वासनाकर्मादेरपि तद्द्वारा तत्संबन्धाविशेषादिति दूषयति —

तदेति ।

विज्ञानात्मद्वारा परस्य विक्रियमाणत्वमङ्गीकृत्योक्तं तदेव नास्तीत्याह —

न चेति ।

तथाभूतस्यान्यथाभूतस्य च विक्रियाया दुरुपपादत्वादित्यर्थः ।

किञ्च जीवस्य ब्रह्मणो वस्त्वन्तरत्वमात्यन्तिकमनात्यन्तिकं वा नाऽऽद्य इत्याह —

न चेति ।

न द्वितीयो भेदाभेदनिरासादिति द्रष्टव्यम् ।

परपक्षदूषणमुपसंहरति —

तस्मादिति ।

एवमादिकल्पना राशित्रयं जीवस्य कामाद्याश्रयत्वमित्याद्याः ।

अक्षरबाह्यत्वे फलितमाह —

न हीति ।

वेदार्थोपकारित्वाभावे सिद्धमर्थं कथयति —

तस्मादिति ।

तस्य हेत्यत्र परकीयप्रक्रियां प्रत्याख्याय स्वमते तच्छब्दार्थमाह —

योऽयमिति ।

प्रकृतत्वाल्लिङ्गात्मग्रहे जीवस्यापि पाणिपेषवाक्ये तद्भावात्तस्यैवात्र तच्छब्देन ग्रहः स्यादिति शङ्कते —

नन्विति ।

प्रकृतत्वेऽपि तस्य निर्विशेषब्रह्मत्वेन ज्ञापयितुमिष्टत्वान्न वासनामयं संसाररूपं तत्त्वतो युक्तमिति परिहरति —

नैवमिति ।

इतश्च जीवस्य न वासनारूपिता किन्तु चित्तस्येत्याह —

यदि हीति ।

निषेध्यकोटिप्रवेशादिति भावः ।

नायं जीवस्याऽऽदेशः किन्तु ब्रह्मणस्तटस्थस्येति शङ्कयित्वा दूषयति —

नन्वित्यादिना ।

षष्ठावसाने विज्ञातारमरे केनेत्यात्मानमुपक्रम्य स एष नेति नेत्यात्मशब्दात्तस्यैवाऽऽदेशोपसंहारादिहापि तस्यैवाऽऽदेशो न तटस्थस्येत्यर्थः ।

इतश्च प्रत्यगर्थस्यैवायमादेश इत्याह —

विज्ञापयिष्यामीति ।

तदेव समर्थयते —

यदीति ।

कथमेतावता प्रतिज्ञार्थवत्त्वं तदाह —

येनेति ।

ज्ञनफलं कथयति —

शास्त्रेति ।

अन्वयमुखेनोक्तमर्थं व्यतिरेकमुखेन साधयति —

अथेत्यादिना ।

विपर्यये गृहीते ब्रह्मकण्डिकाविरोधं दर्शयति —

नाऽऽत्मानमिति ।

तच्छब्देन जीवपरामर्शसंभवे फलितमाह —

तस्मादिति ।

ननु लिङ्गस्य चेदेतानि रूपाणि किमित्युपन्यस्यन्ते परमात्मरूपस्यैव वक्तव्यत्वादत आह —

सत्यस्य चेति ।

इन्द्रगोपोपमानेन कौसुम्भस्य गतत्वान्महारजनं हरिद्रेति व्याख्यातम् ।

तत्र लोकप्रसिद्धिं दर्शयति —

येनेति ।

ऊर्णादीत्यादिपदं कम्बलादिग्रहार्थम् ।

मनसि वासनावैचित्र्ये किङ्कारणमिति तदाह —

क्वचिदिति ।

चित्तवृत्तिशब्देन सत्त्वादिगुणपरिणामो विवक्षितः ।

परिमितदृष्टान्तोक्त्या वासनानामपि परिमितत्वं दृष्टान्तदार्ष्टान्तिकयोः साम्यादित्याशङ्क्याऽऽह —

नैषामिति ।

तत्र वाक्यशेषं संवादयति —

तथा चेति ।

वासनानन्त्यात्तदीयपरिमितिप्रदर्शने परिमितदृष्टान्तपरिग्रहस्यातात्पर्ये कुत्र तात्पर्यमित्याशङ्क्याऽऽह —

तस्मादिति ।

प्रकारप्रदर्शनमेवाभिनयति —

एवम्प्रकाराणीति ।

अन्त्यवासनादिविशिष्टसूत्रोपास्तिं फलवतीं तत्प्रकर्षाभिधानपूर्वकमिभदधाति —

यत्त्वित्यादिना ।

व्यक्तिः सर्वस्य वस्तुजातस्येति शेषः ।

तदीयमित्यस्य व्यक्तीकरणं हिरण्यगर्भस्येति तदेव स्फुटयति —

यथेत्यादिना ।

वृत्तमनूद्यानन्तरग्रन्थमवतारयति —

एवमित्यादिना ।

तस्यैव ब्रह्मण इति संबन्धः ।

कस्मादनन्तरमित्युक्ते तद्दर्शयन्नन्तःशब्दं चापेक्षितं पूरयन्व्याकरोति —

सत्यस्येति ।

यथोक्तादेशस्याभावपर्यवसायित्वं मन्वानः शङ्कते —

नन्विति ।

निरवधिकनिषेधासिद्धेस्तदवधित्वेन सत्यस्य सत्यं ब्रह्म निर्देष्टुमिष्टमिति परिहरति —

उच्यत इति ।

ब्रह्मणो विधिमुखेन निर्देशे संभाव्यमाने किमिति निषेधमुखेन तन्निर्दिश्यते तत्राऽऽह —

यस्मिन्निति ।

तद्विधिमुखेन निर्देष्टुमशक्यमिति शेषः ।

नामरूपाद्यभावेऽपि ब्रह्मणि शब्दप्रवृत्तिमाशङ्क्याऽऽह —

तद्द्वारेणेति ।

जात्यादीनान्यतमस्य ब्रह्मण्यपि संभवत्तद्द्वारा तत्र शब्दप्रवृत्तिः स्यादिति चेन्नेत्याह —

न चेति ।

उक्तमर्थं वैधर्म्यदृष्टान्तेन स्पष्टयति —

गौरिति ।

तथा जात्याद्यभावान्न ब्रह्मणि शब्दप्रवृत्तिरिति शेषः ।

कथं तर्हि क्वचिद्विधिमुखेन ब्रह्मोपदिश्यते तत्राऽऽह —

अध्यारोपितेति ।

विज्ञानानन्दादिवाक्येषु शबले गृहीतशक्तिभिः शब्दैर्लक्ष्यते ब्रह्मेत्यर्थः ।

ननु लक्षणामुपेक्ष्य साक्षादेव ब्रह्म किमिति न विवक्ष्यते तत्राऽऽह —

यदा पुनरिति ।

निर्देष्टुं लक्षणामुपेक्ष्य साक्षादेव वक्तुमिति यावत् । तत्र शब्दप्रवृत्तिनिमित्तानां जात्यादीनामभावस्योक्तत्वादित्यर्थः ।

विधिमुखेन निर्देशासंभवे फलितमाह —

तदेति ।

प्राप्तो निर्देशो यस्य विशेषस्य तत्प्रतिषेधमुखेनेति यावत् ।

एवं ब्रह्म निर्दिदिक्षितं चेदेकेनैव नञाऽलं कृतं द्वितीयेनेत्याशङ्क्याऽऽह —

इदञ्चेति ।

वीप्साया व्याप्तिः सर्वविषयसंग्रहस्तदर्थं नकारद्वयमित्युक्तमेव व्यनक्ति —

यद्यदिति ।

विषयत्वेन प्राप्तं सर्वं न ब्रह्मेत्युक्ते सत्यविषयः प्रत्यगात्मा ब्रह्मेत्येकत्वे शास्त्रपर्यवसानान्नैराकाङ्क्ष्यं श्रोतुः सिध्यतीत्याह —

तथा चेति ।

इतिशब्दस्य प्रकृतपरामर्शित्वात्प्रकृतमूर्तामूर्तादेरन्यत्वे ब्रह्मणो नकारपर्यवसानं किमिति नेष्यते तत्राऽऽह —

अन्यथेति ।

आशङ्कानिवृत्त्यभावे दोषमाह —

तथा चेति ।

अनर्थकश्चेति चकारेण समुच्चितं दोषान्तरमाह —

ब्रह्मेति ।

उक्तमर्थमन्वयमुखेन समर्थयते —

यदा त्विति ।

सर्वोपाधिनिरासेन तत्र तत्र विषयवेदनेच्छा यदा निवर्तिता तदा यथोक्तं प्रत्यग्ब्रह्माहमिति निश्चित्याऽऽकाङ्क्षा सर्वतो व्यावर्तते । तेन निर्देशस्य सार्थकत्वं यदा चोक्तरीत्या ब्रह्माऽऽत्मेत्येव प्रज्ञाऽऽवस्थिता भवति तदा प्रतिज्ञावाक्यमपि परिसमाप्तार्थं स्यादिति योजना ।

वीप्सापक्षमुपसंहरति —

तस्मादिति ।

आदेशस्य प्रक्रमाननुगुणत्वमाशङ्क्यानन्तरवाक्येन परिहरति —

नन्वित्यादिना ।

न हीति प्रतीकोपादानम् । यस्मादित्यस्य हिशब्दार्थस्य तस्मादित्यनेन संबन्धः । व्याप्तव्याः संग्राह्या विषयीकर्तव्या ये प्रकारास्ते नकारद्वयस्य विषयाः सन्तो निर्दिश्यन्त इति नेति नेत्यस्मादित्यनेन भागेनेति योजना ।

इतिशब्दाभ्यां व्याप्तव्यसर्वप्रकारसंग्रहे दृष्टान्तमाह —

यथेति ।

ग्रामो ग्रामो रमणीय इत्युक्ते राज्यनिविष्टरमणीयसर्वग्रामसंग्रहवत्प्रकृतेऽपीतिशब्दाभ्यां विषयभूतसर्वप्रकारसंग्रहे नकाराभ्यां तन्निषेधसिद्धिरित्यर्थः ।

यथोक्तान्निषेधरूपान्निर्देशादन्यनिर्देशनं यस्माद्ब्रह्मणो न परमस्ति तस्मादित्युपसंहारः अथेत्यादिवाक्यं प्रकृतोपसंहारत्वेन व्याचष्टे —

यदुक्तमित्यादिना ॥६॥

संबन्धाभिधित्सया वृत्तं कीर्तयति —

आत्मेत्येवेति ।

किमित्यात्मतत्त्वमेव ज्ञातव्यं तत्राऽऽह —

तदेवेति ।

इत्थं सूत्रितस्य विद्याविषयस्य वाक्यस्य व्याख्यानमेव विषयस्तत्र विद्या साधनं साध्या मुक्तिरिति संबन्धो मुक्तिश्च फलमित्येते तदात्मानमित्यादिना दर्शिते इत्याह —

इत्युपन्यस्तस्येति ।

विद्याविषयमुक्तं निगमयति —

एवमिति ।

उक्तमर्थान्तरं स्मारयति —

अविद्यायाश्चेति ।

अन्योऽसावित्याद्यारभ्याविद्याया विषयश्च संसार उपसंहृतस्त्रयमित्यादिनेति संबन्धः संसारमेव विशिनष्टि —

चातुर्वर्ण्येति ।

चातुर्वर्ण्यं चातुराश्रम्यमिति प्रविभागादिनिमित्तं यस्य पाङ्क्तस्य कर्मणस्तस्य साध्यसाधनमित्येवमात्मक इति यावत् ।

तस्यानादित्वं दर्शयति —

बीजाङ्कुरवदिति ।

तमेव त्रिधा संक्षिपति —

नामेति ।

स चोत्कर्षापकर्षाभ्यां द्विधा भिद्यते तत्राऽऽद्यमुदाहरति —

शास्त्रीय इति ।

उत्कृष्टो हि संसारस्त्र्यन्नात्मभावः शास्त्रीयज्ञानकर्मलभ्य इत्यर्थः ।

द्वितीयं कथयति —

अधोभावश्चेति ।

निकृष्टः संसारः स्वाभाविकज्ञानकर्मसाध्य इत्यर्थः ।

किमित्यविद्याविषयो व्याख्यातो न हि स पुरुषस्योपयुज्यते तत्राऽऽह —

एतस्मादिति ।

प्रत्यगात्मैव विषयस्तस्मिन्या ब्रह्मेति विद्या तस्यामिति यावत् ।

तार्तीयमनूद्य चातुर्थिकमर्थं कथयति —

चतुर्थे त्विति ।

एवं वृत्तमनूद्योत्तरब्राह्मणतात्पर्यमाह —

अस्या इति ।

किमिति संन्यासो विधित्स्यते कर्मणैव विद्यालाभादित्याशङ्क्याऽऽह —

जायेति ।

अविद्याया विषय एव विषयो यस्येति विग्रहः । तस्मात्संन्यासो विधित्सित इति पूर्वेण संबन्धः ।

ननु प्रकृतं कर्माविद्याविषयमपि किमित्यात्मज्ञानं तादर्थ्येनानुष्ठीयमानं नोपनयति तत्राऽऽह —

अन्येति ।

तदेव दृष्टान्तेन स्पष्टयति —

न हीति ।

पाङ्क्तस्य कर्मणोऽन्यसाधनत्वमेव कथमधिगतमित्याशङ्क्याऽऽह —

मनुष्येति ।

सोऽयं मनुष्यलोकः पुत्रेणैव जय्यः कर्मणा पितृलोको विद्यया देवलोक इति विशेषितत्वम् । श्रुतत्वमेव विशेषितत्वोक्तिद्वारा स्फुटीकृतमिति चकारेण द्योत्यते ।

ननु ब्रह्मविद्या स्वफले विहितं कर्मापेक्षते श्रौतसाधनत्वाद्दर्शादिवत्तथा च समुच्चयान्न कर्मसंन्याससिद्धिरत आह —

न चेति ।

कर्मणां काम्यत्वेऽपि ब्रह्मविदस्तानि किं न स्युरित्याशङ्क्याऽऽह —

ब्रह्मविदश्चेति ।

इतश्च तस्य पुत्रादिसाधनानुपपत्तिरित्याह —

येषामिति ।

समुच्चयपक्षमनुभाष्य श्रुतिविरोधेन दूषयति —

केचित्त्विति ।

श्रुतिविरोधमेव स्फोरयति —

पुत्रादीति ।

अविद्वद्विषयत्वं श्रुतं तत्प्रकारेण तेषामुपदेशादिति शेषः । किं प्रजया करिष्याम इत्यत आरभ्य येषां नोऽयमात्माऽयं लोक इति च विद्याविषये श्रुतिरिति योजना । एष विभागः श्रुत्या कृतस्तैः समुच्चयवादिभिर्न श्रुत इति संबन्धः ।

न केवलं श्रुतिविरोधादेव समुच्चयासिद्धिः किन्तु युक्तिविरोधाच्चेत्याह —

सर्वेति ।

द्वितीयश्चकारोऽवधारणार्थो नञा संबध्यते ।

स्मृतिविरोधाच्च समुच्चयासिद्धिरित्याह —

व्यासेति ।

तत्र प्रथमं पूर्वोक्तं युक्तिविरोधं स्फुटयति —

कर्मेति ।

प्रतिकूलवर्तनं निवर्त्यनिवर्तकभावः ।

संप्रति स्मृतिविरोधं स्फोरयति —

यदिदमिति ।

प्रसिद्धं वेदवचनं कुरु कर्मेत्यज्ञं प्रति यदिदमुपलभ्यते विवेकिनं प्रति च त्यजेति तत्र कां गतिमित्यादिः शिष्यस्य व्यासं प्रति प्रश्नस्तस्य बीजमाह —

एताविति ।

विद्याकर्माख्यावुपायौ परस्परविरुद्धत्वे वर्तेते साभिमानत्वनिरभिमानत्वादिपुरस्कारेण प्रातिकूल्यात्समुच्चयानुपपत्तेर्यथोक्तस्य प्रश्नस्य सावकाशत्वमित्यर्थः । इत्येवं पृष्ठस्य भगवतो व्यासस्येति शेषः । विरोधो ज्ञानकर्मणोः समुच्चयस्येति वक्तव्यम् ।

समुच्चयानुपपत्तिमुपसंहरति —

तस्मादिति ।

कथं तर्हि ब्रह्मविद्या पुरुषार्थसाधनमिति तत्राऽऽह —

सर्वविरोधादिति ।

सर्वस्य क्रियाकारकफलभेदात्मकस्य द्वैतेन्द्रजालस्य ब्रह्मविद्यया विरोधादिति यावत् ।

एकाकिनी ब्रह्मविद्या मुक्तिहेतुरिति स्थिते फलितमाह —

इति पारिव्राज्यमिति ।

न केवलं संन्यासस्य श्रवणादिपौष्कल्यदृष्टद्वारेण विद्यापरिपाराकाङ्गत्वं श्रुत्यादिवशादवगम्यते किन्तु लिङ्गादपीत्याह —

एतावदेवेति ।

तत्रैव लिङ्गान्तरमाह —

षष्ठसमाप्तविति ।

एतच्चोभयतः संबध्यते । यदि कर्मसहितं ज्ञानं मुक्तिहेतुस्तदा किमिति कर्मणः सतो याज्ञवल्क्यस्य पारिव्राज्यमुच्यते तस्मात्तत्त्यागस्तदङ्गत्वेन विधित्सत इत्यर्थः ।

तत्रैव लिङ्गान्तरमाह —

मैत्रेय्यै चेति ।

न हि मैत्रेयी भर्तरि त्यक्तकर्मणि स्वयं कर्माधिकर्तुमर्हति पतिद्वारमन्तरेण भार्यायास्तदनधिकारात् । यथा च तस्यै कर्मशून्यायै मुक्तेः साधनत्वेन विद्योपदेशात्कर्मत्यागस्तदङ्गत्वेन ध्वनित इत्यर्थः ।

तत्रैव हेत्वन्तरमाह —

वित्तेति ।

किमहं तेन कुर्यामिति वित्तं निन्द्यते । अतश्च तत्साध्यं कर्म ज्ञानसहायत्वेन मुक्तौ नोपकरोतीत्यर्थः ।

तदेव विवृणोति —

यदि हीति ।

तन्निन्दावचनमित्यत्र तच्छब्देन वित्तमुच्यते ।

त्वत्पक्षे वा कथं निन्दावचनमिति तत्राऽऽह —

यदि त्विति ।

किञ्च ब्राह्मणोऽहं क्षत्रियोऽहमित्याद्यभिमानस्य कर्मानुष्ठाननिमित्तस्य निन्दया सर्वमिदमात्मैवेति प्रत्यये श्रुतेस्तात्पर्यदर्शनाद्विद्यालिङ्गत्वेन संन्यासो विधित्सत इत्याह —

कर्माधिकारेति ।

ननु जाग्रति विधौ कर्मानुष्ठानमशक्यमपहारयितुमत आह —

न हीति ।

ननु वर्णाश्रमाभिमानवतः संन्यासोऽपीष्यते स कथं तदभावे तत्राऽऽह —

यस्यैवेति ।

अर्थप्राप्तश्चेत्यवधारणार्थश्चकारः । प्रयोजकज्ञानवतो वैधसंन्यासाभ्युपगमादविरोध इति भावः ।

आत्मज्ञानाङ्गत्वं संन्यासस्य श्रुतिस्मृतिन्यायसिद्धं चेत्किमर्थमियमाख्यायिका प्रणीयते तत्राऽऽह —

तस्मादिति ।

विध्यपेक्षितार्थवादसिद्ध्यर्थमाख्यायिकेति भावः ।

भार्यामामन्त्र्य किं कृतवानिति तदाह —

उद्यासन्निति ।

वैशब्दोऽवधारणार्थः । आश्रमान्तरं यास्यन्नेवाहमस्मीति संबन्धः ।

यथोक्तेच्छानन्तरं भार्यायाः कर्तव्यं दर्शयति —

अत इति ।

सति भार्यादौ संन्यासस्य तदनुज्ञापूर्वकत्वनियमादिति भावः ।

कर्तव्यान्तरं कथयति —

किञ्चेति ।

आवयोर्विच्छेदः स्वाभाविकोऽस्ति किं तत्र कर्तव्यामित्याशङ्क्याऽऽह —

पतिद्वारेणेति ।

त्वयि प्रव्रजिते स्वयमेवाऽऽवयोर्विच्छेदो भविष्यतीत्याशङ्क्याऽऽह —

द्रव्येति ।

वित्ते तु न स्त्रीस्वातन्त्र्यमिति भावः ॥१॥

मैत्रेयी मोक्षमेवापेक्षमाणा भर्तारं प्रत्यानुकूल्यमात्मनो दर्शयति —

सैवमिति ।

कर्मसाध्यस्य गृहप्रासादादिवन्नित्यत्वानुपपत्तिराक्षेपनिदानम् ।

कथंशब्दस्य प्रश्नार्थपक्षे वाक्यं योजयति —

तेनेति ।

कथं तेनेत्यत्र कथंशब्दस्य किमहं तेनेत्यत्रत्यं किंशब्दमुपादाय वाक्यं योजनीयम् । वित्तसाध्यस्य कर्मणोऽमृतत्वसाधनत्वमात्रासिद्धौ तत्प्रकारप्रश्नस्य निरवकाशत्वादित्यर्थः ।

मुनिरपि भार्याहृदयाभिज्ञः सन्तुष्टः सन्नापेक्षं प्रश्नं च प्रतिवदतीत्याह —

प्रत्युवाचेति ।

वित्तेन ममामृतत्वाभावे तदकिञ्चित्करमवसेयमित्याशङ्क्याऽऽह —

किं तर्हीति ॥२॥

वित्तस्यामृतत्वसाधनाभावमधिगम्य तस्मिन्नास्थां त्यक्त्वा मुक्तिसाधनमेवाऽऽत्मज्ञानमात्मार्थं दातुं पतिं नियुञ्जाना ब्रूते —

सा हीति ॥३॥

भार्यापेक्षितं मोक्षोपायं विवक्षुस्तामादौ स्तौति —

स हेत्यादिना ।

वित्तेन साध्यं कर्म तस्मिन्नमृतत्वसाधने शङ्किते किमहं तेन कुर्यामिति भार्यायाऽपि प्रत्याख्याते सतीति यावत् । स्वाभिप्रायो न कर्म मुक्तिहेतुरिति तस्य भार्याद्वाराऽपि संपत्तौ सत्यामित्यर्थः ॥४॥

अमृतत्वसाधनमात्मज्ञानं विवक्षितं चेदात्मा वा अरे द्रष्टव्य इत्यादि वक्तव्यं किमिति न वा अरे पत्युरित्यादिवाक्यमित्याशङ्क्याऽऽह —

जायेति ।

उवाच जायादीनात्मार्थत्वेन प्रियत्वमात्मनश्चानौपाधिकप्रियत्वेन परमानन्दत्वमिति शेषः प्रतीकमादाय व्याचष्टे —

न वा इति ।

किं तन्निपातेन स्मार्यते तदाह —

प्रसिद्धमिति ।

यथोक्ते क्रमे नियामकमाह —

पूर्वं पूर्वमिति ।

यद्यदासन्नं प्रीतिसाधनं तत्तदनतिक्रम्य तस्मिन्विषये पूर्वं पूर्वं वचनमिति योजना ।

तत्र हेतुमाह —

तत्रेति ।

न वा अरे सर्वस्येत्ययुक्तं पत्यादीनामुक्तत्वादंशेन पुनरुक्तिप्रसंगादित्याशङ्क्याऽऽह —

सर्वग्रहणमिति ।

उक्तवदनुक्तानामपि ग्रहणं कर्तव्यं न च सर्वे विशेषतो ग्रहीतुं शक्यन्ते तेन सामान्यार्थं सर्वपदमित्यर्थः ।

सर्वपर्यायेषु सिद्धमर्थमुपसंहरति —

तस्मादिति ।

ननु तृतीये प्रियत्वमात्मन आख्यातं तदेवात्रापि कथ्यते चेत्पुनरुक्तिः स्यात्तत्राऽऽह —

तदेतदिति ।

अथोपन्यासविवरणाभ्यां प्रीतिरात्मन्येवेत्ययुक्तं पुत्रादावपि तद्दर्शनादत आह —

तस्मादिति ।

आत्मनो निरतिशयप्रीत्यास्पदत्वेन परमानन्दत्वमभिधायोत्तरवाक्यमादाय व्याचष्टे —

तस्मादित्यादिना ।

कथं पुनरिदं दर्शनमुत्पद्यते तत्राऽऽह —

श्रोतव्य इति ।

श्रवणादीनामन्यतमेनाऽऽत्मज्ञानलाभात्किमिति सर्वेषामध्ययनमित्याशङ्क्याऽऽह —

एवं हीति ।

विध्यनुसारित्वमेवंशब्दार्थः ।

श्रुतत्वाविशेषाद्विकल्पहेत्वभावाच्च सर्वैरेवाऽऽत्मज्ञानं जायते चेत्तेषां समप्रधानत्वमाग्नेयादिवदापतेदित्याशङ्क्याऽऽह —

यदेति ।

श्रवणस्य प्रमाणविचारत्वेन प्रधानत्वादङ्गित्वं मनननिदिध्यासनयोस्तु तत्कार्यप्रतिबन्धप्रध्वंसित्वादङ्गत्वमित्यङ्गाङ्गिभावेन यदा श्रवणादीन्यसकृदनुष्ठानेन समुच्चितानि तदा सामग्रीपौष्कल्यात्तत्त्वज्ञानं फलशिरस्कं सिध्यति । मननाद्यभावे श्रवणमात्रेण नैव तदुत्पद्यते । मननादिना प्रतिबन्धाप्रध्वंसे वाक्यस्य फलवज्ज्ञानजनकत्वायोगादित्यर्थः ।

परामर्शवाक्यस्य तात्पर्यमाह —

यदेत्यादिना ।

कर्मनिमित्तं ब्रह्मक्षत्रादि तदेव वर्णाश्रमावस्थादिरूपमात्मन्यविद्ययाऽध्यारोपितस्य प्रत्ययो मिथ्याज्ञानं तस्य विषयतया स्थितं क्रियाद्यात्मकं तदुपमर्दनार्थमाहेति संबन्धः ।

अविद्याध्यारोपितप्रत्ययविषयमित्येतदेव व्याकरोति —

अविद्येति ।

अविद्याजनितप्रत्ययविषयत्वे दृष्टान्तमाह —

रज्ज्वामिति ॥५॥

आत्मनि विदिते सर्वं विदितमिव्युक्तमाक्षिपति —

नन्विति ।

दृष्टिविरोधं निराचष्टे —

नैष दोष इति ।

आत्मनि ज्ञाते ज्ञातमेव सर्वं ततोऽर्थान्तरस्याभावादित्युक्तमेव स्फुटयति —

यदीत्यादिना ।

आकाङ्क्षापूर्वकमुत्तरवाक्यमुदाहृत्य व्याचष्टे —

कथमित्यदिना ।

पुरुषं विशेषतो ज्ञातुं प्रश्नमुपन्यस्य प्रतीकं गृहीत्वा व्याकरोति —

कमित्यादिना ।

पराकरणे पुरुषस्यापराधित्वं दर्शयति —

अनात्मेति ।

परमात्मातिरेकेण दृश्यमानामपि ब्राह्मणजातिं स्वस्वरूपेण पश्यन्कथमपराधी स्यादित्याशङ्क्याऽऽह —

परमात्मेति ।

इदं ब्रह्मेत्युत्तरवाक्यानुवादस्तस्य व्याख्यानं यान्यनुक्रान्तानीत्यादि ।

आत्मैव सर्वमित्येतत्प्रतिपादयति —

यस्मादित्यादिना ।

स्थितिकाले तिष्ठति तस्मादात्मेव सर्वं तद्व्यतिरेकेणाग्रहणादिति योजना ॥६॥

स्थित्यवस्थायां सर्वस्याऽऽत्ममात्रत्वं ज्ञातुमशक्यं ज्ञापकाभावादित्याक्षिपति —

कथं पुनरिति ।

घटः स्फुरतीत्यादिप्रत्ययमाश्रित्य परिहरति —

चिन्मात्रेति ।

स यथा दुन्दुभेरित्यादि वाक्यमवतारयति —

तत्रेति ।

सर्वत्र चिदतिरेकेणासत्त्वं सप्तम्यर्थः ।

दृष्टान्ते विवक्षितं संक्षिपति —

यत्स्वरूपेति ।

दुन्दुभिदृष्टान्तमादायाक्षराणि व्याचष्टे —

स यथेत्यादिना ।

शब्दविशेषानेव विशदयति —

दुन्दुभीति ।

कथं तर्हि दुन्दुभिशब्दविशेषाणां ग्रहणं तदाह —

दुन्दुभेस्त्विति ।

दुन्दुभिशब्दसामान्यस्येति यावत् ।

उक्तेऽर्थे दुन्दुभ्याघातस्येत्यादिवाक्यमुत्थाप्य व्याचष्टे —

दुन्दुभ्याघातस्येति ।

वाशब्दार्थमाह —

तद्गता विशेषा इति ।

उक्तमर्थं व्यतिरेकमुखेन विशदयति —

न त्वति ।

विवक्षितं दार्ष्टान्तिकमाचष्टे —

तथेति ।

तत्रैव वस्तुविशेषग्रहणसंभावनामभिप्रेत्य स्वप्नजागरितयोरित्युक्तम् ॥७॥

तथा दुन्दुभिदृष्टान्तवदिति यावत् । शङ्खस्य तु ग्रहणेनेत्यादिवाक्यमादिशब्दार्थः । दुन्दुभेस्तु ग्रहणेनेत्यादिवाक्यं दृष्टान्तयति —

पूर्ववदिति ॥८॥

तथेति दृष्टान्तद्वयपरामर्शः ।

एकेनैव दृष्टान्तेन विवक्षितार्थसिद्धौ किमित्यनेकदृष्टोन्तोपादानमित्याशङ्क्याऽऽह —

अनेकेति ।

इहेति जगदुच्यते श्रुतिर्वा ।

सामान्यबहुत्वमेव स्फुटयति —

अनेक इति ।

तेषां स्वस्वसामान्येऽन्तर्भावेऽपि कुतो ब्रह्मणि पर्यवसानमित्याशङ्क्याऽऽह —

तेषामिति ।

कथमित्यस्मात्पूर्वं तथेत्यध्याहारः । इति मन्यते श्रुतिरिति शेषः ।

विमतं नाऽऽत्मातिरेकि तदतिरेकेणागृह्यमाणत्वाद्यद्यदतिरेकेणागृह्यमाणं तत्तदतिरेकि न भवति यथा दुन्दुभ्यादिशब्दास्तत्सामान्यातिरेकेणागृह्यमाणास्तदतिरेकेण न सन्तीत्यनुमानं विवक्षन्नाह —

दुन्दुभीति ।

शब्दत्वेऽन्तर्भावस्तथा प्रज्ञानघने सर्वं जगदन्तर्भवतीति शेषः ।

दृष्टान्तत्रयमवष्टभ्य निष्टङ्कितमर्थमुपसंहरति —

एवमिति ॥९॥

स यथाऽऽद्रैधाग्नेरित्यादिवाक्यस्य तात्पर्यमाह —

एवमित्यादिना ।

स्थितिकालवदित्येवंशब्दार्थः तत्र वाक्यमवतार्य व्याचष्टे —

इत्येतदिति ।

महतोऽनवच्छिन्नस्य भूतस्य परमार्थस्येति यावत् ।

निःश्वसितमिवेत्युक्तं व्यनक्ति —

यथेति ।

अरे मैत्रेयि ततो जातमिति शेषः ।

तदेवाऽऽकाङ्क्षापूर्वकं विशदयति —

किं तदित्यादिना ।

इतिहास इति ब्राह्मणमेवेति संबन्धः । संवादादिरित्यादिपदेन प्राणसंवादादिग्रहणम् । असद्वा इदमग्र आसीदित्यादीत्यत्राऽऽदिशब्देनासदेवेदमग्र आसीदिति गृह्यते । देवजनविद्या नृत्यगीतादिशास्त्रम् । वेदः सोऽयं वेदाद्बहिर्न भवतीत्यर्थः । इत्याद्या विद्येति संबन्धः । आदिशब्दः शिल्पशास्त्रसंग्रहार्थः । प्रियमित्येनदुपासीतेत्याद्या इत्यत्राऽऽदिशब्दः सत्यस्य सत्यमित्युपनिषत्संग्रहार्थः । तदेते श्लोका इत्यादय इत्यत्राऽऽदिशब्देन तदप्येष श्लोको भवति । असन्नेव स भवतीत्यादि गृह्यते । इत्यादीनीत्यादिपदमथ योऽन्यां देवतामुपास्ते ब्रह्मविदाप्नोति परमित्यादि ग्रहीतुम् ।

अर्थवादेषु व्याख्यानपदप्रवृत्तौ हेत्वभावं शङ्कित्वा पक्षान्तरमाह —

अथवेति ।

इतिहासादिशब्दव्याख्यानमुपसंहरति —

एवमिति ।

ब्राह्मणमितिहासादिपदवेदनीयमिति शेषः ।

ऋगादिशब्दानामितिहासादिशब्दानां च प्रसिद्धार्थत्यागे को हेतुरित्याशङ्क्य निःश्वसितश्रुतिरितिहासादिशब्दानां प्रसिद्धार्थत्यागे हेतुः परिशेषस्त्वन्यत्रेत्यभिप्रेत्याऽऽह —

एवं मन्त्रेति ।

ननु प्रथमे काण्डे वेदस्य नित्यत्वेन प्रामाण्यं स्थापितं तदनित्यत्वे तद्धानिरित्यत आह —

नियतेति ।

नियतेत्यादौ वेदो विशेष्यते । कल्पान्तेऽन्तर्हितान्वेदानित्यादिवाक्यान्नियतरचनावत्त्वं वेदस्य गम्यते । ‘अनादिनिधना’इत्यादेश्च सदातनत्वं तस्य निश्चीयते । न च कृतकत्वादप्रामाण्यं प्रत्यक्षादौ व्यभिचारात् । न च पौरुषेयत्वादनपेक्षत्वहेत्वभावादप्रामाण्यम् । बुद्धिपूर्वप्रणीतत्वाभावेन तत्सिद्धेः । न चोन्मत्तवाक्यसादृश्यमबाधितार्थत्वादिति भावः ।

सिद्धे वेदस्य प्रामाण्ये फलितमाह —

तस्मादिति ।

नामप्रपञ्चसृष्टिरेवात्रोपदिष्टा न रूपप्रपञ्चसृष्टिः सा चोपदेष्टव्या सृष्टिपरिपूर्तेरन्यथाऽनुपपत्तेरित्याशङ्क्याऽऽह —

नामेति ।

यद्यपि नामतन्त्रा रूपसृष्टिरिति नामसृष्टिवचनेन रूपसृष्टिरर्थादुक्ता तथाऽपि सर्वसंसारसृष्टिर्नोक्ता नामरूपयोरेव संसारत्वे प्राक्तत्सृष्टेः संसारो न स्यादित्याशङ्क्याऽऽह —

नामरूपयोरिति ।

सर्वावस्थयोर्व्यक्ताव्यक्तावस्थयोरिति यावत् ।

नामप्रपञ्चस्यैवात्र सर्गोक्तिमुपपादितामुपसंहरति —

इतीति ।

अतःशब्दार्थं स्फुटयति —

तद्वचनेनेति ।

निःश्वसितश्रुतिं विधान्तरेणावतारयति —

अथवेत्यादिना ।

मिथ्यात्वेऽपि प्रतिबिम्बवत्प्रामाण्यसंभवादुन्मत्तादिवाक्यानां च मिथ्याज्ञानाधीनप्रयत्नजन्यत्वेनामानत्वाद्वेदस्य तदभावाद्विषयाव्यभिचाराच्च नाप्रामाण्यमित्याह —

तदाशङ्केति ।

अन्यो ग्रन्थो बुद्धादिप्रणीतः ‘स्वर्गकामश्चैत्यं वन्देते’त्यादिः ॥१०॥

स यथा सर्वासामपामित्यादिसमनन्तरग्रन्थमुत्थापयति —

किञ्चान्यदिति ।

तदेव व्याकरोति —

न केवलमिति ।

प्रलयकाले च प्रज्ञानव्यतिरेकेणाभावाज्जगतो ब्रह्मत्वमिति संबन्धः ।

उक्तमर्थं दृष्टान्तेन स्पष्टयते —

जलेति ।

तथाऽपि प्रज्ञानमेवैकमेव स्यान्न ब्रह्मेत्याशङ्क्याऽऽह —

तस्मादिति ।

सत्यज्ञानादिवाक्याद्ब्रह्मणस्तन्मात्रत्वादित्यर्थः ।

यथोक्तं ब्रह्म चेत्प्रतिपत्तव्यं किमिति तर्हि स यथेत्यादि वाक्यमित्याशङ्क्य तच्छेषत्वेन प्रलयं दर्शयितुं दृष्टान्तवचनमेतदित्याह —

अत आहेति ।

प्रलीयतेऽस्मिन्निति प्रलय एकश्चासौ प्रलयश्चेत्येकप्रलयः तडागादिगतानामपां कुतः समुद्रे लयो न हि तासां तेन संगतिरित्याशङ्क्याऽऽह —

अविभागेति ।

अत्र हि समुद्रशब्देन जलसामान्यमुच्यते । तद्व्यतिरेकेण च जलविशेषाणामभावो विवक्षितस्तेषां तत्संस्थानमात्रत्वादतश्चाऽऽसामस्मिन्नविभागस्य प्राप्तिरिति समुद्रेऽविभागप्राप्तिरित्यर्थः । पिच्छिलादीनामित्यादिशब्देनानुक्तस्पर्शंविशेषाः सर्वे गृह्यन्ते ।

विषयाणामिन्द्रियकार्यत्वाभावात्कुतः स्पर्शानां त्वचि विलयः स्यादित्याशङ्क्याऽऽह —

त्वगितीति ।

स्पर्शविशेषाणां स्पर्शसामान्येऽन्तर्भावं प्रपञ्चयति —

तस्मिन्निति ।

तथाऽपि समस्तस्य जगतो ब्रह्मव्यतिरेकेणाभावाद्ब्रह्मत्वमित्येतत्कथं प्रतिज्ञातमित्याशङ्क्य परम्परया ब्रह्मणि सर्वप्रविलयं दर्शयितुं क्रममनुक्रामति —

तथेति ।

मनसि सति विषयविषयिभावस्य दर्शनादसति चादर्शनान्मनःस्पन्दितमात्रं विषयजातमिति तस्य तद्विषयमात्रे प्रविष्टस्य तदतिरेकेणासत्त्वमित्यर्थः ।

संकल्पविकल्पात्मकमनःस्पन्दितद्वैतस्य संकल्पात्मके मनस्यन्तर्भावात्तस्य च संकल्पस्याध्यवसायपारतन्त्र्यदर्शनादध्यवसायात्मिकायां च बुद्धौ तद्विषयस्य पूर्ववदनुप्रवेशान्मनोविषयसामान्यस्य बुद्धिविषयसामान्ये प्रविष्टस्य तद्व्यतिरेकेणासत्त्वमित्याह —

एवमिति ।

सर्वं जगदुक्तेन न्यायेन बुद्धिमात्रं भूत्वा तद्यच्छेच्छान्त आत्मनीति श्रुत्या ब्रह्मणि पर्यवस्यतीत्याह —

विज्ञानमात्रमिति ।

ननु जगदिदं विलीयमानं शक्तिशेषमेव विलीयते । तत्त्वज्ञानादृते तस्य निःशेषनाशानाश्रयणात् । तथा च कुतो ब्रह्मैकरसस्य प्रतिपत्तिरत आह —

एवमिति ।

शक्तिशेषलयेऽपि तस्या दुर्निरूपत्वाद्वस्त्वेकरसस्य धीरविरुद्धेति भावः ।

एकायनप्रक्रियातात्पर्यमुपसंहरति —

तस्मादिति ।

घ्राणविषयसामान्यमित्यादावेकायनमिति सर्वत्र संबन्धः ।

कथं पुनरत्र प्रतिपर्यायं ब्रह्मणि पर्यवसानं तत्राऽऽह —

तथेति ।

यथा सर्वेषु पर्यायेषु ब्रह्मणि पर्यवसानं तथोच्यत इति यावत् । पूर्ववदिति त्वग्विषयसामान्यवदित्यर्थः । संकल्पे लय इति शेषः । विज्ञानमात्र इत्यत्रापि तथैव ।

एवं सर्वेषां कर्मणामित्यादेरर्थमाह —

तथा कर्मेन्द्रियाणामिति ।

क्रियासामान्यानां सूत्रात्मसंस्थानभेदत्वमभ्युपेत्याऽऽह —

तानि चेति ।

क्रियाज्ञानशक्त्योश्चिदुपाधिभूतयोश्चिदभेदाभेदमभिप्रेत्य प्राणश्चेत्यादि भाष्यम् । तत्र तयोरन्योन्याभेदे मानमाह —

यो वा इति ।

श्रुतिमुखात्करणलयो न प्रतिभाति स्वयं च व्याख्यायते तत्र को हेतुरिति पृच्छति —

नन्विति ।

श्रुत्या करणलयस्यानुक्तत्वमङ्गीकरोति —

बाढमिति ।

पृष्टमभिप्रायं प्रकटयति —

किन्त्विति ।

करणस्य विषयसाजात्यं विवृणोति —

विषयस्यैवेति ।

किमत्र प्रमाणमित्याशङ्क्यानुमानमति सूचयति —

प्रदीपवदिति ।

चक्षुषस्तेजसं रूपादिषु मध्ये रूपस्यैव व्यञ्जकद्रव्यत्वात्संप्रतिपन्नवदित्यादीन्यनुमानानि शास्त्रप्रकाशिकायामधिगन्तव्यानि ।

करणानां विषयसाजात्ये फलितमाह —

तस्मादिति ।

पृथग्विषयप्रलयादिति शेषः । एकायनप्रक्रियासमाप्तावितिशब्दः ॥११॥

स यथा सैन्धवखिल्य इत्यादेः संबन्धं वक्तुं वृत्तं कीर्तयति —

तत्रेत्यादिना ।

पूर्वः सन्दर्भस्तत्रेत्युच्यते ।

प्रतिज्ञातेऽर्थे पूर्वोक्तं हेतुमनूद्य साध्यसिद्धिं फलं दर्शयति —

तस्मादिति ।

उक्तहेतोर्यथोक्तं ब्रह्मैव सर्वमिदं जगदिति यत्प्रतिज्ञातमिदं सर्वं यदयमात्मेति तत्पूर्वोक्तदृष्टान्तप्रबन्धरूपतर्कवशात्साधितमिति योजना ।

उत्तरवाक्यस्य विषयपरिशेषार्थमुक्तप्रलये पौराणिकसम्मतिमाह —

स्वाभाविक इति ।

कार्याणां प्रकृतावाश्रितत्वं स्वाभाविकत्वम् ।

प्रलयान्तरेऽपि तेषां सम्मतिं संगिरते —

यस्त्विति ।

द्वितीयप्रलयमधिकृत्यानन्तरग्रन्थमवतारयति —

अविद्येति ।

तत्रेत्यात्यन्तिकप्रलयोक्तिः ।

उदकं विलीयमानमित्ययुक्तं काठिन्यविलयेऽपि तल्लयादर्शनादित्याशङ्क्याऽऽह —

यत्तदिति ।

न हेति प्रतीकमादाय व्याचष्टे —

नैवेति ।

अन्वयप्रदर्शनार्थं नैवेति पुनरुक्तम् । महद्भूतमेकद्वैतमित्युत्तरत्र संबन्धः । अस्यार्थस्य सर्वोपनिषत्प्रसिद्धत्वप्रदर्शनार्थो वैशब्दः ।

इदं महद्भूतमित्यत्रेदंशब्दार्थं विशदयति —

यस्मादित्यादिना ।

तदिदं परमात्माख्यं महद्भूतमिति पूर्वेण संबन्धः ।

खिल्याभावापत्तिकार्यं कथयति —

मर्त्येत्यादिना ।

कोऽसौ खिल्यभावोऽभिप्रेतस्तत्राऽऽह —

नामरूपेति ।

कार्यकारणसंघाते तादात्म्याभिमानद्वारा जात्याद्यभिमानोऽत्र खिल्यभाव इत्यर्थः । इतिशब्देनाभिमतो लक्ष्यते ।

यथोक्ते खिल्यभावे सति कुतो भूतस्य महत्त्वमित्याशङ्क्याऽऽह —

स खिल्यभाव इति ।

खिल्यभावः स्वशब्दार्थः । परस्य परिशुद्धत्वार्थमजरादिविशेषणानि ।

केन रूपेणैकरस्यं तदाह —

प्रज्ञानेति ।

तस्यापरिच्छिन्नत्वमाह —

अनन्त इति ।

तस्य सापेक्षत्वं वारयति —

अपार इति ।

प्रतिभासमाने भेदे कथं यथोक्तं तत्त्वमित्याशङ्क्याऽऽह —

अविद्येति ।

भवतु यथोक्ते तत्त्वे खिल्यभावस्य प्रवेशस्तथाऽपि किं स्यादित्यत आह —

तस्मिन्निति ।

महत्त्वं साधयति —

सर्वेति ।

भूतत्वमुपपादयति —

त्रिष्वपीति ।

महदित्युक्ते पारमार्थिकं चेति विशेषणं किमर्थमित्याशङ्क्याऽऽह —

लौकिकमिति ।

जाग्रत्कालीनं परिदृश्यमानं हिमवदादि महद्यद्यपि भवति तथाऽपि स्वप्नमायादिसमत्वान्न तत्परमार्थवस्तु । न हि दृश्यं जडमिन्द्रजालादेर्विशिष्यतेऽतो लौकिकान्महतो ब्रह्म व्यावर्तयितुं विशेषणमित्यर्थः । आपेक्षिकं स्यादानन्त्यमिति शेषः ।

अवधारणरूपमर्थमेव स्फोरयति —

नान्यदिति ।

एतेभ्यो भूतेभ्यः समुत्थायेत्यादिसमनन्तरवाक्यव्यावर्त्यामाशङ्कामाह —

यदीदमिति ।

वस्तुतः शुद्धत्वे किं सिध्यति तदाह —

संसारेति ।

तर्हि तस्मिन्निमित्ताभावान्न तस्य खिल्यत्वमिति मत्वाऽऽह —

किंनिमित्त इति ।

खिल्यभावमेव विशिनष्टि —

जात इति ।

अनेकः संसाररूपो धर्मोऽशनायापिपासादिस्तेनोपद्रुतो दूषित इति यावत् ।

खिल्यभावे निमित्तं दर्शयन्नुत्तरमाह —

उच्यत इति ।

एतच्छब्दार्थं व्याकरोति —

यानीति ।

स्वच्छस्य परमात्मनः कार्यकारणविषयाकरपरिणतानीति संबन्धः ।

तानि व्यवहारसिद्ध्यर्थं विशिनष्टि —

नामरूपात्मकानीति ।

तेषामतिदुर्बलत्वं सूचयति —

सलिलेति ।

स्वच्छत्वे दृष्टान्तमाह —

सलिलोपमस्येति ।

तेषां प्रत्यक्षत्वेऽपि प्रकृतत्वाभावे कथमेतच्छब्देन परामर्शः स्यादित्याशङ्क्याऽऽह —

येषामिति ।

उक्तमेकायनप्रक्रियायामिति शेषः ब्रह्मणि प्रज्ञानघने भूतानां प्रलये दृष्टान्तमाह —

नदीति ।

हेतौ पञ्चमीति दर्शयति —

हेतुभूतेभ्य इति ।

पूर्वस्मिन्ब्राह्मणे षष्ठ्यन्तसत्यशब्दवाच्यतया तेषां प्रकृतत्वमाह —

सत्येति ।

यथा सैन्धवः सन्खिल्यः सिन्धोस्तेजः संबन्धमपेक्ष्योद्गच्छति तथा भूतेभ्यः खिल्यभावो भवतीत्याह —

सैन्धवेति ।

समुत्थानमेव विवृणोति —

यथेत्यादिना ।

तान्येवेत्यादि व्यचष्टे —

येभ्य इति ।

खिल्यहेतुभूतानि तत्र हेतुत्वोपेतानीति यावत् ।

ब्रह्मविद्योत्पत्तौ हेतुमाह —

शास्त्रेति ।

तत्फलं सदृष्टान्तमाचष्टे —

नदीति ।

यथा सलिले फेनादयो विनश्यन्ति तथा तेषु भूतेषु विनश्यत्सु सत्स्वनु पश्चात्खिल्यभावो नश्यतीत्याह —

सलिलेति ।

किं पुनर्भूतानां खिल्यभावस्य च विनाशे सत्यवशिष्यते तत्राऽऽह —

यथेति ।

तत्रेति कैवल्योक्तिः उक्तमेव वाक्यार्थं स्फुटयति —

नास्तीति ।

ब्रह्मविदोऽशरीरस्य विशेषसंज्ञाभावं कैमुतिकन्यायेन कथयति —

शरीरावस्थितस्येति ।

सुषुप्तस्येति यावत् । सर्वतः कार्यकारणविमुक्तस्येति संबन्धः ॥१२॥

उक्तं परमार्थदर्शनमेव व्यक्तीकर्तुं चोदयति —

एवमिति ।

तेन याज्ञवल्क्येनेति यावत् । इति वदता विरुद्धधर्मवत्त्वमुक्तमिति शेषः ।

एवं वदनेऽपि कुतो विरुद्धधर्मवत्त्वोक्तिस्तत्राऽऽह —

कथमिति ।

एकस्यैव विज्ञानघनत्वे संज्ञाराहित्ये च कुतो विरोधधीरित्याशङ्क्याऽऽह —

न हीति ।

विरोधबुद्धिफलमाह —

अत इति ।

अत्रेत्युक्तविषयपरामर्शः ।

न वा इति प्रतीकं गृहीत्वा व्याकरोति —

अर इति ।

मोहनं वाक्यं ब्रवीत्येव भवानिति शङ्कते —

नन्विति ।

समाधत्ते —

न मयेति ।

कथं तर्हि ममैकस्मिन्नेव वस्तुनि विरुद्धधर्मवत्त्वबुद्धिरित्याशङ्क्याऽऽह —

त्वयैवेति ।

त्वया तर्हि किमुक्तमिति तत्राऽऽह —

मया त्विति ।

खिल्यभावस्य विनाशे प्रत्यगात्मस्वरूपमेव विनश्यतीत्याशङ्क्याऽऽह —

न पुनरिति ।

ब्रह्मस्वरूपस्यानाशे विज्ञानघनस्य किमायातमित्याशङ्क्याऽऽह —

तदिति ।

विज्ञानघनस्य प्रत्यक्त्वं दर्शयति —

आत्मेति ।

कथं तर्हि तान्येवानुविनश्यतीति तत्राऽऽह —

भूतनाशेति ।

खिल्यभावस्याविद्याकृतत्वे प्रमाणमाह —

वाचाऽऽरम्भणमिति ।

खिल्यभाववत्प्रत्यगात्मनोऽपि विनाशित्वं स्यादिति चेन्नेत्याह —

अयं त्विति ।

पारमार्थिकत्वे प्रमाणमाह —

अविनाशीति ।

अविनाशित्वफलमाह —

अत इति ।

पर्याप्तं विज्ञातुमिति संबन्धः ।

इदमित्यादिपदानां गतार्थत्वादव्याख्येयत्वं सूचयति —

यथेति ।

विज्ञानघन एवेत्यत्र वाक्यशेषं प्रमाणयति —

नहीति ॥१३॥

आत्मनो विज्ञानघनत्वं प्रामाणिकं चेत्तर्हि निषेधवाक्यमयुक्तमिति शङ्कते —

कथमिति ।

अविद्याकृतविशेषविज्ञानाभावाभिप्रायेण निषेधवाक्योपपत्तिरित्युत्तरमाह —

शृण्विति ।

यस्मिन्नुक्तलक्षणे खिल्यभावे सति यस्माद्यथोक्ते ब्रह्मणि द्वैतमिव द्वैतमुपलक्ष्यते तस्मात्तस्मिन्सतीतर इतरं जिघ्रतीति संबन्धः ।

द्वैतमिवेत्युक्तमनूद्य व्याचष्टे —

भिन्नमिवेति ।

इवशब्दस्योपमार्थत्वमुपेत्य शङ्कते —

नन्विति ।

द्वैतेन द्वैतस्योपमीयमानत्वाद्दृष्टान्तस्य दार्ष्टान्तिकस्य च तस्य वस्तुत्वं स्यादुपमानोपमोययोश्चन्द्रमुखयोर्वस्तुत्वोपलम्भादित्यर्थः ।

द्वैतप्रपुञ्चस्य मिथ्यात्ववादिश्रुतिविरोधान्न तस्य सत्यतेति परिहरति —

न वाचाऽऽरम्भणमिति ।

तत्र तस्मिन्खिल्यभावे सतीति यावत् । स्वप्नादिद्वैतमिव जागरितेऽपि द्वैतं यस्मादालक्ष्यते तस्मात्परमात्मनः सकाशादितरोऽसावात्मा खिल्यभूतोऽपरमार्थः सन्नितरं जिघ्रतीति योजना ।

परस्मादितरस्मिन्नात्मन्यपरमार्थे खिल्यभूते दृष्टान्तमाह —

चन्द्रादेरिति ।

इतरशब्दमनूद्य तस्यार्थमाह —

इतरो घ्रातीति ।

अविद्यादशायां सर्वाण्यपि कारकाणि सन्ति कर्तृकर्मनिर्देशस्य सर्वकारकोपलक्षणत्वादित्याह —

इतर इति ।

क्रियाफलयोरेकशब्दत्वे दृष्टान्तं विवृणोति —

यथेति ।

दृष्टान्तेऽपि विप्रतिपत्तिमाशङ्क्यानन्तरोक्तं हेतुमेव स्पष्टयति —

क्रियेति ।

अतश्च जिघ्रतीत्यत्रापि क्रियाफलयोरेकशब्दत्वमविरुद्धमिति शेषः ।

उक्तं वाक्यार्थमनूद्य वाक्यान्तरेष्वतिदिशति —

इतर इति ।

तथेतरो द्रष्टेतरेण चक्षुषेतरं द्रष्टव्यं पश्यतीत्यदि द्रष्टव्यमिति शेषः ।

उत्तरेष्वपि वाक्येषु पूर्ववाक्यवत्कर्तृकर्मनिर्देशस्य सर्वकारकोपलक्षणत्वं क्रियापदस्य च क्रियातत्फलाभिधायित्वं तुल्यमित्याह —

सर्वमिति ।

यत्र हीत्यादिवाक्यार्थमुपसंहरति —

इयमिति ।

यत्र वा अस्येत्यादिवाक्यस्य तात्पर्यमाह —

यत्र त्विति ।

उक्तेऽर्थे वाक्याक्षराणि व्याचष्टे —

यत्रेति ।

तमेवार्थं संक्षिपति —

यत्रैवमिति ।

सर्वं कर्तृकरणादीति शेषः ।

तत्केनेत्यादि व्याकरोति —

तत्तत्रेति ।

किंशब्दस्याऽऽक्षेपार्थं कथयति —

सर्वत्र हीति ।

ब्रह्मविदोऽपि कारकद्वारा क्रियादि स्वीक्रियतामित्याशङ्क्याऽऽह —

आत्मत्वादिति ।

सर्वस्याऽऽत्मत्वासिद्धिमाशङ्क्य सर्वमात्मैवाभूदिति श्रुत्या समाधत्ते —

न चेति ।

कथं तर्हि सर्वमात्मव्यतिरेकेण भातीत्याशङ्क्याऽऽह —

तस्मादिति ।

भेदभानस्याविद्याकृतत्वे फलितमाह —

तस्मात्परमार्थेति ।

तद्धेतोरज्ञानस्यापनीयत्वादिति शेषः ।

एकत्वप्रत्ययादज्ञाननिवृत्तिद्वारा क्रियादिप्रत्यये निवृत्तेऽपि क्रियादि स्यान्नेत्याह —

अत इति ।

करणप्रमाणयोरभावे कार्यस्य विरुद्धत्वादिति यावत् ।

ननु किंशब्दे प्रश्नार्थे प्रतीयमाने कथं क्रियातत्साधनयोरत्यन्तनिवृत्तिर्विदुषो विवक्ष्यते तत्राऽऽह —

केनेति ।

किंशब्दस्य प्रागेव क्षेपार्थत्वमुक्तं तच्च क्षेपार्थं वचो विदुषः सर्वप्रकारक्रियाकारकाद्यसंभवप्रदर्शनार्थमित्यत्यन्तमेव क्रियादिनिवृत्तिर्विदुषो युक्तेत्यर्थः ।

सर्वप्रकारानुपपत्तिमेवाभिनयति —

केनचिदिति ।

कैवल्यावस्थामास्थाय संज्ञाभाववचनमित्युक्त्वा तत्रैव किम्पुनर्न्यायं वक्तुमविद्यावस्थायामपि साक्षिणो ज्ञानाविषयत्वमाह —

यत्रापीति ।

येन कूटस्थबोधेन व्याप्तो लोकः सर्वं जानाति तं साक्षिणं केन करणेन को वा ज्ञाता जानीयादित्यत्र हेतुमाह —

येनेति ।

येन चक्षुरादिना लोको जानाति तस्य विषयग्रहणेनैवोपक्षीणत्वान्न साक्षिणि प्रवृत्तिरित्यर्थः ।

आत्मनोऽसन्दिग्धभावत्वाच्च प्रमेयत्वासिद्धिरित्याह —

ज्ञतुश्चेति ।

किञ्चाऽऽत्मा स्वेनैव ज्ञायते ज्ञात्रन्तरेण वा । नाऽऽद्य इत्याह —

न चेति ।

न द्वितीय इत्याह —

न चाविषय इति ।

ज्ञात्रन्तरस्याभावात्तस्याविषयोऽयमात्मा कुतस्तेन ज्ञातुं शक्यते । न हि ज्ञात्रन्तरमस्ति नान्योऽतोऽस्ति द्रष्टेत्यादिश्रुतेरित्यर्थः ।

आत्मनि प्रमातृप्रमाणयोरभावे ज्ञानाविषयत्वं फलतीत्याह —

तस्मादिति ।

विज्ञातारमित्यादिवाक्यस्यार्थं प्रपञ्चयति —

यदा त्विति ।

तदेवं स्वरूपापेक्षं विज्ञानघनत्वं विशेषविज्ञानापेक्षं तु संज्ञाभाववचनमित्यविरोध इति ॥१४॥

पूर्वोत्तरब्राह्मणयोः संगतिं वक्तुं वृत्तं कीर्तयति —

यत्केवलमिति ।

कैवल्यं व्याचष्टे —

कर्मनिरपेक्षमिति ।

तच्चाऽऽत्मज्ञानमुक्तमिति संबन्धः । ततो निराकाङ्क्षत्वं सिद्धमिति चकारार्थः ।

आत्मज्ञानं संन्यासिनामेवेति नियन्तुं विशिनष्टि —

सर्वेति ।

ननु कुतस्ततो नैराकाङ्क्ष्यं सत्यपि तस्मिन्विज्ञेयान्तरसंभवादत आह —

आत्मनि चेति ।

न वा अरे पत्युरित्यादावुक्तं स्मारयति —

आत्मा चेति ।

तस्य निरतिशयप्रेमास्पदत्वेन परमानन्दत्वे फलितमाह —

तस्मादिति ।

स चेद्दर्शनार्हस्तर्हि तद्दर्शने कानि साधनानीत्यासंक्याऽऽह —

स चेति ।

दर्शनप्रकारा दर्शनस्योपायप्रभेदाः ।

श्रवणमननयोः स्वरूपविशेषं दर्शयति —

तत्रेति ।

कोऽसौ तर्को येनाऽऽत्मा मन्तव्यो भवति तत्राऽऽह —

तत्र चेति ।

दुन्दुभ्यादिग्रन्थः सप्तम्यर्थः ।

उक्तमेव तर्कं संगृह्णाति —

आत्मैवेति ।

प्रधानादिवादमादाय हेत्वसिद्धिशङ्कायां तन्निराकरणार्थमिदं ब्राह्मणमिति संगतिं संगिरन्ते —

तत्रायमिति ।

कथं हेत्वसिद्धिशङ्कोद्ध्रियते तत्राऽऽह —

यस्मादिति ।

तस्मात्तथाभूतं भवितुमर्हतीत्युत्तरत्र संबन्धः ।

अन्योन्योपकार्योपकारकभूतं जगदेकचैतन्यानुविद्धमेकप्रकृतिकं चेत्यत्र व्याप्तिमाह —

यच्चेति ।

दृष्टं स्वप्नादीति शेषः ।

दृष्टान्ते सिद्धमर्थं दार्ष्टान्तिके योजयति —

तस्मादिति ।

तच्छब्दार्थं स्फुटयति —

परस्परेति ।

तथाभूतमित्येककारणपूर्वकादि गृह्यते । विमतमेककारणं परस्परोपकार्योपकारकभूतत्वात्स्वप्नवदित्ययुक्तं हेत्वसिद्धेः ।

न हि सर्वं जगत्परस्परोपकार्योपरारकभूतमित्याशङ्क्याऽऽह —

एष हीति ।

हेत्वसिद्धिशङ्कां परिहर्तुं ब्राह्मणमिति संगतिमुक्त्वा प्रकारान्तरेण तामाह —

अथवेति ।

प्रतिज्ञाहेतू क्रमेणोक्त्वा हेतुसहितस्य प्रतिज्ञार्थस्य पुनर्वचनं निगमनमित्यत्र तार्किकसम्मतिमाह —

तथा हीति ।

भर्तृप्रपञ्चानां ब्राह्मणारम्भप्रकारमनुवदति —

अन्यैरिति ।

द्रष्टव्यादिवाक्यादाराभ्याऽऽदुन्दुभिदृष्टान्तादागमवचनं श्रोतव्य इत्युक्तश्रवणनिरूपणार्थम् । दुन्दुभिदृष्टान्तादारभ्य मधुब्राह्मणात्प्रागुपपत्तिप्रदर्शनेन मन्तव्य इत्युक्तमनननिरूपणार्थमागमवचनम् । निदिध्यासनं व्याख्यातुं पुनरेतद्ब्राह्मणमित्यर्थः ।

एतद्दूषयति —

सर्वथाऽपीति ।

श्रवणादेर्विधेयत्वेऽविधेयत्वेऽपीति यावत् । अन्वयव्यतिरेकाभ्यां श्रवणे प्रवृत्तस्य तत्पौष्कल्ये सत्यर्थलब्धं मननं न विधिमपेक्षते । यथा तर्कतो मतं तत्त्वं तथा तस्य तर्कागमाभ्यां निश्चितस्योभयसामर्थ्यादेव निदिध्यासनसिद्धौ तदपि विध्यनपेक्षमेवेत्यर्थः ।

त्रयाणां विध्यनपेक्षत्वे फलितमाह —

तस्मादिति ।

इति परकीयव्याख्यानमयुक्तमिति शेषः ।

सिद्धान्तेऽपि श्रवणादिविध्यभ्युपगमात्कथं परकीयं प्रस्थानं प्रत्याख्यातमित्याशङ्क्याऽऽह —

सर्वथापि त्विति ।

तद्विध्यभ्युपगमेऽपीति यावत् ।

एवं संगतिं ब्राह्मणस्योक्त्वा तदक्षराणि व्याकरोति —

इयमित्यादिना ।

यदुक्तं मध्विव मध्विति तद्विवृणोति —

यथेति ।

न केवलमुक्तं मधुद्वयमेव किन्तु मध्वन्तरं चास्तीत्याह —

किञ्चेति ।

पुरुषशब्दस्य क्षेत्रविषयत्वं वारयति —

स चेति ।

तस्य पृथिवीवन्मधुत्वमाह —

स च सर्वेषामिति ।

सर्वेषां च भूतानां तं प्रति मधुत्वं दर्शयति —

सर्वाणि चेति ।

नन्वाद्यमेव मधुद्वयं श्रुतमश्रुतं तु मधुद्वयमशक्यं कल्पयितुं कल्पकाभावादत आह —

चशब्देति ।

प्रथमपर्यायार्थमुपसंहरति —

एवमिति ।

पृथिवी सर्वाणि भूतानि पार्थिवः पुरुषः शरीरश्चेति चतुष्टयमेकं मध्विति शेषः ।

मधुशब्दार्थमाह —

सर्वेति ।

अस्येति पृथिव्यादेरिति यावत् ।

परस्परोपकार्योपकारकभावे फलितमाह —

अत इति ।

अस्येति सर्वं जगदुच्यते । उक्तं च यस्मात्परस्परोपकार्योपकारकभूतमित्यादि ।

भवत्वनेन न्यायेन मधुपर्यायेषु सर्वेषु कारणोपदेशो ब्रह्मोपदेशस्तु कथमित्याशङ्क्याऽऽह —

यस्मादिति ।

स प्रकृत आत्मैवायं चतुर्धोक्तो भेद इति योजना । इदमिति चतुष्टयकल्पनाधिष्ठानविषयं ज्ञानं परामृशति । इदं ब्रह्मेत्यत्र चतुष्टयाधिष्ठानमिदंशब्दार्थः ।

तृतीये च तस्य प्रकृतत्वं दर्शयति —

यद्विषयेति ।

इदं सर्वमित्यत्र ब्रह्मज्ञानमिदमित्युक्तम् । सर्वं सर्वाप्तिसाधनमिति यावत् ।

तदेव स्पष्टयति —

यस्मादिति ॥१॥

यथा पृथिवी मधुत्वेन व्याख्याता तथाऽऽपोऽपि व्याख्येया इत्याह —

तथेति ।

रैतस इति विशेषणस्यार्थमाह —

अध्यात्ममिति ।

‘आपो रेतो भूत्वा शिश्नं प्राविशन्’ इति हि श्रुत्यन्तरम् ॥२॥

पृथिव्यामप्सु चोक्तं न्यायमग्नावतिदिशति —

तथेति ।

वाङ्मय इत्यस्यार्थमाह —

वाचीति ।

अग्निर्वाग्भूत्वा मुखं प्राविशदिति हि श्रूयते ॥३॥

अग्नावुक्तं न्यायं वायौ योजयति —

तथेति ।

‘वायुः प्राणो भूत्वा नासिके प्राविशत्’ इति श्रुत्यन्तरमाश्रित्याऽऽह —

अध्यात्ममिति ।

पृथिव्यादीनां तदन्तर्वर्तिनां च पुरुषाणामेकवाक्योपात्तानामेकरूपं मधुत्वमिति शङ्कां परिहरन्नवान्तरविभागमाह —

भूतानामिति ।

पृथिव्यादीनां कार्यत्वं तेजोमयादीनां करणत्वमित्यत्र सप्तान्नाधिकारसंमतिमाह —

तथा चोक्तमिति ॥४॥

यद्यप्यादित्यस्तृतीये भूतेऽन्तर्भवति तथापि देवताभेदमाश्रित्याग्नावुक्तं न्यायं तस्मिन्नतिदिशति —

तथेति ।

‘आदित्यश्चक्षुर्भूत्वा अक्षिणि प्राविशत्’ इति श्रुतिमाश्रित्याऽऽह —

चाक्षुष इति ॥५॥

आदित्यगतं न्यायं दिक्षु संपादयति —

तथेति ।

‘दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्’(ऐ.उ.१-२-४) इति श्रुतेः श्रोत्रमेव दिशामध्यात्मं तथा चाध्यात्मं श्रौत्र इत्येव वक्तव्ये कथं प्रातिश्रुत्क इति विशेषणमित्याशङ्क्याऽऽह —

दिशामिति ।

तथाऽपीत्यस्मिन्नर्थे तुशब्दः ॥६॥

दिक्षु व्यवस्थितं न्यायं चन्द्रे दर्शयति —

तथेति ।

‘चन्द्रमा मनो भूत्वा हृदयं प्राविशत्’ इति श्रुतिमनुसृत्याऽऽह —

अध्यात्ममिति ॥७॥

चन्द्रवद्विद्युतोऽपि मधुत्वमाह —

तथेति ।

अध्यात्मं तैजस इत्यस्यार्थमाह —

त्वगिति ॥८॥

पर्जन्योऽपि विद्युदादिवत्सर्वेषां भूतानां मधु भवतीत्याह —

तथेति ।

अध्यात्मं शाब्दः सौवर इत्यस्यार्थमाह —

शब्दे भव इति ।

यद्यप्यध्यात्मं शब्दे भव इति व्युत्पत्त्या शाब्दः पुरुषस्तथाऽपि स्वरे विशेषतो भवतीत्यध्यात्मं सौवरः पुरुष इति योजना ॥९॥

स्तनयित्नावुक्तं न्यायमाकाशेऽतिदिशति —

तथेति ॥१०॥

पर्यायान्तरं वृत्तमनूद्योत्थापयति —

आकाशान्ता इति ।

प्रतिशरीरिणं सर्वेषां शरीरिणां प्रत्येकमिति यावत् ।

धर्मस्य शास्त्रैकगम्यत्वेन परोक्षत्वादयमिति निर्देशानर्हत्वमाशङ्क्याऽऽह —

अयमितीति ।

यद्यपि धर्मोऽप्रत्यक्षोऽयमिति निर्देशानर्हस्तथाऽपि पृथिव्यादिधर्मकार्यस्य प्रत्यक्षत्वात्तेन कारणस्याभेदमौपचारिकमादाय प्रत्यक्षघटादिवदयं धर्म इति व्यपदेशोपपत्तिरित्यर्थः ।

कोऽसौ धर्मो यस्य प्रत्यक्षत्वेन व्यपदेशस्तत्राऽऽह —

धर्मश्चेति ।

व्याख्यातस्तच्छ्रेयोरूपमत्यसृजत धर्ममित्यादाविति शेषः ।

तर्हि तस्य प्रत्यक्षत्वान्न चोदनालक्षणत्वमित्याशङ्क्य गौणत्वमुख्यत्वाभ्यामविरोधमभिप्रेत्याऽऽह —

श्रुतीति ।

तस्मिन्नेव कार्यलिङ्गकमनुमानं सूचयति —

क्षत्त्रादीनामिति ।

तत्रैवानुमानान्तरं विवक्षित्वोक्तम् —

जगत इति ।

जगद्वैचित्र्यकारित्वे हेतुमाह —

पृथिव्यादीनामिति ।

धर्मस्य प्रत्यक्षेण व्यपदेशे हेत्वन्तरमाह —

प्राणिभिरिति ।

तेनानुष्ठीयमानाचारेण प्रत्यक्षेण धर्मस्य लक्ष्यमाणत्वेनेति यावत् ।

ननु तृतीयेऽध्याये ‘यो वै स धर्मः सत्यं वै तदि’(बृ.उ.१-४-१४)ति सत्यधर्मयोरभेदवचनात्तयोर्भेदेनात्र पर्यायद्वयोपादानमनुपपन्नमत आह —

सत्येति ।

कथमेकत्वे सति भेदेनोक्तिरित्याशङ्क्याऽऽह —

दृष्टेति ।

अदृष्टेन रूपेण कार्यारम्भकत्वं प्रकटयति —

यस्त्विति ।

सामान्यात्मनाऽऽरम्भकत्वमुदाहरति —

सामान्यरूपेणेति ।

विशेषात्मना कार्यारम्भकत्वं व्यनक्ति —

विशेषेति ।

धर्मस्य द्वौ भेदावुक्तौ तयोर्मध्ये प्रथममधिकृत्य यश्चेत्यादि वाक्यमित्याह —

तत्रेति ।

द्वितीयं विषयीकृत्य यश्चायमध्यात्ममित्यादि प्रवृत्तमित्याह —

तथेति ॥११॥

इदं सत्यमित्यस्मिन्पर्याये सत्यशब्दार्थमाह —

तथा दृष्टेनेति ।

सोऽपीत्यपिशब्दो धर्मोदाहरणार्थः ।

द्वयोरपि प्रकारयोर्विनियोगं विभजते —

सामान्यरूप इति ।

उभयत्र समवेतशब्दस्तत्र तत्र कारणत्वेनानुगत्यर्थः ।

यश्चायमस्मिन्नित्यादिवाक्यस्य विषयमाह —

तत्रेति ।

सत्ये यश्चेत्यादि वाक्यमिति शेषः ।

यश्चायमध्यात्ममित्यादिवाक्यस्य विषयमाह —

तथाऽध्यात्ममिति ।

सत्यस्य पृथिव्यादौ कार्यकारणसंघाते च कारणत्वे प्रमाणमाह —

सत्येनेति ॥१२॥

इदं मानुषमित्यत्र मानुषग्रहणं सर्वजात्युपलक्षणमित्यभिप्रेत्याऽऽह —

धर्मसत्याभ्यामिति ।

कथं पुनरेषा जातिः सर्वेषां भूतानां मधु भवति तत्राऽऽह —

तत्रेति ।

भोगभूमिः सप्तम्यर्थः ।

यश्चायमस्मिन्नित्यादिवाक्यद्वयस्य विषयभेदं दर्शयति —

तत्रेति ।

व्यवहारभूमाविति यावत् । धर्मादिवदित्यपेरर्थः । निर्देष्टुः स्वशरीरनिष्ठा जातिराध्यात्मिकी शरीरान्तराश्रिता तु बाह्येति भेदः । वस्तुतस्तु तत्र नोभयथात्वमित्यभिप्रेत्य निर्देशभागित्युक्तम् ॥१३॥

अन्तिमपर्यायमवतारयति —

यस्त्विति ।

आत्मनः शारीरेण गतत्वात्पुनरुक्तिरनुपयुक्तेति शङ्कते —

नन्विति ।

अवयवावयविविषयत्वेन पर्यायद्वयमपुनरुक्तमिति परिहरति —

नेत्यादिना ।

परमात्मानं व्यावर्तयति —

सर्वभूतेति ।

चेतनं व्यवच्छिनत्ति —

कार्येति ।

यश्चायमस्मिन्नित्यादिवाक्यस्य विषयमाह —

तस्मिन्निति ।

यश्चायमध्यात्ममिति किमिति नोक्तमित्याशङ्क्याऽऽह —

एकदेशेनेति ।

अत्रेत्यन्तपर्यायोक्तिः ।

यश्चायमात्मेत्यस्यार्थमाह —

यस्त्विति ॥१४॥

स वा अयमात्मेत्यस्यार्थमाह —

यस्मिन्निति ।

परिशिष्टः पूर्वपर्यायेष्वनुपदिष्टोऽन्त्ये च पर्याये यश्चायमात्मेत्युक्तो निज्ञानमयो यस्मिन्नात्मनि खिल्यदृष्टान्तवचसा प्रवेशितस्तेन परेणाऽऽत्मना तादात्म्यं गतो विद्वानत्राऽऽत्मशब्दार्थः ।

उक्तमात्मशब्दार्थमनूद्य सर्वेषामित्यादि व्याचष्टे —

तस्मिन्निति ।

अविद्यया कृतः कार्यकरणसंघातः एवोपाधिस्तेन विशिष्टे जीवे तस्मिन्परमार्थात्मनि ब्रह्मणि ब्रह्मविद्यया प्रवेशिते स एवायमात्मा यथोक्तविशेषणः सर्वैरुपास्यः सर्वेषां भूतानामधिपतिरिति संबन्धः ।

व्याख्येयं पदमादाय तस्य वाच्यमर्थमाह —

सर्वेषामिति ।

तस्यैव विवक्षितोऽर्थः सर्वैरुपास्य इत्युक्तः ।

स्वातन्त्र्यं व्यतिरेकद्वारा स्फोरयति —

नेत्यादिना ।

सर्वेषां भूतानां राजेत्येतावतैव यथोक्तार्थसिद्धौ किमित्यधिपतिरिति विशेषणमित्याशङ्क्याऽऽह —

राजत्वेति ।

राजत्वजात्यनाक्रान्तोऽपि कश्चित्तदुचितपरिपालनादिव्यवहारवानित्युपलब्धिं न पुनस्तस्य स्वातन्त्र्यं राजपरतन्त्रत्वात्तस्मात्ततो व्यवच्छेदार्थमधिपतिरिति विशेषणमित्यर्थः ।

राजाऽधिपतिरित्युभयोरपि मिथो विशेषणविशेष्यत्वमभिप्रेत्य वाक्यार्थं निगमयति —

एवमिति ।

उक्तस्य विद्याफलस्य तृतीयेनैकवाक्यत्वमाह —

यदुक्तमिति ।

तदेव व्याख्यातं स्फोरयति —

एवमिति ।

मैत्रेयीब्राह्मणोक्तक्रमेणेति यावत् ।

एवमित्यस्यार्थं कथयति —

यथेति ।

मधुब्राह्मणे पूर्वब्राह्मणे चोक्तक्रमेणाऽऽत्मनि श्रवणादित्रयं संपाद्य विद्वान्ब्रह्माभवदिति संबन्धः ।

ननु मोक्षावस्थायामेव विदुषो ब्रह्मत्वापरिच्छिन्नत्वं न प्राच्यामविद्यादशायामित्याशङ्क्याऽऽह —

तस्मादिति ।

समानाधिकरणं पञ्चमीत्रयम् । एवंलक्षणादहं ब्रह्मास्मीति श्रवणादिकृतात्तत्त्वसाक्षात्कारादिति यावत् ।

अब्रह्मत्वादिधीध्वस्तिस्तर्हि कथमित्याशङ्क्याऽऽह —

तां त्विति ।

वृत्तमनूद्योत्तरग्रन्थमवतारयति —

परिसमाप्त इति ।

यस्य शास्त्रस्यार्थो विषयप्रयोजनाख्यो ब्रह्मकण्डिकायां चतुर्थादौ च प्रस्तुतस्तस्यार्थो यथोक्तन्यायेन निर्धारित इत्यनुवादार्थः । सर्वात्मभूतत्वं सर्पादिवत्कल्पितानां सर्वेषामात्मभावेन स्थितत्वम् । सर्वं ब्रह्म तद्रूपत्वं सर्वात्मकम् ।

सर्व एत आत्मान कुतो भेदोक्तिरात्मैक्यस्य शास्त्रीयत्वादित्याशङ्क्याऽऽह —

जलचन्द्रवदिति ।

दार्ष्टान्तिकभागस्य संपिण्डितमर्थमाह —

सर्वमिति ।

उक्तस्य सर्वात्मभावस्य तृतीयेनैकवाक्यत्वं निर्दिशति —

यदुक्तमिति ।

सर्वात्मभावे विदुषः सप्रपञ्चत्वं स्यादित्याशङ्क्याऽऽह —

स एष इति ।

सर्वेण कल्पितेन द्वैतेन सहितमधिष्ठानभूतं ब्रह्म प्रत्यग्भावेन पश्यन्विद्वान्सर्वोपाधिस्तत्तद्रूपेण स्थितः सर्वो भवति ।

तदेवं कल्पितं सप्रपञ्चत्वमविद्वद्दृष्ट्या विदुषोऽभीष्टमित्यर्थः विद्वद्दृष्ट्या तस्य निष्प्रपञ्चत्वं दर्शयति —

निरुपाधिरिति ।

निरुपाख्यत्वं शब्दप्रत्ययगोचरत्वं ब्रह्मणः सप्रपञ्चत्वमविद्याकृतं निष्प्रपञ्चत्वं तात्त्विकमित्यागमार्थाविरोध उक्तः ।

कथं तर्हि तार्किका मीमांसकाश्च शास्त्रार्थं विरुद्धं पश्यन्तो ब्रह्मास्ति नास्तीत्यादि विकल्पयन्तो मोमुह्यन्ते तत्राऽऽह —

तमेतमिति ।

वादिव्यामोहस्याज्ञानं मूलमुक्त्वा प्रकृते ब्रह्मणो द्वैरूप्ये प्रमाणमाह —

तमित्यादिना ।

तैत्तिरीयश्रुतावादिशब्देनाहमन्नमन्नमदन्तमद्मीत्यादि गृह्यते । छान्दोग्यश्रुतावादिशब्देन सत्यकामः सत्यकङ्कल्पो विजरो विमृत्युरित्यादि गृहीतम् ।

श्रुतिसिद्धे द्वैरूप्ये स्मृतिमपि संवादयति —

तथेति ।

पूर्वोक्तप्रकारेणाऽऽगमार्थविरोधसमाधाने विद्यमानेऽपि तदज्ञानाद्वादिविभ्रान्तिरित्युपसंहरति —

इत्येवमादीति ।

विकल्पमेव स्फुटयति —

अस्तीति ।

सर्वत्र श्रुतिस्मृतिष्वात्मनीति यावत् ।

के तर्हि पारमविद्यायाः समधिगच्छन्ति तत्राऽऽह —

तस्मादिति ।

ब्रह्मज्ञानफलमाह —

स एवेति ॥१५॥

तद्यथेत्यादिवाक्यार्थं विस्तरेणोक्त्वा वृत्तं कीर्तयति —

परिसमाप्तेति ।

ब्रह्मविद्या परिसमाप्ता चेत्किमुत्तरग्रन्थेनेत्याशङ्क्याऽऽह —

एतस्या इति ।

इयमिति प्रवर्ग्यप्रकरणस्थामाख्यायिकां परामृशति —

आनीतेदं वै तन्मध्वित्यादिना ब्राह्मणेनेति शेषः ।

तदेतदृषिरित्यादेस्तात्पर्यमाह —

तस्या इति ।

तद्वां नरेत्यादिरेको मन्त्रः । आथर्वणायेत्यादिपरः ।

मन्त्रब्राह्मणाभ्यां वक्ष्यमाणरीत्या ब्रह्मविद्यायाः स्तुतत्वे किं सिध्यतीत्याशङ्क्याऽऽह —

एवं हीति ।

तस्या मुक्तिसाधनत्वं दृष्टान्तेन स्फुटयति —

यथेति ।

केन प्रकारेण ब्रह्मविद्यायाः स्तुतत्वं तदाह —

अपि चेति ।

अपिशब्दः स्तावकब्राह्मणसंभावनार्थः । मन्त्रद्वयसमुच्चयार्थश्चशब्दः ।

एवं शब्दसूचितं स्तुतिप्रकारमेव प्रकटयति —

येन्द्रति ।

तस्या दुष्प्राप्यत्वे हेतुमाह —

यस्मादिति ।

महान्तमायासं स्फुटयति —

ब्राह्मणस्येति ।

कृतार्थेनापीन्द्रियेण रक्षितत्वे विद्याया दौर्लभ्ये च फलितमाह —

तस्मादिति ।

न केवलमुक्तेन प्रकारेण विद्या स्तूयते किन्तु प्रकारान्तरेणापीत्याह —

अपि चेति ।

तदेव प्रकारान्तरं प्रकटयति —

सर्वेति ।

केवलयेत्यस्य व्याख्यानं कर्मनिरपेक्षयेति । तत्र हेतुमाह —

यस्मादिति ।

किमिति कर्मप्रकरणे प्राप्ताऽपि प्रकरणान्तरे कथ्यते तत्राऽऽह —

कर्मणेति ।

प्रसिद्धं पुमर्थोपायं कर्म त्यक्त्वा विद्यायामेवाऽऽदरे तदधिकता समधिगतेति फलितमाह —

तस्मादिति ।

प्रकरान्तरेण ब्रह्मविद्यायाः स्तुतिं दर्शयति —

अपि चेति ।

अनात्मरतिं त्यक्त्वाऽऽत्मन्येव रतिहेतुत्वान्महतीयं विद्येत्यर्थः ।

विधान्तरेण तस्याः स्तुतिमाह —

अपि चैवमिति ।

कथं ब्रह्मविद्या भार्यायै प्रीत्यर्थमेवोक्तेति गम्यते तत्राऽऽह —

प्रियमिति ।

आख्यायिकायाः स्तुत्यर्थत्वं प्रतिपाद्य वृत्तमनूद्याऽऽकाङ्क्षापूर्वकं तामवतार्य व्याकरोति —

तत्रेत्यादिना ।

ब्रह्मविद्या सप्तम्यर्थः ।

पदार्थमुक्त्वा वाक्यार्थमाह —

यदिति ।

दध्यङ्ङित्यादि व्याकुर्वन्नाकाङ्क्षापूर्वकं प्रवर्ग्यप्रकरणस्थामाख्यायिकामनुकीर्तयति —

कथमित्यादिना ।

आभ्यामश्विभ्यामिति यावत् ।

केन कारणेनोवाचेत्यपेक्षायामाह —

तदेनयोरिति ।

एनयोरश्विनोस्तन्मधु प्रीत्यास्पदमासीत्तद्वशात्ताभ्यां प्रार्थितो ब्राह्मणस्तदुवाचेत्यर्थः ।

यदश्विभ्यां मधु प्रार्थितं तदेतेन वक्ष्यमाणेन प्रकारेण प्रयच्छन्नेवैनयोरश्विनोराचार्यत्वेन ब्राह्मणः समीपगमनं कृतवानित्याह —

तदेवेति ।

आचार्यत्वानन्तरं ब्राह्मणस्य वचनं दर्शयति —

स होवाचेति ।

एतच्छब्दो मध्वनुभवविषयः । यद्यर्थो यच्छब्दः । तच्छब्दस्तर्हीत्यर्थः । वां युवामुपनेष्ये शिष्यत्वेन स्वीकरिष्यामीति यावत् । तौ देवभिषजावश्विनौ शिरश्छेदनिमित्तं मरणं पञ्चम्यर्थः । नावावामुपनेष्ये शिष्यत्वेन स्वीकरिष्यसि यदेति यावत् । अथशब्दस्तदेत्यर्थः । ब्राह्मणस्यानुज्ञानन्तर्यमथेत्युक्तम् । मधुप्रवचनान्तर्यं तृतीयस्याथशब्दस्यार्थः । यदश्वस्य शिरो ब्राह्मणे निबद्धं तस्य च्छेदनानन्तर्यं चतुर्थस्याथशब्दस्यार्थः ।

तर्हि समस्तमपि मधु प्रवर्ग्यप्रकरणे प्रदर्शितमेवेति कृतमनेन ब्राह्मणेनेत्याशङ्क्याऽऽह —

यावत्त्विति ।

प्रवर्ग्यप्रकरणे स्थिताऽऽख्यायिका किमर्थमत्राऽऽनीतेत्याशङ्क्य तस्या ब्रह्मविद्यायाः स्तुत्यर्थेयमाख्यायिकेत्यत्रोक्तमुपसंहरति —

तत्रेति ।

ब्राह्मणभागव्याख्यां निगमयति —

इदमिति ।

तद्वामित्यादिमन्त्रमुत्थाप्य व्याचष्टे —

तदेतदिति ।

कथं लाभायापि क्रूरकर्मानुष्ठानमत आह —

लाभेति ।

ननु प्रतिषेधे मुख्यो नकारः कथमिवार्थे व्याख्यायते तत्राऽऽह —

नकारस्त्विति ।

वेदे पदादुपरिष्टाद्यो नकारः श्रुतः स खलूपचारः सन्नुपमार्थोऽपि संभवति न निषेधार्थ एवेत्यर्थः ।

तत्रोदाहरणमाह —

यथेति ।

“अश्वं न गूढमश्विने”त्यत्र नकारो यथोपमार्थीयस्तथा प्रकृतेऽपीत्यर्थः ।

तदेव स्पष्टयति —

अश्वमिवेति ।

यद्वदिति ।

उपमार्थीये नकारे सति वाक्यस्वरूपमनूद्य तदर्थं कथयति —

तन्यतुरित्यादिना ।

विद्यास्तुतिद्वारा तद्वन्तावश्विनावत्र न स्तूयते किन्तु क्रूरकर्मकारित्वेन निन्द्येते तदा चाऽऽख्यायिका विद्यास्तुत्यर्थेत्ययुक्तमिति शङ्कते —

नन्विति ।

आख्यायिकाया विद्यास्तुत्यर्थत्वमविरुद्धमिति परिहरति —

नैष इति ।

लोममात्रमपि न मीयत इति यस्मात्तस्माद्विद्यास्तुत्या तद्वतोः स्तुतिरेवात्र विवक्षितमिति योजना ।

यद्यपि क्रूरकर्मकारिणोरश्विनोर्न दृष्टहानिस्तथाऽप्यदृष्टहानिः स्यादेवेत्याशङ्क्य कैमुतिकन्यायेनाऽऽह —

न चेति ।

कथं पुनर्निन्दायां दृश्यमानायां स्तुतिरिष्यते तत्राऽऽह —

निन्दामिति ।

न हि निन्दा निन्द्यं निन्दितुमपि तु विधेयं स्तोतुमिति न्यायादित्यर्थः ।

यथा निन्दा न निन्द्यं निन्दितुमेव तथा स्तुतिरपि स्तुत्यं स्तोतुमेव न भवति किन्तु निन्दितुमपि । तथा च नानयोर्व्यवस्थितत्वमित्याह —

तथेति ।

तद्वामित्यादिमन्त्रस्य पूर्वार्धं व्याख्यायाऽऽख्यायिकायाः स्तुत्यर्थत्वविरोधं चोद्धृत्योत्तरार्धं व्यचष्टे —

दध्यङ्नामेति ।

यत्कक्ष्यं ज्ञानाख्यं मधु तदाथर्वणो युवाभ्यामश्वस्य शिरसा प्रोवाच । यच्चासौ मधु युवाभ्यामुक्तवांस्तदहमाविष्कृणोमीति संबन्धः ॥१६॥

समानार्थत्वे किमिति पुनरुच्यते तत्राऽऽह —

मन्त्रान्तरेति ।

तुल्यार्थस्य ब्राह्मणस्य तात्पर्यमाह —

तथेति ।

विशेषणकृत्यं दर्शयन्व्याकरोति —

दध्यङ्नामेति ।

प्रथममश्व्यमित्यादि पदार्थवचनमवश्वस्येत्यादौ छित्त्वेत्यस्य कर्मोक्तिरवश्व्यं शिर इत्यत्र त्वन्यार्थमुक्तमिति विभागः ।

प्रेक्षापूर्वकारिणामीदृशी प्रवृत्तिरयुक्तेति शङ्कित्वा समाधत्ते —

स किमर्थमिति ।

ऋतायन्नित्यत्रार्थसिद्धमर्थं कथयति —

जीवितादपीति ।

“यज्ञस्य शिरोऽच्छिद्यत ते देवा अश्विनावब्रुवन्भिषजौ वै स्थ इदं यज्ञस्य शिरः प्रतिधत्तम् ।” इत्यादिश्रुत्यन्तरमाश्रित्याऽऽह —

यज्ञस्येत्यादिना ।

प्रवर्ग्यकर्मण्येवं प्रवृत्तेऽपि प्रकृते विज्ञाने किमायातं तदाह —

तत्रेति ।

उक्तमेव संगृह्णाति —

यज्ञस्येति ।

यद्यथोक्तं दर्शनं तत्वाष्ट्रं मधु यच्च तन्मधु तत्प्रवोचदिति संबन्धः अध्यायद्वयप्रकाशितं तृतीयचतुर्थाभ्यामध्यायाभ्यां प्रकटमिति यावत् ॥१७॥

उक्तमन्त्राभ्यां वक्ष्यमाणमन्त्रयोरपुनरुक्तत्वादर्थवत्त्वं वक्तुं वृत्तं कीर्तयति —

उक्ताविति ।

आख्यायिकाविशेषणप्राप्तं संकोचं परिहरति —

द्वयोरिति ।

उत्तरमन्त्रद्वयप्रवृत्तिं प्रतिजानीते —

ब्रह्मेति ।

संप्रत्यवान्तरसंगतिमाह —

यत्कक्ष्यं चेति ।

हिरण्यगर्भकर्तृकं शरीरनिर्माणमत्र नोच्यते किन्तु प्रकरणबलादीश्वरकर्तृकमित्याह —

यत इति ।

शरीरसृष्ट्यपेक्षया लोकसृष्टिप्राथम्यं पुरस्ताद्देहसृष्ट्यनन्तरं प्रवेशात्पूर्वमिति यावत् ।

स हि सर्वेषु शरीरेषु वर्तमानः पुरि शेते इति व्युत्पत्त्या पुरिशयः सन्पुरुषो भवतीत्युक्त्वा प्रकारान्तरेण पुरुषत्वं व्युत्पादयति —

नेत्यादिना ।

वाक्यद्वयस्यैकार्थत्वमाशङ्क्य सर्वं जगदोतप्रोतत्वेनाऽऽत्मव्याप्तमित्यर्थविशेषमाश्रित्याऽऽह —

बाह्यभूतेनेति ।

पूर्णत्वे सत्यात्मनः ‘दिव्यो ह्यमूर्तः’ (मु. उ. २ । १ । २) इत्यादिश्रुतिमाश्रित्य फलितमाह —

एवमिति ।

मन्त्रब्राह्मणयोरर्थवैमत्यमाशङ्क्याऽऽह —

पुर इति ॥१८॥

प्राचीनमेव ब्राह्मणमनूद्य मन्त्रान्तरमवतारयति —

इदमिति ।

प्रतिशब्दस्तन्त्रेणोच्चारितः । रूपं रूपमुपाधिभेदं प्रति प्रतिरूपो रूपान्तरं प्रतिबिम्बं बभूवेत्येतत्प्रतिरूपो बभूवेत्यत्र विवक्षितमिति योजना ।

अनुरूपो वेत्युक्तं विवृणोति —

यादृगित्यादिना ।

उक्तमर्थमनुभवारूढं करोति —

नहीति ।

रूपान्तरभवने कर्त्रन्तरं वारयति —

स एव हीति ।

प्रतिख्यापनाय शास्त्राचार्यादिभेदेन तत्त्वप्रकाशनायेत्यर्थः ।

तदेव व्यतिरेकेणान्वयेन च स्फुटयति —

यदि हीत्यादिना ।

मायाभिः प्रज्ञाभिरिति परपक्षमुक्त्वा स्वपक्षमाह —

मायाभिरिति ।

मिथ्याधीहेतुभूतानाद्यनिर्वाच्यदण्डायमान ज्ञानवशादेष बहुरूपो भाति ।

प्रकारभेदात्तु बहूक्तिरिति वाक्यार्थमाह —

एकरूप एवेति ।

अविद्याप्रज्ञाभिर्बहुरूपो गम्यत इति पूर्वेण संबन्धः ।

परस्य बहुरूपत्वे निमित्तं प्रश्नपूर्वकं निवेदयति —

कस्मादित्यादिना ।

यथा रथे युक्ता वाजिनो रथिनं स्वगोचरं देशं प्रापयितुं प्रवर्तन्ते तथाऽस्य प्रतीचो रथस्थानीयो शरीरे युक्ता हरयः स्वविषयप्रकाशनाय यस्मात्प्रवर्तन्ते तस्मादिन्द्रियाणां तद्विषयाणां च बहुलत्वात्तत्तद्द्रूपैरेष बहुरूपो भातीति योजना ।

हरिशब्दस्येन्द्रियेषु प्रवृत्तौ निमित्तमाह —

हरणादिति ।

प्रतीचो विषयान्प्रतीति शेषः ।

इन्द्रियबाहुल्ये हेतुमाह —

प्राणेति ।

इन्द्रियविषयबाहुल्यात् प्रत्यगात्मा बहुरूप इति शेषः ।

नन्वात्मानं प्रकाशयितुमिन्द्रियाणि प्रवृत्तानि न तु रूपादिकमेव तत्कथं तद्विषवशादात्मनोऽन्यथा प्रथेत्याशङ्क्याऽऽह —

तत्प्रकाशनायेति ।

तस्मादिन्द्रियविषयबाहुल्यादित्यत्रोक्तमुपसंहरति —

तस्मादिति ।

यद्वा यथोक्तश्रुतिवशेन लब्धमर्थमाह —

तस्मादिति ।

यस्मादिन्द्रियाणि पराग्विषये प्रवृत्तानि तस्मात्तैरिन्द्रियैर्विषयस्वरूपैरेवायं प्रत्यगात्मा गम्यते न तु स्वासाधारणेन रूपेणेत्यर्थः ।

युक्ता हीति संबन्धमाश्रित्य शङ्कते —

एवं तर्हीति ।

अयमित्यादिवाक्येन परिहरति —

अयमिति ।

तत्तदिन्द्रियादिरूपेणाऽऽत्मन एवाविद्यया भानात्संबन्धस्य च कल्पितत्वान्नाद्वैतहानिरित्यर्थः ।

इन्द्रियानन्त्ये हेतुमाह —

प्राणिभेदस्येति ।

वाक्यार्थव्याख्यानार्थमित्थं गतेन सन्दर्भेण भूमिकामारचय्य तत्परं वाक्यमवतार्य व्याकरोति —

किं बहुनेत्यादिना ।

न केवलमध्यायद्वयस्यैवार्थोऽत्र संक्षिप्योपसंहृतः किन्तु सर्ववेदान्तानामित्याह —

एष इति ।

तस्योभयविधपुरुषार्थरूपत्वमाह —

एतदिति ।

वक्तव्यान्तरपरिशेषशङ्कां परिहरति —

परिसमाप्तश्चेति ॥१९॥

ब्रह्मविद्यां संक्षेपविस्तराभ्यां प्रतिपाद्य वंशब्राह्मणतात्पर्यमाह —

अथेति ।

महाजनपरिगृहीता हि ब्रह्मविद्या तेन सा महाभागधेयेति स्तुतिः ।

ब्राह्मणस्यार्थान्तरमाह —

मन्त्रश्चेति ।

स्वाध्यायः स्वाधीनोच्चारणक्षमत्वे सत्यध्यापनं जपस्तु प्रत्यहमावृत्तिरिति भेदः ।

यथोक्तनीत्या ब्राह्मणारम्भे स्थिते वंशशब्दार्थमाह —

तत्रेति ।

तदेव स्फुटयति —

यथेति ।

शिष्यावसानोपलक्षिणीभूतात्पौतिमाष्यादारभ्य तदादिर्वेदाख्यब्रह्ममूलपर्यन्तोऽयं वंशः पर्वणः पर्वणो भिद्यत इति संबन्धः ।

वंशशब्देन निष्पन्नमर्थमाह —

अध्यायचतुष्टयस्येति ।

अथात्र शिष्याचार्यवाचकशब्दाभावे कुतो व्यवस्थेति तत्राऽऽह —

तत्रेति ।

परमेष्ठिब्रह्मशब्दयोरेकार्थत्वमाशङ्क्याऽऽह —

परमेष्ठीति ।

कुतस्तर्हि ब्रह्मणो विद्याप्राप्तिस्तत्राऽऽह —

तत इति ।

स्वयम्प्रतिभातवेदो हिरण्यगर्भो नाऽऽचार्यान्तरमपेक्षते । ईस्वरानुगृहीतस्य तस्य, बुद्धावाविर्भूताद्वेदादेव विद्यालाभसंभवादित्यर्थः ।

कुतस्तर्हि वेदो जायते तत्राऽऽह —

यत्पुनरिति ।

परस्यैव ब्रह्मणो वेदरूपेणावस्थानात्तस्य नित्यत्वान्न हेत्वपेक्षेत्यर्थः ।

आदावन्ते च कृतमङ्गला ग्रन्थाः प्रचारिणो भवन्तीति द्योतयितुमन्ते ब्रह्मणे नम इत्युक्तम् । तद्व्याचष्टे —

तस्मा इति ॥१–२–३॥

मधुकाण्डे त्वाष्ट्रं कक्ष्यं चेति मधुद्वयं व्याख्यातं संप्रति काण्डान्तरारभ्यं प्रतिजानीते —

जनक इति ।

ननु पूर्वस्मिन्नध्यायद्वये व्याख्यातमेव तत्त्वमुत्तरत्रापि वक्ष्यते तथा च पुनरुक्तेरलं मुनिकाण्डेनेति तत्राऽऽह —

उपपत्तीति ।

तुल्यमुपपत्तिप्रधानत्वं मधुकाण्डस्यापीति चेन्नेत्याह —

मधुकाण्डं हीति ।

ननु प्रमाणादागमादेव तत्त्वज्ञानमुत्पत्स्यते किमुपपत्त्या तत्प्रधानेन काण्डेन चेति तत्राऽऽह —

आगमेति ।

करणत्वेनाऽऽगमः तत्त्वज्ञानहेतुरुपपत्तिरुपकरणतया पदार्थपरिशोधनद्वारा तद्धेतुरित्यत्र गमकमाह —

श्रोतव्य इति ।

करणोपकरणयोरागमोपपत्त्योस्तत्त्वज्ञानहेतुत्वे सिद्धे फलितमुपसंहरति —

तस्मादिति ।

यथोक्तरीत्या काण्डारम्भेऽपि किमित्याख्यायिका प्रणीयते तत्राऽऽह —

आख्यायिका त्विति ।

विज्ञानवतां पूजाऽत्र प्रयुज्यमाना दृश्यते । तथा च विज्ञानं महाभागधेयमिति स्तुतिरत्र विवक्षितेत्यर्थः ।

विद्याग्रहणे दानाख्योपायप्रकारज्ञापनपरा वाऽऽख्यायिकेत्यर्थान्तरमाह —

उपायेति ।

कथं पुनर्दानस्य विद्याग्रहणोपायत्वं तत्राऽऽह —

प्रसिद्धो हीति ।

‘गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा’ इत्यादौ दानाख्यो विद्याग्रहणोपायो यस्मात्प्रसिद्धस्तस्मात्तस्य तदुपायत्वे नास्ति वक्तव्यमित्यर्थः ।

‘दाने सर्वं प्रतिष्ठितम्’ इत्यादिश्रुतिषु विद्वद्भिरेष विद्याग्रहणोपायो दृष्टस्तामान्न तस्योपायत्वे विवदितव्यमित्याह —

विद्वद्भिरिति ।

उपपन्नं च दानस्य विद्याग्रहणोपायत्वमित्याह —

दानेनेति ।

भवतु दानं विद्याग्रहणोपायस्तथाऽपीयमाख्यायिका कथं तत्प्रदर्शनपरेत्याशङ्क्याऽऽह —

प्रभूतमिति ।

ननु समुदितेषु ब्राह्मणेषु ब्रह्मिष्ठतमं निर्धारयितुं राजा प्रवृत्तस्तत्कथमन्यपरेण ग्रन्थेन विद्याग्रहणोपायविधानायाऽऽख्यायिकाऽऽरभ्यते तत्राऽऽह —

तस्मादिति ।

उपलम्भो यथोक्तस्तच्छब्दार्थः ।

इतश्चाऽऽख्यायिका विद्याप्राप्त्युपायप्रदर्शनपरेत्याह —

अपि चेति ।

तस्मिन्वेद्येऽर्थे विद्या येषां ते तद्विद्यास्तैः सह संबन्धश्च तैरेव प्रश्नप्रतिवचनद्वारा वादकरणं च विद्याप्राप्तावुपाय इत्यत्र गमकमाह —

न्यायविद्यायामिति ।

तत्त्वनिर्णयफलां हि वीतरागकथामिच्छन्ति ।

तद्विद्यसंयोगादेर्विद्याप्राप्त्युपायत्वेऽपि कथं प्रकृते तत्प्रदर्शनपरत्वमत आह —

तच्चेति ।

तद्विद्यसंयोगादीति यावत् ।

न केवलं तर्कशास्त्रवशादेव तद्विद्यसंयोगे प्रज्ञावृद्धिः किन्तु स्वानुभववशादपीत्याह —

प्रत्यक्षा चेति ।

आख्यायिकातात्पर्यमुपसंहरति —

तस्मादिति ।

राजसूयाभिषिक्तः सार्वभौमो राजा सम्राडित्युच्यते । बहुदक्षिणेन यज्ञेनायजदिति संबन्धः । अश्वमेधे दक्षिणाबाहुल्यमश्वमेधप्रकरणे स्थितम् । ब्राह्मणा अभिसंगता बभूवुरिति संबन्धः ।

कुरुपञ्चालानामिति कुतो विशेषणं तत्राऽऽह —

तेषु हीति ।

तत्र यज्ञशालायामिति यावत् ।

विजिज्ञासामेवाऽऽकाङ्क्षापूर्विकां व्युत्पादयति —

कथमित्यादिना ।

अनूचानत्वमनुवचनसमर्थत्वम् । एषां मध्येऽतिशयेनानूचानोऽनूचानतमः स कः स्यादिति योजना ।

एकस्य पलस्य चत्वारो भागास्तेषामेको भागः पाद इत्युच्यते । प्रत्येकं शृङ्गयोर्दश दश पादाः संबध्येरन्निति शङ्कां निराकर्तुं विभजते —

पञ्चेति ।

एकैकस्मिञ्शृङ्ग आबद्धा बभूवुरिति पूर्वेण संबन्धः ॥१॥

ब्राह्मणा वेदाध्ययनसंपन्नास्तदर्थनिष्ठा इति यावत् । उत्कालयतूद्गमयतु । यतो याज्ञवल्क्याद्यजुर्वेदविदः सकाशाद्ब्रह्मचारी सामविधिं शृणोति ऋक्षु चाध्यारूढं साम गीयते त्रिष्वेव च वेदेष्वन्तर्भूतोऽथर्ववेदस्तस्मादर्थाद्यजुर्वेदिनो मुनेः शिष्यस्य सामवेदाध्ययनानुपपत्तेर्वेदचतुष्टयविशिष्टो मुनिरित्याह —

अत इति ।

निमित्तनिवेदनपूर्वकं ब्राह्मणानां सभ्यानां क्रोधप्राप्तिं दर्शयति —

याज्ञवल्क्येनेति ।

क्रोधानन्तर्यमथशब्दार्थं कथयति —

क्रुद्धेष्विति ।

अश्वलप्रश्नस्य प्राथम्ये हेतुः —

राजेति ।

याज्ञवल्क्यमित्यनुवादोऽन्वयप्रदर्शनार्थः ।

प्रश्नमेव प्रश्नपूर्वकं विशदयति —

कथमित्यादिना ।

अनौद्धत्यं ब्रह्मविदो लिङ्गमिति सूचयति —

स हेति ।

किमिति तर्हि स्वगृहं प्रति गावो ब्रह्मिष्ठपणभूता नीतास्तत्राऽऽह —

इदानीमिति ।

न तस्य तादृशी प्रतिज्ञा प्रतिभातीत्याशङ्क्याऽऽह —

तत एवेति ॥२॥

तत्र प्रथमं मुनेराभिमुख्यमापादयितुं संबोधयति —

याज्ञवल्क्येति ।

उक्तरीत्याऽऽश्वलप्रश्ने प्रस्तुते तस्योद्गीथाधिकारेण संगतिमाह —

तत्रेति ।

मधुकाण्डे पूर्वत्र व्याख्याते यदुद्गीथप्रकरणं तस्मिनासंगपाप्मनो मृत्योरपत्ययः समुच्चितेन कर्मणा संक्षेपतो व्याख्यात इति संबन्धः । तस्यैवोद्गीथदर्शनस्येति यावत् । परीक्षाविषयो विचारभूमिरियं प्रश्नप्रतिवचनरूपो ग्रन्थ इत्यर्थः । तच्छब्दः समनन्तरनिर्दिष्टग्रन्थविषयः । दर्शनमुद्गीथोपासनं तस्य विशेषो वागादेरग्न्याद्यात्मत्वविज्ञानं तत्सिद्ध्यर्थोऽयं प्रक्रमः ।

एवमवान्तरसंगतिमुक्त्वा प्रश्नाक्षराणि व्याचष्टे —

यदिदमिति ।

मृत्युनाऽऽप्तमित्यनेन मृत्युनाऽभिपन्नमित्यस्य गतार्थत्वमाशङ्क्याऽऽह —

न केवलमिति ।

कर्मणो मृत्युत्वात्तेन मृत्योरत्ययायोगात्तदत्ययसाधनं किञ्चिद्दर्शनमेव वाच्यमित्याशयेन पृच्छति —

केनेति ।

दर्शनविषयं प्रश्नमाक्षिपति —

नन्विति ।

येन मुख्यप्राणात्मदर्शनेनातिमुच्यते तदुद्गीथप्रक्रियायामेवोक्तं तथाच मृत्योरत्ययोपायस्य विज्ञानस्य निर्ज्ञातत्वात्केनेतिप्रश्नानुपपत्तिरिति योजना ।

तस्यैव परीक्षाविषयोऽयमित्यादावुक्तमादाय परिहरति —

बाढमिति ।

उद्गीथप्रकरणे वागादेरग्न्याद्यात्मत्वदर्शनरूपो यो विशेषो वक्तव्योऽपि नोक्तस्तदुक्त्यर्थोऽयं प्रश्नप्रतिवचनरूपो ग्रन्थ इति कृत्वा केनेत्यादिप्रशोपपत्तिरित्यर्थः ।

कीदृक्पुनर्दर्शनं मृत्युजयसाधनं होत्रेत्यादावुक्तमित्याशङ्क्याऽऽह —

एतस्येति ।

व्याचष्टे वाग्वै यज्ञस्येतादिनेति शेषः ।

व्याख्यानमेव विशदयितुं पृच्छति —

कः पुनरिति ।

दर्शनविषयं दर्शयन्नुत्तरमाह —

उच्यत इति ।

यज्ञशब्दस्य यजमाने वृद्धप्रयोगो नास्तीत्याशङ्क्याऽऽह —

यज्ञ इति ।

यजमानस्य या वागध्यात्मं सैवाधियज्ञे होताऽस्तु तथाऽपि कथं तयोर्देवतात्मना दर्शनमित्याह —

कथमिति ।

तयोरग्न्यात्मना दर्शनमुत्तरवाक्यावष्टम्भेन व्याचष्टे —

तत्तत्रेति ।

कथं पुनर्वागग्न्योरेकत्वं तदाह —

तदेतदिति ।

तयोरेकत्वेऽपि कुतो हेतुस्तदैक्यमित्याशङ्क्याऽऽह —

स चेति ।

स मुक्तिरित्येतदवतारयितुं भूमिकां करोति —

यदेतदिति ।

न केवलमेतदुभयं मृत्युना संस्पृष्टमेव किन्तु तेन वशीकृतं चेत्याह —

स्वाभाविकेति ।

मृत्युनाऽऽप्तं मृत्युनाऽभिपन्नमित्यनयोरर्थमनूद्य होत्रेत्यादेरर्थमनुवदति —

तदनेनेति ।

साधनद्वयं तच्छब्दार्थः । यजमानग्रहणं होतुरुपलक्षणम् ।

उक्तेऽर्थे समनन्तरवाक्यमवतार्य व्याकरोति —

तदेतदाहेति ।

मुक्तिशब्दस्तत्साधनविषयः ।

पदार्थमुक्त्वा वाक्यार्थमाह —

अग्निस्वरूपेति ।

वाचो होतुश्चाग्निस्वरूपेण दर्शनमेव मुक्तिहेतुरिति यावत् ।

उक्तमर्थं प्रपञ्चयति —

यदैवेति ।

स मुक्तिरित्यस्यार्थमुपसंहरति —

तस्मादिति ।

वाक्यान्तरं समुत्थाप्य व्याचष्टे —

साऽतिमुक्तिरिति ।

मुक्त्यतिमुक्त्योरसंकीर्णत्वं दर्शयति —

साधनद्वयस्येति ।

प्राप्तिरतिमुक्तिरिति संबन्धः ।

तामेव संगृह्णाति —

या फलभूतेति ।

फलभूतायामग्न्यादिदेवताप्राप्तौ कथमतिमुक्तिशब्दोपपत्तिरित्याशङ्क्याऽऽह —

तस्या इति ।

ननु वागादीनामग्न्यादिभावोऽत्र श्रूयते यजमानस्य तु न किञ्चिदुच्यते तत्राऽऽह —

यजमानस्येति ।

तर्हि तेनैव गतार्थत्वादनर्थकमिदं ब्राह्मणमित्याशङ्क्य बाढमित्यादिनोक्तं स्मारयति —

तत्रेति ।

दर्शनवत्फलेऽपि विशेषः स्यादित्याशङ्क्याऽऽह —

मृत्युप्राप्तीति ॥३॥

प्रश्नान्तरमवतार्य तात्पर्यमाह —

याज्ञवल्क्येति ।

आश्रयभूतानि कानि तानीत्याशङ्क्याऽऽह —

दर्शपूर्णमासादीति ।

प्रतिक्षणमन्यथात्वं विपरिणामः । अग्न्यादिसाधनान्याश्रित्य काम्यं कर्म मृत्युशब्दितमुत्पद्यते तेषां साधनानां विपरिणामहेतुत्वात्कालो मृत्युस्ततोऽतिमुक्तिर्वक्तव्येत्युत्तरग्रन्थारम्भ इत्यर्थः ।

कर्मणो मुक्तिरुक्ता चेत्कालादपि सोक्तैव तस्य कर्मान्तर्भावेन मृत्युत्वादित्याशङ्क्याऽऽह —

पृथगिति ।

कर्मनिरपेक्षतया कालस्य मृत्युत्वं व्युत्पादयति —

क्रियेति ।

कालस्य पृथङ्मृत्युत्वे सिद्धे फलितमाह —

तस्मादिति ।

उत्तरग्रन्थस्थप्रश्नयोर्विषयं भेत्तुं कालं भिनत्ति —

स चेति ।

आदित्यश्चन्द्रश्चेति कर्तृभेदाद्वैविध्यमुन्नेयम् ।

कालस्य दैरूप्ये सत्याद्यकण्डिकाविषयमाह —

तत्रेति ।

अहोरात्रयोर्मृत्युत्वे सिद्धे ताभ्यामतिमुक्तिर्वक्तव्या तदेव कथमित्याशङ्क्याऽऽह —

अहोरात्राभ्यामिति ।

यज्ञसाधनं च तथा ताभ्यां जायते वर्धते नश्यति चेति संबन्धः ।

प्रतिवचनव्याख्याने यज्ञशब्दार्थमाह —

यजमानस्येति ।

स मुक्तिरित्यस्य तत्पर्यार्थमाह —

यजमानस्येत्यादिना ।

तस्यैवाक्षरार्थं कथयति —

सोऽध्वर्युरिति ।

यथोक्तरीत्याऽऽदित्यात्मत्वेऽपि कथमहोरात्रलक्षणान्मृत्योरतिरिमुक्तिरत आह —

आदित्येति ।

’नोदेता नास्तमेता’ इत्यादिश्रुतेरादित्ये वस्तुतो नाहोरात्रे स्तः । तथा च तदात्मनि विदुष्यपि न ते संभवत इत्यर्थः ॥४॥

कण्डिकान्तरस्य तात्पर्यमाह —

इदानीमिति ।

नन्वहोरात्रादिलक्षणे काले तिथ्यादिलक्षणस्य कालस्यान्तर्भावात्ततोऽतिमुक्तावुक्तायां तिथ्यादिलक्षणादपि कालादसावुक्तैवेति कृतं पृथगारम्भेणेति तत्राऽऽह —

अहोरात्रयोरिति ।

अविशिष्टयोर्वृद्धिक्षयशून्ययोरिति यावत् ।

कथं तर्हि तिथ्यादिक्षणात्कालादतिमुक्तिरत आह —

अतस्तदापत्त्येति ।

चन्द्राप्राप्त्या तिथ्याद्यत्ययो माध्यन्दिनश्रुत्योच्यते काण्वश्रुत्या तु वायुभावापत्त्या तदत्यय उक्तः ।

तथा च श्रुत्येर्विरोधे कः समाधिरित्याशङ्क्याऽऽह —

तत्रेति ।

काण्वश्रुताविति यावत् ।

उद्गातुरपि प्राणात्मकवायुरूपत्वं श्रुतिद्वयानुसारेण दर्शयति —

स एवेति ।

न केवलमुद्गातुः प्राणत्वं प्रतिज्ञामात्रेण प्रतिपन्नं किन्तु विचार्य निर्धारितं चेत्याह —

वाचेति ।

प्राणचन्द्रमसोश्चैकत्वं सप्तान्नाधिकारे निर्धारितमित्याह —

अथेति ।

उक्तया रीत्या प्राणादीनामेकत्वे श्रुत्येरविरोधं फलितमाह —

प्राणेति ।

मनोब्रह्मणोश्चन्द्रमसा प्राणोद्गात्रोश्च वायुनोपास्यत्वेनोपसंग्रहे मृत्युतरणे विशेषो नास्तीति श्रुत्योर्विकल्पेनोपपत्तिरित्यर्थः । उपसंहरति प्राणमुद्गातारं च तद्रूपेणोपास्यतया संगृह्णाति काण्व श्रुतिरित्यर्थः ।

इतश्च काण्वश्रुतिरुपपन्नेत्याह —

अपि चेति ।

वायुः सूत्रात्मा तन्निमित्तौ स्वावयवस्य चन्द्रमसो वृद्धिह्रासौ । सूत्राधीना हि चन्द्रादेर्जगतश्चेष्टेत्यर्थः ।

वृद्ध्यादिहेतुत्वे फलितमाह —

तेनेति ।

कर्तुश्चन्द्रस्येत्यर्थः ।

वायोश्चन्द्रमसि कारयितृत्वेऽपि प्रकृते किमायातं तदाह —

अत इति ।

उदितानुदितहोमवद्विकल्पमुपेत्याविरोधमुपसंहरति —

तेनेति ।

श्रुत्यन्तरं माध्यन्दिनश्रुतिः । साधनद्वयस्येत्युभयत्र संबध्यते । तत्राऽऽदौ मनसो ब्रह्मणश्चेत्यर्थः । उत्तरत्र प्राणस्योद्गातुश्चेत्यर्थः । तच्छब्दश्चन्द्रविषयः ॥५॥

यदिदमन्तरिक्षमित्यादि प्रश्नान्तरं वृत्तानुवादपूर्वकमुपादत्ते —

मृत्योरिति ।

व्याख्यानव्याख्येयभावेन क्रियापदे नेतव्ये । इत्येतत्प्रश्नरूपमुच्यते समनन्तरवाक्येनेति यावत् ।

तद्व्याचष्टे —

यदिदमिति ।

केनेतिप्रश्नस्य विषयामाह —

यत्त्विति ।

प्रश्नविषयं प्रपञ्चयति —

अन्यथेति ।

आलम्बनमन्तरेणेति यावत् ।

प्रश्नार्थं संक्षिप्योपसंहरति —

केनेति ।

अक्षरन्यासोऽक्षराणामर्थेषु वृत्तिरिति यावत् ।

मनो वै यज्ञस्येत्यादेरर्थमाह —

तत्रेति ।

व्यवहारभूमिः सप्तम्यर्थः ।

वाक्यार्थमाह —

तेनेति ।

तृतीया तृतीयाभ्यां संबध्यते ।

दर्शनफलमाह —

तेनेति ।

वागादीनामग्न्यादिभावेन दर्शनमुक्तं त्वगादीनां तु वाय्वादिभावेन दर्शनं वक्तव्यं तत्कथं वक्तव्यशेषे सत्युपसंहारोपपत्तिरित्याशङ्क्याऽऽह —

सर्वाणीति ।

वागादावुक्तन्यायस्य त्वगादावतिदेशोऽत्र विवक्षित इत्याह —

एवं प्रकारा इति ।

अथशब्दो दर्शनप्रभेदकथनानन्तर्यार्थः ।

केयं संपन्नामेति पृच्छति —

संपन्नामेति ।

उत्तरमाह —

केनचिदिति ।

महतां फलवतामश्वमेधादिकर्मणां कर्मत्वादिना सामान्येनाल्पीयस्सु कर्मसु विवक्षितफलसिद्ध्यर्थं संपत्तिस्संपदुच्यते । यथाशक्त्यग्निहोत्रादिनिर्वर्तनेनाश्वमेधादि मया निर्वर्त्यत इति ध्यानं संपदित्यर्थः ।

यद्वा फलस्यैव देवलोकादेरुज्ज्वलत्वादिसामान्येनाऽऽज्याद्याहुतिषु संपादनं संपदित्याह —

फलस्येति ।

संपदनुष्ठानावसरमादर्शयति —

सर्वोत्साहेनेति ।

असंभवोऽनुष्ठानस्य यदेति शेषः । कर्मिणामेव संपदनुष्ठानेऽविकार इति दर्शयितुमाहिताग्निः सन्नित्युक्तम् । अग्निहोत्रादीनामिति निर्धारणे षष्ठी । यथासंभवं वर्णाश्रमानुरूपमिति यावत् । आदायेत्यस्य व्याख्यानमालम्बनीकृत्येति ।

न केवलं कर्मित्वमेव संपदनुष्ठातुरपेक्ष्यते किन्तु तत्फलविद्यावत्त्वमपीत्याह —

कर्मेति ।

तदेव कर्मफलमेवेत्यर्थः ।

कर्माण्येव फलवन्ति न संपदस्तत्कथं तासां कार्यतेत्याशङ्क्याऽऽह —

अन्यथेति ।

विहिताध्ययनस्यार्थज्ञानानुष्ठानादिपरम्परया फलवत्त्वमिष्टम् । न चाश्वमेधादिषु सर्वेषामनुष्ठानसंभवः कर्मस्वधिकृतानामपि त्रैवर्णिकानां केषाञ्चिदनुष्ठानासंभवादतस्तेषां तदध्ययनार्थवत्त्वानुपपत्त्या संपदामपि फलवत्त्वमेष्टव्यमित्यर्थः ।

महतोऽश्वमेधादिफलस्य कथमल्पीयस्या संपदा प्राप्तिरित्याशङ्क्य शास्त्रप्रामाण्यादित्यभिप्रेत्याऽऽह —

यदीति ।

तदा तत्पाठः स्वाध्यायार्थ एवेति पूर्वेण संबन्धः ।

अध्ययनस्य फलवत्त्वे वक्तव्ये फलितमाह —

तस्मादिति ।

तेषां राजसूयादीनामिति यावत् ।

ब्राह्मणादीनां राजसूयाद्यध्ययनसामर्थ्यात्तेषां संपदैव तत्फलप्राप्तावपि किं सिध्यति तदाह —

तस्मात्संपदामिति ।

कर्मणामिवेति दृष्टान्तार्थोऽपिशब्दः ।

तासां फलवत्त्वे फलितमाह —

अत इति ॥६॥

संपदामारम्भमुपपाद्य प्रश्नवाक्यमुत्थापयति —

याज्ञवल्क्येतीति ।

प्रतीकमादाय व्याचष्टे —

कतिभिरित्यादिना ।

कतिभिः कतमा इति प्रश्नयोर्विषयभेदं दर्शयति —

संख्येयेति ।

स्तोत्रिया नामान्याऽपि काचिदृग्जातिरस्तीत्याशङ्क्याऽऽह —

सर्वास्त्विति ।

अन्या वेति शस्त्रजातिग्रहः । विधेयभेदात्सर्वशब्दापुनरुक्तिः । अतश्च संपत्तिकरणादित्यर्थः । संख्यासामान्यात्त्रित्वाविशेषादिति यावत् । प्राणभृज्जातं लोकत्रयं विवक्षितम् ॥७॥

प्रथमः संख्याविषयो द्वितीयस्तु संख्येयविषयः प्रश्न इति विभागं लक्षयति —

पूर्ववदिति ।

तेन सामान्येनोज्ज्वलत्वेनेति यावत् ।

उक्तमर्थं संक्षिप्याऽऽह —

देवलोकाख्यमिति ।

कथं मांसाद्याहुतीनां पितृलोकेन सह यथोक्तं सामान्यमत आह —

पितृलोकेति ।

अधोगमनमपेक्ष्येति ।

अस्ति हि सोमाद्याहुतीनामधस्ताद्गमनमस्ति च मनुष्यलोकस्य पापप्रचुरस्य तादृग्गमनं तदपेक्ष्येत्यर्थः । अतः सामान्यादिति यावत् ॥८॥

दक्षिणत आहवनीयस्येति शेषः । प्रासंगिकं बहुवचनमित्युक्तं प्रकटयति —

एकयाहीति ।

जल्पकथा प्रस्तुतेति हृदि निधाय बहूक्तेर्गत्यन्तरमाह —

अथवेति ।

मनसो देवतात्वं साधयति —

मनसेति ।

वर्तनी वर्त्मनी तयोर्वाङ्मनसयोर्वर्त्मनोरन्यतरां वाचं मनसा मौनेन ब्रह्मा संस्करोति वाग्विसर्गे प्रायश्चित्तविधानादिति श्रुत्यन्तरस्यार्थः ।

तथाऽपि कथं संपदः सिद्धिस्तत्राऽऽह —

तच्चेति ।

देवाः सर्वे यस्मिन्मनस्येकं भवन्त्यभिन्नत्वं प्रतिपद्यन्ते तस्मिन्विश्वदेवदृष्ट्या भवत्यनन्तलोकप्राप्तिरिति श्रुत्यन्तरस्यार्थः ।

अनन्तमेवेत्यादि व्याचष्टे —

तेनेति ।

उक्तेन प्रकारेणेति यावत् । तेन मनसि विश्वदेवदृष्ट्यध्यासेनेत्यर्थः । स इत्युपासकोक्तिः ॥९॥

पूर्ववदित्यभिमुखीकरणायेत्यर्थः । प्रतिवचनमुपादत्ते —

स्तोत्रिया वेति ।

प्रगीतमृग्जातं स्तोत्रमप्रगीतं शस्त्रम् ।

कतमास्तास्तिस्र इत्यादेस्तात्पर्यमाह —

ताश्चेति ।

प्रश्नान्तरं वृत्तमनूद्योपादत्ते —

तत्रेति ।

यज्ञाधिकारः सप्तम्यर्थः ।

पुरोनुवाक्यादिना लोकत्रयजयलक्षणं फलं केन सामान्येनेत्यपेक्षायां संख्याविशेषेणेत्युक्तं स्मारयति —

तदिति ।

अधियज्ञे त्रयमुक्तं स्मारयित्वाऽध्यात्मविशेषं दर्शयितुमुत्तरो ग्रन्थ इत्याह —

उच्यत इति ।

प्राणादौ पुरोनुवाक्यादौ च पृथिव्यादिलोकदृष्टिरिति प्रश्नपूर्वकमाह —

कतमा इति ।

अपाने याज्यादृष्टौ हेत्वन्तरमाह —

अपानेन हीति ।

हस्ताद्यादानव्यापारेणेति यावत् ।

प्राणापानव्यापारव्यतिरेकेण शस्त्रप्रयोगस्य श्रुत्यन्तरे सिद्धत्वाद्व्याने शस्यादृष्टिरित्याह —

अप्राणन्निति ।

तत्र पुरोनुवाक्यादिषु चेति यावत् । इहेत्यनन्तरवाक्योक्तिः । सर्वमन्यदिति संख्यासामान्योक्तिः ।

किं तद्विशेषसंबन्धसामान्यं तदाह —

लोकेति ।

पृथिवीलक्षणेन लोकेन सह प्रथमत्वेन संबन्धसामान्यं पुरोनुवाक्यायामस्ति तेन तया पृथिवीलोकमेव प्राप्नोतीत्यर्थः । अश्वलस्य तूष्णीभावं भजतोऽभिप्रायमाह । नायमिति ॥१०॥

ब्राह्मणान्तरमवतारयन्नाख्यायिका किमर्थेति शङ्कमानं प्रत्याह —

आख्यायिकेति ।

याज्ञवल्क्यो हि विद्याप्रकर्षवशादत्र पूजाभागी लक्ष्यते नाऽऽर्तभागस्तथा विद्यामान्द्यादतो विद्यास्तुत्यर्थेयमाख्यायिकेत्यर्थः ।

इदानीं ब्राह्मणार्थं वक्तुं वृत्तं कीर्तयति —

मृत्योरिति ।

मृत्युस्वरूपं पृच्छति —

कः पुनरसाविति ।

तत्स्वरूपनिरूपणार्थं ब्राह्मणमुत्थापयति —

स चेति ।

मृत्युरिति संबन्धः । स्वाभाविकं नैसर्गिकमनादिसिद्धमज्ञानं तस्मादासंगः स आस्पदमिवाऽऽस्पदं यस्य स तथेति विग्रहः ।

तस्य विषयमुक्त्वा व्यप्तिमाह —

अध्यात्मेति ।

तस्य स्वरूपमाह —

ग्रहेति ।

यथोक्तमृत्युव्याप्तिमग्न्यादीनां कथयति —

तस्मादिति ।

तान्यपि ग्रहातिग्रहगृहीतान्येवार्थोन्द्रियसंसर्गित्वादित्यर्थः । तद्गतो विशेषोऽग्न्यादिगतो दृष्टिभेद इति यावत् । कश्चिद्व्याख्यात इति संबन्धः ।

सूत्रस्यापि मृत्युग्रस्तत्वमभिप्रेत्याऽऽह —

तच्चेति ।

अग्न्यादित्याद्यात्मकं सौत्रं पदमिति यावत् । फलं यथोक्तमृत्युग्रस्तमिति शेषः ।

किमिति मृत्योर्बन्धनरूपस्य स्वरूपमुच्यते तत्राऽऽह —

एतस्मादिति ।

ननु मोक्षे कर्तव्ये बन्धरूपोपवर्णनमनुपयुक्तमित्याशङ्क्याऽऽह —

बद्धस्य हीति ।

अग्न्यादीनां यथोक्तमृत्युव्याप्तिमुक्तां व्यक्तीकरोति —

यदपीति ।

अविनिर्मुक्त एवातिमुक्तोऽपीति शेषः ।

तथाऽपि कथं सूत्रस्य यथोक्तमृत्युव्याप्तिस्तत्राऽऽह —

तथा चेति ।

तथाऽपि कथमग्न्यादीनां मृत्युव्याप्तिर्न हि तत्र प्रमाणमस्ति तत्राऽऽह —

एक इति ।

बहवा इति च्छान्दसम् ।

तथाऽपि विदुषो मृत्योरतिमुक्तस्य न तदाप्तिरित्याशङ्क्याऽऽह —

तदात्मेति ।

सौत्रे पदे मृत्युव्याप्तिं प्रकारान्तरेण प्रकटयति —

न चेति ।

मनसि कार्यकरणरूपेण दिवश्चाऽऽदित्यस्य चैक्यमस्तु तथाऽपि कथं ग्रहातिग्रहगृहीतत्वं सूत्रस्येत्याशङ्क्याऽऽह —

मनश्चेति ।

वागादेर्वक्तव्यादेश्च ग्रहत्वेऽतिग्रहत्वे च हिरण्यगर्भे किमायातमित्याशङ्क्याऽऽह —

तथेति ।

कर्मफलस्य संसारत्वाच्च तत्फलं सौत्रं पदं मृत्युग्रस्तमेवेत्याह —

सुविचारितं चेति ।

यदेव कर्मबन्धप्रवृत्तिप्रयोजकं तदेव बन्धनिवृत्तेर्न कारणमतः कर्मफलं हैरण्यगर्भं पदं बन्धनमेवेत्यर्थः ।

स्वमतमुक्त्वा मतान्तरमाह —

केचित्त्विति ।

सर्वमेव कर्मेति शेषः । स्वर्गकामवाक्ये देहात्मत्वनिवृत्तिर्गोदोहनवाक्ये स्वतन्त्राधिकारनिवृत्तिर्नित्यनैमित्तिकविधिष्वर्थान्तरोपदेशेन स्वाभाविकप्रवृत्तिनिरोधो निषेधेषु साक्षादेव नैसर्गिकप्रवृत्तयो निरुध्यन्ते तदेवं सर्वमेव कर्मकाण्डं निवृत्तिद्वारेण मोक्षपरमित्यर्थः ।

ननु शास्त्रीयात्कर्मणो हेतोरुत्तरमुत्तरं कार्यकरणसंघातमतिशयवन्तमाऽग्रजात्प्रतिपद्यमानः संघातात्पूर्वस्मान्मुच्यते तत्कुतो निवृत्तिपरत्वं कर्मकाण्डस्येत्याशङ्क्याऽऽह —

अतः कारणादिति ।

यद्धीदमुत्तरमुत्तरं सातिशयं फलं प्राजापत्यं पदं तदपि प्रासादारोहणक्रमेण व्यावृत्तिद्वारा मोक्षमवतारयितुं न तु तत्रैव प्राजापत्ये पदे श्रुतेस्तात्पर्यं तस्यापि निरतिशयफलत्वाभावादित्यर्थः ।

फलितमाह —

इत्यत इति ।

यस्मात्पूर्वं पूर्वं परित्यज्योत्तरमुत्तरं प्रतिपद्यमानस्तत्तन्निवृत्तिद्वारा मुक्त्यर्थमेव तत्तत्प्रतिपद्यते न तु तत्तत्पदप्राप्त्यर्थमेव वाक्यं पर्यवसितं तस्यान्तवत्त्वेनाफलत्वात् । तस्माद्द्वैतक्षयपर्यन्तं सर्वोऽपि फलविशेषो मृत्युग्रस्तत्वात्प्रासादारोहणन्यायेन मोक्षार्थोऽवतिष्ठते हिरण्यगर्भपदप्राप्त्या द्वैतक्षये तु वस्तुतो मृत्योराप्तिमतीत्य परमात्मरूपेण स्थितो मुक्तो भवति । तथा च मनुष्यभावादूर्ध्वमर्वाक्च परमात्मभावान्मध्ये या तत्तत्पदप्राप्तिः सा खल्वापेक्षिकी सती गौणी मुक्तिर्मुख्या तु पूर्वोक्तैवेत्यर्थः ।

सर्वमेतदुत्प्रेक्षामत्रेणाऽऽरचितं न तु बृहदारण्यकस्य श्रुत्यन्तरस्य वाऽर्थ इति दूषयति —

सर्वमेतदिति ।

सर्वैकत्वलक्षणो मोक्षो बृहदारण्यकार्थ एवास्माभिरुच्यते तत्कथमस्मदुक्तमबार्हदारण्यकमिति शङ्कते —

नन्विति ।

अङ्गीकरोति —

बाढमिति ।

अङ्गीकृतमंशं विशदयति —

भवतीति ।

एतत्सर्वैकत्वमारण्यकार्थो भवत्यपीति योजना ।

कथं तर्हि सर्वमेतदबार्हदारण्यकमित्युक्तं तत्राऽऽह ।

न त्विति ।

त्वदुक्तया रीत्या कर्मश्रुतीनां यथोक्तमोक्षार्थत्वं न घटते तेन सर्वमेतदौत्प्रेक्षिकं न श्रौतमित्युक्तमित्यर्थः ।

कर्मश्रुतीनां मोक्षार्थत्वाभावं समर्थयते —

यदि हीति ।

तस्मात्तासां न मोक्षार्थतेति शेषः ।

किञ्च संसारस्तावद्धर्माधर्महेतुकस्तौ च विधिनिषेधाधीनौ तयोश्चेत्त्वदुक्तरीत्या मोक्षार्थत्वं तदा हेत्वभावात्संसार एव न स्यादित्याह ।

यदि चेति ।

विधिनिषेधयोर्निवृत्तिद्वारा मुक्त्यर्थत्वेऽपि विध्यादिज्ञानादनुनिष्पादितो यः कर्मपदार्थस्तस्यायं स्वभावो यदुत कर्तारमनर्थेन संयुनक्तीति चोदयति —

अथेति ।

मोक्षार्थमपि कर्मकाण्डं संसारार्थं भवतीति सदृष्टान्तमाह —

यथेति ।

प्रमाणाभावेन परिहरति —

नेति ।

तदेव व्यनक्ति —

अद्वैतार्थत्व इति ।

अन्यस्य बन्धस्येति यावत् ।

अनुपपत्तिं स्फोरयति —

न प्रत्यक्षमिति ।

कर्मश्रुतिवाक्यस्यावान्तरतात्पर्यं यथाश्रुतेऽर्थे गृह्यते निवृत्तिद्वारा मुक्तौ तु महातात्पर्यमित्यङ्गीकृत्य शङ्कते —

उभयमिति ।

कृत्रिमाः क्षुद्राः सरितः कुल्यास्तासां प्रणयनं शाल्यर्थं पानीयार्थमाचमनीयाद्यर्थं च प्रदीपश्च प्रासादशोभार्थं कृतो गमनादिहेतुरपि भवति वृक्षमूले च सेचनमनेकार्थं तथा कर्मकाण्डमनेकार्थमित्युपपादयति —

कुल्येति ।

एकस्य वाक्यस्य यथाश्रुतेनार्थेनार्थवत्वे संभवति नान्यत्र तात्पर्यं कल्प्यं कल्पकाभावान्न च त्वदुक्तया रीत्याऽनेकार्थत्वलक्षणो धर्मो वाक्यस्यैकस्योपपद्यतेऽर्थैकत्वादेकं वाक्यमिति न्यायादिति परिहरति —

तन्नैवमिति ।

वाक्यस्यानेकार्थत्वाभावेऽपि तदर्थस्य कर्मणो बन्धमोक्षाख्यानेकार्थत्वं स्यादित्याशङ्क्याऽऽह —

न चेति ।

परोक्तं दृष्टान्तं विघटयति —

कुल्येति ।

विद्यां चाविद्यां चेत्यादयो मन्त्राः समुच्चयपरा दृष्टाः समुच्चयश्च कर्मकाण्डस्य निवृत्तिद्वारा मोक्षार्थत्वमित्यस्मिन्नर्थे सिद्ध्यतीति शङ्कते —

यदपीति ।

कर्मकाण्डस्योक्तरीत्या मोक्षार्थत्वे नास्ति प्रमाणमिति परिहरति —

अयमेवेति ।

मन्त्राणां समुच्चयपरत्वात्तस्य च यथोक्तार्थाक्षेपकत्वात्कुतोऽस्यार्थस्य प्रमाणागम्यतेत्याशङ्क्याऽऽह —

मन्त्राः पुनरिति ।

तेषां न समुच्चयपरतेत्यग्रे व्यक्तीभविष्यतीत्यर्थः ।

परमतासंभवे स्वमतमुपसंहरति —

तस्मादिति ।

बन्धननिरूपणमनुपयोगीत्याशङ्क्याऽऽह —

तस्मान्मोक्ष इति ।

यत्तु कर्मकाण्डं बन्धाय मुक्तये वा न भवति किन्त्वन्तरावस्थानकारणमिति तद्दूषयति —

न चेति ।

यथा न जागर्ति न स्वपितीति विषयग्रहणच्छिद्रेऽन्तरालेऽवस्थानं दुर्घटं यथा चार्धं कुकुट्याः पाकार्थमर्धञ्च प्रसवायेति कौशलं नोपलभ्यते तथा कर्मकाण्डं न बन्धाय नापि साक्षान्मोक्षायेति व्याख्यानं कर्तुं न जानीम इत्यर्थः ।

यत्तु श्रुतिरेवोत्तरोत्तरपदप्राप्त्यभिधानव्याजेन मोक्षो पुरुषमवतारयतीति तत्राऽऽह —

यत्त्विति ।

मृत्योराप्तिमतीत्य मुच्यत इत्युक्त्वा यदेतद्ग्रहातिग्रहवचनं तदयं सर्वः साध्यसाधनलक्षणो बन्ध इत्यनेनाभिप्रायेणोच्यते तस्यार्थेन मृर्त्युपदार्थेनान्वयदर्शनादत योजना ।

अर्थसंबन्धादित्युक्तं स्फुटयति —

ग्रहातिग्रहाविनिर्मोकादिति ।

एषा हि श्रुतिर्बन्धमेव प्रतिपादयति न तु मोक्षे पुरुषमवतारयतीति भावः ।

ननु पुरुषस्यापेक्षितो मोक्षः प्रतिपाद्यतां किमित्यनर्थात्मा बन्धः प्रतिपाद्यते तत्राऽऽह —

निगडे हीति ।

बन्धज्ञानं विना ततो विश्लेषायोगान्मुमुक्षोः सप्रयोजकबन्धज्ञानार्थत्वेनान्तरब्राह्मणप्रवृत्तिरित्युपसंहरति —

तस्मादिति ।

कति ग्रहा इत्यादिः प्रथमः संख्याविषयः प्रश्नः कतमे त इति द्वितीयः संख्येयविषय इत्याह —

पूर्ववादति ।

संप्रति प्रश्नमाक्षिपति —

तत्रेत्यादिना ।

आद्यं प्रश्नमाक्षिप्य द्वितीयमाक्षिपति —

अपि चेति ।

विशेषतश्चाज्ञातेष्वति चशब्दार्थः ।

मुक्त्यतिमुक्तिपदार्थद्वयप्रतियोगिनौ बन्धनाख्यौ ग्रहातिग्रहौ सामान्येन प्राप्तौ प्रश्नस्तु विशेषबुभुत्सायामिति प्रष्टा चोदयति —

ननु चेति ।

तथाऽपि प्रश्नद्वयमनुपपन्नमित्याक्षेप्ता ब्रूते —

ननु तत्रेति ।

वाग्वै यज्ञस्य होतेत्यादाविति यावत् । निर्ज्ञातत्वाद्विशेषस्येति शेषः ।

अतिमोक्षोपदेशेन त्वगादेरपि सूचितत्वात्तेषु चतुष्ट्वस्यानिर्धारणादविशेषेण प्रतिपन्नेषु वागादिषु विशेषबुभुत्सायां संख्यादिविषयत्वे प्रश्नस्योपपन्नार्थत्वान्नाऽऽक्षेपोपपत्तिरिति समाधत्ते —

नानवधारणार्थत्वादिति ।

तदेव स्पष्टयति —

न हीति ।

तत्र पूर्वब्राह्मणे वागादिष्विति यावत् ।

फलितां प्रथमप्रश्नोपपत्तिं कथति —

इह त्विति ।

ननु ग्रहाणामेव पूर्वत्रोपदेशातिदेशाभ्यां प्रतिपन्नत्वात्तेषु विशेषबुभुत्सायां कति ग्रहा इति प्रश्नेऽप्यतिग्रहाणामप्रतिपन्नत्वात्कथं कत्यतिग्रहा इति प्रश्नः स्यादत आह —

तस्मादिति ।

पूर्वस्माद्ब्राह्मणादिति यावत् ।

वागादयो वक्तव्यादयश्च चत्वारो ग्रहाश्चातिग्रहाश्च यद्यपि विशेषतो निर्ज्ञातास्तथाऽप्यतिदेशप्राप्ताश्चत्वारो विशेषतो न ज्ञायन्ते । तेन तेषु विशेषतो ज्ञानसिद्धये प्रश्न इत्यभिप्रेत्य विशिनष्टि —

नियमेनेति ॥१॥

द्वितीये प्रश्ने परिहारमुत्थापयति —

तत्राहेति ।

घ्राणशब्दस्य घ्राणविषयत्वे पूर्वोत्तरग्रन्थयोर्वागादीनां प्रकृतत्वं हेतुमाह —

प्रकरणादिति ।

तस्य गन्धेन गृहीतत्वसिद्ध्यर्थं विशिनष्टि —

वायुसहित इति ।

अपानशब्दस्य गन्धविषयत्वे गन्धस्यापानेनाविनाभावं हेतुमाह —

अपानेति ।

तत्रैव हेत्वन्तरमाह —

अपानोपहृतं हीति ।

अपश्वासोऽत्रापानशब्दार्थः ।

उक्तेऽर्थे वाक्यं पातयति —

तदेतदिति ॥ २ ॥

वाचो ग्रहत्वमुपपादयति —

वाचा हीति ।

आसंगस्य विषयः शब्दादिरेवाऽऽस्पदं यस्या वाचस्तयेति विग्रहः । तत्सिद्ध्यर्थमध्यात्मपरिच्छिन्नयेति विशेषणम् । असत्यं परपीडाकरं मिथ्यावचनं तदेव स्वदृष्टमात्रविरोध्यनृतं विपरीतं वा । आदिपदेनेष्टानिष्टोक्तिग्रहः ।

वाचि प्रकृतायां स नाम्नेति कथमुच्यते तत्राऽऽह —

स वागाख्य इति ।

वक्तव्येन वाचो वशीकृतत्वं साधयति —

वक्तव्यार्थेति ।

तादर्थ्येन वचनकरणत्वेनेति यावत् ।

वचनार्थे वाचो वक्तव्येन वशीकृतत्वे फलितमाह —

तेनेति ।

तत्कार्यं वचनं मोक्षश्चासाधारणे देवतात्मनि पर्यवासनम् ।

वक्तव्यार्थोक्तिं विना वाचोऽपर्यवसाने सिद्धमर्थमाह —

अत इति ।

वाचोऽतिग्रहगृहीतत्वमनुभवेन साधयति —

वक्तव्येति ।

वाचा हीत्यादेरपानेन हीत्यादिना तुल्यार्थत्वादव्याख्येयत्वमाह —

समानमिति ।

घ्राणं वाग्जिह्वा चक्षुः श्रोत्रं मनो हस्तौ त्वगित्युक्तान्ग्रहान्निगमयति —

इत्येत इति ।

गन्धो नाम रसो रूपं शब्दः कामः कर्म स्पर्श इत्यतिग्रहानपि निगमयति —

स्पर्शपर्यन्ताश्चेति ॥ ३॥ ४॥ ५॥ ६॥ ७॥ ८ ॥ ९ ॥

प्रतीकमादाय व्याचष्टे —

यदिदमिति ।

यदिदं व्याकृतं जगत्सर्वं मृत्योरन्नमिति योजना ।

तस्य तदन्नत्वं साधयति —

सर्वमिति ।

मृत्योरन्नत्वसंभावनायां श्रुत्यन्तरं संवादयति —

सर्वमिति ।

मृत्योर्मृत्युमधिकृत्य प्रश्नस्य करटदन्तनिरूपणवदप्रयोजनत्वमाशङ्क्याऽऽह —

अयमिति ।

सत्येव ग्रहातिग्रहलक्षणे मृत्यौ मोक्षो भविऽष्यतीति चेन्नेत्याह —

ग्रहेति ।

अस्तु तर्हि ग्रहातिग्रहनाशे मुक्तिरित्यत आह —

स यदीति ।

न च मृत्योर्मृत्युरस्त्यनवस्थानादित्युक्तमिति भावः । पक्षेऽनवस्थानात्पक्षे चामुक्तेरित्यतः शब्दार्थः ।

अस्तिपक्षं परिगृह्णाति —

अस्ति तावदिति ।

मृत्योर्मृत्युर्ब्रह्मात्मसाक्षात्कारो विवक्षितस्तस्याप्यन्यो मृत्युरस्ति चेदनवस्था नास्ति चेत्तद्धेत्वज्ञानस्यापि स्थितेरमुक्तिरिति शङ्कते —

नन्विति ।

तत्रास्तिपक्षं परिगृह्य परिहरति —

नानवस्थेति ।

यथोक्तस्य मृत्योः स्वपरविरोधित्वान्न किञ्चिदवद्यमित्यर्थः ।

उक्तं पक्षं प्रश्नद्वारा प्रमाणारूढं करोति —

कथमिति ।

दृष्टत्वं स्पष्टयति —

अग्निस्तावदिति ।

दृष्टत्वफलमाचष्टे —

गृहाणेति ।

तस्य कार्यं कथयति —

तेनेति ।

अप पुनर्मृत्युं जयतीत्यस्य पातनिकां करोति —

तस्मिन्निति ।

उक्तमेव व्यक्तीकरोति —

बन्धनं हीति ।

प्रसाधितं मृत्योरपि मृत्युरस्तीति प्रदर्शनेनेति शेषः ।

मोक्षोपपत्तौ फलितमाह —

अत इति ।

पुरुषप्रयासः शमादिपूर्वकश्रवणादिः ।

तत्फलस्य ज्ञानस्य फलं दर्शयन्वाक्यं योजयति —

अत इति ।

ज्ञानं पञ्चम्यर्थः ॥१० ॥

सम्यग्ज्ञानस्याप पुनर्मृत्युं जयतीत्युक्त्यं फलं विशदीकर्तुं प्रश्नान्तरमुत्थापयति —

परेणेति ।

परेण मृत्युना परमात्मदर्शनेनेति संबन्धः । ग्रहातिग्रहलक्षणो बन्धः सप्तम्यर्थः । ग्रहशब्देन प्रयोज्यराशिर्गृहीतः ।

नामादीनां स्थूलानां बहिष्ठत्वेन स्वरसतस्त्यक्तत्वात्कथं तदुत्क्रान्तिः पृच्छ्यते तत्राऽऽह —

वासनारूपा इति ।

तेषामनुत्क्रान्तौ मुक्त्यसंभवं सूचयति —

प्रयोजका इति ।

उत्क्रान्तिपक्षे ध्रुवं जन्म मृतस्य चेति न्यायात्पुनरुत्पत्तिः स्यादनुत्क्रान्तिपक्षे मरणप्रसिद्धिर्विरुध्येतेति भावः ।

द्वितीयं पक्षं परिहरति —

नेति होवाचेत्यादिना ।

कार्याणि करणानि च सर्वाणि परेणाऽऽत्मना सहाविभागं गच्छन्ति सन्त्यस्मिन्नेव विदुषि समवनीयन्त इति संबन्धः ।

तेषां विदुषि विलये हेतुमाह —

स्वयोनाविति ।

विद्वानेव हि पूर्वमविद्यया तेषां योनिरासीत्तस्मिन्विद्यादशायां तद्बलादविद्यायामपनीतायां परिपूर्णे तत्त्वे तेषां पर्यवसानं संभवतीत्यर्थः ।

कारणे कार्याणां प्रविलये दृष्टान्तमाह —

ऊर्मय इति ।

प्राणादीनां कारणसंसर्गाख्यो लयश्चेत्पुनरुत्पत्तिः स्यादित्याशङ्क्य ज्ञाने सत्यज्ञानध्वंसान्नैवमित्यभिप्रेत्याऽऽह —

तथा चेति ।

सविषयाण्येकादशेन्द्रियाणि वायवश्च पञ्चेति षोडश कलास्तासां स्वातन्त्र्यमाश्रयान्तरं च वारयति —

पुरुषायणा इति ।

तासां निवृत्तिश्च पुरुषव्यतिरेकेण नास्तीति सूचयति —

पुरुषं प्राप्येति ।

प्राणाश्चेन्नोत्क्रामन्ति तर्हि मृतो न भवतीति प्रतीतिविरोधं शङ्कित्वा परिहरति —

न तर्हीत्यादिना ।

दृतिशब्दो भस्त्राविषयः ।

प्रकृतं वाक्यं प्रत्यक्षसिद्धदेहमरणानुवदकमित्यभिप्रेत्याऽऽह —

बन्धनेति ॥११॥

प्राणा नोत्क्रामन्तीति विशेषणमाश्रित्य प्रश्नान्तरमादत्ते —

मुक्तस्येति ।

पक्षद्वयेऽपि प्रयोजनं कथयति —

अथेत्यादिना ।

यत्पुत्रक्षेत्राद्यभूत्तदधुना नाममात्रावशेषमित्युक्ते नावशिष्टं किञ्चिदिति यथाऽवगम्यते तथाऽत्रापि नाममात्रं म्रियमाणां विद्वांसं न जहातीत्युक्ते न किञ्चिदवशिष्टमिति दृष्टिः स्यादिति प्रत्युक्तितात्पर्यमाह —

सर्वमिति ।

यथाश्रुतमर्थमाश्रित्य प्रत्युक्तिं व्याचष्टे —

नाममात्रं त्विति ।

विदुषो नामनित्यत्वे हेत्वन्तरमुत्तरवाक्यावष्टम्भेन दर्शयति —

नित्यं हीति ।

अनन्तशब्दान्नाम्नो व्यक्तिप्राचुर्ये प्रतिभाति कुतो नित्यतेत्याशङ्क्याऽऽह —

नित्यत्वमेवेति ।

व्यक्तिभेदस्य प्रसिद्धत्वान्न तद्वक्तव्यं ब्रह्मविदः स्वदृष्ट्या नामापि न शिष्यते परदृष्ट्या तदवशेषोक्तिः शुको मुक्त इत्यादिव्यपदेशदर्शनादतो नामनित्यत्वं व्यावहारिकमिति भावः ।

ब्रह्मास्मीति दर्शनेन विश्वान्देवानात्मत्वेनोपगम्यानन्तं लोकं जयतीति सिद्धानुवादो ब्रह्मविद्यां स्तोतुमित्यभिप्रेत्यानन्तरवाक्यमादत्ते —

तदानन्त्येति ।

तद्व्याचष्टे —

तन्नामानन्त्येति ॥ १२ ॥

यत्रास्येत्यादेस्तात्पर्यं वृत्तानुवादपूर्वकं कथयति —

ग्रहातिग्रहरूपमित्यादिना ।

किमेनमित्यादिवाक्यस्य स्वव्याख्यामुक्त्वा यत्रेत्यादेस्तात्पर्यं चोक्तम् । इदानीं भर्तृप्रपञ्चप्रस्थानमुत्थापयति —

अत्रेति ।

किमेनमित्यादाविति यावत् ।

समुच्चयानुष्ठानाद्देहयोः सप्रयोजकयोर्नाशेऽपि पुंसो मुक्तिर्न चेत्तर्हि तस्य बद्धत्वायोगात्कामसौ दशामवलम्बतामित्याशङ्क्याऽऽह —

नामावशिष्ट इति ।

क्षितेरूषरवदवस्थितात्माविद्यया परस्मात्परिच्छिन्नश्चेदात्मा तर्हि बन्धपक्षस्यैव स्यान्नतु भोज्याज्जगतो व्यावृत्तिरित्याशङ्क्याऽऽह —

उच्छिन्नेति ।

सर्वस्य कर्मादिफलस्य सूत्रात्मनः समुच्चयासादितस्य भोगादप्राप्तार्थाभावात्कामासिद्ध्या कर्माभावात्प्रयोजकराशेरुच्छित्तिरित्यर्थः ।

किमेनमित्यादावन्तरालावस्थस्य विद्याधिकारिणो निर्धारणात्तदपेक्षितविद्याशेषत्वेनोषस्तप्रश्नादेरारम्भं संभावयति —

तस्येति ।

इतिशब्दो वर्णयन्तीत्यनेन संबध्यते ।

तर्हि यत्रोषस्तप्रश्नादौ ब्रह्मविद्योच्यते तस्यैवाऽऽरम्भो युक्तो यत्रास्येत्यादिस्तु वृथेत्याशङ्क्य फलवद्विद्याप्राप्तिशेषत्वेन निवर्त्यमृत्युप्रयोजकनिर्धारणार्थो यत्रेत्यादिरित्यभिप्रेत्याऽऽह —

एवमिति ।

हिरण्यगर्भादन्योऽनन्यो वा विद्याधिकारी प्रथमेऽपि मृतस्य जीवतो वा विद्याधिकारो विवक्षितस्त्वयेति पृच्छति —

तत्रेति ।

तत्रऽऽद्यमाक्षिपति —

विशीर्णेष्विति ।

आक्षेपं स्फुटयितुं तदीयामुक्तिमनुवदति —

समवनीतेति ।

नाममात्रावशिष्टस्याधिकारो विद्यायामिति शेषः ।

समवनीतप्राणस्येत्यत्र श्रुतिं संवादयति —

मृत इति ।

कथमेतावता यथोक्ताक्षेपसिद्धिस्तत्राऽऽह —

न मनोरथेनेति ।

उपसंहृतप्राणस्य श्रवणाद्यधिकारित्वमेतच्छब्दार्थः ।

द्वितीयं शङ्कते —

अथेति ।

अपावृतो विद्याधिकारीति शेषः ।

जीवतो भोज्याद्व्यावर्तनं सम्यग्धियं विना दुःशकमिति मत्वा पृच्छति —

तत्त्विति ।

अप्राप्ते कामो भवति प्राप्ते निवर्तत इति प्रसिद्धेरपरविद्यया कर्मसमुच्चितया हैरण्यगर्भपदप्राप्तिरेव तन्निवृत्तिकारणमिति शङ्कते —

समस्तेति ।

अपरविद्यासमुच्चितं कर्म हैरण्यगर्भभोगप्रापकं न भोग्यान्निवृत्तिसाधनमिति तृतीये व्युत्पादितमिति परिहरति —

तत्पूर्वमेवेति ।

उक्तमेव व्यक्तीकुर्वन्विभजते —

कर्मसहितेनेति ।

अथैकमेव समुच्चितं कर्मोभयार्थं किं न स्यादत आह —

नचेति ।

उभयार्थत्वाभावं समर्थयते —

हिरण्यगर्भेत्यादिना ।

समुच्चितं कर्म नोभयार्थमित्यत्र दृष्टान्तमाह —

न हीति ।

हिरण्यगर्भो विद्याधिकारीति पक्षं निक्षिपति —

अथेति ।

दूषयति —

तत इति ।

ननु महानुभावानामस्मद्विशिष्टानामेव ब्रह्मविद्योपदिश्यमाना मोक्षं फलयति नास्माकमित्याशङ्क्याऽऽह —

सर्वेषामिति ।

न च त्वन्मतेऽपि यद्द्वारा श्रवणादि कृत्वा विद्योदयस्तद्द्वारैव चिदात्मनो मुक्तिसिद्धौ कृतमितरत्र श्रवणादिनेति वाच्यम् । द्वारभेदस्यानुष्ठातृविभागाधीनप्रवृत्तिप्रयुक्तप्रयोजनवद्विद्योदयस्य च काल्पनिकत्वेन यथाप्रतीति व्यवस्थोपपत्तेः । वस्तुतो निर्विशेषे चिन्मात्रे नाविद्याविद्ये बन्धमुक्ती चेत्यभिप्रेत्य परपक्षनिराकरणमुपसंहृत्य श्रुतिव्याख्यानं प्रस्तौति —

तस्मादिति ।

कर्तव्ये श्रुतिव्याख्याने यत्रेत्याद्याकाङ्क्षापूर्वकमवतारयति —

तत्रेति ।

तत्र पुरुषशब्देन विद्वानुक्तोऽनन्तरवाक्ये तत्संनिधेरित्याशङ्क्य वक्ष्यमाणकर्माश्रयत्वलिङ्गेन बाध्यः संनिधिरित्यभिप्रेत्याऽऽह —

असम्यग्दर्शिन इति ।

संनिधिबाधे लिङ्गान्तरमाह —

निधीयत इति ।

तस्य हि पुनरादानयोग्यद्रव्यनिधाने प्रयोगदर्शनादिहापि पुनरादानं लोहितादेराभात्यतः प्रसिद्धः संसारिगोचर एवायं प्रश्न इत्यर्थः ।

अविदुषो वागादिलयाभावाद्वाङ्मनसि दर्शनादिति न्यायात्तस्य चात्र श्रुतेर्विद्वानेव पुरुषस्तदीयकलाविलयस्य श्रुतिप्रसिद्धत्वादित्याशङ्क्याऽऽह —

सर्वत्र हीति ।

अग्न्याद्यंशानां वागादिशब्दितानामपक्रमणेऽपि करणानां तदभावे तदधिष्ठानस्य देहस्यापि भावेन भोगसंभवान्न प्रश्नावकाशोऽस्तीत्याशङ्क्याऽऽह —

तत्रेति ।

देवतांशेषूपसंहृतेष्विति यावत् ।

तेषां ताभिरनधिष्ठितत्वे सत्यर्थक्रियाक्षमत्वं फलतीत्याह —

न्यस्तेति ।

करणानामधिष्ठातृहीनानां भोगहेतुत्वाभावेऽपि कथमाश्रयप्रश्नो भोक्तुः स्यादित्याशङ्क्याऽऽह —

विदेहश्चेति ।

प्रश्नं विवृणोति —

यमाश्रयमिति ।

आहरेत्यादिपरिहारमवतारयति —

अत्रेति ।

मीमांसका लोकायता ज्योतिर्विदो वैदिका देवताकाण्डीया विज्ञानवादिनो माध्यमिकाश्चेत्यनेके विप्रतिपत्तारः । जल्पन्यायेन परस्परप्रचलितमात्रपर्यन्तेन विचारेणेति यावत् । अत्रेति प्रश्नोक्तिः ।

ननु प्रष्टाऽऽर्तभागो याज्ञवल्क्यश्च प्रतिवक्तेति द्वाविहोपलभ्येते । तथा च तौ हेत्यादिवचनमयुक्तं तृतीयस्यात्राभावादत आह —

तौ हेत्यादीति ।

तत्रेत्येकान्ते स्थित्वा विचारावस्थायामिति यावत् ।

न केवलं कर्म कारणमूचतुः किन्तु तदेव कालादिषु हेतुष्वभ्युपगतेषु सत्सु प्रशशंसतुः । अतः प्रशंसावचनात्कर्मणः प्राधान्यं गम्यते न तु कालादीनामहेतुत्वं तेषां कर्मस्वरूपनिष्पत्तौ कारकतया गुणभावदर्शनात्फलकालेऽपि तत्प्राधान्येनैव तद्धेतुत्वसंभवादित्याह —

न केवलमिति ।

पुण्यो वै पुण्येनेत्यादि व्याचष्टे —

यस्मादत्यादिना ॥१३॥

ब्राह्मणान्तरमवतार्य वृत्तं कीर्तयति —

अथेत्यादिना ।

उक्तमेव तस्य मृत्युत्वं व्यक्तीकरोति —

यस्मादिति ।

अग्निर्वै मृत्युरित्यादावुक्तं स्मारयति —

तस्मादिति ।

यत्रायमित्यादावुक्तमनुद्रवति —

मुक्तस्य चेति ।

यत्रास्येत्यादौ निर्णीतमनुभाषते —

तत्रेति ।

पूर्वब्राह्मणस्थो ग्रन्थः सप्तम्यर्थः । तस्य चावधारितमित्यनेन संबन्धः । संसरतां मुच्यमानानां च यानि कार्यकरणानि तेषामिति वैयधिकरण्यम् । अनुपादानमुपादानमित्युभयत्र कार्यकरणानामिति संबन्धः ।

कर्मणो भावाभावाभ्यां बन्धमोक्षावुक्तौ तत्राभावद्वारा कर्मणो मोक्षहेतुत्वं स्फुटयति —

तत्क्षये चेति ।

तस्य भावद्वारा बन्धहेतुत्वं प्रकटयति —

तच्चेति ।

पुण्यपापयोरुभयोरपि संसारफलत्वाविशेषात्पुण्यफलवत्पापफलमप्यत्र वक्तव्यमन्यथा ततो विरागायोगादित्याशङ्क्य वर्तिष्यमाणस्य तात्पर्यं वक्तुं भूमिकां करोति —

तत्रेति ।

पुण्येष्वपुण्येषु च निर्धारणार्था सप्तमी । स्वभावदुःखबहुलेष्वित्युभयतः संबध्यते । तर्हि पुण्यफलमपि सर्वलोकप्रसिद्धत्वान्नात्र वक्तव्यमित्याशङ्क्याऽऽह —

यस्त्विति ।

शास्त्रीयं सुखानुभवमिति शेषः ।

इहेति ब्राह्मणोक्तिः शास्त्रीयं कर्म सर्वमपि संसारफलमेवेति वक्तुं ब्राह्मणमित्युक्त्वा शङ्कोत्तरत्वेनापि तदवतारयति —

पुण्यमेवेत्यादिना ।

मोक्षस्य पुण्यसाध्यत्वं विधान्तरेण साधयति —

यावद्यावदिति ।

कथं तस्या निवर्तनमित्याशङ्क्याऽऽह —

ज्ञानसहितस्येति ।

समुच्चितमपि कर्म संसारफलमेवेत्यत्र हेतुमाह —

व्याकृतेति ।

मोक्षेऽपि स्वर्गादाविव पुरुषार्थत्वाविशेषात्कर्मणो व्यापारः स्यादित्याशङ्क्याऽऽह —

न त्विति ।

अकार्यत्वमुत्पत्तिहीनत्वम् । नित्यत्वं नाशशून्यत्वम् । अव्याकृतधर्मित्वं व्याकृतनामरूपराहित्यम् ।

’अशब्दमस्पर्शम्’ इत्यादि श्रुतिमाश्रित्याऽऽह —

अनामेति ।

’निष्कलं निष्क्रियम्’ इत्यादिश्रुतिमाश्रित्याऽऽह —

क्रियेति ।

चतुर्विधक्रियाफलविलक्षणे मोक्षे कर्मणो व्यापारो न संभवतीति भावः ।

नन्वा स्थाणोरा च प्रजापतेः सर्वत्र कर्मव्यापारात्कथं मोक्षे प्रजापतिभावलक्षणे तद्व्यापारो नास्ति तत्राऽऽह —

यत्र चेति ।

कर्मफलस्य सर्वस्य संसारत्वमेवेति कुतः सिध्यति तत्राऽऽह —

इत्यस्येति ।

विद्यासहितमपि कर्म संसारफलं विद्यैव मोक्षार्थेतिस्वपक्षशुद्ध्यर्थं विचारन्पूर्वपक्षयति —

यत्त्विति ।

यथा केवलं विषदध्यादि मरणज्वरादिकरमपि मन्त्रशर्करादियुक्तं जीवनपुष्ट्याद्यारभते तथा स्वतो बन्धफलमपि कर्म फलाभिलाषमन्तरेणानुष्ठितं विद्यासमुच्चितं मोक्षाय क्षममित्यर्थः ।

मुक्तेः साध्यत्वाङ्गीकारे समुच्चितकर्मसाध्यत्वं स्यान्न तु तस्याः साध्यत्वं धीमात्रायत्तत्वादित्युत्तरमाह —

तन्नेति ।

हेतुमेव साधयति —

बन्धनेति ।

किं तद्बन्धनं तदाह —

बन्धनं चेति ।

अविद्यानाशोऽपि कर्मारभ्यो भविष्यतीति चेन्नेत्याह —

अविद्यायाश्चेति ।

मोक्षो न कर्मसाध्योऽविद्यास्तमयत्वाद्राज्ज्वविद्यास्तमयवदित्यर्थः ।

तत्रैव हेत्वन्तरमाह —

दृष्टविषयत्वच्चेति ।

न कर्मसाध्या मुक्तिरिति शेषः ।

तदेव स्पष्टयति —

उत्पत्तीति ।

उक्तमेव कर्मसामर्थ्यविषयमन्वयव्यतिरेकाभ्यां साधयति —

उत्पादयितुमिति ।

अपसिद्ध्वत्वादिति च्छेदः ।

उत्पत्त्यादीनामन्यतमत्वान्मोक्षस्यापि कर्मसामर्थ्यविषयता स्यादिति चेन्नेत्याह —

न चेति ।

नित्यत्वादात्मत्वात्कूटस्थत्वान्नित्यशुद्धत्वान्निर्गुणत्वाच्चेत्यर्थः ।

आत्मभूतो यथोक्तो मोक्षस्तर्हि किमिति सर्वेषां न प्रथत इत्याशङ्क्याऽऽह —

अविद्येति ।

उक्तं कर्मसामर्थ्यं पूर्ववाद्यङ्गीकरोति —

बाढमिति ।

अङ्गीकारमेव स्फोरयति —

भवत्विति ।

एवंस्वभावतोत्पादनादौ समर्थता ।

का तर्हि विप्रतिपत्तिस्तत्राऽऽह —

विद्यासंयुक्तस्येति ।

अन्यथा स्वभावश्चतुर्विधक्रियाफलविलक्षणेऽपि मोक्षो समर्थतेति यावत् ।

उत्पत्त्यादौ समर्थस्य कर्मणो विद्यासंयुक्तस्य तद्विलक्षणेऽपि मोक्षे सामर्थ्यमस्तीत्यत्र दृष्टान्तमाह —

दृष्टं हीति ।

उक्तदृष्टान्तवशात्कर्मणोऽपि केवलस्य संसारफलस्य विद्यासंयोगान्मुक्तिफलत्वमपि स्यादित्याह —

तथेति ।

समाधत्ते —

नेत्यादिना ।

अतीन्द्रियत्वात्कर्मणो मुक्तिसाधनत्वे प्रत्यक्षाद्यसंभवेऽप्यर्थापत्तिरस्तीति शङ्कते —

नन्विति ।

नित्येषु कर्मसु मोक्षातिरिक्तस्य फलस्य श्रुतस्याभावे सति तदुपलभ्यमानचोदनाया मोक्षफलत्वं विनाऽनुपपत्तिस्तेषां तत्साधनत्वे मानमित्यर्थः ।

ननु ‘विश्वजिता यजेते' त्यत्र यागकर्तव्यतारूपो नियोगोऽवगम्यते तस्य नियोज्यसापेक्षत्वात् ‘स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वादि’ ति न्यायेन स्वर्गकामो नियोज्योऽङ्गीकृतस्तथा नित्येष्वपि कर्मसु भविष्यति स्वर्गो नियोज्यविशेषणमत आह —

न हीति ।

जीवञ्जुहुयादिति जीवनविशिष्टस्य नियोज्यस्य लाभान्न नित्येषु स्वर्गो नियोज्यविशषणमित्यर्थः ।

ननु जीवनविशिष्टोऽपि फलाभावे न नियोज्यः स्यात्तथा च कर्मणा पितृलोक इति श्रुतं फलं तेषु कल्पयिष्यते नेत्याह —

नापीति ।

नित्यविधिप्रकरणे पितृलोकवाक्यस्याश्रवणादित्यर्थः ।

तर्हि फलाभावाच्चोदनैव मा भूदिति चेन्नेत्याह —

चोद्यन्ते चेति ।

तथाऽपि फलान्तरं कल्प्यतामित्याशङ्क्य कल्पकाभावान्मैवमित्यभिप्रेत्याऽऽह —

पारिशेष्यादिति ।

मुक्तेर्यत्कल्पकं तदेव फलान्तरस्यापि किं न स्यादित्याशङ्क्य तस्य निरतिशयफलविषयत्वान्मुक्तिकल्पकत्वमेवेत्यभिप्रेत्याऽऽह —

अन्यथेति ।

अनुपपत्त्या चेन्नियोज्यलाभाय नित्येषु फलं कल्प्यते कथं तर्हि विश्वजिन्न्यायो न प्राप्नोतीति सिद्धान्ती प्रत्याह —

नन्विति ।

उक्तमेव विवृणोति —

मोक्षे वेति ।

अकल्पिते सतीति च्छेदः । श्रुतार्थापत्त्या विधेः श्रुतस्य प्रवर्तकत्वानुपपत्त्येति यावत् ।

विश्वजितीव नित्येषु मोक्षे फले कल्प्यमाने सति फलितमाह —

नन्वेवमिति ।

कथमित्युक्तामनुपपत्तिमेव स्फुटयति —

फलं चेति ।

फलकल्पनायां विश्वजिन्न्यायोऽवतरति मोक्षस्तु स्वरूपस्थितित्वेनानुत्पाद्यत्वात्फलमेव न भवतीति शङ्कते —

मोक्ष इति ।

निग्रहमुद्भावयन्नुत्तरमाह —

नेति ।

प्रतिज्ञाहानिं प्रकटयति —

कर्मेत्यादिना ।

कर्मकार्यत्वं मुक्तेरुपेत्योक्तं तदेवायुक्तमित्याह —

कर्मकार्यत्वे चेति ।

फलत्वेऽपि कर्मकार्यत्वं न मुक्तेरस्तीत्युक्तं दोषं परिहर्तुं चोदयति —

अथेति ।

प्रतिज्ञाविरोधेन प्रतिविधत्ते —

नित्यानामिति ।

फलत्वमङ्गीकृत्य कार्यत्वेऽनङ्गीकृते कथं व्याघात इत्याशङ्क्याऽऽह —

न चेति ।

विशेषोऽर्थगत इति शेषः ।

फलत्वमङ्गीकृत्य कार्यत्वानङ्गीकारे व्याघातमुक्त्वा वैपरीत्येऽपि तं व्युत्पादयति —

अफलं चेति ।

आद्यं व्याघातं दृष्टान्तेन स्पष्टयति —

नित्यानामिति ।

दृष्टान्तेन व्याघातं परिहरन्नाशङ्कते —

ज्ञानवदिति चेदिति ।

तदेव स्फुटयति —

यथेति ।

दृष्टान्तं विघटयति —

नेति ।

ज्ञानस्य मोक्षव्यवधिभूताज्ञाननिवर्तकत्वान्मोक्षस्तेनाक्रियमाणोऽपि तत्कार्यमिति व्यपदेशभाग्भवतीत्यर्थः ।

तदेव स्फुटयति —

अज्ञानेति ।

दार्ष्टान्तिकं निराचष्टे —

न त्विति ।

यत्कर्मणा निवर्त्येत तन्मोक्षस्य व्यवधानान्तरं कल्पयितुं न तु शक्यमिति संबन्धः ।

व्यवधानध्वंसे कर्मणोऽप्रवेशेऽपि मुक्तावेव तत्प्रवेशः स्यादिति चेन्नेत्याह —

नित्यत्वादिति ।

नित्यकर्मनिवर्त्यं व्यवधानान्तरं मा भूदज्ञानमेव तन्निवर्त्यं भविष्यति तथा च मोक्षस्य कर्मकार्यत्वं शक्यमुपचरितुमिति शङ्कते —

अज्ञानमेवेति ।

कर्मणो ज्ञानाद्विलक्षणत्वान्नाज्ञाननिवर्तकत्वमित्युत्तरमाह —

न विलक्षणत्वादिति ।

वैलक्षण्यमेव प्रकटयति —

अनभिव्यक्तिरिति ।

इतश्च ज्ञाननिवर्त्यमेवाज्ञानमित्याह —

यदीति ।

अन्यतमेन नित्यादिना व्यस्तेन वा श्रौतेन स्मार्तेन वेत्यर्थः । कर्माज्ञानयोरविरोधो हेत्वर्थः ।

अज्ञाननिवर्तकत्वं कर्मणो नान्वयव्यतिरेकसिद्धं किन्त्वदृष्टमेव कल्प्यमिति शङ्कते —

अथेति ।

दृष्टे सत्यदृष्टकल्पना न न्याय्येति परिहरति —

न ज्ञानेनेति ।

उक्तमर्थं दृष्टान्तेन बुद्धावारोपयति —

यथेत्यादिना ।

अदृष्टेति च्छेदः ।

अस्तु ज्ञानादज्ञानध्वस्तिः किन्तु कर्मसमुच्चितादित्याशङ्क्याऽऽह —

ज्ञानेनेति ।

ननु कर्मभिरविरुद्धमपि हिरण्यगर्भादिविज्ञानमस्ति तथा च समुच्चितं ज्ञानमज्ञानध्वंसि भविष्यति नेत्याह —

यदविरुद्धमिति ।

नित्यानां कर्मणां समुच्चितानामसमुच्चितानां च स्वरूपस्थितौ मोक्षे तत्प्रतिबन्धकाज्ञानध्वस्तौ वा नादृष्टं सामर्थ्यं कल्प्यमित्युक्तमिदानीं तत्कल्पनामङ्गीकृत्यापि दूषयति —

किञ्चेति ।

कर्मणां नास्ति मोक्षे सामर्थ्यमित्येतदुक्तादेव कारणान्न भवति । किन्त्वन्यच्च कारणं तत्रास्तीत्यर्थः ।

तदेव दर्शयितुं विचारयति —

कल्प्ये चेति ।

विरोधमभिनयति —

द्रव्येति ।

कार्यत्वाभावं समर्थयते —

यस्मिन्निति ।

पक्षान्तरमाह —

किंवेति ।

सामर्थ्यविषयं विशदयति —

यच्चेति ।

कथमिह निर्णयस्तत्राऽऽह —

पुरुषेति ।

कल्पयितव्यं फलमिति संबन्धः । उत्पत्त्यादीनामन्यतमो हि कर्मभिरविरुद्धो विषयः । तत्रैव नित्यकर्मचोदनानुपपत्तेरुपशान्तत्वान्नित्यकर्मफलत्वेन मोक्षस्तद्व्यवधानाज्ञाननिवृत्तिर्वा न शक्यते कल्पयितुम् । कर्माज्ञानयोर्विरोधाभावादृष्टं सामर्थ्यं यस्मिन्नुत्पत्त्यादौ तद्विषयत्वाच्च कर्मणस्तद्विलक्षणे मोक्षे न व्यापारः । तथा च नित्यकर्मविधिवशात्पुरुषप्रवृत्तिसंपादनाय फलं चेत्कल्पयितव्यं तर्हि तदुत्पत्त्यादीनामन्यतममेव तदविरुद्धं कल्प्यमित्यर्थः । इतिशब्दः श्रुतार्थापत्तिपरिहारसमाप्त्यर्थः ।

मोक्ष एव नित्यानां कर्मणां फलत्वेन कल्पयितव्यः पारिशष्यन्यायादिति शङ्कते —

पारिशेष्येति ।

पारिशेष्यन्यायमेव विशदयति —

सर्वेषामिति ।

सर्वं स्वर्गपशुपुत्रादीति यावत् ।

तथाऽपि मोक्षादन्यदेव नित्यकर्मफलं किं न स्यात्तत्राऽऽह —

न चेति ।

मोक्षस्यापीतरकर्मफलनिवेशमाशङ्क्याऽऽह —

परिशिष्टश्चेति ।

तस्य फलत्वमेव कथं सिद्धं तत्राऽऽह —

स चेति ।

परिशषायातमर्थं निगमयति —

तस्मादिति ।

पारिशेष्यासिद्ध्या दूषयति —

नेति ।

कर्मफलव्यक्त्यानन्त्यमुक्तं व्यनक्ति —

न हीति ।

फलवत्फलसाधनानां फलविषयेच्छानां चाऽऽनन्त्यं कथयति —

तत्साधनानामिति ।

तदानन्त्ये हेतुमाह —

अनियतेति ।

इच्छाद्यानन्त्ये हेत्वन्तरमाह —

पुरुषेति ।

एतावत्वं नाम नास्तीत्युभयत्र संबन्धः । पुरुषस्येष्टं फलं शोभनाध्यासविषयभूतं तत्र विषयिणां शोभनाध्यासेन प्रयुक्तत्वादिति हेत्वर्थः ।

इच्छाद्यानन्त्यं प्राणिभेदेषु दर्शयित्वा तदानन्त्यमेकैकस्मिन्नपि प्राणिनि दर्शयति —

प्रतिप्राणि चेति ।

इच्छाद्यानन्त्ये फलितमाह —

तदानन्त्याच्चेति ।

साधनादिष्वेतावत्त्वाज्ञानेऽपि किं स्यात्तदाह —

अज्ञाते चेति ।

इतिशब्दः पारिशेष्यानुपपत्तिसमाप्त्यर्थः ।

प्रकारान्तरेण पारिशेष्यं शङ्कते —

कर्मेति ।

तामेव शङ्कां विशदयति —

सत्यपीति ।

तथाऽपि कथं मोक्षस्य परिशिष्टत्वं तदाह —

मोक्षस्त्विति ।

परिशेषफलमाह —

तस्मादिति ।

शङ्कितं परिशेषं दूषयति —

नेत्यादिना ।

अर्थापत्तिपरिशेषौ पराकृत्यार्थापत्तिपराकरणं प्रपञ्चयितुं प्रस्तौति —

तस्मादिति ।

अन्यथाऽप्युपपत्तिं प्रकटयति —

उत्पत्तीति ।

नित्यानामुत्पत्त्यादिफलत्वेऽपि मोक्षस्य तत्फलत्वं सिध्यतीति शङ्कते —

चतुर्णामिति ।

तत्र मोक्षस्योत्पाद्यत्वं दूषयति —

न तावदिति ।

उभयत्रातःशब्दो नित्यत्वपरामर्शी ।

असंस्कार्यत्वे हेत्वन्तरमाह —

असाधनेति ।

तदेव व्यक्तिरेकमुखेन विवृणोति —

साधनात्मकं हीति ।

इतश्च मोक्षस्यासंस्क्रियमाणत्वमित्याह —

न चेति ।

यथा यूपस्तक्षणाष्टाश्रीकरणाभ्यञ्जनादिना संस्क्रियते यथा चाऽऽहवनीयः संस्कारेण निष्पाद्यते न तथा मोक्षो नित्यशुद्धत्वान्निर्गुणत्वाच्चेत्यर्थः ।

पक्षान्तरमनुभाष्य दषयति —

पारिशेष्यादित्यादिना ।

एकत्वं पूर्णत्वम् ।

साधनवैलक्षण्यं फलवैलक्षण्यं कल्पयतीति शङ्कते —

इतरैरिति ।

हेतुवैलक्षण्यासिद्धौ कल्पकाभावात्फलवैलक्षण्यासिद्धिरिति दूषयति —

न कर्मत्वेति ।

निमित्तकृतहेतुवैलक्षण्यवशात्फलवैलक्षण्यसिद्धिरिति शङ्कते —

निमित्तेति ।

निमित्तवैलक्षण्यं फलवैलक्षण्यस्यानिमित्तमिति परिहरति —

न क्षामवत्यादिभिरिति ।

तदेव प्रपञ्चयति —

यथा हीति ।

यस्याऽऽहिताग्नेरग्निर्गृहान्दहेदग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेदित्यत्र दहेदिति विधिविभक्त्या प्रसिद्धार्थयच्छब्दोपहितया गृहदाहाख्यनिमित्तपरामर्शेनाग्नये क्षामवते पुरोडाशमित्यादिना क्षामवती विधीयते । यस्योभयं हविरार्तिमार्च्छेत्स ऐन्द्रं पञ्चशरावमोदनं निर्वपेदित्यत्र चाऽऽर्च्छेदिति विधिविभक्त्या निर्वपेदिति विधास्यमाननिर्वापनिमित्तं हविरार्तिमनूद्य निर्वापो विधीयते । भिन्ने जुहोति स्कन्ने जुहोत्यथ यस्य पुरोडाशौ क्षीयतस्तं यज्ञं वरुणो गृह्णाति यदा तद्धविस्सन्तिष्ठेताथ तदेव हविर्निर्वपेद्यज्ञो हि यज्ञस्य प्रायश्चित्तमिति च भेदनादिनिमित्तं प्रायश्चित्तमुक्तं न च तन्मुक्तिफलं तथा निमित्तभेदेऽपि न नित्यं कर्म मुक्तिफलमित्यर्थः ।

क्षामवत्यादितुल्यत्वं नित्यकर्मणां कुतो लब्धमित्याशङ्क्याऽऽह —

तैश्चेति ।

क्षामवत्यादिभिरिति यावत् । अविशेषे हेतुर्नैमित्तिकत्वेनेति ।

तदेव कथमिति चेत्तत्राऽऽह —

जीवनादीति ।

दार्ष्टान्तिकं स्पष्टयति —

तथेति ।

नित्यं कर्म कर्मान्तराद्विलक्षणमपि न मोक्षफलमित्यत्र दृष्टान्तमाह —

आलोकस्येति ।

चक्षुरन्तरैरुलूकादिचक्षुषो वैलक्षण्येऽपि न रसादिविषयत्वमित्यत्र हेतुमाह —

रसादीति ।

वैलक्षण्यं तर्हि कुत्रोपयुज्यते तत्राऽऽह —

सुदूरमपीति ।

मनुष्यान्विहायोलूकादौ गत्वाऽपीति यावत् । यद्विषये रूपादावित्यर्थः । विशेषो दूरसूक्ष्मादिरतिशयः ।

दार्ष्टान्तिकं पूर्ववादानुवादपूर्वकमाचष्टे —

यत्पुनरित्यादिना ।

तत्तत्रेति यावत् । तदेव वृणोति —

निरभिसन्धेरिति ।

विद्यासंयुक्तं कर्म विशष्टकार्यकरमित्यत्र शतपथश्रुतिं प्रमाणयति —

देवयाजीति ।

तदाहुरित्युपक्रम्य देवयाजिनः श्रेयानित्यादौ काम्यकर्तुर्देवयाजिनः सकाशादात्मशुद्ध्यर्थं कर्म कुर्वन्नात्मयाजी श्रेयानित्यात्मयाजिनो विशेषश्रवणात्सर्वक्रतुयाजिनामात्मयाजी विशिष्यत इति स्मृतेश्च विशिष्टस्य कर्मणो विशिष्टकार्यारम्भकत्वमविरुद्धमित्यर्थः ।

छान्दोग्येऽपि विद्यासंयुक्तस्य कर्मणो विशिष्टकार्यारम्भकत्वं दृष्टमित्याह —

यदेवेति ।

नन्वात्मयाजिशब्दो नित्यकर्मानुष्ठायिविषयो न भवति ।
’सर्वभूतेषु चाऽऽत्मानं सर्वभूतानि चाऽऽत्मनि ।
संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति’
इत्यत्र परमात्मदर्शनविषये तस्य प्रयुक्तत्वादत आह —

यस्त्विति ।

यदि समम्पश्यन्भवेत्तदा परेणाऽऽत्मनैकीभूतः स्वराड्भवतीत्यात्मज्ञानस्तुतिरत्र विवक्षिता । महती हीयं ब्रह्मविद्या यद्ब्रह्मविदेवाऽऽत्मयाजी भवति । नहि तस्य तदनुष्ठानं पृथगपेक्षते । ब्रह्मवित्पुण्यकृदिति च वक्ष्यतीत्यर्थः ।

परदर्शनवत्यात्मयाजिशब्दस्य गत्यन्तरमाह —

अथ वेति ।

भूता या पूर्वस्थितिस्तामपेक्ष्याऽऽत्मयाजिशब्दो विदुषीत्यर्थः ।

तदेव प्रपञ्चयति —

आत्मेति ।

तेषां तत्संस्कारार्थत्वे प्रमाणमाह —

इदमिति ।

तत्रैव स्मृतिं प्रमाणयति —

तथेति ।

गर्भसंबन्धिभिर्होमैर्मौञ्जीनिबन्धनादिभिश्च बैजिकमेवैनः शमयतीत्यस्मिन्प्रकरणे नित्यकर्मणां संस्कारार्थत्वं निश्चितमित्यर्थः ।

संस्कारोऽपि कुत्रोपयुज्यते तत्राऽऽह —

संस्कृतश्चेति ।

यो हि नित्यकर्मानुष्ठायी स तदनुष्ठानजनितापूर्ववशात्परिशुद्धबुद्धिः सम्यग्धीयोग्यो भवति । ‘महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः’(म.स्मृ. २। २८) इति स्मृतेरित्यर्थः ।

कदा पुनरेषा सम्यग्धीरुत्पद्यते तत्राऽऽह —

तस्येति ।

उत्पन्नस्य सम्यग्ज्ञानस्य फलमाह ।

सममिति ।

कथं पुनः सम्यग्ज्ञानवत्यात्मयाजिशब्द इत्याशङ्क्य पूर्वोक्तं स्मारयति —

आत्मेति ।

किमितीह भूतपूर्वगतिराश्रितेति तत्राऽऽह —

ज्ञानयुक्तानामिति ।

ऐहिकैरामुष्मिकैर्वा कर्मभिः शुद्धबुद्धेः श्रवणादिवशादैक्यज्ञानं मुक्तिफलमुदेति । कर्म तु विद्यासंयुक्तमपि संसारफलमेवेति भावः ।

तत्रैव हेत्वन्तरमाह —

किञ्चेति ।

विद्यायुक्तमपि कर्म बन्धायैवेत्यत्र न केवलमुक्तमेव कारणं किन्त्वन्यच्च तदुपपादकमस्तीत्यर्थः ।

तदेव दर्शयति —

ब्रह्मेति ।

सात्त्विकीं सत्त्वगुणप्रसूतज्ञानसमुच्चितकर्मफलभूतमिति यावत् । अत्र हि विद्यायुक्तमपि कर्म संसारफलमेवेति सूच्यते ।
‘एष सर्वः समुद्दिष्टस्त्रिप्रकारस्य कर्मणः ।
त्रिविधस्त्रिविधः कर्मसंसारः सार्वभौतिकः’(म.स्मृ. १२। ५१)

इत्युपसंहारादिति चकारार्थः ।

किञ्च ।
‘प्रवृत्तं कर्म संसेव्य देवानामेति सार्ष्टिताम्’(म.स्मृ. १२। ९०)
इति कर्मफलभूतदेवतासदृशैश्वर्यप्राप्तिमुक्त्वा तदतिरेकेण
‘निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै’(म.स्मृ. १२। ९०)
इति भूतेष्वप्ययवचनान्न समुच्चयस्य मुक्तिफलतेत्याह —

देवसार्ष्टीति ।

‘निवृत्तं सेवमानस्तु भूतान्यप्येति पञ्च वै’ इति पाठान्मुक्तिरेव समुच्चयानुष्ठानाद्विवक्षितेति चेन्नेत्याह —

भूतानीति ।

ज्ञानमेव मुक्तिहेतुरिति प्रतिपादकोपनिषद्विरोधान्नायं पाठः साधीयानित्यर्थः ।

ननु विग्रहवती देवतैव नास्ति मन्त्रमयी हि सा देवताशब्दप्रत्ययालम्बनमतो ब्रह्मा विश्वसृज इत्यादेरर्थवादत्वान्न तद्बलेन नित्यकर्मणां मुक्तिसाधनत्वं निराकर्तुं शक्यमत आह —

न चेति ।

ज्ञानार्थस्य संपश्यन्नात्मयाजीत्यादेरिति शेषः ।

किञ्च “अकुर्वन्विहितं कर्म निन्दितं च समाचरन् ।
प्रसज्जंश्चेन्द्रियार्थेषु नरः पतनमृच्छति ।(या.स्मृ.३-२१९)

शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ।
वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ।
श्वसूकरखरोष्ट्राणां गोजाविमृगपक्षिणाम् ।
चण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति” इत्यादिवाक्यैः प्रतिपादितफलानां प्रत्यक्षेणापि दर्शनाद्यथा तत्र नाभूतार्थवादत्वं तथा यथोक्ताध्यायस्यापि नाभूतार्थवादतेत्याह —

विहितेति ।

किञ्च वङ्गादिदेशे छर्दिताश्यादिप्रेतानां प्रत्यक्षत्वादध्ययनरहितानामपि स्त्रीशूद्रादीनां वेदोच्चारणदर्शनेन ब्रह्मग्रहसद्भावावगमाच्च न ब्रह्मादिवाक्यस्यार्थवादतेत्याह —

वान्तेति ।

ननु स्थावरादीनां श्रौतस्मार्तकर्मफलत्वाभावान्न तद्दर्शनेन वचनानां भूतार्थत्वं शक्यं कल्पयितुमत आह —

न चेति ।

सेवादिदृष्टकारणसाम्येऽपि फलवैषम्योपलम्भादवश्यमतीन्द्रियं कारणं वाच्यम् । न च तत्र श्रुतिस्मृती विहायान्यन्मानमस्ति । तथा च श्रौतस्मार्तकर्मकृतान्येव स्थावरादीनि फलानीत्यर्थः ।

संनिहितासंनिहितेषु स्थावरादिषु प्रत्यक्षानुमानयोर्थयायोगं प्रवृत्तिरुन्नेया । स्थावराणां जीवशून्यत्वादकर्मफलत्वमिति केचित्तान्प्रत्याह —

न चैषामिति ।

अस्मदादिवदेव वृक्षादीनां वृद्ध्यादिदर्शनात्सजीवत्वप्रसिद्धेस्तस्मात्पश्यन्ति पादपा इत्यादिप्रयोगाच्च तेषां कर्मफलत्वसिद्धिरित्यर्थः ।

स्थावरादीनां कर्मफलत्वे सिद्धे फलितमाह —

तस्मादिति ।

ब्रह्मादीनां पुण्यकर्मफलत्वेऽपि प्रकृते किं स्यात्तदाह —

तस्मादिति ।

कर्मविपाकप्रकरणस्याभूतार्थवादत्वाभावे दृष्टान्तेऽपि तन्न स्यादिति शङ्कते —

तत्रापीति ।

अङ्गीकरोति —

भवत्विति ।

कथं तर्हि वैधर्म्यदृष्टान्तसिद्धिरत आह —

न चेति ।

वैधर्म्यदृष्टान्ताभावमात्रेण कर्मविपाकाध्यायस्य नाभूतार्थवादतेत्यस्य न्यायस्य नैव बाधः साधर्म्यदृष्टान्तादपि तत्सिद्धेरित्यर्थः ।

ननु ‘प्रजापतिरात्मनो वपामुदखिदत्’ इत्यादीनामभूतार्थवादत्वाभावे कथमर्थवादाधिकरणं घटिष्यते तत्राऽऽह —

न चेति ।

तदघटनायामपि नास्मात्पक्षक्षतिस्तवैव तदभूतार्थवादत्वं त्यजतस्तद्विरोधादित्यर्थः ।

ननु कर्मविपाकप्रकरणस्यार्थवादत्वाभावेऽपि ब्रह्मादीनां काम्यकर्मफलत्वान्न ज्ञानसंयुक्तनित्यकर्मफलत्वं ततो मोक्ष एव तत्फलमित्यत आह —

न चेति ।

तेषां काम्यानां कर्मणामिति यावत् । देवसार्ष्टिताया देवैरिन्द्रादिभिस्समानैश्वर्यप्राप्तेरित्यर्थः । उक्तत्वात् ‘प्रवृत्तं कर्म संसेव्य देवानामेति सार्ष्टिताम्’ इत्यत्रेति शेषः ।

ननु विद्यासंयुक्तानां नित्यानां कर्माणां फलं ब्रह्मादिभावश्चेत्कथं तानि ज्ञानोत्पत्त्यर्थान्यास्थीयन्ते तत्राऽऽह —

तस्मादिति ।

कर्मणां मुक्तिफलत्वाभावस्तच्छब्दार्थः । साभिसन्धीनां देवताभावे फलेऽनुरागवतामिति यावत् । नित्यानि कर्माणि श्रौतानि स्मार्तानि चाग्निहोत्रसन्ध्योपासनप्रभृतीनि निरभिसन्धीनि फलाभिलाषविकलानि परमेश्वरार्पणबुद्ध्या क्रियमाणानि । आत्मशब्दो मनोविषयः ।

कर्मणां चित्तशुद्धिद्वारा ज्ञानोत्पत्त्यर्थत्वे प्रमाणमाह —

ब्राह्मीति ।

कथं तर्हि कर्मणां मोक्षसाधनत्वं केचिदाचक्षते तत्राऽऽह —

तेषामिति ।

संस्कृतबुद्धीनामिति यावत् ।

कर्मणां परम्परया मोक्षसाधनत्वं कथं सिद्धवदुच्यते तत्राऽऽह —

यथा चेति ।

अयमर्थस्तथेति शेषः ।

निरस्तमप्यधिकविवक्षया पुनरनुवदति —

यत्त्विति ।

विषादेर्मन्त्रादिसहितस्य जीवनादिहेतुत्वं प्रत्यक्षादिसिद्धमतो दृष्टान्ते कार्यारम्भकत्वे विरोधो नास्तीत्याह —

तत्रेति ।

कर्मणो विद्यासंयुक्तस्य कार्यान्तरारम्भकत्वलक्षणोऽर्थः शब्देनैव गम्यते ।

न च तत्र मानान्तरमस्ति । न च समुच्चितस्य कर्मणो मोक्षारम्भकत्वप्रतिपादकं वाक्यमुपलभ्यते तदभावे कर्मणि विद्यायुक्तेऽपि विषदध्यादिसाधर्म्यं कल्पयितुं न शक्यमित्याह —

यस्त्विति ।

कर्मसाध्यत्वे च मोक्षस्यानित्यता स्यादिति भावः ।

‘अपाम सोमममृता अभूम’ इत्यादिश्रुतेर्मोक्षस्य कर्मसाध्यस्यापि नित्यत्वमिति चेन्नेत्याह —

न चेति ।

यत्कृतं तदनित्यमित्यनुमानानुगृहीतं तद्यथेहेत्यादिवाक्यं तद्विरोधेनार्थवादश्रुतेः स्वार्थेऽप्रामाण्यमित्यर्थः ।

प्रमाणान्तरविरुद्धेऽर्थे प्रामाण्यं श्रुतेर्नोच्यते चेदद्वैतश्रुतेरपि कथं प्रत्यक्षादिविरुद्धे स्वार्थे प्रामाण्यमित्याशङ्क्याऽऽह —

श्रुते त्विति ।

तत्त्वमस्यादिवाक्यस्य षड्विधतात्पर्यलिङ्गैस्सदद्वैतपरत्वे निर्धारिते सद्भेदविषयस्य प्रत्यक्षादेराभासत्वं भवतीत्यर्थः ।

तदेव दृष्टान्तेन साधयति —

यथेत्यादिना ।

यदविवेकिनां यथोक्तं प्रत्यक्षं तद्यद्यपि प्रथमभावित्वेन प्रबलं निश्चितार्थं च तथाऽपि तस्मिन्नेवाऽऽकाशादौ विषये प्रवृत्तस्याऽऽप्तवाक्यादेर्मानान्तरस्य यथार्थत्वे सति तद्विरुद्धं पूर्वोक्तमविवेकिप्रत्यक्षमप्याभासीभवति । तथेदं द्वैतविषयं प्रत्यक्षाद्यद्वैतागमविरोधे भवत्याभास इत्यर्थः ।

ननु तात्पर्यं नाम पुरुषस्य मनोधर्मस्तद्वशाच्चेदद्वैतश्रुतेर्यथार्थत्वं तर्हि प्रतिपुरुषमन्यथैव तात्पर्यदर्शनात्तद्वशादन्यथैव श्रुत्यर्थः स्यादित्याशङ्क्य दार्ष्टान्तिकं निगमयन्नुत्तरमाह —

तस्मादित्यादिना ।

तादर्थ्यमर्थपरत्वं तथात्वं याथार्थ्यं शब्दधर्मस्तात्पर्यं तच्च षड्विधलिङ्गगम्यं तथा च शब्दस्य पुरुषाभिप्रायवशान्नान्यथार्थत्वमित्यर्थः ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति —

न हीति ।

विचारार्थमुपसंहरति —

तस्मादिति ।

विद्यासंयुक्तस्यापि कर्मणो मोक्षारम्भकत्वासंभवस्तच्छब्दार्थः ।

मा भूत्कर्मणां मोक्षार्थत्वं किं तावतेत्याशङ्क्य ब्राह्मणारम्भं निगमयति —

अत इति ।

ब्रह्मणारम्भमेवं प्रतिपाद्य तदक्षराणि व्याकरोति —

अथेति ।

याज्ञवल्क्यमभिमुखीकृत्य भुज्युः स्वस्य पूर्वनिर्वृत्तां कथां कथयंस्तामवतारयितुमश्वेमधस्वरूपं तत्फलं च विभज्य दर्शयति —

आदाविति ।

ऋतुरुक्त इति पूर्वेण संबन्धः ।

क्रतोर्द्वैविध्यमाह —

ज्ञानेति ।

अश्वमेधस्य द्विधा विभक्तस्य सर्वकर्मोत्कर्षमुद्गिरति —

सर्वकर्मणामिति ।

तस्य पुण्यश्रेष्ठत्वे मानमाह —

भ्रूणहत्येति ।

समष्टिव्यष्टिफलश्चेत्युक्तं स्पष्टयति —

तेनेति ।

अश्वमेधेन सहकरिकामनाभेदेन समष्टिं समनुगतरूपां व्यष्टीश्च व्यावृत्तरूपा देवताः प्राप्नोतीत्यर्थः ।

काः पुनर्व्यष्टयो विवक्ष्यन्ते तत्राऽऽह —

तत्रेति ।

अग्निरादित्यो वायुरित्याद्या व्यष्टयो देवताः सोऽग्निरभवदित्यादावण्डान्तर्वर्तिन्योऽश्वमेधफलभूता दर्शिता इत्यर्थः ।

का तर्हि समष्टिर्देवतेत्युक्ते तत्रैवोक्तं स्मारयति —

मृत्युरिति ।

तामेव समष्टिरूपां देवतां प्रपञ्चयितुमिदं ब्राह्मणमिति वक्तुं पातनिकां करोति —

मृत्युश्चेति ।

प्राणात्मकबुद्धिधर्मोऽशनाया कथं मृत्योर्लक्षणं तत्राऽऽह —

बुद्ध्यात्मेति ।

तर्हि बुद्धेर्व्यष्टित्वान्मृत्युरपि तथा स्यादित्याशङ्क्याऽऽह —

समष्टिरिति ।

प्रागेव व्यष्ट्युत्पत्तेरुत्पन्नत्वेन समष्टित्वं साधयति —

प्रथमज इति ।

सर्वाश्रयत्वं दर्शयति —

सूत्रमिति ।

तत्र वायुर्वै गौतमेत्यादि वाक्यं प्रमाणमिति सूचयति —

वायुरिति ।

तथाऽपि कथं प्रथमजत्वं भूतानां प्रथममुत्पत्तेरित्याशङ्क्याऽऽह —

सत्यमिति ।

हिरण्यगर्भस्योक्तलक्षणत्वेऽपि किमायातां मृत्योरित्याशङ्ग्याऽऽह —

हिरण्यगर्भ इति ।

जगदेव समष्टिव्यष्टिरूपं न सूत्रमित्याशङ्क्याऽऽह —

यदात्मकमिति ।

द्वैतं व्यष्टिरूपमेकत्वं समष्टिरूपं तत्सर्वं यदात्मकं तस्येति संबन्धः ।

तस्योक्तप्रमाणत्वं प्रकटयति —

यः सर्वेति ।

विज्ञानात्मानं व्यावर्तयति —

लिङ्गमिति ।

‘त्यस्य ह्येष रसः’ इति श्रुतिमनुसृत्याऽऽह —

अमूर्तेति ।

तस्य साधनाश्रयत्वं दर्शयति —

यदाश्रितानीति ।

तस्यैव फलाश्रयत्वमाह —

यः कर्मणामिति ।

परा गतिरित्यस्यैव व्याख्यानं परं फलमिति ।

एवं भूमिकामारचय्यानन्तरब्राह्मणमवतारयति —

तस्येति ।

प्रश्नमेव प्रकटयति —

कियतीति ।

सर्वतः परितो मण्डलभावमासाद्य स्थितेति यावत् ।

ननु किमिति सा वक्तव्या तस्यामुक्तायामपि वक्तव्यसंसारावशेषादाकाङ्क्षाविश्रान्त्यभावादत आह —

तस्यामिति ।

इयान्बन्धो नाधिको न्यूनो वेत्यन्यव्यवच्छेदेन बन्धपरिमाणपरिच्छेदार्थं कर्मफलव्याप्तिरत्रोच्यते तत्परिच्छेदश्च वैराग्यद्वारा मुक्तिहेतुरिति भावः ।

ब्राह्मणस्यैवं प्रवृत्तावपि किमिति भुज्युः स्वस्य पूर्वनिर्वृत्तां कथामाहेत्याशङ्क्याऽऽह —

तस्य चेति ।

समष्टिव्यष्ट्यात्मदर्शनस्यालौकिकत्वप्रदर्शनेन वा किं स्यात्तदाह —

तेन चेति ।

इति मन्यते भुज्युरिति शेषः । जल्पे परपराजयेनाऽऽत्मजयस्येष्टत्वादित्यर्थः । धिष्ण्यत्वमग्नेरुपास्यत्वम् ।

‘अग्निर्वै देवानां होता’ इति श्रुतिमाश्रित्याऽऽह —

ऋत्विगिति ।

यथोक्तगन्धर्वशब्दार्थसंग्रहे लिङ्गमाह —

विशिष्टेति ।

तस्यान्यथासिद्धिं दूषयति —

न हीति ।

अथैनमित्यादेरर्थं विवृणोति —

भुवनेति ।

भवत्वेवं गन्धर्वं प्रति भवतः प्रश्नस्तथाऽपि किमायातं तदाह —

स चेति ।

तेन गन्धर्ववचनेनेति यावत् । दिव्येभ्यो गन्धर्वेभ्यः सकाशादित्येतत् ।

एतज्ज्ञानाभावे त्वज्ञानमप्रतिभा ब्रह्मिष्ठत्वप्रतिज्ञाहानिश्चेत्याह —

अत इति ।

प्रष्टुरभिप्रायमुक्त्वा प्रश्नाक्षराणि व्याचष्टे —

सोऽहमिति ।

प्रथमा तावत्क्व पारिक्षिता अभवन्नित्युक्तिर्गन्धर्वप्रश्नार्था । द्वितीया तदनुरूपप्रतिवचनार्था । यो हि क्व पारिक्षिता अभवन्निति प्रश्नो गन्धर्वं प्रति कृतस्तस्य प्रत्युक्तिं सर्वां सोऽस्मभ्यमब्रवीदिति तत्र विवक्ष्यते । तृतीया तु मुनिं प्रति प्रश्नार्थेति विभागः ॥१॥

अज्ञानादिनिग्रहं परिहरन्नुत्तरमाह —

स होवाचेति ।

स्मरणार्थो गन्धर्वाल्लब्धस्य ज्ञानस्येति शेषः ।

किमुवाचेत्यपेक्षायामाह —

अगच्छन्निति ।

अहोरात्रमादित्यरथगत्या यावान्पन्था मितस्तावान्देशो द्वात्रिंशद्गुणितस्तत्किरणव्याप्तः ।

स च चन्द्ररश्मिव्याप्तेन देशेन साकं पृथिवीत्युच्यते । ‘रविचन्द्रमसोर्यावन्मयूखैरवभास्यते । ससमुद्रसरिच्छैला तावती पृथिवी स्मृता’(ब्रह्मपुराणम् २३-३)इति स्मृतेरित्याह —

द्वात्रिंशतमित्यादिना ।

अयं लोक इत्यस्यार्थमाह —

तावदिति ।

तत्र लोकभागं विभजते —

यत्रेति ।

उक्तं लोकमनूद्यावशिष्टस्यालोकत्वमाह —

एतावानिति ।

तमिति प्रतीकमादाय व्याचष्टे —

लोकमित्यादिना ।

अन्वयं दर्शयितुं तं लोकमिति पुनरुक्तिः ।

तत्र पौराणिकसंमतिमाह —

यं घनोदमिति ।

उक्तं हि -
‘अण्डस्यास्य समन्तात्तु संनिविष्टोऽमृतोदधिः ।
समन्ताद्घनतोयेन धार्यमाणः स तिष्ठति ॥’ इति ।

तद्यावतीत्यादेस्तात्पर्यमाह —

तत्रेति ।

लोकादिपरिमाणे यथोक्तरीत्या स्थिते सतीति यावत् ।

कपालविवरस्यानुपयुक्तत्वात्किं तत्परिमाणचिन्तयेत्याशङ्क्याऽऽह —

येनेति ।

व्यवहारभूमिः सप्तम्यर्थः ।

परमात्मानं व्यावर्तयति —

योऽश्वमेध इति ।

सुपर्णशब्दस्य श्येनसादृश्यमाश्रित्य चित्येऽग्नौ प्रवृत्तिं दर्शयति —

यद्विषयमिति ।

उक्तार्थं पदमनुवदति —

सुपर्ण इति ।

भूत्वेत्यस्यार्थमाह —

पक्षेति ।

ननु चित्योऽग्निरण्डाद्बहिरश्वमेधयाजिनो गृहीत्वा स्वयमेव गच्छतु किमिति तान्वायवे प्रयच्छति तत्राऽऽह —

मूर्तत्वादिति ।

आत्मनश्चित्यस्याग्नेरिति यावत् । तत्रेत्यण्डाद्बाह्यदेशोक्तिः । इति युक्तं वायवे प्रदानमिति शेषः । आख्यायिकासमाप्तावितिशब्दः । परितो दुरितं क्षीयते येन स परिक्षिदश्वमेधस्तद्याजिनः पारिक्षितास्तेषां गतिं वायुमिति संबन्धः ।

मुनिवचने वर्तमाने कथामाख्यायिकासमाप्तिस्तत्राऽऽह —

समाप्तेति ।

वायुप्रशंसायां हेतुमाह —

यस्मादिति ।

किम्पुनर्यथोक्तवायुतत्त्वविज्ञानफलं तदाह —

एवमिति ॥२॥

ब्राह्मणान्तरमवतारयति —

अथेति ।

तस्यापुनरुक्तमर्थं वक्तुमार्तभागप्रश्ने वृत्तं कीर्तयति —

पुण्येति ।

भुज्युप्रश्नान्ते सिद्धमर्थमनुद्रवति —

पुण्यस्य चेति ।

नामरूपाभ्यां व्याकृतं जगद्धिरण्यगर्भात्मकं तद्विषयमुत्कर्षं विशिनष्टि ।

समष्टीति ।

कथं यथोक्तोत्कर्षस्य पुण्यकर्मफलत्वं तत्राऽऽह —

द्वैतेति ।

संप्रत्यनन्तरब्राह्मणस्य विषयं दर्शयति —

यस्त्विति ।

माध्यमिकानामन्येषां चाऽऽद्यो विवादः किंलक्षणो देहादीनामन्यतमस्तेभ्यो विलक्षणो वेति यावत् ।

इत्येवं विमृश्याऽऽत्मनो देहादिभ्यो विवेकेनाधिगमायेदं ब्राह्मणमित्याह —

इत्यात्मन इति ।

विवेकाधिगमस्य भेदज्ञानत्वेनानर्थकरत्वमाशङ्क्य कहोलप्रश्नतात्पर्यं संगृह्णाति —

तस्य चेति ।

ब्राह्मणसंबन्धमुक्त्वाऽऽख्यायिकासंबन्धमाह —

आख्यायिकेति ।

विद्यास्तुत्यर्था सुखावबोधार्था चाऽऽख्यायिकेत्यर्थः । भुज्युप्रश्ननिर्णयानन्तर्यमथशब्दार्थः । संबोधनमभिमुखीकरणार्थम् । द्रष्टुरव्यवहितमित्युक्ते घटादिवदव्यवधानं गौणमिति शङ्क्येत तन्निराकर्तुमपरोक्षादित्युक्तम् । मुख्यमेव द्रष्टुरव्यवहितं स्वरूपं ब्रह्म । तथा च द्रष्ट्रधीनसिद्धत्वाभावात्स्वतोऽपरोक्षमित्यर्थः ।

श्रोत्रं ब्रह्म मनो ब्रह्मेत्यादि यथा गौणं न तथा गौणं द्रष्टुरव्यवहितं ब्रह्माद्वितीत्वादित्याह —

न श्रोत्रेति ।

उक्तमव्यवधानमाकाङ्क्षाद्वाराऽनन्तरवाक्येन साधयति —

किं तदित्यादिना ।

तस्य परिच्छिन्नत्वशङ्कां वारयति —

सर्वस्येति ।

सर्वनामभ्यां प्रत्यग्ब्रह्म विशेष्यं समर्प्यत इतरैस्तु शब्दैर्विशेषणानीति विभागमभिप्रेत्याऽऽह —

यद्यः शब्दाभ्यामिति ।

इतिरुच्यत इत्यनेन संबध्यते । इतिशब्दो द्वितीयः प्रश्नसमाप्त्यर्थः ।

तमेव प्रश्नं विवृणोति —

विस्पष्टमिति ।

त्वमर्थे वाक्यार्थान्वययोग्ये पृष्टे तत्प्रदर्शनार्थं प्रत्युक्तिमवतारयति —

एवमुक्त इति ।

सर्वान्तर इति विशेषोक्त्या प्रश्नस्य विशेषणान्तराणामनास्थामाशङ्क्यऽऽह —

सर्वविशेषणेति ।

एष सर्वान्तर इति भागस्यार्थं विवृणोति —

यत्साक्षादिति ।

एषशब्दार्थं प्रश्नपूर्वकमाह —

कोऽसाविति ।

आत्मशब्दार्थं विवृणोति —

योऽयमिति ।

येनेत्यत्र सशब्दो द्रष्टव्यः ।

षष्ठ्यर्थं स्पष्टयति —

तवेति ।

प्रश्नान्तरमुत्थाप्य प्रतिवक्ति —

तत्रेत्यादिना ।

सर्वान्तरस्तवाऽऽत्मेत्युक्ते सतीति यावत् । तृतीयो मातृसाक्षी प्रणीयते प्राणनविशिष्टः क्रियत इति यावत् ।

कथमेतावता सन्देहोऽपाकृत इत्याशङ्क्य विवक्षितमनुमानं वक्तुं व्याप्तिमाह —

सर्वा इति ।

या खल्वचेतनप्रवृत्तिः सा चेतनाधिष्ठानपूर्विका यथा रथादिप्रवृत्तिरित्यर्थः । येन क्रियन्ते सोऽस्तीति संबन्धः ।

दृष्टान्तस्य साध्यवैकल्यं परिहरति —

न हीति ।

संप्रत्यनुमानमारचयति —

तस्मादिति ।

विमता चेष्टा चेतनाधिष्ठानपूर्विकाऽचेतनप्रवृत्तित्वाद्रथादिचेष्टावदित्यर्थः । प्रतिपद्यते प्राणादीतिशेषः ।

अनुमानफलमाह —

तस्मात्सोऽस्तीति ।

चेष्टयति कार्यकरणसंघातमिति शेषः ॥१॥

प्रश्नप्रतिवचनयोरननुरूपत्वमाशङ्कते —

स होवाचेति ।

दृष्टान्तमेव स्पष्टयति —

असावित्यादिना ।

प्रत्यक्षं गामश्वं वा दर्शयामीति पूर्वं प्रतिज्ञाय पश्चाद्यश्चलत्यसौ गौर्यो वा धावति सोऽश्व इति चलनादिलिङ्गैर्यथा गवादि व्यपदिशत्येवमेव ब्रह्म प्रत्यक्षं दर्शयामीति मत्प्रश्नानुसारेण प्रतिज्ञाय प्राणनादिलिङ्गैस्तद्व्यपदिशतस्ते प्रतिज्ञाहानिरनवधेयवचनता च स्यादित्यर्थः ।

प्रतिज्ञाप्रश्नावनुसर्तव्यौ बुद्धिपूर्वकारिणेति फलितमाह —

किं बहुनेति ।

प्रत्युक्तितात्पर्यमाह —

यथेति ।

प्रतिज्ञानुवर्तनमेवाभिनयति —

तत्तथेति ।

कतमो याज्ञवल्क्येत्यादिप्रश्नस्य तात्पर्यमाह —

यत्पुनरिति ।

न दृष्टेरित्यादिवाक्यस्य तात्पर्यं वदन्नुत्तरमाह —

तदशक्यत्वादिति ।

आत्मनो वस्तुत्वाद्घटादिवद्विषयीकरणं नाशक्यमिति शङ्कते —

कस्मादिति ।

वस्तुस्वरूपमनुसृत्य परिहरति —

आहेति ।

घटादेरपि तर्हि वस्तुस्वाभाव्यान्मा भूद्विषयीकरणमिति मन्वानः शङ्कते —

किं पुनरिति ।

दृष्ट्यादिसाक्षित्वं वस्तुस्वाभाव्यं ततश्चाविषयत्वं न चैवं वस्तुस्वाभाव्यं घटादेरस्तीत्युत्तरमाह —

दृष्ट्यादीति ।

दृट्यादिसाक्षिणोऽपि दृष्टिविषयत्वं किं न स्यादित्याशङ्क्याऽऽह —

दृष्टेरिति ।

यथा प्रदीपो लौकिकज्ञानेन प्रकाश्यो न स्वप्रकाशकं ज्ञानं प्रकाशयति तथा दृष्टिसाक्षी दृष्ट्या न प्रकाश्यत इत्यर्थः ।

दृष्टेर्द्रष्टैव नास्तीति सौगतास्तान्प्रत्याह —

दृष्टिरितीति ।

लौकिकीं व्याचष्टे —

तत्रेति ।

पारमार्थिकीं दृष्टिं व्याकरोति —

या त्विति ।

नन्वात्मा नित्यदृष्टिस्वभावश्चेत्कथं द्रष्टेत्यादिव्यपदेशः सिध्यति तत्राऽऽह —

सा क्रियमाणयेति ।

साक्ष्यबुद्धितद्वृत्तिगतं कर्तृत्वं क्रियात्वं चाऽऽध्यासिकं नित्यदृग्रूपे व्यवह्रियत इत्यर्थः ।

आत्मनो नित्यदृष्टिस्वभावत्वे कथं ‘पश्यति न पश्यति चे’ति कादाचित्को व्यवहार इत्याशङ्क्याऽऽह —

याऽसाविति ।

या बहुविशेषणा लौकिकी दृष्टिरसौ तत्प्रतिच्छायेति संबन्धः । तथा च या तत्प्रतिच्छाया तया व्याप्तैवेति यावत् ।

किमित्यौपचारिको व्यपदेशो मुख्यस्तु किं न स्यादित्याशङ्क्याऽऽह —

न त्विति ।

दृष्टेर्वस्तुतो न विक्रियावत्वमित्यत्र वाक्यशेषमनुकूलयति —

तथा चेति ।

उक्तेऽर्थे न दृष्टेरित्यादिश्रुतिमवतार्य व्याचष्टे —

तमिममित्यादिना ।

उक्तमेव प्रपञ्चयति —

याऽसाविति ।

न दृष्टेरित्यादिवाक्यार्थं निगमयति —

तस्मादिति ।

उक्तन्यायमुत्तरवाक्येष्वतिदिशति —

तथेति ।

उक्तं वस्तुस्वाभाव्यमुपसंहृत्य फलितमाह —

एष इति ।

न दृष्टेरित्यत्र स्वपक्षमुक्त्वा भर्तृप्रपञ्चपक्षमाह —

न दृष्टेरिति ।

कथमक्षराणामन्यथा व्याख्येत्याशङ्क्य तदिष्टमक्षरार्थमाह —

दृष्टेरिति ।

इति शब्दो व्याचक्षत इत्यनेन संबध्यते ।

एवं व्याकुर्वतामभिप्रायमाह —

दृष्टेरितीति ।

कर्मणि षष्ठीमेव स्फुटयति —

सा दृष्टिरिति ।

षष्ठीं व्याख्याय द्वितीयां व्याचष्टे —

द्रष्टारमितीति ।

पदार्थमुक्त्वा वाक्यार्थमाह —

तेनेति ।

उक्तां परकीयव्याख्यां दूषयति ।

तत्रेति ।

दृष्टिकर्तृत्वविवक्षायां तृजन्तेनैव तत्सिद्धेः षष्ठी निरर्थिकेत्यर्थः ।

कथं पुनर्व्याख्यातारो यथोक्तं दोषं न पश्यन्ति तत्राऽऽह —

पश्यतां वेति ।

षष्ठीनैरर्थक्यं प्रागुक्तमाकाङ्क्षाद्वारा समर्थयते —

कथमित्यादिना ।

कियत्तर्हीहार्थवदित्याशङ्क्याऽऽह —

तदेति ।

तत्र हेतुमाह —

यस्मादिति ।

क्रिया धात्वर्थः । कर्ता प्रत्ययार्थः । तथा चैकेनैव पदेनोभयलाभात्पृथक्क्रियाग्रहणमनर्थकमित्यर्थः ।

दृष्टेरित्यस्यानर्थकत्वं दृष्टान्तेन साधयति —

गन्तारमित्यादिना ।

अर्थवादत्वेन तर्हीदमुपात्तमित्याशङ्क्याऽऽह —

न चेति ।

विधिशेषत्वाभावादस्मदुक्तगत्या चार्थवत्त्वसंभवादित्यर्थः ।

अथ परपक्षे निरर्थकमेवेदं पदं प्रमादात्पठितमिति चेन्नेत्याह —

न चेति ।

सर्वेषां काण्वमाध्यन्दिनानामिति यावत् ।

कथं तर्हीदं पदमनर्थकमिति परेषां प्रतीतिस्तत्राऽऽह —

तस्मादिति ।

कथं पुनर्भवतामपि दृशेर्द्विरुपादानमुपपद्यते तत्राऽऽह —

यथा त्विति ।

प्रदर्शयितव्यपदादुपरिष्टादितिशब्दो द्रष्टव्यः । कर्तृकर्मविशेषणत्वेन साक्षिसाक्ष्यसमर्पकत्वेनेति यावत् ।

तत्समर्पणमिति कुत्रोपयुज्यते तत्राऽऽह —

आत्मेति ।

दृष्ट्यादिसाक्ष्यात्मा न तद्विषय इति तत्स्वरूपनिश्चयार्थं साक्ष्यादिसमर्पणामित्यर्थः ।

आत्मा नित्यदृष्टिस्वभावो न दृश्याया दृष्टेर्विषय इत्येष चेन्न दृष्टेरित्यादिवाक्यस्यार्थस्तदा नहीत्यादिनाऽस्यैकवाक्यत्वं सिध्यति । तस्माद्यथोक्तार्थत्वमेव न दृष्टेरित्यादिवाक्यस्येत्याह —

न हीति ।

आत्मा कूटस्थदृष्टिरित्यत्र तलवकारश्रुतिं संवादयति —

तथा चेति ।

तस्य कूटस्थदृष्टित्वे हेत्वन्तरमाह —

न्यायाच्चेति ।

तमेव न्यायं विशदयति —

एवमेवेति ।

विपक्षे दोषमाह —

विक्रियावच्चेति ।

इतश्चाऽऽत्मनो नास्ति विक्रियावत्त्वमित्याह —

ध्यायतीवेति ।

अन्यथा विक्रियावत्त्वे सतीति यावत् ।

अविक्रियत्वेऽपि श्रुत्यक्षराण्यनुपपन्नानीति शङ्कते —

नन्विति ।

न तेषां विरोधो दृष्टं दृष्ट्यादिकर्तृत्वमनुसृत्य प्रवृत्ते लौकिके वाक्ये तदर्थानुवादित्वादुक्तश्रुत्यक्षराणां स्वार्थे प्रामाण्याभावादिति परिहरति —

नेत्यादिना ।

न दृष्टेरित्यादीन्यपि तर्हि श्रुत्यक्षराणि न स्वार्थे प्रमाणानीत्याशङ्क्याऽऽह ।

न दृष्टेरिति ।

अन्योऽर्थो दृष्ट्यादिकर्ता । यथोक्तोऽर्थो दृष्ट्यादिसाक्षी ।

द्रष्टृपदस्य साक्षिविषयत्वे सिद्धे दृष्टेरिति साक्ष्यसमर्पणात्तदर्थवत्त्वोपपत्तिरित्युपसंहरति —

तस्मादिति ।

पक्षान्तरं निराकृत्य स्वपक्षमुपपाद्यानन्तरं वाक्यं विभजते —

एष इति ।

अन्यदार्तमितिविशेषणसामर्थ्यसिद्धमर्थमाह —

एतदेवेति ॥२॥

ब्राह्मणत्रयार्थं संगतिं वक्तुमनुवदति —

बन्धनमिति ।

चतुर्थब्राह्मणार्थं संक्षिपति —

यश्चेति ।

उत्तरब्राह्मणतात्पर्यमाह —

तस्येति ।

उषस्तप्रश्नानन्तर्यमथशब्दार्थः । पूर्ववदित्यभिमुखीकरणार्थं संबोधितवानित्यर्थः ।

बन्धध्वंसिज्ञानप्रश्नो नात्र प्रतिभाति किन्त्वनुवादमात्रमित्याशङ्क्याऽऽह —

यं विदित्वेति ।

तं व्याचक्ष्वेति पूर्वेण संबन्धः ।

प्रश्नयोरवान्तरविशेषप्रदर्शनार्थं परामृशति —

किमुषस्तेति ।

तत्र पूर्वपक्षं गृह्णाति —

भिन्नावितीति ।

उक्तमर्थं व्यतिरेकद्वारा विवृणोति —

यदि हीत्यादिना ।

अथैकं वाक्यं वस्तुपरं तस्यार्थवादो द्वितीयं वाक्यं नेत्याह —

न चेति ।

द्वयोर्वाक्ययोस्तुल्यलक्षणत्वे फलितमाह —

तस्मादिति ।

तत्राऽऽद्यं वाक्यं क्षेत्रज्ञमधिकरोति द्वितीयं परमात्मनमित्यभिप्रेत्याऽऽह —

क्षेत्रज्ञेति ।

ब्राह्मणद्वयेनार्थद्वयं विवक्षिमिति भर्तृप्रपञ्चप्रस्थानं प्रत्याह —

तन्नेति ।

प्रश्नप्रतिवचनयोरेकरूपत्वान्नार्थभेदोऽस्तीत्युक्तमुपपादयति —

एष त इति ।

तथाऽप्यर्थभेदे काऽनुपपत्तिस्तत्राऽऽह —

न चेति ।

तदेवोपपादयति —

एको हीति ।

कार्यकरणसंघातभेदादात्मभेदमाशङ्क्याऽऽह —

न चेति ।

जातितः स्वभावतोऽहमहमित्येकाकारस्फुरणादित्यर्थः ।

इतश्च न तत्त्वभेद इत्याह —

द्वयोरिति ।

तदेव स्फुटयति —

यदीति ।

द्वयोर्मध्ये यद्येकं ब्रह्मागौणं तदेतरेण गौणेनावश्यं भवितव्यं तथाऽऽत्मत्वादि यद्येकस्येष्टं तदेतरस्यानात्मत्वादीति कुतः स्यादिति चेत्तत्राऽऽह —

विरुद्धत्वादिति ।

उक्तोपपादनपूर्वकं द्विःश्रवणस्याभिप्रायमाह —

यदीत्यादिना ।

अनेकमुख्यत्वासंभवाद्वस्तुतः परिच्छिन्नस्य घटवदब्रह्मत्वादनात्मत्वाच्चैकमेव मुख्यं प्रत्यग्भूतं ब्रह्मेत्यर्थः ।

यदि जीवश्वरभेदाभावात्प्रश्नयोर्नार्थभेदस्तर्हि पुनरुक्तिरनर्थिकेत्याशङ्क्याऽऽह —

तस्मादिति ।

तर्हि स एव विशेषो दर्शयितव्यो येन पुनरुक्तिरर्थवतीत्याशङ्क्याऽऽह —

यत्त्विति ।

अनुक्तविशेषकथनार्थमुक्तपरिमाणं निर्णेतुमुक्तानुवादश्चेदनुक्तो विशेषस्तर्हि प्रदर्श्यतामिति पृच्छति —

कः पुनरिति ।

बुभुत्सितं विशेषं दर्शयति —

उच्यत इति ।

इति शब्दः क्रियापदेन संबध्यते ।

किमित्येष विशेषो निर्दिश्यते तत्राऽऽह —

यद्विशेषेति ।

अर्थभेदासंभवे फलितमाह —

तस्मादिति ।

योऽशनायेत्यादिना तु विवक्षितविशेषोक्तिरिति शेषः ।

एकमेवाऽऽत्मतत्त्वमधिकृत्य प्रश्नावित्यत्र चोदयति —

नन्विति ।

विरुद्धधर्मवत्त्वान्मिथो भिन्नौ प्रश्नार्थावित्येतद्दूषयति —

नेति ।

परिहृतत्वमेव प्रकटयति —

नामरूपेति ।

तयोर्विकारः कार्यकरणलक्षणः संघातः स एवोपाधिभेदस्तेन संपर्कस्तस्मिन्नहंममाध्यासस्तेन जनिता भ्रान्तिरहं कर्तेत्याद्या तावन्मात्रं संसारित्वमित्यनेकशो व्युत्पादितं तस्मान्नास्ति वस्तुतो विरुद्धधर्मवत्त्वमित्यर्थः ।

किं च सविशेषत्वनिर्विशेषत्वश्रुत्योर्विषयविभागोक्तिप्रसंगेन संसारित्वस्य मिथ्यात्वं मधुब्राह्मणान्तेऽवोचामेत्याह —

विरुद्धेति ।

कथं तर्हि विरुद्धधर्मवत्वप्रतीतिरित्याशङ्क्याऽऽह —

यथेति ।

परेणपुरुषेणाज्ञानेन वाऽध्यारोपितैः सर्पत्वादिभिर्धर्मैर्विशिष्टा इति यावत् । स्वतश्चाध्यारोपेण विनेत्यर्थः ।

प्रतिभासतो विरुद्धधर्मवत्त्वेऽपि क्षेत्रज्ञेश्वरयोर्भिन्नत्वाद्भिन्नार्थावेव प्रश्नाविति चेन्नेत्याह —

न चैवमिति ।

निरुपाधिकरूपेणासंसारित्वं सोपाधिकरूपेण संसारित्वमित्यविरोध उक्तः । इदानीमुपाध्यभ्युपगमे सद्वयत्वं सतश्चैव घटादेरुपाधित्वदृष्टेरिति शङ्कते —

नामेति ।

सलिलातिरोकेण न सन्ति फेनादयो विकारा नापि मृदाद्यतिरेकेण तद्विकारः शरावादयः सन्तीति दृष्टान्ताख्ययुक्तिबलादाविद्यनामरूपरचितकार्यकरणसंघातस्याविद्यामात्रत्वत्तस्याश्च विद्यया निरासान्नैवमिति परिहरति —

नेत्यादिना ।

कार्यसत्त्वमभ्युपगम्योक्तमिदानीं तदपि निरूप्यमाणे नास्तीत्याह —

यदा त्विति ।

नेह नानाऽस्ति किञ्चनेत्यादिश्रुत्यनुसारिभिर्वस्तुदृष्ट्या निरूप्यमाणे नामरूपे परमात्मतत्त्वादन्यत्वेनानन्यत्वेन वा निरूप्यमाणे तत्त्वतो वस्त्वन्तरे यदा तु न स्त इति संबन्धः ।

मृदादिविकारवदित्युक्तं प्रकटयति —

सलिलेति ।

तदा तत्परमात्मतत्त्वमपेक्ष्येति योजनीयम् ।

कदा तर्हि लौकिको व्यवहारस्तत्राऽऽह —

यदा त्विति ।

अविद्यया स्वाभाविक्या ब्रह्म यदोपाधिभ्यो विवेकेन नावधार्यते सदा लौकिको व्यवहारश्चेत्तार्हि विवेकिनां नासौ स्यादित्याशङ्क्याऽऽह —

अस्ति चेति ।

भेदभानप्रयुक्तो व्यवहारो विवेकिनामविवेकिनां च तुल्य एवायं वस्त्वन्तरास्तित्वाभिनिवेशस्तु विवेकिनां नास्तीति विशेषः ।

ननु यथाप्रतिभासं वस्त्वन्तरं पारमार्थिकमेव किं न स्यात्तत्राऽऽह —

परमार्थेति ।

किं द्वितीयं वस्तु तत्त्वतोऽस्ति किं वा नास्तीति वस्तुनि निरूप्यमाणे सति श्रुत्यनुसारेण तत्त्वदर्शिभिरेकमेवाद्वितीयं ब्रह्माव्यवहार्यमिति निर्धार्यते तेन व्यवहारदृष्ट्याश्रयणेन भेदकृतो मिथ्याव्यवहारस्तत्त्वदृष्ट्याश्रयणेन च तदभावविषयः शास्त्रीयो व्यवहार इत्युभयविधव्यवहारसिद्धिरित्यर्थः ।

तत्र शास्त्रीयव्यवहारोपपत्तिं प्रपञ्चयति —

न हीति ।

तथा च विद्यावस्थायां शास्त्रीयोऽभेदव्यवहारस्तदितरव्यवहारस्त्वाभासमात्रमिति शेषः ।

अविद्यावस्थायां लौकिकव्यवहारोपपत्तिंविवृणोति —

न च नामेति ।

उभयविधव्यवहारोपपत्तिमुपसंहरति —

तस्मादिति ।

उक्तरीत्या व्यवहारद्वयोपपत्तौ फलितमाह —

अत इति ।

प्रत्यक्षादिषु वेदान्तेषु चेति शेषः ।

ज्ञानाज्ञाने पुरस्कृत्य व्यवहारः शास्त्रीयो लौकिकश्चेति नास्माभिरेवोच्यते किन्तु सर्वेषामपि परीक्षकाणामेतत्संमतं संसारदशायां क्रियाकारकव्यवहारस्य मोक्षावस्थायां च तदभावस्येष्टत्वादित्याह —

सर्ववादिनामिति ।

निरुपाधिके परस्मिन्नात्मनि चिद्धातावनाद्यविद्याकल्पितोपाधिकृतमशनायादिमत्त्वं वस्तुतस्तु तद्राहित्यमित्युपपाद्यानन्तरप्रश्नमुत्थाप्य प्रतिवक्ति —

तत्रेत्यादिना ।

कल्पिताकल्पितयोरात्मरूपयोर्निर्धारणार्था सप्तमी । योऽत्येति स सर्वान्तरत्वादिविशेषणस्तवाऽऽत्मेति शेषः ।

ननु परो नाशनायादिमानप्रसिद्धेर्नापि जीवस्तथा तस्य परस्मादव्यतिरेकादत आह —

अविवेकिभिरिति ।

परमार्थत इत्युभयतः संबध्यते । ब्रह्मैवाखण्डं सच्चिदानन्दमनाद्यविद्यातत्कार्यबुद्ध्यादिसंबद्धमाभासद्वारा स्वानुभवादशनायादिमद्गम्यते तत्त्वं वस्तुतोऽविद्यासंबन्धादशनायाद्यतीतं नित्यमुक्तं तिष्ठतीत्यर्थः । अशनायापिपासादिमद्ब्रह्म । गम्यमानमिति वदन्नाचार्यो नानाजीववादस्यानिष्टत्वं सूचयति ।

परमार्थतो ब्रह्मण्यशनायाद्यसंबन्धे मानमाह —

न लिप्यत इति ।

बाह्यत्वमसंगत्वम् ।

लोकदुःखेनेत्ययुक्तं लोकस्यानात्मनो दुःखसंबन्धानभ्युपगमादित्याशङ्क्याऽऽह —

अविद्वदिति

अशनायापिपासयोः समस्योपादाने हेतुमाह —

प्राणेति ।

अरतिवाची शोकशब्दो न कामविषय इत्याशङ्क्याऽऽह —

इष्टमिति ।

कामबीजत्वमरतेरनुभवेनाभिव्यनक्ति —

तेन हति ।

कामस्य शोको बीजमिति स कामतया व्याख्यातः ।

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिर्विपरीतप्रत्ययस्तस्मान्मनसि प्रभवति कर्तव्याकर्तव्याविवेकः स लौकिकः सम्यग्ज्ञानविरोधाद्भ्रमोऽविद्येत्युच्यते । तस्याः सर्वानर्थोत्पत्तौ निमित्तत्वं मूलाविद्यायास्तूपादानत्वं तदेतदाह —

मोहस्त्विति ।

कामस्य शोको मोहो दुःखस्य हेतुरिति भिन्नकार्यत्वं तद्विच्छेद इत्यत्र कार्यकरणसंघातस्तच्छब्दार्थः ।

संसाराद्विरक्तस्य पारिव्राज्यं वक्तुमुत्तरं वाक्यमित्यभिप्रेत्य संक्षेपतः संसारस्वरूपमाह —

ये त इत्यादिना ।

तेषामात्मधर्मत्वं व्यावर्तयितुं विशिनाष्टि —

प्राणेति ।

तेषां स्वरसतो विच्छेदशङ्कां वारयति —

प्राणिष्विति ।

प्रवाहरूपेण नैरन्तर्ये दृष्टान्तमाह —

अहोरात्रादिवदिति ।

तेषामतिचपलत्वे दृष्टान्तः —

समुद्रोर्मिवदिति ।

तेषां हेयत्वं द्योतयति —

प्राणिष्विति ।

ये यथोक्ताः प्राणिष्वशनायादयस्ते तेषु संसार इत्युच्यत इति योजना ।

एतं वै तमित्यत्रैतच्छब्दार्थमुषस्तप्रश्नोक्तं त्वम्पदार्थं कथयति —

योऽसाविति ।

तच्छब्दार्थं कहोलप्रश्नोक्तं तत्पदार्थं दर्शयति —

अशनायेति ।

तयोरैक्यं सामानाधिकरण्येन सूचितमित्याह —

तमेतमिति ।

ज्ञानमेव विशदयति —

अयमित्यादिना ।

ज्ञात्वा ब्राह्मणा व्युत्थाय भिक्षाचर्यं चरन्तीति संबन्धः ।

संन्यासविधायके वाक्ये किमित्यधिकारिणि ब्राह्मणपदं तत्राऽऽह —

ब्राह्मणानामिति ।

पुत्रार्थामेषणामेव विवृणोति —

पुत्रेणेति ।

ततो व्युत्थानं संगृह्णाति —

दारसंग्रहमिति ।

वित्तैषणायाश्च व्युत्थानं कर्तव्यमित्याह —

वित्तेति ।

वित्तं द्विविधं मानुषं दैवं च । मानुषं गवादि तस्य कर्मसाधनस्योपादानमुपार्जनं तेन कर्म कृत्वा केवलेन कर्मणा पितृलोकं जेष्यामि । दैवं वित्तं विद्या तत्संयुक्तेन कर्मणा देवलोकं केवलया च विद्यया तमेव जेष्यामीतीच्छा वित्तैषणा ततश्च व्युत्थानं कर्तव्यमिति व्याचष्टे —

कर्मसाधनस्येति ।

एतेन लोकैषणायाश्च व्युत्थानमुक्तं वेदितव्यम् ।

दैवाद्वित्ताद्व्युत्थानमाक्षिपति —

दैवादिति ।

तस्यापि कामत्वात्ततो व्युत्थातव्यमिति परिहरति —

तदसदिति ।

तर्हि ब्रह्मविद्यायाः सकाशादपि व्युत्थानात्तन्मूलध्वंसे तद्व्याघातः स्यादित्याशङ्क्याऽऽह —

हिरण्यगर्भादीति ।

देवतोपासनाया वित्तशब्दितविद्यात्वे हेतुमाह —

देवलोकेति ।

तत्प्राप्तिहेतुत्वं ब्रह्मविद्यायामपि तुल्यमिति चेन्नेत्याह —

न हीति ।

तत्र फलान्तरश्रवणं हेतूकरोति —

तस्मादिति ।

इतश्च ब्रह्मविद्या दैवाद्वित्ताद्बहिरेवेत्याह —

तद्बलेनेति ।

प्रागेव वेदनं सिद्धं चेत्किं पुनर्व्युत्थानेनेत्याशङ्क्य प्रयोजकज्ञानं तत्प्रयोजकमुद्देश्यं तु तत्त्वसाक्षात्करणमिति विवक्षित्वाऽऽह —

तस्मादिति ।

प्रयोजकज्ञानं पञ्चम्यर्थः । व्युत्थाय भिक्षाचर्यं चरन्तीति संबन्धः ।

व्युत्थानस्वरूपप्रदर्शनार्थमेषणास्वरूपमाह —

एषणेति ।

किमेतावतेत्याशङ्क्य व्युत्थानस्वरूपमाह —

एतस्मिन्निति ।

संबन्धस्तु पूर्ववत् ।

या ह्येवेत्यादिश्रुतेस्तात्पर्यमाह —

सर्वा हीति ।

फलं नेच्छाति साधनं च चिकीर्षतीति व्याघातात्फलेच्छान्तर्भूतैव साधनेच्छा तद्युक्तमेषणैक्यमित्यर्थः ।

श्रुतेस्तदैक्यव्युत्पादकत्वं प्रश्नपूर्वकं व्युत्पादयति —

कथमित्यादिना ।

फलैषणान्तर्भावं साधनैषणायाः समर्थयते —

सर्व इति ।

उभे हीत्यादिश्रुतिमवतार्य व्याचष्टे —

या लोकैषणेति ।

प्रयोजकज्ञानवतः साध्यसाधनरूपात्संसाराद्विरक्तस्य कर्मतत्साधनयोरसंभवे साक्षात्कारमुद्दिश्य फलितं संन्यासं दर्शयति —

अत इति ।

अतिक्रान्ता ब्राह्मणाः किं प्रजयेत्यादिप्रकाशितास्तेषां कर्म कर्मसाधनं च यज्ञोपवीतादि नास्तीति पूर्वेण संबन्धः ।

देवपितृमानुषनिमित्तमिति विशेषणं विशदयति —

तेन हीति ।

प्राचीनावीतं पितॄणामुपवीतं देवानामित्यादिशब्दार्थः ।

यस्मात्पूर्वे विचारप्रयोजकज्ञानवन्तो ब्राह्मणा विरक्ताः संन्यस्य तत्प्रयुक्तं धर्ममन्वतिष्ठंस्तस्मादधुनातनोऽपि प्रयोजकज्ञानी विरक्तो ब्राह्मणस्तथा कुर्यादित्याह —

तस्मादिति ।

‘त्रिदण्डेन यतिश्चैव’ इत्यादिस्मृतेर्न परमहंसपारिव्राज्यमत्र विवक्षितमित्याशङ्क्याऽऽह —

त्यक्त्वेति ।

तस्य दृष्टार्थत्वान्मुमुक्षुभिस्त्याज्यत्वं सूचयति —

केवलमिति ।

अमुख्यत्वाच्च तस्य त्याज्यतेत्याह —

परिव्राज्येति ।

तथाऽपि त्वदिष्टः संन्यासो न स्मृतिकारैर्निबद्ध इति चेन्नेत्याह —

विद्वानिति ।

प्रत्यक्षश्रुतिविरोधाच्च स्मार्तसंन्यासो मुख्यो न भवतीत्याह —

अथेति ।

एतं वै तमित्यादिवाक्यस्य विधायकत्वमुपेत्य सर्वकर्मतत्साधनपरित्यागपरत्वमुक्तमाक्षिपति —

नन्विति ।

इतश्च यज्ञोपवीतमपरित्याज्यमित्याह —

यज्ञोपवीत्येवेति ।

याजनादिसमभिव्याहारादसंन्यासिविषयमेतदित्याशङ्क्याऽऽह —

पारिव्राज्ये तावदिति ।

वेदत्यागे दोषश्रुतेस्तदत्यागेऽपि कथं पारिव्राज्ये यज्ञोपवीतित्वमित्याशङ्क्याऽऽह —

उपासन इति ।

इत्यनेन वाक्येन गुर्वाद्युपासनाङ्गत्वेन यज्ञोपवीतस्य विहितत्वात्परिव्राजकधर्मेषु गुरूपासनादीनां कर्तव्यतया श्रुतिस्मृतिषु चोदितत्वाद्यज्ञोपवीतपरित्यागोऽवगन्तुं नैव शक्यत इत्यन्वयः ।

संप्रति प्रौढिमारूढो व्युत्थाने विधिमङ्गीकृत्यापि दूषयति —

यद्यपीत्यादिना

एषणाभ्यो व्युत्थाने सत्येषणात्वाविशेषात्कर्मणस्तत्साधनाच्च व्युत्थानं सेत्स्यतीत्याशङ्क्य यज्ञोपवीतादेरेषणात्वमसिद्धमित्याशयेनाऽऽह —

सर्वेति ।

अश्रुतकरणे श्रुतत्यागे च ‘अकुर्वन्विहितं कर्म’(या.स्मृ.३-२१९) इत्यादिस्मृतिमाश्रित्य दूषणमाह —

तथा चेति ।

ननु दृश्यते यज्ञोपवीतादिलिङ्गत्यागः स कस्मान्निराक्रियते तत्राऽऽह —

तस्मादिति ।

नेयमन्धपरम्परेति परिहरति —

नेत्यादिना ।

ब्रह्मचर्यादेव प्रव्रजेदित्यादिविध्युपलम्भेऽति प्रौढवादेनाऽऽत्मज्ञानविधिबलादेव संन्यासं साधयितुमात्मज्ञानपरत्वं तावदुपनिषदामुपन्यस्यति —

अपि चेति ।

इतश्चास्ति संन्यासे विधिरिति यावत् । तद्द्विधिबलादेव संन्याससिद्धिरिति शेषः ।

कथं सर्वोपनिषदात्मज्ञानपरेष्यते कर्तृस्तुतिद्वारा कर्मविधिशेषत्वेनार्थवादत्वादित्याशङ्क्याऽऽह —

आत्मेत्यादिना ।

अस्तु यथोक्तं वस्तु विज्ञेयं तथाऽपि प्रस्तुते किं जातं तदाह —

सर्वा हीति ।

ननु तस्य कर्तव्यत्वेऽपि कथं कर्मतत्साधनत्यागसिद्धिरत आह —

आत्मा चेति ।

विपक्षे दोषमाह —

अत इति ।

साधनफलान्तर्भूतत्वेनाऽऽत्मनो ज्ञानमविद्येत्यत्र प्रमाणमाह —

अन्योऽसावित्यादिना ।

क्रियाकारकफलविलक्षणस्याऽऽत्मनो ज्ञानं कर्तव्यं तत्सामर्थ्यात्साध्यसाधनत्यागः सिध्यतीत्युक्तं संप्रत्यविद्याविषयत्वाच्च साध्यसाधनयोर्विद्यावतां त्याज्यतेत्याह —

क्रियेति ।

तस्याविद्याविषयत्वे श्रुतीरुदाहरति —

यत्रेति ।

अविद्याविषयत्वेऽपि साधनादि विद्यावत एव भविष्यति विद्याविद्ययोरस्मदादिषु साहित्योपलम्भादित्याशङ्क्याऽऽह —

न चेति ।

विद्याविद्ययोः साहित्यासंभवे फलितमाह —

तस्मादिति ।

इतश्च प्रयोजकज्ञानवता साध्यसाधनभेदो न द्रष्टव्यो विवक्षिततत्त्वसाक्षात्कारविरोधित्वादित्याह —

सर्वेति ।

भवत्वविद्याविषयाणां विद्यावतस्त्यागस्तथाऽपि कुतो यज्ञोपवीतादीनां त्यागस्तत्राऽऽह —

यज्ञोपवीतादीति ।

तद्विषयत्वादित्यत्र तच्छब्दोऽविद्याविषयः ।

एषणात्वाच्च यज्ञोपवीतादीनां त्याज्यतेत्याह —

तस्मादिति ।

ज्ञेयत्वेन प्रस्तुतादिति यावत् ।

साध्यसाधनविषया तदात्मिकैषणा त्याज्येत्यत्र हेतुमाह —

विलक्षणेति ।

पुरुषार्थरूपाद्विपरीता सा हेयेत्यर्थः ।

साध्यसाधनयोरेषणात्वं साधयति ।

उभे हीति ।

तथाऽपि यज्ञोपवीतादीनां कर्माणां च कथमेषणात्वमित्याशङ्क्य साधनान्तर्भावादित्याह —

यज्ञोपवीतादेरिति ।

तयोरेषणात्वं कथं प्रतिज्ञामात्रेण सेत्स्यतीत्याशङ्क्याऽऽह —

उभे हीति ।

तयोरेषणात्वे सिद्धे फलितमाह —

यज्ञोपवीतादीति ।

आत्मज्ञानविधिरेव संन्यासविधिरित्युक्तत्वाद्व्युत्थायेत्यस्य नास्ति विधित्वमिति शङ्कते —

नन्विति ।

व्युत्थाय विदित्वेति पाठक्रममतिक्रम्य व्याख्याने भवत्येवायं विविदिषोर्विधिरिति परिहरति —

न विधित्सितेति ।

पाठक्रमेऽपि प्रयोजकज्ञानवतो विरक्तस्य भवत्येवायं विधिरित्यभिप्रेत्याऽऽह —

न हीति ।

उक्तमेवान्वयमुखेनोदाहरणद्वारा विवृणोति —

कर्तव्यानामिति ।

अभिषुत्य सोमस्य कण्डनं कृत्वा रसमादायेत्यर्थः ।

पाठक्रममेवाऽऽश्रित्य शङ्कते —

अविद्येति ।

प्रयोजकज्ञानवतो विरक्तस्याऽऽत्मज्ञानविधिसामर्थ्यलब्धस्य यज्ञोपवीतादित्यागस्य कर्तव्यात्मज्ञानेन समानकर्तृकत्वश्रवणादतिशयेनाऽऽवश्यकत्वसिद्धिरित्युत्तरमाह —

न सुतरामिति ।

व्युत्थाने दर्शितं न्यायं भिक्षाचर्येऽप्यतिदिशति —

तथेति ।

भिक्षाचर्यस्य चाऽऽत्मज्ञानविधिनैकवाक्यस्य तथैव दार्ढ्योपपत्तिरिति संबन्धः ।

व्युत्थानादिवाक्यस्यार्थवादत्वमुक्तमनूद्य दूषयति —

यत्पुनरित्यादिना ।

औदुम्बरो यूपो भवतीत्यादौ लेट्परिग्रहेण विधिस्वीकारवदत्रापि पञ्चमलकारेण विधिसिद्धेर्नार्थवादत्वशङ्केत्यर्थः ।

संप्रति प्रकृते वाक्ये पारिव्राज्यविधिमङ्गीकृत्य स्वयूथ्यः शङ्कते —

व्युत्थायेति ।

का तर्हि विप्रतिपत्तिस्तत्राऽऽह —

पारिव्राज्येति ।

लिङ्गं त्रिदण्डत्वादि । ‘पुराणे यज्ञोपवीते विसृज्य नवमुपादायाऽऽश्रमं प्रविशेत्’ ‘त्रिदण्डी कमण्डलुमान्’ इत्याद्याः श्रुतयः स्मृतयश्च ।

एषणात्वाद्यज्ञोपवीतादीनामपि त्याज्यत्वमुक्तमित्याशङ्क्य श्रुतिस्मृतिवशाद्व्युत्थाने संकोचमभिप्रेत्याऽऽह —

अत इति ।

उदाहृतश्रुतिस्मृतीनां विषयान्तरं दर्शयन्नुत्तरमाह —

नेत्यादिना ।

तदेव विवृणोति —

यद्धीत्यादिना ।

तस्याऽऽत्मज्ञानाङ्गत्वे हेतुमाह —

आत्मज्ञानेति ।

एषणायास्तद्विरोधित्वमेव कुतस्सिद्धं तत्राऽऽह —

अविद्येति ।

तर्हि यथोक्तानां श्रुतिस्मृतीनां किमालम्बनं तदाह —

तद्व्यतिरेकेणेति ।

आश्रमत्वेन रूप्यते वस्तुतस्तु नाऽऽश्रमस्तदाभास इति यावत् ।

तस्याऽऽत्मज्ञानाङ्गत्वं वारयति —

ब्रह्मेति ।

अथ व्युत्थानवाक्योक्तमुख्यपारिव्राज्यविषयत्वमेव लिङ्गादिविधानस्य किं न स्यात्तत्राऽऽह —

न चेति ।

एषणारूपाणि साधनानि यज्ञोपवीतादीनि तेषामुपादानमनुष्ठानं तस्याऽऽश्रमधर्ममात्रेणोक्तस्य यथोक्ते संन्यासाभासे विषये सति प्रधानबाधेन मुख्यपारिव्राज्यविषयत्वमयुक्तमित्यर्थः ।

कथं पुनर्मुख्यपारिव्राज्यविषयत्वे यज्ञोपवीतादेरिष्टे प्रधानबाधनं तदाह —

यज्ञोपवीतादीति ।

साध्यसाधनयोरासंगे तद्विलक्षणस्याऽऽत्मनो ज्ञानं बाध्यते चेत्का नो हानिरित्याशङ्क्याऽऽह —

न चेति ।

भिक्षाचर्यं तावद्विहितं विहितानुष्ठानं च यज्ञोपवीतादि विना न संभवतीति श्रुत्यैवाऽऽत्मज्ञानं यज्ञोपवीतादिविरोधि बाधितमिति शङ्कते —

भिक्षाचर्यमिति ।

शङ्कामेव विशदयति —

अथापीत्यादिना ।

यथा हुतशेषस्य भक्षणं विहितमपि न द्रव्याक्षेपकं परिशिष्टद्रव्योपादानेन प्रवृत्तेस्तथा सर्वस्वत्यागे विहिते परिशिष्टभिक्षोपादानेन विहितमपि भिक्षाचरणमुपवीताद्यनाक्षेपकमित्युत्तरमाह —

नेत्यादिना ।

दृष्टान्तमेव स्पष्टयति —

शेषेति ।

तद्भक्षणमिति संबन्धः । अप्रयोजकं द्रव्यविशेषस्यानाक्षेपकमिति यावत्।

यद्वा दार्ष्टान्तिकमेव स्फुटयति —

शेषेति ।

सर्वस्वत्यागे विहिते शेषस्य कालस्य शरीरपातान्तस्य प्रतिपत्तिकर्ममात्रं भिक्षाचर्यमतो न तदुपवीतादिप्रापकमित्यर्थः ।

किञ्च भिक्षाचर्यस्य शरीरस्थित्यैवाऽऽक्षिप्तत्वान्न तत्राऽपि विधिर्दूरे तद्वशादुपवीतादिसिद्धिरित्याह —

असंस्कारकत्वाच्चेति ।

तदेव स्फुट्यते —

भक्षणमिति ।

‘एककालं चरेद्भैक्षम्’(म.स्मृ. ६। ५५) इत्यादिनियमवशाददृष्टं सिध्यदुपवीतादिकमप्याक्षिपतीति चेन्नेत्याह —

नियमेति ।

विविदिषोस्तदिष्टमपि नोपवीताद्याक्षेपकं ज्ञानोत्पादकश्रवणाद्युपयोगिदेहस्थित्यर्थत्वेनैव चरितार्थत्वादिति भावः ।

तर्हि यथाकथञ्चिदुपनतेनान्नेन शरीरस्थितिसंभवाद्भिक्षाचर्यं चरन्तीति वाक्यं व्यर्थमिति शङ्कते —

नियमादृष्टस्येति ।

भिक्षाचर्यानुवादेन प्रतिग्रहादिनिवृत्त्यर्थत्वाद्वाकस्य नाऽऽनर्थक्यमित्युत्तरमाह —

नान्येति ।

निवृत्त्युपदेशेन वाक्यस्यार्थवत्त्वेऽपि तदुपदेशस्य नार्थवत्त्वं कूटस्थात्मज्ञानेनैव सर्वनिवृत्तेः सिद्धेरिति शङ्कते —

तथाऽपीति ।

यदि निष्क्रियात्मज्ञानादशेषनिवृत्तिः स्यात्तर्हि तदस्माभिरपि स्वीक्रियते सत्यमित्यङ्गीकरोति —

यदीति ।

यदि तु क्षुदादिदोषप्राबल्यादात्मानं निष्क्रियमपि विस्मृत्य प्रार्थनादिपरो भवति तदा निवृत्त्युपदेशोऽपि भवत्यर्थवानिति भावः ।

प्रागुक्तवाक्यविरोधान्निवृत्त्युपदेशोऽशक्य इति चेत्तत्राऽऽह —

यानीति ।

मुख्यपरिव्राड्विषयत्वे दोषं स्मारयति —

इतरथेति ।

निवृत्त्युपदेशानुग्राहकत्वेन स्मृतीरुदाहरति —

निराशिषमित्यादिना ।

अमुख्यसंन्यासिविषयत्वासंभवान्मुख्यपरिव्राड्विषयं व्युत्थानवाक्यमित्युपसंहरति —

तस्मादिति ।

इति शब्दो व्युत्थानवाक्यव्याख्यानसमाप्त्यर्थः ।

तस्मादित्यादिवाक्यमवतार्य व्याचष्टे —

यस्मादित्यादिना ।

उक्तमेव व्युत्थानं स्पष्टयति —

दृष्टेति ।

विवेकवैराग्याभ्यामेषणाभ्यो व्युत्थाय श्रुत्याचार्याभ्यां कर्तव्यं ज्ञानं निःशेषं कृत्वा बाल्येन तिष्ठासेदिति व्यवहितेन संबन्धः ।

पाण्डित्यं निर्विद्येत्यनेनैव व्युत्थानं विहितमित्याह —

एषणेति ।

तद्धि पाण्डित्यमेषणाभ्यो व्युत्थानस्यावसाने संभवति तदत्र व्युत्थानविधिरित्यर्थः ।

तदेव स्फुटयति —

एषणेत्यादिना ।

तासां तिरस्कारेण पाण्डित्यमुद्भवति तस्यैषणाभ्यो विरुद्धत्वात्तथा च पाण्डित्यं निर्विद्येत्यत्र ताभ्यो व्युत्थानविधानमुचितमित्यर्थः ।

विनाऽपि व्युत्थानं पाण्डित्यमुद्भविष्यतीति चेन्नेत्याह —

न हीति ।

पाण्डित्यं निर्विद्येत्यत्र व्युत्थानविधिमुक्तमुपसंहरति —

इत्यात्मज्ञानेनेति ।

तर्हि किमिति विदित्वा व्युत्थायेत्यत्र व्युत्थाने विधिरभ्युपगतस्तत्राऽऽह —

आत्मज्ञानेति ।

तेन व्युत्थानस्य समानकर्तृकत्वे क्त्वाप्रत्ययस्योपादानमेव लिङ्गभूता श्रुतिस्तया दृढीकृतं नियमेन प्रापितं व्युत्थानमित्यर्थः ।

बाल्येनेत्यादि वाक्यमुत्थाप्य व्याकरोति —

तस्मादिति ।

विवेकादिवशादेषणाभ्यो व्युत्थाय पाण्डित्यं संपाद्य तस्मात्पाण्डित्याज्ज्ञानबलभावेन स्थातुमिच्छेदिति योजना ।

केयं ज्ञानबलभावेन स्थितिरित्याशङ्क्य तां व्युत्पादयति —

साधनेत्यादिना ।

विद्वानिति विवेकित्वोक्तिः ।

यथोक्तबलभावावष्टम्भे करणानां विषयपारवश्यनिवृत्त्या पुरुषस्यापि तत्पारवश्यनिवृत्तिः फलतीत्याह —

तदाश्रयणे हीति ।

उक्तमेवार्थं व्यतिरेकमुखेन विशदयति —

ज्ञानबलेति ।

नन्वद्यापि ज्ञानस्य बलं कीदृगिति न ज्ञायते तत्राऽऽह —

बलं नामेति ।

बाल्यवाक्यार्थमुपसंहरति —

अत इति ।

यथा ज्ञानबलेन विषयाभिमुखी तद्व्यापके दृष्टिस्तिरस्क्रियते तथेति यावत् । आत्मना तद्विज्ञानातिशयेनेत्यर्थः । वीर्यं विषयदृष्टितिरस्करणसामर्थ्यमित्येतत् । बलहीनेन विषयदृष्टितिरस्करणसामर्थ्यरहितेनायमात्मा न लभ्यो न शक्यः साक्षात्कर्तुमित्यर्थः ।

बाल्यं चेत्यादि वाक्यमादाय व्याचष्टे —

बाल्यं चेति ।

पूर्वोक्तयोरुत्तरत्र हेतुत्वद्योतनार्थोऽथशब्दः ।

तदेवोपपादयति —

एतावद्धीति ।

वाक्यान्तरमुत्थाप्य व्याकरोति —

अमौनं चेत्यादिना ।

मौनामौनयोर्ब्राह्मण्यं प्रति सामग्रीत्वद्योतकोऽथशब्दः ।

ब्राह्मण्यमुपपादयति —

ब्रह्मैवेति ।

आचार्यपरिचर्यापूर्वकं वेदान्तानां तात्पर्यावधारणं पाण्डित्यम् । युक्तितोऽनात्मदृष्टितिरस्कारो बाल्यम् । ‘अहमात्मा परं ब्रह्म न मत्तोऽन्यदस्ति किञ्चन’ इति मनसैवानुसन्धानं मौनम् । महावाक्यार्थावगतिर्ब्राह्मण्यमिति विभागः ।

प्रागपि प्रसिद्धं ब्राह्मण्यमिति चेत्तत्राऽऽह —

निरुपचरितमिति ।

ब्रह्मविदः समाचारं पृच्छति —

स इति ।

अनियतं तस्य चरणमित्युत्तरमाह —

येनेति ।

उक्तलक्षणत्वं कृतकृत्यत्वम् ।

अव्यवस्थितं चरणमिच्छतो ब्रह्मविदो यथेष्टचेष्टाऽभीष्टा स्यात्तथा च ‘यद्यदाचरति श्रेष्ठः’ (भ. गी. ३-२१) इति स्मृतेरितरेषामप्याचारेऽनादरः स्यादित्याशङ्क्याऽऽह —

येन केनचिदिति ।

विहितमाचरतो निषिद्धं च त्यजतः शुद्धबुद्धेः श्रुताद्वाक्यात्सम्यग्धीरुत्पद्यते तस्य च वासनावसाद्व्यवस्थितैव चेष्टा नाव्यवस्थितेति न यथेष्टाचरणप्रयुक्तो दोष इत्यर्थः ।

अतोऽन्यदित्यादि व्याकरोति —

अत इति ।

स्वप्नेत्यादि बहुदृष्टान्तोपादानं दार्ष्टान्तिकस्य बहुरूपत्वद्योतनार्थम् ।

अतोऽन्यदिति कुतो विशेषणमित्याशङ्क्याऽऽह —

आत्मैवेति ॥१॥

पूर्वब्राह्मणयोरात्मनः सर्वान्तरत्वमुक्तं तन्निर्णयार्थमुत्तरं ब्राह्मणत्रयमिति संगतिमाह —

यत्साक्षादिति ।

उक्तमेव संबन्धं विवृणोति —

पृथिव्यादीनीति ।

अन्तर्बहिर्भावेन सूक्ष्मस्थूलतारतम्यक्रमेणेत्यर्थः । बाह्यं बाह्यमिति वीप्सोपरिष्टात्तच्छब्दो द्रष्टव्यो यत्तदोर्नित्यसंबन्धात् । निराकुर्वन्यथा मुमुक्षुः सर्वान्तरमात्मानं प्रतिपद्यते तथा स यथोक्तविशेषणो दर्शयितव्य इत्युत्तरग्रन्थारम्भ इति योजना । कहोलप्रश्ननिर्णयानन्तर्यमथशब्दार्थः । यत्पार्थिवं धातुजातं तदिदं सर्वमप्स्वित्यादि योजनीयम् ।

पदार्थमुक्त्वा वाक्यार्थमाह —

अद्भिरिति ।

पार्थिवस्य धातुजातस्याद्भिर्व्याप्त्यभावे दोषमाह —

अन्यथेति ।

किमत्र गार्ग्या विवक्षितमिति तदाह —

इदं तावदिति ।

तदेव दर्शयितुं व्याप्तिमाह —

यत्कार्यमिति ।

कारणेन व्यापकेनेति शेषः । यत्कार्यं तत्कारणेन व्याप्तं यत्परिच्छिन्नं तद्व्यापकेन व्याप्तं यच्च स्थलं तत्सूक्ष्मेण व्याप्तमिति त्रिप्रकारा व्याप्तिः । इति शब्दस्तत्समाप्त्यर्थः ।

व्याप्तिभूमिमाह —

यथेति ।

संप्रत्यनुमानमाह —

तथेति ।

पूर्वं पूर्वमित्यबादेर्धर्मिणो निर्देशः । उत्तरेणोत्तरेण वाय्वादिकारणेनापरिच्छिन्नेन सूक्ष्मेण व्याप्तमिति शेषः। विमतं कारणेन व्यापकेन सूक्ष्मेण व्याप्तं कार्यत्वात्परिच्छिन्नत्वात्स्थूलत्वाच्च पृथिवीवदित्यर्थः ।

सर्वान्तरादात्मनोऽर्वागुक्तन्यायं सर्वत्र संचारयति —

इत्येष इति ।

ननु तथाऽपि भूतपञ्चकव्यतिरिक्तानां गन्धर्वलोकादीनामप्यान्तरत्वेनोपदेशात्कथं भूतपञ्चकव्युदासेन सर्वान्तरप्रतिपत्तिर्विवक्षितेति तत्राऽऽह —

तत्रेति ।

उक्तनीत्या प्रश्नार्थे स्थिते सतीति यावत् । भूतात्मस्थितिनिर्धारणे वा सप्तमी ।

अथ परमात्मानं भूतानि च हित्वा पृथगेव गन्धर्वलोकादीनि वस्त्वन्तराणि भविष्यन्ति नेत्याह —

न चेति ।

गन्धर्वलोकादीन्यपि भूतानामेवावस्थाविशेषास्ततः सत्यं भूतपञ्चकं तस्य सत्यं परं ब्रह्म नान्यदन्तराले प्रतिपत्तव्यमित्यन्यप्रतिषेधार्थो च शब्दौ ।

तात्पर्यमुक्त्वा प्रश्नमुत्थाप्य तदक्षराणि व्याकरोति —

कस्मिन्नित्यादिना ।

कस्मिन्नु खलु वायुरित्यादावुक्तन्यायमतिदिशति —

एवमिति ।

वायावित्ययुक्ता प्रत्युक्तिरपामग्निकार्यत्वादग्नाविति वक्तव्यत्वादिति शङ्कते —

नन्विति ।

अग्नेरुदकव्यापकत्वेऽपि काष्ठविद्युदादिपारतन्त्र्यात्स्वतन्त्रेण केनचिदपां व्याप्तिर्वक्तव्येत्यग्निं हित्वा तत्करणे वायावित्युक्तं वायोश्च स्वकारणतन्त्रत्वेऽपि नोदकतन्त्रतेति तद्व्यापकत्वसिद्धिरित्युत्तरमाह —

नैष दोष इत्यादिना ।

अन्तरिक्षलोकशब्दार्थमाह —

तान्येवेति ।

प्रजापतिलोकशब्दार्थं कथयति —

विराडिति ।

अन्तरिक्षलोकादीनां प्रत्येकमेकत्वात्कुतो बहुवचनमित्याशङ्क्याऽऽह —

सर्वत्र हीति ।

पूर्ववदनुमानेन सूत्रं पृच्छन्तीं गार्गीं प्रतिषेधति —

स होवाचेत्यादिना ।

उक्तमेव स्पष्टयन्वाक्यार्थमाह —

आगमेनेति ।

प्रतिषेधातिक्रमे दोषमाह —

पृच्छन्त्याश्चेति ।

मूर्धपातप्रसंगं प्रकटयन्प्रतिषेधमुपसंहरति —

देवताया इत्यादिना ॥१॥

पूर्वस्मिन्ब्राह्मणे सूत्रादर्वाक्तनं व्यापकमुक्तमिदानीं सूत्रं तदन्तर्गतमन्तर्यामिणं च निर्वक्तुमुत्तरब्राह्मणमिति संगतिमाह —

इदानीमिति ।

ब्राह्मणतात्पर्यमुक्त्वाऽऽख्यायिकातात्पर्यमाह —

तच्चाऽऽगमेनैवेति ।

आचार्योपदेशोऽत्राऽऽगमशब्दार्थः । गार्ग्या मूर्धपातभयादुपरतेरनन्तरमित्यथशब्दार्थः ।

सोऽब्रवीदिति प्रतीकोपादानं तस्य तात्पर्यमाह —

सूत्रेति ।

इतिशब्दार्थमाह —

एवमिति ।

येनायं चेत्यादिरुक्तः प्रकारः स सर्वलोकांश्च वेत्तीति संबन्धः ।

विशेषणोक्तिपूर्वकं तानेव लोकाननुवदति —

भूरादीनिति ।

स ब्रह्मविदित्यादिनोक्तं संक्षिपति —

सर्वं चति ।

तथाभूतं सूत्रेण विधृतमन्तर्यामिणा च नियम्यमानमिति यावत् ।

प्रस्तुतस्तुतिप्रयोजनमाह —

इत्येवमिति ।

भवत्वेवं तव सूत्रादिज्ञानं मम किमायातमित्याशङ्क्याऽऽह —

तच्चेदिति ।

किं तेनेत्यत्र तस्येत्यध्याहारः ।

कार्येण दर्शयेत्युक्तं विवृणोति —

यथेति ॥१॥

याज्ञवल्क्योक्तेस्तात्पर्यमाह —

ब्रह्मलोका इति ।

इत्यभीष्टमागमविदामित्यध्याहृत्याऽऽद्यस्येतिशब्दस्य योजना । प्रश्नान्तरं सूत्रविषयं गौतमवाक्यम् ।

वैशब्दार्थमाह —

नान्यदिति ।

सूक्ष्मत्वे दृष्टान्तमाह —

अकाशवदिति ।

वायुमेव विशिनाष्टि —

यदात्मकमिति ।

पञ्च भूतानि दश बाह्यानीन्दियाणि पञ्चवृत्तिः प्राणश्चतुर्विधमन्तःकरणमिति सप्तदशविधत्वम् ।

कर्मणां वासनानां चोत्तरसृष्टिहेतूनां प्राणिभिरर्जितानामाश्रयत्वादपेक्षितमेव लिङ्गमित्याह —

कर्मेति ।

तस्यैव सामान्यविशेषात्मना बहुरूपत्वमाह —

यत्तदिति ।

तस्यैव लोकपरीक्षकप्रसिद्धत्वमाह —

यस्येति ।

तस्य सूत्रत्वं साधयति —

वायुनेति ।

प्रसिद्धमेतत्सूत्रविदामिति शेषः ।

लौकिकीं प्रसिद्धिमेव प्रश्नपूर्वकमनन्तरश्रुत्यवष्टम्भेन स्पष्टयति —

कथमित्यादिना ।

उक्तमेव दृष्टान्तेन व्यनक्ति —

सूत्रेत्यादिना ।

वायोः सूत्रत्वे सिद्धे फलितमाह —

अत इति ॥२॥

नियन्तुरीश्वरस्य लौकिकनियन्तृवत्कार्यकरणवत्त्वमाशङ्क्याऽऽह —

यस्य चेति ।

पृथिव्याः शरीरत्वमेव न तु शरीरवत्त्वमित्याशङ्क्याऽऽह —

पृथिवीति ।

पृथिव्या यत्करणं तदेव तस्य करणं चेति योजना ।

कथं पृथिव्याः शरीरेन्द्रियवत्त्वं तदाह —

स्वकर्मेति ।

अन्तर्यामिणोऽपि तथा किं नस्यात्तत्राऽऽह —

तदस्येति ।

अस्यान्तर्यामिणस्तदेव कार्यं करणं च नान्यदित्यत्र हेतुमाह —

स्वकर्मेति ।

तदेव हेत्वन्तरेण स्फोरयति —

परार्थेति ।

यः पृथिवीमित्यादिवाक्यस्य तात्पर्यमाह —

देवतेति ।

तत्र वाक्यमवतार्य व्याचष्टे —

य ईदृगिति ।

नियम्यपृथिवीदेवताकार्यकरणाभ्यामेव कार्यकरणवत्त्वमीदृशत्वम् ॥३॥४॥५॥६॥७॥८॥९॥१०॥११॥१२॥१३॥

पृथिवीपर्याये दर्शितं न्यायं पर्यायान्तरेष्वतिदिशति —

समानमिति ॥१४॥

सर्वत्र प्राणादौ तिष्ठन्नन्तर्यामी तवाऽऽत्मेति संबन्धः । वाक्यान्तरं प्रश्नपूर्वकमुत्थाप्य व्याचष्टे —

कस्मादित्यादिना ।

यथा मनसि तथा बुद्धावपि संनिधानाज्ज्ञातृतेति यावत् । तत्रेति पूर्वसन्दर्भोक्तिः । अन्वयमुपलक्षयितुमतो नान्य इत्युक्तम् ।

पदार्थान्व्याकरोति —

अत इति ।

अन्यो द्रष्टा नास्तीति संबन्धः ।

एष त इत्यादिवाक्यस्यार्थमाह —

यस्मादित्यादिना ॥१५॥१६॥१७॥१८॥१९॥२०॥२१॥२२॥२३॥

पूर्वस्मिन्ब्राह्मणे सूत्रान्तर्यामिणौ प्रश्नप्रत्युक्तिभ्यां निर्धारितौ संप्रत्युत्तरब्राह्मणतात्पर्यमाह —

अतः परमिति ।

सोपाधिकवस्तुनिर्धारणानन्तर्यमथशब्दार्थः ।

ननु यस्माद्भयाद्गार्गी पूर्वमुपरता तस्य तदवस्थत्वात्कथं पुनः सा प्रष्टुं प्रवर्तते तत्राऽऽह —

पूर्वमिति ।

हन्तेत्यस्यार्थमाह —

यदीति ।

न वै जात्विति प्रतीकमादाय व्याचष्टे —

कदाचिदित्यादिना ।

अन्वयं दर्शयितुं कश्चिदिति पुनरुक्तिः ॥१॥

सन्धीयते स उच्यत इति शेषः । प्रश्नयोरवश्यप्रत्युत्तरणीयत्वे ब्रह्मिष्ठत्वाङ्गीकारो हेतुरित्याह —

ब्रह्मविच्चेदिति ॥२॥

सूत्रस्याऽऽधारे प्रष्टव्ये किमिति सर्वं जगदनूद्यते तत्राऽऽह —

तत्सर्वमिति ।

पूर्वोक्तं सर्वजगदात्मकमिति यावत् ॥३॥

यथाप्रश्नमनूद्य प्रत्युक्तिमादत्ते —

स होवाचेति ।

तां व्याचष्टे —

यदेतदिति ।

यज्जगद्व्याकृतं सूत्रात्मकमेतदव्याकृताकाशे वर्तत , इति संबन्धः ।

त्रिष्वपि कालेष्विति यदुक्तं तद्व्यनक्ति —

उत्पत्ताविति ॥४॥५॥

वक्ष्यमाणं वाक्यमन्यदित्युच्यते । तदेव प्रश्नप्रतिवचनरूपमनुवदति —

सा हेति ।

पुनरुक्तेरकिञ्चित्करत्वं व्यावर्तयति —

उक्तस्यैवेति ॥६॥

प्रतिवचनानुवादतात्पर्यमाह —

गार्ग्येति ।

प्रश्नाभिप्रायं प्रकटयति —

आकाशमेवेति ॥७॥

अप्रतिपत्तिर्विप्रतिपत्तिश्चेति दोषद्वयं सामान्येनोक्तं विशेषतो ज्ञातुं पृच्छति —

किं तदिति ।

अस्थूलादिवाक्यमवतार्य व्याकरोति —

एवमित्यादिना ।

‘यदग्ने रोहितं रूपम्’ इत्यादिश्रुतिमाश्रित्याऽऽह —

आग्नेय इति ।

अवायुविशेषणेनाप्राणाविशेषणस्य पुनरुक्तिमाशङ्क्याऽऽह —

आध्यात्मिक इति ।

अमात्रमिति मानमेयान्वयो निराक्रियते । तस्येत्यात्मोक्तिः ।

संपिण्डितमर्थमाह —

सर्वेति ।

तदुपपादयति —

एकमिति ॥८॥

अथ यथोक्तया नीत्या श्रुत्यैवाक्षरास्तित्वे ज्ञापिते वक्तव्याभावात्किमुत्तरेण ग्रन्थेनेति तत्राऽऽह —

अनेकेति ।

यदस्ति तत्सविशेषणमेवेति लौकिकी बुद्धिः । आशङ्क्यते नास्त्यक्षरं निर्विशेषणमिति शेषः । अन्तर्यामिणि जगत्कारणे परस्मिन्ननुमानसिद्धे विवक्षितं निरुपाध्यक्षरं सेत्स्यति जगत्कारणत्वस्योपलक्षणतया जन्मादिसूत्रे स्थितत्वादुपलक्षणद्वारा ब्रह्मणि स्वरूपलक्षणप्रवृत्तेरन्तर्यामिण्यनुमा प्रकृतोपयुक्तेति भावः ।

अनुमानश्रुत्यक्षराणि व्याकरोति —

यदेतदिति ।

प्रशासने सूर्याचन्द्रमसौ विधृतौ स्यातामिति संबन्धः ।

उक्तमर्थं दृष्टान्तेन स्फोरयति —

यथेति ।

अत्रापि पूर्ववदन्वयः । जगद्व्यवस्था प्रशासितृपूर्विका व्यवस्थात्वाद्राज्यव्यवस्थावदित्यर्थः ।

सूर्याचन्द्रमसावित्यादौ विवक्षितमनुमानमाह —

सूर्यश्चेत्यादिना ।

तादर्थ्येन लोकप्रकाशार्थत्वेन । प्रशासित्रा निर्मिताविति संबन्धः ।

निर्मातुर्विशिष्टविज्ञानवत्त्वमाचष्टे —

ताभ्यां निर्वर्त्यमानेति ।

सूर्यचन्द्रमसौ तच्छब्दवाच्यौ । विमतौ विशिष्टविज्ञानवता निर्मितौ प्रकाशत्वात्प्रदीपवदित्यर्थः ।

विमतौ नियन्तृपूर्वकौ विशिष्टचेष्टावत्त्वाद्भृत्यादिवदित्यभिप्रेत्याऽऽह —

विधृताविति ।

प्रकाशोपकारकत्वं तज्जनकत्वं निर्मातुर्विशिष्टविज्ञानसंभावनार्थं साधारणेति विशेषणं साधारणः सर्वेषां प्राणिनां यः प्रकाशस्तस्य जनकत्वादिति यावत् । दृष्टान्ते लौकिकविशेषणं प्रासादादिविशिष्टदेशनिविष्टत्वसिद्ध्यर्थम् ।

अनुमानफलमुपसंहरति —

तस्मादिति ।

विशिष्टचेष्टावत्त्वादित्युपदिष्टं हेतुं स्पष्टयति —

नियतेति ।

नियतौ देशकालौ नियतं च निमित्तं प्राण्यदृष्टं तद्वन्तौ सूर्याचन्द्रमसावुद्यन्तावस्तं यन्तौ च येन विधृतावुदयास्तमयाभ्यां वृद्धिक्षयाभ्यां च वर्तेते । उदयश्चास्तमयश्चोदयास्तमयं वृद्धिश्च क्षयश्च वृद्धिक्षयमिति द्वन्द्वं गृहीत्वा द्विवचनम् । एवं कर्तृत्वेन विधारयितृत्वेन चेत्यर्थः ।

विमते प्रयत्नवता विधृते सावयवत्वेऽप्यस्फुटितत्वाद्गुरुत्वेऽप्यपतितत्वात्संयुक्तत्वेऽप्यवियुक्तत्वाच्चेतनावत्त्वेऽप्यस्वतन्त्रत्वाच्च हस्तन्यस्तपाषाणादिवदिति द्वितीयपर्यायस्य तात्पर्यमाह —

सावयवत्त्वादित्यादिना ।

किमित्येतस्य प्रशासने द्यावापृथिव्यौ वर्तेते तत्राऽऽह —

एतद्धीति ।

पृथिव्यादिव्यवस्था नियन्तारं विनाऽनुपपन्ना तत्कल्पिकेत्यर्थः ।

तथाऽपि किमित्येतेन विधृते द्यावापृथिव्याविति तत्राऽऽह —

सर्वमर्यादेति ।

‘एष सेतुर्विधरणः’ इति श्रुत्यन्तरमाश्रित्य फलितमाह —

अतोनास्येति ।

द्वितीयपर्यायार्थमुपसंहरति —

तस्मादिति ।

तच्छब्दोपात्तमर्थं स्फोरयति —

अव्यभिचारीति ।

अव्यभिचारित्वं प्रकटयति —

चेतनावन्तमिति ।

पृथिव्यादेर्नियतत्वमेतच्छब्दार्थः ।

नियन्तृसिद्धावपि कथमीश्वरसिद्धिरित्याशङ्क्याऽऽह —

येनेति ।

उग्रत्वं पृथिव्यादेश्चेतनावदभिमानिदेवतावत्त्वेन स्वातन्त्र्यम् । ‘येन स्वस्तभितं येन नाको यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम’ इत्यत्र हिरण्यगर्भाधिष्ठातेश्वरः पृथिव्यादेर्नियन्तोच्यते । न हि हिरण्यगर्भमात्रस्यास्मिन्प्रकरणे पूर्वापरग्रन्थयोरुच्यमानं निरङ्कुशं सर्वनियन्तृत्वं संभवतीति भावः । एते कालावयवा विधृतास्तिष्ठन्तीति संबन्धः ।

तत्रानुमानं वक्तुं हेतुमाह —

सर्वस्येति ।

यः कलयिता स नियन्तृपूर्वक इति व्याप्तिभूमिमाह —

यथेति ।

दार्ष्टान्तिकं दर्शयन्ननुमानमाह —

तथेति ।

निमेषादयो नियन्तृपूर्वकाः कलयितृत्वात्संप्रतिपन्नवदित्यर्थः ।

कास्ता नद्य इत्यपेक्षायामाह —

गङ्गाद्या इति ।

अन्यथा प्रवर्तितुमुत्सहमानत्वं तत्तद्देवतानां चेतनत्वेन स्वातन्त्र्यम् । विमता नियन्तृपूर्विका नियतप्रवृत्तित्वाद्धृत्यादिप्रवृत्तिवदिति चतुर्थपर्यायार्थः । नियतप्रवृत्तिमत्त्वं तदेतदित्युच्यते । तच्चेत्यव्यभिचारितोक्तिः ।

विमतं विशिष्टज्ञानवद्दातृकं कर्मफलत्वात्सेवाफलवदित्यभिप्रेत्य पञ्चमं पर्यायमुत्थापयति —

किं चेति ।

दाता प्रतिग्रहीता दानं देयं वा फलं दास्यति किमीश्वरेणेत्याशङ्क्याऽऽह —

तत्रेति ।

दात्रादीनामिहैव प्रत्यक्षो नाशो दृश्यते तेन तत्प्रयुक्तो दृष्टः । पुरुषार्थो न कश्चिदस्तीत्यर्थः ।

अदृष्टं पुरुषार्थं प्रत्याह —

अदृष्टस्त्विति ।

समागमः फलप्रतिलाभः स खल्वैहिको न भवति किन्तु पारलौकिकस्तथा च नासाविहैव नष्टदात्रादिप्रयुक्तः संभवतीत्यर्थः ।

तर्हि फलदातुरभावात्स्वार्थभ्रंशो हि मूर्खतेति न्यायाद्दातृप्रशंसैव मा भूदित्याशङ्क्याऽऽह —

तथाऽपीति ।

फलसंयोगदृष्टौ हेतुमाह —

प्रमाणज्ञतयेति ।

‘हिरण्यदा अमृतत्वं भजन्ते’ इत्यादि प्रमाणम् ।

तथाऽपि कथमीश्वरसिद्धिस्तत्राऽऽह —

कर्तुरिति ।

तद्धि दातृप्रशंसनं विशिष्टे नियन्तर्यसत्यनुपपन्नं तत्कल्पकमित्यर्थः ।

दानक्रियावशादेव तत्फलसिद्धौ कृतं नियन्त्रेति चेन्नेत्याह —

दानेति ।

कर्मणः क्षणिकत्वात्फलस्य च कालान्तरभावित्वान्न साधनत्वोपपत्तिरित्यर्थः ।

अनुमानार्थापत्तिभ्यां सिद्धमर्थमुपसंहरति —

तस्मादिति ।

अपूर्वस्यैव फलदातृत्वात्कृतमीश्वरेणेति शङ्कते —

अपूर्वमिति चेदिति ।

स्वयमचेतनं चेतनानधिष्ठितं चापूर्वं फलदातृ न कल्प्यमप्रामाणिकत्वादिति परिहरति —

नेति ।

ईश्वरद्वेषी शङ्कते —

प्रशास्तुरिति ।

सद्भावे प्रमाणानुपपत्तिरिति शेषः ।

परिहरति —

नाऽऽगमेति ।

कथं कार्यपरस्याऽऽगमस्य वस्तुपरत्वमित्याशङ्क्याऽऽह —

अवोचामेति ।

कर्मविधिर्हि फलदात्रतिरेकेण नोपपद्यते न च कर्माऽऽशुतरविनाशि कालान्तरभाविफलानुकूलं तदर्थापत्तिसिद्धेऽपूर्वे कथं मानासिद्धिरित्याशङ्क्याऽऽह —

किञ्चेति ।

न केवलं सद्भावे प्रमाणासत्त्वमेवापूर्वे दूषणं किन्त्वन्यच्च किञ्चिदस्तीति यावत् ।

तदेव प्रकटयति —

अपूर्वेति ।

अपूर्वस्य कल्पनायां याऽर्थापत्तिः शङ्क्यते तस्याः कल्पितमपूर्वमन्तरेणाप्युपपत्तेः क्षयः स्यादिति योजना ।

अन्यथाऽप्युपपत्तिं विवृणोति —

सेवेति ।

यागादिफलमपीश्वरात्संभवतीति शेषः ।

कथमीश्वराधीना यागादिफलप्राप्तिस्तत्राऽऽह —

सेवायाश्चेति ।

आदिपदेनेन्द्रादिदेवता गृह्यन्ते । विमता विशिष्टज्ञानवता दीयमानफलवती विशिष्टक्रियात्वात्संप्रतिपन्नवदिति भावः ।

इतश्चापूर्वकल्पना न युक्तेत्याह —

दृष्टेति ।

दृष्टं सेवाया धर्मत्वेन सामर्थ्यं सेव्यात्फलप्रापकत्वं तदनुसृत्य दानादौ फलप्राप्तिसंभवे तन्निरासेनापूर्वात्तत्कल्पना न न्याय्या दृष्टानुसारिण्यां कल्पनायां तद्विरोधिकल्पनायोगादित्यर्थः ।

अपूर्वस्य फलहेतुत्वे दोषान्तरमाह —

कल्पनेति ।

तदाधिक्यं वक्तुं परामृशति —

ईश्वर इति ।

नापूर्वं कल्प्यं क्लृप्तत्वात्तन्न कल्पनाधिक्यमित्याशङ्क्याऽऽह —

तत्रेति ।

व्यवहारभूमिः सप्तम्यर्थः ।

भूमिकां कृत्वा कल्पनाधिक्यं स्फुटयति —

तत्रेत्यादिना ।

अपूर्वस्यादृष्टत्वे सतीति यावत् । इति कल्पनाधिक्यमिति शेषः ।

त्वन्मतेऽपि तुल्या कल्पनेत्याशङ्क्याऽऽह —

इह त्विति ।

स्वपक्षे धर्मिमात्रं कल्प्यं परपक्षे धर्मी धर्मश्चेत्याधिक्यं तस्मात्फलमत उपपत्तेरिति न्यायेन परस्यैव फलदातृतेति भावः ।

धर्मिणोऽपि प्रामाणिकत्वं न कल्प्यत्वमित्यभिप्रेत्याऽऽह —

अनुमानं चेति ।

ईश्वरास्तित्वे हेत्वन्तरमाह —

तथा चेति ।

देवा यजमानमन्वायत्ता इति संबन्धः । जीवनार्थे जीवनं निमित्तीकृत्येति यावत् । देवानामीश्वराणामपि हव्यर्थित्वेन मनुष्याधीनत्वाख्यहीनवृत्तिभाक्त्वं नियन्तृकल्पकमित्यर्थः । यो न कस्यचित्प्रकृतित्वेन विकृतित्वेन वा वर्तते स दर्वीहोमः ॥९॥

ईश्वरास्तित्वे हेत्वन्तरमाह —

इतश्चेति ।

मोक्षहेतुज्ञानविषयत्वेनापि तदस्तीत्याह —

भवितव्यमिति ।

‘यदज्ञानात्प्रवृत्तिर्या तज्ज्ञानात्सा निवर्तते’ इति न्यायः ।

कर्मवशादेव मोक्षसिद्धेस्तद्धेतुज्ञानविषयत्वेनाक्षरं नाभ्युपेयमिति शङ्कते —

नन्विति ।

उत्तरवाक्येनोत्तरमाह —

नेत्यादिना ।

यस्याज्ञानादसकृदनुष्ठितानि विशिष्टफलान्यपि सर्वाणि कर्माणि संसारमेव फलयन्ति तदज्ञातमक्षरं नास्तीत्ययुक्तं संसाराभावप्रसंगादिति भावः ।

अक्षरास्तित्वे हेत्वन्तरमाह —

अपि चेति ।

पूर्ववाक्यं जीवदवस्थपुरुषविषयमिदं तु परलोकविषयमिति विशेषं मत्वोत्तरवाक्यमवतार्य व्याचष्टे —

तदेतदित्यादिना ॥१०॥

प्रधानवादिनः शङ्कामनूद्योत्तरवाक्येन निराकरोति —

अग्नेरित्यादिना ।

इतश्चाक्षरस्य नाचेतनत्वमित्याह —

किञ्चेति ।

नास्तीत्यन्वयप्रदर्शनम् ।

अतोऽन्यदिति विशेषणसिद्धमर्थमाह —

एतदिति ।

अन्यद्वा पूर्वोक्तमव्याकृतादिपृथिव्यन्तं निगमनवाक्यमुदाहृत्य तस्य तात्पर्यमाह —

एतस्मिन्निति ।

परा काष्ठा परं पर्यवसानं नास्मादुपरिष्टादधिष्ठानं किञ्चिदस्तीत्यर्थः ।

तस्यैव परमपुरुषार्थत्वमाह —

एषेति ।

‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’(क. उ. १ । ३ । ११) इति हि श्रुत्यन्तरम् ।

ब्रह्मास्मादक्षरादन्यदस्तीति चेन्नेत्याह —

एतदिति ।

ननु चतुर्थे सत्यस्य सत्यं ब्रह्म व्याख्यातमक्षरं तु नैवमिति चेत्तत्राऽऽह —

एतत्पृथिव्यादेरिति ॥११॥

किं तद्वचनं तदाह —

तदेवेति ।

बहुमानविषयभूतं वस्तु पृच्छति —

किं तदिति ।

यदादौ मदीयं वचनं तदेव बहुमानयोग्यमित्याह —

यदिति ।

तद्व्याकरोति —

अस्मा इति ।

नमस्कारं कृत्वाऽस्मादनुज्ञां प्राप्येति शेषः । तदेवेति प्राथमिकवचनोक्तिः ।

किमिति त्वदीयं पूर्वं वचो बहु मन्यामहे जेतुं पुनरिममाशास्महे नेत्याह —

जयस्त्विति ।

तत्र प्रश्नपूर्वकं पूर्वोक्तमेव बहुमानविषयभूतं वाक्यमवतार्य व्याचष्टे —

कस्मादित्यादिना ।

पराजिताया गार्ग्या वचो नोपादेयमित्याशङ्क्याऽऽह —

प्रश्नौ चेदिति ।

ततश्च प्रश्ननिर्णयाद्याज्ञवल्क्यस्याप्रकम्प्यत्वं प्रतिपाद्य ब्राह्मणान्प्रति हितं चोक्त्वेत्यर्थः ।

अन्तर्यामी क्षेत्रज्ञोऽक्षरमित्येतेषामवान्तरविशेषप्रदर्शनार्थं प्रकृतत्वं दर्शयति —

अत्रान्तर्यामीति ।

तत्रान्तर्यामिणः प्रकृतत्वं प्रकटयति —

यमिति ।

क्षेत्रज्ञस्य प्रकृतत्वं स्फुटयति —

ये चेति ।

अक्षरस्य प्रस्तुतत्वं प्रत्याययति —

यच्चेति ।

सर्वेषां विषयाणां दर्शनश्रवणादिक्रियाकर्तृत्वेन चेतनाधातुरिति यत्तदक्षरमुक्तमित्यन्वयः ।

तेषु विचारमवतारयति —

कस्त्विति ।

तस्मिन्विचारे स्वयूथ्यमतमुत्थापयति —

तत्रेति ।

क्षेत्रज्ञस्याप्रस्तुतत्वशङ्कां वारयति —

यस्तमिति ।

यथा परस्याऽऽत्मनोऽन्तर्यामी जीवश्चेत्यवस्थे द्वे कल्प्येते तथा तस्यैवान्याः पञ्चावस्थाः पिण्डो जातिर्विराट् सूत्रं दैवमित्येवंलक्षणा महाभूतसंस्थानभेदेन कल्पयन्तीत्याह —

तथेति ।

उक्तरीत्या कल्पनायां पिण्डो जातिर्विराट् सूत्रं दैवमव्याकृतं साक्षी क्षेत्रज्ञश्चेत्यष्टावस्था ब्रह्मणो भवन्तीति वदन्तः परिकल्पयन्तीति संबन्धः ।

अवस्थापक्षमुक्त्वा शक्तिपक्षमाह —

अन्य इति ।

तुशब्देनावयवपक्षं दर्शयन्विकारपक्षं निक्षिपति —

अन्ये त्विति ।

तत्र पक्षद्वयं प्रत्याह —

अवस्थेति ।

अन्तर्यामिप्रभृतीनामिति शेषः ।

तस्य सांसारिकधर्मातीतत्वश्रुतावपि कथमवस्थावत्त्वं शक्तिमत्त्वं वा न सिध्यतीत्याशङ्क्याऽऽह —

न हीति ।

अवशिष्टपक्षद्वयनिराकरणं प्रागेव प्रवृत्तं स्मारयति —

विकारेति ।

परपक्षनिराकरणमुपसंहरति —

तस्मादिति ।

परकीयकल्पनासंभवे पृच्छति —

कस्तर्हीति ।

उत्तरमाह —

उपाधीति ।

आत्मनि स्वतो विशेषाभावे हेतुमाह —

सैन्धवेति ।

तत्रैव हेत्वन्तरमाह —

अपूर्वमिति ।

बाह्यं कार्यमाभ्यन्तरं कारणं ताभ्यां कल्पिताभ्यां सहाधिष्ठानत्वेन सत्तास्फूर्तिप्रदतया वर्तते ब्रह्म स्वभावतस्तु जन्मादिसर्वविक्रियाशून्यं कूटस्थं तदित्याथर्वणश्रुतेरर्थः ।

आत्मानि स्वतो विशेषानवगमे फलितमाह —

तस्मादिति ।

निरुपाख्यत्वं वाचां मनसां चागोचरत्वम् । तत्र निर्विशेषत्वमेकत्वं च हेतुः । निरुपाधिकस्येति निर्विशेषत्वं साधयितुमुक्तम् । तत्र च वीप्सावाक्यं प्रमाणं कृतम् ।

कथं पुनरेवंविधस्य वस्तुनः संसारित्वं तदाह —

अविद्येति ।

तैर्विशिष्टं यत्कार्यकरणं तेनोपाधिनोपहितः परमात्मा जीवस्संसारीति च व्यपदेशभाग्भवतीत्यर्थः ।

तथाऽपि कथं तस्यान्तर्यामित्वं तदाह —

नित्येति ।

नित्यं निरतिशयं सर्वत्राप्रतिबद्धं ज्ञानं तस्मिन्सत्त्वपरिणामे सत्त्वप्रधाना मायाशक्तिरुपाधिस्तेन विशिष्टः सन्नात्मेश्वरोऽन्तर्यामीति चोच्यत इत्यर्थः ।

कथं तर्हि तस्मिन्नक्षरशब्दप्रवृत्तिस्तत्राऽऽह —

स एवेति ।

निरुपाधित्वं शुद्धत्वे हेतुः । केवलत्वमद्वितीयत्वम् ।

तथाऽपि कथं तत्र हिरण्यगर्भादिशब्दप्रत्ययावित्याशङ्क्याऽऽह —

तथेति ।

यथैकस्मिन्नेव परस्मिन्नात्मनि कल्पितोपाधिप्रयुक्तं नानात्वं तथा तदेजति तन्नैजतीत्यादि वाक्यमाश्रित्य प्रागेवोक्तमित्याह —

तथेति ।

कल्पनया परस्य नानात्वं वस्तुतस्त्वैकरस्यमित्यत्र श्रुतीरुदाहरति —

तथेत्यादिना ।

अवस्थाशक्तिविकारावयवपक्षेष्वपि यथोक्तश्रुतीनामुपपत्तिमाशङ्क्याऽऽह —

कल्पनान्तरेष्विति ।

औपाधिकोऽन्तर्याम्यादिभेदो न स्वाभाविक इत्युपसंहरति —

तस्मादिति ।

स्वतो वस्तुनि नास्ति भेदः किन्त्वैकरस्यमेवेत्यत्र हेतुमाह —

एकमिति ॥१२॥

ब्राह्मणान्तरमुत्थापयति —

अथेति ।

गार्गिप्रश्ने निर्णीते तया ब्रह्मवदनं प्रत्येतत्तुल्यो नास्तीति सर्वान्प्रति कथनानन्तर्यमथशब्दार्थः ।

संगतिं वक्तुं वृत्तं कीर्तयति —

पृथिव्यादीनामिति ।

यत्साक्षादित्यादि प्रस्तुत्य सर्वान्तरत्वनिरूपणद्वारा साक्षित्वादिकमार्थिकं ब्राह्मणत्रये निर्धारितमित्यर्थः ।

अन्तर्यामिब्राह्मणे मुखतो निर्दिष्टमर्थमनुद्रवति —

तस्य चेति ।

नामरूपाभ्यां व्याकृतो विषयो द्वैतप्रपञ्चस्तत्र सूत्रस्य भेदा ये पृथिव्यादयस्तेषु नियम्येषु नियन्तृत्वं तस्योक्तमिति योजना ।

किमिति व्याकृतविषये नियन्तृत्वमुक्तमिति तत्राऽऽह —

व्याकृतेति ।

तत्र हि परतन्त्रस्य पृथिव्यादेर्ग्रहणं नियम्यत्वे स्पष्टतरं लिङ्गमिति तत्रैव नियन्तृत्वमुक्तमित्यर्थः ।

वृत्तमनूद्योत्तरस्य ब्राह्मणस्य तात्पर्यमाह —

तस्यैवेति ।

नियन्तव्यानां देवताभेदानां प्राणान्तः संकोचो विकासश्चाऽऽनन्त्यपर्यन्तस्तद्द्वारा प्रकृतस्यैव ब्रह्मणः साक्षात्परोक्षत्वे स एष नेति नेत्यात्मेत्यादिनाऽधिगन्तव्ये इति कृत्वा प्रथमं देवतासंकोचविकासोक्तिरनन्तरं वस्तुनिर्देश इत्येतदर्थमेतद्ब्राह्मणमित्यर्थः ।

ब्राह्मणारम्भमेवमुक्त्वा तदक्षराणि व्याकरोति —

अथेत्यादिना ।

निविदिश्रूयन्ते तावन्तो देवा इत्युत्तरत्र संबन्धः ।

केयं निविदिति पृच्छति —

निविन्नामेति ।

उत्तरमाह —

देवतेति ।

पदार्थमुक्त्वा वाक्यार्थं कथयति —

तस्यामिति ।

यद्यपि भाष्ये निविद्व्याख्याता तथापि प्रश्नद्वारा श्रुत्या तां व्याख्याति —

का पुनरित्यादिना ।

अनुज्ञावाक्यं व्याकरोति —

एवमिति ।

मध्यमा संख्या षडधिकत्रिशताधिकत्रिसहस्रलक्षणा ।

कत्येवेत्यादिप्रश्नानां पूर्वप्रश्नेन पौनरुक्त्यमाशङ्क्य परिहरति —

पुनरित्यादिना ।

कतमे ते त्रयश्चेत्यादिप्रश्नस्य विषयभेदं दर्शयति —

देवतेति ॥१॥

कति तर्हि देवा निविदि भवन्ति तत्राऽऽह —

परमार्थतस्त्विति ।

त्रयस्त्रिंशतो देवानां स्वरूपं प्रश्नद्वारा निर्धारयति —

कतमे त इति ॥२॥

उत्तरप्रश्नप्रपञ्चप्रतीकं गृहीत्वा तस्य तात्पर्यमाह —

कतम इति ।

तेषां वस्वादीनां प्रत्येकं वस्वादित्रये प्रतिगणमिन्द्रे प्रजापतौ चैकैकस्येत्यर्थः ।

तेषां वसुत्वमेतेषु हीत्यादिवाक्यावष्टम्भेन स्पष्टयति —

प्राणिनामिति ।

तेषां कर्मणस्तत्फलस्य चाऽऽश्रयत्वेन तेषामेव निवासत्वेन च शरीरेन्द्रियसमुदायाकारेण विपरिणमन्तोऽग्न्यादयो जगदेतद्वासयन्ति स्वयं च तत्र वसन्ति तस्माद्युक्तं तेषां वसुत्वमित्यर्थः ।

वसुत्वं निगमयति —

ते यस्मादिति ॥३॥

प्राणशब्दार्थमाह —

कर्मेति ।

ते यदाऽस्मादित्यादि वाक्यमनुसृत्य तेषां रुद्रत्वमुपपादयति —

त एते प्राणा इति ।

मरणकालः सप्तम्यर्थः ॥४॥

तेषामादित्यत्वमप्रसिद्धमिति शङ्कते —

कथमिति ।

एते हीत्यादिवाक्येनोत्तरमाह —

एते हीति ॥५॥

प्रसिद्धं वज्रं व्यावर्तयति —

वीर्यमिति ।

तदेव संघातनिष्ठत्वेन स्फुटयति —

बलमिति ।

किं तद्बलमिति चेत्तत्राऽऽह —

यत्प्राणिन इति ।

प्रमापणं हिंसनम् ।

कथं तस्येन्द्रत्वमुपचारादित्याह —

इन्द्रस्य हीति ।

पशूनां यज्ञत्वमप्रसिद्धमित्याशङ्क्याऽऽह —

यज्ञस्य हीति ।

कारणे कार्योपचारं साधयति —

यज्ञस्येति ।

अमूर्तत्वात्साधनव्यतिरिक्तरूपाभावाद्यज्ञस्य पश्वाश्रयत्वाच्च पशवो यज्ञ इत्युच्यत इत्यर्थः ॥६॥

एते हीति प्रतीकमादाय व्याचष्टे —

यस्मादिति ।

त्रयस्त्रिंशदाद्युक्तं तत्सर्वमेत एव यस्मात्तस्मादेते षड्भवन्तीति योजना ।

अक्षरार्थमुक्त्वा वाक्यार्थमाह —

सर्वो हीति ॥७॥

प्रतिज्ञासमाप्तावितिशब्दः ।

तत्र हेतुः —

एषु हीति ।

देवलक्षणकृतां केषाञ्चिदेष पक्षो दर्शितोऽन्येषां तु त्रयो लोका इत्यस्य यथाश्रुतोऽर्थ इत्याह —

इत्येष इति ॥८॥

एकस्याध्यर्धत्वमाक्षिपति —

तत्तत्रेति ।

इवशब्दस्तु कथमित्यत्र संबध्यते ।

परिहरति —

यदस्मिन्निति ।

प्राणस्य ब्रह्मत्वं साधयति —

सर्वेति ।

तेन महत्त्वेनेति यावत् ।

तस्य परोक्षत्वप्रतिपत्तौ प्रयत्नगौरवार्थं कथयति —

त्यदितीति ।

उक्तमर्थं प्रतिपत्तिसौकर्यार्थं संगृह्णाति —

देवानामिति ।

एकत्वं प्राणे पर्यवसानम् । नानात्वमानन्त्यम् ।

षडधिकत्रिशताधिकत्रिसहस्रसंख्याकानामेव देवानामत्रोक्तत्वात्कथं तदानन्त्यमित्याशङ्क्यशतसहस्रशब्दाभ्यामनन्तताऽप्युक्तैवेत्याशयेनाऽऽह —

अनन्तानामिति ।

एकस्मिन्प्राणे पर्यवसानं यावद्भवति तावत्पर्यन्तमुत्तरोत्तरेषु त्रयस्त्रिंशदादिषुतेषामप्यन्तर्भाव इत्याह —

तेषामपीति ।

प्राणस्य कस्मिन्नन्तर्भावस्तत्राऽऽह —

प्राणस्यैवेति ।

संगृहीतमर्थमुपसंहरति —

एवमिति ।

एकस्यानेकधाभावे किं निमित्तमित्याशङ्क्याऽऽह —

तत्रेति ।

उक्तरीत्या प्राणस्वरूपे स्थिते सतीति यावत् । देवस्यैकस्य प्रकृतस्य प्राणस्यैवेत्यर्थः । प्राणिनां ज्ञाने कर्मणि चाधिकारस्य स्वामित्वस्य भेदोऽधिकारभेदस्तन्निमित्तत्वेन देवस्यानेकसंस्थानपरिणामसिद्धिः । प्राणिनो हि ज्ञानं कर्म चानुष्ठाय सूत्रांशमग्न्यादिरूपमापद्यन्ते तद्युक्तो यथोक्तो भेद इत्यर्थः ॥९॥

संकोचविकासाभ्यां प्राणस्वरूपोक्त्यनन्तरमवसरप्राप्तिरिदानीमित्युच्यते । उपदिश्यते ध्यानार्थमिति शेषः । अवयवशो वाक्यं योजयति —

पृथिवीति ।

संपिण्डितं वाक्यत्रयार्थं कथयति —

पृथिवीत्यादिना ।

वैशब्दोऽवधारणार्थः । तं परायणं य एव विजानीयात्स एव वेदिता स्यादिति संबन्धः ।

अथ केन रूपेण पृथिवीदेवस्य कार्यकरणसंघातं प्रत्याश्रयत्वं तदाह —

मातृजेनेति ।

पृथिव्या मातृशब्दवाच्यत्वाद्य एव देवोऽहं पृथिव्यस्मीति मन्यसे स एव शरीरारम्भकमातृजकोशत्रयाभिमानितया वर्तते । तथा च तस्य तेन रूपेण पितृजत्रितयं कार्यं लिङ्गं च करणं प्रत्याश्रयत्वं संभवतीत्यर्थः ।

पृथिवीदेवस्य परायणत्वमुपपाद्यानन्तरवाक्यमुत्थाप्य व्याचष्टे —

स वै वेदितेति ।

तथाऽपि मम किमायातमित्याशङ्क्याऽऽह —

याज्ञवल्क्येति ।

स पुरुषो येन विशेषणेन विशिष्टस्तद्विशेषणमुच्यमानं शृण्वित्युक्त्वा तदेवाऽऽह —

य एवेति ।

शरीरं हि पञ्चभूतात्मकं तत्र पार्थिवांशे जनकत्वेन स्थितः शारीर इति यावत् ।

तस्य जीवत्वं वारयति —

मातृजेति ।

पृथिवीदेवस्य निर्णीतत्वशङ्कां वारयति —

किन्त्विति ।

याज्ञवल्क्यो वक्ता सन्प्रष्टारं शाकल्यं प्रति कथं वदैवेति कथयति तत्राऽऽह —

पृच्छेति ।

क्षोभितस्यामर्षवशगत्वे दृष्टान्तः —

तोत्रेति ।

प्राकरणिकं देवताशब्दार्थमाह —

यस्मादिति ।

पुरुषो निष्पत्तिकर्ता षष्ठ्योच्यते ।

लोहितनिष्पत्तिहेतुत्वमन्नरसस्यानुभवेन साधयति —

तस्माद्धीति ।

तस्य कार्यमाह —

ततश्चेति ।

लोहितादद्वितीयपदार्थनिष्ठात्तत्कार्यं त्वङ्मांसरुधिररूपं बीजस्यास्थिमज्जाशुक्रात्मकस्याऽऽश्रयभूतं भवतीत्यर्थः ।

पर्यायसप्तकमाद्यपर्यायेण तुल्यार्थत्वान्न पृथग्व्याख्यानापेक्षमित्याह —

समानमिति ॥१०॥

उत्तरपर्यायेषु येषां पदानामर्थभेदस्तेषां तत्कथनार्थं प्रतीकं गृह्णाति —

काम इति ।

वाक्यार्थमाह —

कामशरीर इत्यर्थ इति ।

स च हृदयदर्शनो मनसा संकल्पयितेति पूर्ववत् ।

तस्य विशेषणं दर्शयति —

य एवेति ।

आध्यात्मिकस्य काममयस्य पुरुषस्य कारणं पृच्छति —

तस्येति ।

तस्यास्तत्कारणत्वमनुभवेन व्यनक्ति —

स्त्रीतो हीति ॥११॥

रूपशरीरस्य चक्षुर्दर्शनस्य मनसा संकल्पयितुर्देवस्य कथमादित्ये पुरुषो विशेषणमित्याशङ्क्याऽऽह —

सर्वेषां हीति ।

रूपमात्राभिमानिनो देवस्याऽऽदित्ये पुरुषो विशेषावच्छेदः । स च सर्वरूपप्रकाशकत्वात्सर्वै रूपैः स्वप्रकाशनायाऽऽरब्धः । तस्माद्युक्तं यथोक्तं विशेषणमित्यर्थः ।

कथं चक्षुषः सकाशादादित्यस्योत्पत्तिरित्याशङ्क्य ‘चक्षोः सूर्यो अजायत’ इति श्रुतिमाश्रित्याऽऽह —

चक्षुषो हीति ॥१२॥

तत्रापीति श्रौत्रोक्तिः । प्रतिश्रवणं संवादः प्रतिविषयं श्रवणं वा सर्वाणि श्रवणानि वा तद्दशायामिति यावत् ।

दिशस्तत्राधिदैवतमिति श्रुतिमश्रित्याऽऽह —

दिग्भ्यो हीति ॥१३॥

अधिदैवतं मृत्युरीश्वरो मृत्युनैवेदमावृतमासीदिति श्रुतेः । स च तस्याज्ञानमयस्याऽऽध्यात्मिकस्य पुरुषस्योत्पत्तिकारणमविवेकिप्रवृत्तेरीश्वराधीनत्वादीश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वेति हि पठन्ति तदाह —

मृत्युरिति ॥१४॥

पुनरुक्तिं प्रत्याह —

पूर्वमिति ।

आधारशब्दो भावप्रधानस्तथा च प्रतिबिम्बस्याऽऽधारत्वं यत्र तदित्युक्तं भवति । आदिशब्देन स्वच्छस्वभावं खङ्गादि गृह्यते ।

प्राणेन हि निघृष्यमाणे दर्पणादौ प्रतिबिम्बाभिव्यक्तियोग्ये रूपविशेषो निष्पद्यते । ततो युक्तं प्राणस्य प्रतिबिम्बकारणत्वमित्यभिप्रेत्याऽऽह —

तस्येति ॥१५॥

आप एव यस्याऽऽयतनं य एवायमप्सु पुरुष इत्युभयत्र सामान्यविशेषभावो न प्रतिभातीति शङ्कमानं प्रत्याह —

साधरणा इति ।

कथं पुनर्वापीकूपादिविशेषायतनस्य वरुणो देवता न हि देवतात्मनो वरुणस्य तदधिष्ठातुस्तत्कारणत्वं तत्राऽऽह —

वरुणादिति ।

आपो वापीकूपाद्याः पीताः सत्योऽध्यात्मं शरीरे मूत्रादिसंघातं कुर्वन्ति । ताश्च वरुणाद्भवन्ति । वरुणशब्देनाऽऽप एव रशिमद्वारा भूमिं पतन्त्योऽभिधीयन्ते । तथा च ता एव वरुणात्मिका वाप्याद्यपां पीयमानानामुत्पत्तिकारणमिति युक्तं वरुणस्य वापीतडागाद्यायतनं पुरुषं प्रति कारणत्वमित्यर्थः ॥१६॥

वाक्यद्वयं गृहीत्वा तात्पर्यमाह —

विशेषेति ।

पुत्रमयशब्दार्थं व्याचष्टे —

पुत्रमय इति ॥१७॥

शाकल्येति होवाचेत्यादिग्रन्थस्य तात्पर्यं वक्तुं वृत्तं कीर्तयति —

अष्टधेति ।

लोकः सामान्याकारः पुरुषो विशेषावच्छेदो देवस्तत्कारणमनेन प्रकारेण त्रिधा त्रिधाऽऽत्मानं प्रविभज्य स्थितो य एकैको देव उक्तः स प्राण एव सूत्रात्मा तद्भेदत्वात्पूर्वोक्तस्य सर्वस्य स चोपासनार्थमष्टधोपदिष्टोऽधस्तादित्यर्थः ।

उत्तरस्य तात्पर्यं दर्शयति —

अधुनेति ।

प्रविभक्तस्य जगतः सर्वस्येति शेषः । आत्मशब्दो ह्रदयविषयः ।

याज्ञवल्क्यवाक्यस्य शाकल्ये प्रष्टर्यबुद्धिपूर्वकारित्वापादकत्वं दर्शयति —

ग्रहेणेति ॥१८॥

सर्वेषामेव ब्राह्मणानां प्रायेण हन्तव्यत्वेन संमतो भवानिति मुनेरभिसंहितं शाकल्यस्तु कालचोदितत्वात्तदनुरोधिनीमन्यथाप्रतिपत्तिमेवाऽऽदाय चोदयतीत्याह —

यदिदमिति ।

दिग्विषयं विज्ञानं जाने तन्ममास्तीत्यर्थः ।

तच्च विज्ञानं केवलं दिङ्मात्रस्य न भवति किन्तु देवैः प्रतिष्ठाभिश्च सहिता दिशो वेदेत्याह —

तच्चेति ।

अवतारितस्य वाक्यस्यार्थं संक्षिपति —

सफलमिति ॥१९॥

प्राच्यां दिशि का देवतेति वक्तव्ये कथमन्यथा पृच्छ्यते तत्राऽऽह —

असौ हीति

आत्मानमात्मीयमिति यावत् । यथोक्तं ह्रदयमात्मत्वेनोपगम्येति संबन्धः ।

तथाऽपि प्रथमं प्राचीं दिशमधिकृत्य प्रश्ने को हेतुरिति चेत्तत्राऽऽह —

पूर्वाभिमुख इति ।

यद्यपि दिगात्माऽहमस्मीति स्थितस्तथाऽपि कथं सर्वं जगदात्मत्वेनोपगम्य तिष्ठतीत्यवगम्यते तत्राऽऽह —

सप्रतिष्ठेति ।

सप्रतिष्ठा दिशो वेदेति वचनात्सर्वमपि हृदयद्वारा जगदात्मत्वेनोपगम्य स्थितो मुनिरिति प्रतिभातीत्यर्थः ।

प्रतिज्ञानुसारित्वाच्चायं प्रश्नो युक्तिमानित्याह —

यथेति ।

अहमस्मि दिगात्मेति प्रतिज्ञानुसारिण्यपि प्रश्ने देहपातोत्तरभावी देवताभावः पृच्छ्यते सति देहे ध्यातुस्तद्भावायोगादित्याशङ्क्याऽऽह —

सर्वत्र हीति ।

इति न भाविदेवताभावः प्रश्नगोचर इति शेषः ।

उक्तेऽर्थे वाक्यशेषमनुकूलयति —

तथा चेति ।

प्रश्नार्थमुपसंहरति —

अस्यामिति ।

आदित्यस्य चक्षुषि प्रतिष्ठितत्वं प्रकटयितुं कार्यकारणभावं तयोरादर्शयति —

अध्यात्मतश्चक्षुष इति ।

‘चक्षोः सूर्यो अजायत’ इत्यादयो मन्त्रवादास्तदनुसारिणश्च ब्राह्मणवादाः ।

भवतु कार्यकारणभावस्तथाऽपि कथं चक्षुष्यादित्यस्य प्रतिष्ठितत्वं तत्राऽऽह —

कार्यं हीति ।

कथं चक्षुषो रूपेषु प्रतिष्ठितत्वं तत्राऽऽह —

रूपग्रहणायेति ।

तथाऽपि कथं यथोक्तमाधाराधेयत्वमत आह —

यैर्हीति ।

चक्षुषो रूपाधारत्वे फलितमाह —

तस्मादिति ।

उपसंहृतमर्थं संगृह्णाति —

चक्षुषेति ।

हृदयारब्धत्वं रूपाणां स्फुटयति —

रूपाकारेणेति ।

हृदये रूपाणां प्रतिष्ठितत्वे हेत्वन्तरमाह —

यस्मादिति ।

हृदयशब्दस्य मांसखण्डविषयत्वं व्यावर्तयति —

हृदयमिति ।

कथं पुनर्बहिर्मुखानि रूपाण्यन्तर्हृदये स्थातुं पारयन्ति तत्राऽऽह —

हृदयेन हीति ।

तथाऽपि कथं तेषां हृदयप्रतिष्ठितत्वं तत्राऽऽह —

वासनात्मनामिति ॥२०॥

पूर्ववदित्युक्तमेव व्यनक्ति —

दक्षिणायामिति ।

यमस्य यज्ञकार्यत्वमप्रसिद्धमिति शङ्कित्वा व्युत्थापयति —

कथमित्यादिना ।

तस्य यज्ञकार्यत्वे फलितमाह —

तेनेति ।

यज्ञस्य दक्षिणायां प्रतिष्ठितत्वं साधयति —

दक्षिणयेति ।

कार्यं च कारणे प्रतिष्ठितमिति शेषः ।

दक्षिणायाः श्रद्धायां प्रतिष्ठितत्वं प्रकटयति —

यस्मादिति ।

हृदये सा प्रतिष्ठितेत्यत्र हेतुमाह —

हृदयस्येति ।

हृदयव्याप्यत्वाच्च श्रद्धायास्तत्प्रतिष्ठितत्वमित्याह —

हृदयेन हीति ।

हृदयस्य श्रद्धा वृत्तिरस्तु तथाऽपि प्रकृते किमायातं तदाह —

वृत्तिश्चेति ॥२१॥

रेतसो हृदयकार्यत्वं साधयति —

काम इति ।

तथाऽपि कथं रेतो हृदयस्य कार्यं तदाह —

कामिनो हीति ।

तत्रैव लोकप्रसिद्धिं प्रमाणयति —

तस्मादिति ।

अपिशब्दः संभावनार्थोऽवधारणार्थो वा ॥२२॥

दीक्षायां सोमस्य प्रतिष्ठितत्वं साधयति —

दीक्षितो हीत्यादिना ।

दीक्षायां सोमस्य प्रतिष्ठितत्वं साधयति —

दीक्षितो हीत्यादिना ।

दीक्षायाः सत्ये प्रतिष्ठितत्वमप्रसिद्धमिति शङ्कित्वा समादत्ते —

कथमित्यादिना ।

अपिशब्दोऽवधारणार्थः ।

सत्यं वदेति वदतामभिप्रायमाह —

कारणेति ।

भ्रेषो भ्रंशो नाशः । इति तेषामभिप्राय इति शेषः ।

प्रकृतोपसंहारः —

सत्ये हीति ॥२३॥

कथं पुनरूर्ध्वा दिगवस्थिता ध्रुवेत्युच्यते तत्राऽऽह —

मेरोरिति ।

तत्राग्नेर्देवतात्वं प्रकटयति —

ऊर्ध्वायां हीति ।

‘दिशो वेद’(बृ.उ.३-९-१९) इत्यादिश्रुत्या जगतो विभागेन पञ्चधात्वं ध्यानार्थमुक्तमिदानीं विभागवादिन्याः श्रुतेरभिप्रायमाह —

तत्रेति ।

यथोक्ते विभागे सतीति यावत् ।

उक्तमर्थं संक्षिपति —

सदेवा इति ।

तत्रावान्तरविभागमाह —

यद्रूपमिति ।

आद्ये पर्याये हृदये रूपप्रपञ्चोपसंहारो दर्शितः । ‘हृदये ह्येव रूपाणि’(बृ. उ. ३ । ९ । २०) इति श्रुतेरित्यर्थः ।

दक्षिणायामित्यादिपर्यायत्रयेण तत्रैव कर्मोपसंहार उक्त इत्याह —

यत्केवलमिति ।

यद्धि केवलं कर्म तत्फलादिभिः सह दक्षिणादिगात्मकं हृद्युपसंह्रियते यज्ञस्य दक्षिणादिद्वारा हृदये प्रतिष्ठितत्वोक्तेर्दक्षिणस्या दिशस्तत्फलत्वात्पुत्रजन्माख्यं च कर्म प्रतीच्यात्मकं तत्रैवोपसंहृतम् । ‘हृदये ह्येव रेतः प्रतिष्ठितम्’(बृ. उ. ३ । ९ । २२ ) इति श्रुतेः । पुत्रजन्मनश्च तत्कार्यत्वाज्ज्ञानसहितमपि कर्म फलप्रतिष्ठादेवताभिः सहोदीच्यात्मकं तत्रैवोपसंहृतं सोमदेवताया दीक्षादिद्वारा तत्प्रतिष्ठितत्वश्रुतेरेवं दिक्त्रये सर्वं कर्म हृदि संहृतमित्यर्थः ।

पञ्चमपर्यायस्य तात्पर्यमाह —

ध्रुवयेति ।

नामरूपकर्मसूपसंहृतेष्वपि किञ्चिदुपसंहर्तव्यान्तरमवशिष्टमस्तीत्याशङ्क्य निराकरोति —

एतावद्धीति ।

प्रश्नान्तरमुत्थापयति —

तत्सर्वात्मकमिति ॥२४॥

हृदयपदेन नामाद्याधारवदहल्लिकशब्देनापि हृदयाधिकरणं विवक्ष्यते वाक्यच्छायासाम्यादित्याशङ्क्याह —

नामान्तरेणेति ।

अहनि लीयत इति विगृह्य प्रेतवाचिनेति शेषः ।

देहे हृदयं प्रतिष्ठितमिति व्युत्पादयति —

यत्रेत्यादिना ।

तस्मिन् काले शरीरं मृतं स्यादिति शेषः ।

शरीरस्य हृदयाश्रयत्वं विशदयति —

यद्धीत्यादिना ।

देहादन्यत्र हृदयस्यावस्थाने यथोक्तं दोषमितिशब्देन परामृश्य फलितमाह —

इतीत्यादिना ।

देहस्तर्हि कुत्र प्रतिष्ठित इत्यत्र आह —

शरीरस्येति ॥२५॥

वृत्तमनूद्य प्रश्नान्तरमुपादत्ते —

हृदयेति ।

प्राणशब्दस्य सूत्रविषयत्वं व्यवच्छेत्तुं वृत्तिविशेषणम् ।

प्राणस्यापाने प्रतिष्ठितत्वं व्यतिरेकद्वारा स्फोरयति —

साऽपीति ।

प्राणापानयोरुभयोरपि व्यानाधीनत्वं साधयति —

साऽप्यपानेति ।

तिसृणां वृत्तीनामुक्तानामुदाने निबद्धत्वं दर्शयति —

सर्वा इति ।

विष्वङ्ङिति नानागतित्वोक्तिः ।

कस्मिन्नु हृदयमित्यादेः समानान्तस्य तात्पर्यमाह —

एतदिति ।

तेषां प्रवर्तकं दर्शयति —

विज्ञानमयेति ।

स एष इत्यादेस्तात्पर्यमाह —

सर्वमिति ।

यस्य कूटस्थदृष्टिमात्रस्यान्तर्यामित्वकल्पनाधिष्ठानस्याज्ञानवशात्प्रशासने द्यावापृथिव्यादि स्थितं स परमात्मैष प्रत्यगात्मैवेति पदयोरर्थं विवक्षित्वाऽऽह —

स एष इति ।

निषेधद्वयं मूर्तामूर्तब्राह्मणे व्याख्यातमित्याह —

स यो नेति ।

यो मधुकाण्डे चतुर्थे नेति नेतीति निषेधमुखेन निर्दिष्टः स एष कूर्चब्राह्मणे तन्मुखेनैव वक्ष्यत इति योजना ।

निषेधद्वारा निर्दिष्टमेव स्पष्टयति —

सोऽयमिति ।

कार्यधर्माः शब्दादयोऽशनायादयश्च ।

श्रुत्युक्तं हेतुमवतार्य व्याचष्टे —

कुत इत्यादिना ।

तद्विपरीतत्वं करणागोचरत्वं न चक्षुषेत्यादिश्रुतेः । तद्विपरीतत्वादमूर्तत्वादिति यावत् । पूर्वत्राप्युभयत्र तद्वैपरीत्यमेतदेव ।

अतः शब्दार्थं स्फुटयन्नुक्तमुपपादयति —

ग्रहणेति ।

कार्यधर्माः शब्दादयोऽशनायादयश्च प्रागुक्ताः ।

ननु शाकल्ययाज्ञवल्क्ययोः संवादात्मिकेयमाख्यायिका तत्र कथं शाकल्येनापृष्टमात्मानं याज्ञवल्क्यो व्याचष्टे तत्राऽऽह —

क्रममिति ।

विज्ञानादिवाक्ये वक्ष्यमाणत्वात्किमित्यत्र निर्देश इत्याशङ्क्याऽऽह —

त्वरयेति ।

एतान्यष्टावित्यादिवाक्यस्य पूर्वेणासंगतिमाशङ्क्याऽऽह —

ततः पुनरिति ।

निश्चयेन गमयित्वेत्येतदेव स्पष्टयति —

अष्टेति ।

प्रत्युह्योपसंहृत्येति यावत् ।

औपनिषदत्वं पुरुषस्य व्युत्पादयति —

उपनिषत्स्वेवेति ।

तं हेत्यादि याज्ञवल्क्यस्य वा मध्यस्थस्य वा वाक्यमिति शङ्कां वारयति —

समाप्तेति ।

ब्रह्मविद्विद्वेषे परलोकविरोधोऽपि स्यादित्याह —

किञ्चेति ।

मूर्धा ते विपतिष्यतीति मूर्ध्नि पतिते शापेन किमित्यग्निहोत्राग्निसंस्कारमपि शाकल्यो न प्राप्तवानित्याशङ्क्याऽऽह —

पूर्ववृत्तेति ।

तामेवाऽऽख्यायिकामनुक्रामति —

अष्टाध्याय्यामिति ।

अष्टाध्यायी बृहदारण्यकात्प्राचीना कर्मविषया । पुरे पुण्यक्षेत्रातिरिक्ते देशे । अतिथ्ये पुण्यतिथिशून्ये काले । अस्थीनि चनेत्यत्र चनशब्दोऽप्यर्थः । उपवादी परिभवकर्ता ।

तच्छब्दार्थमाह —

उत इति ।

किमितीयमाख्यायिकाऽत्र विद्याप्रकरणे सूचितेत्यशङ्क्याऽऽह —

सैषेति ।

ब्रह्मविदि विनीतेन भवितव्यमित्याचारः । महती हीयं ब्रह्मविद्या यत्तन्निष्ठावज्ञायामैहिकामुष्मिकविरोधः स्यादिति विद्यास्तुतिः ॥२६॥

अथ हेत्याद्युत्तरग्रन्थमवतारयति —

यस्येत्यादिना ।

जगतो मूलं च वक्तव्यमित्याख्यायिकामेवाऽऽश्रित्याऽऽहेति संबन्धः ।

आख्यायिका किमर्थेत्यत आह —

आख्यायिकेति ।

इतिशब्दः संबन्धसमाप्त्यर्थः ।

ननु ब्राह्मणेषु तूष्णीम्भूतेषु प्रतिषेद्धुरभावाद्गोधनं हर्तव्यं किमिति तान्प्रति याज्ञवल्क्यो वदतीत्यत आह —

न्यायं मत्त्वेति ।

ब्रह्मस्वं हि ब्राह्मणानुमतिमनापाद्य नीयमानमनर्थाय स्यादिति न्यायः । संबोध्योवाचेति संबन्धः ।

यो व इति प्रतीकमादाय व्याचष्टे —

युष्माकमिति ।

व्याख्यातं भागमनूद्य व्याख्येयमादाय व्याकरोति —

यो व इत्यादिना ।

यथोक्तप्रश्नानन्तरं ब्राह्मणानामप्रतिभां दर्शयति —

ते हेति ॥२७॥

स्वकीयज्ञानप्रकर्षप्रकटनार्थमेव प्रश्नान्तरमवतारयति —

तेष्विति ।

वृक्षो वनस्पतिरिति पर्यायत्वात्पुनरुक्तिरित्याशङ्क्याऽऽह —

वृक्षस्येति ।

तच्च तस्य महत्त्वमाहेत्यपुनरुक्तिः । पुरुषस्य वृक्षसाधर्म्यमेतदित्युच्यते ।

साधर्म्यमेव स्पष्टयति —

तस्येत्यादिना ।

नीरसा त्वगुत्पाटिकेत्युच्यते ॥१॥ उत्पटो वृक्षनिर्यासः ॥२॥

विशेषाभावमेवाभिनयति —

यथेति ॥३॥

साधर्म्ये सति वैधर्म्यं वक्तुमशक्यमित्याशयेनाऽऽह —

यद्यदीति ।

इदमपि साधर्म्यमेव किं न स्यादित्याशङ्क्याऽऽह —

यदेतस्मादिति ।

एतस्माद्विशेषणात्प्राग्यद्विशेषणमुक्तं तत्सर्वमुभयोः सामान्यमवगतमिति संबन्धः । वृक्णस्याङ्गस्येति शेषः । माभूत्तस्य प्ररोहणमिति चेन्नेत्याह —

भवितव्यं चेति ।

‘ध्रुवं जन्म मृतस्य च’ (भ. गी. २। २७)इति स्मृतेरित्यर्थः ॥४॥

जीवतो हि रेतो जायते स एव कुतो भवतीति विचार्यते न चासिद्धेनासिद्धस्य साधनं न च पुरुषान्तरादिति वाच्यमेकासिद्धावन्यतरप्रयोगानुपपत्तेरिति मन्वानो हेतुमाह —

यस्मादिति ।

वैधर्म्यान्तरमाह —

अपि चेति ।

काण्डरुहोऽपीत्यपेरर्थः ।

वैशब्दः प्रसिद्धिद्योतक इत्यभिप्रेत्याऽऽह —

वै वृक्ष इति ।

अञ्जसेत्यादेरर्थमुक्त्वा वाक्यार्थमाह —

धानातोऽपीति ॥५॥

तथाऽपि कथं वैधर्म्यमित्याशङ्क्याऽऽह —

यद्यदीति ।

पुरुषस्यापि पुनरुत्पत्तिर्माभूदित्याशङ्क्य पूर्वोक्तं निगमयति —

तस्मादिति ॥६॥

स्वभाववादमुत्थापयति —

जात इति ।

इतिशब्दश्चोद्यसमाप्यर्थः ।

तदेव स्फुटयति —

जनिष्यमाणस्य हीति ।

न जायत इति भागेनोत्तरमाह —

नेत्यादिना ।

स्वभाववादे दोषमाह —

अन्यथेति ।

स्वभावासंभवे फलितमाह —

अत इति ।

उक्तमेव स्फुटयति —

जगत इति ।

ब्रह्मविदां श्रेष्ठत्वे याज्ञवल्क्यस्य सिद्धे फलितमाह —

अत इति ।

समाप्ताऽऽख्यायिकेति ।

ब्राह्मणाश्च सर्वे यथायथं जग्मुरित्यर्थः ।

विज्ञानादिवाक्यमुत्थापयति —

यज्जगत इतादिना ।

विज्ञानशब्दस्य करणादिविषयत्वं वारयति —

विज्ञप्तिरिति ।

आनन्दविशेषणस्य कृत्यं दर्शयति —

नेत्यादिना ।

प्रसन्नं दुःखहेतुना कामक्रोधादिना संबन्धरहितम् । शिवं कामादिकारणेनाज्ञानेनापि संबन्धशून्यम् ।

सातिशयत्वप्रयुक्तदुःखराहित्यमाह —

अतुलमिति ।

साधनसाध्यत्वादीनदुःखवैधुर्यमाह —

अनायासमिति ।

दुःखनिवृत्तिमात्रं सुखमिति पक्षं प्रतिक्षिपति —

नित्यतृप्तमिति ।

आनन्दोज्ञानमिति ब्रह्मण्याकारभेदमाशङ्क्याऽऽह —

एकरसमिति ।

फलमत उपपत्तेरिति न्यायेन ब्रह्मणो जगन्मूलत्वमाह —

रातिरित्यादिना ।

‘ब्रह्मसंस्थोऽमृतत्वमेति’इति श्रुत्यन्तरमाश्रित्य तस्यैव मुक्तोपसृप्यत्वमुपदिशति —

किञ्चेति ।

अक्षरव्याख्यानसमाप्तावितिशब्दः ।

सच्चिदान्दात्मकं ब्रह्म विद्याविद्याभ्यां बन्धमोक्षास्पदमित्युक्तमिदानीं ब्रह्मानन्दे विचारमवतारयन्नविगीतमर्थमाह —

अत्रेति ।

तथाऽपि प्रकृते वाक्ये किमायातमिति तदाह —

अत्र चेति ।

न च केवलमत्रैवाऽऽनन्दशब्दो ब्रह्मविशेषणार्थकत्वेन श्रुतः किन्तु तैत्तिरीयकादावपीत्याह —

श्रुत्यन्तरे चेति ।

ब्रह्मणो विशेषणत्वेनाऽऽनन्दशब्दः श्रूयत इति संबन्धः ।

अन्याः श्रूतीरेवोदाहरति —

आनन्द इत्यादिना ।

एवमाद्याः श्रुतय इति शेषः ।

तथाऽपि कथं विचारसिद्धिस्तत्राऽऽह —

संवेद्य इति ।

लोकप्रसिद्धेरद्वैतश्रुतेश्च ब्रह्मण्यानन्दः संवेद्योऽसंवेद्यो वेति विचारः कर्तव्य इत्यर्थः ।

उभयत्र फलं दर्शयति —

ब्रह्माऽऽनन्दश्चेति ।

अन्यथा लोकवेदयोः शब्दार्थभेदादविशिष्टस्तु वाक्यार्थ इति न्यायविरोधोऽसंवेद्यत्वे पुनरद्वैतश्रुतिरविरुद्धेति भावः ।

विचारमाक्षिपति —

नन्विति ।

विरुद्धश्रुत्यर्थनिर्णयार्थं विचारकर्तव्यतां दर्शयति —

नेति ।

संग्रहवाक्यं विवृणोति —

सत्यमित्यादिना ।

एकत्वे सति विज्ञानप्रतिषेधश्रुतिमेवोदाहरति —

यत्रेत्यादिना ।

इत्यादिश्रवणमिति शेषः ।

फलितमाह —

विरुद्धश्रुतीति ।

श्रुतिविप्रतिपत्तेर्विचारकर्तव्यतामुपसंहरति —

तस्मादिति ।

तत्रैव हेत्वन्तरमाह —

मोक्षेति ।

तामेव विप्रतिपत्तिं विवृणोति —

साङ्ख्या इति ।

विमर्शपूर्वकं पूर्वपक्षं गृह्णाति —

किं तावदित्यादिना ।

आनन्दादिश्रवणाद्विज्ञानमानन्दं ब्रह्मेति श्रुतेर्मोक्षे सुखं संवेद्यमिति युक्तमिति संबन्धः ।

तत्रैव वाक्यान्तराण्युदाहरति —

जक्षदित्यादिना ।

पूर्वपक्षमाक्षिपति —

नन्विति ।

मोक्षे चेदिष्यते सुखज्ञानं तर्हि तदनेककारकसाध्यं वाच्यं क्रियात्वात्पाकादिवत्सर्वैकत्वे च मोक्षे कारकविभागाभावान्न सुखसंवेदनं संभवतीत्यर्थः ।

जन्यस्य कारकापेक्षायामपि सुखज्ञानस्याजन्यत्वान्न तदपेक्षेत्याऽऽशङ्क्याह —

क्रियायाश्चेति ।

या क्रिया साऽनेककारकसाध्येति व्याप्तेर्गमनादाववगतत्वाज्ज्ञानस्यापि धात्वर्थत्वेन क्रियात्वादनेककारकसाध्यता सिद्धैवेत्यर्थः ।

श्रुतिप्रामाण्यमाश्रित्य पूर्ववादी परिहरति —

नैष दोष इति ।

तदेव स्फुटयति —

विज्ञानमिति ।

अद्वये ब्रह्मणि श्रुतिप्रामाण्यादानन्दज्ञानमुक्तमाक्षिपति —

नन्विति ।

अद्वैतश्रुतिविरोधाद्ब्रह्मणि विज्ञानक्रियाकारकविभागापेक्षा नोपपद्यते । न हि ‘विज्ञानमानन्दमि’ (बृ. उ. ३ । ९ । २८) त्यादिवचनानि मानान्तरविरोधेन विज्ञानक्रियां ब्रह्मण्युत्पादयन्ति तेषां ज्ञापकत्वाज्ज्ञापकस्य च अविरोधापेक्षत्वादन्यथाऽतिप्रसंगादित्यर्थः ।

लौकिकज्ञानस्य क्रियात्वेऽपि मोक्षसुखज्ञानं क्रियैव न भवति । तन्न । विज्ञानादिवाक्यस्याद्वैतश्रुतिविरोधोऽस्तीत्याशङ्क्याऽऽह —

न चेति ।

पयः पावकयोस्सर्वत्रैकरूप्यवद्विज्ञानस्यापि लोकवेदयोरेकरूपत्वमेवेति भावः ।

मानान्तरविरोधादात्मन्यानन्दज्ञानस्य सत्त्वमेव वा निषिध्यते तस्य क्रियात्वं वा निराक्रियते ? तत्राऽऽद्यं दूषयति ।

नेत्यादिना ।

तदेव स्पष्टयति —

न विज्ञानमिति ।

सुखज्ञानस्य गुणत्वाङ्गीकारात्क्रियात्वनिराकरणमिष्टमेवेति मत्वाऽऽह —

अनुभूयतेत्विति ।

अनुभवमेवाभिनयति —

सुख्यहमिति ।

तथाऽपि श्रुतिविरोधः स्यादित्याशङ्क्य प्रत्यक्षानुसरेण साऽपि नेतव्येत्याशयेनाऽऽह —

तस्मादिति ।

आत्मन्यानन्दज्ञानस्य क्रियात्वानङ्गीकारात्कारकभेदापेक्षाभावादित्यर्थः । गुणत्वपक्षे च प्रत्यक्षस्यानुगुणत्वादागमस्य विरोधिनस्तदनुसारेण नेत्यत्वादविरुद्धागमस्य भूयस्त्वादित्यतिशयः । अविरुद्धार्थता विज्ञानादिश्रुतेरिति शेषः ।

गुणगुणिभावेऽपि नाद्वैतश्रुतिः शक्या नेतुमित्याशङ्क्य स्ववेद्यत्वपक्षमाश्रित्याऽऽह —

तस्मादानन्दमिति ।

यथाकथञ्चिद्ब्रह्मण्यानन्दस्य वेद्यत्वे श्रुतीनामानुगुण्यमस्तीत्याह —

तथेति ।

आनन्दो वेद्यो ब्रह्मणीति चोदिते सिद्धान्तमाह —

नेति ।

आगन्तुकमनागन्तुकं वा ज्ञानं मुक्तावानन्दं गोचरयति ? नाऽऽद्य इत्याह —

कार्येति ।

अनुपपत्तिमेव स्फोरयति —

शरीरेति ।

कार्यकरणयोरभावेऽपि मोक्षे ब्रह्मानन्दज्ञानं जनिष्यते संसारे हि हेत्वपेक्षेत्याशङ्क्याऽऽह —

देहादीति ।

द्वितीयं दूषयति —

एकत्वेति ।

न हि ब्रह्मस्वरूपज्ञानेनैव वेद्यानन्दरूपं भवितुमुत्सहते विषयविषयिणोरेकत्वविरोधात्ततश्चानागन्तुकमपि ज्ञानं मुक्तौ नाऽऽनन्दमधिकरोतीत्यर्थः ।

किञ्च ब्रह्म वा मुक्तो वा संसारी वा ब्रह्मानन्दं गोचरयेत्तत्राऽऽद्यमनुवदति —

परं चेदिति ।

तस्मिन्पक्षे न ब्रह्म स्वरूपानन्दं वेत्ति तेनैक्यादेकत्र विषयविषयित्वानुपपत्तेरुक्तत्वादिति दूषयति —

तन्नेति ।

नापि संसारी ब्रह्मानन्दं गोचरयति स खल्वनिवृत्ते संसारे संसारिणमात्मानमभिमन्यमानो न ब्रह्मानन्दमाकलयितुमलं संसारे निवृत्ते तु ततो विनिर्मुक्तो ब्रह्मस्वाभाव्यं प्रतिपद्यमानस्तदानन्दं तद्वदेव विषयीकर्तुं नार्हतीति तृतीयं प्रत्याह —

संसार्यपीति ।

मुक्तोऽपि ब्रह्मणोऽभिन्नो भिन्नो वेति विकल्प्याभेदपक्षमनुभाषते —

जलेति ।

ब्रह्माभिन्नस्य मुक्तस्य तदानन्दविषयीकरणमुक्तन्यायेन निरस्यति —

तदेति ।

भेदपक्षमनुवदति —

अथेति ।

ब्रह्मानन्दं प्रत्यगात्मानमिति संबन्धः ।

वेदनप्रकारमभिनयति —

अहमिति ।

तत्त्वमस्यादिश्रुतिविरोधेन निराकरोति —

तदेति ।

मुक्तो ब्रह्मणः सकाशाद्भिन्नोऽभिन्नो वा मा भूद्भिन्नाभिन्नस्तु स्यादित्याशङ्क्याऽऽह —

तृतीयेति ।

सर्वत्र भेदाभेदवादस्य दूषितत्वादित्यर्थः ।

ब्रह्मणः स्वानन्दस्यावेद्यत्वे हेत्वन्तरमाह —

किञ्चान्यदिति ।

तदेवोपपादयति —

निरन्तरं चेदिति ।

आख्यातप्रयोगस्य तर्हि कुत्रार्थवत्त्वं तत्राऽऽह —

अतद्विज्ञानेति ।

देवदत्तो हि बुद्धिपूर्वकारित्वावस्थायां स्वात्मानमन्यं विविच्य जानाति नान्यदेत्युभयथात्वदर्शनात्तत्राऽऽख्यातप्रयोगो युज्यते । नैवं ब्रह्मण्यज्ञानप्रसंगोऽस्ति । नित्यज्ञानस्वभावत्वात्तथा च तत्राऽऽख्यातप्रयोगे नार्थवानित्यर्थः ।

ब्रह्मण्याख्यातप्रयोगानर्थक्यं दृष्टान्तेन स्पष्टयति —

न हीति ।

प्रत्यगात्मनि नित्यज्ञानत्वासिद्धिं शङ्कयति —

अथेति ।

विच्छिन्नमिति क्रियाविशेषणम् ।

परिहरति —

विज्ञानस्येति ।

आत्मनो विज्ञानस्य च्छिद्रमन्तरालमसत्त्वावस्था तदाऽपि विज्ञानमस्ति चेत्तस्यान्यविषयत्वप्रसंगस्तथा च ‘यत्रान्यत्पश्यति’(छा. उ. ७ । २४ । १) इत्यादिश्रुतेरात्मनो मर्त्यत्वापत्तिर्न चेत्तदा विज्ञानं तदा पाषाणवदचेतनत्वं विज्ञप्तिरूपत्वानङ्गीकारादित्यर्थः ।

आत्मनोऽनित्यज्ञानवत्त्वे दोषान्तरमाह —

आत्मनश्चेति ।

आनन्दज्ञाने ब्रह्मणि विषयविषयित्वायोगश्चेत्कथं विज्ञानादिवाक्यमित्याशङ्क्योपसंहरति —

तस्मादिति ।

ब्रह्मण्यानन्दस्यावेद्यत्वे श्रुतिविरोधमुक्तं स्मारयति —

जक्षदिति ।

सर्वत्राऽऽत्मनो मुक्तस्यैक्ये सति योग्यादिषु यथा जक्षणादि प्राप्तं तथैव तदनुवादित्वादस्याः श्रुतेर्न विरोधोऽस्तीति परिहरति —

नेत्यादिना ।

तदेव प्रपञ्चयति —

मुक्तस्येति ।

किमनुवादे फलमिति चेत्तदाह —

तत्तस्येति ।

मुक्तस्य योग्यादिषु सर्वत्राऽऽत्मभावादेव तत्र प्राप्तं जक्षणाद्यत्र मुक्तिस्तुतयेऽनूद्यते तन्नानुवादवैयर्थ्यमित्यर्थः ।

विदुषस्सार्वात्म्येन योग्यादिषु प्राप्तजक्षणाद्यनुवादे स्यादतिप्रसक्तिरिति शङ्कते —

यथाप्राप्तेति ।

अतिप्रसंगमेव प्रकटयति —

योग्यादिष्विति ।

अविद्यात्मकनामरूपविरचितोपाधिद्वयसंबन्धनिबन्धनमिथ्याज्ञानाधीनत्वादात्मनि दुःखित्वादिप्रतीतेर्न तत्र वस्तुतो दुःखित्वं न च जक्षणाद्यपि वास्तवमाविद्यस्यैव मुक्तिस्तुतयेऽनुवादाद्दुःखित्वस्य हि नानुवादोऽतिहीनत्वप्राप्तेरिति परिहरति —

नेत्यादिना ।

यत्तु विरुद्धश्रुतिदृष्टेर्नाऽऽगमार्थो निर्णीतो भवतीति तत्राऽऽह —

विरुद्धेति ।

वेद्यत्वावेद्यत्वादिश्रुतीनां सोपाधिकनिरुपाधिकविषयत्वेन मधुकाण्डे व्यवस्थोक्तेत्यर्थः ।

ब्राह्मणार्थमुपसंहरति —

तस्मादिति ।

ब्रह्मण्यानन्दस्य वेद्यताया दुर्निरूपत्वं तच्छब्दार्थः । यथैषोऽस्येत्यत्र भेदो न विवक्षितः सर्वात्मभावस्य प्रकृतत्वात्तथा विज्ञानादिवाक्येष्वानन्दस्य वेद्यता न विवक्षिता । उक्तरीत्या तद्वेद्यताया दुष्प्रतिपादत्वात्तस्मादनतिशयानन्दं चिदेकतानं वस्तु सिद्धमित्यर्थः ॥७॥२८॥

पूर्वस्मिन्नध्याये जल्पन्यायेन सच्चिदानन्दं ब्रह्म निर्धारितम् । इदानीं वादन्यायेन तदेव निर्धारितुमध्यायान्तरमवतारयति —

जनक इति ।

तत्र ब्राह्मणद्वयस्यावान्तरसंबन्धं प्रतिजानीते —

अस्येति।

तमेव वक्तुं वृत्तं कीर्तयति —

शारीराद्यानिति।

निरुह्य प्रत्युह्येति विस्तार्य व्यवहारमापाद्येत्यर्थः । प्रत्युह्य हृदये पुनरुपसंहृत्येति यावत् । जगदात्मनीत्यव्याकृतोक्तिः । सूत्रशब्देन तत्कारणं गृह्यते । अतिक्रमणं तद्गुणदोषासंस्पृष्टत्वम् ।

अनन्तरब्राह्मणद्वयतात्पर्यमाह —

तस्यैवेति ।

वागाद्यधिष्ठात्रीष्वग्न्यादिदेवतासु ब्रह्मदृष्टिद्वारेत्यर्थः । पूर्वोक्तान्वयव्यतिरेकादिसाधनापेक्षयाऽन्तरशब्दः । आचार्यवता श्रद्धादिसंपन्नेन विद्या लब्धव्येत्याचारः । अप्राप्तप्राप्तिर्योगः प्राप्तस्य रक्षणं क्षेम इति विभागः । भारतस्य वर्षस्य हिमवत्सेतुपर्यन्तस्य देशस्येति यावत् ॥१॥

यत्र राजानं प्रति प्रश्नमुत्थापयति —

किन्त्विति ।

कश्चिदिति विशेषणस्य तात्पर्यमाह —

अनेकेति।

प्रामाण्यमाप्तत्वम् ।

यथोक्तार्थानुमोदने युक्तिमाह —

न हीति ।

यथोक्तब्रह्मविद्यया कृतकृत्यत्वं मन्वानं राजानं प्रत्याह —

किन्त्विति ।

आयतनप्रतिष्ठयोरेकत्वात्पुनरुक्तिमाशङ्क्य विभजते —

आयतनं नामेति।

एकपादत्वेऽपि ब्रह्मणस्तदुपासनादिष्टसिद्धिरिति चेन्नेत्याह —

त्रिभिरिति  ।

ब्रूहि प्रतिष्ठामायतनं चेति शेषः ।

प्रश्नेमेव विवृणोति —

किं स्वयमेवेति ।

प्रज्ञानिमित्तं यस्या वाचः सा तथा ।

द्वितीयपक्षं विशदयति —

यथेति ।

व्यतिरेकपक्षं निषेधति —

नेति ।

आकाङ्क्षापूर्वकं पक्षान्तरं गृह्णाति —

कथं तर्हीति ।

बलिदानमुपहारसमर्पणम् । आदिशब्देन स्रक्चन्दनवस्त्रालङ्कारादिग्रहः । विद्यानिष्क्रयार्थमुवाचेति संबन्धः ।

पितुरेतन्मतमस्तु तव किमायातं तदाह —

ममापीति ॥२॥

यथा वागग्निर्देवता तद्वदित्याह —

पूर्ववदिति ।

प्राण एवाऽऽयतनमित्यत्र प्राणशब्दः करणविषयः । पतितादिकमित्यादिपदमकुलीनग्रहार्थम् । उग्रो जातिविशेषः । आदिशब्देन म्लेच्छगणो गृह्यते ॥३॥

चक्षुर्ब्रह्मणः सत्यत्वं साधयति —

यस्मादिति ।

उक्तमेवोपपादयति -  

यस्त्विति ॥४॥

दिशामानन्त्येऽपि श्रोत्रस्य किमायातं तदाह —

दिशो  वा इति ॥५॥

तथऽपि कथमानन्दत्वं मनसः संभवति तत्राऽऽह —

स येनेति  ॥६॥

कथं हृदयस्य सर्वभूतायतनत्वं तत्प्रतिष्ठात्वं न तदाह —

नामरूपेति ।

तस्मादिति शाकल्यन्यायपरामर्शः ।

भूतानां हृदयप्रतिष्ठत्वे फलितमाह —

तस्माद्धृदयमिति ॥७॥

पूर्वस्मिन्ब्राह्मणे कानिचिदुपासनानि ज्ञानसाधनान्युक्तानि । इदानीं ब्रह्मणस्तैर्ज्ञेयस्य जागरादिद्वारा ज्ञानार्थं ब्राह्मणान्तरमवतारयति —

जनको हेति ।

राज्ञो ज्ञानित्वाभिमाने शिष्यत्वविरोधिन्यपनीते मुनिं प्रति तस्य शिष्यत्वेनोपसतिं दर्शयति —

यस्मादिति ।

नमस्कारोक्तेरुद्देश्यमुपन्यस्यति —

अनु मेति ।

अभीष्टमनुशासनं कर्तुं प्राचीनज्ञानस्य फलाभासहेतुत्वोक्तिद्वारा परमफलहेतुरात्मज्ञानमेवेति विवक्षित्वा तत्र राज्ञो जिज्ञासामापादयति —

स हेत्यादिना ।

यथोक्तगुणसंपन्नश्चेदहं तर्हि कृतार्थत्वान्न मे कर्तव्यमस्तीत्याशङ्क्याऽऽह —

एवमिति ।

याज्ञवल्क्यो राज्ञो जिज्ञासामापाद्य पृच्छति —

इत इति ।

परवस्तुविषये गतेरयोगात्प्रश्नविषयं विवक्षितं संक्षिपति —

किं वस्त्विति ।

राज्ञा स्वकीयमज्ञत्वमुपेत्य शिष्यत्वे स्वीकृते प्रत्युक्तिमवतारयति —

अथेति ।

तत्रापेक्षितमथशब्दसूचितं पूरयति —

यद्येवमिति ।

आज्ञापनमनुचितमिति शङ्कां वारयति —

यदीति ॥१॥

प्रसादाभिमुख्यमात्मनः सूचयति —

शृण्विति ।

विश्वतैजसप्राज्ञानुवादेन तुरीयं ब्रह्म दर्शयितुमादौ विश्वमनुवदति —

इन्ध इति ।

कोऽसाविन्धनामेति चेत्तमाह —

यश्चक्षुरिति ।

अधिदैवतं पुरुषमुक्त्वाऽध्यात्मं तं दर्शयति —

योऽयमिति ।

तस्य पूर्वस्मिन्नपि ब्राह्मणे प्रस्तुतत्वमाह —

स चेति ।

प्रकृते पुरुषे विदुषां सम्मतिमाह —

तं वा एतमिति ।

इन्धत्वं साधयति —

दीप्तीति ।

प्रत्यक्षस्य परोक्षेणाऽऽख्याने हेतुमाह —

यस्मादिति ॥२॥

एकस्यैव वैश्वानरस्योपासनार्थं प्रासंगिकमिन्द्रश्चेन्द्राणी चेति मिथुनं कल्पयति —

अथेत्यादिना ।

प्रासंगिकध्यानाधिकारार्थोऽथशब्दः ।

यादेतन्मिथुनं जागरिते विश्वशब्दितं तदेवैकं स्वप्ने तैजसशब्दवाच्यमित्याह —

तदेतदिति ।

तच्छब्दितं तैजसमविकृत्य पृच्छति —

कथमिति ।

किं तस्य स्थानं पृच्छ्यतेऽन्नं वा प्रावरणं वा मार्गो वेति विकल्प्याऽऽद्यं प्रत्याह —

तयोरिति ।

संस्तवं संगतिमिति यावत् ।

द्वितीयं प्रत्याह —

अथेति ।

अन्नातिरेकेण स्थितेरसंभवात्तस्य वक्तव्यत्वादित्यथशब्दार्थः ।

लोहितपिण्डं सूक्ष्मान्नरसं व्याख्यातुं भक्षितस्यान्नस्य तावद्विभागमाह —

अन्नमिति।

यदन्यत्पुनरिति योजनीयम् । तत्रेत्यध्याहृत्य यो मध्यम इत्यादिग्रन्थो योज्यः ।

उपाध्युपहितयोरेकत्वमाश्रित्याऽऽह —

यं तैजसमिति ।

तस्यान्नत्वमुपपादयति —

स तयोरिति ।

व्याख्यातेऽर्थे वाक्यस्यान्वितावयवत्वमाह —

तदेतदिति ।

यदि प्रावरणं पृच्छ्यते तत्राऽऽह —

किञ्चान्यदिति।

भोगस्वापानन्तर्यमथशब्दार्थः ।

प्रावरणप्रदर्शनस्य प्रयोजनमाह —

भुक्तवतोरिति ।

इहेति भोक्तृभोग्ययोरिन्द्रेन्द्राण्योरुक्तिः । हृदयजालकयोराधाराधेयत्वमविवक्षितं तस्यैव तद्भावात् ।

मार्गश्चेत्पृच्छ्यते तत्राऽऽह —

अथेति ।

नाडीभिः शरीरं व्याप्तस्यान्नस्य प्रयोजनमाह —

तदेतदिति ।

तस्मादित्यादिवाक्यमादाय व्याचष्टे —

यस्मादिति ।

तथाऽपि प्रविविक्ताहार इत्येव वक्तव्ये प्रविविक्ताहारतर इति कस्मादुच्यते तत्राऽऽह —

पिण्डेति ।

यस्मादित्यस्यापेक्षितं कथयति —

अत इति ।

शारीरादिति श्रूयते कथं शरीरादित्युच्यते तत्राऽऽह —

शरीरमेवेति।

उक्तमर्थं संक्षिप्योपसंहरति —

आत्मन इति ॥३॥

तस्य प्राची दिगित्याद्यवतारयितुं भूमिकां करोति —

स एष इति ।

प्राणशब्देनाज्ञातः प्रत्यगात्मा प्राज्ञो गृह्यते ।

एवं भूमिकां कृत्वा वाक्यमादाय व्याकरोति —

तस्येत्यादिना ।

तैजसं प्राप्तस्येत्यस्य व्याख्यानं हृदयात्मानमापन्नस्येति ।

उक्तमर्थं संक्षिप्याऽऽह —

एवं विद्वानिति ।

विश्वस्य जागरिताभिमानिनस्तैजसे तस्य च स्वप्नाभिमानिनः सुषुप्त्यभिमानिनि प्राज्ञे क्रमेणान्तर्भावं जानन्नित्यर्थः ।

स एष नेति नेत्यात्मेत्यादेर्भूमिकां करोति —

तं सर्वात्मानमिति ।

तत्र वाक्यमवतार्य पूर्वोक्तं व्याख्यानं स्मारयति —

यमेष इति ।

तुरीयादपि प्राप्तव्यमन्यदभयमस्तीत्याशङ्क्याऽऽह —

अभयमिति ।

 गन्तव्यं वक्ष्यामीत्युपक्रम्यावस्थात्रयातीतं तुरीयमुपदिशन्नाम्रान्पृष्टः कोविदारानाचष्ट इति न्यायविषयतां नातिवर्तेतेत्याशङ्क्याऽऽह —

तदेतदिति ।

विद्याया दक्षिणान्तराभावमभिप्रेत्याऽऽह —

स होवाचेति ।

कथं पुनरन्यस्य स्थितस्य नष्टस्य वाऽन्यप्रापणमित्याशङ्क्याऽऽह —

उपाधीति ।

पश्वादिकं दक्षिणान्तरं संभवतीत्याशङ्क्य तस्योक्तविद्यानुरूपत्वं नास्तीत्याह —

किमन्यदिति ।

वस्तुतो दक्षिणान्तराभावमुक्त्वा प्रतीतिमाश्रित्याऽऽह —

अत इति ।

अक्षरार्थमुक्त्वा वाक्यार्थमाह —

यथेष्टमिति ॥४॥

पूर्वस्मिन्ब्राह्मणे जागरादिद्वारा तत्त्वं निर्धारितं संप्रति ब्राह्मणान्तरमवतार्य तस्य पूर्वेण संबन्धं प्रतिजानीते —

जनकमिति ।

तमेव वक्तुं तृतीये वृत्तं कीर्तयति —

विज्ञानमय इति ।

यद्ब्रह्म साक्षादपरोक्षात्सर्वान्तर आत्मा स पर एव विज्ञानमय आत्मेत्यत्र हेतुमाह —

नान्य इति ।

विज्ञानमयः पर एवेत्यत्र वाक्यान्तरं पठति —

स एष इति ।

वदन्वागित्यादावुक्तमनुवदति —

वदनादीति ।

तार्तीयमर्थमनूद्य चातुर्थिकमर्थमनुवदति —

अस्तीति ।

यदि मधुकाण्डे गार्ग्यकाश्यसंवादे प्राणादीनां कर्तृत्वादिनिराकरणेन तेभ्यो व्यतिरिक्तोऽस्ति विज्ञानात्मेति सोऽधिगतस्तर्हि किमिति पञ्चमे तत्सद्भावो व्युत्पाद्यते तत्राऽऽह —

पुनरिति ।

यद्यपि विज्ञानमयसद्भावश्चतुर्थे स्थितस्तथाऽपि पुनरौषस्त्ये प्रश्ने यः प्राणेन प्राणितीत्यादिना प्राणनादिलिङ्गमुपन्यस्य तल्लिङ्गगम्यः सामान्येनाधिगतः स दृष्टेर्द्रष्टेत्यादिना कूटस्थदृष्टिस्वभावो विशेषतो निश्चितस्तथा च पञ्चमेऽपि तद्व्युत्पादनमुचितमित्यर्थः ।

आत्मा कूटस्थदृष्टिस्वभावश्चेत्कथं तस्य संसारस्तत्राऽऽह —

तस्य चेति ।

अज्ञानं तत्कार्यं चान्तःकरणादि परोपाधिशब्दार्थः ।

संसारस्याऽऽत्मन्यौपाधिकत्वे दृष्टान्तमाह —

यथेति।

दार्ष्टान्तिकस्यानेकरूपत्वादनेकदृष्टान्तोपादानमित्यभिप्रेत्य दार्ष्टान्तिकमाह —

तथेति।

यथोक्तदृष्टान्तानुसारेणाऽऽत्मन्यपि परोपाधिः संसार इति यावत् ।

सोपाधिकस्याऽऽत्मनः संसारित्वमुक्त्वा निरुपाधिकस्य नित्यमुक्तत्वमाह —

निरुपाधिक इति ।

निरुपाख्यत्वं वाचां मनसां चागोचरत्वम् । कथं तर्हि तत्राऽऽगमप्रामाण्यं तत्राऽऽह —

नेति नेतीति व्यपदेश्य इति ।

कहोलप्रश्नोक्तमनुद्रवति —

साक्षादिति।

अक्षरब्राह्मणोक्तं स्मारयति —

अक्षरमिति ।

अन्तर्यामिब्राह्मणोक्तं स्मारयति —

अन्तर्यामीति।

शाकल्यब्राह्मणोक्तमनुसन्दधाति —

औपनिषद इति ।

पाञ्चमिकमर्थमित्थमनूद्यातीते ब्राह्मणद्वये वृत्तमनुभाषते —

तदेवेति।

यत्साक्षादपरोक्षात्सर्वान्तरं ब्रह्म तदेवाधिगमनोपायविशेषोपदर्शनपुरःसरं पुनरधिगतमिति संबन्धः ।

षडाचार्यब्राह्मणार्थं संक्षिप्य कूर्चब्राह्मणार्थं संक्षिपति —

इन्ध इत्यादिना ।

इन्धस्य विशेषणं प्रविविक्ताहार इति । हृदयेऽन्तर्यो लिङ्गात्मा स ततो वैश्वानरादिन्धात्प्रविविक्ताहारतर इति योजना ।

विश्वतैजसावुक्तौ प्राज्ञतुरीये प्रदर्शयति —

ततः परेणेति ।

ततस्तस्माद्विश्वात्तैजसाच्च परेणव्यवस्थितो यो जगदात्मा प्राणोपाधिरव्याकृताख्यः प्राज्ञस्ततोऽपि तमप्युपाधिभूतं जगदात्मानं केवले प्रतीचि विद्यया प्रविलाप्य स एष नेति नेतीति यत्तुरीयं ब्रह्म तदधिगतमिति संबन्धः ।

विद्ययोपाधिविलापने दृष्टान्तमाह —

रज्ज्वादाविति ।

अभयं वै जनकेत्यादावुक्तमनुवदति —

एवमिति ।

कूर्चब्राह्मणोक्तमर्थमनुभाषितं संक्षिप्याऽऽह —

अत्र चेति ।

अन्यप्रसंगेनोपासनानां क्रममुक्तिफलत्वप्रदर्शनप्रसंगेनेति यावत् ।

तेषामुपन्यासमेवाभिनयति —

इन्ध इत्यादिना ।

वृत्तमनूद्योत्तरब्राह्मणस्य तात्पर्यमाह —

इदानीमिति ।

आदिशब्दः सुषुप्तितुरीयसंग्रहार्थः । तर्कस्य महत्त्वं चतुर्विधदोषराहित्येनाबाधितत्वम् । अधिगमस्तस्यैव प्रस्तुतस्य ब्राह्मण इति शेषः । कर्तव्य इतीदमिदानीमारभ्यत इति संबन्धः ।

किमिदं ब्रह्मणोऽधिगमस्य कर्तव्यत्वं नाम तदाह —

अभयमिति ।

अधिगन्तव्यमर्थान्तरमाह —

सद्भावश्चेति ।

प्रागपि सद्भावस्तस्याधिगतस्तत्किमर्थं पुनस्तादर्थ्येन प्रयत्यते तत्राऽह —

विप्रतिपत्तीति ।

बाह्यानां विप्रतिपत्त्या नास्तित्वशङ्कायां तन्निरासद्वाराऽऽत्मनः सद्भावोऽधिगन्तव्य इत्यर्थः ।

आत्मनोऽस्तित्वेऽपि केचिद्देहादौ तदन्तर्भावमभ्युपयन्ति तान्प्रत्याह —

व्यतिरिक्तत्वमिति ।

देहादिव्यतिरिक्तोऽप्यात्मा कर्ता भोक्ता चेत्येके भोक्तैव केवलमित्यपरे तान्प्रत्युक्तम् —

शुद्धत्वमिति ।

तस्य जडत्वपक्षं प्रत्याचष्टे —

स्वयञ्ज्योतिष्ट्वमिति।

तत्र कूटस्थदृष्टिस्वभावत्वं हेतुमाह —

अलुप्तेति ।

एतेन विज्ञानस्य गुणत्वपक्षोऽपि प्रत्युक्तो वेदितव्यः ।

ये त्वानन्दमात्मगुणमाहुस्तान्प्रत्याह —

निरतिशयेति ।

आत्मनः सप्रपञ्चत्वपक्षं प्रत्यादिशति —

अद्वैतत्वं चेति ।

ब्राह्मणतात्पर्यमभिधायाऽऽख्यायिकातात्पर्यमाह —

आख्यायिका त्विति ।

विद्यायाः संप्रदानं शिष्यस्तस्य ग्रहणविधिः श्रद्धादिप्रकारस्तस्य प्रकाशनार्थेयमाख्यायिकेति यावत् ।

प्रयोजनान्तरं तस्या दर्शयति —

विद्येति ।

कथं कर्मभ्यो विशेषतो विद्यायाः स्तुतिरत्र लक्ष्यते तत्राऽऽह —

वरेति ।

कामप्रश्नाख्यस्य वरस्य याज्ञवल्क्येन राज्ञे दत्तत्वात्तेन चावसरे ब्रह्मज्ञानस्यैव पृष्टत्वादनेन विधिना विद्यास्तुतेः सूचनात्साऽप्यत्र विविक्षितेत्यर्थः ।

तात्पर्यमेवमुक्त्वा व्याख्यामक्षराणामारभते —

जनकमित्यादिना ।

संवादं न करोमीति व्रतं चेत्किमिति गच्छतीत्याशङ्कते —

गमनेति ।

उत्तरमाह —

योगेति ।

अथ हेत्याद्यवतारयति —

नेत्यादिना ।

अत्रोत्तरत्वेनेति शेषः । पूर्वत्रेति कर्मकाण्डोक्तिः ।

नन्वग्निहोत्रप्रकरणे कामप्रश्नो वरो दत्तश्चेत्किमिति तत्रैवाऽऽत्मयाथात्म्यप्रश्नप्रतिवचने नासूचिषातां तत्राऽऽह —

तत्रैवेति ।

कर्मनिरपेक्षाया ब्रह्मविद्याया मोक्षहेतुत्वादपि कर्मप्रकरणे तदनुक्तिरित्याह —

विद्यायाश्चेति ।

सर्वापेक्षाधिकरणन्यायान्न तस्याः स्वातन्त्र्यमित्याशङ्क्याऽऽह —

स्वतन्त्रा हीति ।

सा हि स्वोत्पत्तौ स्वफले वा कर्माण्यपेक्षते । नाऽऽद्योऽभ्युपगमात् । न द्वितीयः । अत एव चाग्नीन्धनाद्यनपेक्षेति न्यायाविरोधादित्यभिप्रेयाऽऽह —

सहकारीति।

इत्यस्माच्च हेतोस्तत्रैवानुक्तिरिति संबन्धः ॥१॥

याज्ञवल्क्यव्रतभाङ्गे हेतुमुक्त्वा जनकस्य प्रश्नमुत्थापयति —

हे याज्ञवल्क्येति ।

अक्षरार्थमुक्त्वा प्रश्नवाक्ये विवक्षितमर्थमाह —

किमयमित्यादिना।

स्वशब्दो यथोक्तपुरुषविषयः । ज्योतिष्कार्यमित्यासनादिव्यवहारोक्तिः ।

इत्येतदिति कल्पद्वयं परामृश्यते । फलं पक्षद्वयेऽपि पृच्छति —

किञ्चेति।

सप्तम्यर्थे तसिः ।

उत्तरमाह —

शृण्विति ।

तत्रेति पक्षद्वयोक्तिः । कारणं फलमिति यावत् ।

प्रथमपक्षमनूद्य स्वपक्षसिद्धिफलमाह —

यदीत्यादिना ।

षष्टी पुरुषमधिकरोति । यत्र कारणभूतं  ज्योतिर्न दृश्यते तत्कार्यं त्वासनाद्युपलभ्यते तत्रापि विषये स्वप्नादाविति यावत् ।

अनुमानमेवाभिनयति —

व्यतिरिक्तेति ।

विमतमतिरिक्तज्योतिरधीनं व्यवहारत्वात्संमतवदित्यर्थः ।

पक्षान्तरमनूद्य लोकायतपक्षसिद्धिफलमाह —

अथेत्यादिना ।

अप्रत्यक्षेऽपीत्यव्यतिरिक्तमिति च्छेदः ।

कल्पान्तरमाह —

अथेति ।

अनियमं व्याकरोति —

व्यतिरिक्तमिति ।

तस्मिन्पक्षे व्यवहारहेतौ ज्योतिष्यनिश्चयात्तद्विकारो व्यवहारोऽपि न स्थैर्यमालम्बेतेत्याह —

तत इति ।

व्याख्यातं प्रश्नमुपसंहरति —

इत्येवमिति ।

प्रश्नमाक्षिपति —

नन्विति ।

व्यतिरिक्तज्योतिर्बुभुत्सया प्रश्नो भविष्यतीति चेत्तत्राऽऽह —

स्वयमेवेति ।

राज्ञोऽनुमानकौशलमङ्गीकरोति —

सत्यमिति ।

किमिति तर्हि पृच्छतीत्याशङ्क्याऽऽह —

तथाऽपीति ।

व्याप्यव्यापकयोस्तत्संबन्धस्य चातिसूक्ष्मत्वादेकेन दुर्ज्ञानत्वात्तज्ज्ञाने याज्ञवल्क्योऽप्यपेक्षित इत्यर्थः ।

कथं तेषाम् अतिसूक्ष्मत्वं तत्राऽऽह —

बहूनामपीति ।

लिङ्गादिष्वनेकेषामपि विवेकिनां दुर्बोधताऽस्ति किमुत्यैकस्य तेषु दुर्बोधता वाच्येत्यर्थः ।

तेषामत्यन्तसौक्ष्म्ये मानवीं स्मृतिं प्रमाणयति —

अत एवेति ।

कुशलस्यापि सूक्ष्मार्थनिर्णये पुरुषान्तरापेक्षायाः सत्त्वादेवेति यावत् ।

पुरुषविशेषो वेदविदध्यात्मविदित्यादिः । तत्र स्मृत्यर्थं संक्षिपति —

दशेति ।

उक्तं हि –
’धर्मेणाविगतो यैस्तु वेदः सपरिबृंहणः ।
ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥
दशावरा वा परिषद्यं धर्म परिचक्षते ।
त्र्यवरा वाऽपि वृत्तस्थास्तं धर्म न विचारयेत् ॥
त्रैविद्यो हैतुकस्तर्की नैरुक्तो धर्मपाठकः ।
त्रयश्चाऽऽश्रमिणः पूर्वे पर्षदेषा दशावरा ॥
ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च ।
त्र्यवरा परिषज्ज्ञेया धर्मसंशयनिर्णये’ इति ॥
एको वेत्यध्यात्मविदुच्यते ।

कुशलस्यापि राज्ञो याज्ञवल्क्यं प्रति प्रश्नोपपत्तिमुपसंहरति —

तस्मादिति ।

सूक्ष्मार्थनिर्णये पुरुषान्तरापेक्षाया वृद्धसंमतत्वादिति यावत् ।

तत्रैव हेत्वन्तरमाह —

विज्ञानेति ।

राज्ञो याज्ञवल्क्यापेक्षामुपपाद्य पक्षान्तरमाह —

अथ वेति ।

तथा चात्र राज्ञो मुनेर्वा विवक्षितत्वाभावात्किमिति राजा मुनिमनुसरतीति चोद्यं निरवकाशमिति शेषः ।

प्रश्नोपपत्तौ प्रतिवचनमुपपन्नमेवेति मन्वानस्तदुत्थापयति —

याज्ञवल्क्योऽपीति ।

अतिरिक्ते ज्योतिषि प्रष्टू राज्ञोऽभिप्रायस्तदभिप्रायस्तदभिज्ञतया तथाविधं ज्योती राजानं बोधयिष्यन्यथाऽतिरिक्तज्योतिरावेदेकं वक्ष्यमाणं लिङ्गं गृहीतव्याप्तिकं प्रसिद्धं भवति तथा तद्व्याप्तिग्रहणस्थलमादित्यज्योतिरित्यादिना मुनिरपि प्रतिपन्नवानित्यर्थः ।

व्याप्तिं बुभुत्समानः पृच्छति —

कथमिति ।

यो व्यवहारः सोऽतिरिक्तज्योतिरधीनो यथा सवित्रधीनो जाग्रद्व्यवहार इति व्याप्तिं व्याकरोति —

आदित्येनेति ।

एवकारं व्याचष्टे —

स्वावयवेति।

आदित्यापेक्षामन्तरेण चक्षुर्वशादेवायं व्यवहारः सेत्स्यतीत्याशङ्क्याऽऽह —

चक्षुष इति ।

आसनाद्यन्यतमव्यापारव्यपदेशो व्याप्तिसिद्धेर्वृथा विशेषणबहुत्वमित्याशङ्क्याऽऽह —

अत्यन्तेति ।

आसनादीनामेकैकव्यभिचारे देहस्यान्यथाभावेऽपि नानुग्राहकं ज्योतिरन्यथा भवति । अतस्तदनुग्राह्यादत्यन्तविलक्षणमिति विवक्षित्वा व्यापारचतुष्टयमुपदिष्टमित्यर्थः ।

तथाऽपि किमर्थमादित्याद्यनेकपर्यायोपादानमेकेनैव व्याप्तिग्रहसंभवादित्याशङ्क्याऽऽह —

बाह्येति ।

देहेन्द्रियमनोव्यापाररूपं कर्म लिङ्गं तस्य व्यतिरिक्तज्योतिरव्यभिचारसाधनार्थमनेकपर्यायोपन्यासो बहवो हि दृष्टान्ता व्याप्तिं द्रढयन्तीत्यर्थः ॥२॥३॥४॥

इन्द्रियं व्यावर्तयति —

वागितीति ।

शब्दस्य ज्योतिष्ट्वं स्पष्टयितुं पातनिकां करोति —

शब्देनेति ।

तद्दीपनकार्यमाह —

श्रोत्रेति ।

मनसि विषयाकारपरिणामे सति किं स्यात्तदाह —

तेनेति ।

तत्र प्रमाणमाह —

मनसा हीति ।

एवं पातनिकां कृत्वा वाचो ज्योतिष्ट्वसाधनार्थं पृच्छति —

कथमिति ।

का पुनरत्रानुपपत्तिस्तत्राऽऽह —

वाच इति ।

तत्रान्तरवाक्यमुत्तरत्वेनोत्थाप्य व्याकरोति —

अत आहेत्यादिना ।

प्रसिद्धमेवाऽऽकाङ्क्षापूर्वकं स्फुटयति —

कथमित्यादिना ।

उपैवेत्यादि व्याचष्टे —

तेन शब्देनेति ।

ज्योतिष्कार्यत्वं तज्जन्यव्यवहाररूपकार्यवत्त्वमिति यावत् । तत्र वाग्ज्योतिष इत्यत्र चतुर्थपर्यायः सप्तम्यर्थः ।

किमिति गन्धादयः शब्देनोपलक्ष्यन्ते तत्राऽऽह —

गन्धादिभिरिति ।

प्रश्नान्तरमुत्थापयति —

एवमेवेति ।

तथाऽपि स्वप्नादौ तस्य प्रवृत्तिदर्शनात्तत्कारणीभूतं ज्योतिर्वक्तव्यमिति शेषः ॥५॥

कथं पुनरत्र पृच्छ्यते ज्योतिरन्तरमित्याशङ्क्य प्रष्टुरभिप्रायमाह —

एतदुक्तं भवतीति ।

यो व्यवहारः सोऽतिरिक्तज्योतिर्निमित्तो यथाऽऽदित्यादिनिमित्तो जाग्रद्व्यवहार इति व्याप्तिमुक्तां निगमयति —

एवं तावदिति ।

व्याप्तिज्ञानकार्यमनुमानमाह —

तस्मादिति ।

तादृगवस्थायां सर्वज्योतिःप्रत्यस्तमयदशायामिति यावत् । विमतो व्यवहारोऽतिरिक्तज्योतिरधीनो व्यवहारत्वात्संप्रतिपन्नवदित्यधस्तादेवानुमानमावेदितमिति भावः ।

हेतोराश्रयासिद्धिमाशङ्क्य परिहरति —

दृश्यते चेति।

आदिशब्देन देशान्तरादौ कर्मकरणं गृह्यते ।

आश्रयैकदेशासिद्धिमाशङ्क्याऽऽह —

सुषुप्ताच्चेति।

ध्यानदशायामिष्टदेवतादर्शनं चकारार्थः ।

अनुमानफलं निगमयति —

तस्मादिति ।

यथोक्तानुमानाज्ज्योतिः सिद्धं चेत्किं प्रश्नेनेत्याशङ्क्याऽऽह —

किं पुनरिति ।

सर्वज्योतिरुपशमे दृश्यमानस्य व्यवहारस्य कारणतयाऽनुमानतो ज्योतिर्मात्रसिद्धावपि तद्विशेषबुभुत्सायां प्रश्नोपपत्तिरित्यर्थः ।

प्रतिवचनमवतार्य व्याकरोति —

उच्यत इत्यादिना ।

अवभासकत्वे दृष्टान्तमाह —

आदित्यादिति ।

तत्र व्यतिरिक्तत्वं साधयति —

कार्येति ।

अनुग्राहकत्वादादित्यादिवदिति शेषः ।

तच्चान्तःस्थं पारिशेष्यादित्युक्तमुपपादयति —

यच्चेति ।

उपरतेष्वात्मज्योतिरिति शेषः ।

तदेव तर्हि मा भूदिति चेन्नेत्याह —

कार्यं त्विति।

स्वप्नादौ दृश्यमानं व्यवहारं हेतूकृत्य फलितमाह —

यस्मादित्यादिना ।

विमतमन्तःस्थमतीन्द्रियत्वादादित्यवदिति व्यतिरेकीत्यर्थः ।

व्यतिरेकान्तरमाह —

किञ्चेति ।

संप्रति लोकायतश्चोदयति —

नेत्यादिना ।

तत्र नञर्थं व्याचष्टे —

यदिति ।

उक्तं हेतुं प्रश्नपूर्वकं विभजते —

कस्मादित्यादिना।

यद्यपि देहादेरुपकार्यादुपकारकमादित्यादिसजातीयं दृष्टं तथाऽपि नाऽऽत्मज्योतिरुपकार्यसजातीयमनुमेयमित्याशङ्क्याऽऽह —

यथादृष्टं चेति ।

तदेव स्पष्टयति —

यदि नामेति ।

विमतमन्तःस्थमतिरिक्तं चातीन्द्रियत्वादादित्यवदिति परोक्तं व्यतिरेक्यनुमानमनूद्य दूषयति —

यत्पुनरित्यादिना।

अनैकान्तिकत्वं व्यनक्ति —

यत इति ।

अन्तःस्थान्यव्यतिरिक्तानि च संघातादिति द्रष्टव्यम् ।

व्यभिचारफलमाह —

तस्मादिति ।

विलक्षणमन्तःस्थं चेति मन्तव्यम् ।

किञ्च चैतन्यं शरीरधर्मस्तद्भावभावित्वाद्रूपादिवदित्याह —

कार्यकरणेति ।

विमतं संघाताद्भिन्नं तद्भासकत्वादादित्यवदित्यवदित्यनुमानान्न संघातधर्मत्वं चैतन्यस्येत्याशङ्क्याऽऽह —

सामान्यतो दृष्टस्येति।

लोकायतस्थं हि देहावभासकमपि चक्षुस्ततो न भिद्यते तथा च व्यभिचारान्न त्वदनुमानप्रामाण्यमित्यर्थः ।

मनुष्योऽहं जानामीति प्रत्यक्षविरोधाच्च त्वदनुमानममानमित्याह —

सामान्यतो दृष्टेति ।

ननु तेन प्रत्यक्षमुत्सार्यतामिति चेन्नेत्याह —

न चेति ।

इतश्च देहस्यैव चैतन्यमित्याह —

अयमेवेति ।

ज्योतिषो देहव्यतिरेकमङ्गीकृत्यापि दूषयति —

यदि नामेति ।

विमतं ज्योतिरनात्मा देहोपकारकत्वादादित्यवदित्यर्थः ।

आत्मत्वं तर्हि कस्येत्याशङ्क्याऽऽह —

य एव त्विति ।

अनुमानादात्मनो देहव्यतिरिक्तत्वमुक्तमित्याशङ्क्याऽऽह —

प्रत्यक्षेति ।

नान्य आत्मेति पूर्वेण संबन्धः ।

देहस्याऽऽत्मत्वे कादाचित्कं द्रष्टृत्वश्रोतृत्वाद्ययुक्तमिति शङ्कते —

नन्विति ।

स्वभाववादी परिहरति —

नैष दोष इति।

कादाचित्के दर्शनादर्शने संभवतो देहस्वाभाव्यादित्यत्र दृष्टान्तमाह —

न हीति ।

विमतं कारणान्तरपूर्वकं कादाचित्कत्वाद्घटवदित्यनुमानं दृष्टान्ते भविष्यतीत्याशङ्क्याग्निरुष्ण इतिवदुष्णमुदकमित्यपि द्रव्यत्वादिनाऽनुमीयेतेत्यतिप्रसंगमाह —

अनुमेयत्वे चेति ।

ननु यद्भवति तत्सनिमित्तमेव न स्वभावाद्भवेत्किञ्चिदस्माकं प्रसिद्धं तत्राऽऽह —

न चेति ।

अग्नेरौष्ण्यमुदकस्य शैत्यमित्याद्यपि न निर्निमित्तं किन्तु प्राण्यदृष्टापेक्षमिति शङ्कते —

प्राणीति ।

आदिशब्देनेश्वरादि गृह्यते ।

गूढाभिसन्धिः स्वभाववाद्याह —

धर्मेति ।

प्रसंगस्येष्टत्वं शङ्कित्वा स्वाभिप्रायमाह —

अस्त्वित्यादिना ।

सिद्धान्ती स्वप्नादिसिद्ध्यनुपपत्त्या देहातिरिक्तमात्मानमभ्युपगमयन्नुत्तरमाह —

नेत्यादिना ।

तत्र नञर्थं विभजते —

यदुक्तमिति ।

स्वप्ने दृष्टस्यैव दर्शनादिति हेतुभागं व्यतिरेकद्वारा विवृणोति —

यदि हीति ।

जाग्रद्देहस्य द्रष्टुः स्वप्ने नष्टत्वादतीन्द्रियस्य च संस्कारस्य चानिष्टत्वादन्यदृष्टे चान्यस्य स्वप्नायोगान्न स्वप्ने दृष्टस्यैव दर्शनं देहात्मवादे संभवतीत्यर्थः ।

मा भूद्दृष्टस्यैव स्वप्ने दृष्टिरन्धस्यापि स्वप्नदृष्टेरित्याशङ्क्याऽऽह —

अन्ध इति।

अपिशब्दोऽध्याहर्तव्यः ।

पूर्वदृष्टस्यैव स्वप्ने दृष्टत्वेऽपि कुतो देहव्यतिरिक्तो द्रष्टा सिध्यतीत्याशङ्क्याऽऽह   —

ततश्चेति ।

अथोभयत्र देहस्यैव द्रष्टृत्वे का हानिरिति चेदत आह —

देहश्चेदिति।

तत्र सहकारिचक्षुरभावाच्चक्षुरन्तरस्य चोत्पत्तौ देहान्तरस्यापि समुत्पत्तिसंभवादन्यदृष्टेऽन्यस्य न स्वप्नः स्यादित्यर्थः ।

मा भूत्पूर्वदृष्टे स्वप्नो हेत्वभावादित्याशङ्क्याऽऽह —

अस्ति चेति।

कथं ते जात्यन्धानामीदृग्दर्शनमिति चेज्जन्मान्तरानुभववशादिति ब्रूमः ।

अन्धस्य देहस्याद्रष्टृत्वेऽपि चक्षुष्मतस्तस्य स्यादेव द्रष्टृत्वमित्याशङ्क्याऽऽह —

तस्मादिति ।

स्वप्ने दृष्टस्यैव दर्शनादिति हेतुं व्याख्याय स्मृतौ दृष्टस्यैव दर्शनादिति हेतुं व्याचष्टे —

तथेति ।

द्रष्टृस्मर्त्रोरेकत्वेऽपि कुतो देहातिरिक्तो द्रष्ट्रेत्याशङ्क्याऽऽह —

यदा चेति ।

देहातिरिक्तस्य स्मर्तृत्वेऽपि कुतो द्रष्टृत्वमित्याशङ्क्याऽऽह —

तस्मादिति ।

द्रष्टृस्मर्त्रोरेकत्वस्योक्तत्वाद्देहातिरिक्तः स्मर्ता चेद्द्रष्टाऽपि तथा सिध्यतीति भावः ।

देहस्याद्रष्टृत्वे हेत्वन्तरमाह —

मृते चेति ।

न तस्य द्रष्टृतेति शेषः ।

तदेवोपपादयति —

देहस्यैवेति ।

देहव्यतिरिक्तमात्मानमुपपादितमुपसंहरति —

तस्मादिति ।

चैतन्यं यत्तदोरर्थः ।

मा भूद्देहस्याऽऽत्मत्वमिन्द्रियाणां तु स्यादिति शङ्कते —

चक्षुरादीनीति ।

अन्यदृष्टस्येतरेणाप्रत्यभिज्ञानादिति न्यायेन परिहरति —

नेत्यादिना ।

आत्मप्रतिपत्तिहेतूनां मनसि संभवादिति न्यायेन शङ्कते —

मन इति ।

ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रमिति न्यायेन परिहरति —

न मनसोऽपीति ।

देहादेरनात्मत्वे फलितमाह —

तस्मादिति ।

आत्मज्योतिः संघातादिति शेषः ।

परोक्तमनुवदति —

यदुक्तमिति ।

अनुग्राह्यासजातीयमनुग्राहकमित्यत्र हेतुमाह —

आदित्यादिभिरिति।

उपकार्योपकारकत्वसाजात्यनियमं दूषयति —

तदसदिति ।

अनियमदर्शनमाकाङ्क्षापूर्वकमुदाहरति —

कथं पार्थिवैरिति ।

उलपं बालतृणम् ।

पार्थिवस्याग्निं प्रत्युपकारकत्वनियमं वारयति —

न चेति ।

तावता पार्थिवेनाग्नेरुपक्रियमाणत्वदर्शनेनेति यावत् ।

तत्समानजातीयैरिति तच्छब्दः पार्थिवत्वविषयः । तत्र हेतुमाह —

येनेति ।

दर्शनफलं निगमयति —

तस्मादिति।

उपकार्योपकारकभावे साजात्यानियमवदपकार्यापकारकभावेऽपि वैजात्यनियमो नास्तीत्यर्थः ।

तत्रोपकार्योपकारकत्वे साजात्यनियमाभावमुदाहरणान्तरेण दर्शयति —

कदाचिदिति ।

अम्भसाऽग्निना वाऽग्नेरुपशान्त्युपलम्भादपकार्याकारकत्वे वैजात्यनियमोऽपि नास्तीति मत्वोपसंहरति —

तस्मादिति।

उक्तानियमदर्शनं तच्छब्दार्थः । अहेतुरात्मज्योतिषः संघातेन समानजातीयतामिति शेषः ।

अनुग्राहकमनुग्राह्यसजातीयमनुग्राहकत्वादादित्यवदित्यपास्तम् । संप्रत्यतीन्द्रियत्वहेतोरनैकान्त्यं परोक्तमनुभाष्य दूषयति —

यत्पुनरित्यादिना ।

विमतं ज्योतिः संघातधर्मस्तद्भावभावित्वाद्रूपादिवदित्युक्तमनूद्य निराकरोति —

कार्येति ।

अनुमानविरोधमेव साधयति —

आदित्यादिति ।

कालात्ययापदेशमुक्त्वा हेत्वसिद्धिं दोषान्तरमाह —

तद्भावेति ।

अदर्शनादिति च्छेदः ।

यत्पुनर्विशेषेऽनुगमाभावः सामान्ये सिद्धसाध्यतेत्यनुमानदूषणमभिप्रेत्य सामान्यतो दृष्टस्य चेत्याद्युक्तं तद्दूषयति —

सामान्यतो दृष्टस्येति ।

विशेषतोऽदृष्टस्येत्यपि द्रष्टव्यम् ।

किमित्यनुमानाप्रामाण्ये सर्वव्यवहारहानिरित्याशङ्क्याऽऽह —

पानेति ।

तत्सामान्यात्पानत्वभोजनत्वादिसादृश्यादिति यावत् ।

पानभोजनाद्युपादानं दृश्यमानमित्युक्तं विशदयति —

दृश्यन्ते हीति ।

तादर्थ्येन क्षुत्पिपासादिनिवृत्युपायभोजनपानाद्यर्थत्वेनेति यावत् ।

देहस्यैव द्रष्टृत्वमित्युक्तमनूद्य पूर्वोक्तं परिहारं स्मारयति —

यदुक्तमित्यादिना ।

ज्योतिरन्तरमादित्यादिवदनात्मेत्युक्तं प्रत्याह —

अनेनेति ।

संघातादेर्द्रष्टृत्वनिराकरणेनेति यावत् ।

देहस्य कादाचित्कं दर्शनादिमत्त्वं स्वाभाविकमित्यत्र परोक्तं दृष्टान्तमनुभाष्य निराचष्टे —

यत्पुनरित्यादिना ।

सिद्धान्तिनाऽपि स्वभाववादस्य क्वचिदेष्टव्यत्वमुपदिष्टमनूद्य दूषयति —

यत्पुनरिति ।

धर्मादेर्यदि हेत्वन्तराधीनं फलदातृत्वं तदा हेत्वन्तरस्यापि हेत्वन्तराधीनं फलदातृत्वमित्यनवस्थेत्युक्तं प्रत्याह —

एतेनेति।

सिद्धान्तविरोधप्रसंजनेनेति यावत् ।

लोकायतमतासंभवे स्वपक्षमुपसंहरति —

तस्मादिति ॥६॥

नन्वात्मज्योतिः संघाताद्व्यतिरिक्तमन्तःस्थं चेति साधितं तथा च कथं कतम आत्मेति पृच्छ्यते तत्राऽऽह —

यद्यपीति ।

अनुग्राह्येण देहादिना समानजातीयस्याऽऽदित्यादेरनुग्राहकत्वदर्शनान्निमित्तादनुग्राहकत्वाविशेषादात्मज्योतिरपि समानजातीयं देहादिनेति भ्रान्तिर्भवति तयेति यावत् । अविवेकिनो निष्कृष्टदृष्ट्यभावादित्यर्थः ।

व्यतिरेकसाधकस्य न्यायस्य दर्शितत्वात्कुतो भ्रान्तिरित्याशङ्क्याऽऽह —

न्यायेति ।

भान्तिनिमित्ताविवेककृतं प्रश्नमुक्त्वा प्रकारान्तरेण प्रश्नमुत्थापयति —

अथवेति ।

प्रश्नाक्षराणि व्याचष्टे —

कतमोऽसाविति ।

ननु ज्योतिर्निमित्तो व्यवहारो मयोक्तो न त्वात्मेत्याशङ्क्याऽऽह —

येनेति ।

आत्मनैवायं ज्योतिषेत्युक्तत्वादासनादिनिमित्तं ज्योतिरात्मेत्यर्थः ।

प्रकारान्तरेण प्रश्नं व्याकरोति —

अथवेति ।

सप्तम्यर्थं कथयति —

सर्व इति ।

योऽयं त्वयाऽभिप्रेतो विज्ञानमयः स प्राणेषु मध्ये कतमः स्यात्तेऽपि हि विज्ञानमया इव भान्तीति योजना ।

उक्तमर्थं दृष्टान्तेन बुद्धावारोपयति —

यथेति ।

व्याख्यानयोरवान्तरविभागमाह —

पूर्वस्मिन्नित्यादिना ।

हृदीत्यादि प्रतिवचनमिति शेषः ।

पक्षान्तरमाह —

अथवेति ।

सर्वस्य प्रश्नत्वे वाक्यं योजयति —

विज्ञानेति ।

स समानः सन्नित्यादिना प्रतिवचनमिति शेषः ।

द्वितीयतृतीयपक्षयोररुचिं सूचयन्नाद्यं पक्षमङ्गीकरोति —

योऽयमिति ।

यस्त्वया पृष्टः सोऽयमित्यात्मनश्चिद्रूपत्वेन प्रत्यक्षत्वादयमिति निर्देश इति पदद्वयस्यार्थः ।

देहव्यवच्छेदार्थं विशिनष्टि —

विज्ञानमय इति ।

विज्ञानशब्दार्थमाचक्षाणस्तत्प्रायत्वं प्रकटयति —

बुद्धीति ।

बुद्धिरेव विज्ञानं विज्ञायतेऽनेनेति व्युत्पत्तेस्तेनोपाधिना संपर्क एवाविवेकस्तस्मादिति यावत् ।

तत्संपर्के प्रमाणमाह —

बुद्धिविज्ञानेति।

तस्माद्विज्ञानमय इति शेषः ।

ननु चक्षुर्मयः श्रोत्रमय इत्यादि हित्वा विज्ञानमय इत्येवं कस्मादुपदिश्यते तत्राऽऽह —

बुद्धिर्हीति ।

तस्याः साधारणकरणत्वे प्रमाणामाह —

मनसा हीति ।

मनसः सर्वार्थत्वं समर्थयते —

बुद्धीति ।

किमर्थानि तर्हि चक्षुरादीनि करणानीत्याशङ्क्याऽऽह —

द्वारमात्राणीति।

बुद्धेः सति प्राधान्ये फलितमाह —

तस्मादिति ।

विज्ञानं परं ब्रह्म तत्प्रकृतिको जीवो विज्ञानमय इति भर्तृप्रपञ्चैरुक्तमनुवदति —

येषामिति ।

विज्ञानमयादिग्रन्थे मयटो न विकारार्थतेति तैरेवोच्यते तत्र मनःसमभिव्याहाराद्विज्ञानं बुद्धिर्न चाऽऽत्मा तद्विकारस्तस्मादस्मिन्प्रयोगे मयटो विकारार्थत्वं वदतां स्वोक्तिविरोधः स्यादिति दूषयति —

तेषामिति ।

कथं विज्ञानमयपदार्थनिर्णयार्थं प्रयोगान्तरमनुश्रीयते तत्राऽऽह —

सन्दिग्धश्चेति ।

यथा पुरोडाशं चतुर्धा कृत्वा बर्हिषदं करोतीति पुरोडाशमात्रचतुर्धाकरणवाक्यमेकार्थसंबन्धिना शाकान्तरीयेणाऽऽग्नेयं चतुर्धा करोतीत्यनेन विशेषविषयतया निश्चितार्थेनाऽऽग्नेय एव पुरोडाशे व्यवस्थाप्यते यथा चाक्ताः शर्करा उपदधातीत्यत्र केनाक्ततेत्यपेक्षायां तेजो वै घृतमिति वाक्यशेषान्निर्णयस्तथेहापीत्यर्थः ।

आत्मविकारत्वे मोक्षानुपपत्त्या ह्यबाधितन्यायाद्वा विज्ञानमयपदार्थनिश्चय इत्याह —

निश्चितेति ।

यदुक्तं निर्णयो वाक्यशेषादिति तदेव व्यनक्ति —

सधीरिति चेति ।

आधाराद्यर्था सप्तमी दृष्टा सा कथं व्यतिरेकप्रदर्शनार्थेत्याशङ्क्याऽऽह —

यथेति।

भवत्वत्रापि सामीप्यलक्षणा सप्तमी तथाऽपि कथं व्यतिरेकप्रदर्शनमित्याशङ्क्याऽऽह —

प्राणेषु इति ।

फलितं सप्तम्यर्थमभिनयति —

प्राणेष्विति ।

तेषु समीपस्थोऽपि कथं तेभ्यो व्यतिरिच्यते तत्राऽऽह —

यो हीति ।

विशेषणान्तरमादाय व्यावर्त्यां शङ्कामुक्त्वा पुनरवतार्य व्याकरोति —

हृदीत्यादिना।

विशेषणान्तरस्य तात्पर्यमाह —

अन्तरितीति ।

ज्योतिःशब्दार्थमाह —

ज्योतिरिति।

तस्य ज्योतिष्ट्वं स्पष्टयति —

तेनेति ।

आत्मज्योतिषा व्याप्तस्य कार्यकरणसंघातस्य व्यवहारक्षमत्वे दृष्टान्तमाह —

यथेति ।

चेतनावानिवेत्युक्तं दृष्टान्तेनोपपादयति —

यथा वेति ।

हृदयं बुद्धिस्ततोऽपि सूक्ष्मत्वादात्मज्योतिस्तदन्तःस्थमपि हृदयादिकं संघातं च सर्वमेकीकृत्य स्वच्छायं करोतीति कृत्वा यथोक्तमणिसादृश्यमुचितमिति दार्ष्टान्तिके योजना ।

कथमिदमात्मज्योतिः सर्वमात्मच्छायं करोति तत्राऽऽह —

पारम्पर्येणेति।

विषयादिषु प्रत्यगात्मान्तेषूत्तरोत्तरं सूक्ष्मतातारतम्यात्तेष्वेवाऽऽत्मादिविषयान्तेषु स्थूलतातारतम्याच्च प्रतीचः सर्वस्मादन्तरतमत्वात्तत्र तत्र स्वाकारहेतुत्वमस्तीत्यर्थः ।

बुद्धेरात्मच्छायत्वं समर्थयते —

बुद्धिस्तावदिति ।

लौकिकपरीक्षकाणां बुद्धावात्माभिमानभ्रान्तिमुक्तेऽर्थे प्रमाणयति —

तेन हीति ।

बुद्धेः पश्चान्मनस्यपि चिच्छायतेत्यत्र हेतुमाह —

बुद्धीति ।

आत्मनः सर्वावभासकत्वमुक्तमुपसंहरति —

एवमिति ।

आत्मनः सर्वावभासकत्वे किमिति कस्यचित्क्वचिदेवाऽऽत्मधीरित्याशङ्क्याऽऽह —

तेन हीति ।

बुद्ध्यादेरुक्तक्रमेणाऽऽत्मच्छायत्वं तच्छब्दार्थः ।

आत्मज्योतिषः सर्वावभासकत्वे लोकप्रसिद्धिरेव न प्रमाणं किन्तु भगवद्वाक्यमपीत्याह —

तथा चेति ।

नाशिनामयमनाशी चेतनाश्चेतयितारो ब्रह्मादयस्तेषामयमेव चेतनो यथोदकादीनामनग्नीनामग्निनिमित्तं दाहकत्वं तथाऽऽत्मचैतन्यनिमित्तमेव चेतयितृत्वमन्येषामित्याह —

नित्य इति ।

अनुगमनवदनुभानं स्वगतया भासा स्यादिति शङ्कां प्रत्याह —

तस्येति ।

येनेति ।

तत्र नावेदविन्मनुते तं बृहन्तमित्युत्तरत्र संबन्धः ।

ज्योतिःशब्दव्याख्यानमुपसंहरति —

तेनेति ।

हृद्यन्तःस्थितोऽयमात्मा सर्वावभासकत्वेन ज्योतिर्भवतीति योजना ।

पदान्तरमादाय व्याचष्टे —

पुरुष इति।

आदित्यादिज्योतिषः सकाशादात्मज्योतिषि विशेषमाह —

निरतिशयं चेति ।

प्रतिवचनवाक्यार्थमुपसंहरति —

स एष इति ।

स समानः सन्नित्याद्यवतारयितुं वृत्तं कीर्तयति —

बाह्यानामिति।

तर्हि बाह्यज्योतिःसद्भावावस्थायामकिञ्चिकरमात्मज्योतिरित्याशङ्क्याऽऽह —

यदाऽपीति।

व्यतिरेकमुखेनोक्तमर्थमन्वयमुखेन कथयति —

आत्मज्योतिरिति ।

आत्मज्योतिषः सर्वानुग्राहकत्वे प्रमाणमाह —

यदेतदिति ।

सर्वमन्तःकरणादि प्रज्ञानेत्रमित्यैतरेयके श्रवणाद्युक्तमात्मज्योतिषः सर्वानुग्राहकत्वमित्यर्थः ।

किञ्चाचेतनानां कार्यकरणानां चेतनत्वप्रसिद्ध्यनुपपत्त्या सदा चिदात्मव्याप्तिरेष्टव्येत्याह —

साभिमानो हीति ।

कथमसंगस्य प्रतीचः सर्वत्र बुद्ध्यादावहंमान इत्याशङ्क्याऽऽह —

अभिमानेति ।

वृत्तमनूद्योत्तरवाक्यमवतारयति —

यद्यपीति ।

यथोक्तमपि प्रत्यग्ज्योतिर्जागरिते दर्शयितुमशक्यमिति श्रुतिः स्वप्नं प्रस्तौतीत्यर्थः ।

अशक्यत्वे हेतुद्वयमाह —

सर्वेति ।

स्वप्ने निष्कृष्टं ज्योतिरिति शेषः । सदृशः सन्ननुसंचरतीति संवन्धः ।

सादृश्यस्य प्रतियोगिसापेक्षत्वमपेक्ष्य पृच्छति —

केनेति ।

उत्तरम् —

प्रकृतत्वादिति ।

प्राणानामपि तुल्यं तदिति चेत्तत्राऽऽह —

संनिहितत्वाच्चेति।

हेतुद्वयं साधयति —

हृदीत्यादिना ।

प्रकृतत्वादिफलमाह —

तस्मादिति ।

सामान्यं प्रश्नपूर्वकं विशदयति —

किं पुनरित्यादिना ।

विवेकतोऽनुपलब्धिं व्यक्तीकृतं बुद्धिज्योतिषोः स्वरूपमाह —

अवभास्येति ।

अवभासकत्वे दृष्टान्तमाह —

आलोकवदिति ।

तथापि कथं विवेकतोऽनुपलब्धिस्तत्राऽऽह —

अवभास्येति ।

प्रसिद्धिमेव प्रकटयति —

विशुद्धत्वाद्धीति ।

उक्तमर्थं दृष्टान्तेन बुद्धावारोपयति —

यथेत्यादिना ।

दृष्टान्तगतनमर्थं दार्ष्टान्तिके योजयति —

तथेति ।

पुनरुक्तिं परिहरति —

इत्युक्तमिति ।

सर्वावभासकत्वे कथं बुद्ध्यैव साम्यमित्याशङ्क्याऽऽह —

तेनेति।

सर्वावभासकत्वं तच्छब्दार्थः ।

किमर्थं तर्हि बुद्ध्या सामान्यमुक्तमित्याशङ्क्य द्वारत्वेनेत्याह —

बुद्धीति ।

आत्मनः सर्वेण समानत्व वाक्यशेषमनुकूलयति —

सर्वमय इति चेति ।

वाक्यशेषसिद्धेऽर्थे लोकभ्रान्तर्गमकत्वमाह —

तेनेति ।

सर्वमयत्वेनेति यावत् ।

आत्मानात्मनोर्विवेकदर्शनस्याशक्यत्वे परस्पराध्यासस्तद्धर्माध्यासश्च स्यात्ततश्च लोकानां मोहो भवेदित्याह —

इति सर्वेति ।

धर्मिविषयं मोहमभिनयति —

अयमिति ।

धर्मविषयं मोहं दर्शयति —

एवन्धर्मेति ।

तदेव स्फुटयति —

कर्तेत्यादिना।

विकल्पैः सर्वो लोको मोमुह्यत इति संबन्धः ।

स समानः सन्नित्यस्यार्थमुक्त्वाऽवशिष्टं भागं व्याकरोति —

अत इत्यादिना ।

आत्मनः स्वाभाविकमुभयलोकसंचरणमित्याशङ्क्यानन्तरवाक्यमादत्ते —

तत्रेति ।

आत्मा सप्तम्यर्थः । यतःशब्दो वक्ष्यमाणातःशब्देन संबध्यते ।

अक्षरोत्थमर्थमुक्त्वा वाक्यार्थमाह —

ध्यानेति ।

ध्यानवतीं बुद्धिं व्याप्तश्चिदात्मा ध्यायतीवेत्यत्र दृष्टान्तमाह —

आलोकवदिति ।

यथा खाल्वालोको नीलं पीतं वा विषयं व्यश्नुवानस्तदाकारो दृश्यते तथाऽयमपि ध्यानवतीं बुद्धिं भासयन्ध्यानवानिव भवतीत्यर्थः ।

यथोक्तबुद्ध्यवभासकत्वमुक्तं हेतुमनूद्य फलितमाह —

अत इति ।

इव शब्दार्थं कथयति —

न त्विति ।

बुद्धिधर्माणामात्मन्यौपाधिकत्वेन मिथ्यात्वमुक्त्वा प्राणधर्माणामपि तत्र तथात्वं कथयति —

तथेति ।

आत्मनि चलनस्यौपाधिकत्वं साधयति —

तेष्विति ।

इवशब्दसामर्थ्यसिद्धमर्थमाह —

न त्विति ।

स हीत्याद्यनन्तरवाक्यमाकाङ्क्षाद्वारोत्थापयति —

कथमित्यादिना ।

तच्छब्दो बुद्धिविषयः । संचरणादीत्यादिशब्दो ध्यनादिव्यापारसंग्रहार्थः । स्वप्नो भूत्वा लोकमतिक्रामतीति संबन्धः ।

कथमात्मा स्वप्नो भवति तत्राऽऽह —

स ययेति ।

उक्तेऽर्थे वाक्यमवतार्य व्याकरोति —

अत आहेति ।

उक्तं हेतुमनूद्य फलितमाह —

यस्मादित्यादिना ।

कार्यकरणातीतत्वात्प्रत्यगात्मनो न स्वतः संचारित्वमित्याह —

मृत्योरिति ।

रूपाण्यतिक्रामतीति पूर्वेण संबन्धः । क्रियास्तत्फलानि चाऽऽश्रयो येषां यानि वा क्रियाणां तत्फलानां चाऽऽश्रयस्तानीति यावत् ।

बुद्ध्यवभासकं ज्योतिरात्मेत्युक्तं श्रुत्वा शाक्यः शङ्कते —

नन्विति ।

प्रमाणादतिरिक्तत्मोपलब्धिरित्याशङ्क्य प्रत्यक्षमनुमानं चेति प्रमाणद्वैविध्यनियममभिप्रेत्य ताभ्यामतिरिक्तात्मानुपलम्भान्नासावस्तीत्याह —

धीव्यतिरेकेणेति ।

तत्र दृष्टान्तमाह —

यथेति ।

घटादिरालोकश्चेत्युभयोर्मिथः संसृष्टयोर्विवेकेनानुपलम्भवदवभास्यावभासकयोर्बुद्ध्यात्मनोर्भेदेऽपि पृथगनुपलम्भादैक्यमवभासते वस्तुतस्तु तयोरन्यत्वमेवेति शङ्कामनुवदति —

यस्त्विति ।

वैषम्यप्रदर्शनेनोत्तरमाह —

तत्रेति ।

दृष्टान्तः सप्तम्यर्थः । घटादेरन्यत्वेनेति संबन्धः ।

ज्योतिरन्तरं नास्ति चेत्कुतो ग्राह्यग्राहकसंवित्तिरित्याशङ्क्याऽऽह —

धीरेवेति ।

बाह्यार्थवादिनोः सौत्रान्तिकवैभाषिकयोरभिप्रायमुपसंहरति —

तस्मान्नेति ।

इदानीं विज्ञानवादी बाह्यार्थवादिभ्यामभ्युपगतं दृष्टान्तमनुवदति —

यदपीति ।

बाह्यार्थवादप्रक्रिया न सुगताभिप्रेतेति दूषयति —

तत्रेति ।

उभयत्र दृष्टान्तस्वरूपं सप्तम्यर्थः ननु घटादेरवभास्यादालोकोऽवभासको भिन्नो लक्ष्यते नेत्याह —

परमार्थतस्त्विति ।

तस्य स्थायित्वं व्यावर्तयति —

अन्योऽन्य इति ।

प्रतीतं विषयप्राधान्यं व्यावर्तयन्नुक्तमेव व्यनक्ति —

विज्ञानमात्रमिति।

विज्ञानवादे यथोक्तदृष्टान्तराहित्यं फलतीत्याह —

यदेति ।

शिष्यबुद्ध्यनुसारेण त्रिविधं बुद्धाभिप्रायमुपसंहरति —

एवमित्यादिना।

परिकल्प्येत्यन्तेन बाह्यार्थवादमुपसंहृत्य तस्यैवेत्यादिना विज्ञानवादमुपसंजहार ।

तत्र विज्ञानवादोपसंहारं विवृणोति —

तद्बाह्येति ।

शून्यवादिमतमाह —

तस्यापीति।

तदेव स्फुटयति —

तदपीति ।

पक्षत्रयेऽपि दोषं संभावयति —

सर्वा इति ।

कथममूषां कल्पनानां दूषणमित्याशङ्क्य प्रथमं बाह्यार्थवादिनं प्रत्याह —

तत्रेति ।

निर्धारणे सप्तमी ।

यत्तु धीरेवावभासकत्वेन स्वाकारेति तत्राऽऽह —

नेति ।

यदवभास्यं तत्स्वातिरिक्तावभास्यमवभास्यत्वाद्यथा घटादि । अवभास्या चेयं बुद्धिरित्यनुमानाद्बुद्धिव्यतिरिक्तः साक्षी सिध्यतीत्यर्थः ।

दृष्टान्तं साधयति —

तमसीति।

तस्यावभासकापेक्षां दर्शयितुं विशेषणम् —

सालोको घट इति ।

संश्लेषावगमान्नास्ति घटस्य व्यतिरिक्तावभास्यत्वमित्याशङ्क्याऽऽह —

संश्लिष्टयोरपीति ।

भवत्वन्यत्वं किं तावतेत्याशङ्क्याऽऽह —

अन्यत्वे चेति ।

 व्यतिरिक्तावभासकत्वं तादृशावभासकसाहित्यमिति यावत् । अवभासयति घटादिरिति शेषः ।

दृष्टान्तस्य साध्यविकलत्वे परिहृते व्यभिचारमाशङ्कते —

नन्विति ।

तदेव व्यतिरेकमुखेनाऽऽह —

न हीति ।

अनैकान्तिकत्वं निगमयति —

तस्मादिति ।

प्रदीपस्य पक्षतुल्यत्वान्न व्यभिचारोऽस्तीति परिहरति —

नावभास्यत्वेति ।

अथान्यावभासकत्वात्तस्य नान्यावभास्यत्वमिति चेत्तत्राऽऽह —

यद्यपीति ।

अवभास्यत्वहेतोरव्यभिचारे फलितमाह —

यदा चेति।

व्यतिरिक्तावभास्यत्वं बुद्धेरिति शेषः ।

अवभास्यत्वे सत्यपि प्रदीपे स्वातिरिक्तेनैवावभास्यत्वमिति नियमासिद्धेर्व्यभिचारतादवस्थ्यमिति शङ्कते —

नन्विति ।

यदि प्रदीपस्य स्वाभासनात्पूर्वमसन्विशेषः समनन्तरकाले स्यात्तदा स्वात्मानं भासयतीति वक्तुं युक्तं न च सोऽस्तीति दूषयति —

नेत्यादिना ।

तदेव विवृणोति —

यथेति ।

अवभास्यत्वाविशेषादित्यर्थः ।

प्रदीपे परोक्तं विशेषमनुभाष्य दूषयति —

यस्त्वित्यादिना।

यदा दीपो न स्वात्मानं भासयति तदाऽनवभासमानः स्यादित्याशङ्क्याऽऽह —

न हीति।

विशेषाभावेऽपि दीपस्य स्वेनैवावभास्यत्वं किं न स्यादिति चेत्तत्राऽऽह —

स हीति ।

दीपस्य विशेषान्तराभावेऽपि स्वात्मसंनिध्यसंनिधी विशेषावित्याशङ्क्याऽऽह —

न हीति ।

दीपस्य स्वेनान्येन वा स्वस्मिन्विशेषाभावे फलितमाह —

असतीति।

व्यभिचारनिरासपूर्वकं भास्यत्वानुमानमुपपाद्यानुमानान्तरमाह —

चैतन्येति ।

यद्व्यञ्जकं तत्स्वविजातीयव्यङ्ग्यं यथा सूर्यादि व्यञ्जकं च विज्ञानं तस्माद्विज्ञानव्यतिरिक्तश्चिदात्मा सिध्यतीत्यर्थः ।

प्रदीपस्य न स्वावभास्यत्वं किन्तु विजातीयचैतन्यावभास्यत्वमिति स्थिते फलितमाह —

तस्मादिति ।

यद्ग्राह्यं तद्ग्राहकान्तरग्राह्यं यथा दीपो ग्राह्यं चेदं विज्ञानमित्यनुमानान्तरमाह —

चैतन्येति ।

तथाऽपि कथं त्वदिष्टग्राहकसिद्धिरित्याशङ्क्य विमृशति —

चैतन्यग्राह्यत्वे चेति ।

कथं तर्हि निर्णयस्तत्राऽऽह —

इति तत्र सन्दिह्यमान इति ।

अस्तु लोकानुसारी निश्चयो लोकस्तु कथमित्याशङ्क्याऽऽह —

तथा चेति ।

तथाऽपि कुतो विवक्षितात्मज्योतिस्तत्राऽऽह —

यश्चेति ।

विज्ञानस्य ग्राहकान्तरग्राह्यत्वे तस्यापि ग्राहकान्तरापेक्षायामनवस्थाप्रसक्तिरिति शङ्कते —

तदाऽनवस्थेति चेदिति ।

कूटस्थबोधस्य विज्ञानसाक्षिणोऽविषयत्वान्नानवस्थेति परिहरति —

नेति ।

यद्ग्राह्यं तत्स्वातिरिक्तग्राह्यं यथा घटादीति ग्राह्यत्वमात्रं बुद्धिग्राहकस्य ततो वस्त्वन्तरत्वे प्रदीपस्य स्वानवभासस्यत्वन्यायेन लिङ्गमुक्तं न च बुद्धिसाक्षिणो ग्राह्यत्वमस्ति कूटस्थदृष्टिस्वाभाव्यात्तत्कुतोऽनवस्थेत्युपपादयति —

ग्राह्यत्वमात्रं हीति ।

साक्षी स्वातिरिक्तग्राह्यो ग्राहकत्वाद्बुद्धिवदित्याशङ्क्याऽऽह —

न त्विति ।

ग्राहकत्वं हि ग्रहणकर्तृत्वं वा तत्साक्षित्वं वा । आद्ये बुद्धिसाक्षिणो मुख्यवृत्त्या ग्रहणकर्तृत्वे न किञ्चिल्लिङ्गं संभवति । द्वितीये तस्य ग्राहकान्तरास्तित्वे न कदाचिदपि प्रमाणमस्ति तत्कुतोऽनवस्थेत्यर्थः ।

ग्राहकानवस्थां परिहृत्य करणानवस्थामाशङ्कते —

विज्ञानस्येति ।

तस्य हि ग्राह्यत्वे चक्षुरादिस्थानीयेन करणेन भवितव्यं तस्यापि ग्राह्यत्वेऽन्यत्करणमित्यनवस्थां दूषयति —

न नियमाभावादिति ।

नियमाभावं साधयति —

न हीत्यादिना ।

वैचित्र्यदर्शनमाकाङ्क्षापूर्वकं स्फुटयति —

कथमित्यादिना ।

उभयव्यतिरेकं विशदयति —

न हीति ।

तथाऽपि कथं वैचित्र्यं तत्राऽऽह —

घटवदिति ।

नियमाभावमुपसंहरति —

तस्मादिति।

अनवस्थाद्वयनिराकरणं निगमयति —

तस्माद्विज्ञानस्येति ।

बाह्यार्थवादिमतनिराकरणमुपसंहरति —

तस्मात्सिद्धमिति।

बाह्यार्थवादिनी ध्वस्ते विज्ञानवादी चोदयति —

नन्विति ।

बाह्यार्थो विज्ञानातिरिक्तो नास्तीत्यत्र प्रमाणमाह —

यद्धीति ।

नोपलभ्यते च जाग्रद्वस्तु जाग्रद्विज्ञानव्यतिरेकेणेति शेषः ।

दृष्टान्तं समर्थयते —

स्वप्नेति ।

दार्ष्टान्तिकं विवृणोति —

तथेति ।

उक्तमनुमानमुपसंहरति —

तस्मादिति ।

सर्वं विज्ञानमात्रमिति स्थिते फलितमाह —

तत्रेति ।

किमिति तस्य मिथ्यात्वं तत्राऽऽह —

सर्वस्येति ।

बाह्यार्थापलापवादिनं दूषयति —

नेत्यदिना ।

हेतुं विशदयति —

नन्विति।

विज्ञानमात्रवादित्वादेकान्तेन बाह्यार्थानभ्युपगतिरिति शङ्कते —

नन्विति ।

बाह्यार्थं हठादङ्गीकारयति —

नेत्यादिना ।

अन्वयमुखेनोक्तमर्थं व्यतिरेकमुखेन विशदयति —

विज्ञानादिति ।

ज्ञानज्ञेययोरैक्ये दोषान्तरमाह —

तथेति ।

अनर्थकं शास्त्रमुपदिशतो बुद्धस्य सर्वज्ञत्वं न स्यादित्याह —

तत्कर्तुरिति ।

वाशब्दश्चार्थः ।

इतश्च सर्वस्य नास्ति विज्ञानमात्रत्वमित्याह —

किञ्चान्यदिति ।

न केवलं पूर्वोक्तोपपत्तिवशादेव बाह्यार्थोऽभ्युपेयः किन्तु तत्रैवान्यदपि कारणमुच्यत इति यावत् ।

तदेव स्फुटयति —

विज्ञानेति ।

यद्ग्राह्यं तत्स्वव्यतिरिक्तग्राह्यं यथा प्रतिवाद्यादि जाग्रद्वस्तु चेदं ग्राह्यमित्यनुमानान्न बाह्यार्थापलापसिद्धिरित्यर्थः ।

दृष्टान्ते विप्रतिपत्तिं प्रत्याह —

न हीति ।

निराकर्तव्यत्वेऽपि तेषां ज्ञानमात्रत्वं किं न स्यादित्याशङ्क्याऽऽत्मीयज्ञानत्वमात्मज्ञानत्वं वा तेषामिति विकल्प्य क्रमेण दूषयति —

न हीत्यादिना ।

स्वकीयनिषेधे स्वनिषेधे चानिष्टापत्तिमाचष्टे —

तथा चेति ।

तदङ्गीकारालोचनायामपि प्रतिवाद्यादीनां विज्ञानातिरेकः सेत्स्यतीत्याह —

न चेति ।

अन्यथा विवादाभावापातादिति भावः ।

कथं तर्हि तेषामङ्गीकारस्तत्राऽऽह —

व्यतिरिक्तेति ।

सिद्धे दृष्टान्ते फलितमनुमानं निगमयति —

तस्मादिति ।

किञ्च चैत्रसन्तानेन मैत्रसन्तानो व्यवहारादनुमीयते सर्वज्ञानेन चासर्वज्ञज्ञानानि ज्ञायन्ते तत्र भेदस्य तेऽपि सिद्धेस्तद्दृष्टान्तान्नीलादेस्तद्धियश्च भेदः शक्योऽनुमातुमित्याह —

सन्तत्यन्तरवदिति ।

इति न बाह्यार्थापलापसिद्धिरिति शेषः ।

तदपलापासंभवे फलितमाह —

तस्मादिति ।

विज्ञानादर्थभेदोक्त्या प्रत्यगात्मा विज्ञानातिरिक्त उक्तः । संप्रति विमतं न ज्ञानभिन्नं ग्राह्यत्वात्स्वप्नग्राह्यवदित्युक्तमनुवदति —

स्वप्न इति ।

अयुक्तं विज्ञानातिरिक्तत्वमर्थस्येति शेषः ।

दृष्टान्तस्य साध्यविकलतामभिप्रेत्य परिहरति —

नाभावादपीति ।

संग्रहवाक्यं विवृणोति —

भवतैवेति ।

बाह्यार्थवादिभ्यो विशेषमाह —

तदभ्युपगम्येति ।

तथाऽपि कथं दृष्टान्तस्य साध्यविकलतेत्याशङ्क्याऽऽह —

स इति ।

घटादिविज्ञानस्य भावभूतस्याभ्युपगतस्य घटादेर्भावादभावाद्वा विषयादर्थान्तरत्वाद्यस्य कस्यचिद्बाह्यार्थस्योपगमाद्दृष्टान्तस्य साध्यविकलता सुप्रसिद्धेत्यर्थः ।

माध्यमिकमतमतिदेशेन निराकरोति —

एतेनेति ।

ज्ञानज्ञेययोर्निराकर्तुमशक्यत्ववचनेनेति यावत् ।

आत्मनो ग्राह्यस्याहमिति प्रत्यगात्मनैव ग्राह्यतेति मीमांसकमतमपि प्रत्युक्तमेकस्यैव ग्राह्यग्राहकतया निरस्तत्वादित्याह —

प्रत्यगात्मेति ।

क्षणभङ्गवादोक्तमनूद्य प्रत्यभिज्ञाविरोधेन निराकरोति —

यत्तूक्तमित्यादिना ।

स्वपक्षेऽपि प्रत्यभिज्ञोपपत्तिं शाक्यः शङ्कते —

सादृश्यादिति ।

दृष्टान्तं विघटयन्नुत्तरमाह —

न तत्रापीति ।

तथाऽपि कथं तत्र प्रत्यभिज्ञेत्याशङ्क्याऽऽह —

जातीति ।

तन्निमित्ता तेषु प्रत्यभिज्ञेति शेषः ।

तदेव प्रपञ्चयति —

कृत्तेष्विति ।

अभ्रान्त इति च्छेदः ।

किमिति जातिनिमित्तैषा धीर्व्यक्तिनिमित्ता किं न स्यादत आह —

न हीति ।

ननु सादृश्यवशाद्व्यक्तिमेव विषयीकृत्य प्रत्यभिज्ञानं केशादिषु किं न स्यात्तत्राऽऽह —

कस्यचिदिति ।

अभ्रान्तस्येति यावत् ।

दार्ष्टान्तिके वैषम्यमाह —

घटादिष्विति ।

वैषम्यमुपसंहरति —

तस्मादिति ।

यत्सत्तत्क्षणिकं यथा प्रदीपादि सन्तश्चामी भावा इत्यनुमानविरोधाद्भ्रान्तं प्रत्यभिज्ञानमित्याशङ्क्याऽऽह —

प्रत्यक्षेण इति ।

अनुष्णतानुमानवत्प्रत्यक्षविरोधे क्षणिकत्वानुमाणं नोदेत्यबाधितविषयत्वस्याप्यनुमित्यङ्गत्वादिति भावः ।

इतश्च प्रत्यभिज्ञानं सादृश्यनिबन्धनो भ्रमो न भवतीत्याह —

सादृश्येति ।

तदनुपपत्तौ हेतुमाह —

ज्ञानस्येति ।

तस्य क्षणिकत्वेऽपि किमिति सादृश्यप्रत्ययो न सिध्यतीत्याशङ्क्याऽऽह —

एकस्येति ।

अस्तु तर्हि वस्तुद्वयदर्शित्वमेकस्येति चेन्नेत्याह —

न त्विति ।

उक्तमेवार्थं प्रपञ्चयति —

तेनेत्यादिना ।

भवतु किं तावतेति तत्राऽऽह —

तेनेति दृष्टमिति ।

अवतिष्ठेत यदीति शेषः ।

क्षणिकत्वहानिपरिहारं शङ्कित्वा परिहरति —

अथेत्यादिना ।

तत्र हेतुमाह —

अनेकेति ।

परपक्षे दोषान्तरमाह —

व्यपदेशेति ।

तदेव विवृणोति —

इदमिति ।

व्यपदेशक्षणेऽनवस्थानासिद्धिं शङ्कित्वा दूषयति —

अथेत्यादिना ।

अन्यो दृष्टाऽन्यश्च व्यपदेष्टेत्याशङ्क्य परिहरति —

अथेत्यादिना ।

शास्त्रप्रणयनादीत्यादिशब्देन शास्त्रीयं साध्यसाधनादि गृह्यते ।

क्षणिकत्वपक्षे दूषणान्तरमाह —

अकृतेति ।

व्यपदेशानुपपत्तिमुक्तां समादधानः शङ्कते —

दृष्टेति ।

सादृश्यप्रत्ययश्च शृङ्खलास्थानीयेन प्रत्ययेनैव सेत्स्यतीत्याह —

तेनेदमिति ।

अपसिद्धान्तप्रसक्त्या प्रत्याचष्टे —

नेत्यादिना ।

तावेवोभौ यौ प्रत्ययौ विशेषौ तदवगाही चेन्मध्यवतीं शृङ्खलावयवस्थानीयः प्रत्यय इति यावत् ।

क्षणानां मिथः संबन्धस्तर्हि मा भूदिति चेत्तत्राऽऽह —

ममेति।

व्यपदेशसादृश्यप्रत्ययानुपपत्तिस्तु स्थितैवेति चकारार्थः ।

यत्तु विज्ञानस्य दुःखाद्युपप्लुतत्त्वं तद्दूषयति —

सर्वस्य चेति ।

शुद्धत्वात्तत्संसर्गद्रष्ट्रभावाच्च न ज्ञानस्य दुःखादिसंप्लवः स्वसंवेद्यत्वाङ्गीकारादित्यर्थः ।

ज्ञानस्य शुद्धबोधैकस्वाभाव्यमसिद्धं दाडिमादिवन्नानाविधदुःखाद्यंशवत्वाश्रयणादित्याशङ्क्याऽऽह —

न चेति ।

तत्रैव हेत्वन्तरमाह —

अनित्येति ।

तेषां तद्धर्मत्वे सत्यनुभूयमानत्वात्ततोऽतिरिक्तत्वं स्याद्धर्माणां धर्मिमात्रत्वाभावान्मेयानां च मानादर्थान्तरत्वादतो यन्मेयं न तज्ज्ञानांशो यथा घटादि मेयं च दुःखादीत्यर्थः ।

ज्ञानस्य दुःखादिधर्मो न भवति किन्तु स्वरूपमेवेति शङ्कामनुभाष्य दोषमाह —

अथेत्यादिना ।

अनुपपत्तिमेव प्रकटयति —

संयोगीत्यादिना ।

स्वाभाविकस्यापि वियोगोऽस्ति पुष्परक्तत्वादीनां तथोपलम्भादित्याशङ्क्याऽऽह —

यदपीति ।

द्रव्यान्तरशब्देन पुष्पसंबन्धिनोऽवयवास्तद्गतरक्तत्वाद्यारम्भका विवक्षिताः । विमतं संयोगपूर्वकं विभागवत्त्वान्मेषादिवदित्यनुमानान्न स्वाभाविकस्य सति वस्तुनि नाशोऽस्तीत्यर्थः ।

अनुमानानुगुणं प्रत्यक्षं दर्शयति —

बीजेति ।

कार्पासादिबीजे द्रव्यविशेषसंपर्काद्रक्तत्वादिवासनया तत्पुष्पादीनां रक्तादिगुणोदयोपलम्भात्तत्संयोगिद्रव्यापगमादेव तत्पुष्पादिषु रक्तत्वाद्यपगतिरित्यर्थः ।

विशुद्ध्यनुपपत्तिमुपसंहरति —

अत इति ।

कल्पनान्तरमनूद्य दूषयति —

विषयविषयीति ।

कथं पुनर्ज्ञानस्यान्येन संसर्गाभावस्तस्य विषयेण संसर्गादित्याशङ्क्याऽऽह —

न हीति ।

अथान्यसंसर्गमन्तरेणापि ज्ञानस्य विषयविषय्याभासत्वमलं स्यादिति चेत्तत्राऽऽह —

असति चेति ।

कल्पनाद्वयमप्रामाणिकमनादेयमित्युपसंहरति —

तस्मादिति ।

कल्पनान्तरमुत्थापयति —

यदपीति ।

उपशान्तिनिर्वाणशब्दार्थः ।

दूषयति —

तत्रापीति ।

फल्यभावेऽपि फलं स्यादिति चेन्नेत्याह —

कण्टकेति ।

दार्ष्टान्तिकं विवृणोति —

यस्य हीति ।

ननु त्वन्मतेऽपि वस्तुनोऽद्वयत्वात्तस्यासंगस्य केनचिदपि संयोगवियोगयोरयोगात्फलित्वासंभवे मोक्षासंभवादि तुल्यमित्याशङ्क्याऽऽह —

यस्य पुनरिति ।

यद्यपि पूर्णं वस्तु वस्तुतोऽसंगमङ्गीक्रियते तथाऽपि क्रियाकारकफलभेदस्याविद्यामात्रकृतत्वादस्मन्मते सर्वव्यवहारसंभवान्न साम्यमिति भावः ।

ननु बाह्यार्थवादो विज्ञानवादश्च निराकृतौ शून्यवादो निराकर्तव्योऽपि कस्मान्न निराक्रियते तत्राऽऽह —

शून्यत्वादीति ।

समस्तस्य वस्तुनः सत्त्वेन भानान्मानानां च सर्वेषां सद्विषयत्वाच्छून्यस्य चाविषयतया प्राप्त्यभावेन निराकरणानर्हत्वात्तद्विषयत्वे च शून्यवादिनैव विषयनिराकरणोक्त्या शून्यस्यापह्नवात्तस्य च स्फुरणास्फुरणयोः सर्वशून्यत्वायोगात्तद्वादिनश्च सत्त्वासत्त्वयोस्तदनुपपत्तेः संवृतेश्चाऽऽश्रयाभावादसंभवात्तदाश्रयत्वे च शून्यस्य स्वरूपहानान्निराश्रयत्वे चासंवृतित्वान्नास्माभिस्तद्वादनिरासायाऽऽदरः क्रियते तत्सिद्धं बुद्ध्याष्वतिरिक्तं नित्यसिद्धमत्यन्तशुद्धं कूटस्थमद्वयमात्मज्योतिरिति भावः ॥ ७ ॥

प्रसंगादागतं परपक्षं निराकृत्य श्रुतिव्याख्यानमेवानुवर्तयन्नुत्तरवाक्यतात्पर्यमाह —

यथेति ।

एवमात्मा देहभेदेऽपि वर्तमानं जन्म त्यजञ्जन्मान्तरं चोपाददानः कार्यकरणान्यतिक्रामतीति शेषः । अतः स्वप्रजागरितसंचाराद्देहाद्यतिरेकवदिहलोकपरलोकसंचारोक्त्याऽपि तदतिरेकस्तस्योच्यतेऽनन्तरवाक्येनेत्यर्थः ।

संप्रत्युत्तरं वाक्यं गृहीत्वा व्याकरोति —

स वा इत्यादिना ।

पाप्मशब्दस्य लक्षणया तत्कार्यविषयत्वं दर्शयति —

पाप्मसमवायिभिरिति ।

पाप्मशब्दस्य पापवाचित्वेऽपि कार्यसाम्याद्धर्मेऽपि वृत्तिं सूचयति —

धर्माधर्मेति ।

उक्तमर्थं दृष्टान्तत्वेनानुवदति —

यथेति ।

अवस्थाद्वयसंचारस्य लोकद्वयसंचारं दार्ष्टान्तिकमाह —

तथेति ।

इहलोकपरलोकानवरतं संचरतीति संबन्धः ।

संचरणप्रकारं प्रकटयति —

जन्मेति ।

जन्मना कार्यकरणयोरुपादनं मरणेन च तयोस्त्यागमविच्छेदेन लभमानो मोक्षादर्वागनवरतं संचरन्दुःखी भवतीत्यर्थः ।

स वा इत्यादिवाक्यतात्पर्यमुपसंहरति —

तस्मादिति ।

तच्छब्दार्थमेव स्फुटयति —

संयोगेति ।

कथमेतावता तेभ्योऽन्यत्वं तत्राऽऽह —

न हीति ।

स्वाभाविकस्य हि धर्मस्य सति स्वभावे कुतः संयोगवियोगौ वह्न्यौष्ण्यादिष्वदर्शनात्कार्यकरणयोश्च संयोगविभागवशादस्वाभाविकत्वे सिद्धमात्मनस्तदन्यत्वमित्यर्थः ॥ ८ ॥

तस्येत्यादिवाक्यस्य व्यावर्त्यां शङ्कामाह —

नन्विति।

अवस्थाद्वयवल्लोकद्वयसिद्धिरित्याशङ्क्याऽऽह —

स्वप्नेति।

कथं तर्हि लोकद्वयप्रसिद्धिरत आह —

तस्मादिति।

तत्रोत्तरत्वेनोत्तरं वाक्यमुत्थाप्य व्याकरोति —

उच्यत इति।

स्थानद्वयप्रसिद्धिद्योतनार्थो वैशब्दः ।

अवधारणं विवृणोति —

नेति।

वेदना सुखदुःखादिलक्षणा ।

आगमस्य परलोकसाधकत्वमभिप्रेत्याऽऽह —

तच्चेति।

अवधारणमाक्षिपति —

नन्विति।

तस्य स्थानान्तरत्वं दूषयति —

नेति।

स्वप्नस्य लोकद्वयातिरिक्तस्थानत्वाभावे कथं तृतीयत्वप्रसिद्धिरित्याह —

कथमिति।

तस्य सन्ध्यत्वान्न स्थानान्तरत्वमित्युत्तरमाह —

सन्ध्यं तदिति।

सन्ध्यत्वं व्युत्पादयति —

इहेति।

यत्स्वप्नस्थानं तृतीयं मन्यसे तदिहलोकपरलोकयोः सन्ध्यमिति संबन्धः ।

अस्य सन्ध्यत्वं फलितमाह —

तेनेति।

पूरणप्रत्ययश्रुत्या स्थानान्तरत्वमेव स्वप्नस्य किं न स्यादित्याशङ्क्य प्रथमश्रुतसन्ध्यशब्दविरोधान्मैवमित्याह —

न हीति।

परलोकास्तित्वे प्रमाणान्तरजिज्ञासया पृच्छति —

कथमिति।

प्रत्यक्षं प्रमाणयन्नुत्तरमाह —

यत इत्यादिना।

स्वप्नप्रत्यक्षं परलोकास्तित्वे प्रमाणमित्युक्तं तदेवोत्तरवाक्येन स्फुटयितुं पृच्छति —

कथमिति।

कथंशब्दार्थमेव प्रकटयति —

किमित्यादिना।

उत्तरवाक्यमुत्तरत्वेनोत्थापयति —

उच्यत इति।

तत्राथशब्दमुक्तप्रश्नार्थतया व्याकरोति —

अथेति।

उत्तरभागमुत्तरत्वेन व्याचष्टे —

शृण्विति।

यदुक्तं किमाश्रय इति तत्राऽऽह —

यथाक्रम इति।

यदुक्तं केन विधिनेति तत्राऽऽह —

तमाक्रममिति।

पाप्मशब्दस्य यथाश्रुतार्थत्वे संभवति किमिति फलविषयत्वं तत्राऽऽह —

नत्विति ।

साक्षादागमादृते प्रत्यक्षेणेति यावत् । पाप्मनामेव साक्षाद्दर्शनासंभवस्तच्छब्दार्थः ।

कथं पुनराद्ये वयसि पाप्मनामानन्दानां च स्वप्ने दर्शनं तत्राऽऽह —

जन्मान्तरेति।

यद्यपि मध्यमे वयसि करणपाटवादैहिकवासनया स्वप्नो दृश्यते तथाऽपि कथमन्तिमे वयसि स्वप्नदर्शनं तदाह —

यानि चेति।

फलानां क्षुद्रत्वमत्र लेशतो भुक्तत्वम् ।यानीत्युपक्रमात्तानीत्युपसंख्यातव्यम् ।

ऐहिकवासनावशादैहिकानामेव पाप्मनामानन्दानां च स्वप्ने दर्शनसंभवान्न स्वप्नप्रत्यक्षं परलोकसाधकमिति शङ्कते —

तत्कथमिति ।

परिहरति —

उच्यत इति ।

यद्यपि स्वप्ने मनुष्याणामिन्द्रादिभावोऽननुभूतोऽपि भाति तथाऽपि तदपूर्वमेव दर्शनमित्याशङ्क्याऽऽह —

न चेति ।

स्वप्नधिया भाविजन्मभाविनोऽपि स्वप्ने दर्शनात्प्रायेणेत्युक्तम् । न च तदपूर्वदर्शनमपि सम्यग्ज्ञानमुत्थानप्रत्ययबाधात् । न चैवं स्वप्नधिया भाविजन्मासिद्धिर्यथाज्ञानमर्थाङ्गीकारादिति भावः ।

प्रमाणफलमुपसंहरति —

तेनेति ।

स यत्रेत्यादिवाक्यस्य व्यवहितेन संबन्धं वक्तुं वृत्तमनूद्याऽऽक्षिपति   —

यदित्यादिना ।

बाह्यज्योतिरभावे सत्ययं पुरुषः कार्यकरणसंघातो येन संघातातिरिक्तेनाऽऽत्मज्योतिषा गमनागमनादि निर्वर्तयति तदात्मज्योतिरस्तीति यदुक्तमित्यनुवादार्थः ।

विशिष्टस्थानाभावं वक्तुं विशेषणाभावं तावद्दर्शयति —

तदेवेति ।

आदित्यादिज्योतिरभावविशिष्टस्थानं यत्रेत्युक्तं तदेव स्थानं नास्ति विशेषणाभावादिति शेषः ।

यथोक्तस्थानाभावे हेतुमाह —

येनेति ।

संसृष्टो बाह्यैर्ज्योतिर्भिरिति शेषः ।

व्यवहारभूमौ बाह्यज्योतिरभावाभावे फलितमाह —

तस्मादिति ।

उत्तरग्रन्थमुत्तरत्वेनावतारयति —

अथेत्यादिना ।

यथोक्तं सर्वव्यतिरिक्तत्वं स्वयं ज्योतिष्ट्वमित्यादि । आह स्वप्नं प्रस्तौतीति यावत् । उपादानशब्दः परिग्रहविषयः ।

कथमस्य सर्वावत्त्वं तदाह —

सर्वावत्त्वमिति ।

संसर्गकारणभूताः सहाध्यात्मादिभागेनेति शेषः ।

किमुपादान इत्यस्योत्तरमुक्त्वा केन विधानेत्यस्योत्तरमाह —

स्वयमित्यादिना ।

आपाद्य प्रस्वपितीत्युत्तरत्र संबन्धः ।

कथं पुनरात्मनो देहविहन्तृत्वं जाग्रद्धेतुकर्मफलोपभोगोपरमणाद्धि स विहन्यते तत्राऽऽह —

जागरिते हीत्यादिना ।

निर्माणविषयं दर्शयति —

वासनामयमिति ।

यथा मायावी मायामयं देहं निर्मिमीते तद्वदित्याह —

मायामयमिवेति ।

कथं पुनरात्मनो यथोक्तदेहनिर्माणकर्तृत्वं कर्मकृतत्वात्तन्निर्माणस्येत्याशङ्क्याऽऽह —

निर्माणमपीति ।

स्वेन भासेत्यत्रेत्थम्भावे तृतीया । करणे तृतीयां व्यावर्तयति —

सा हीति ।

तत्रेति स्वप्नोक्तिः यथोक्तान्तःकरणवृत्तेर्विषयत्वेन प्रकाशमानत्वेऽपि स्वभासे भवतु करणत्वमित्याशङ्क्याऽऽह —

सा तत्रेति ।

स्वेन ज्योतिषेति कर्तरि तृतीया । स्वशब्दोऽत्राऽऽत्मविषयः ।

कोऽयं प्रस्वापो नाम तत्राऽऽह —

यदेवमिति ।

विविक्तविशेषणं विवृणोति —

बाह्येति ।

स्वप्ने स्वयञ्ज्योतिरात्मेत्युक्तमाक्षिपति —

नन्वस्येति ।

वासनापरिग्रहस्य मनोवृत्तिरूपस्य विषयतया विषयित्वाभावादविरुद्धमात्मनः स्वप्ने स्वयञ्ज्योतिष्ट्वमिति समाधत्ते —

नैष दोष इति ।

कुतो वासनोपादानस्य विषयत्वमित्याशङ्क्य स्वयञ्ज्योतिष्ट्वश्रुतिसामर्थ्यादित्याह —

तेनेति ।

मात्रादानस्य विषयत्वेनेति यावत् ।

तदेव व्यतिरेकमुखेनाऽऽह —

नत्विति ।

यथा सुषुप्तिकाले व्यक्तस्य विषयस्याभावे स्वयं ज्योतिरात्मा दर्शयितुं न शक्यते तथा स्वप्नेऽपि तस्मात्तत्र स्वयञ्ज्योतिष्ट्वश्रुत्या मात्रादानस्य विषयत्वं प्रकाशितमित्यर्थः ।

भवतु स्वप्ने वासनादानस्य विषयत्वं तथापि कथं स्वयञ्ज्योतिरात्मा शक्यते विविच्य दर्शयितुमित्याशङ्क्याऽऽह —

यदा पुनरिति ।

अवभासयदवभास्यं वासनात्मकमन्तःकरणमिति शेषः ।

स्वप्नावस्थायामात्मनोऽवभासकान्तराभावे फलितमाह —

तेनेति ॥ ९ ॥

यदुक्तं स्वप्ने स्वयं ज्योतिरात्मेति तत्प्रकारान्तरेणाऽऽक्षिपति —

नन्विति ।

अवस्थाद्वये विशेषाभावकृतं चोद्यं दूषयति —

उच्यत इति ।

वैलक्षण्यं स्फुटयति —

जागरिते हीति ।

मनस्तु स्वप्ने सदपि विषयत्वान्न स्वयञ्ज्योतिष्ट्वविघातीति भावः ।

उक्तं वैलक्षण्यं प्रतीतिमाश्रित्याऽऽक्षिपति —

नन्विति ।

न तत्रेत्यादिवाक्यं व्याकुर्वन्नुत्तरमाह —

शृण्विति ।

प्रतीतिं घटयति —

अथेति ।

रथादिसृष्टिमाक्षिपति —

कथं पुनरिति ।

वासनामयी सृष्टिः श्लिष्टेत्युत्तरमाह —

उच्यत इति ।

तदुपलब्धिनिमित्तेनेत्यत्र तच्छब्देन वासनात्मिका मनोवृत्तिरेवोक्ता ।

उक्तमेव प्रपञ्चयति —

नत्वित्यादिना ।

तदुपलब्धिवासनोपलब्धिस्तत्र यत्कर्मनिमित्तं तेन चोदिता योद्भूतान्तःकरणवृत्तिर्ग्राहकावस्था तदाश्रयं तदात्मकं तद्वासनारूपं दृश्यत इति योजना ।

तथाऽपि कथमात्मज्योतिः स्वप्ने केवलं सिध्यति तत्राऽऽह —

तद्यस्येति ।

यथा कोषादसिर्विविक्तो भवति तथा दृश्याया बुद्धेर्विविक्तमात्मज्योतिरिति कैवल्यं साधयति —

असिरिवेति ।

तथा रथाद्यभाववदिति यावत् । सुखान्येव विशिष्यन्त इति विशेषाः सुखसामान्यानीत्यर्थः । तथेत्यानन्दाद्यभावो दृष्टान्तितः । अल्पीयांसि सरांसि पल्वलशब्देनोच्यन्ते । स हि कर्तेत्यत्र हि शब्दार्थो यस्मादित्युक्तस्तस्मात्सृजतीति शेषः ।

कुतोऽस्य कर्तृत्वं सहकार्यभावादित्याशङ्क्याऽऽह —

तद्वासनेति ।

तच्छब्देन वेशान्तादिग्रहणम् । तदीयवासनाधारश्चित्तपरिणामस्तेनोद्भवति यत्कर्म तस्य सृज्यमाननिदानत्वेनेति यावत् ।

मुख्यं कर्तृत्वं वारयति —

नत्विति ।

तत्रेति स्वप्नोक्तिः ।

साधनाभावेऽपि स्वप्ने क्रिया किं न स्यादित्याशङ्क्याऽऽह —

न हीति ।

तर्हि स्वप्ने कारकाण्यपि भविष्यन्ति नेत्याह —

न चेति ।

तर्हि पूर्वोक्तमपि कर्तृत्वं कथमिति चेत्तत्राऽऽह —

यत्र त्विति ।

उक्तेऽर्थे वाक्योपक्रममनुकूलयति —

तदुक्तमिति ।

उपक्रमे मुख्यं कर्तृत्वमिह त्वौपचारिकमिति विशेषमाशङ्क्याऽऽह —

तत्रापीति ।

परमार्थतश्चैतन्यज्योतिषो व्यापारवदुपाध्यवभासकत्वव्यतिरेकेण स्वतो न कर्तृत्वं वाक्योपक्रमेऽपि विवक्षितमित्यर्थः ।

आत्मनो वाक्योपक्रमे कर्तृत्वमौपचारिकमित्युपसंहरति —

यदिति ।

न हि कर्तेत्यौपचारिकं कर्तृत्वमित्युच्यते चेत्तस्य ध्यायतीवेत्यादिनोक्तत्वात्पुनरुक्तिरित्याशङ्क्याऽऽह —

यदुक्तमिति ।

अनुवादे प्रयोजनमाह —

हेत्वर्थमिति ।

स्वप्ने रथादिसृष्टाविति शेषः ॥ १० ॥

तदेते श्लोका भवन्तीत्येतत्प्रतीकं गृहीत्वा व्याचष्टे —

तदेत इति ।

उक्तोऽर्थः स्वयञ्ज्योतिष्ट्वादिः । शारीरमिति स्वार्थे वृद्धिः ।

स्वयमसुप्तत्वे हेतुमाह —

अलुप्तेति ।

व्याखेयं पदमादाय व्याचष्टे —

सुप्तानित्यादिना ।

उक्तमनूद्य पदान्तरमवतार्य व्याकरोति —

सुप्तानभिचाकशीतीति ॥ ११ ॥

तथाशब्दः स्वप्नगतविशेषसमुच्चयार्थः । किमिति स्वप्ने प्राणेन शरीरमात्मा पालयति तत्राऽऽह —

अन्यथेति ।

बहिश्चरित्वेत्ययुक्तं शरीरस्थस्य स्वप्नोपलम्भादित्याशङ्क्याऽऽह —

यद्यपीति ।

तत्संबन्धाभावाद्बहिश्चरित्वेत्युच्यत इति संबन्धः ।

देहस्थस्यैव तदसंबन्धे दृष्टान्तमाह —

तत्स्थ इति ॥ १२ ॥

स्वप्नस्थं विशेषान्तरमाह —

किञ्चेति ।

उच्चावचं विषयीकृत्य तेन तेनाऽऽत्मना स्वेनैव स्वयं गम्यमान इति यावत् ॥ १३ ॥

आरामं विवृणोति —

ग्राममित्यादिना ।

न तमित्यादेस्तात्पर्यमाह —

कष्टमिति ।

दृष्टिगोचरापन्नमपि न पश्यतीति संबन्धः ।

कष्टमित्यादिनोक्तं प्रपञ्चयति —

अहो इति ।

श्लोकानां तात्पर्यमुपसंहरति —

अत्यन्तेति ।

वाक्यान्तरमादाय तात्पर्यमुक्त्वाऽऽकाङ्क्षापूर्वकमक्षराणि व्याकरोति —

तं नेत्यादिना ।

तेषामभिप्रायमाह —

नूनमिति ।

इन्द्रियाण्येव द्वाराण्यस्येतीन्द्रियद्वारो जाग्रद्देहस्तस्मादिति यावत् ।

तथाऽपि सहसाऽसौ बोध्यतां का हानिरित्याशङ्क्याऽऽह —

तत्रेति ।

सहसा बोध्यमानत्वं सप्तम्यर्थः ।

किमत्र प्रमाणमित्याशङ्क्यानन्तरवाक्यमवतार्य व्याचष्टे —

तदेतदाहेत्यादिना ।

 पुनरप्रतिपत्तौ दोषप्रसंगं दर्शयति —

कदाचिदिति ।

व्यत्यासप्रवेशस्य कार्यं दर्शयन्दुर्भिषज्यमित्यादि व्याचष्टे —

तत इति ।

उक्तां प्रसिद्धिमुपसंहरति —

तस्मादिति।

वृत्तमनूद्य मतान्तरमुत्थपयति —

स्वप्नो भूत्वेत्यादिना ।

इतिशब्दो यस्मादर्थे ।

तदेव मतान्तरं स्फोरयति —

नेत्यादिना ।

उक्तमङ्गीकृत्य फलं पृच्छति —

यद्येवमिति ।

स्वप्नो जागरितदेश इत्येवं यदीष्टमतश्च किं स्यादिति प्रश्नार्थः ।

फलं प्रतिज्ञाय प्रकटयति —

शृण्विति ।

मतान्तरोपन्यासस्य स्वमतविरोधित्वमाह —

इत्यत इति ।

स्वप्नस्य जाग्रद्देशत्वं दूषयति —

तदसदिति ।

तस्य जाग्रद्देशत्वाभावे फलितमाह —

तस्मादिति ।

स्वप्ने बाह्यज्योतिषः संभवो नास्तीत्यत्र प्रमाणमाह —

तदुक्तमिति ।

बाह्यज्योतिरभावेऽपि स्वप्ने व्यवहारदर्शनात्तत्र स्वयञ्ज्योतिष्ट्वमाक्षेप्तृमशक्यमित्युपसंहरति —

तस्मादिति ।

कथं पुनर्विद्यायामनुक्तायां सहस्रदानवचनमित्याशङ्क्य वृत्तं कीर्तयति —

स्वयं ज्योतिरिति ।

मृत्यो रूपाण्यतिक्रामतीत्यत्र च कार्यकरणव्यतिरिक्तत्वमात्मनो दर्शितमित्याह —

अतिक्रामतीति ।

लोकद्वयसंचारवशादुक्तमर्थमनुद्रवति —

क्रमेणेति ।

आदिशब्दस्तत्तद्देहादिविषयः ।

स्थानद्वयसंचारवशादुक्तमनुभाषते —

तथेति ।

इहलोकपरलोकाभ्यामिवेति यावत् ।

लोकद्वये स्थानद्वये च क्रमसंचारप्रयुक्तमर्थान्तरमाह —

तत्र चेति ।

आत्मनः स्वयञ्ज्योतिषो देहादिव्यतिरिक्तस्य नित्यस्य ज्ञापितत्वादित्यतःशब्दार्थः ।

कामप्रश्नस्य निर्णीतत्वान्निराकाङ्क्षत्वमिति शङ्कां वारयति —

विमोक्षश्चेति ।

सम्यग्बोधस्तद्धेतुरिति यावत् ।

ननु स एव प्रागुक्तो नासौ वक्तव्योऽस्ति तत्राऽऽह —

तदुपयोगीति ।

अयमित्युक्तात्मप्रत्ययोक्तिः । तादर्थ्यात्पदार्थज्ञानस्य वाक्यार्थज्ञानशेषत्वादिति यावत् ।

पदार्थस्य वाक्यार्थबहिर्भावं दूषयति —

तदेकदेश एवेति ।

कामप्रश्नो नाद्यापि निर्णीत इत्यत्रोत्तरवाक्यं गमकमित्याह —

अत इति ।

कामप्रश्नस्यानिर्णीतत्वादिति यावत् । तेनापेक्षितेन हेतुनेत्यर्थः ।

विमोक्षशब्दस्य सम्यग्ज्ञानविषयत्वं सूचयति —

येनेति ।

सम्यग्ज्ञानप्राप्तौ गुरुप्रसादादस्य प्राधान्यं दर्शयति —

त्वत्प्रसादादिति ।

ननु विमोक्षपदार्थो निर्णीतोऽन्यथा सहस्रदानस्याऽऽकस्मिकत्वप्रसंगादत आह —

विमोक्षेति ॥ १४ ॥

उत्तरकण्डिकामवतारयितुं वृत्तं कीर्तयति —

यत्प्रस्तुतमिति ।

आत्मनैवेत्यादिना यदात्मनः स्वयञ्ज्योतिष्ट्वं ब्राह्मणादौ प्रस्तुतं तदत्रायमित्यादिना प्रत्यक्षतः स्वप्ने प्रतिपादितमिति संबन्धः ।

वृत्तमर्थान्तरमनूद्य चोद्यमुत्थापयति —

यत्तूक्तमिति ।

मृत्युं नातिक्रामतीत्यत्र हेतुमाह —

प्रत्यक्षं हीति ।

इच्छाद्वेषादिरादिशब्दार्थः ।

तथाऽपि कुतो मृत्युं नातिक्रमति तत्राऽऽह —

तस्मादिति ।

कार्यस्य कारणादन्यत्र प्रवृत्त्ययोगादिति यावत् ।

उक्तमुपपादयति —

कर्मणो हीति ।

अतः स्वप्नं गतो मृत्युं कर्माख्यं नातिक्रामतीति शेषः ।

मा तर्हि मृत्योरतिक्रमोऽभूत्को दोषस्तत्राऽऽह —

यदि चेति ।

स्वभावादपि मृत्योर्विमुक्तिमाशङ्क्याऽऽह —

न हीति ।

उक्तं हि - ‘ न हि स्वभावो भावनां व्यावर्तेतौष्ण्यद्रवेः’ इति ॥
कथं तर्हि मोक्षोपपत्तिरित्याशङ्क्याऽऽह —

अथेति ।

एषा च शङ्का प्रागेव राज्ञा कृतेति दर्शयन्नुत्तरमुत्थापयति —

यथेत्यादिना ।

तद्दिदर्शयिषयेत्यत्र तच्छब्देन मृत्योरतिक्रमणं गृह्यते ।

वैशब्दस्य प्रसिद्धार्थत्वमुपेत्य सशब्दार्थमाह —

प्रकृत इति ।

एषशब्दमनूद्य व्याकरोति —

एष इति ।

संप्रदाने स्थित्वा मृत्युमतिक्रामतीति शेषः ।

सुषुप्तस्य संप्रसादत्वं साधयति —

जागरित इत्यादिना ।

तत्र वाक्यशेषमनुकूलयति —

तीर्णो हीति ।

अस्तु संप्रसादः सुषुप्तं स्थानं तथाऽपि किमायातमित्यत आह —

स वा इति ।

पूर्वोक्तेन क्रमेण संप्रसादे सुषुप्ते स्थित्वा संप्रसन्नः सन्मृत्युमतिक्रामतीत्यर्थः ।

उक्तमर्थमुपपादयितुमाकाङ्क्षामाह —

कथमिति ।

रत्वेत्यादि व्याकुर्वन्परिहरति —

स्वप्नादिति ।

पुण्यपापशब्दयोर्यथार्थत्वमाशङ्क्याऽऽह —

न त्विति ।

अवोचामोभयान्पाप्मन आनन्दांश्च पश्यतीत्यत्रेति शेषः ।

पुण्यपापयोर्दशनमेव न करणमित्यत्र फलितमाह —

तस्मादिति ।

तद्द्रष्टुरपि तदनुबन्धः स्यादित्याशङ्क्यातिप्रसंगान्मैवमित्याह —

यो हीत्यादिना ।

पुण्यपापाभ्यामात्मनोऽसंस्पर्शे फलितमाह —

तस्मादिति ।

मृत्योरतिक्रमणे किं स्यादित्याशङ्क्याऽऽह —

अतो नेति ।

मृत्योरस्वभावत्वमुपपादयति —

मृत्युश्चेदिति ।

इष्टापत्तिमाशङ्क्याऽऽह —

न त्विति ।

अनन्वागतवाक्यादसंगवाक्यश्चेत्यर्थः ।

मोक्षशास्त्रप्रामाण्यादपि मृत्योरस्वभावत्वमित्याह —

स्वभावश्चेदिति ।

इतश्च मृत्युः स्वभावो न भवतीत्याह —

न त्विति ।

अभावादिति च्छेदः  ।

तस्याः स्वभावत्वे लब्धमर्थं कथयति —

अत इति ।

मृत्युमेव व्याचष्टे —

पुण्यपापाभ्यामिति ।

स्वप्ने मृत्योः स्वभावत्वाभावेऽपि जाग्रदवस्थायां कर्तृत्वमात्मनः स्वभावस्तथा च नियमेन तस्य मृत्योरतिक्रमो न सिध्यतीति शङ्कते —

नन्विति ।

औपाधिकत्वात्कर्तृत्वस्य स्वाभाविकत्वाभावादात्मनो मृत्योरतिक्रमः संभवतीति परिहरति —

नेति ।

कथमौपाधिकत्वं कर्तृत्वस्य सिद्धवदुच्यते तत्राऽऽह —

तच्चेति ।

ध्यायतीवेत्यादौ सादृश्यवाचकादिवशब्दादौपाधिकत्वं कर्तृत्वस्य प्रागेव दर्शितमित्यर्थः ।

जागरितेऽपि कर्तृत्वस्य स्वाभाविकत्वाभावे फलितमाह —

तस्मादिति ।

मृत्योः स्वाभाविकत्वाशङ्काभावकृतं फलमाह —

अनिर्मोक्षता वेति ।

वाशब्दो नञनुकर्षणार्थः ।

पुण्यं च पापं चेत्येतदन्तं वाक्यं व्याख्याय पुनरित्यादि व्याचष्टे —

तत्रेति ।

स्वप्नाद्व्युत्थाय सुषुप्तिमनुभूयोत्तरकालमिति यावत् । स्थानात्स्थानान्तरप्राप्तावभ्यासं वक्तुं पुनःशब्दः ।

प्रतिन्यायमित्यस्यावयवार्थमुक्त्वा विवक्षितमर्थमाह —

पुनरिति ।

संप्रसादादूर्ध्वमिति यावत् ।

जागरितात्स्वप्नं ततः सुषुप्तं गच्छतीति पूर्वगमनं ततो वैपरीत्येन सुषुप्तात्स्वप्नं जागरितं वा गच्छतीति यदागमनं स प्रतिन्यायः । तमेव संक्षिपति —

यथेति ।

यथास्थानमाद्रवतीत्येतद्विवृणोति —

स्वप्नस्थानादिति ।

उक्तेऽर्थे वाक्यं पातयति —

प्रतियोनीति ।

किमर्थं यथास्थानमागमनं तदाह —

स्वप्नायेति ।

स यदित्यादिवाक्यस्य व्यावर्त्यामाशङ्कामाह —

नन्विति ।

तत्र वाक्यमुत्तरत्वेनावतार्य व्याकरोति —

अत आहेति ।

अननुबद्ध इत्यस्यार्थं स्फुटयति —

नैवेति ।

स यदित्यादिवाक्यस्याक्षरार्थमुक्त्वा तात्पर्यमाह —

यदि हीति ।

तेनाऽऽत्मनेति यावत् । स्वप्ने कृतं कर्म पुनस्तेनेत्युक्तम् ।

अनुबन्धे दोषमाह —

स्वप्नादिति ।

इष्टापत्तिमाशङ्क्याऽऽह —

न चेति ।

स्वप्नकृतेन कर्मणा जाग्रदवस्थस्य पुरुषस्यान्वागतत्वप्रसिद्धिरिति यदुच्यते तन्न व्यवहारभूमौ संप्रतिपन्नमित्यर्थः ।

स्वप्नदृष्टेन जाग्रद्गतस्य न संगतिरित्यत्र स्वानुभवं दर्शयति —

न हीति ।

यथोक्तेऽनुभवे लोकस्यापि संमतिं दर्शयति —

न चेति ।

तत्र फलितमाह —

अत इति ।

कथं तर्हि स्वप्ने कर्तृत्वप्रतीतिस्तत्राऽऽह —

तस्मादिति ।

स्वप्नस्याऽऽभासत्वाच्च न तत्र वस्तुतोऽस्ति क्रियेत्याह —

उतेवेति ।

तदाभासत्वे लोकप्रसिद्धिमनुकूलयति —

आख्यातारश्चेति ।

स्वप्नस्याऽऽभासत्वे फलितमाह —

अत इति ।

अनन्वागतवाक्यं प्रतिज्ञारूपं व्याख्यायासंगवाक्यं हेतुरूपमवतारयितुमाकाङ्क्षामाह —

कथमिति ।

मूर्तस्य मूर्तान्तरेण संयोगे क्रियोपलम्भादमूर्तस्य तदभावादात्मनश्चामूर्तत्वेनासंयोगात्क्रियायोगादकर्तृत्वसिद्धिरित्युत्तरं हेतुवाक्यार्थकथनपूर्वकं कथयति —

कार्यकरणैरित्यादिना ।

आत्मनोऽसंगत्वेनाकर्तृत्वमुक्तं समर्थयते —

अत एवेति ।

अतःशब्दार्थं विशदयति —

कार्येति ।

क्रियावत्त्वाभावे जन्ममरणदिराहित्यं कौटस्थ्यं फलतीत्याह —

तस्मादिति ।

कर्मप्रविवेकमुक्तमङ्गीकरोति —

एवमिति ।

तत्प्रविविक्तात्मज्ञाने दार्ढ्यं सूचयति —

सोऽहमिति ।

नैराकाङ्क्ष्यं व्यावर्तयति —

अत इति ।

कथं तर्हि सहस्रदानमित्याशङ्क्याऽऽह —

मोक्षेति।

कामप्रविवेकविषयनियोगमभिप्रेत्य पुनरनुक्रामति —

अत ऊर्ध्वमिति॥१५॥

उत्तरकण्डिकाव्यावर्त्यां शङ्कामाह —

तत्रेति।

पूर्वकण्डिका सप्तम्यर्थः ।

भवत्वकर्तृत्वहेतुरसंगत्वं किं तावतेत्याशङ्क्याऽऽह -

उक्तं चेति।

पूर्वं श्लोकोपन्यासदशायामिति यावत् । कर्मवशात्स्वप्नहेतुकर्मसामर्थ्यादित्यर्थः ।

आत्मनः स्वप्ने कामकर्मसंबन्धेऽपि किमिति नासंगत्वं तत्राऽऽह —

कामश्चेति।

हेत्वसिद्धिं परिहरति —

न त्विति।

न चेद्धेतोरसिद्धत्वं तर्हि कथं तत्सिद्धिरिति पृच्छति —

कथमिति।

हेतुसमर्थनार्थमुत्तरग्रन्थमुत्थापयति —

असंग इति।

प्रतियोन्याद्रवतीत्येतदन्तं सर्वमित्युक्तम् ।

स्वप्ने कर्तृत्वाभावस्तच्छब्दार्थः उक्तमसंगत्वं व्यतिरेकमुखेन विशदयति —

यदीति।

संगवानित्यस्य व्याख्यानम् —

कामीति।

तत्संगजैस्तत्र स्वप्ने विषयविशेषेषु कामाख्यसंगवशादुत्पन्नैरपराधैरिति यावत् । न तु लिप्यते प्रायश्चित्तविधानस्यापि स्वप्नसूचिताशुभाशङ्कानिबर्हणार्थत्वाद्वस्तुवृत्तानुसारित्वाभावादिति शेषः ॥१६॥

उक्तमर्थं दृष्टान्तीकृत्य जागरितेऽपि निर्लेपत्वमात्मनो दर्शयति —

यथेत्यदिना ।

तत्र प्रमाणमाह —

तदेतदिति ।

जाग्रदवस्थायामुक्तमकर्तृत्वमाक्षिपति —

नन्विति ।

तत्र कल्पितं कर्तृत्वमित्युत्तरमाह —

नेत्यादिना ।

तदेव विवृणोति —

आत्मनैवेति ।

 स्वतोऽकर्तृत्वे वाक्योपक्रमं संवादयति —

तथाचेति ।

वाक्यार्थं संगृह्णालि —

बुद्ध्यादीति ।

कर्तृत्वमिति शेषः ।

नन्वौपाधिकं कर्तृत्वं पूर्वमुक्तमिदानीं तन्निराकरणे पूर्वापरविरोधः स्यादित्यत्राऽऽह —

इह त्विति ।

उपाधिनिरपेक्षः कर्तृत्वाभाव इति शेषः ।

तेनेत्युक्तं हेतुं स्फुटयति —

यस्मादिति ।

आत्मनो लेपाभावे भगवद्वाक्यमपि प्रमाणमित्याह —

तथा चेति ।

अवस्थात्रयेऽप्यसंगत्वमनन्वागतत्वं चाऽऽत्मनः सिद्धं चेद्विमोक्षपदार्थस्य निर्णीतत्वाज्जनकस्य नैराकाङ्क्ष्यमित्याशङ्क्याऽऽह —

तथेति ।

यथा मोक्षैकदेशस्य कर्मविवेकस्य दर्शितत्वात्पूर्वत्र सहस्रदानमुक्तं तथाऽऽत्रापि तदेकदेशस्य कामविवेकस्य दर्शितत्वात्तद्दानं न तु कामप्रश्नस्य निर्णीतत्वादित्यर्थः ।

द्वितीयतृतीयकण्डिकयोस्तात्पर्यं संगृह्णाति —

तथेत्यदिना ।

यथा प्रथमकण्डिकया कर्मविवेकः प्रतिपादितस्तथेति यावत् ।

कण्डिकात्रितयार्थं संक्षिप्योपसंहरति —

यस्मादिति ।

अवस्थात्रयेऽप्यसंगत्वे किं सिध्यति तदाह —

अत इति ।

प्रतीकमादाय स्वप्नान्तशब्दार्थमाह —

प्रतियोनीति ।

कथं पुनस्तस्य सुषुप्तविषयत्वमत आह —

दर्शनवृत्तेरिति ।

दर्शनं वासनामयं तस्य वृत्तिर्यस्मिन्निति व्युत्पत्त्या स्वप्नो दर्शनवृत्तिस्तस्य स्वप्नशब्देनैव सिद्धत्वादन्तशब्दवैय्यर्थ्यात्तस्यान्तो लयो यस्मिन्निति व्युत्पत्त्या स्वप्नान्तशब्देन सुषुप्तग्रहे सत्यन्तशब्देन स्वप्नस्य व्यावृत्त्युपपत्तेरत्र सुषुप्तस्थानमेव स्वप्नान्तशब्दितमित्यर्थः ।

तत्रैव वाक्यशेषानुगुण्यमाह —

एतस्मा इति ।

स्वप्नान्तशब्दस्य स्वप्ने प्रयोगदर्शनादिहापि तस्यैव तेन ग्रहणमिति पक्षान्तरमुत्थाप्याङ्गीकरोति —

यदीत्यादिना ।

सिषाधयिषितार्थसिद्धौ हेतुमाह —

यस्मादिति ॥ १७ ॥

कण्डिकात्रयेण सिद्धमर्थमनुवदति —

एवमिति ।

आत्मनः स्थानत्रयसंचारादसिद्धोऽसंगत्वहेतुरिति शङ्कते —

तत्रेति ।

प्रतिज्ञाहेत्वोर्हेतुनिर्धारणं सप्तम्यर्थः । सप्रयोजकाद्देहद्वयाद्वैलक्षण्यं तु दूरनिरस्तमित्येवशब्दार्थः ।

एवं चोदिते हेतुसमर्थनार्थं महामत्स्यवाक्यमिति संगतिमभिप्रेत्य संगत्यन्तरमाह —

पूर्वमपीति ।

यथाप्रदर्शितोऽर्थोऽसंगत्वं कार्यकरणविनिर्मुक्तत्वं च अहार्यत्वमप्रकम्प्यत्वम् ।

स्वच्छन्दचारित्वं प्रकटयति —

संचरन्नपीति ।

किं पुनर्दृष्टान्तेन दार्ष्टान्तिके लभ्यते तदाह —

दृष्टान्तेति ॥ १८ ॥

श्येनवाक्यमवतारयितुं वृत्तं कीर्तयति —

अत्र चेति ।

पूर्वसन्दर्भः सप्तम्यर्थः ।

देहद्वयेन सप्रयोजकेन वस्तुतोऽसंबन्धे फलितमाह —

स्वत इति ।

कथं तर्हि तत्र संसारित्वधीरित्याशङ्क्याह —

उपाधीति ।

औपाधिकस्यापि वस्तुत्वमाशङ्क्याऽऽह —

अविद्येति ।

वृत्तमनूद्योत्तरग्रन्थमवतारयन्भूमिकामाह —

तत्रेति ।

स्थानत्रयसंबन्धित्वेन विप्रकीर्णे विश्लिष्टं रूपमस्येत्यात्मा तथा । पञ्चीकृत्य विवक्षितं सर्वं विशेषणमादायेति यावत् ।

एकत्रेति वाक्योक्तिः । तत्र हेतुं वदञ्जाग्रद्वाक्येन विवक्षितात्मोक्तिरित्याह —

यस्मादिति ।

ससंगत्वादेर्दृश्यमानरूपस्य मिथ्यात्वं सूचयति —

अविद्ययेति ।

स्वप्नवाक्ये विवक्षितात्मसिद्धिमाशङ्क्याऽऽह —

स्वप्ने त्विति ।

तर्हि सुषुप्तवाक्ये तत्सिद्धिर्नेत्याह —

सुषुप्ते पुनरिति ।

तत्राप्यविद्यानिर्मोको न प्रतिभातीति भावः ।

एवं पातनिकां कृत्वा श्येनवाक्यमादत्ते —

एकवाक्यतयेति ।

पूर्ववाक्यानामिति शेषः ।

कुत्र तर्हि यथोक्तमात्मरूपं पञ्चीकृत्य प्रदर्श्यते तत्राऽऽह —

सुषुप्ते हीति ।

तत्राभयमित्यविद्याराहित्यमुच्यते सा च सुषुप्ते स्वरूपेण सत्यपि नाभिव्यक्ता भातीति द्रष्टव्यम् । यस्मात्सुषुप्ते यथोक्तमात्मरूपं वक्ष्यते तस्मादिति यावत् ।

एवंरूपमित्येतदेव प्रकटयति —

विलक्षणमिति ।

कर्यकरणविनिर्मुक्तं कामकर्माविद्यारहितमित्यर्थः ।

स्थानद्वयं हित्वा कथं सुषुप्तं प्रवेष्टुमिच्छतीति पृच्छति —

तत्कथमिति ।

स्वप्नादौ दुःखानुभवात्तत्त्यागेन सुषुप्तं प्राप्नोतीत्याह —

आहेति ।

अथोत्तरा श्रुतिः स्थानान्तरप्राप्तिमभिधत्तां तथाऽपि किं दृष्टान्तवचनेनेत्याशङ्क्याऽऽह —

दृष्टान्तेनेति ।

अस्यार्थस्य सुषुप्तिरूपस्येत्येतत् । स एवार्थस्तत्रेति सप्तम्यर्थः । परमात्माकाशं व्यावर्तयितुं भौतिकविशेषणम् । महाकायो मन्दवेगः श्येनः सुपर्णस्तु वेगवानल्पविग्रह इति भेदः । धारणे सौकर्यं वक्तुं स्वयमेवेत्युक्तम् । स्वप्नजागरितयोरवसानमन्तमज्ञातं ब्रह्म । तथा न कञ्चन स्वप्नमिति स्वप्नजागरितयोरविशेषेण सर्वं दर्शनं निषिध्यत इति शेषः ।

स्वप्नविशेषणात्स्वप्नदर्शननिषेधेऽपि कुतो जाग्रद्दर्शनं निषिध्यते तत्राऽह —

जागरितेऽपीति ।

कथमयमभिप्रायः श्रुतेरवगत इत्याशङ्क्य विशेषणसामर्थ्यादित्याह —

अत आहेति ।

जागरितस्यापि स्वप्नत्वे श्रुत्यन्तरं संवादयति —

तथा चेति ।

दृष्टान्तदार्ष्टान्तिकयोर्विवक्षितमंशं दर्शयति —

यथेत्यादिना ।

संयुज्यमानस्य क्षेत्रज्ञस्येति शेषः ।

सर्वसंसारधर्माविलक्षणमिति विशेषणं व्याचष्टे —

सर्वेति ॥ १९ ॥

श्येनवाक्येनाऽऽत्मनः सौषुप्तं रूपमुक्तमिदानीं नाडीखण्डस्य संबन्धं वक्तुं चोदयति —

यद्यस्येति ।

परः सन्नुपाधिर्बुद्ध्यादिः ।

असंगत्वतः स्वतो बुद्ध्यादिसंबन्धासंभवमुपेत्याऽऽह —

यन्निमित्तं चेति ।

सिद्धान्ताभिप्रायमनूद्य पूर्ववादी विकल्पयति —

तस्या इति ।

आगन्तुकत्वमस्वाभाविकत्वम् ।

आद्ये मोक्षानुपपत्तिं विवक्षित्वाऽऽह —

यदि चेति ।

अस्तु तर्हि द्वितीयो मोक्षोपपत्तेरित्याशङ्क्याऽऽह —

तस्याश्चेति ।

मा भूदविद्याऽऽत्मस्वभावस्तद्धर्मस्तु स्याद्धर्म्यन्तराभावादित्याह —

कथं वेति ।

तत्रोत्तरत्वेनोत्तरग्रन्थमुत्थापयति —

सर्वानर्थेति ।

तासां परमसूक्ष्मत्वं दृष्टान्तेन दर्शयति —

यथेति ।

कथमन्नरसस्य वर्णविशेषप्राप्तिरित्याशङ्क्याऽऽह —

वातेति ।

भुक्तस्यान्नस्य परिणामविशेषो वातबाहुल्ये नीलो भवति पित्ताधिक्ये पिङ्गलो जायते श्लेश्मातिशये शुक्लो भवति पित्ताल्पत्वे हरितः साम्ये च धातूनां लोहित इति तेषां मिथः संयोगवैषम्यात्तत्साम्याच्च विचित्रा बहवश्चान्नरसा भवन्ति तद्व्याप्तानां नाडीनामपि तादृशो वर्णो जायते ।
‘ अरुणाः शिरा वातवहा नीलाः पित्तवहाः शिराः ।
असृग्वहास्तु रोहिण्यो गौर्यः श्लेष्मवहाः शिराः ॥’
इति सौश्रुते दर्शनादित्यर्थः ।

नाडीस्वरूपं निरूप्य यत्र जागरिते लिङ्गशरीरस्य वृत्तिं दर्शयति —

तास्त्विति ।

एवंविधास्वित्यस्यैव विवरणं सूक्ष्मास्वित्यादि । पञ्चभूतानि दशेन्द्रियाणि प्राणोऽन्तःकरणमिति सप्तदशकम् ।

जागरिते लिङ्गशरीरस्य स्थितिमुक्त्वा स्वाप्नीं तत्स्थितिमाह —

तल्लिङ्गमिति ।

विवक्षितां स्वप्नस्थितिमुक्त्वा श्रुत्यक्षराणि योजयति —

अथेत्यादिना ।

स्वप्ने धर्मादिनिमित्तवशान्मिथ्यैव लिङ्गं नानाकारमवभासते तन्मिथ्याज्ञानं लिङ्गानुगतमूलाविद्याकार्यत्वादविद्येति स्थिते सतीत्यथशब्दार्थमाह —

एवं सतीति ।

तस्मिन्काले स्वप्नदर्शने विज्ञेयमिति शेषः ।

इवशब्दर्थमाह —

नेत्यादिना ।

उक्तोदाहरणेन समुच्चित्योदहरणान्तरमाह —

तथेति ।

गर्तादिपतनप्रतीतौ हेतुमाह —

तादृशी हीति ।

तादृशत्वं विशदयति —

अत्यन्तेति ।

यथोक्तवासनाप्रभवत्वं कथं गर्तपतनादेरवगतमित्याशङ्क्याऽऽह —

दुःखेति ।

यदेवेत्यादिश्रुतेरर्थमाह —

किं बहुनेति ।

भयमित्यस्य भयरूपमिति व्याख्यानम् । भयं रूप्यते येन तत्कारणं तथा ।

हस्त्यदि नास्ति चेत्कथं स्वप्ने भातीत्याशङ्क्याऽऽह —

अविद्येति ।

अथ यत्र देव इवेत्यादेस्तात्पर्यमाह —

अथेति ।

तत्र तस्याः फलमुच्यत इति शेषः ।

तात्पर्योक्त्याऽथशब्दार्थमुक्त्वा विद्यया विषयस्वरूपे प्रश्नपूर्वकं वदन्यत्रेत्यादेरर्थमाह —

किं विषयेति ।

इवशब्दप्रयोगात्स्वप्न एवोक्त इति शङ्कां वारयति —

देवतेति ।

विद्येत्युपास्तिरुक्ता । अभिषिक्तो राज्यस्थो जग्रदवस्थायामिति शेषः ।

अहमेवेदमित्याद्यवतारयति —

एवमिति ।

यथाऽविद्यायामपकृष्यमाणायां कार्यमुक्तं तद्वदित्यर्थः । यदेति जागरितोक्तिः । इदं चैतन्यमहमेव चिन्मात्रं न तु मदतिरेकेणास्ति तस्मादहं सर्वः पूर्णोऽस्मीति जानातीत्यर्थः ।

सर्वात्मभावस्य परमत्वमुपपादयति —

यत्त्वित्यादिना ।

तत्र तेनाऽऽकारेणाविद्याऽवस्थितेत्याह —

तदवस्थेति ।

तस्याः कार्यमाह —

तयेति ।

समस्तत्वं पूर्णत्वम् । अनन्तरत्वमेकरसत्वम् । अबाह्यत्वं प्रत्यक्त्वम् । योऽयं यथोक्तो लोकः सोऽस्याऽऽत्मनो लोकान्पूर्वोक्तानपेक्ष्य परम इति संबन्धः ।

वाक्यार्थमुपसंहरति —

तस्मादिति ।

मोक्षो विद्याफलमित्युत्तरत्र संबन्धः ।

तस्य प्रत्यक्षत्वं दृष्टान्तेन स्पष्टयति —

यथेति ।

विद्याफलवदविद्याफलमपि स्वप्ने प्रत्यक्षमित्युक्तमनुवदति —

तथेति ।

विद्याफलमविद्याफलं चेत्युक्तमुपसंहरति —

ते एते इति ।

उक्तं फलद्वयं विभजते —

विद्ययेति ।

असर्वो भवतीत्येतत्प्रकटयति —

अन्यत इति ।

प्रविभागफलमाह —

यत इति ।

विरोधफलं कथयति —

विरुद्धत्वादिति ।

अविद्याकार्यं निगमयति —

असर्वेति ।

अविद्यायाश्चेत्परिच्छिन्नफलत्वं तदा तस्य भिन्नत्वादेव यथोक्तं विरोधादि दुर्वारमित्यर्थः ।

विद्याफलं निगमयति —

समस्तस्त्विति ।

नन्वविद्यायाः सतत्त्वं निरूपयितुमारब्धं न च तदद्यापि दर्शितं तथा च किं कृतं स्यादत आह —

अत इति ।

कार्यवशादिति यावत् ।

इदंशब्दार्थमेव स्फुटयति —

सर्वात्मनामिति ।

ग्राहकत्वमेव व्यनक्ति —

आत्मन इति ।

वस्त्वन्तरोपस्थितिफलमाह —

तत इति ।

कामस्य कार्यमाह —

यत इति ।

क्रियातः फलं लभते तद्भोगकाले च रागादिना क्रियामादधातीत्यविच्छिन्नः संसारस्तद्यावन्न सम्यग्ज्ञानं तावन्मिथ्याज्ञाननिदानमविद्या दुर्वारेत्याह —

तत इति ।

भेददर्शननिदानमविद्येत्यविद्यासूत्रे वृत्तमित्याह —

तदेतदिति ।

तत्रैव वाक्यशेषमनुकूलयति —

वक्ष्यमाणं चेति ।

अविद्याऽऽत्मनः स्वभावो न वेति विचारे किं निर्णीतं भवतीत्याशङ्क्य वृत्तं कीर्तयति —

इदमिति ।

अविद्यायाः परिच्छिन्नफलत्वमस्ति ततो वैपरीत्येन विद्ययाः कार्यमुक्तं स च सर्वात्मभावो दर्शित इति योजना ।

संप्रति निर्णीतमर्थं दर्शयति —

सा चेति ।

ज्ञाने सत्यविद्यानिवृत्तिरित्यत्र वाक्यशेषं प्रमाणयति —

तच्चेति ।

अविद्या नाऽऽत्मनः स्वभावो निवर्त्यत्वाद्रज्जुसर्पवदित्याह —

तस्मादिति ।

निवर्त्यत्वेऽप्यात्मस्वभावत्वे का हानिरित्याशङ्याऽऽह —

न हीति ।

अविद्यायाः स्वाभाविकत्वाभावे फलितमाह —

तस्मादिति ॥ २० ॥

तद्वा अस्यैतदित्यनन्तरवाक्यतात्पर्यमाह —

इदानीमिति ।

विद्याविद्ययोस्तफलयोश्च प्रदर्शनानन्तरमिति यावत् ।

मोक्षमेव विशिनष्टि —

यत्रेति ।

पदद्वयस्यान्वयं दर्शयन्विवक्षितमर्थमाह —

तदेतदिति ।

यत्रेत्यन्तशब्दितं ब्रह्मोच्यते ।

व्याख्यातं पदद्वयमनूद्य वैशब्दस्य प्रसिद्धार्थत्वं मन्वानो रूपशब्देन षष्ठ्याः संबन्धं दर्शयति —

तदिति ।

अतिच्छन्दमिति प्रयोगे हेतुमाह —

रूपपरत्वादिति ।

कथमतिच्छन्दमित्यात्मरूपं विवक्ष्यते तत्राऽऽह —

छन्द इति ।

छन्दःशब्दस्य गायत्र्यादिच्छन्दोविषयस्य कथं कामविषयत्वमित्याशङ्क्याऽऽह —

अन्योऽसाविति ।

गायत्र्यादिविषयत्वं त्यक्त्वा छन्दःशब्दस्य कामविषयत्वमतःशब्दार्थः ।

यद्यात्मरूपं कामवर्जितमित्येतदत्र विवक्षितं किमिति तर्हि दैर्घ्यं प्रयुज्यते तत्राऽऽह —

तथाऽपीति ।

स्वाध्यायधर्मत्वं छान्दसत्वम् ।

वृद्धव्यवहामन्तरेण कामवाचित्वं छन्दःशब्दस्य कथमित्याशङ्क्याऽऽह —

अस्ति चेति ।

तस्य कामवचनत्वे सति सिद्धं यद्रूपमनूद्य तस्यार्थमुपसंहरति —

अत इति ।

तथा कामवर्जितत्ववदित्येतत् ।

नन्वत्राधर्मवर्जितत्वमेव प्रतीयते न धर्मवर्जितत्वं पाप्मशब्दस्याधर्ममात्रवचनत्वादत आह —

पाप्मशब्देनेति ।

उपक्रमानुसारेण पाप्मशब्दस्योभयविषयत्वे विशेषणमनूद्य विवक्षितमर्थं कथयति —

अपहतेति ।

तर्हि कार्यमेवाविद्याया निषिध्यते नेत्याह —

तत्कार्येति ।

तस्मादर्थे तच्छब्दः ।

वाक्यार्थमुपसंहरति   —

यदेतदिति ।

कूर्चब्राह्मणान्तेऽपीदं रूपमुक्तमित्याह —

इदं चेति ।

आगमवशात्तत्रोक्तं चेत्किमित्यत्र पुनरुच्यते तत्राऽऽह —

इह त्विति ।

सविशेषत्वं चेदात्मत्वानुपपत्तिरित्यादिस्तर्कः ।

आगमसिद्धे किं तर्कोपन्यासेनेत्याशङ्क्याऽऽह —

दर्शितेति ।

स्त्रीवाक्यस्य संगतिं वक्तुं वृत्तमनुद्रवति —

अयमिति ।

अनन्वागतवाक्ये चाऽऽत्मनश्चेतनत्वमुक्तमित्याह —

स यदिति ।

आत्मनः सदा चैतन्यज्योतिष्ट्वं स्वरूपं न केवलमुक्तादागमादेव सिद्धं किन्तु पूर्वोक्तादनुमानाच्च स्थितमित्याह —

स्थितं चेति ।

वृत्तमनूद्य संम्बन्धं वक्तुकामश्चोदयति —

स यदीति ।

अत्रेति सुषुप्तिरुक्ता ।

चैतन्यस्वभावस्यैव सुषुप्ते विशेषज्ञानाभावं साधयति —

उच्यत इति ।

सुषुप्तिः सप्तम्यर्थः । अज्ञानं विशेषज्ञानाभावः ।

कोऽसावज्ञानहेतुस्तमाह —

एकत्वमिति ।

जीवस्य परेणाऽऽत्मना यदेकत्वं तत्कथं सुषुप्ते विशेषज्ञानाभावे कारणं तस्मिन्सत्यपि चैतन्यस्वभावानिवृत्तेरिति शङ्कते —

तत्कथमिति ।

तत्र स्त्रीवाक्यमुत्तरत्वेनोत्थापयति —

उच्यत इति ।

तत्र दृष्टान्तभागमाचष्टे —

दृष्टान्तेनेति ।

एकत्वकृतो विशेषज्ञानाभावो विवक्षितोऽर्थः परिष्वङ्गप्रयुक्तसुखाभिनिवेशादज्ञानं किमिति कल्प्यते स्वाभाविकमेव तत्किं न स्यादित्याशङ्क्याऽऽह —

अपरिष्वक्तस्त्विति ।

तर्हि परिष्वङ्गवतोऽपि स्वभावविपरिलोपासंभवाद्विशेषविज्ञानं स्यादिति चेन्नेत्याह —

परिष्वङ्गेति ।

स्त्रीपुंसलक्षणयोर्व्यामिश्रत्वं परिष्वङ्गस्तदुत्तरकालं संभोगफलप्राप्तिरेकत्वापत्तिस्तद्वशाद्विशेषाज्ञानमित्यर्थः ।

दार्ष्टान्तिकं व्याकरोति —

एवमेवेति ।

भूतमात्राः शरीरेन्द्रियलक्षणास्ताभिश्चिदात्मनस्तादात्म्याध्यासात्तत्प्रतिबिम्बो जातस्ततो विभक्तवद्भातीत्यत्र दृष्टान्तमाह —

सैन्धवेति ।

तस्य देहादौ प्रवेशं दृष्टान्तेन दर्शयति —

जलादाविति ।

उपसर्गबललब्धमर्थं कथयति —

एकीभूत इति ।

तादात्म्यं व्यावर्तयितुं निरन्तर इत्युक्तम् ।

परमात्माभेदप्रयुक्तमनवच्छिन्नत्वमाह —

सर्वात्मेति ।

एवं स्त्रीवाक्याक्षराणि व्याख्याय चोद्यपरिहारं प्रकटयति —

तत्रेति ।

प्रत्यगात्मनीति यावत् । इहेति सुषुप्तिरुच्यते । यथा परिष्वक्तयोः स्त्रीपुंसयोरेकत्वं पुंसो विशेषविज्ञानाभावे कारणं तथा परेणाऽऽत्मना सुषुप्ते जीवस्यैकत्वं विशेषविज्ञानाभावे तस्य तत्र कारणमुक्तमित्यर्थः ।

स्त्रीवाक्ये श्रौतमर्थमभिधायाऽऽर्थिकमर्थमाह —

तत्रेति ।

किं पुनर्नानात्वे कारणमिति तदाह —

नानात्वे चेति ।

उक्तमथ योऽन्यामित्यादावित्यर्थः ।

किमेतावता सुषुप्ते विशेषविज्ञानाभावस्याऽऽयातं तत्राऽऽह —

तत्रेति ।

विशेषविज्ञाने नानात्वं तत्र चाविद्या कारणमिति स्थिते सतीति यावत् । यदा तदेति सुषुप्तिर्विवक्षिता । प्रविविक्तत्वं कार्यकारणाविद्याविरहितत्वम् । सर्वेण पूर्णेन परमात्मना सहेत्यर्थः । विज्ञानात्मा षष्ठ्योच्यते ।

एकत्वफलमाह —

ततश्चेति ।

उक्तमुपजीव्याऽऽप्तकामवाक्यमवतार्य व्याचष्टे —

यस्मादिति ।

आप्तकामत्वं समर्थयते —

यस्मात्समस्तमिति ।

तदेव व्यतिरेकमुखेन विशदयति —

यस्य हीत्यादिना ।

विशेषणान्तरमाकाङ्क्षापूर्वकमादाय व्याचष्टे —

किमन्यस्मादित्यादिना ।

सुषुप्तेरन्यत्राऽऽत्मनः सकाशादन्यत्वेन प्रविभक्ता इव काम्यमानाः सुषुप्तावात्मैव कामास्तस्मादात्मकाममात्मरूपमित्येतद्दृष्टान्तेनाऽऽह —

यथेति ।

अवस्थाद्वये खल्वात्मनः सकाशादन्यत्वेन प्रविभक्ता इव कामाः काम्यन्त इति कामाः । न चैवं सुषुप्त्यवस्थायामात्मनस्ते भिद्यन्ते किन्तु सुषुप्तस्याऽऽत्मैव कामा इत्यात्मकामस्तद्रूपमित्यर्थः ।

तस्याऽऽत्मैवेत्यत्र हेतुमाह —

अन्यत्वेति ।

यद्यपि सुषुप्तेऽविद्या विद्यते तथाऽपि न साऽभिव्यक्ताऽस्तीत्यनर्थपरिहारोपपत्तिरित्यर्थः । कामानामात्माश्रयत्वपक्षं प्रतिक्षेप्तुं तृतीयं विशेषणम् । शोकमध्यं शोकस्यान्तरं प्रत्यग्भूतमिति यावत् ।

तर्हि शोकवत्त्वं प्राप्तं नेत्याह —

सर्वथेति ।

पक्षद्वयेऽपि शोकशून्यमात्मरूपम् । न हि शोको येनाऽऽत्मवांस्तस्य शोकवत्त्वं शोकस्याऽऽत्माधीनसत्तास्फुर्तेरात्मातिरेकेणाभावादित्यर्थः ॥ २१ ॥

अत्र पितेत्यादिवाक्यमवतारयितुं वृत्तमनुद्रवति —

प्रकृत इति ।

अविद्यादिनिर्मोके हेतुद्वयमाह —

असंगत्वादिति ।

यद्यपि नाऽऽगन्तुकत्वमविद्याया युक्तं तथाऽप्यभिव्यक्ता साऽनर्थहेतुरागन्तुकीति द्रष्टव्यम् ।

स्त्रीवाक्यनिरस्यां शङ्कामनुवदति —

तत्रेति ।

कामादिविमोके दर्शिते सतीति यावत् ।

स्वभावस्यापायो न संभवतीत्यभिप्रेत्य हेतुमाह

यस्मादिति  ।

शङ्कोत्तरत्वेन स्त्रीवाक्यमवतार्य तात्पर्यं पूर्वोक्तमनुकीर्तयति —

स्वयमिति ।

वृत्तमनूद्योत्तरग्रन्थमुत्थापयति —

इत्येतदिति ।

स्वयञ्ज्योतिष्ट्वस्य स्वाभाविकत्वमेतच्छब्दार्थः । प्रासंगिकं कामादेरागन्तुकत्वोक्तिप्रसंगादागतमिति यावत् ।

प्रकृतमेव दर्शयति —

अत्र चेति ।

अतिच्छन्दादिवाक्यं सप्तम्यर्थः । प्रत्यक्षतः स्वरूपचैतन्यवशाद्यथोक्तात्मरूपस्य सुषुप्ते गृह्यमाणत्वमुत्थितस्य परामर्शादवधेयम् ।

कामादिसंबन्धवदात्मनस्तद्रहितमपि रूपं कल्पितमेवेत्याशङ्क्याऽऽह —

तेदेतदिति ।

प्रकृतमर्थमुक्त्वोत्तरवाक्यस्थसप्तम्यर्थमाह —

एतस्मिन्निति ।

जनकोऽप्यत्रापिता भवतीति संबन्धः ।

पिताऽप्यत्रापिता भवतीत्युपपादयति —

तस्य चेत्यादिना ।

यथाऽस्मिन्काले पिता पुत्रस्यापिता भवति तद्वदित्याह —

तथेति ।

नास्यार्थस्य प्रतिपादकः शब्दोऽस्तीत्याशङ्क्याऽऽह —

सामर्थ्यादिति ।

तदेव सामर्थ्यं दर्शयति —

उभयोरिति ।

सुषुप्ते कर्मातिक्रमे प्रमाणमाह —

अपहतेति ।

पुनर्लोकदेवशब्दावनुवादार्थौ ।

वाक्यान्तरमादाय व्याचष्टे —

तथेत्यादिना ।

साध्यसाधनसंबन्धाभिधायका ब्राह्मणलक्षणा इति शेषः । अभिधायकत्वेन प्रमाणत्वेन प्रमेयत्वेन चेत्यर्थः ।

अत्र स्तेनोऽस्तेनो भवतीत्याद
“ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहकस्तथा ।
शूद्राज्जातस्तु चाण्डालः सर्वधर्मबहिष्कृतः” (या.स्मृ.१-९३)

इति स्मृतिमाश्रित्याऽऽह —

चाण्डालो नामेति ।

’जातो निषादाच्छूद्रायां जात्या भवति पुल्कसः’ । इति स्मृतेः शूद्रायां ब्राह्मणाज्जातो निषादः स च जात्या शूद्रस्तस्मात्क्षत्रियायां जातः पुल्कसो भवतीति व्याख्यानमुपेत्याऽऽह —

शूद्रेणैवेति ।

श्रमणादिवाक्यस्य तात्पर्यमाह —

तथेति ।

तथा चाण्डालवदिति यावत् ।

परिव्राट्तापसयोरेव ग्रहणात्तत्कर्मायोगेऽपि सौषुप्तस्य वर्णाश्रमान्तरकर्मयोगं शङ्कित्वाऽऽह —

सर्वेषामिति ।

अदिशब्देन वयोवस्थादि गृह्यते ।

सौषुप्ते पुरुषे प्रकृते कथमनन्वागतमिति नपुंसकप्रयोगस्तत्राऽऽह —

रूपपरत्वादिति ।

तत्परत्वे हेतुमनुषङ्गं दर्शयति —

अभयमिति ।

हेतुवाक्यमाकाङ्क्षापूर्वकमुत्थाप्य व्याचष्टे —

किं पुनरित्यादिना ।

यस्मादतिच्छन्दादिवाक्योक्तस्वभावोऽयमात्मा सुषुप्तिकाले हृदयनिष्ठान्सर्वाञ्छोकानतिक्रामति तस्मादेतदात्मरूपं पुण्यपापाभ्यामनन्वागतं युक्तमित्यर्थः ।

शोकशब्दस्य कामविषयत्वं साधयति —

इष्टेति ।

कथं तस्याः शोकत्वापत्तिरित्याशङ्क्याऽऽह —

इष्टं हीति ।

तेषां पर्यायत्वेऽपि प्रकृते किमायातं तदाह —

यस्मादिति ।

अत्रेति सुषुप्तिरुच्यते । अतः सर्वकामातितीर्णत्वादित्युत्तरत्र संबन्धः ।

न केवलं शोकशब्दस्य कामविषयत्वमुपपन्नमेव किन्तु संनिधेरपि सिद्धमित्याह —

न कञ्चनेति ।

शोकशब्दस्य कामविषयत्वेऽपि तदत्ययमात्रात्कथं कर्मात्ययः स्यदित्याशङ्क्याऽऽह —

कामश्चेति ।

तत्र वाक्यशेषं प्रमाणयति —

वक्ष्यति हीति ।

कामस्य कर्महेतुत्वे सिद्धे फलितमाह —

अत इति ।

हृदयस्य शोकानतिक्रामतीत्यत्र हृदयशब्दार्थमाह —

हृदयमितीति ।

मांसपिण्डविशेषविषयं हृदयपदं कथं बुद्धिमाहेत्याशङ्क्याऽऽह —

तात्स्थ्यादिति ।

तथा मञ्चाः क्रोशन्तीति मञ्चक्रोशनमुच्यमानं मञ्चस्थान्पुरुषानुपचारादाह तथा हृदयस्थत्वाद्बुद्धेरुपचारबुद्धिं हृदयशब्दो दर्शयतीत्यर्थः ।

हृदयशब्दार्थमुक्त्वा तस्य संबन्धं दर्शयति —

हृदयस्येति ।

तानतिक्रान्तो भवतीति शेषः ।

आत्माश्रयास्ते न बुद्धिमाश्रयन्तीत्याशङ्क्याऽऽह —

बुद्धीति ।

कथं तर्हि केचिदात्माश्रयत्वं तेषां वदन्तीत्याशङ्क्य भ्रान्तिवशादित्याह —

आत्मेति ।

भवतु कामानां हृदयाश्रितत्वं तथाऽपि तत्संबन्धद्वारा तदाश्रयत्वसंभवात्कथमात्मा सुषुप्ते कामानतिवर्तते तत्राऽऽह —

हृदयेति ।

तत्संबन्धातीतत्वे श्रुतिसिद्धे फलितमाह —

हृदयकरणेति ।

भर्तृप्रपञ्चप्रस्थानमुत्थापयति —

ये त्विति ।

सत्येव हृदये तन्निष्ठानां कामादीनामात्मन्युपश्लेषो न तन्निवृत्तावित्याशङ्क्याऽऽह —

हृदयवियोगेऽपीति ।

तन्मते श्रुतिविरोधमाह —

तेषामिति ।

हृदयेन करणेनोत्पाद्यत्वादात्मविकाराणामपि कामादीनां हृदयसंबन्धसंभावान्नाऽऽनर्थक्यं श्रुतीनामिति शङ्कते —

हृदयेति ।

न कामादिसंबन्धमात्रं हृदयस्य श्रुत्यर्थः किन्त्वाश्रयाश्रयित्वं तच्च करणत्वे न स्यात् । न हि चक्षुराद्याश्रयं रूपादिज्ञानं दृष्टमिति परिहरति —

न हृदीति ।

चकाराद्वचनं न समञ्जसमिति संबध्यते ।

प्रदीपायत्तं घटज्ञानमिति वदन्तः करणायत्तमात्माश्रितं कामादिति तस्य तदाश्रयत्ववचनमौपचारिकमित्याशङ्क्याऽऽह —

आत्मविशुद्धेश्चेति ।

इतश्चेदं यथार्थमेवेत्याह —

ध्यायतीवेति ।

अन्यार्थासंभवाद्बुध्याश्रयणवचनस्येति शेषः ।

दक्षिणेनाक्ष्णा पश्यतीत्युक्ते वामेन न पश्यतीतिवत्प्रमुच्यन्ते हृदि श्रिता इति विशेषणमाश्रित्याऽऽशङ्कते —

कामा य ति ।

प्रकारान्तरेण विशेषणस्यार्थवत्त्वं दर्शयति —

नेत्यादिना ।

अत्रेति प्रकृतश्रुत्युक्तिः । आश्रयान्तरं बुद्ध्यतिरिक्तमात्माख्यम् ।

बुद्ध्यनाश्रिताः कामा एव न सन्ति यदपेक्षया हृदयाश्रयत्वविशेषणमित्याशङ्क्याऽऽह —

ये त्विति ।

प्रतिपक्षतो विषयदोषदर्शनादिति यावत् ।

कामानां वर्तमानत्वनियमाभावाद्भूतभविष्यतामपि संभवे फलितमाह —

अत इति ।

हृदयानाश्रितभूतभविष्यत्कामसंभवेऽपि सर्वकामनिवृत्तेर्विवक्षितत्वाद्वर्तमानविशेषणमनर्थकमिति शङ्कते —

तथाऽपीति ।

अतीतानागतकामाभावः संभवति स्वतः सिद्धो न तन्निवृत्तौ यत्नोऽपेक्ष्यते शुद्धात्मदिदृक्षुणा तु मुमुक्षुणा वर्तमानकामनिरासे यत्नाधिक्यमाधेयमिति ज्ञापयितुं वर्तमानग्रहणमिति परिहरति —

न तेष्विति ।

यदि यथोक्तं व्याख्यानमनादृत्याऽऽत्माश्रयत्वमेव कामानामाश्रीयते तदाऽश्रुतं मोक्षासंभवेनानिष्टं च कल्पितं स्यादित्याह —

इतरथेति ।

अश्रुतत्वमसिद्धमिति शङ्कते —

न कञ्चनेति ।

अर्थादाश्रयत्वं श्रुतमेव कामानामित्येतद्दूषयति —

नेत्यादिना ।

निषेधो हि प्राप्तिमपेक्षते न वास्तवं कामानामात्मधर्मत्वं प्राप्तिस्तु भ्रान्त्याऽपि संभवति । तस्मादात्मनो वस्तुतो न कामाद्याश्रयत्वमित्यर्थः ।

इतश्चाऽऽत्मनो न कामाद्याश्रयत्वमित्याह —

प्रसंगेति ।

नन्वसंगवचनमात्मनः संगाभावं साधयत्तस्य कामित्वे न विरुध्यते तत्राऽऽह —

संगश्चेति ।

कामश्च संगस्ततोऽसिद्धो हेतुरत्रेति शेषः ।

वाक्यान्तरमाश्रित्याऽऽत्मनि कामाश्रयत्वं शङ्कित्वा दूषयति —

आत्मेत्यादिना ।

इच्छादयः क्वचिदाश्रिता गुणत्वाद्रूपादिवदित्यनुमानात्परिशेषात्कामाद्याश्रयत्वमात्मनः सेत्स्यतीति शङ्कते —

वैशेषिकादीति ।

श्रुत्यवष्टम्भेन निराचष्टे —

नेत्यादिना ।

स्वयञ्ज्योतिष्ट्वबाधनाच्च नाऽऽत्माश्रयत्वं कामादीनामिति शेषः ।

तदेव विवृणोति —

कामादीनामिति ।

स्थितं चानुमानादिति शेषः । यद्यत्र समवेतं तत्तेन न दृश्यते । यथा चक्षुर्गतं कार्ष्ण्यं तेनैव चक्षुषा न दृश्यते तथा कामादीनामात्मसमवायित्वे दृश्यत्वं न स्याद्दृश्यत्वबलेनैव स्वयञ्ज्योतिष्ट्वं साधितं तथा च तद्बाधे पूर्वोक्तमनुमानमपि बाध्येतेत्यर्थः ।

कथं कामादीनामात्मदृश्यत्वमाश्रित्य स्वप्ने स्वयञ्ज्योतिष्ट्वस्योपदिष्टत्वं तत्राऽऽऽह —

द्रष्टुरिति ।

तथाऽपि तेषामात्माश्रयत्वे काऽनुपपत्तिस्तत्राऽऽह —

तद्बाधितमिति ।

यत्तु परमात्मैकदेशं जीवमाश्रित्य तदाश्रितं कामादिति तत्राऽऽह —

सर्वशास्त्रेति ।

तदेव स्फुटयति —

परस्येति ।

शास्त्रार्थजातं निरवयवत्वप्रत्यगेकत्वादि तस्य कथं कोपः स्यादित्याशङ्क्याऽऽह —

एतच्चेति ।

चतुर्थे चेद्भर्तृप्रपञ्चमतं निरस्तं तर्हि पुनर्निराकरणमकिञ्चित्करमित्याशङ्क्याऽऽह —

महतेति ।

परेण सह प्रत्यगात्मनो यदेकत्वं तस्य शास्त्रार्थस्य सिद्ध्यर्थमिति यावत् ।

अंशत्वादिकल्पनायामपि शास्त्रार्थसिद्धिमाशङ्क्याऽऽह —

तत्कल्पनायामिति ।

भर्तृप्रपञ्चकल्पनाया हेयत्वमुपसंहरति —

यथेत्यादिना ॥ २२ ॥

यद्वै तन्न पश्यतीत्यादेः संबन्धं वक्तुं वृत्तं कीर्तयति —

स्त्रीपुंसयोरिति ।

चकारादुक्तं स्वयञ्ज्योतिष्ट्वमिति संबध्यते ।

किमिदं स्वयञ्ज्योतिष्ट्वमिति तदाह —

स्वयञ्ज्योतिष्ट्वं नामेति ।

एवं वृत्तमनूद्योत्तरवाक्यव्यावर्त्यां शङ्कामाह —

यदीत्यादिना ।

स्वभावत्यागमेवाभिनयति —

न जानीयादिति ।

तत्त्यागाभावे सुषुप्ते विशेषविज्ञानराहित्यमयुक्तमित्याह —

अथेत्यादिना ।

आत्मा चिद्रूपोऽपि सुषुप्ते विशेषं न जानाति चेत्किं दुष्यतीत्याशङ्क्याऽऽह —

विप्रतिषिद्धमिति ।

परिहरति —

नेति ।

उभयं चैतन्यस्वभावत्वं विशेषविज्ञानराहित्यं चेत्यर्थः ।

उभयस्वीकारे शङ्कितं विप्रषेधमाकाङ्क्षापूर्वकं श्रुत्या निराकरोति —

कथमित्यादिना ।

यद्वै तदित्यादिवाक्यं चोदितार्थानुवादस्तत्परिहारस्तु पश्यन्नित्यादिवाक्यमिति विभजते —

यत्तत्रेति ।

न हीत्यादिवाक्यनिरस्यामाशङ्कामाह —

नन्विति ।

चक्षुरादिव्यापाराभावेऽपि सुषुप्ते दर्शनादि किं न स्यादित्याशङ्क्याऽऽह —

व्यापृतेष्विति ।

अस्तु तर्हि तत्रापि करणव्यापारो नेत्याह —

न चेति ।

अयमिति सुषुप्तपुरुषोक्तिः ।

न पश्यत्येवेति नियमं निषेधति   —

न हीति ।

तत्र हेतुं वक्तुं प्रश्नपूर्वकं प्रतिज्ञां प्रस्तौति —

किं तर्हीति ।

तत्राऽऽकाङ्क्षापूर्वकं हेतुवाक्यमुत्थाप्य व्याचष्टे —

कथमित्यादिना ।

अविनाशित्वादित्येतद्व्याकुर्वन्दृष्टेर्विनाशाभावं स्पष्टयति —

यथेत्यादिना ।

द्रष्टुर्दृष्टिर्न नश्यतीत्यत्र विरोधं चोदयति —

नन्विति ।

विप्रतिषेधमेव साधयति —

दृष्टिश्चेति ।

कार्यस्यापि वचनादविनाशः स्यादिति शङ्कते —

नन्विति ।

तस्याकारकत्वान्नैवमिति परिहरति —

न वचनस्येति ।

तदेव स्फुटयति —

न हीति ।

यत्कृतकं तदनित्यमिति व्याप्त्यनुगृहीतानुमानविरोधाद्वचो न कार्यनित्यत्वबोधकमित्यर्थः ।

कूटस्थदृष्टिरेवात्र द्रष्टृशब्दार्थो न दृष्टिकर्ता तन्न विप्रषेधोऽस्तीति सिद्धान्तयति —

नैष दोष इति ।

आदित्यादिप्रकाशकत्ववदित्युक्तं दृष्टान्तं व्याचष्टे —

यथेति ।

दृष्टान्तेऽपि विप्रतिपन्नं प्रत्याऽऽह —

न हीति ।

दर्शनोपपत्तेरित्युक्तं दार्ष्टान्तिकं विभजते —

तथेति ।

आत्मनो नित्यदृष्टित्वे दोषमाशङ्कते —

गौणमिति ।

गौणस्य मुख्यापेक्षत्वान्मुख्यस्य चान्यस्य द्रष्टृत्वस्याभावान्मैवमित्युत्तरमाह —

नेत्यादिना ।

तामेवोपपत्तिमुपदर्शयति —

यदि हीत्यादिना ।

अन्यथा कूटस्थदृष्टित्वमन्तरेणेति यावत् । दर्शनप्रकारस्यान्यत्वं क्रियात्मत्वम् । तस्य निष्क्रियत्वश्रुतिस्मृतिविरोधादिति शेषः ।

द्रष्टृत्वान्तरानुपपत्तौ फलितमाह —

तदेवमेवेति ।

नित्यदृष्टित्वेनैवेत्यर्थः ।

उक्तेऽर्थे दृष्टान्तमाह —

यथेत्यादिना ।

तथाऽऽत्मनोऽपि द्रष्टृत्वं नित्येनैव स्वाभाविकेन चैतन्यज्योतिषा सिध्यति तदेव च द्रष्टृत्वं मुख्यं द्रष्टृत्वान्तरानुपपत्तेरिति शेषः ।

आत्मनो नित्यदृष्टिस्वभावत्वे फलितमाह —

तस्मादिति ।

तृजन्तं दृष्टृशब्दमाश्रित्य शङ्कते —

नन्विति ।

अत्राप्यनित्यक्रियाकर्तृविषयस्तृजन्तशब्दप्रयोग इति शेषः ।

तृजन्तशब्दप्रयोगस्यानित्यक्रियाकर्तृविषयत्वं व्यभिचरयन्नुत्तरमाह —

नेति ।

वैषम्याशङ्कते —

भवत्विति ।

आदित्यादिषु स्वाभाविकप्रकाशेन प्रकाशयितृत्वमस्तु कादाचित्कप्रकाशेन प्रकाशयितृत्वस्य तेष्वसंभवान्न त्वात्मनि नित्या दृष्टिरस्ति तन्मानाभावात् । तथा च कादाचित्कदृष्ट्यैव तस्य द्रष्टृतेत्यर्थः ।

प्रतीचश्चिद्रूपत्वस्य श्रौतत्वात्कर्तृत्वं विना प्रकाशयितृत्वमविशिष्टमित्युत्तरमाह —

न दृष्टीति ।

कूटस्थदृष्टिरात्मेत्युक्ते प्रत्यक्षविरोधं शङ्कते —

पश्यामीति ।

द्विविधोऽनुभवस्तस्य कूटस्थदृष्टित्वमनुगृह्णाति चक्षुरादिव्यापारभावापेक्षया पश्यामि न पश्यामीति धियोरात्मसाक्षिकत्वादित्युत्तरमाह —

न करणेति ।

आत्मदृष्टेर्नित्यत्वे हेत्वन्तरमाह —

उद्धृतेति ।

आत्मदृष्टेर्नित्यत्वमुपसंहरति —

तस्मादिति ।

तन्नित्यत्वोक्तिफलमाह —

अत इति ।

वाक्यान्तरमाकाङ्क्षापूर्वकमुत्थाप्य व्याचष्टे —

कथमित्यादिना ।

द्वितीयादिपदानां पौनरुक्त्यमाशङ्क्यार्थभेदं दर्शयति —

यद्धीत्यादिना ।

साभासमन्तःकरणं यत्पश्येदिति विशेषदर्शनकरणं प्रमातृ द्वितीयं तस्मादन्यच्चक्षुरादि प्रमाणं रूपादि च प्रमेयं विभक्तं तत्सर्वं जाग्रत्स्वप्नयोरविद्याप्रतिपन्नं सुषुप्तिकाले कारणमात्रतां गतमभिव्यक्तं नास्तीत्यर्थः ।

सुषुप्ते द्वितीयं प्रमातृरूपं नास्तीत्येतदुपपादयति —

आत्मन इति ।

प्रमातृरूपं पृथङ्नास्तीति शेषः ।

तथाऽपि करणव्यापारकृतं विषयदर्शनमात्मनः स्यादित्याशङ्क्याऽऽह —

द्रष्टुरिति ।

सुषुप्तस्यापि परिच्छिन्नत्वमाशङ्क्याऽऽह —

अयं त्विति ।

तस्य परेणैकीभावफलमाह —

तेनेति ।

विषयेन्द्रियाभावकृतं फलमाह —

तदभावादिति ।

किमिति विषयाद्यभावाद्विशेषदर्शनं निषिध्यते सत्त्वमेव तस्याऽऽत्मसत्त्वाधीनं किं न स्यादित्याशङ्क्याऽऽह —

करणादिति ।

नन्ववस्थाद्वये विशेषदर्शनमात्मकृतं प्रतिभाति तस्य प्रधानत्वादत आह —

आत्मकृतमिवेति ।

नन्वित्यादेस्तात्पर्यमुपसंहरति —

तस्मादिति ।

प्रमातृकरणविषयकृतत्वाद्विशेषदृष्टेस्तेषां च सुषुप्ताभावात्तत्कार्याया विशेषदृष्टेरपि तत्राभावादिति यावत् । तत्कृता जागरादावात्मकृतत्वेन भ्रान्तिप्रतिपन्नविशेषदर्शनाभावप्रयुक्तेत्यर्थः ॥ २३ ॥

यद्वै तन्न पश्यतीत्यादावुक्तन्यायमुत्तरवाक्येष्वतिदिशति —

समानमन्यदिति ।

मनोबुद्ध्योः साधारणकरणत्वात्पृथग्व्यापाराभावे कथं पृथङ्निर्देशः स्यादित्याशङ्क्याऽऽह —

मननेति ।

वाक्यानि व्याख्याय स्वसिद्धान्तस्फुटीकरणार्थं विचारयति —

किं पुनरिति ।

धर्मभेदो धर्माणां सतां मिथो धर्मिणश्च भेदोऽस्तीति यावत् । धर्मस्य दृष्ट्यादिपदार्थस्येत्यर्थः । परोपाधिनिमित्तं चक्षुरद्युपाधिकृतमित्येतत् । धर्मान्यत्वं धर्मत्वं धर्मिणो मिथोऽन्यत्वं चेत्यर्थः ।

भर्तृप्रपञ्चमतेन पूर्वपक्षं गृह्णाति —

अत्रेति ।

गवादीनां सावयवत्वाद्रूपभेदसंभवादेकेन रूपेणाभिन्नत्वं रूपान्तरेण भिन्नत्वमित्युभयथात्वेऽपि निरवयवेष्वात्मादिषु कथमनेकरसत्वसिद्धिरित्याशङ्क्याऽऽह —

यथा स्थूलेष्विति ।

एकरूपत्वे वस्तुनो दृष्टान्तादृष्टेर्नानारूपत्वे गवादिदृष्टान्तदर्शनात्तदेवानुमेयम् । विमतं भिन्नाभिन्नं वस्तुत्वाद्गवादिवदित्यर्थः ।

यद्यपि गगनादिषु भिन्नाभिन्नत्वमनुमीयते तथाऽपि कथमात्मनि तदनुमानमित्याशङ्क्य वस्तुत्वस्य नानारूपत्वेनाव्यभिचारादात्मन्यपि यथोक्तमनुमानं निरङ्कुशप्रसरमित्याह —

सर्वत्रेति ।

यथोक्तानुमानानुग्रहाद्यद्वै तदित्यादेर्भिन्नाभिन्ने वस्तुनि तात्पर्यमिति भावः ।

भर्तृप्रपञ्चोक्तं वाक्यतात्पर्यं निराकरोति —

नेत्यादिना ।

चैतन्याविनाशे वाक्यतात्पर्यं चेत्कथं तर्हि दृष्ट्यादिभेदवचनमित्याशङ्क्याऽऽह —

यदस्येति ।

तद्धि सुषुप्त्यवस्थायामुपाधेरन्तःकरणस्य चक्षुरादिभेदाधीनपरिणामव्यापारनिवृत्तौ सत्यामुपाधिभेदस्यानुद्भास्यमानत्वात्तेन भिन्नमिवानुपलक्ष्यमाणस्वभावं यद्यपि तथाऽपि चक्षुर्द्वारेण जायमानायां बुद्धिवृत्तौ व्यक्तं चैतन्यं दृष्टिघ्राणद्वारेण जातायां तस्यां व्यक्तं घ्रातिरित्युपाधिभेदात्प्राप्तभेदानुवादेन चैतन्यस्याविनाशित्वे वाक्यतात्पर्यमित्यर्थः ।

उक्ते वाक्यतात्पर्ये स्थिते फलितमाह —

तत्रेति ।

इतश्च दृष्ट्यादिभेदकल्पना न श्लिष्टेत्याह —

सैन्धवेति ।

तदेव स्पष्टयति —

विज्ञानमिति ।

न दृष्ट्यादिभेदकल्पनेति शेषः ।

यथा घटाकाशो महाकाश इत्येकशब्दविषयत्वादुपाधिभेदेऽप्याकाशस्यैकत्वमिष्टं तथैकशब्दप्रवृत्तेरेकत्वं चित्तोऽपि स्वीकर्तव्यं तत्कुतो दृष्ट्यादिभेदसिद्धिरित्याह —

शब्दप्रवृत्तेश्चेति ।

तामेव विवृणोति —

लौकिकी चेति ।

यत्तु सिद्धान्ते दृष्टान्तो नास्तीति तत्राऽऽह —

दृष्टान्तेति ।

किमेकरूपत्वे वस्तुनो दृष्टान्तो नास्ति किं वा मिथ्यात्वे तन्नानारूपत्वस्येति वक्तव्यम् । नाऽऽद्यः । नानारूपवस्तुवादिभिरप्यैकस्यारूपस्यानवस्थापरिहारार्थमनानारूपत्वाङ्गीकारादस्माकं दृष्टान्तसिद्धेर्वस्तुत्वहेतोश्च तत्रैवानैकान्तिकत्वात्तस्मादेकरूपमेव वस्तु स्वीकर्तव्यमिति भावः ।

द्वितीयं दूषयति —

यथा हीति ।

तन्निमित्तमेवेत्यत्र तच्छब्देन स्वच्छस्वाभाव्यं परामृश्यते ।

स्फटिके हरितादिधर्माणां स्वाभाविकत्वं किं न स्यादित्याशङ्क्याऽऽह —

न चेति ।

तस्य हि स्वच्छस्वाभाव्यं तद्वशेन हरिताद्युपाधिभेदसंबन्धव्यतिरेकेणेति यावत् ।

एकस्य नानारूपत्वं मिथ्येत्यत्र दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह —

तथेति ।

आत्मा मिथ्यानानानिर्भास उपहितत्वात्स्फटिकवदित्यर्थः ।

किञ्चाऽऽत्मा मिथ्यानानात्वाधारः स्वच्छत्वात्संप्रतिपन्नवदित्याह —

प्रज्ञानेति ।

किञ्चाऽऽत्मा कल्पित नानात्वाधारो ज्योतिष्ट्वादादित्यादिज्योतिर्वदित्याह —

स्वयमिति ।

आदित्यादावकल्पितोऽपि भेदोऽस्तीत्याशङ्क्य विवक्षितं साम्यमाह —

यथा चेत्यादिना ।

अविभाग्यं वस्तुतो विभागायोग्यमिति यावत् । चक्षुरादीनि चावभासयदिति संबन्धः ।

आत्मनः सर्वावभासकत्वे वाक्योपक्रमं प्रमाणयति —

तथा चेति ।

यत्तु निरवयवेष्वपि नानारूपत्वमनुमेयमिति तत्राऽऽह —

न चेति ।

आकाशादीनां दृष्टान्तत्वमाशङ्क्य निराचष्टे —

यदपीत्यादिना ।

कथमाकाशस्यानेकधर्मवत्वमौपाधिकमित्याशङ्क्य तस्य सर्वगतत्वं तावदौपाधिकमिति साधयति —

आकाशस्येति ।

कथं तर्हि सर्वगतत्वव्यवहारस्तत्राऽऽह —

सर्वोपाधीति ।

नन्वाकाशस्य सर्वत्र गमनमपेक्ष्य सर्वगतत्वं किमिति न व्यवह्रियते तत्राऽऽह —

न त्विति ।

आकाशे गमनायोगं वक्तुं तत्स्वरूपमाह —

गमनं हीति ।

ननु कुतश्चिद्विभागे संयोगे च केनचिद्देशेन तत्कारणीभूता क्रियाऽपि श्येनादाविवाऽऽकाशे भविष्यति नेत्याह —

सा चेति ।

सावयवे हि श्येनादौ क्रिया दृश्यत आकाशं त्वविशेषं निरवयवं कुतस्तत्र क्रियेत्यर्थः ।

तथापि धर्मान्तराण्याकाशे भविष्यन्तीत्याशङ्क्य तेषामपि क्रियापूर्वकाणामुक्तन्यायकवलीकृतत्वमाह —

एवमिति ।

भेदाभेदाभ्यां दुर्वचत्वाच्च तत्र धर्मधर्मिभावो न संभवतीति भावः ।

आकाशे दर्शितन्यायमन्यत्रापि संचारयति —

तथेति ।

पार्थिवत्वं परमाणोरेकं रूपं गन्धवत्त्वं चापरमित्यनेकरूपत्वमित्याशङ्क्याऽऽह —

परमाणुर्नामेति ।

न हि पार्थिवत्त्वातिरेकि गन्धवत्त्वं प्रमाणिकमिति भावः ।

वैशेषिकपरिभाषामाश्रित्य शङ्कयति —

अथेति ।

पार्थिवे परमाणौ रसादिमत्त्वमनौपाधिकं न भवति जलादिसंसर्गकृतत्वात्तथा च निरुपाधिकभेदेनेदमुदाहरणमिति परिहरति —

न तत्रापीति ।

उक्तन्यायस्य दिगादावपि समत्वं मत्वोपसंहरति —

तस्मादिति ।

सन्ति परस्मिन्नात्मनि दृगादिशक्तिभेदास्तेषां मध्ये दृक्शक्तिश्चक्षुरात्मना रूपात्मना च पृथगेव परिणमते घ्रातिशक्तिश्च घ्राणात्मना गन्धात्मना चेत्यनेन क्रमेण परस्मिन्परिणामकल्पना भर्तृप्रपञ्चैर्या कृता साऽपि परस्यैकरूपत्वोपपादनेन निरस्तेत्याह —

एतेनेति ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥

औपाधिको दृष्ट्यादिभेदो न वास्तवोऽस्तीत्युपपाद्य वृत्तमनुद्रवति —

जाग्रदिति ।

 यत्रेत्युत्तरवाक्यव्यावर्त्यामाशङ्कां दर्शयति —

नन्विति ।

किमस्य विशेषविज्ञानराहित्यं स्वरूपं किं वा विशेषविज्ञानवत्वम् । आद्ये जाग्रत्स्वप्नयोरनुपपत्तिः । द्वितीये सुषुप्तेरसिद्धिरिति भावः ।

प्रतीचश्चिन्मात्रज्योतिषो विशेषविज्ञानराहित्यमेव स्वरूपं तथाऽपि स्वाविद्याकल्पितविशेषविज्ञानवत्त्वमाश्रित्यावस्थाद्वयं सिध्यतीत्युत्तरवाक्यमवलम्ब्योत्तरमाह —

उच्यत इत्यादिना ।

तच्चेत्याविद्यं दर्शनमित्यर्थः ॥ ३१ ॥

पूर्वोक्तवस्तूपसंहारार्थं सलिलवाक्यमुत्थापयति —

यत्रेत्यादिना ।

तेनाविद्यायाः शान्तत्वेनेति यावत् । वस्तुनोऽभावात्तत्रेति शेषः ।

सुषुप्ते विशेषविज्ञानाभावप्रयुक्तं फलमाह —

अत इति ।

पूर्वमेवास्यार्थस्योक्तत्वं द्योतयितुं हि शब्दः । संपरिष्वङ्गफलं समस्तत्वमपरिच्छिन्नत्वं तत्फलं संप्रसन्नत्वम् । असंप्रसादो हि परिच्छेदाभिमानकृतः ।

संप्रसन्नत्वे हेत्वन्तरमाह —

आप्तकाम इति ।

तदेव संप्रसन्नत्वं दृष्टान्तेन स्पष्टयति —

सलिलवदिति ।

उक्तेऽर्थे वाक्याक्षराणि योजयति —

सलिल इवेति ।

द्वितीयस्याभावं सुषुप्ते व्यक्तीकरोति —

अविद्ययेति ।

अद्रष्टा द्रष्टेति वा छेदः ।

एकोऽद्वैत इत्यभ्यासस्तात्पर्यलिङ्गं तस्य परमपुरुषार्थत्वं दर्शयन्कूटस्थत्वमाह —

एतदिति ।

किमिति षष्ठीसमासमुपेक्ष्य कर्मधारयो गृह्यते तत्राऽऽह —

पर एवेति ।

अस्मिन्काले सुषुप्त्यवस्थायामित्येतत् ।

परमत्वं साधयति —

यास्त्विति ।

प्रस्तुतं समस्तात्मभावं विशेषविज्ञानराहित्येन विशिनष्टि —

यत्रेति ।

सर्वात्मभावाख्यस्य लोकस्य परमत्वमुपपादयति —

येऽन्य इति ।

मीयते परिच्छिद्यते साध्यत इति यावत् ।

सौषुप्तस्य सर्वात्मभावस्य परमानन्दत्वं विशदयति —

यानीति ।

आत्मनोऽनवच्छिन्नानन्दत्वे छान्दोग्यश्रुतिं संवादयति —

यो वै भूमेति ।

ननु वैषयिकमेकं सुखामात्मरूपं चापरमिति सुखभेदाङ्गीकारादपसिद्धान्तः स्यादित्याशङ्क्य मुख्यामुख्यभेदेन तदुपपत्तेर्मैवमित्याह —

यत्रेत्यदिना ।

किञ्च वस्तुतो नास्त्येवाऽऽत्मसुखातिरिक्तं वैषयिकं सुखमित्याह —

एतस्येति ।

ब्रह्मातिरिक्तचेतनाभावे कान्युपजीविकानि स्युरित्याशङ्क्य परिहरति —

कानीत्यादिना ।

विभाव्यमानामानन्दस्य मात्रामिति पूर्वेण संबन्धः ॥ ३२ ॥

स यो मनुष्याणामित्यदिवाक्यतात्पर्यमाह —

यस्येति ।

यथा सैन्धवावयवैः सैन्धवाचलं लोको बोधयति तथा तस्याऽऽनन्दस्य मात्रा नामावयवास्तत्प्रदर्शनद्वारेणावयविनं परमानन्दमधिगमयितुमिच्छन्ननन्तरो ग्रन्थः प्रवृत्त इत्यर्थः ।

तात्पर्यमुक्त्वाऽक्षराणि व्याचष्टे —

स यः कश्चिदित्यादिना ।

राद्धत्वमविकलत्वं चेत्समृद्धत्वेन पुनरुक्तिरित्याशङ्क्याऽऽह —

समग्रेति ।

तदेव समृद्धत्वमपीत्याशङ्क्य व्याकरोति —

उपभोगेति ।

अन्तर्बहिःसंपत्तिभेदादपुनरुक्तिरिति भावः ।

न केवलमुक्तमेव तस्य विशेषणं किन्तु विशेषणान्तरं चास्तीत्याह —

किञ्चेति ।

विशेषणतात्पर्यमाह —

दिव्येति ।

तदनिवर्तने त्वस्य वक्ष्यमाणगन्धर्वादिष्वन्तर्भावः स्यादिति भावः । अतिशयेन संपन्न इति शेषः ।

अभेदनिर्देशस्याभिप्रायमाह —

तत्रेति ।

प्रकृतं वाक्यं सप्तम्यर्थः । आत्मनः सकाशादानन्दस्येति शेषः ।

औपचारिकत्वमभेदनिर्देशस्य भविष्यतीत्याशङ्क्याऽऽह —

परमानन्दस्येति ।

तस्यैव विषयत्वं विषयित्वमिति स्थिते फलितमाह —

तस्मादिति ।

यथोक्तो मनुष्यो न दृष्टिपथमवतरतीत्याशङ्क्याऽऽह —

युधिष्ठिरादीति ।

अथ ये शतं मनुष्याणामित्यादेस्तात्पर्यमाह —

दृष्टमिति ।

शतगुणेनोत्तरत्राऽऽनन्दस्योत्कर्षप्रदर्शनक्रमेण परमानन्दमुन्नीय तमधिगमयत्युत्तरेण ग्रन्थेनेति संबन्धः ।

परमानन्दमेव विशिनष्टि —

यत्रेति ।

भेदः संख्याव्यवहारः ।

उक्तमेव प्रपञ्चयति —

यत्रेत्यादिना ।

परमानन्दे विवृद्धिकाष्ठायां हेतुमाह —

अन्येति ।

यद्यपि यस्येत्यादिनोक्तमेतत्तथाऽपीहाक्षरव्याख्यानावसरे तदेव विवृतमित्यविरोधः । तत्तदानन्दप्रदर्शनानन्तर्यं तत्र तत्राथशब्दार्थः । तत्तद्वाक्योपक्रमो वा । एवम्प्रकारत्वं समृद्धत्वादि । पितृणामानन्द इति संबन्धः । श्राद्धादिकर्मभिरित्यादिशब्देन पिण्डपितृयज्ञादि गृह्यते ।

के ते कर्मदेवा नाम तत्राऽऽह —

अग्निहोत्रादीति ।

यथा गन्धर्वानन्दः शतगुणीकृतः कर्मदेवानामेक आनन्दस्तथा कर्मदेवानन्दः शतगुणीकृतः सन्नाजानदेवानामेक आनन्दो भवतीत्याह —

तथैवेति ।

कुत्र वीततृष्णत्वं तत्राऽऽह —

आजानदेवेभ्य इति ।

श्रोत्रियादिवाक्यस्य प्रकृतासंगतिमाशङ्क्याऽऽह —

तस्य चेति ।

एवम्भूतस्य विशेषणत्रयविशिष्टस्येति यावत् ।

प्रजापतिलोकशब्दस्य ब्रह्मलोकाशब्दादर्थभेदमाह —

विराडिति ।

यथा विराडात्मन्याजानदेवानन्दः शतगुणीकृतः सन्नेक आनन्दो भवति तथा विराडात्मोपासिता श्रोत्रियत्वादिविशेषणो विराजा तुल्यानन्दः स्यादित्याह —

तथेति ।

तच्छतगुणीकृतेति तच्छब्दो विराडानन्दविषयः ।

श्रोत्रियत्वादिविशेषणवानपि हिरण्यगर्भोपासकस्तेन तुल्यानन्दो भवतीत्याह —

यश्चेति ।

हिरण्यगर्भानन्दादुपरिष्टादपि ब्रह्मानन्दे गणितभेदे प्राकरणिके प्राप्ते प्रत्याह —

अतः परमिति ।

एषोऽस्य परम आनन्द इत्युपक्रम्य किमित्यानन्दान्तरमुपदर्शितमित्याशङ्क्याऽऽह —

एष इति ।

तथाऽपि सौषुप्तं सर्वात्मत्वमुपेक्षितमिति चेन्नेत्याह —

यस्य चेति ।

प्रकृतस्य ब्रह्मानन्दस्यापरिच्छिन्नत्वमाह —

तत्र हीति ।

अनवच्छिन्नत्वफलमाह —

भूमत्वादिति।

ब्रह्मानन्दादितरे परिच्छिन्ना मर्त्याश्चेत्याह —

इतर इति ।

अथ यत्रान्यत्पश्यतीत्यादिश्रुतेरिति भावः ।

श्रोत्रियादिपदानि व्याख्याय तात्पर्यं दर्शयति —

अत्र चेति ।

मध्ये विशेषणेषु त्रिष्विति यावत् । तुल्ये सर्वपर्यायेष्विति शेषः ।

विशेषणान्तरे विशेषमाह —

अकामहतत्वेति ।

यथोक्तं विभागमुपपादयितुं सिद्धमर्थमाह —

अत्रैतानीति ।

यश्चेत्यादिवाक्यं सप्तम्यर्थः । तस्य तस्याऽऽनन्दस्येति दैवप्राजापत्यादिनिर्देशः ।

अर्थादभिहितत्वे दृष्टान्तमाह —

यथेति।

ये कर्मणा देवत्वमित्यादिश्रुतिसामर्थ्याद्देवानन्दाप्तौ यथा कर्माणि साधनान्युक्तानि तथा यश्चेत्यादिश्रुतिसामर्थ्यादेतान्यपि श्रोत्रियत्वादीनि तत्तदानन्दप्राप्तौ साधनानि विवक्षितानीत्यर्थः ।

ननु त्रयाणामविशेषश्रुतौ कथं श्रोत्रियत्वावृजिनत्वयोः सर्वत्र तुल्यत्वं न हि ते पूर्वभूमिषु श्रुते तथा चाकामहतत्ववदानन्दोत्कर्षे तयोरपि हेतुतेति तत्राऽऽह —

तत्र चेति ।

निर्धारणार्था सप्तमी । न हि श्रोत्रियत्वादिशून्यः सार्वभौमादिदिसुखमनुभवितुमुत्सहते । तथा च सर्वत्र श्रोत्रिन्द्रियत्वादेस्तुल्यत्वान्न तदानन्दातिरेकप्राप्तावसाधारणं साधनमित्यर्थः ।

यदुक्तमानन्दशतगुणवृद्धिहेतुरकामहतत्वकृतो विशेष इति तदुपपादयति —

अकामहतत्वं त्विति ।

पूर्वपूर्वभूमिषु वैराग्यमुत्तरोत्तरभूम्यानन्दप्राप्तिसाधनं  वैराग्यस्य तरतमभावेन परमकाष्ठोपपत्तेर्निरतिशयस्य तस्य परमानन्दप्राप्तिसाधनत्वसंभवादित्यर्थः ।

यश्चेत्यादिवाक्यस्येत्थं तात्पर्यमुक्त्वा प्रकृते परमानन्दे विद्वदनुभवं प्रमाणयति —

स एष इति ।

निरतिशयमकामहतत्वं परमानन्दप्राप्तिहेतुरित्यत्र प्रमाणमाह —

तथा चेति ।

प्रकृतं प्रत्यग्भूतं परमानन्दमेष इति परामृशति ।

श्रुतिर्मेधावीत्याद्या तां व्याचष्टे —

नेत्यादिना ।

तथाऽपि किं तद्भयकारणं तदाह —

यद्यदिति ।

मेधावित्वात्प्रज्ञातिशयशालित्वादिति यावत् ।

तदेव भयकारणं प्रकटयति —

सर्वमिति ॥ ३३ ॥

स वा एष एतस्मिन्नित्याद्युत्तरग्रन्थस्य संबन्धं वक्तुं वृत्तं कीर्तयति —

अत्रेति ।

अत्रायं पुरुषः सयं ज्योतिर्भवतीति वाक्यं सप्तम्यर्थः ।

वृत्तमर्थान्तरमनुद्रवति —

स्वप्नान्तेति ।

कार्यकरणव्यतिरिक्तत्वं प्रदर्शितमिति संबन्धः ।

उक्तमर्थान्तरमाह —

कामेति ।

अथ यत्रैनं घ्नन्तीवेत्यादावुक्तमनुभाषते —

पुनश्चेति ।

किं तत्र कार्यप्रदर्शनसामर्थ्यान्निर्धारितमविद्यायाः सतत्त्वं तदाह —

अतद्धर्मेति ।

अनात्मधर्मत्वमात्मनि चैतन्यवदस्वाभाविकत्वम् ।

अविद्याकार्यवद्विद्याकार्यं च स्वप्ने सर्वात्मभावलक्षणं प्रत्यक्षत एव प्रदर्शितमित्याह —

तथेति ।

सुषुप्तेऽपि स्वप्नवदेतद्दर्शितमित्याह —

एवमिति ।

साक्षात्स्वरूपचैतन्यवशादित्येतत् । अन्यथोत्थितस्य सुखपरामर्शो न स्यादिति भावः ।

उक्तं विद्याकार्यं निगमयति —

एष इति ।

तमेव विद्याविषयं विशदयति —

स एष इति ।

वृत्तानुवादमुपसंहरति —

इत्येतदिति ।

एवमन्तेन ग्रन्थेन ब्रह्मलोकान्तवाक्येनेति यावत् ।

सोऽहमित्यादेस्तात्पर्यमनुवदति —

तच्चेति ।

यतो राजेत्थं मन्यतेऽतस्तस्य सहस्रदाने युक्ता प्रवृत्तिरित्यर्थः ।

अत ऊर्ध्वमित्यादेरभिप्रायमनुद्रवति —

ते चेति ।

यद्यपि यथोक्तलक्षणे मोक्षबन्धने प्रागेवोपदिष्टे तथाऽपि पूर्वोक्तं सर्वं दृष्टान्तभूतमेव तयोरिति यतो राजा भ्राम्यत्यतो मोक्षबन्धने दार्ष्टान्तिकभूते वक्तव्ये याज्ञवल्क्येनेति मन्यमानस्तं प्रेरयतीत्यर्थः ।

बन्धमोक्षयोर्वक्तव्यत्वेन प्राप्तयोरपि प्रथमं बन्धो वर्ण्यत इति वक्तुं दृष्टान्तं स्मारयति —

तत्रेति ।

दृष्टान्तमनूद्य दार्ष्टान्तिकस्य बन्धस्य सूत्रितत्वं दर्शयति —

यथा चेत्यादिना ।

उभौ लोकावित्यत्र प्रथममेवंशब्दो द्रष्टव्यः ।

वृत्तमनूद्यानन्तरप्रकरणमुत्थापयति —

तदिहेति ।

अज्ञः संसारी सप्तम्यर्थः । सनिमित्तं कामादिना निमित्तेन सहितमित्येतत् ।

प्रकरणारम्भमुक्त्वा समनन्तरवाक्यस्य व्यवहितेन संबन्धमाह —

तत्र चेति ।

स वा एष एतस्मिन्बुद्धान्ते रत्वेत्युपक्रम्य स्वप्नान्तायैवेति वाक्यं सप्तम्या परामृश्यते ।

स्वप्नान्तशब्दस्य स्वप्नविषयव्यावृत्यर्थं विशिनष्टि —

संप्रसादेति ।

कथं पुनः संप्रसन्नस्य संसारोपवर्णनमित्याशङ्क्याऽऽह —

तत इति ।

प्रागुक्तः सप्तम्यर्थो व्यवहितो ग्रन्थस्तेनेति परामृश्यते । समनन्तरग्रन्थः षष्ठ्योच्यते ।

वाक्यस्य व्यवहितेन संबन्धमुक्त्वा तदक्षराणि योजयति —

स वै बुद्धान्तादिति ।

स्वप्नान्ते रत्वा चरित्वेत्यादि बुद्धान्तायैवाऽऽद्रवतीत्येतदन्तं पूर्ववदिति योजना ॥ ३४ ॥

तद्यथेत्यादेरिति नु कामयमान इत्यन्तस्य सन्दर्भस्य तात्पर्यं तदिहेत्यत्रोक्तमनुवदति —

इत आरभ्येति ।

तद्यथेत्यस्माद्वाक्यादित्येतत् ।

दृष्टान्तवाक्यमुत्थाप्य व्याकरोति —

यथेत्यादिना ।

इत्यत्र दृष्टान्तमाहेति योजना । भाण्डोपस्करणेन भाण्डप्रमुखेन गृहोपस्करणेनेति यावत् ।

तदेवोपस्करणं विशिनष्टि —

उलूखलेति ।

पिठरं पाकार्थं स्थूलं भाण्डम् । अन्वयं दर्शयितुं यथाशब्दोऽनूद्यते ।

लिङ्गविशिष्टमात्मानं विशिनष्टि —

यः स्वप्नेति ।

जन्ममरणे विशदयति —

पाप्मेति ।

कार्यकरणानि पाप्मशब्देनोच्यन्ते ।

शरीरस्य प्राधान्यं द्योतयति —

यस्येति ।

उत्सर्जन्याति चेत्तदाऽङ्गीकृतमात्मनो गमनमित्याशङ्क्याऽऽह —

तत्रेति ।

लिङ्गोपाधेरात्मनो गमनप्रतीतिरित्यत्राऽऽथर्वणश्रुतिं प्रमाणयति —

तथा चेति ।

उत्सर्जन्यातीति श्रुतेर्मुख्यार्थत्वार्थमात्मनो वस्तुतो गमनं किं न स्यादित्याशङ्क्याऽऽह —

ध्यायतीवेति चेति ।

औपाधिकमात्मनो गमनमित्यत्र लिङ्गान्तरमाह —

अत एवेति ।

कथमेतावता निरुपाधेरात्मनो गमनं नेष्यते तत्राऽऽह —

अन्यथेति ।

प्रमाणफलं निगमयति —

तेनेति ।

तत्कस्मिन्नित्यत्र तच्छब्देनाऽऽर्तस्य शब्दविशेषकरणपूर्वकं गमनं गृह्यते ।

एतदूर्ध्वोच्छ्वासित्वमस्य यथा स्यात्तथाऽवस्था यस्मिन्काले भवति तस्मिन्काले तद्भमनमित्युपपादयति —

उच्यत इत्यादिना ।

किमिति प्रत्यक्षमर्थं श्रुतिरनुवदति तत्राऽऽह —

दृश्यमानस्येति ।

कथं संसारस्वरूपानुवादमात्रेण वैराग्यसिद्धिस्तत्राऽऽह —

ईदृश इति ।

ईदृशत्वमेव विशदयति —

येनेत्यादिना ।

अनुवादश्रुतेरभिप्रायमुपसंहरति —

तस्मादिति ॥ ३५ ॥

प्रश्नचतुष्टयमनूद्य तदुत्तरत्वेन स यत्रेत्यादि वाक्यमादाय व्याकरोति —

तदस्येत्यादिना ।

प्रश्नपूर्वकं कार्श्यनिमित्तं स्वाभाविकमागन्तुकं चेति दर्शयति —

किंन्निमित्तमित्यादिना ।

कथं ज्वरादिना कार्श्यप्राप्तिरित्याशङ्क्याऽऽह —

उपतप्यमानो हीति ।

यथोक्तनिमित्तद्वयवशात्कार्श्यप्राप्तिं निगमयति —

अणिमानमिति ।

कस्मिन्काले तदूर्ध्वोच्छ्वासित्वमस्येति प्रश्नस्योत्तरमुक्तया विधया सिद्धमित्याह —

यदेति ।

अवशिष्टप्रश्नत्रयस्योत्तरमाह —

यदोर्ध्वोच्छ्वासीति ।

तत्र हि कार्श्यनिमित्तं संभृतशकटवन्नानाशब्दकरणं स्वरूपं शरीरविमोक्षणं प्रयोजनमित्यर्थः ।

स यत्रेत्यादिवाक्यादर्थसिद्धमर्थमाह —

जरेति ।

तद्यथेत्यादिवाक्यं प्रश्नपूर्वकमादाय व्याचष्टे —

यदेत्यादिना ।

कथं बन्धनात्प्रमुच्यत इति संबन्धः ।

किमिति विषमनेकदृष्टान्तोपादानमेकेनापि विवक्षितसिद्धेरित्याशङ्क्याऽऽह —

विषमेति ।

कथं मरणस्यानियतान्यनेकानि निमित्तानि संभवन्तीत्याशङ्क्यानुभवमनुसृत्याऽऽह —

अनियतानीति ।

अथ मरणस्यानेकानियतनिमित्तवत्त्वसंकीर्तनं कुत्रोपयुज्यते तत्राऽऽह —

एतदपीति ।

तदर्थवत्वमेव समर्थयते —

यस्मादिति ।

इत्यप्रमत्तैर्भवितव्यमिति शेषः ।

वृत्तेन सह फलं येन रसेन संबध्यते स रसो बन्धनकारणभूतो बन्धनं वृन्तमेव वा बन्धनं यस्मिन्फलं बध्यते रसेनेति व्युत्पत्तेस्तस्माद्बन्धनादनेकानिमित्तवशात्पूर्वोक्तस्य फलस्य भवति प्रमोक्षणमित्याह —

बन्धनादित्यादिना ।

लिङ्गमात्मोपाधिरस्येति तद्विशिष्टः शारीरस्तथोच्यते । संप्रमुच्याऽऽद्रवतीति संबन्धः ।

समित्युपसर्गस्य तात्पर्यमाह —

नेत्यादिना ।

यदि स्वप्नावस्थायामिव मरणावस्थायां प्राणेन देहं रक्षन्नाद्रवतीति नाऽऽद्रियते केन प्रकारेण तर्हि तदा देहान्तरं प्रति गमनमित्याशङ्क्याऽऽह —

किं तर्हीति ।

वायुना प्राणेन सह करणजातमुपसंहृत्याऽऽद्रवतीति पूर्ववत्संबन्धः ।

पुनः प्रतिन्यायमिति प्रतीकमादाय पुनःशब्दस्य तात्पर्यमाह —

पुनरित्यादिना ।

तथा पुनराद्रवतीति संबन्धः ।

यथा पूर्वमिमं देहं प्राप्तवान्पुनरपि तथैव देहान्तरं गच्छतीत्याह —

प्रतिन्यायमिति ।

देहान्तरगमने कारणमाह —

कर्मेति ।

आदिशब्देन पूर्वप्रज्ञा गृह्यते । प्राणव्यूहाय प्राणानां विशेषाभिव्यक्तिलाभायेति यावत् ।

प्राणायेति श्रुतिः किमर्थमित्थं व्याख्यायते तत्राऽऽह —

सप्राण इति ।

एतच्च तदनन्तरप्रतिपत्त्यधिकरणे निर्धारितम् ।

प्राणायेति विशेषणस्याऽऽनर्थक्याद्युक्तं प्राणव्यूहायेति विशेषणमित्याह —

प्राणेति।

नन्वस्य प्राणः सह वर्तते चेत्तावतैव भोगसिद्धेरलं प्राणव्यूहेनेत्याशङ्क्याऽऽह —

तेन हीति ।

अन्यथा सुषुप्तिमूर्छयोरपि भोगप्रसक्तेरित्यर्थः । तादर्थ्याय प्राणस्य भोगशेषत्वसिध्यर्थमिति यावत् ॥ ३६ ॥

तद्यथा राजानमित्यादिवाक्यव्यावर्त्यामाशङ्कामाह —

तत्रेति ।

मुमूर्षावस्था सप्तम्यर्थः ।

अथास्य स्वयमसामर्थ्येऽपि शरीरान्तरकर्तारोऽन्ये भविष्यन्ति यथा राज्ञो भृत्या गृहनिर्मातारस्तत्राऽऽह —

न चेति ।

स्वयमसामर्थ्यमन्येषां चासत्त्वमिति स्थिते फलितमाह —

अथेति ।

तद्यथेत्यादिवाक्यस्य तात्पर्यं दर्शयन्नुत्तरमाह —

उच्यत इति ।

भवत्वज्ञस्य स्वकर्मफलोपभोगे साधनत्वसिद्ध्यर्थं सर्वं जगदुपात्तं तथाऽपि देहाद्देहान्तरं प्रतिपित्समानस्य किमायातमित्याशङ्क्याऽऽह —

स्वकर्मेति ।

स्वकर्मणेत्यत्र स्वशब्दस्तत्कर्मफलोपभोगयोग्यमित्यत्र तच्छब्दश्च प्रकृतभोक्तृविषयौ । तत्र प्रमाणमाह —

कृतमिति ।

पुरुषो हि त्यक्तवर्तमानदेहो भूतपञ्चकादिना निर्मितमेव देहान्तरमभिव्याप्य जायत इति श्रुतेरर्थः ।

उक्तमेवार्थं दृष्टान्तेन स्पष्टयति —

यथेति ।

स्वप्नस्थानाज्जागरितस्थानं प्रतिपत्तुमिच्छतः शरीरं पूर्वमेव कृतं नापूर्वं क्रियते तथा देहाद्देहान्तरं प्रतिपित्समानस्य पञ्चभूतादिना कृतमेव देहान्तरमित्यर्थः ।

सर्वेषां भूतानां देहान्तरं कृत्वा संसारिणि परलोकाय प्रस्थिते प्रतीक्षणं केन प्रकारेणेति प्रश्नपूर्वकं दृष्टान्तवाक्यमुत्थाप्य व्याचष्टे —

तत्तत्रेत्यादिना ।

तत्र पापकर्मणि नियुक्तत्वमेव व्यनक्ति —

तस्करादीति ।

आदिपदेनान्येऽपि निग्राह्या गृह्यन्ते । दण्डनादावित्यादिशब्दो हिंसाप्रभेदसंग्रहार्थः ।

’ब्राह्मण्यां क्षत्रियात्सूतः’ इति स्मृतिमाश्रित्य सूतशब्दार्थमाह —

वर्णसंकरेति ।

भोज्यभक्ष्यादिप्रकारैरित्यादिशब्देन लेह्यचोष्ययोः संग्रहः । मदिरादिभिरित्यादिपदेन क्षीरादि गृह्यते । प्रासादादिभिरित्यादिशब्दो गोपुरतोरणादिग्रहार्थः ।

विद्वन्मात्रे प्रतीयमाने किमिति कर्मफलस्य वेदितारमिति विशेषोपादानमित्याशङ्क्याऽऽह —

कर्मफलं हीति ।

तत्कर्मप्रयुक्तानीत्यत्र तच्छब्दः संसारिविषयः । संसारिणो वस्तुतो ब्रह्माभिन्नत्वात्तस्मिन्ब्रह्मशब्दः । अभ्यासस्तूभयत्राऽऽदरार्थः ॥ ३७ ॥

तद्यथा राजानं प्रयियासन्तमित्यादिवाक्यव्यावर्त्यं चोद्यमुत्थापयति —

तमेवमिति ।

वागादयस्तमनुगच्छन्तीत्याशङ्क्याऽऽह —

ये वेति ।

तत्क्रियाप्रणुन्नास्तस्य गन्तुर्वागादिव्यापारेण प्रेरिताः समाहूता इति यावत् ।

यानि च भूतानि परलोकशब्दितं शरीरं कुर्वन्ति यानि वा करणानुग्रहीतॄण्यादित्यादीनि तेष्विति यथोक्तप्रश्नप्रवृत्तिं दर्शयति —

परलोकेति ।

नाऽद्यः परलोकार्थं प्रस्थितस्य वागादिव्यापाराभावादाह्वानानुपपत्तेः । न द्वितीयो भोक्तृकर्मणाऽपि वागादिष्वचेतनेषु स्वयम्प्रवृत्तेरनुपपत्तेरिति चोदयितुरभिमानः ।

उत्तरवाक्येनोत्तरमाह —

अत्रेत्यादिना ।

मरणकालमेव विशिनष्टि —

यत्रेति ।

अचेतनानामपि रथादीनां चेतनप्रेरितानां प्रवृत्तिदर्शनाद्वागादीनामपि भोक्तृकर्मवशात्तदाहूतत्वमन्तरेण प्रवृत्तिः संभवतीति भावः ॥ ३८ ॥

ब्राह्मणान्तरमुत्थापयति —

स यत्रेति ।

तस्य संबन्धं वक्तुमुक्तं कीर्तयति —

संसारेति ।

वक्ष्यमाणोपयोगित्वेनोक्तमर्थान्तरमनुद्रवति —

तत्रेति ।

संसारप्रकरणं सप्तम्यर्थः ।

संप्रत्याकाङ्क्षापूर्वकमुत्तरब्राह्मणमादत्ते —

तत्संप्रमोक्षणमिति ।

एवं ब्राह्मणमवतार्य तदक्षराणि व्याकरोति —

सोऽयमित्यादिना ।

गत्वा संमोहमिव नेतीत्युत्तरत्र संबन्धः ।

कथमात्मनो दौर्बल्यं तदाह —

यद्देहस्येति ।

किमित्युपचारो मुख्यमेवाऽऽत्मनो दौर्बल्यं किं न स्यादित्याशङ्क्याऽऽह —

न हीति ।

यथाऽयमबलभावं निगच्छति तथा संमोहं संमूढतामिव प्रतिपद्यते । विवेकाभावो हि संमोहः । तथा च संमूढतामिव निगच्छतीति युक्तमित्याह —

तथेति ।

इवशब्दार्थमाह —

न चेति ।

कथं पुनरात्मनः समारोपितो अपि संमोहः स्यान्नित्यचैतन्यज्योतिष्ट्वादित्याशङ्क्याऽऽह —

उत्क्रान्तीति ।

व्याकुलीभावो लिङ्गस्येति शेषः ।

तत्र लौकिकीं वार्तामनुकूलयति —

तथेति ।

यथाश्रुतमिवशब्दं गृहीत्वा वाक्यं व्याख्याय पक्षान्तरमाह —

अथवेति ।

इवशब्दप्रयोगस्योभयत्र योजनामेवाभिनयति —

अबल्यमिति ।

उभयत्र तद्योजने हेतुमाह —

उभयस्येति ।

तुल्यप्रत्ययेनाबल्यसंमोहयोरेककर्तृकत्वनिर्देशादप्युभयत्रेवकारो द्रष्टव्य इत्याह —

समानेति ।

अथेत्यादि वाक्यमवतार्य व्याकुर्वन्कस्मिन्काले तत्संप्रमोक्षणमित्यस्योत्तरमाह —

अथेत्यादिना ।

कथं वेत्युक्तं प्रश्नमनूद्य प्रश्नान्तरं प्रस्तौति —

कथमिति ।

अत्रोत्तरत्वेनोत्तरं वाक्यमादाय व्याकरोति —

उच्यत इत्यादिना ।

रूपादिप्रकाशनशक्तिमत्सत्त्वप्रधानभूतकार्यत्वात्तेजोमात्राश्चक्षुरादीनीत्युक्तं संप्रति समभ्याददान इत्यस्यार्थमाह —

ता एता इति ।

संहरमाणो हृदयमन्ववक्रामतीत्यन्वयः । तत्समिति विशेषणं स्वप्नापेक्षयेति संबन्धः ।

कथं स्वप्नापेक्षया विशेषणं तदाह —

न त्विति ।

आदानमात्रमपि स्वप्ने नास्तीति कुतस्तद्व्यावृत्त्यर्थं विशेषणमित्याशङ्क्याऽऽह —

अस्तीति ।

स एतास्तेजोमात्राः समभ्याददान इत्येतद्व्याख्याय हृदयमेवेत्यादि व्याचष्टे —

हृदयमित्यादिना ।

 सविज्ञानो भवतीति वाक्यविशेषमाश्रित्याशङ्क्याऽऽह —

हृदय इति ।

कथमात्मनो निष्क्रियस्य तेजोमात्रादानकर्तृत्वमित्याशङ्क्याऽऽह —

बुद्ध्यादीति ।

तेषां तद्विक्षेपस्य चोपसंहारे सत्यात्मनस्तदादानकर्तृत्वमौपचारिकमित्यर्थः ।

तर्हि तद्विक्षेपोपसंहर्तृत्ववत्तदादानकर्तृत्वमपि मुख्यमेव भविष्यतीत्याशङ्क्याऽऽह —

न हीति।

आदिशब्देन क्रियाविशेषः सर्वो गृह्यते ।

कथं तर्हि प्रतीचि कर्तृत्वादिप्रथेत्याशङ्क्याऽऽह —

बुद्ध्यादीति ।

स यत्रेत्यादि वाक्यमाकाङ्क्षापूर्वकमवतार्य व्याकरोति —

कदा पुनरित्यादिना ।

तस्य पुरुषशब्दाद्भोक्तृत्वे प्राप्ते विशिनष्टि —

आदित्यांश इति ।

तस्य चाक्षुषत्वं साधयति —

भोक्तुरित्यादिना ।

यावद्देहधारणमिति कुतो विशेषणं तत्राऽऽह —

मरणकाले त्विति ।

आदित्यांशस्य चक्षुरनुग्रहमकुर्वतः स्वातन्त्र्यं वारयति —

स्वमिति ।

मरणावस्थायां चक्षुराद्यनुग्राहकदेवतांशानामधिदेवतात्मनोपसंहारे श्रुत्यन्तरं संवादयति —

तदेतदिति ।

तर्हि देहान्तरे वागादिराहित्यं स्यादित्याशङ्क्याऽऽह —

पुनरिति ।

संश्रयिष्यन्ति वागादयस्तत्तदेवताधिष्ठिता यथास्थानमिति शेषः ।

मुमूर्षोरिव स्वप्स्यतः सर्वाणि करणानि लिङ्गात्मनोपसंह्रियन्ते प्रबुध्यमानस्य चोत्पित्सोरिव तानि यथास्थानं प्रादुर्भवन्तीत्याह —

तथेति ।

उक्तेऽर्थे वाक्यं पातयति —

तदेतदाहेति ।

पराङ् पर्यावर्तत इति रूपवैमुख्यं चाक्षुषस्य विवक्षितमिति शेषः ॥ १ ॥

तर्हि भोक्त्रोपसंहृतं चक्षुरत्यन्ताभावीभूतमित्याशङ्क्याऽऽह —

एकीति ।

उक्तेऽर्थे लोकप्रसिद्धिं दर्शयति —

तदेति ।

चक्षुषि दर्शितं न्यायं घ्राणेऽतिदिशति —

तथेति ।

यथा चक्षुर्देवताया निवृत्तौ लिङ्गात्मना चक्षुरेकीभवति यथा घ्राणदेवतांशस्य घ्राणानुग्रहनिवृत्तिद्वारेणांशिदेवतयैक्ये लिङ्गात्मना घ्राणमेकीभवतीत्यर्थः । तन्निवृत्यपेक्षया वरुणादि देवताया जिह्वायामनुग्रहनिवृत्तौ जिह्वाया लिङ्गात्मनैक्यव्यपेक्षयेत्यर्थः ।

तत्तदनुग्राहकदेवतांशस्य तत्र तत्रानुग्रहनिवृत्त्या तत्तदंशिदेवताप्राप्तौ तत्तत्करणस्य लिङ्गात्मनैक्यं भवतीत्यभिप्रेत्याऽऽह —

तथेति ।

मरणदशायां रूपादिदर्शनराहित्यमर्थद्वयसाधकमित्याह —

तदेति ।

तस्य हैतस्येत्यादि वाक्यमुपादत्ते —

तत्रेति ।

मुमूर्षावस्था सप्तम्यर्थः ।

केनायं प्रद्योतो भवतीत्यपेक्षायामाह —

स्वप्नेति ।

यथा स्वप्नकाले स्वेन भासा स्वेन ज्योतिषा प्रस्वपितीति व्याख्यातं तथाऽत्रापि तेजोमात्राणां यदादानं तत्कृतेन वासनरूपेण प्राप्यफलविषयबुद्धिवृत्तिरूपेण स्वेन भासा स्वेन चाऽऽत्मना चैतन्यज्योतिषा हृदयाग्रप्रद्योतनमित्यर्थः ।

तस्यार्थक्रियां दर्शयति —

तेनेति ।

 किमिति लिङ्गद्वाराऽऽत्मनो निर्गमनं प्रतिज्ञायते तत्राऽऽह —

तथेति ।

यदि मरणकाले तोजोमात्रादानं न तर्हि सदा लिङ्गोपाधिरात्मेत्याशङ्क्याऽऽह —

तत्र चेति ।

सप्तम्या लिङ्गमुच्यते । सर्वदेति लिङ्गसत्तादशोक्तिः ।

आत्मोपाधिभूते लिङ्गे किं प्रमाणमित्याशङ्क्याऽऽत्मनि कूटस्थे संव्यवहारदर्शनमित्याह —

तदुपाधीति ।

चक्षुरादिप्रसिद्धिरपि प्रमाणमित्याह —

तदात्मकं हीति ।

एकादशविधं करणमित्यभ्युपगमात्कुतो द्वादशविधत्वमित्याशङ्क्य विशिनष्टि —

बुद्ध्यादीति ।

’वायुर्वै गौतम तत्सूत्रम्’ इत्यादि श्रुतिरपि यथोक्ते लिङ्गे प्रमाणमित्याह —

तत्सूत्रमिति ।

जगतो जीवनमपि तत्र मानमित्याह —

तज्जीवनमिति ।

’एष सर्वभूतान्तरात्मा’ इति श्रुतिरपि यथोक्तं लिङ्गं साधयतीत्याह —

सोऽन्तरात्मेति ।

लिङ्गोपाधेरात्मनो यथोक्तप्रकाशेन मरणकाले हृदयान्निष्क्रमणे मार्गं प्रश्नपूर्वकमुत्तरवाक्येनोपदिशति —

तेनेत्यादिना ।

चक्षुष्टो वेति विकल्पे निमित्तं सूचयति —

आदित्येति ।

मूर्ध्नो वेति विकल्पे हेतुमाह —

ब्रह्मलोकेति ।

तत्प्राप्तिनिमित्तं चेज्ज्ञानं कर्मं वा स्यादिति पूर्वेण संबन्धः ।

देहावयवान्तरेभ्यो निष्क्रमणे नियामकमाह —

यथेति ।

कथं परलोकाय प्रस्थितमित्युच्यते प्राणगमनाधीनत्वाद्विज्ञानात्मगमनस्येत्याशङ्क्याऽऽह —

परलोकायेति ।

ननु जीवस्य प्राणादितादात्म्ये सति कथमनुशब्देन क्रमो विवक्ष्यते तत्राऽऽह —

यथाप्रधानेति ।

प्रधानमनतिक्रम्य हीयमन्वाख्यानेच्छा । तथा च जीवादेः प्राधान्याभिप्रायेणानुशब्दप्रयोगो न क्रमाभिप्रायेण देशकालभेदाभावादित्यर्थः । सार्थे समूहे व्यक्तिषु क्रमेण गमनं दृश्यते न तथा प्राणादिष्विति व्यतिरेकः ।

यदुक्तं हृदयाग्रप्रद्योतनं तत्सविज्ञानश्रुत्या प्रकटयति —

तदेति ।

कर्मवशादिति विशेषणं साधयति —

नेति ।

विपक्षे दोषमाह —

स्वातन्त्र्येणेति ।

इष्टापत्तिमाशङ्क्याऽऽह —

नैवेति ।

मुमूर्षोरस्वातन्त्र्ये मानमाह —

अत एवेति ।

कर्मवशादुक्तं सविज्ञानत्वमुपसंहरति —

कर्मणेति ।

अन्तःकरणस्य वृत्तिविशेषो भाविदेहविषयस्तदाश्रितं तद्रूपं यद्वासनात्मकं विशेषविज्ञानं तेनेति यावत् ।

म्रियमाणस्य सविज्ञानत्वे सत्यर्थसिद्धमर्थमाह —

सविज्ञानमेवेति ।

गन्तव्यस्य सविज्ञानत्वं विज्ञानाश्रयत्वमित्याशङ्क्य विशिनष्टि —

विशेषेति ।

प्रगेवोत्क्रान्तेः सविज्ञानत्ववादिश्रुतेस्तात्पर्यमाह —

तस्मादिति ।

पुरुषस्य कर्मानुसारित्वं तच्छब्दार्थः । योगश्चित्तवृत्तिनिरोधः । तस्य धर्मा यमनियमप्रभृतयः । तेषामनुसेवनं पुनः पुनरावर्तनम् । परिसंख्यानाभ्यासो योगानुष्ठानम् । कर्तव्य इति प्रकृतश्रुतेर्विधेयोऽर्थ इति शेषः ।

किञ्च पुण्योपचयकर्तव्यतारूपेऽर्थे सर्वमेव विधिकाण्डं पर्यवसितमित्याह —

सर्वशास्त्राणामिति ।

सर्वस्मादागामिदुश्चरितादुपरमणं कर्तव्यमित्यस्मिन्नर्थे निषेधशास्त्रमपि पर्यवसितमित्याह —

दुश्चरिताच्चेति ।

ननु पूर्वं यथेष्टचेष्टां कृत्वा मरणकाले सर्वमेतत्संपादयिष्यते नेत्याह —

न हीति ।

कर्मणा नीयमानत्वे मानमाह —

पुण्य इति ।

तर्हि पुण्योपचयादेव यथोक्तानर्थनिवृत्तेर्व्यर्थं तत्त्वज्ञानमित्याशङ्क्याऽऽह —

एतस्येति ।

उपशमोपायस्तत्वज्ञानं तस्य विधानं प्रकाशनं तदर्थमिति यावत् ।

देवताध्यानादनर्थो निवर्तिष्यते किं तत्त्वज्ञानेनेत्याशङ्क्याऽऽह —

न हीति ।

तद्विहितेति तच्छब्देन प्रकृताः सर्वशाखोपनिषदो गृह्यन्ते ।

विधान्तरेणानर्थध्वंसासिद्धौ फलितमाह —

तस्मादिति ।

ज्ञापितः सविज्ञानवाक्येनेति शेषः ।

वृत्तमनूद्य प्रश्नपूर्वकमुत्तरवाक्यमवतार्य व्याचष्टे —

शकटवदित्यादिना ।

विहिता विद्या ध्यानात्मिका । प्रतिषिद्धा नग्नस्त्रीदर्शनादिरूपा । अविहिता घटादिविषया । अप्रतिषिद्धा पथि पतिततृणादिविषया । विहितं कर्म यागादि । प्रतिषिद्धं ब्रह्महननादि । अविहितं गमनादि । अप्रतिषिद्धं नेत्रपक्ष्मविक्षेपादि ।

विद्याकर्मणोरुपभोगसाधनत्वप्रसिद्धेरन्वारम्भेऽपि किमित्यन्वारभते वासनेत्याशङ्क्याऽऽह —

सा चेति ।

अपूर्वकर्मारम्भादावङ्गं पूर्ववासनेत्यत्र हेतुमाह —

न हीति ।

उक्तमेव हेतुमुपपादयति —

न हीत्यादिना ।

इन्द्रियाणां विषयेषु कौशलमनुष्ठाने प्रयोजकं तच्च फलोपभोगे हेतुः । न चान्तरेणाभ्यासमिन्द्रियाणां विषयेषु कौशलं संभवति तस्मादनुष्ठानाद्यभ्यासाधीनमित्यर्थः ।

तथाऽपि कथं पूर्ववासना कर्मानुष्ठानादावङ्गमित्याशङ्क्याऽऽह —

पूर्वानुभवेति ।

तत्र लोकानुभवं प्रमाणयति —

दृश्यते चेति ।

चित्रकर्मादीत्यादिशब्देन प्रासादनिर्माणादि गृह्यते ।

पूर्ववासनोद्भवकृतं कार्यमुक्त्वा तदभावकृतं कार्यमाह —

कासुचिदिति ।

रज्जुनिर्माणादिष्विति यावत् ।

तत्रैवोदाहरणसौलभ्यमाह —

तथेति ।

तत्र हेत्वन्तरमाशङ्क्य परिहरति —

तच्चेति ।

कर्मानुष्ठानादौ पूर्वप्रज्ञाया हेतुत्वमुपसंहरति —

तेनेति ।

समन्वारम्भवचनार्थं निगमयति —

तस्मादिति ।

तस्यैव तात्पर्यार्थमाह —

यस्मादिति ॥ २ ॥

तृणजलायुकावाक्यमवतारयितुं वृत्तमनूद्य वादिविवादान्दर्शयन्नादौ दिगम्बरमतमाह —

एवमित्यादिना ।

देवतावादिमतमाह —

अथवेति ।

देवता येन शरीरेण विशिष्टं जीवं परलोकं नयति तदातिवाहिकं शरीरान्तरं तेनेति यावत् ।

साङ्ख्यादिमतमाह —

किञ्चेति ।

सिद्धान्तं सूचयति —

आहोस्विदिति ।

वैशेषिकादिपक्षमाह —

किञ्चेति ।

न्यूनत्वनिवृत्त्यर्थमाह —

किंवा कल्पान्तरमिति ।

तत्र सिद्धान्तस्य प्रामाणिकत्वेनोपादेयत्वं वदन्कल्पनान्तराणामप्रामाणिकत्वेन त्याज्यत्वमभिप्रेत्याऽऽह —

उच्यत इति ।

तेषां सर्वात्मकत्वे हेत्वन्तरमाह —

सर्वात्मकेति ।

कथं तर्हि करणानां परिच्छिन्नत्वधीरित्याशङ्क्याऽऽह —

तेषामिति ।

आधिदैविकेन रूपेणापरिच्छिन्नानामपि करणानामाध्यात्मिकादिरूपेण परिच्छिन्नतेति स्थिते फलितमाह —

अत इति ।

तद्वशादुदाहृतश्रुतिवशादित्येतत् । स्वभावतो देवतास्वरूपानुसारेणेति यावत् । कर्मज्ञानवासनानुरूपेणेत्यत्र भोक्तुरिति शेषः । उभयत्र संबन्धार्थं प्राणानामिति द्विरुक्तम् ।

तेषां वृत्तिसंकोचादौ प्रमाणमाह —

तथा चेति ।

परिच्छिन्नापरिच्छिन्नप्राणोपासने गुणदोषसंकीर्तनमपि प्राणसंकोचविकासयोः सूचकमित्याह —

तथा चेदमिति ।

आधिदैविकेन रूपेण सर्वगतानामपि करणानामाध्यात्मिकाधिभौतिकरूपेण परिच्छिन्नत्वात्तत्परिवृतस्य गमनं सिद्ध्यतीति सिद्धान्तो दर्शितः ।

इदानीं तृणजलायुकादृष्टान्ताद्देहान्तरं गृहीत्वा पूर्वदेहं मुञ्चत्यात्मेति स्थूलदेहविशिष्टसैव परलोकगमनमिति पौराणिकप्रक्रियां प्रत्याख्यातुं दृष्टान्तवाक्यस्य तात्पर्यमाह —

तत्रेत्यादिना ।

देहनिर्गमनात्प्रागवस्था सप्तम्यर्थः । तदैव यथोक्ता वासना हृदयस्था विद्याकर्मनिमित्तं भाविदेहं स्पृशति जीवोऽपि तत्राभिमानं करोति पुनश्च पूर्वदेहं त्यजति यथा स्वप्ने देवोऽहमित्यभिमन्यमानो देहान्तरस्थ एव भवति तथोत्क्रान्तावपि । तस्मान्न पूर्वदेहविशिष्टस्यैव परलोकगमनमित्यर्थः । स्वात्मोपसंहारो देहे पूर्वस्मिन्नात्माभिमानत्यागः । प्रसारितया वासनया शरीरान्तरं गृहीत्वेति संबन्धः ।

उपसंहारस्य स्वरूपमाह —

तत्रेति ।

सप्तम्यर्थं विवृणोति —

आरभ्यमाण इति ।

आरब्धे देहान्तरे सूक्ष्मदेहस्याभिव्यक्तिमाह —

तत्र चेति ।

कर्मग्रहणं विद्यापूर्वप्रज्ञयोरुपलक्षणम् ।

ननु लिङ्गदेहबलादेवार्थक्रियासिद्धौ कृतं स्थूलशरीरेणेत्याशङ्क्य तद्व्यतिरेकेणेतरस्यार्थक्रियाकारित्वं नास्तीति मत्वाऽऽह —

बाह्यं चेति ।

आरब्धे देहद्वये करणेषु देवतानामनुग्राहकत्वेनावस्थानं दर्शयति —

तत्रेति ।

स्थूलो देहः सप्तम्यर्थः । करणव्यूहस्तेषामभिव्यक्तिः ॥ ३ ॥

पेशस्कारिवाक्यव्यावर्त्यामाशङ्कामाह —

तत्रेति ।

संसारिणो हि प्रकृते देहान्तरारम्भे किमुपादानमस्ति किं वा नास्ति ? नास्ति चेन्न भावरूपं कार्यं सिध्येत । अस्ति चेत्तत्किं भूतपञ्चकमुतान्यत् । आद्येऽपि तन्नित्योपात्तमेव पूर्वपूर्वदेहोपमर्देनान्यमन्यं देहमारभते किंवाऽन्यद्दूतपञ्चकमन्यमन्यं देहं जनयति । नाऽद्यः । भूतपञ्चकस्य तत्तदेहोपादानत्वे मायायाः सर्वकरणत्वस्वीकारविरोधात् । न द्वितीयः । भूतपाञ्चकोत्पत्तावपि कारणान्तरस्य मृग्यत्वात्तस्यैव देहान्तरकारणत्वसंभवान्नेतरो देहस्य पाञ्चभौतिकत्वप्रसिद्धिविरोधादिति भावः ।

उत्तरं वाक्यमुत्तरत्वेनाऽऽदत्ते —

अत्रेति ।

तच्छब्दार्थमपेक्षितं पूरयन्नाह —

दृष्टान्त इति ।

अवशिष्टं भागमादाय व्याचष्टे —

यथेत्यादिना ।

किं पुनरुपादानमेतावता देहान्तरारम्भेऽभ्युपगतं भवति तत्राऽऽह —

नित्योपात्तानीति ।

शरीरद्वयारम्भकाणीति शेषः ।

तेषामुभयारम्भकत्वेन मूर्तामूर्तब्राह्मणे प्रस्तुतत्वं दर्शयति —

यानीति ।

देहविकल्पे नियामकमाह —

यथाकर्मेति ॥ ४ ॥

शरीरारम्भे मायात्मकभूतपञ्चकमुपादानमिति वदता भूतावयवानामपि सहैव गमनमित्युक्तम् । इदानीं स वा अयमात्मेत्यादेस्तात्पर्यमाह —

येऽस्येति ।

तानेवोपाधिभूतान्पदार्थान्विशिनष्टि —

यैरिति ।

ननु पूर्वमप्येते पदार्था दर्शिताः किं पुनस्तत्प्रदर्शनेनेत्याशङ्क्याऽऽह —

पञ्चीकृत्येति ।

स वा अयमात्मा ब्रह्मेति भागं व्याकुर्वन्नात्मनो ब्रह्मैक्यं वास्तवं वृत्तं दर्शयति —

स वा इति ।

यस्यैवावास्तवं रूपमुपन्यस्यति —

विज्ञानमय इत्यादिना ।

ज्योतिर्ब्राह्मणेऽपि व्याख्यातं विज्ञानमयत्वमित्याह —

कतम इति ।

कस्मिन्नर्थे मयट् प्रयुज्यते तत्राऽऽह —

विज्ञानेति ।

उक्ते मयडर्थे हेतुमाह —

यस्मादिति ।

बुद्ध्यैक्याध्यासात्तद्धर्मस्य कर्तृत्वादेरात्मनि प्रतीतिरित्यत्र मानमाह —

ध्यायतीवेति ।

मनःसंनिकर्षात्तेन द्रष्टव्यतया संबन्धादिति यावत् ।

चक्षुर्मयत्वादेरुपलक्षणत्वमङ्गीकृत्याऽऽह —

एवमिति ।

उक्तमनूद्य सामान्येन भूतमयत्वमाह —

एवं बुद्धीति ।

भूतमयत्वे सत्यवान्तरविशेषमाह —

तत्रेत्यादिना ।

न चाऽऽकाशपरमाण्वभावादाकाशस्य शरीरानारम्भकत्वं श्रुतिविरुद्धारम्भप्रक्रियानभ्युपगमादित्यभिप्रेत्याऽऽह —

तथाऽऽकाशेति ।

कथं पुनर्धर्मादिमयत्वे कामादिमयत्वमुपयुज्यते तत्राऽऽह —

न हीति ।

कथं धर्मादिमयत्वं सर्वमयत्वे कारणमित्याशङ्क्याऽऽह —

समस्तमिति ।

तद्यदेतदित्यादेरर्थमाह —

किं बहुनेति ।

विषयः शब्दादिस्ततोऽन्यदपि प्रत्यक्षतो अवगतिप्रकारमभिनयति —

इदमस्येति ।

इदंमयत्वमदोमयत्वं चोपसंहरति —

तेनेत्यादिना ।

परोक्षत्वं व्याकरोति —

अन्तःस्थ इति ।

व्यवहितविषयव्यवहारवानिति यावत् । इदानीमित्यस्मादुपरिष्टादपि तेनेति संबध्यते । परोक्षत्वावस्थेदानीमित्युक्ता । तृतीयया च प्रकृतो व्यवहारे निर्दिश्यते । इतिशब्दः सर्वमयत्वोपसंहारार्थः ।

विज्ञानमयादिवाक्यार्थं संक्षिपति —

संक्षेपतस्त्विति ।

करणचरणयोरैक्येन पौनरुक्त्यमाशङ्क्याऽऽह —

करणं नामेति ।

आदिशब्दः शिष्टाचारसंग्रहार्थः ।

वाक्यान्तरं शङ्कोत्तरत्वेनोत्थाप्य व्याचष्टे —

ताच्छील्येत्यादिना ।

कुत्र तर्हि ताच्छील्यमुपयुज्यते तत्राऽऽह —

ताच्छील्ये त्विति ।

पूर्वपक्षमुपसंहरति —

तत्रेत्यादिना ।

कर्मणः संसारकारणत्वमुपसंहरति —

एतत्प्रयुक्तो हीति ।

संसारप्रयोजके कर्मणि प्रमाणमाह —

एतद्विषयौ हीति ।

कथं यथोक्तकर्मविषयत्वं विधिनिषेधयोरित्याशङ्क्याऽऽह —

अत्रेति ।

इतिशब्दः पूर्वपक्षसमाप्त्यर्थः ।

सिद्धान्तमवतारयति —

अथो इति ।

संसारकारणस्याज्ञानस्य प्राधान्येन कामः सहकारीति स्वसिद्धान्तं समर्थयते —

सत्यमित्यादिना ।

कामाभावेऽपि कर्मणः सत्त्वं दृष्टमित्याशङ्क्याऽह —

कामप्रहाणे त्विति ।

ननु कामाभावेऽपि नित्याद्यनुष्ठानात्पुण्यापुण्ये संचीयेते तत्राऽऽह —

उपचिते इति ।

यो हि पशुपुत्रस्वर्गादीननतिशयपुरुषार्थान्मन्यमानस्तानेव कामयते स तत्तद्भोगभूमौ तत्तत्कामसंयुक्तो भवतीत्याथर्वणश्रुतेरर्थः ।

श्रुतियुक्तिसिद्धमर्थं निगमयति —

तस्मादिति ।

धर्मादिमयत्वस्यापि सत्त्वादवधारणानुपपत्तिमाशङ्क्याऽऽह —

यदिति ।

स यथाकामो भवतीत्यादि व्याचष्टे —

यस्मादित्यादिना ।

यस्मादित्यस्य तस्मादिति व्यवहितेन संबन्धः । इतिशब्दो ब्राह्मणसमाप्त्यर्थः ॥ ५ ॥

तत्रेति गन्तव्यफलपरामर्शः । तदेव गन्तव्यं फलं विशेषतो ज्ञातुं पृच्छति —

किं तदिति ।

प्रतीकमादाय व्याचष्टे —

लिङ्गमिति ।

योऽवगच्छति स प्रमात्रादिसाक्षी येन साक्ष्येण मनसाऽवगम्यते तन्मनो लिङ्गमिति पक्षान्तरमाह —

अथवेति ।

यस्मिन्निश्चयेन संसारिणो मनः सक्तं तत्फलप्राप्तिस्तस्येति संबन्धः ।

तदेवोपपादयति —

तदभिलाषो हीति ।

पूर्वार्धार्थमुपसंहरति —

तेनेति ।

कामस्य संसारमूलत्वे सत्यर्थसिद्धमर्थमाह —

अत इति ।

वन्ध्यप्रसवत्वं निष्फलत्वम् । पर्याप्तकामस्य प्राप्तपरमपुरुषार्थस्येति यावत् । कृतात्मनः शुद्धबुद्धेर्विदितसतत्त्वस्येत्यर्थः । इहेति जीवदवस्थोक्तिः ।

कामप्रधानः संसरति चेत्कर्मफलभोगानन्तरं कामाभावान्मुक्तिः स्यादित्याशङ्क्याऽऽह —

किञ्चेति ।

इतश्च संसारस्य कामप्रधानत्वमास्थेयमित्यर्थः । यावदवसानं तावदुक्त्वेति संबन्धः ।

उक्तमेव संक्षिपति —

कर्मण इति ।

इत्येवं पारम्पर्येण संसरणादृशे ज्ञानान्न मुक्तिरिति शेषः ।

संसारप्रकरणमुपसंहरति —

इति न्विति ।

अवस्थाद्वयस्य दार्ष्टान्तिकं बन्धं प्रबन्धेन दर्शयित्वा सुषुप्तस्य दार्ष्टान्तिकं मोक्षं वक्तुमेवेत्यादि वाक्यं तत्राथशब्दार्थमाह —

यस्मादिति ।

कामरहितस्य संसाराभावं साधयति —

फलासक्तस्येति ।

विदुषो निष्कामस्य क्रियाराहित्ये नैष्कर्म्यमयत्नसिद्धमिति भावः ।

अकामयमानत्वे प्रश्नपूर्वकं हेतुमाह —

कथमित्यादिना ।

बाह्येषु शब्दादिषु विषयेष्वासंगराहित्यादकामयमानतेत्यर्थः ।

अकामत्वे हेतुमाकाङ्क्षापूर्वकमाह —

कथमिति ।

वासनारूपकामाभावादकामतेत्यर्थः ।

निष्कामत्वे प्रश्नपूर्वकं हेतुमुत्थाप्य व्याचष्टे —

कथमिति ।

प्राप्तपरमानन्दत्वान्निष्कामतेत्यर्थः ।

आप्तकामत्वे हेतुमाकाङ्क्षापूर्वकमाह —

कथमित्यादिना ।

हेतुमेव साधयति —

यस्येति ।

तस्य युक्तमाप्तकामत्वमिति शेषः ।

उक्तमर्थं प्रमाणप्रदर्शनार्थं प्रपञ्चयति —

आत्मैवेति ।

कामयितव्याभावं ब्रह्मविदः श्रुत्यवष्टम्भेन स्पष्टयति —

यस्येति ।

इति विद्यावस्था यस्य विदुषोऽस्ति सोऽन्यमविजानन्न कञ्चिदपि कामयतेति योजना ।

पदार्थोऽन्यत्वेनाविज्ञातोऽपि कामयितव्यः स्यादिति चेन्नेत्याह —

ज्ञायमानो हीति ।

अनुभूते स्मरणविपरिवर्तिनि कामनियमादित्यर्थः ।

अन्यत्वेन ज्ञायमानस्तर्हि पदार्थो विदुषोऽपि कामयितव्यः स्यादित्याशङ्क्याऽऽह —

न चेति ।

आप्तकामस्य ब्रह्मविदो दर्शितरीत्या कामयितव्याभावे मुक्तिः सिद्धेत्युपसंहरति —

य एवेति ।

कथं कामयितव्याभावोऽनात्मनस्तथात्वादित्याशङ्क्याऽऽह —

न हीति ।

सर्वात्मत्वमनात्मकामयितृत्वं च स्यादित्याशङ्क्याऽऽह —

अनात्म चेति ।

अथेत्यादिवाक्ये श्रौतमर्थमुक्त्वाऽर्थसिद्धमर्थं कथयति —

सर्वात्मदर्शिन इति ।

कर्मजडानां मतमुत्थाप्य श्रुतिविरोधेन प्रत्याचष्टे —

ये त्विति ।

ब्रह्मविदि प्रत्यवायप्राप्तिमङ्गीकृत्योक्तमिदानीं तत्प्राप्तिरेव तस्मिन्नास्तीत्याह —

येन चेति ।

यथोक्तस्यापि ब्रह्मविदो विहितत्वादेव नित्यादनुष्ठानं स्यादिति चेन्नेत्याह —

नित्यमेवेति ।

यो हि सदैवासंसारिणमात्मानमनुभवति न च हेयमादेयं वाऽऽत्मनोऽन्यत्पश्यति । यस्मादेवं तस्मात्तस्य कर्म संस्प्रष्टुमयोग्यम् । यथोक्तब्रह्मविद्यया कर्माधिकारहेतूनामुपमृदितत्वादित्यर्थः ।

कर्मसंबन्धस्तर्हि कस्येत्याशङ्क्याऽऽह —

यस्त्विति ।

न विरोधो विधिकाण्डस्येति शेषः ।

श्रुत्यर्थाभ्यां सिद्धमर्थमुपसंहरति —

अत इति ।

विद्यावशादित्येतत् । कामाभावात्कर्माभावाच्चेति द्रष्टव्यम् । अकामयमानोऽकुर्वाणश्चेति शेषः ।

देशान्तरप्राप्त्यायत्ता मुक्तिरित्येतन्निराकर्तुं न तस्येत्यादि व्याचष्टे —

तस्येत्यादिना ।

ब्रह्मैव सन्नित्येतदवतारयति —

स चेति ।

कथं वर्तमाने देहे तिष्ठन्नेव ब्रह्मभूतो भवति तत्राऽऽह —

सर्वात्मनो हीति ।

दृष्टान्तालोचनया दार्ष्टान्तिकेऽपि सदा ब्रह्मत्वं भातीति भावः ।

सदा ब्रह्मीभूतस्य मुक्तिर्नाम नास्तीति शङ्कित्वा परिहरति —

स कथमिति ।

परिहारमेव स्फोरयितुं न तस्येत्यादिवाक्यार्थमनुद्रवति —

तस्यैवेति ।

ब्रह्मैव सन्नित्यस्यार्थमनुवदति —

किन्त्विति ।

विद्वानिहैव ब्रह्म चेत्कथं तस्य ब्रह्मप्राप्तिरित्याशङ्क्याऽऽह —

ब्रह्मैवेति ।

यदुक्तं ब्रह्मैव सन्नित्यादि तदुपपादयति —

यस्मादिति ।

प्रागपि ब्रह्मभूतस्यैव पुनर्देहपाते ब्रह्मप्राप्तिरित्ययुक्तं विदुषां मृतस्य भावान्तरापत्तिस्वीकारादित्याशङ्क्याऽऽह —

न हीति ।

कथं तर्हि ब्रह्माप्येतीत्युच्यते तत्राऽऽह —

देहान्तरेति ।

विदुषो भावान्तरापत्तिर्मुक्तिरिति पक्षेऽपि किं दूषणमिति चेत्तदाह —

भावान्तरापत्तौ हीति ।

तथा चोपनिषदामप्रामाण्यं विना हेतुना स्यादिति भावः ।

भावान्तरापत्तिर्मुक्तिरित्यत्र दोषान्तरमाह —

कर्मेति ।

इतिपदादुपरिष्टात्क्रियापदस्य संबन्धः ।

अस्तु कर्मनिमित्तो मोक्षो ज्ञाननिमित्तस्तु मा भूत्तत्राऽऽह —

स चेति ।

प्रसंगः सर्वनाम्ना परामृश्यते । प्रतिषेधशास्त्रविरोधादिति भावः ।

मोक्षस्य कर्मसाध्यत्वे दोषान्तरमाह —

अनित्यत्वं चेति ।

तत्रोपयुक्तां व्याप्तिमाह —

न हीति ।

अस्तु तर्हि प्रासादादिवत्क्रियासाध्यस्य मोक्षस्याप्यनित्यत्वं नेत्याह —

नित्यश्चेति ।

कृतकोऽपि ब्रह्मभावो ध्वंसवन्नित्यः स्यादित्याशङ्क्याऽऽह —

न चेति ।

कृत्रिमस्वभावव्यावृत्त्यर्थं स्वाभाविकपदम् । ‘अतोऽन्यदार्तम् ’(बृ. उ. ३ । ४ । २) इति हि श्रुतिः । ध्वंसस्य तु विकल्पमात्रत्वान्नित्यत्वमसंमतमिति भावः ।

मोक्षोऽकृत्रिमस्वभावोऽपि कर्मोत्थः स्यादित्याशङ्क्याऽऽह —

स्वाभाविकश्चेदिति ।

अग्नेरौष्ण्यवदात्मनो मोक्षश्च स्वाभाविकस्वभावश्चेन्न स क्रियासाध्यो व्याघातादित्यर्थः ।

दृष्टान्तं समर्थयते —

न हीति ।

अरणिगतस्याग्नेरौष्ण्यप्रकाशौ नोपलभ्यते सति च ज्वलने दृश्यते तेन स्वाभाविकावपि तावागन्तुकौ कादाचित्कोपलब्धिमत्त्वादिति शङ्कते —

ज्वलनेति ।

न हि सतोऽग्नेरौष्ण्यादि कादाचित्कं युक्तं तद्दृष्टेर्व्यवधानस्य दार्वादेर्ध्वंसे मथनज्वलनादिना वह्न्यभिव्यक्तिमपेक्ष्य तत्स्वभावस्यौष्ण्यादेर्व्यक्त्यभ्युपगमादिति परिहरति —

नान्येति ।

तदेव प्रपञ्चयति —

ज्वलनादीति ।

मथनादिव्यापारवशात्प्रकाशादिना व्यज्यतेऽग्निरिति यदुच्यते तदग्नौ सत्येव तद्गतव्यापारापेक्षया तदौष्ण्याद्यभिव्यक्तिवशान्न भवति किन्तु देवदत्तदृष्टेरग्निधर्मौ व्यवहितौ न तु तौ कस्यचिद्दृष्ट्या संबध्यते ज्वलनादिव्यापारात्तु दृष्टेर्व्यवधानभङ्गे तयोरभिव्यक्तिरित्यर्थः ।

कथं तर्हि ज्वलनादिव्यापारादग्नेरौष्ण्यप्रकाशौ जाताविति बुद्धिस्तत्राऽऽह —

तदपेक्षयेति ।

ज्वलनादिव्यापाराद्दृष्टिव्यवधानभङ्गे वह्नेरौष्ण्यप्रकाशाभिव्यक्त्यपेक्षयेति यावत् ।

यथा वह्नेरौष्ण्यादि स्वाभाविकं न क्रियासाध्यं तथाऽऽत्मनो मुक्तिः स्वाभाविकी न क्रियासाध्येत्युक्तमिदानीमग्नेरौष्ण्यादि न स्वाभाविकमित्याशङ्क्याऽऽह —

यदीति ।

उदाहरिष्यामो मोक्षस्याऽऽत्मस्वभावस्याकर्मसाध्यत्वायेति शेषः ।

अथाग्नेः स्वाभाविको न कश्चिद्धर्मोऽस्ति यो मोक्षस्य दृष्टान्तः स्यादत आह —

न चेति ।

लब्धात्मकं हि वस्तु वस्त्वन्तरेण संबध्यते । अस्ति च निम्बादौ तिक्तत्वादिधीरित्यर्थः ।

भावान्तरापत्तिपक्षं प्रतिक्षिप्य पक्षान्तरं प्रत्याह —

न चेति ।

न हि बन्धनस्य यथाभूतस्य निवृत्तिर्विरोधान्नाप्यन्यथाभूतस्यानवस्थानात् । न च प्रसिद्धिविरोधो दुर्निरूपध्वस्तिविषयत्वादिति भावः ।

किञ्च परस्मादन्यस्य बन्धनिवृत्तिस्तस्यैव वा नाऽऽद्य इत्याह —

न चेति ।

तत्र हेतुत्वेन परमात्मैकत्वाभ्युपगमादित्यादिभाष्यं व्याख्येयम् । न द्वितीयस्तस्य नित्यमुक्तस्य त्वयाऽपि बद्धत्वानभ्युपगमादिति द्रष्टव्यम् ।

कथं परस्मादन्यो बद्धो नास्तीत्याशङ्क्य प्रवेशविचारादावुक्तं स्मारयति —

परमात्मेति ।

न चेदन्यो बद्धोऽस्ति कथं मोक्षव्यवहारः स्यादित्याशङ्क्याऽऽह —

तस्मादिति ।

अन्यस्य बद्धस्याभावात्परस्य च नित्यमुक्तत्वादिति यावत् । यथा रज्ज्वादावधिष्ठाने सर्पादिहेतो रज्ज्वज्ञानस्य निवृत्तौ सत्यां सर्पादेरपि निवृत्तिस्तथाऽविद्याया बन्धहेतोर्निवृत्तिमात्रेण तत्कार्यस्य बन्धनस्यापि निवृत्तिव्यवहारो भवतीति चावादिष्मेति योजना ।

मतान्तरमुद्भावयति —

येऽप्याचक्षत इति ।

वैषयिकज्ञानानन्दापेक्षयाऽन्तरशब्दः ।

केयमभिव्यक्तिरुत्पत्तिर्वा प्रकाशो वा । नाऽऽद्यो मोक्षे सुखाद्युत्पत्तौ तदनित्यत्वापत्तेरित्यभिप्रेत्याऽऽह —

तैरिति ।

द्वितीयमालम्बते —

यदीति ।

तत्र दोषं वक्तुं विकल्पयति —

तत इति ।

द्वितीये खरविषाणवदपरोक्षाभिव्यक्तिर्न स्यादित्यभिप्रेत्याऽऽद्यमनुभाष्य दूषयति —

विद्यमानं चेदिति ।

उपलब्धिस्वभावस्तावदात्मा तस्य विद्यमानं सुखादि व्यज्यते चेज्ज्ञानानन्दयोर्देशादिव्यवधानाभावादानन्दः सदैव व्यज्यत इति मुक्तिविशेषणमनर्थकमित्यर्थः ।

चक्षुर्घटयोर्विषयविषयित्वप्रतिबन्धककुड्यादिवदधर्मादिप्रतिबन्धादानन्दो ज्ञानं च संसारदशायां न व्यज्यते मोक्षे तु व्यज्यते तदभावादिति शङ्कते —

अथेति ।

उपलब्धिदेशाद्भिन्नदेशस्यैव घटादेरुपलब्धिप्रतिबन्धदर्शनादनात्मभूतं सुखं न स्वभावभूतयोपलब्ध्या प्रकाशेत किन्तु विषयेन्द्रियसंपर्कादित्युत्तरमाह —

उपलब्धीति ।

अन्यतोऽभिव्यक्तौ किं स्यादिति चेत्तदाह —

तथा चेति ।

तत्साधनानि चेन्मुक्तौ स्युः संसारादविशेषः स्यादिति भावः ।

उपलब्धिव्यवधानमानन्दस्याङ्गिकृत्योक्तमिदानीं तदेव नास्तीत्याह —

उपलब्धीति ।

कदाचिदभिव्यक्तिरनभिव्यक्तिश्च कदाचिदित्येवं कालभेदेनोभयं किं न स्यादित्याशङ्क्याऽऽह —

न त्विति ।

अनन्दज्ञानयोर्विषयविषयित्वमभ्युपेत्य कादाचित्कीं तावदभिव्यक्तिर्निरस्ता संप्रति तदपि न संभवतीत्याह —

न चेति ।

आत्मभूतत्वं स्वाभाविकत्वम् । विमतं न समानाश्रयविषयं धर्मत्वात्प्रदीपप्रकाशवदिति भावः ।

मुक्तावानन्दज्ञानाभिव्यक्तिपक्षे दोषान्तरं वक्तुं भूमिकां करोति —

विज्ञानसुखयोश्चेति ।

तद्भेदापादननिष्ठमेवेत्याशङ्क्य विवक्षितं दोषमाह —

परमात्मेति ।

परमते निराकृते सिद्धान्तेऽपि दोषद्वयमाशङ्कते —

मोक्षस्येति ।

मोक्षार्थोऽधिको यत्नः शमदमादिः । शास्त्रं मोक्षविषयम् ।

मोक्षस्य निर्विशेषत्वेऽपि प्रत्यगविद्यातदुत्थानर्थध्वंसित्वेनोभयमर्थवदिति परिहरति —

नाविद्येति ।

तत्र नञर्थं विवृणोति —

नहीति ।

कथं तर्हि शास्त्राद्यर्थवत्त्वमित्याशङ्क्याऽऽह —

किन्त्विति ।

तत्र शास्त्रस्यार्थवत्वं समर्थयते —

तद्विषयेति ।

प्रस्तुतात्मविषयस्तच्छब्दः ।

संप्रति प्रयत्नस्यार्थवत्वं प्रकटयति

प्रागिति।

प्रथमस्तच्छब्दः शास्त्रविषयः । द्वितीयो मोक्षविषयः ।

आत्मनः सदैकरूपत्वं प्रागुक्तमाक्षिपति —

अविद्येति ।

आविद्यः सोऽपीति समाधत्ते —

नेति ।

यथा रज्ज्वाद्यविद्योत्थसर्पादेस्तद्विद्यया ध्वंसाद्वंसयो रज्ज्वादेर्न वास्तवो विशेषस्तथाऽऽत्मनोऽपि स्वाविद्यामात्रोत्थविशेषवत्त्वेऽपि तद्ध्वंसाध्वंसयोर्न वास्तवो विशेषोऽस्तीत्यर्थः । अदोषः सविशेषत्वदोषराहित्यम् ।

प्रकारान्तरेण सविशेषत्वं शङ्कते —

तिमिरेति ।

किमिदमविद्याकर्तृत्वं किं तज्जनकत्वं किं वा तदाश्रयत्वमिति विकल्प्याऽऽद्यं दूषयति —

न ध्यायतीवेति ।

आत्मनः स्वतोऽविद्याकर्तृत्वाभावे हेत्वन्तरमाह —

अनेकेति ।

विषयविषय्याकारोऽन्तःकरणस्य तत्र चिदाभासोदयश्चाऽऽत्मनो व्यापारस्तथा चानेकव्यापारसंनिपाते सत्यहं संसारीत्यविद्यात्मको भ्रमो जायते तस्मान्न तस्याऽऽत्मकार्यतेत्यर्थः ।

कल्पान्तरं प्रत्याह —

विषयत्वेति ।

अविद्यादेरात्मदृश्यत्वान्न तदाश्रयत्वं न हि तद्गतस्य तद्ग्राह्यत्वमंशतः स्वग्रहापत्तेरित्यर्थः ।

तदेव स्फोरयति —

यस्य चेति ।

अनुभवमनुसृत्य शङ्कते —

अहं नेत्यादिना ।

साक्षिसाक्ष्यभावेन भेदाभ्युपगमान्नाऽऽत्मनोऽविद्याश्रयत्वमित्युत्तरमाह —

न तस्यापीति ।

तदेव स्पष्टयति —

न हीति ।

अविद्यादेर्विवेकेन ग्रहीतर्यपि तद्विषये भ्रान्तत्वे का हानिरित्याशङ्क्याऽऽह —

तस्य चेति ।

अज्ञानं मुग्धत्वं चाऽऽत्मनो न विशेषणमिति विधान्तरेण दर्शयितुं चोद्यवाक्यमनुवदति —

न जान इति ।

तद्व्याचष्टे —

तद्दर्शिनश्चेति ।

अज्ञानादिस्तच्छब्दार्थः ।

दृश्यमानत्वमेव विशदयति —

कर्मतामिति ।

इति ब्रवीषीति संबन्धः ।

एवं परकीयं वाक्यं व्याख्याय फलितमाह —

तत्कथमिति ।

तत्र चोद्यवाक्यार्थे दर्शितरीत्या स्थिते सति कर्तृविशेषणं नाज्ञानमुग्धते स्यातां तयोः प्रत्येकं कर्मभूतत्वादित्यर्थः ।

विपक्षे दोषमाह —

अथेति ।

कथं कर्म स्यातामित्येतदेव व्याचष्टे —

दृशिनेति ।

तत्रापि कथंशब्दः संबध्यते । एतदेव स्फुटयति —

कर्म हीति ।

एवं सति व्याप्यव्यापकभावस्य भेदनिष्ठत्वे सतीत्येतत् ।

किञ्चाज्ञानमुपलब्धृधर्मो न भवत्युपलभ्यमानत्वाद्देहगतकार्श्यादिवदित्याह —

न चेति ।

अज्ञानतत्तत्कार्यमपि नाऽऽत्मधर्मः स्यादित्यतिदिशति —

तथेति ।

अज्ञानोत्थस्येच्छादेरात्मधर्मत्वनिराकरणे प्रतीतिविरोधः स्यादिति शङ्कते —

सुखेति ।

तेषां ग्राह्यत्वमङ्गीकृत्य परिहरति —

तथाऽपीति ।

आत्मनिष्ठत्वे सुखादीनां चैतन्यवदात्मग्राह्यत्वायोगात्तद्ग्राह्याणां तेषां न तद्धर्मतेति भावः ।

प्रकारान्तरेण निराकर्तुं निराकृतमेव चोद्यमनुद्रवति —

न जान इति ।

किं प्रमातुरज्ञानाद्याश्रयत्वमनुभवादभिदधासि तत्साक्षिणो वा । तत्राऽऽद्यं प्रत्याह —

भवत्विति ।

कल्पान्तरं निराकरोति —

यस्त्विति ।

न हि यो यत्र साक्षी स तत्राज्ञो मूढो वेति । तथा च सर्वसाक्षी नाज्ञानादिमान्भवतीत्यर्थः ।

आत्मनो मोहादिराहित्ये भगवद्वाक्यं प्रमाणयति —

तथेति ।

तस्य सर्वविशेषशून्यत्वे वाक्यान्तरमुदाहरति —

सममिति ।

आदिपदेन समं पश्यन्हि सर्वत्र । ज्योतिषामपि तज्ज्योतिरित्यादि गृह्यते ।

आत्मनो निर्विशेषत्वे प्रामाणिके स्वमतमुपसंहरति —

तस्मान्नेति ।

पक्षान्तरमनुभाषते —

ये त्विति ।

अतो निर्विशेषस्वाभाव्यादिति यावत् । अज्ञानाद्बन्धो ज्ञानान्मुक्तिरिति शास्रमर्थवादः । आदिशब्देन रुद्ररोदनाद्यर्थवादं दृष्टान्तं सूचयति ।

सोपहासं दूषयति —

त उत्सहन्त इति ।

न हि सविशेषत्वं शक्यमात्मनः प्रतिपत्तुं निर्विशेषत्वप्रत्यायकागमविरोधादिति भावः ।

कथं तर्हि भवद्भिरात्मतत्त्वमभ्युपगम्यते तत्राऽऽह —

वयं त्विति ।

प्रमाणविरुद्धार्थदर्शनं तच्छब्देन परामृश्यते ।

सत्त्वादीनामिव साम्यं दूषयति —

सर्वदेति ।

 भेदाभेदमपवदति —

एकरसमिति ।

तत्र हेतुमाह —

अद्वैतमिति ।

द्वैताभावोपलक्षितत्वादित्यर्थः ।

ऐकरस्ये कौटस्थ्यं हेत्वन्तरमाह —

अविक्रियामिति ।

तदुपपादयति —

अजमित्यादिना ।

अमरं मरणायोग्यम् ।

तत्र सर्वत्राविद्यासंबन्धराहित्यं हेतुमाह —

अभयमिति ।

ननु ब्रह्मैवंविधं न त्वात्मतत्त्वमित्याशङ्क्याऽऽह —

ब्रह्मैवेति ।

यथोक्तं प्रत्यग्भूतं ब्रह्मेत्यत्र प्रमाणमाह —

इत्येष इति ।

तत्रैव विद्वदनुभवं प्रमाणयति —

इत्येवमिति ।

परपक्षनिरासेन प्रकृतं वाक्यार्थमुपसंहरति —

तस्मादिति ।

उपचारनिमित्तमाह —

विपरीतेति ।

आत्मा तत्त्वतः संसारीतिविपरीतग्रहवती या देहसन्ततिस्तस्या विच्छेदमात्रं ज्ञानफलमपेक्ष्योपचारमात्रमित्यर्थः ॥ ६ ॥

ब्राह्मणोक्तेऽर्थे मन्त्रमवतारयितुं ब्राह्मणार्तमनुवदति —

स्वप्नेत्यादिना ।

अयमर्थः संसारस्तद्धेतुश्च । मन्त्रस्तदेव सक्तः सह कर्मणेत्यादिः ।

आत्मज्ञानस्य तर्हि मोक्षकारणत्वमपेक्षितमित्याशङ्क्याऽऽह —

तच्चेति ।

अतो ब्रह्मज्ञानं मोक्षकारणमित्युक्तत्वादिति यावत् । मूलं बन्धस्येति शेषः ।

अत्रेति मोक्षप्रकरणोक्तिः । बन्धप्रकरणं दृष्टान्तयितुमपिशब्दः । उक्तेऽर्थे तदेष इत्याद्यक्षराणि व्याचष्टे —

तत्तस्मिन्नेवेति ।

यस्मिन्काले विद्यापरिपाकावस्थायामित्यर्थः ।

सुषुप्तिव्यावृत्त्यर्थं सर्वविशेषणमिति मत्वाऽऽह —

समस्ता इति ।

कामशब्दस्यार्थान्तरविषयत्वं व्यावर्तयति —

तृष्णेति ।

क्रियापदं सोपसर्गं व्याकरोति —

आत्मकामस्येति ।

तानेव विशिनष्टि —

ये प्रसिद्धा इति ।

कामानामात्माश्रयत्वं निराकरोति —

हृदीति ।

समूलतः कामवियोगादिति संबन्धः ।

कामवियोगादमृतो भवतीतिनिर्देशसामर्थ्यसिद्धमर्थमाह —

अर्थादिति ।

तेषां मृत्युत्वे किं स्यात्तदाह —

अत इति ।

अत्रेत्यादिना विवक्षितमर्थमाह —

अतो मोक्ष इति ।

आदिपदमुत्क्रान्त्यादिसंग्रहार्थम् ।

मुक्तेस्तदपेक्षाभावे फलितमाह —

तस्मादिति ।

तर्हि मरणासिद्धिरित्याशङ्क्याऽऽह —

यथेति ।

उत्क्रान्तिगत्यागतिराहित्यं यथावस्थितत्वम् ।

एतच्च पञ्चमे प्रतिपादितमित्याह —

नाममात्रमिति ।

तद्यथेत्यादिवाक्यनिरस्यां शङ्कामाह —

कथं पुनरिति ।

विदुषो विद्ययाऽऽत्ममात्रत्वेन प्राणादिषु बाधितेष्वपि देहे चेदसौ वर्तते ततोऽस्य पूर्ववद्देहित्वाद्विद्यावैयर्थ्यमित्यर्थः ।

दृष्टान्तेन परिहरति —

अत्रेत्यादिना ।

देहे वर्तमानस्यापि विदुषस्तत्राभिमानराहित्यं तत्रेत्युच्यते । यस्यां त्वचि सर्पो नितरां लीयते सा निर्लयनी सर्पत्वगुच्यते ।

सर्पनिर्मोकदृष्टान्तस्य दार्ष्टान्तिकमाह —

एवमेवेति ।

सर्पदृष्टान्तस्य दार्ष्टान्तिकं दर्शयति —

अथेति ।

अज्ञानेन सह देहस्य नष्टत्वमशरीरत्वादौ हेतुरथशब्दार्थः ।

अथशब्दावद्योतितहेत्ववष्टम्भेनाशरीरत्वं विशदयति —

कामेति ।

पूर्वमित्यविद्यावस्थोक्तिः । इदानीमिति विद्यावस्थोच्यते ।

व्युत्पत्त्यनुसारिणं रूढं च मुख्यं प्राणं व्यावर्तयति —

प्राणस्येति ।

श्लोके पर एवाऽऽत्मा यथा प्राणशब्दस्तथाऽत्रापीत्यर्थः ।

यथा च श्रुत्यन्तरे प्राणशब्दः पर एवाऽऽत्मा तथाऽऽत्रापीत्याह —

प्राणेति ।

किञ्च परविषयमिदं प्रकरणमथाकामयमान इति प्राज्ञस्य प्रकान्तत्वादथायमित्यादि वाक्यं च तद्विषयमन्यथा ब्रह्मादिशब्दानुपपत्तेः । तस्मादुभयसामर्थ्यादत्र पर एवाऽऽत्मा प्राणशब्दित इत्याह —

प्रकरणेति ।

विशेष्यं दर्शयित्वा विशेषणं दर्शयति —

ब्रह्मैवेति।

ब्रह्मशब्दस्य कमलासनादिविषयत्वं वारयति —

किं पुनरिति ।

तेजःशब्दस्य कार्यज्योतिर्विषयत्वमाशङ्क्याऽऽह —

विज्ञानेति ।

तत्र प्रमाणमाह —

येनेति ।

प्रज्ञा प्रकृष्टा ज्ञप्तिः स्वरूपचैतन्यं नेत्रमिव नेत्रं प्रकाशकमस्येति तथोक्तम् ।

सोऽहमित्यादेस्तात्पर्यं वक्तुं वृत्तं कीर्तयति —

यः कामप्रश्न इति ।

निर्णयप्रकारं संक्षिपति —

संसारेति ।

सोऽहमित्यादिवाक्यान्तरमुत्थापयति —

इदानीमिति ।

आकाङ्क्षापूर्वकं वाक्यमादाय विभजते —

कथमिति ।

सहस्रदानमाक्षिपति —

अत्रेति ।

सर्वस्वदानप्राप्तावपि सहस्रदाने हेतुमेकदेशीयं दर्शयति —

अत्रेत्यादिना ।

कदा तर्हि गुरवे सर्वस्वं राजा निवेदयिष्यति तत्राऽऽह —

श्रुत्वेति ।

ननु पुनः शुश्रूषुरपि राजा किमिति संप्रत्येव गुरवे न प्रयच्छति प्रभूता हि दक्षिणा गुरुं प्रीणयन्ती स्वीयां शुश्रूषा फलयति तत्राऽऽह —

यदि चेति ।

अनाप्तोक्तौ हृदयेऽन्यन्निधाय वाचाऽन्यनिष्पादनात्मकं व्याजोत्तरं युक्तं श्रुतौ त्वपौरुषेय्यामपास्ताशेषदोषशङ्कायां न व्याजोक्तिर्युक्ता तदीयस्वारसिकप्रामाण्यभङ्गप्रसंगादिति दूषयति —

सर्वमपीति ।

एकदेशीयपरिहारसंभवे हेत्वन्तरमाह —

अर्थेति ।

तदुपपत्तिमेवोपपादयति —

विमोक्षेति ।

तस्यापि पूर्वमसकृदुक्तेस्तदीयशुश्रूषाधीनं सहस्रदानमनुचितमित्याशङ्क्य शमादेर्ज्ञानसाधनत्वेन प्रागनुक्तेस्तेन सह भूयोऽपि संन्यासस्य वक्तव्यत्वयोगात्तदपेक्षया युक्तं सहस्रदानमित्याह —

अगतिका हीति ।

ननु संन्यासादि विद्यास्तुत्यर्थमुच्यते महाभागा हीयं यत्तदर्थी दुष्करमपि करोत्यतो नार्थशेषसिद्धिस्तत्राऽऽह —

न चेति ।

न तावत्संन्यासो विद्यास्तुतिर्विदित्वा व्युत्थायेति समानकर्तृत्वनिर्देशादिति पञ्चमे स्थितं नापि शमादिर्विद्यास्तुतिस्तत्रापि विधेर्वक्ष्यमाणत्वादित्यर्थः ।

अर्थशेषशुश्रूषया सहस्रदानमित्यत्र जनकस्याकौशलं चोदयति —

नन्विति ।

राज्ञः शङ्कितमकौशलं दूषयति —

नैष इति ।

तत्र हेतुमाह —

आत्मज्ञानवदिति ।

यथाऽऽत्मज्ञानं मोक्षे प्रयोजकं न तथा संन्यासो न चास्मिन्पक्षे तस्याकर्तव्यत्वं प्रतिपत्तिकर्मवदनुष्ठानसंभवादिति राजा यतो मन्यते ततः संन्यासस्य न ज्ञानतुल्यत्वमतो नात ऊर्ध्वं विमोक्षायैव ब्रूहीति पृच्छतीत्यर्थः ।

संन्यासस्य प्रतिपत्तिकर्मवत्कर्तव्यत्वे प्रमाणमाह —

संन्यासेनेति ।

ननु विविदिषासंन्यासमङ्गीकुर्वता न तस्य प्रतिपत्तिकर्मवदनुष्ठेयत्वमिष्यते तत्राऽऽह —

साधनत्वेति।

’त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम्’ इत्युक्तत्वादित्यर्थः ॥ ७ ॥

राज्ञोऽकौशलं परिहृत्य मन्त्रानवतारयति —

आत्मकामस्येति ।

यदेत्याद्यतीतश्लोकेनाऽऽगामिश्लोकानामर्थापौनरुक्त्यं सूचयति —

विस्तरेति ।

ज्ञानमार्गस्य सूक्ष्मत्वे हेतुमाह —

दुर्विज्ञेयत्वादिति ।

विस्तीर्णत्वं पूर्णवस्तुविषयत्वादवधेयम् ।

माध्यन्दिनश्रुतिमाश्रित्याऽऽह —

विस्पष्टेति ।

प्रयत्नसाध्यत्वं तस्य पञ्चम्या विवक्ष्यते ।

कथं पुनरधुनातनो वैदिको ज्ञानमार्गश्चिरन्तनो निरुच्यते तत्राऽऽह —

नित्येति ।

विशेषणप्रकाशितमर्थमुक्त्वा तस्य व्यवच्छेद्यमाह —

न तार्किकेति ।

मन्त्रदृशा लब्धत्वेऽपि कुतो ज्ञानमार्गस्य तत्संस्पर्शित्वमित्याशङ्क्याऽऽह —

यो हीति ।

अनुवेदनलाभयोर्विशेषाभावात्पौनरुक्त्यमाशङ्क्याऽऽह —

अनुवेदनमिति ।

पूर्वशब्देन पाठक्रमानुसारेण लाभो गृह्यते । एवकारमाश्रित्य शङ्कते —

किमसाविति ।

तथा च तद्यो यो देवानामित्याद्यविशेषश्रुतिर्विरुध्येतेति शेषः ।

अवधारणश्रुतेरन्यपरत्वेनान्ययोगव्यवच्छेदकाभावमभिप्रेत्य परिहरति —

नैष दोष इति ।

स्तुतिपरत्वमेव प्रकटयति —

एवं हीति ।

कृतार्थोऽस्मीत्यात्मन्यभिमानकरं स्वानुभवसिद्धमात्मज्ञानं नास्मादन्यदुत्कृष्टं किञ्चिदित्येवं विद्यामवधारणश्रुतिः स्तौतीत्यर्थः ।

यथाश्रुतार्थत्वे को दोषः स्यादिति चेत्तत्राऽऽह —

नन्विति ।

इत्यवधारणश्रुत्या विवक्षितमिति शेषः ।

तत्र हेतुः —

तद्यो य इति ।

सर्वार्थश्रुतेर्ब्रह्मविद्या सर्वार्था सर्वसाधारणीति श्रवणादिति यावत् ।

ब्रह्मविद्यायाः सर्वार्थत्वे वाक्यशेषं प्रमाणत्वेनावतार्य व्याचष्टे —

तदेवेति ।

ननु मोक्षे स्वर्गशब्दो न युज्यते तस्यार्थान्तरे रूढत्वादत आह —

स्वर्गेति ।

यथा ज्योतिष्टोमप्रकरणे श्रुतो ज्योतिःशब्दो ज्योतिष्टोमविषयस्तथा मोक्षप्रकरणे श्रुतः स्वर्गशब्दो मोक्षमधिकरोति । रूढ्यङ्गीकारे ब्रह्मविद्याया निकर्षप्रसंगादिति भावः । जीवन्त एव मुक्ताः सन्तः शरीरपातादूर्ध्वं मोक्षमपियन्तीति संबन्धः ॥ ८ ॥

तस्मिन्नित्यादिपूर्वपक्षमुत्थापयति —

तस्मिन्निति ।

विप्रतिपत्तिमेव प्रश्नपूर्वकं विशदयति —

कथमित्यादिना ।

पिङ्गलं वह्निज्वालातुल्यम् । लोहितं जपाकुसुमसंनिभम् ।

सप्रपञ्चं शब्दस्पर्शरूपरसादिमद्ब्रह्म तदुपासनमनुसृत्य तत्प्राप्तिमार्गे विवादो मुमुक्षूणामित्याह —

यथादर्शनमिति।

तथाऽपि कथं ब्रह्मप्राप्तिमार्गे शुक्लादिरूपसिद्धिः ।

न हि ज्ञानस्य रूपादिमत्त्वमित्याशङ्क्याऽऽह —

नाड्यस्त्विति ।

तासामपि कथं यथोक्तरूपवत्त्वमित्याशङ्क्याऽऽह —

श्लेष्मादीति ।

तथाऽपि कथं शुक्लादिरूपवत्त्वमित्याशङ्क्य नाडीखण्डोक्तं स्मारयति —

शुक्लस्येति ।

नाडीपरिग्रहे नियामकाभावमाशङ्क्य पक्षान्तरमाह —

आदित्यं वेति ।

एवंविधं शुक्लादिनानावर्णमित्यर्थः ।

तस्य तथात्वे प्रमाणमाह —

एष इति ।

प्रकृते ज्ञानमार्गे किमिति मार्गान्तरं कल्प्यते तत्राऽऽह —

दर्शनेति ।

तर्हि नाडीपक्षो वाऽऽदित्यपक्षो वा कतरो विवक्षितस्तत्राऽऽह —

सर्वथाऽपीति ।

शुक्लमार्गस्य ज्ञानमार्गादन्यत्वमाक्षिपति —

नन्विति ।

शुक्लशब्दस्य नाद्वैतमार्गविषयत्वं नीलादिशब्दसमभिव्याहारविरोधादिति परिहरति —

न नीलेति ।

सैद्धान्तिकमन्त्रभागं व्याख्यातुं पूर्वपक्षं दूषयति —

याञ्छुक्लादीनिति ।

न केवलं देहदेशनिःसरणसंबन्धादेव नाडीभेदानां संसारविषयत्वं किन्तु ब्रह्मलोकादिसंबन्धादपीत्याह —

ब्रह्मादीति ।

आदित्योऽपि देवयानमध्यपाती ब्रह्मलोकप्रापकः संसारहेतुरेवेति मन्वानो मोक्षमार्गमुपसंहरति —

तस्मादिति ।

आप्तकामतया ज्ञानमार्ग इति संबन्धः । एवं भूमिकां कृत्वैष इत्यस्यार्थमाह —

सर्वकामेति ।

तथा तैलादिविलये प्रदीपस्य ज्वलनानुपपत्तौ तेजोमात्रे निर्वाणमिष्यते तथा स्थूलस्य सूक्ष्मस्य च सर्वस्यैव कामस्य ज्ञानात्क्षये सति गत्यनुपपत्तावत्रैव प्रत्यगात्मनि कार्यकरणानामेकीभावेनावसानमित्ययमेषशब्दार्थ इत्यर्थः ।

पन्था इत्येतद्व्याचष्टे —

ज्ञानमार्ग इति ।

इत्थम्भावे तृतीयामाश्रित्याऽऽह —

परमात्मेति ।

अनुवेदनकर्तृर्ब्राह्मणस्य संन्यासित्वं दर्शयति —

त्यक्तेति ।

विप्रतिपत्तिं निराकृत्य मोक्षमार्गं निर्धार्य तेन धीरा अपियन्तीत्यत्रोक्तं निगमयति —

तेनेति ।

अन्योऽपि मन्त्रदृशः सकाशादिति शेषः । इहेति जीवदवस्थोक्तिः ।

समुच्चयकारिणोऽत्र ब्रह्मप्राप्तिर्विवक्ष्यतेति केचित्तान्प्रत्याह —

न पुनरिति ।

विरोधाज्ज्ञानकर्मणोरिति शेषः ।

किञ्च क्रमसमुच्चयः समसमुच्चयो वेति विकल्प्याऽऽद्यमङ्गीकृत्य द्वीतीयं दृषयति —

अपुण्येति ।

ज्ञानस्य कर्मासमुच्चयेऽपि विवेकज्ञानेन समुच्चयोऽस्तीत्याशङ्क्याऽऽह —

त्यजेति ।

ब्रह्मविदोऽपि स्तुत्यादिदृष्टेस्तेन समुच्चयो ज्ञानस्येत्याशङ्क्याऽऽह —

निराशिषमिति ।

काम्याननुष्ठानमनारम्भः । अक्षीणत्वं निषिद्धानाचरणम् । क्षीणकर्मत्वं नित्यादिकर्मराहित्यम् ।

असमुच्चये वाक्यान्तरमाह —

नेत्यादिना ।

एकता निरपेक्षता सर्वोदासीनतेति यावत् । समता मित्रोदासीनशत्रुबुद्धिव्यतिरेकेण सर्वत्र स्वस्मिन्निव दृष्टिः । दण्डनिधानमहिंसापरत्वम् ।
“अर्थस्य मूलं निकृतिः क्षमा च कामस्य चित्तं च वपुर्वयश्च ।
धर्मस्य यागादि दया दमश्च मोक्षस्य सर्वोपरमः क्रियाभ्यः”॥
इत्यादिचतुर्विधे पुरुषार्थे साधनभेदोपदेशि वाक्यमादिशब्दार्थः । इत्यादिस्मृतिभ्यश्च न पुण्यादिसमुच्चयकारिणो ग्रहणमिति संबन्धः ।

तथाऽपि प्रकृते मन्त्रे समुच्चयो भातीत्याशङ्क्याऽऽह —

उपदेक्ष्यतीति ।

वाक्यशेषादिपर्यालोचनासिद्धमर्थमुपसंहरति —

तस्मादिति ।

पूर्वं पुण्यकृद्भूत्वा पुनस्त्यक्तपुत्राद्येषणो ब्रह्मवित्तेनैतीति क्रमो न युज्यतेऽश्रुतत्वादित्याशङ्क्याऽऽह —

अथवेति ।

स्तुतिमेवोपपादयति —

पुण्यकृतीति ।

तेजांसि करणान्युपसंहृत्य स्थितस्तैजसो दहराद्युपासीनो योगी तस्मिन्नणिमाद्यैश्वर्यान्महानुभावत्वप्रसिद्धिः । ताभ्यां पुण्यकृत्तैजसाभ्यामित्यर्थः ।

अतःशब्दपरामृष्टं स्पष्टयति —

प्रख्यातेति ।

पुण्यकृत्तैजसयोरिति शेषः ॥ ९ ॥

प्रस्तुतज्ञानमार्गस्तुत्यर्थं मार्गान्तरं निन्दति —

अन्धमित्यादिना ।

विद्यायामिति प्रतीकमादाय व्याकरोति —

अविद्येति ।

कथं पुनस्त्रय्यामभिरतानामधःपतनमित्याशङ्क्याऽऽह —

विधीति ॥ १० ॥

मन्त्रान्तरमाकाङ्क्षाद्वारोत्थाप्य व्याचष्टे —

यदीत्यादिना ।

 अबुध इत्यस्य निष्पत्तिं सूचयन्विवक्षितमर्थमाह —

बुधेरिति ॥ ११ ॥

उक्तात्मज्ञानस्तुत्यर्थमेव तन्निष्ठस्य कायक्लेशराहित्यं दर्शयति —

आत्मानमित्यादिना ।

विज्ञानात्मनो वैलक्षण्यार्थं विशिनष्टि —

सर्वेति ।

ताटस्थ्यं व्यावर्तयति —

हृत्स्थमिति ।

बुद्धिसंबन्धप्राप्तं संसारित्वं वारयति —

अशनायादीति ।

प्रश्नपूर्वकं ज्ञानप्रकारं प्रकटयति —

कथमित्यादिना ।

सर्वभूतसंबन्धप्रयुक्तं दोषं वारयितुं विशिनष्टि —

नित्येति ।

इति विजानीयादिति संबन्धः । प्रयोजनाय शरीरमनुसंज्वरेदिति संबन्धः ।

किमिच्छन्नित्याक्षेपं समर्थयते —

न हीति ।

कस्य वा कामायेत्याक्षेपमुपपादयति —

न चेति ।

आक्षेपद्वयं निगमयति —

अत इति ।

तदेव स्पष्टयति —

शरीरेति ।

विदुषस्तापाभावं व्यतिरेकमुखेन विशदयति —

अनात्मेति ।

वस्त्वन्तरेप्सोस्तापसंभव इति शेषः । स चेत्यध्याहृत्य ममेदमित्यादि योज्यम् । इत्येतदाह किमिच्छन्नित्याद्या श्रुतिरिति शेषः ॥ १२ ॥

न केवलमात्मविद्यारसिकस्य कायक्लेशराहित्यं किन्तु कृतकृत्यता चास्तीत्याह —

किञ्चेति ।

सन्देहे पृथिव्यादिभिर्भूतैरुपचिते शरीरे ।

सन्देहत्वं साधयति —

अनेकेति ।

विषमत्वं विशदयति —

अनेकशतेति ।

न नाममात्रमित्यत्र पुरस्तान्नञस्तस्मादिति पठितव्यं यस्मादित्युपक्रमाद्विश्वकृत्त्वमिति शेषः । परशब्दो विद्याविषयः । विश्वकृत्कृतकृत्य इत्येतत् ।

लोकलोकिविभागेन भेदं शङ्कित्वा दूषयति —

किमित्यादिना ।

यस्येत्यादिमन्त्रस्य तात्पर्यार्थं संगृह्णाति —

य एष इति ।

अस्त्वेवं किं तावतेत्याशङ्क्याऽऽह —

एक एवेति ।

यो हि परः सर्वप्रकारभेदराहित्यात्पूर्णतया वर्तते स एवास्मीत्यात्माऽनुसन्धातव्य इति योजना ॥ १३ ॥

ब्रह्मविदो विद्यया कृतकृत्यत्वे श्रुतिसंप्रतिपत्तिरेव केवलं न भवति किन्तु स्वानुभवसप्रतिपत्तिरस्तीत्याह —

किञ्चेति ।

अथेत्यस्य कथञ्चिदिवेति व्याख्यानम् ।

तदित्यस्य ब्रह्मतत्वमित्युक्तार्थं स्फुटयति —

तदेतदिति ।

ब्रह्मज्ञाने कृतार्थत्वं श्रुत्यनुभवाभ्यामुक्त्वा तदभावे दोषमाह —

यदेतदिति ।

तर्हि महती विनष्टिरिति संबन्धः ।

बहुत्वं न विवक्षितं ज्ञानान्मोक्षोऽत्र विवक्षित इत्यभिप्रेत्य वेदिरित्यस्यार्थमाह —

वेदनमित्यादिना ।

न चेद्ब्रह्म विदितवन्तो वयं ततोऽहमवेदिः स्यामिति योजना ।

विद्याभावे दोषमुक्त्वा विद्वदनुभवसिद्धमर्थं निगमयति —

अहो वयमिति ।

इहैवेत्यादिना पूर्वार्धेनोक्तमेवार्थमुत्तरार्धेन प्रपञ्चयति —

यथा चेत्यादिना ।

दुःखादविदुषां विनिर्मोकाभावे हेतुमाह —

दुःखमेवेति ॥ १४ ॥

किञ्च विदुषो विहिताकरणादिप्रयुक्तं भयं नास्तीति विद्यां स्तोतुमेव मन्त्रान्तरमादाय व्याचष्टे —

यदा पुनरित्यादिना ।

उक्तमर्थं व्यतिरेकमुखेन विशदयति —

सर्वो हीति ।

जुगुप्साया निन्दात्वेन प्रसिद्धत्वात्कथमवयवार्थमादाय व्याख्यायते रूढिर्योगमपहरतीति न्यायादित्याशङ्क्याऽऽह —

यदेति ।

तदेवोपपादयति —

सर्वमिति ॥ १५ ॥

अथेश्वरस्यापि कालान्यत्वे सति वस्तुत्वाद्घटवत्कालावच्छिन्नत्वान्न कालत्रयं प्रति युक्तमीश्वरत्वमत आह —

किञ्चेति ।

यस्मादीशानादर्वाक्संवत्सरो वर्तते तमुपासते देवा इति संबन्धः ।

ननु कथं संवत्सरोऽर्वागित्युच्यते कालस्य कालान्तराभावेन पूर्वकालसंबन्धाभावादत आह —

यस्मादिति ।

अन्वयस्तु पूर्ववत् ।

आत्मज्ज्योतिषो गुणमायौष्ट्वलक्षणं स्पष्टयन्नुपासकस्य फलमाह —

सर्वस्येति ।

यथोक्तोपासने देवानामेवाधिकारो विशेषवचनादित्याशङ्क्याऽऽह —

तस्मादिति ॥ १६ ॥

ज्योतिषां ज्योतिरमृतमित्युक्तं तस्यामृतत्वं सर्वाधिष्ठानत्वेन साधयति —

किञ्चेति ।

एवकारार्थमाह —

न चेति ।

यद्यात्मानं ब्रह्म जानासि तर्हि किं ते तद्विद्याफलमिति प्रश्नपूर्वकमाह —

किं तर्हीति ।

कथं तर्हि ते मर्त्यत्वप्रतीतिस्तत्राऽऽह —

अज्ञानमात्रेणेति ॥ १७ ॥

प्रकृताः पञ्चजनाः पञ्च ज्योतिषा सह प्राणादयो वा स्युरित्यभिप्रेत्याऽऽह —

किञ्चेति ।

कथं चक्षुरादिषु चक्षुरादित्वं ब्रह्मणः सिध्यति तत्राऽऽह —

ब्रह्मशक्तीति ।

विमतानि केनचिदधिष्ठितानि प्रवर्तन्ते करणत्वाद्वास्यादिवदिति चक्षुरादिव्यापारेणानुमितास्तित्वं प्रत्यगात्मनं ये विदुरिति योजना ।

विदिक्रियाविषयत्वं व्यावर्तयति —

नेति ।

प्रत्यगात्मविदां कथं ब्रह्मवित्त्वमित्याशङ्क्याऽऽह —

तदिति ॥ १८ ॥

मनसो ब्रह्मदर्शनसाधनत्वे कथं ब्रह्मणो वाङ्मनसातीतत्वश्रुतिरित्याशङ्क्याऽऽह —

परमार्थेति ।

केवलं मनो ब्रह्माविषयीकुर्वदपि श्रवणादिसंस्कृतं तदाकारं जायते तेन द्रष्टव्यं तदुच्यतेऽत एव वृत्तिव्याप्यं ब्रह्मेत्युपगच्छतीति भावः ।

अनुशब्दार्थमाह —

आचार्येति ।

द्रष्टृद्रष्टव्यादिभावेन भेदमाशङ्क्याऽऽह —

तत्र चेति ।

एवकारार्थमाह —

नेहेति ।

कथमात्मनि वस्तुतो भेदरहितेऽपि भेदो भातीत्याशङ्क्याऽऽह —

असतीति ।

नेहेत्यादेः संपिण्डितमर्थं कथयति —

अविद्येति ॥ १९ ॥

द्वैताभावे कथमनुद्रष्टव्यमित्याशङ्क्याऽऽह —

यस्मादिति ।

तमेवैकं प्रकारं प्रकटयति —

विज्ञानेति ।

परिच्छिन्नत्वं व्यवच्छिनत्ति —

आकाशवदिति ।

एकरसत्वं हेतूकृत्याप्रमेयत्वं प्रतिजानीते —

यस्मादिति ।

एतद्ब्रह्म यस्मादेकरसं तस्मादप्रमेयमिति योजना ।

हेत्वर्थं स्फुटयति —

सर्वैकत्वादिति ।

तथाऽपि कथमप्रमेयत्वं तदाह —

अन्येनेति ।

मिथो विरोधमाशङ्कते —

नन्विति ।

विरोधमेव स्फोरयति —

ज्ञायत इतीति ।

चोदितं विरोधं निराकरोति —

नैष दोष इति ।

संगृहीते समाधानं विशदयति —

यथेत्यादिना ।

तस्य मानान्तरविषयीकर्तुमशक्यत्वे हेतुमाह —

सर्वस्येति ।

इति सर्वद्वैतोपशान्तिश्रुतेरिति शेषः ।

आगमोऽपि तर्हि कथमात्मानमावेदयेदित्याशङ्क्याऽऽह —

प्रमात्रिति ।

आत्मनः स्वर्गादिवद्विषयत्वेनाऽऽगमप्रतिपाद्यत्वाभावे हेतुमाह —

प्रतिपादयित्रिति ।

तथाऽपि किमिति विषयत्वेनाप्रतिपाद्यत्वं तत्राऽऽह —

प्रतिपादयितुरिति ।

तदिति प्रतिपाद्यत्वमुक्तम् ।

कथं तर्हि तस्मिन्नागमिकं ज्ञानं तत्राऽऽह —

ज्ञानं चेति ।

परस्मिन्देहादावात्मभावस्याऽऽरोपितस्य निवृत्तिरेव वाक्येन क्रियते । तथा चाऽऽत्मनि परिशिष्टे स्वाभाविकमेव स्फुरणं प्रतिबन्धविगमात्प्रकटीभवतीति भावः ।

ननु ब्रह्मण्यात्मभावः श्रुत्या कर्तव्यो विवक्ष्यते न तु देहादावात्मत्त्वव्यावृत्तिरत आह —

न तस्मिन्निति ।

ब्रह्मणश्चेदात्मभावः सदा मन्यते कथमन्यथा प्रथेत्याशङ्क्याऽऽह —

नित्यो हीति ।

सर्वस्य पूर्णस्य ब्रह्मण इत्येतत् । अतद्विषयो ब्रह्मव्यतिरिक्तविषय इत्यर्थः ।

ब्रह्मण्यात्मभावस्य सदा विद्यमानत्वे फलितमाह —

तस्मादिति ।

अतद्विषयाभासो देहादावात्मप्रतिभासः । तस्मिन्ब्रह्मणीत्यर्थः ।

अन्यस्मिन्नात्मभावनिवृत्तिरेवाऽऽगमेन क्रियते चेत्तर्हि कथमात्मा तेन गम्यत इत्युच्यते तत्राऽऽह —

अन्येति ।

यद्यागमिकवृत्तिव्याप्यत्वेनाऽऽत्मजो मेयत्वमिष्यते कथं तर्हि तस्यामेयत्ववाचो युक्तिरित्याशङ्क्याऽऽह —

स्वतश्चेति ।

वृत्तिव्याप्यत्वेन मेयत्वं स्फुरणाव्याप्यत्वेन चामेयत्वमित्युपसंहरति —

इत्युभयमिति ।

यदुक्तं ध्रुवत्वं तदुपस्कारपूर्वकमुपपादयति —

विरज इत्यादिना ।

कथं जन्मनिषेधादितरे विकारा निषिध्यन्ते तत्राऽऽह —

सर्वेषामिति ॥ २० ॥

यथोक्तं वस्तुनिदर्शनं निगमयति —

तमीदृशमिति ।

नित्यशुद्धत्वादिलक्षणमिति यावत् ।

उक्तरीत्या प्रज्ञाकरणे कानि साधनानि चेत्तानि दर्शयति —

एवमिति ।

कर्मनिषिद्धत्यागः संन्यास उपरमो नित्यनैमित्तिकत्याग इति भेदः ।

बहूनिति विशेषणवशादायातमर्थं दर्शयति —

तत्रेति ।

चिन्तनीयेषु शब्देष्विति यावत् ।

तत्र श्रुत्यन्तरं संवादयति —

ओमित्येवमिति ।

नानुध्यायादित्यत्र हेतुमाह —

वाच इति ।

तस्माद्बहूञ्छब्दान्नानुचिन्तयेदिति पूर्वेण संबन्धः । इतिशब्दः श्लोकव्याख्यानसमाप्त्यर्थः ॥ २१ ॥

काण्डिकान्तरमवतारयितुं वृत्तं कीर्तयति —

सहेतुकाविति ।

उत्तरकण्डिकातात्पर्यमाह —

एवमिति ।

विरजः पर इत्यादिनोक्तक्रमेणावस्थिते ब्रह्मणीति यावत् । तदित्युपयुक्तोक्तिः । तदर्था ब्रह्मात्मनि सर्वस्य वेदस्य विनियोगप्रदर्शनार्थेति यावत् ।

ननु विविदिषावाक्येन ब्रह्मात्मनि सर्वस्य वेदस्य विनियोगो वक्ष्यते तथा च तस्मात्प्राक्तनवाक्यं किमर्थमित्याशङ्क्याऽऽह —

तच्चेति ।

यथाऽस्मिन्नध्याये सफलमात्मज्ञानमुक्तं तथैव तदनूद्येति योजना ।

कथं यथोक्ते ज्ञाने सर्वो वेदो विनियोक्तुं शक्यते स्वर्गकामादिवाक्यस्य स्वर्गादावेव पर्यवसानादित्याशङ्क्य संयोगपृथक्त्वन्यायमनादृत्य विशिनष्टि —

काम्यराशीति ।

उक्तस्य सफलस्याऽऽत्मज्ञानस्यानुवाद इति यावत् ।

उक्तानां भूयस्त्वे विशेषं ज्ञातुं पृच्छति —

कोऽसाविति ।

विशेषणानर्थक्यमाशङ्क्य परिहरति —

अतीतेति ।

तद्धि विरजः पर इत्यादि तेनोक्तो यो महत्त्वादिविशेषणः परमात्मा तत्र सशब्दात्प्रतीतिर्मा भूदिति कृत्वा तेन ज्योतिर्ब्राह्मणस्थं जीवं परामृश्य तमेव वैशब्देन स्मारयित्वा तस्य संन्निहितेन परेणाऽऽत्मनैक्यमेषशब्देन निर्दिशतीत्यर्थः ।

विशेषणवाक्यस्थमेषशब्दं प्रश्नपूर्वकं व्याचष्टे —

कतम इति ।

कथं जीवो विज्ञानमयः कथं वा प्राणेष्विति सप्तमी प्रयुज्यते तत्राऽऽह —

उक्तेति ।

तदनुवादस्य सशब्दार्थसन्देहापोहं फलमाह —

संशयेति ।

उक्तवाक्योल्लिङ्गनमित्युक्तं विवृणोति —

उक्तं हीति ।

योऽयं विज्ञानमयः प्राणेषु प्रागुक्तः स एष महानज आत्मेति जीवानुवादेन परमात्मभवो विहित इति वाक्यार्थमाह —

एतदिति।

परमात्मभावापादनप्रकारमनुवदति —

साक्षादिति ।

विशेषणवाक्यस्य व्याख्येयत्वप्राप्तावुक्तवाक्योल्लिङ्गनमित्यत्रोक्तं स्मारयति —

योऽयमिति ।

वाक्यान्तरमवतार्य व्याचष्टे —

य एष इति ।

कथं पुनराकाशशब्दस्य परमात्मविषयत्वमुपेत्य द्वितीयं व्याख्यानं तास्यार्थान्तरे रूढत्वादित्याशङ्क्याऽऽह —

चतुर्थ इति ।

इत्थमुक्तं ज्ञानमनूद्य तत्फलमनुवदति —

स चेत्यादिना ।

कथं पुनर्निरुपाधिकस्येश्वरस्य वशित्वं कथं च तदभावे तदात्मनो विदुषस्तदुपपद्यते तत्राऽह —

उक्तं वेति ।

विशेषणत्रयस्य हेतुहेतुमद्रूपत्वमेव विशदयति —

यस्मादित्यादिना ।

तत्र प्रसिद्धिं प्रमाणयति —

यो हीति ।

न केवलमुक्तमेव विद्याफलं किन्त्वन्यच्चास्तीत्याह —

किञ्चेति ।

एवम्भूतत्वं ज्ञातपरमात्माभिन्नत्वम् ।

परिशुद्धत्वमर्थमनुवदति —

हृदीति ।

ब्रह्मीभूतस्य विदुषः स्वातन्त्र्यादिवद्धर्माधर्मास्पर्शित्वमपि फलमित्यर्थः ।

अधिष्ठानादिकर्तृत्वाद्विदुषोऽपि लौकिकवद्धर्मादिसंबन्धित्वं स्यादिति शङ्कते —

सर्वो हीति ।

परतन्त्रत्वमुपाधिरिति परिहरति —

उच्यत इति ।

सर्वाधिपत्यराहित्यं चोपाधिरित्याह —

किञ्चेति ।

सर्वपालकत्वराहित्यं चोपाधिरित्याह —

एष इति ।

सर्वानाधारत्वं चोपाधिरित्याह —

एष इति ।

कथं विधारयितृत्वमित्याशङ्क्याऽऽह —

तदाहेऽति ।

तदेव साधयति —

परमेश्वरेणेति ।

सर्वस्य वशीत्यादिनोक्तमुपसंहरति —

एवंविदिति ।

सफलं ज्ञानमनूद्य विविदिषावाक्यमवतारयति —

किञ्ज्योतिरिति ।

एवम्फलायां सर्वस्य वशीत्यादिनोक्तफलोपेतायामिति यावत् । तादर्थ्येन परम्परया ज्ञानोत्पत्तिशेषत्वेनेत्यर्थः ।

विनियोजकं वाक्यमाकाङ्क्षापूर्वकमादाय व्याचष्टे —

तत्कथमित्यादिना ।

एवम्भूतं श्लोकोक्तविशेषणमित्यर्थः ।

ब्राह्मणशब्दस्य क्षत्रियाद्युपलक्षणत्वे हेतुमाह —

अवशिष्ठो हीति ।

संभावितं पक्षान्तरमाह —

अथवेति ।

तेन विविदिषाप्रकारं प्रश्नपूर्वकं विवृणोति —

कथमित्यादिना ।

भूतप्रपञ्चप्रस्थानमुत्थाप्य प्रत्याचष्टे —

ये पुनरित्यादिना ।

तत्र हेतुमाह —

न हीति ।

भवतूपनिषन्मात्रग्रहणमित्याशङ्क्य वेदो वाऽनूच्यते गुरूच्चारणानन्तरं पठ्यत इति व्युत्पत्तेर्वेदानुवचनशब्देन सर्ववेदग्रहे संभवति तदेकदेशत्यागो न युक्त इत्याह —

वेदेति ।

दोषसाम्यमाशङ्कते —

नन्विति ।

सिद्धान्तेऽप्युपनिषदं वर्जयित्वा वेदानुवचनशब्देन कर्मकाण्डं गृहीतमिति कृत्वा तस्य वेदैकदेशविषयत्वं स्यात्ततश्च --
“यत्रोभयोः समो दोषः परिहारोऽपि वा समः ।
नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे” ॥
इति न्यायविरोध इत्यर्थः ।

नित्यस्वाध्यायो वेदानुवचनमिति पक्षमादाय परिहरति —

नेत्यादिना ।

वेदैकदेशपरिग्रहपरित्यागात्मकविरोधाभावं साधयति —

यदेति ।

तर्हि व्याख्यानान्तरमुपेक्षितमित्याशङ्क्य तदपि वाक्यशेषवशादपेक्षितमेवेत्याह —

यज्ञादीति।

संग्रहवाक्यं विवृणोति —

यज्ञादीनि कर्माणीति ।

तर्हि प्रथमव्याख्याने कथं वाक्यशेषोपपत्तिरित्याशङ्क्याऽऽह —

कर्म हीति ।

वेदानुवचनादीनामात्मविविदिषासाधनत्वमाक्षिपति —

कथमिति ।

उपनिषद्भिरिवाऽऽत्मा तैरपि ज्ञायतामित्याशङ्क्याऽऽह —

नैवेति।

कर्मणामप्रमाणत्वेऽपि परम्परया ज्ञानहेतुत्वाद्विविदिषाश्रुतिविरुद्धेति समाधत्ते —

नैष दोष इति।

तदेव स्फुटयति —

कर्मभिरिति।

तत्र श्रुत्यन्तरं प्रमाणयति —

तथा हीति।

ततो नित्याद्यनुष्ठानाद्विशुद्धधीरात्मानं सदा चिन्तयन्नुपनिषद्भिस्तं पश्यतीत्यर्थः । आदिशब्देन “कषायपक्तिरि” त्यादिस्मृतिसंग्रहः ।

नित्यकर्मणां संस्कारार्थत्वे प्रमाणं पृच्छति —

कथमिति।

यद्यपि श्रुतिस्मृतिभ्यां कर्मभिः संस्कृतस्योपनिषद्भिरात्मा ज्ञातुं शक्यते तथाऽपि तेषां संस्कारार्थत्वे किं प्रमाणमिति प्रश्ने श्रुतिस्मृती प्रमाणयति —

स ह वा इत्यादिना ।

किं पुनः स्मृतिशास्त्रं तदाह —

अष्टाचत्वारिंशदिति ।

अष्टावनायासादयो गुणाश्चत्वारिंशद्गर्भाधानादयः संस्कारा इति विभागाः ।

बहुवचनोपात्तं स्मृत्यन्तरमाह —

गीतासु चेति।

पदान्तरमादाय व्याचष्टे —

यज्ञेनेतीति।

तेषां संस्कारार्थत्वेऽपि कथं ज्ञानसाधनत्वमित्याशङ्क्याऽऽह —

संस्कृतस्येति।

दानेन विविदिषन्तीति पूर्वेण संबन्धः ।

कथं पुनः स्वतन्त्रं दानं विविदिषाकारणमत आह —

दानमपीति।

विविदिषाहेतुरिति शेषः । तपसेत्यत्रापि पूर्ववदन्वयः । कामानशनं रागद्वेषरहितैरिन्द्रियैर्विषयसेवनं यदृच्छालाभसन्तुष्टत्वमिति यावत् ।

यथाश्रुतार्थत्वे का हानिरित्याशङ्क्याऽऽह —

न त्विति।

भवतूपात्तानां वेदानुवचनादीनामिष्यमाणे ज्ञाने विनियोगस्तथाऽपि कथं सर्वं नित्यं कर्म तत्र विनियुक्तमित्याशङ्क्याऽऽह —

वेदानुवचनेति।

उपलक्षणफलमाह —

एवमिति।

प्रणाड्या कर्मणो मुक्तिहेतुत्वे काण्डद्वयस्यैकवाक्यत्वमपि सिध्यतीत्याह —

एवं कर्मेति।

वाक्यान्तरमवतार्य व्याकरोति —

एवमिति।

तस्यैवार्थमाह —

यथोक्तेनेति।

यज्ञाद्यनुष्ठानाद्विशुद्धिद्वारा विविदिषोत्पत्तौ गुरुपादोपसर्पणं श्रवणादि चेत्यनेन क्रमेणेत्यर्थः । यथाप्रकाशितं मोक्षप्रकरणे मन्त्रब्राह्मणाभ्यामुक्तलक्षणमित्यर्थः । योगिशब्दो जीवन्मुक्तविषयः ।

एवकारं व्याकरोति —

एवमिति।

अवधारणमाक्षिप्य समाधत्ते —

नन्वित्यादिना।

एवकारस्तर्हि त्यजतामित्याशङ्क्याऽऽह —

किन्त्विति।

आत्मवेदनेऽपि कर्मित्वं स्यादिति चेन्नेत्याह —

एवं त्विति।

कथमात्मविदोऽपि मुनित्वमसाधारणं तदाह —

एतस्मिन्निति।

इतश्चात्मविदो न कर्मित्वमित्याह —

किञ्चेति।

आत्मलोकमिच्छतां मुमुक्षूणामपि कर्मत्यागश्रवणादात्मविदां न कर्मितेति किं वक्तव्यमित्यर्थः । ताच्छील्यं वैराग्यातिशयशालित्वम् ।

अवधारणसामर्थ्यसिद्धमर्थमाह —

एतमेवेति।

पारिव्राज्ये लोकत्रयार्थिनामनधिकारे दृष्टान्तमाह —

न हीति।

लोकत्रयार्थिनश्चेत् पारिव्राज्ये नाधिक्रियन्ते कुत्र तर्हि तेषामधिकारस्तत्राऽऽह —

तस्मादिति।

स्वर्गकामस्य स्वर्गसाधने यागेऽधिकारवल्लोकत्रयार्थिनामपि तत्साधने पुत्रादावधिकार इत्यर्थः ।

पुत्रादीनां बाह्यलोकसाधनत्वे प्रमाणमाह —

पुत्रेणेति।

पुत्रादीनां लोकत्रयसाधनत्वे सिद्धे फलितमाह —

अत इति।

अतत्साधनत्वं लोकत्रयं प्रत्यनुपायत्वम् ।

अवधारणार्थमुपसंहरति —

तस्मादिति।

लोकत्रयार्थिनां पारिव्राज्येऽनधिकारादिति यावत् ।

आत्मलोकस्य स्वरूपत्वेन सदाऽऽप्तत्वात्कथं तत्रेच्छेत्याशङ्क्याऽऽह —

आत्मेति।

तस्याऽऽत्मत्वेन नित्यप्राप्तत्वेऽप्यविद्यया व्यवहितत्वात्प्रेप्या संभवतीति भावः ।

भवत्वात्मलोकप्रेप्सा तथाऽपि किं तत्प्राप्तिसाधनं तदाह —

तस्मादिति।

अविद्यावशात्तदीप्सासंभवादित्यर्थः । तदिच्छाया दौर्लभ्यं द्योतयितुं चेच्छब्दः । मुख्यत्वं श्रुत्यक्षरप्रतिपन्नत्वम् ।

प्रनाडिकासाधनेभ्यो वेदानुवचनादिभ्यो विशेषमाह —

अन्तरङ्गमिति।

पारिव्राज्यमेवात्मलोकस्यान्तरङ्गसाधनमिति दृष्टान्तमाह —

यथेति।

तथा पारिव्राज्यमेवात्मलोकस्य साधनमिति शेषः ।

पारिव्राज्यमेवेति नियमे हेतुमाह —

पुत्रादीति।

तस्यान्यत्र विनियुक्तत्वादिति शेषः ।

यद्यपि केवलं पुत्रादिकं नाऽऽत्मलोकप्रापकं तथाऽपि पारिव्राज्यसमुच्चितं तथा स्यादित्याशङ्क्याऽऽह —

असंभवेनेति।

न हि परिव्राजकस्य पुत्रादि तद्वतो वा पारिव्राज्यं संभवति । उक्तं च समुच्चयं निराकुर्वद्भिः सपरिकरस्य ज्ञानस्य कर्मादिना विरुद्धत्वं तेन कुतः समुच्चितं पुत्राद्यात्मलोकप्रापकमित्यर्थः ।

साधनान्तरासंभवे फलितमुपसंहरति —

तस्मादात्मानमिति।

प्रव्रजन्तीति वर्तमानापदेशान्नात्र विधिरस्तीत्याशङ्क्याग्निहोत्रं जुहोतीतिवद्विधिमाश्रित्याऽऽह —

यथा चेति।

पारिव्राज्यविधिमुक्त्वा तदपेक्षितमर्थवादमाकाङ्क्षापूर्वकमुत्थापयति —

कुतः पुनरिति।

उत्थापितस्यार्थवादस्य तात्पर्यमाह —

तत्रेति।

आत्मलोकार्थिनां पारिव्राज्यनियमः सप्तम्यर्थः ।

अर्थवास्थान्यक्षराणि व्याचष्टे —

तदेतदिति।

क्रियापदेन स्मेति संबध्यते ।

निपातद्वयस्यार्थमाह —

किलेति।

प्रजां न कामयन्त इत्युत्तरत्र संबन्धः ।

प्रजामात्रे श्रुते कथं कर्मादि गृह्यते तत्राऽऽह —

प्रजेति।

आकाङ्क्षापूर्वकमन्वयमन्वाचष्टे —

प्रजां किमिति।

अकामयमानत्वस्य पर्यवसानं दर्शयति —

पुत्रादीति।

पूर्वे विद्वांसः साधनत्रयं नानुतिष्ठन्तीत्युक्तमाक्षिपति —

नन्विति।

एषणाभ्यो व्युत्तिष्ठतां किं तदनुष्ठानेनेत्याशङ्क्याऽऽह —

तद्बलाद्धीति।

आत्मविदामपरविद्यानुष्ठानं दूषयति —

नापवादादिति।

अथात्र सर्वस्याऽऽनात्मनो दर्शनमेवापोद्यते न त्वपरस्य ब्रह्मणो दर्शनमत आह —

अपरब्रह्मणोऽपीति।

तदपवादे श्रुत्यन्तरमाह —

यत्रेति।

यस्मिन्भूम्नि स्थितश्चक्षुरादिभिरन्यत्र पश्यति न शृणोतीत्यादिना च दर्शनादिव्यवहारस्य वारितत्वादात्मविदो न युक्तमपरब्रह्मदर्शनमित्यर्थः ।

तत्रैव हेत्वन्तरमाह —

पूर्वेति।

प्रतिषेधप्रकारमभिनयति —

अपूर्वमिति।

इतश्चात्मविदां नापरब्रह्मदर्शनमित्याह —

तत्केनेति।

अपरब्रह्मदर्शनासंभवे किं तेषामेषणाभ्यो व्युत्थाने कारणमित्याशङ्क्याऽऽह —

तस्मादिति।

साधनत्रयमननुतिष्ठतामभिप्रायं प्रश्नपूर्वकमाह —

कः पुनरित्यादिना।

कैवल्यमेव तत्साध्यं फलमित्याशङ्क्याऽऽह —

प्रजा हीति।

निर्ज्ञाता सोऽयमित्यादिश्रुताविति शेषः ।

स एव तर्हि प्रजया साध्यतामिति चेन्नेत्याह —

स चेति।

आत्मव्यतिरिक्तो नास्तीत्युक्तमुपपादयति —

सर्वं हीति ।

आत्मव्यतिरिक्तस्यैव लोकस्य प्रजादिसाध्यत्वमिष्यतामिति चेन्नेत्याह —

आत्मा चेति ।

आत्मयाजिनः संस्कारार्थं कर्मेत्यङ्गीकारादात्मनोऽस्ति संस्कार्यत्वमित्याशङ्क्याऽऽह —

यदपीति ।

अथाङ्गाङ्गित्वं च संस्कार्यत्वं च मुख्यात्मदर्शनविषयमेव किं नेष्यते तत्राऽऽह —

न हीति ।

आत्मविदां प्रजादिसाध्याभावमुपसंहरति —

तस्मान्नेति।

 केषां तर्हि प्रजादिभिः साध्यं फलं तदाह —

अविदुषां हीति ।

केषाञ्चित्पुत्रादिषु प्रवृत्तिश्चेत्तेनैव न्यायेन विदुषामपि तेषु प्रवृत्तिः स्यादित्याशङ्क्याऽऽह —

न हीति।

आत्मविदां प्रजादिसाध्याभावमुपसंहरति —

तस्मान्नेति।

केषां तर्हि प्रजादिभिः साध्यं फलं तदाह —

अविदुषां हीति।

केषाञ्चित्पुत्रादिषु प्रवृत्तिश्चेत्तेनैव न्यायेन विदुषामपि तेषु प्रवृत्तिः स्यादित्याशङ्क्याऽऽह —

न हीति।

तत्र प्रवृत्तिरिति संबन्धः । अविद्वद्दर्शनविषय इति च्छेदः ।

उक्तेऽर्थे वाक्यमवतार्य व्याचष्टे —

तदेतदिति।

आत्मा चेत्तदभिप्रेतं फलं तर्हि तत्र साधनेन भवितव्यमित्याशङ्क्याऽऽह —

न चेति।

क्व तर्हि साधनमेष्टव्यमित्याशङ्क्याऽऽह —

साध्यस्येति।

विपक्षे दोषमाह —

असाध्यस्येति।

येषामित्यादिवाक्यार्थमुपसंहरति —

तस्मादिति ।

ब्राह्मणानां ब्रह्मविदां प्रजादिभिः साध्याभावादिति यावत् ।

वाक्यान्तरं प्रश्नद्वारेणावतार्य पाञ्चमिकं व्याख्यानं तस्य स्मारयति —

त एवमित्यादिना ।

यदर्थोऽयमर्थवादस्तं विधिं निगमयति —

तस्मादिति ।

महानुभावोऽयमात्मलोको यत्तदर्थिनो दुष्करमपि पारिव्राज्यं कुर्वन्तीति स्तुतिरत्र विवक्षिता न विधिरित्याशङ्क्याऽऽह —

न हीति ।

तदेव प्रपञ्चयति —

प्रव्रजन्तीत्यस्येति ।

तथाऽपि प्रव्रजन्तीतिवाक्यस्यार्थवादत्वं किं न स्यादित्याशङ्क्याऽऽह —

अर्थवादश्चेदिति ।

अपेक्षाप्रकारमेव प्रकटयन्नस्य स्तुत्यभिमुखत्वाभावाद्विधित्वमेवेत्याह —

यस्मादिति ।

किञ्च विदित्वा व्युत्थाय भिक्षाचर्य चरन्तीत्यत्र विज्ञानेन समानकर्तृकत्वं व्युत्थानादेरुपदिश्यते विज्ञानं च सर्वासूपनिषत्सु विधीयतेऽतो व्युत्थानमपि विधिमर्हतीत्युक्तं तथा चात्रापि व्युत्थानापरपर्यायं परिव्राज्यं विधेयमित्याह —

विज्ञानेति ।

इतश्च पारिव्राज्यवाक्यमर्थवादो न भवतीत्याह —

वेदेति ।

तदेव साधयति —

यथेत्यादिना ।

पारिव्राज्यस्य विधेयत्वे हेत्वन्तरमाह —

फलेति ।

पुत्रादिफलापेक्षया पारिव्राज्यफलं विभागेनोपदिश्यते । तथा च फलवत्त्वात्पुत्रादिवत्पारिव्राज्यस्य विधेयत्वसिद्धिरित्यर्थः ।

तदेव विवृणोति —

एतमेवेति।

प्रकृतमात्मानं स्वं लोकमापाततो विदित्वा तमेव साक्षात्कर्तुमिच्छन्तः प्रव्रजन्तीति वचनात्पुत्रादिसाध्यान्मनुष्यादिलोकादात्माख्यं लोकं पारिव्राज्यस्य फलान्तरत्वेन यतः श्रुतिर्विभज्याभिदधाति । अतस्तस्य विधेयत्वमप्रत्यूहमित्यर्थः ।

फलविभागोपदेशे दृष्टान्तमाह —

यथेति ।

तथा पारिव्राज्येऽपि फलविभागोक्तेर्विधेयतेति दार्ष्टान्तिकमितिशब्दार्थः ।

पारिव्राज्यस्य स्तुतिपरत्वाभावे हेत्वन्तरमाह —

न चेति ।

यथा वायुर्वै क्षेपिष्ठेत्यादिरर्थवादः प्राप्तार्थो देवतादिस्तुत्यर्थः स्थितो न तथेदं स्तुतिपरं तदवद्योतिशब्दाभावादित्यर्थः ।

किञ्च प्रधानस्य दर्शपूर्णमासादेरर्थवादापेक्षावत्पारिव्राज्यमपि तदपेक्षमुपलभ्यते तेन तस्य दर्शादिवद्विधेयत्वं दुर्वारमित्याह —

प्रधानवच्चेति ।

किञ्च पारिव्राज्यं सकृदेव श्रुतं चेदविवक्षितमन्यस्तुतिपरं स्यान्न चेदं सकृदेव श्रूयते “परिव्रजन्ती”त्युपक्रम्य “प्रजां न कामयन्ते” “व्युत्थायाथ भिक्षाचर्यं चरन्ती”(बृ. उ. ४ । ४। २२)त्यभ्यासादतोऽपि न स्तुतिमात्रमेतदित्याह —

सकृदिति ।

न चेत्तर्रापि संबध्यते कथं तर्हि पारिव्राज्यस्य स्तुतिपरत्वप्रतीतिस्तत्राऽऽह —

तस्मादिति ।

अस्तु तर्हि विधेयमपि पारिव्राज्यं स्तावकमपीति चेन्नेत्याह —

न चेति ।

विपक्षे दोषमाह —

यदीति ।

अथ पारिव्राज्यं यज्ञादिवदन्यत्र विधीयतामिह तु स्तुतिरेवेत्याशङ्क्याऽऽह —

न चान्यत्रेति ।

आत्मज्ञानाधिकारादन्यत्र पारिव्राज्यविध्यनुपलम्भादित्यर्थः ।

अन्यत्र विध्यनुपलम्भं समर्थयते —

यदीत्यादिना ।

अन्यत्र प्रक्रियायामिति यावत् । कर्माधिकारे तत्त्यागविधेर्विरुद्धत्वादिति भावः ।

भवत्विह पारिव्राज्ये विधिस्तथाऽपि सर्वकर्मानधिकृतविषयः स्यादित्याशङ्क्याऽऽह —

यदपीति ।

तत्र कर्मानधिकृते पुंसीत्येतत् ।

तत्र हेतुमाह —

कर्तव्यत्वेनेति ।

कर्मानधिकृतेन कर्तव्यतया ज्ञातत्वं वृक्षारोहणादाविव पारिव्राज्येऽपि नास्ति तथा चानधिकृतविषये पारिव्राज्यं कल्प्यते चेत्तस्मिन्विषये वृक्षारोहणाद्यपि कल्प्येताविशेषादित्यर्थः ।

पारिव्राज्यस्याधिकृतविषयत्वे विधेयत्वे च सिद्धे फलतीत्याह —

तस्मादिति ।

सार्थवादं पारिव्राज्यं व्याख्याय स एष इत्यादि व्याकर्तुं शङ्कयति —

यदीति ।

परिहरति —

अत्रेति ।

तदर्थिनो नाऽऽरभन्ते कर्माणीति शेषः ।

कर्मभिरसंबन्धमात्मलोकस्य साधयति —

यमात्मानमिति ।

तस्य कर्मासंबन्धे निष्प्रपञ्चत्वं फलितमाह —

तस्मादिति ।

आत्मनो निष्प्रपञ्चत्वेऽपि कथं तदर्थिनां पारिव्राज्यसिद्धिरित्याशङ्क्याऽऽह —

यस्मादिति ।

निर्विशेषस्तत्र तत्र वाक्ये दर्शितस्वरूपोऽयमात्मेत्येतदागमोपपत्तिभ्यां यथा पूर्वत्र स्थापितं तथैवात्रापि ब्राह्मणद्वये विशेषतो यस्मान्निर्धारितं तस्मादस्मिन्नात्मन्यापाततो ज्ञाते कर्मानुष्ठानप्रयत्नासिद्धिरिति योजना ।

उक्तात्मविषयविवेकविज्ञानवतो न कर्मानुष्ठानमित्यत्र दृष्टान्तमाह —

न हीति ।

ब्रह्मज्ञानफले सर्वकर्मफलान्तर्भावाच्च तदर्थिनो मुमुक्षोर्न कर्तव्यं कर्मेत्याह —

कृत्स्नस्येति ।

तथाऽपि विचित्रफलानि कर्माणीति विवेकी कुतूहलवशादनुष्ठास्यतीत्याशङ्क्याऽऽह —

न चेति ।

तत्र लौकिकं न्यायं दर्शयति —

अङ्के चेदिति ।

पुरोदेशे मधु लभेत चेदिति यावत् ।

ज्ञानफले कर्मफलान्तर्भावे मानमाह —

सर्वमिति ।

अखिलं समग्राङ्गोपेतमित्यर्थः ।

तत्रैव श्रुतिं संवादयति —

इहापीति ।

निषेधवाक्यतात्पर्यमुपसंहरति —

अत इति ।

एतमित्यादि वाक्यं योजयति —

यस्मादिति ।

उ हेति निपाताभ्यां सूचितोऽर्थो यस्मादित्यनुभाषितः ।

इतिशब्दस्यापेक्षितं पूरयति —

युक्तमिति ।

आकाङ्क्षापूर्वकमुत्तरवाक्यमवतार्य व्याकरोति —

के ते इत्यादिना ।

यथोक्तात्मविदस्तापहर्षासंस्पर्शे हेतुमाह —

उभे हीति ।

पुण्यपापे तरतीत्युक्ते पृथगवस्थानं तयोः शङ्क्येत तन्निरस्यति —

एवमिति ।

निषेधवाक्योक्तक्रमेणेति यावत् ।

इतश्चाऽऽत्मविदो धर्मादिसंबन्धो नास्तीत्याह —

किञ्चेति ।

तदेवानन्तरवाक्यव्याख्यानेन स्फोरयति —

नैनमिति ।

तयोस्तर्हि कुत्र तापकत्वं तदाह —

अनात्मज्ञं हीति ।

पुरुषत्वाद्ब्रह्मविदुष्यपि कृताकृतयोस्तापकत्वं स्यादित्याशङ्क्याऽऽह —

अयं त्विति ।

अत्र भगवद्वाक्यं प्रमाणयति —

यथेति ।

यद्यपि पूर्वोत्तायोर्धर्माधर्मयोरनारब्धयोरात्मविद्यावशाद्विनाशाश्लेषौ तथाऽपि प्रारब्धयोरस्ति तयोस्तापकत्वमित्याशङ्क्याऽऽह —

शरीरेति ।

प्रकृतं विद्याफलमुपसंहरति —

अत इति ।

कर्मकार्यासंबन्धादिति यावत् ॥ २२ ॥

उक्ते विद्याफले मन्त्रं संवादयति —

तदेतदिति ।

एष नित्यो महिमेत्यत्र नित्यत्वमुपपादयति —

अन्ये त्विति ।

तद्विलक्षणत्वमकर्मकृतत्वम् ।

अकर्मकृतो महिमास्वाभाविकत्वान्नित्य इत्यत्राकर्मकर्तृत्वेन स्वाभाविकत्वमसिद्धमित्याशङ्क्याऽऽह —

कुतोऽस्येति ।

वृद्धिरपक्षयश्चेति विक्रियाद्वयाभावेऽपि विक्रियान्तराणि भविष्यन्तीत्याशङ्क्याऽऽह —

उपचयेति ।

एताभ्यां निषेधाभ्यामिति यावत् ।

आत्मनः सर्वविक्रियाराहित्ये फलितमाह —

अत इति ।

तस्य नित्यत्वेऽपि किं तदाह —

तस्मादिति ।

अधर्मलक्षणेनेति वक्तव्ये किमिदं धर्माधर्मलक्षणेनेत्युक्तमत आह —

उभयमपीति ।

संसारहेतुत्वाविशेषादित्यर्थः ।

तस्मादित्यादिवाक्यं व्याचष्टे —

यस्मादिति ।

एवंविदात्मा कर्मतत्फलसंबन्धशून्य इत्यापाततो जानन्नित्यर्थः । विशेषणाभ्यामुत्सर्गतो विहितस्योभयविधकरणव्यापारोपरमस्य यावज्जीवादिश्रुतिविहितं कर्मापवादस्तस्माद्विरक्तस्यापि न नित्यादित्यागः ।

उत्सर्गस्यापवादेन बाधः कस्य न संमत इत्यादिन्यायादित्याशङ्क्याऽऽह —

उपरत इति ।

जीवनविच्छेदव्यतिरिक्तशीतादिसहिष्णुत्वं तितिक्षुत्वम् । यत्र कर्तुः स्वातन्त्र्यं तेषां कर्मणां निवृत्तिः शमादिपदैरुक्ता । यत्र तु सम्यग्धीविरोधिनी निद्रालस्यादौ पुंसो न स्वातन्त्र्यं तन्निवृत्तिः समाधानम् । समाहितो भूत्वा पश्यतीति संबन्धः ।

पश्यतीति वर्तमानापदेशात्कथं विशेषणेषु संक्रामितो विधिरित्याशङ्क्याऽऽह —

तदेतदिति ।

यथोक्तैः साधनैरुदितायां विद्यायां किं स्यादित्याशङ्क्याऽऽह —

एवमिति ।

तस्य पुण्यपापासंस्पर्शे हेतुमाह —

अयं त्विति ।

इतश्च विदुषो न कर्मसंबन्धोऽस्तीत्याह —

नैनमिति ।

किमिति पाप्मा ब्रह्मविदं न तपतीत्याशङ्क्याऽऽह —

सर्वमिति ।

कथं ब्राह्मणो भवतीत्यपूर्ववदुच्यते प्रागपि ब्राह्मण्यस्य सत्त्वादित्याशङ्क्याऽऽह —

अयं त्विति ।

मुख्यत्वमबाधितत्वं सफलां विद्यां मन्त्रब्राह्मणाभ्यामुपदिश्योपसंहरति —

एष इति ।

तत्र कर्मधारयसमासं सूचयति —

ब्रह्मैवेति ।

तथाविधसमासपरिग्रहे प्रकरणमनुग्राहकमभिप्रेत्याऽऽह —

मुख्य इति ।

तथाऽपि किं मम सिद्धमिति तदाह —

एनमिति ।

आत्मीयं विद्यालाभं द्योतयितुं राज्ञो वचनमित्याह —

एवमिति ।

सति वक्तव्यशेषे कथमित्थं राज्ञो वचनमित्याशङ्क्याऽऽह —

परिसमापितेति ।

तथाऽपि परमपुरुषार्थस्य वक्तव्यत्वमित्याशङ्क्याऽऽह —

परिसमाप्त इति।

कर्तव्यान्तरं वक्तव्यमस्तीत्याशङ्क्याऽऽह —

एतावदिति ।

तथाऽपि यत्र निष्ठा कर्तव्या तद्वाच्यमित्याशङ्क्याऽऽह —

एषेति ।

तथाऽपि परमा निष्ठाऽन्याऽस्तीति चेन्नेत्याह —

एषेति ।

निश्चितं श्रेयोऽन्यदस्तीत्याशङ्क्याऽऽह —

एतदिति ।

तथाऽपि कृतकृत्यतया मुख्यब्राह्मण्यसिद्ध्यर्थं वक्तव्यान्तरमस्तीत्याशङ्क्याऽऽह —

एतत्प्राप्येति ।

किमस्यां प्रतिज्ञापरम्परायां नियामकमित्याशङ्क्याऽऽह —

एतदिति ।

निरुपाधिकब्रह्मज्ञानात्कैवल्यमिति गमयितुमितिशब्दः ॥ २३ ॥

संप्रति सोपाधिकब्रह्मध्यानादभ्युदयं दर्शयति —

योऽयमित्यादिना ।

ईश्वरश्चेत्प्राणिभ्यः कर्मफलं ददाति तर्हि तस्य वैषम्यनैर्घृण्ये स्यातामित्याशङ्क्याऽऽह —

प्राणिनामिति ।

 उपास्यस्वरूपं दर्शयित्वा तदुपासनं सफलं दर्शयति —

तमेतमिति ।

सर्वात्मत्वफलमुपासनमुक्त्वा पक्षान्तरमाह —

अथवेति ।

दृष्टं फलमन्नात्तृत्वं धनलाभश्च ।

उक्तगुणकमीश्वरं ध्यायतः फलमाह —

तेनेति ।

तदेव फलं स्पष्टयति —

दृष्टेनेति ।

अन्नात्तृत्वं दीप्ताग्नित्वम् ॥ २४ ॥

निरुपाधिकब्रह्मज्ञानान्मुक्तिरुक्ता सोपाधिकब्रह्मध्यानाच्चाभ्युदय उक्तस्तथा च किमुत्तरकण्डिकयेत्याशङ्क्याऽऽह —

इदानीमिति ।

अजत्वाच्चाविनाशीति वक्तुं चशब्दः ।

कथं जन्मजराभावयोरमरत्वाविनाशित्वसाधकत्वं तदाह —

यो हीति ।

अयं त्वजत्वादविनाश्यजरत्वाच्चामरोऽमरत्वाच्चाविनाशीति योजना ।

मरणायोग्यत्वमुपजीव्य मरणकार्याभावं दर्शयति —

अत एवेति ।

जन्मापक्षयविनाशानामेव भावविकाराणामिह मुखतो निषेधाद्विवृद्ध्यादीनि विकारान्तराण्यात्मनि भविष्यन्निति विशेषनिषेधस्य शेषाभ्यनुज्ञापरत्वादित्याशङ्क्याऽऽह —

यस्मादिति ।

इतरे सत्त्वविवृद्धिविपरिणामाः ।

अत एवाभय इत्युक्तं विवृणोति —

यस्माच्चेति ।

किं तद्भयं तदाह —

भयं चेति ।

अविद्यानिषेधिविषेशणाभावादात्मानं सा सदा स्पृशतीत्याशङ्क्याऽऽह —

तत्कार्येति ।

विशेषणान्तरं प्रश्नपूर्वकमुत्थाप्य व्याकरोति —

अभय इति ।

कथं पुनरभयगुणविशिष्टस्याऽत्मनो ब्रह्मत्वं तदाह —

अभयमिति ।

वैशब्दार्थमाह —

प्रसिद्धमिति ।

लोकशब्दः शास्त्रस्याप्युपलक्षणम् ।

वेद्यस्वरूपमुक्त्वा विद्याफलं कथयति —

य एवमिति ।

कण्डिकार्थमुपसंहरति —

एष इति ।

सृष्ट्यादेरपि तदर्थत्वात्किमित्यसाविह नोपसंह्रियते —

एतस्येति ।

सृष्ट्यादेरारोपितत्वे गमकमाह —

तदपोहेनेति ।

तच्छब्दः सृष्ट्यादिप्रपञ्चविषयः ।

तदपोहेनेति यदुक्तं तदेव स्फुटयति —

नेतीति ।

अध्यारोपापवादन्यायेन तत्त्वस्याऽऽवेदितत्त्वादारोपितं भवत्येव सृष्ट्यादिद्वैतमित्यर्थः ।

अध्यारोपापवादन्यायस्य पङ्कप्रक्षालनन्यायविरुद्धत्वात्तत्त्वं विवक्षितं चेत्तदेवोच्यतां कृतं सृष्ट्यादिद्वैतारोपेणेत्याशङ्क्याऽऽह —

यथेति ।

उदाहरणान्तरमाह —

यथा चेति ।

दृष्टान्तद्वयमनूद्य दार्ष्टान्तिकमाचष्टे —

तथा चेति ।

इहेति मोक्षशास्त्रोक्तिः । तथाऽपि कल्पितप्रपञ्चसंबन्धप्रयुक्तं सविशेषत्वं ब्रह्मणः स्यादित्याशङ्क्याऽऽह —

पुनरिति ।

तस्मिन्नात्मनि कल्पितः सृष्ट्यादिरुपायस्तेन जनितो विशेषस्तस्मिन्कारणत्वादिस्तस्य निरासार्थमिति यावत् ।

तर्हि द्वैताभावविशिष्टं तत्त्वमिति चेन्नेत्याह —

तदुपसंहृतमिति ।

परिशुद्धं भाववदभावेनापि न संस्पृष्टमित्यर्थः । केवलमित्यद्वितीयोक्तिः ।

सृष्ट्यादिवचनस्य गतिमुक्त्वा प्रकृतमुपसंहरति —

सफलमिति ।

इतिशब्दः संग्रहसमाप्त्यर्थो ब्राह्मणसमाप्त्यर्थो वा ॥ २५ ॥

समाप्ते शारीरकब्राह्मणे वंशब्राह्मणं व्याख्यातव्यं कृतं गतार्थेन मैत्रेयीब्राह्मणेनेत्याशङ्क्य मधुकाण्डार्थमनुद्रवति —

आगमेति ।

पाञ्चमिकमर्थमनुभाषते —

पुनरिति ।

तस्यैव ब्रह्मणस्तत्त्वमिति शेषः । विगृह्यवादो जयपराजयप्रधानो जल्पन्यायः ।

षष्ठ प्रतिष्ठापितमनुवदति —

शिष्येति ।

प्रश्नप्रतिवचनन्यायस्तत्त्वनिर्णयप्रधानो वादः । उपसंहृतं तदेव तत्त्वमिति शेषः ।

संप्रत्युत्तरब्राह्मणस्यागतार्थत्वमाह —

अथेति ।

आगमोपपत्तिभ्यां निश्चिते तत्त्वे निगमनमकिञ्चित्करमित्याशङ्क्याऽऽह —

अयं चेति ।

प्रकारान्तरेण संगतिमाह —

अथवेति ।

कथमिह तर्केणाधिगतिस्तत्राऽऽह —

तर्केति ।

मुनिकाण्डस्य तर्कप्रधानत्वे किं स्यात्तदाह —

तस्मादिति ।

इति फलतीति शेषः ।

शास्त्रादिना यथोक्तस्य ज्ञानस्य निश्चितत्त्वेऽपि किं सिध्यति तदाह —

तस्माच्छास्त्रश्रद्धावद्भिरिति ।

एतच्छब्दो यथोक्तज्ञानपरामर्शार्थः । इति सिध्यतीति शेषः ।

तत्र हेतुमाह —

आगमेति ।

अव्यभिचारान्मानयुक्तिगम्यस्यार्थस्य तथैव सत्त्वादिति यावत् । इतिशब्दो ब्राह्मणसंगतिसमाप्त्यर्थः ।

तात्पर्यार्थे व्याख्याते सत्यक्षरव्याख्यानप्रसक्तावाह —

अक्षराणां त्विति ।

तर्हि ब्राह्मणेऽस्मिन्वक्तव्याभावात्परिसमाप्तिरेवेत्याशङ्क्याऽऽह —

यानीति ।

ननु वाक्यानि पूर्वत्र व्याख्यातानि न हेतुरुपदिष्टस्तत्कथं तदुपदेशानन्तर्यं ससंन्यासस्यामृतत्वहेतोरात्मज्ञानस्याथशब्देन द्योत्यते तत्राऽऽह —

हेतुप्रधानानीति ।

तदेव वृत्तं व्यनक्ति —

याज्ञवल्क्यस्येति ।

अथेत्यस्यार्थमाह —

एवं सतीति ।

भार्याद्वये दर्शितरीत्या स्थिते स्वस्य च वैराग्यातिरेके सतीति यावत् ॥ १ ॥ तस्या ब्रह्मवादित्वं तदामन्त्रणद्वारेण तां प्रत्येव संवादे हेतूकर्तव्यम् । तस्या ब्रह्मवादित्वं द्योतयितुमिच्छसि यदीत्युक्तम् ॥ २ ॥

मैत्रेयी त्वमृतत्वमात्रार्थितामात्मनो दर्शयति —

सैवमिति ॥ ३ ॥ ४ ॥

गुरुप्रासादाधीना विद्यावाप्तिरिति द्योतनार्थमाह —

स होवाचेति ।

ज्ञानेच्छादुर्लभताद्योतनाय चेदित्युक्तम् ॥ ५ ॥

व्याख्यानप्रकारमेवाऽऽह —

आत्मनीति ।

दृष्टे सर्वमिदं विदितं भवतीत्युत्तरत्र संबन्धः ।

केनोपायेनाऽऽत्मनि दृष्टे सर्वं दृष्टं भवतीत्युपायं पृच्छति —

कथमिति ।

आत्मदर्शनोपायं श्रवणादिकं दर्शयन्नुत्तरमाह —

उच्यत इति ।

उक्तोपायफलं प्रश्नपूर्वकमाह —

किमित्यादिना ।

इदं सर्वमित्यनूद्य तस्यार्थमाह —

यदात्मनोऽन्यदिति ।

तदात्मनि दृष्टे दृष्टं स्यादिति शेषः ।

कथमन्यस्मिन्दृष्टे सत्यन्यद्दृष्टं भवति तत्राऽऽह —

आत्मव्यतिरेकेणेति ॥ ६ ॥७॥८॥९॥१०॥

स यथाऽऽद्रैधाग्नेरित्यादाविष्टं हुतमित्याद्यधिकं दृष्टं तस्यार्थमाह —

चतुर्थ इति ।

सामर्थ्यादर्थशून्यस्य शब्दस्यानुपपत्तेरित्यर्थः ।

नन्वत्रापि सामर्थ्याविशेषात्पृथगुक्तिरयुक्तेत्याशङ्क्याऽऽह —

इह त्विति ॥ ११ ॥ १२ ॥

स यथा सैन्धवघन इत्यादिवाक्यतात्पर्यमाह —

सर्वकार्येति ।

 एतेभ्यो भूतेभ्य इत्यादेरर्थमाह —

पूर्वं त्विति ।

ज्ञानोदयात्प्रागवस्थायामित्यर्थः । लब्धविशेषविज्ञानः सन्व्यवहरतीति शेषः । प्रविलापितं तस्येत्यध्याहारः ॥ १३ ॥

पूर्वोत्तरविरोधं शङ्कित्वा परिहरति —

सा होवाचेत्यादिना ।

अविनाशित्वं पूर्वत्र हेतुरित्याह —

यत इति ॥ १४ ॥

प्रत्यध्यायमन्यथाऽन्यथा प्रतिपादनादात्मनः सविशेषत्वमाशङ्क्य स एष इत्यादेस्तात्पर्यमाह —

चतुर्ष्वपीति ।

केन प्रकारेण तस्य तुल्यत्वमित्याशङ्क्याऽऽह —

परं ब्रह्मेति ।

अध्यायभेदस्तर्हि कथमित्याशङ्क्याऽऽह —

उपायेति ।

उपायभेदवदुपेयभेदोऽपि स्यादित्याशङ्क्याऽऽह —

उपेयस्त्विति ।

चातुर्थिकादर्थात्पाञ्चमिकस्यार्थस्य भेदं व्यावर्तयति —

स एवेति ।

प्राणपणोपन्यासेन मूर्धा ते विपतिष्यतीति मूर्धपातोपन्यासात्प्राणाः पणत्वेन गृहीता इति गम्यते । तेन शाकल्यब्राह्मणेन निर्विशेषः प्रत्यगात्मा निर्धारित इत्यर्थः ।

विज्ञानमानन्दं ब्रह्मेत्यादावुक्तं स्मारयति —

पुनरिति ।

पञ्चमसमाप्तौ पुनर्विज्ञानमित्यादिना स एव निर्धारित इति योजना ।

कूर्चब्राह्मणादावपि स एवोक्त इत्याह —

पुनर्जनकेति ।

अस्मिन्नपि ब्राह्मणे स एवोक्त इत्याह —

पुनरिहेति ।

किमिति पूर्वत्र तत्र तत्रोक्तस्य निर्विशेषस्याऽऽत्मनोऽवसाने वचनमित्याशङ्क्याऽऽह —

चतुर्णामपीति ।

पौर्वापर्यपर्यालोचनायामुपनिषदर्थो निर्विशेषमात्मतत्त्वमित्युपपाद्य वाक्यान्तरमवतार्य व्याकरोति —

यस्मादित्यादिना ।

इति होक्त्वेत्यादिवाक्यमाकाङ्क्षापूर्वकमादाय व्याचष्टे —

यत्पृष्टवत्यसीत्यादिना ।

ब्राह्मणार्थमुपसंहरति —

परिसमाप्तेति ।

तथाऽप्युपदेशान्तरं कर्तव्यमस्तीत्याशङ्क्याऽऽह —

एतावानिति ।

किमत्र प्रमाणमिति तदाह —

एतदिति ।

तथाऽपि परमा निष्ठा संन्यासिनो वक्तव्येति चेन्नेत्याह —

एषेति ।

आत्मज्ञाने ससंन्यासे सत्यपि पुरुषार्थान्तरं कर्तव्यमस्तीत्याशङ्क्याह —

एष इति ।

इतिशब्दो ब्राह्मणसमाप्त्यर्थः ।

ससंन्यासमात्मज्ञानममृतत्वसाधनमित्युपपाद्य संन्यासमधिकृत्य विचारमवतारयति —

इदानीमिति ।

तत्र तत्र प्रागेव विचारितत्वात्किं पुनर्विचारेणेत्याशङ्क्याऽऽह —

शास्त्रार्थेति ।

विरक्तस्य संन्यासो ज्ञानस्यान्तरङ्गसाधनं ज्ञानं तु केवलममृतत्वस्येति शास्त्रार्थे विवेकरूपा प्रतिपत्तिरपि प्रागेव सिद्धेति किं तदर्थेन विचारारम्भेणेत्याशङ्क्याऽऽह —

यत इति ।

अतो विचारः कर्तव्यो नान्यथा शास्त्रार्थविवेकः स्यादित्युपसंहारार्थो हिशब्दः ।

वाक्यानामाकुलत्वमेव दर्शयति —

यावदिति ।

यदग्निहोत्रमित्यादीनीत्यादिशब्दादैकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानाद्गार्हस्थ्यस्येत्यादिस्मृतिवाक्यं गृह्यते ।

कथमेतावता वाक्यानि व्याकुलानीत्याशङ्क्याऽऽह —

अन्यानि चेति ।

विदित्वा व्युत्थाय भिक्षाचर्यं चरन्तीति वाक्यं पाठक्रमेण विद्वत्संन्यासपरमर्थक्रमेण तु विविदिषासंन्यासपरमात्मानमेव लोकमिच्छन्तः प्रव्रजन्तीति तु विविदिषासंन्यासपरमेवेति विभागः ।

क्रमसंन्यासपरां श्रुतिमुदाहरति —

ब्रह्मचर्यमिति ।

अक्रमसंन्यासविषयं वाक्यं पठति —

यदि वेति ।

कर्मसंन्यासयोः कर्मसंन्यासस्याऽऽधिक्यप्रदर्शनपरां श्रुतिं दर्शयति —

द्वावेवेति ।

अनुनिष्क्रान्ततरौ शास्त्रे क्रमेणाभ्युदयनिःश्रेयसोपायत्वेन पुनःपुनरुक्तावित्यर्थः ।

ज्ञानद्वारा संन्यासस्य मोक्षोपायत्वे श्रुत्यन्तरमाह —

न कर्मणेति ।

’तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत्’ इत्यादिवाक्यमादिशब्दार्थः ।

यथा श्रुतयस्तथा स्मृतयोऽप्याकुला दृश्यन्त इत्याह —

तथेति ।

तत्राक्रमसंन्यासे स्मृतिमादावुदाहरति —

ब्रह्मचर्यवानिति ।

यथेष्टाश्रमप्रतिपत्तौ प्रमाणभूतां स्मृतिं दर्शयति —

अविशीर्णेति ।

आश्रमविकल्पविषयां स्मृतिं पठति —

तस्येति ।

ब्रह्मचारी षष्ठ्यर्थः ।

क्रमसंन्यासे प्रमाणमाह —

तथेति ।

तत्रैव वाक्यान्तरं पठति —

प्राजापात्यमिति ।

सर्ववेदसं सर्वस्वं दक्षिणा यस्यां तां निर्वर्त्येत्यर्थः । आदिपदेन मुण्डा निस्तन्तवश्चेत्यादिवाक्यं गृह्यते । इत्याद्याः स्मृतयश्चेति पूर्वेण संबन्धः ।

व्याकुलानि वाक्यानि दर्शितान्युपसंहरति —

एवमिति ।

इतश्च कर्तव्यो विचार इत्याह —

आचारश्चेति ।

श्रुतिस्मृतिविदामाचारः सविरुद्धो लक्ष्यते । केचिद्ब्रह्मचर्यादेव प्रव्रजन्ति । अपरे तु तत्परिसमाप्य गार्हस्थ्यमेवाऽऽचरन्ति । अन्ये तु चतुरोऽप्याश्रमान्क्रमेणाऽऽश्रयन्ते । तथा च विना विचारं निर्णयासिद्धिरित्यर्थः ।

इतश्चास्ति विचारस्य कार्यतेत्याह —

विप्रतिपत्तिश्चेति ।

यद्यपि बहुविदः शास्त्रार्थप्रतिपत्तारो जैमिनिप्रभृतयस्तथाऽपि तेषां विप्रतिपत्तिरुपलभ्यते केचिदूर्ध्वरेतस आश्रमाः सन्तीत्याहुर्न सन्तीत्यपरे । तत्कुतो विचारादृते निश्चयसिद्धिरित्यर्थः ।

अथ केषाञ्चिदन्तरेणापि विचारं शास्त्रार्थो विवेकेन प्रतिभास्यति तत्राऽऽह —

अत इति ।

श्रुतिस्मृत्याचारविप्रतिपत्तेरिति यावत् ।

कैस्तर्हि शास्त्रार्थो विवेकेन ज्ञातुं शक्यते तत्राऽऽह —

परिनिष्ठितेति ।

नानाश्रुतिदर्शनादिवशादुपपादितं विचारारम्भमुपसंहरति —

तस्मादिति ।

विचारकर्तव्यतामुक्त्वा पूर्वपक्षं गृह्णाति —

यावदित्यादिना ।

श्रुत्यादीत्यादिशब्देन कुर्वन्नित्यादिमन्त्रवादो गृह्यते ।

ऐकाश्रम्ये हेत्वन्तरमाह —

तमिति ।

एतद्वै जरामर्यं सत्रं यदग्निहोत्रमिति श्रुतेश्च पारिव्राज्यासिद्धिरित्याह —

जरेति ।

तत्रैव हेत्वन्तरमाह —

लिङ्गाच्चेति ।

पारिव्राज्यपक्षेऽपि तदुपपत्तिमाशङ्क्याऽऽह —

न हीति ।

इतश्च नास्ति पारिव्राज्यमित्याह —

स्मृतिश्चेति।

तस्यास्तात्पर्यमाह —

समन्त्रकं हीति।

न्यायस्य कस्यचिदित्यत्र सूचितमर्थं कथयति —

अधिकारेति ।

गृहस्थस्य पारिव्राज्याभावे हेत्वन्तरमाह —

अग्नीति ।

पूर्वपक्षमाक्षिपति —

नन्विति ।

उभयविधिदर्शने षोडशीग्रहणाग्रहणवदधिकारिभेदेन विकल्पो युक्तो न तु क्रियावसान एव वेदार्थ इति पक्षपाते निबन्धनमस्तीत्यर्थः ।

तुल्यविधिद्वयदर्शने हि विकल्पो भवत्यत्र तु सावकाशानवकाशत्वेनातुल्यत्वान्नैवमित्याह —

नान्यार्थत्वादिति ।

तदेव स्फुटयति —

यावज्जीवमित्यादिना ।

कर्मानधिकृतविषयत्वान्न वैकल्पिकमिति संबन्धः । क्रियावसानत्वं वेदार्थस्येति शेषः ।

तत्रैव हेत्वन्तराण्याह —

कुर्वन्नित्यादिना ।

न वैकल्पिकमित्यत्र पूर्ववदन्वयः ।

व्युत्थानादिवाक्यानां कथमनधिकृतविषयत्वमित्याशङ्क्याऽऽह —

काणेति ।

अनधिकृतविषयत्वं तेषामशक्यं वक्तुं ब्रह्मचर्यं समाप्येत्यादावधिकृतविषये क्रमदर्शनादिति शङ्कते —

पारिव्राज्येति ।

गत्यन्तरं दर्शयन्नुत्तरमाह —

न विश्वजिदिति ।

यावज्जीवमग्निहोत्रं जुहोतीत्युत्सर्गस्तस्यापवादो विश्वजित्सर्वमेधौ तदनुष्ठाने सर्वस्वदानादेव साधनसंपद्विरहात्पारिव्राज्यस्यावश्यम्भावित्वादतस्तद्विषयं क्रमविधानमित्यर्थः ।

तदेव स्फुटयति —

यावज्जीवेति ।

कथं क्रमविधेरेवंविषयत्वं कल्पकाभावादित्याशङ्क्याऽऽह —

विरोधानुपपत्तेरिति ।

गृहस्थस्यापि विरक्तस्य पारिव्राज्यमिति किमिति क्रमविषयो नेष्यते तत्राऽऽह —

अन्यविषयेति ।

क्रमविधेरपि त्वत्पक्षे संकोचः स्यादित्याशङ्क्याऽऽह —

क्रमप्रतिपत्तेस्त्विति ।

सति ज्ञाने कर्मत्यागो निषिध्यते सत्यां वा जिज्ञासायामिति विकल्प्याऽऽद्यं दूषयति सिद्धान्ती —

नाऽऽत्मज्ञानस्येति ।

विद्वत्संन्यासस्यावश्यम्भावित्वान्न कर्मावसान एव वेदार्थ इति संगृहीतं वस्तु विवृणोति —

यत्तावदिति ।

विद्यासूत्रादारभ्य निषेधवाक्यान्तेन ग्रन्थेन यदात्मज्ञानमुपसंहृतं तत्तावन्मुक्तिसाधनमिति भवताऽपि यस्मादभ्युपगतं पराङ्गं चाऽऽत्मविज्ञानादन्यत्रेत्यवधारणादिति न्यायात्तस्माज्ज्ञाने सति कर्मानुष्ठानं निरवकाशमित्यर्थः ।

अथाऽऽत्मज्ञानं कर्मसहितममृतत्वसाधनमिष्यते न केवलं तथा च ज्ञानोत्तरकालमपि न कर्मत्यागसिद्धिरिति शङ्कते —

तत्रेति ।

आत्मज्ञानस्यामृतत्वसाधनत्वे सत्यपीति यावत् ।

कर्मनिरपेक्षत्वं चेदात्मज्ञानस्य भवान्न सहते किमिति तर्हि ज्ञानमेवोपगतमिति सिद्धान्ती पृच्छति —

तत्रेति।

तस्य कर्मानपेक्षत्वानङ्गीकारे सतीत्यर्थः ।

तत्र पूर्ववादी शास्त्रीयत्वादात्मज्ञानममृतत्वसाधनमभ्युपगतमिति शङ्कते —

शृण्विति ।

ज्ञापयति वेद इति शेषः ।

शास्त्रानुसारेणाऽऽत्मज्ञानाङ्गीकारे कर्मनिरपेक्षमेवाऽऽत्मज्ञानं मोक्षसाधनं सेत्स्यतीति परिहरति —

एवं तर्हीति ।

उभयत्र ज्ञाने कर्मणि चेत्यर्थः । यद्वा ज्ञानस्यामृतत्वसाधनत्वे तस्य कर्मनिरपेक्षत्वे चेत्यर्थः । तुल्यप्रामाण्यात्प्रामाण्यस्य तुल्यत्वाद्वेदस्येति शेषः ।

यथाशास्त्रं ज्ञानाभ्युपगमेऽपि कथं तत्केवलं कैवल्यकारणमिति पृच्छति —

यद्येवमिति ।

शास्त्रानुसारेण ज्ञानमभ्युपगच्छन्तं प्रत्याह —

सर्वकर्मेति ।

आत्मज्ञानस्य तदुपमर्दकत्वं दर्शयितुं कर्महेतुं तावद्दर्शयति —

दाराग्नीति ।

अग्निहोत्रादीनां संप्रदानकारकसाध्यत्वं व्यतिरेकद्वारा साधयति —

अन्येति ।

तथाऽपि कथमात्मज्ञानस्य कर्महेतूपमर्दकत्वमित्याशङ्क्याऽऽह —

यया हीति ।

इहेति विद्यादशोक्तिः ।

विद्यायाः श्रुतिजन्यत्वेन बलवत्त्वं दर्शयति —

अन्योऽसावित्यादिना ।

ननु शुचौ देशे दिवसादौ काले शास्त्राचार्यादिवशादुत्पन्नं ज्ञानं पुमर्थसाधनम् ‘शुचौ देशे प्रतिष्ठाप्य’ (भ. गी. ६ । ११) इत्यादिस्मृतेस्तथाच कथं तस्य भेदबुद्ध्युपमर्दकत्वमत आह —

न चेति ।

यत्रैकाग्रता तत्राविशेषादिति न्यायाज्ज्ञानसाधनस्य समाधेरपि न देशाद्यपेक्षा दूरतस्तु कूटस्थवस्तुतन्त्रस्य ज्ञानस्येति भावः ।

विमतं देशाद्यपेक्षं शास्त्रार्थत्वाद्धर्मवदित्याशङ्क्य पुरुषतन्त्रत्वमुपाधिरित्याह —

क्रियायास्त्विति ।

साधनव्याप्तिं दूषयति —

ज्ञानं त्विति ।

विमतं न देशाद्यपेक्षं प्रमाणत्वादुष्णाग्निज्ञानवदिति प्रत्यनुमानमाह —

यथेति ।

आत्मज्ञानस्य सर्वकर्महेतूपमर्दकत्वे दोषमाशङ्कते —

नन्विति ।

इष्टापत्तिमाशङ्क्याऽऽह —

न चेति ।

कर्मकाण्डेन काण्डान्तरस्यापि निरोधसंभवादित्यर्थः ।

साक्षदात्मज्ञानं कर्मविधिनिरोध्यर्थाद्वेति विकल्प्याऽऽद्यं दूषयति —

नेत्यादिना ।

तदेव स्फुटयति —

न हि विध्यन्तरेति ।

द्वितीयं शङ्कते —

तथाऽऽपीति ।

यथा न कामी स्यादिति निषेधात्कस्यचित्कामप्रवृत्तिर्न भवतीत्येतावता न सर्वान्प्रति काम्यविधिर्निरुध्यते तथा कस्यचिदात्मज्ञानात्कर्मविधिनिरोधेऽपि न सर्वान्प्रत्यसौ निरुद्धो भविष्यतीति परिहरति —

न कामेति ।

दृष्टान्तमेव स्पष्टयति —

यथेत्यादिना ।

प्रतिषेधशास्त्रार्थानभिज्ञं प्रति तदुपपत्तेरिति भावः ।

अभिप्रायमविद्वानाशङ्कते —

कामप्रतिषेधविधिनेति ।

अनर्थकत्वज्ञानात्कामस्येति शेषः । प्रवृत्त्यनुपपत्तेः काम्येषु कर्मस्विति द्रष्टव्यम् ।

निरुद्धः स्यात्काम्यविधिरित्यध्याहर्तव्यम्। गूढाभिसन्धिं सिद्धान्ती ब्रूते —

भवत्विति ।

पुनरभिप्रायमप्रतिपद्यमानश्चोदयति —

यथेति ।

एवमिति ज्ञाने न कर्मविधिनिरोधे सतीति यावत् । तत्प्रामाण्यानुपपत्तिरिति शेषः ।

तदेव चोद्यं विशदयति —

अननुष्ठेयत्व इति ।

तेषामनुष्ठेयानामग्निहोत्रादीनां कर्मणां ये विधयस्तेषामिति यावत् ।

सिद्धान्ती स्वाभिसन्धिमुद्घाटयन्नुत्तरमाह —

नेत्यादिना ।

उपपत्तिमेवोपदर्शयति —

स्वाभाविकस्येति ।

तदेव दृष्टान्तेन स्पष्टयति —

यथेति ।

अज्ञानावस्थायामेव कर्मविधिप्रवृत्तिरित्यत्रानिष्टमाशङ्कते —

तथा सतीति ।

कर्मविधिरपि पुरुषाभिप्रायवशात्पुरुषार्थोपयोगित्वसिद्धेर्नानिष्टापत्तिरित्युत्तरमाह —

नार्थेति ।

अर्थस्य पुरुषाभिप्रायतन्त्रत्वे मोक्षस्यापि वास्तवं पुरुषार्थत्वं न स्यादित्याशङ्क्याऽऽह —

मोक्षमिति ।

अर्थानर्थयोरभिप्रायतन्त्रत्वं साधयति —

पुरुषेति ।

मरणं महाप्रस्थानमित्यादि काम्यं कृत्वा जीवदवस्थायामेव महाभारतादाविष्टिनिधानं दृष्टमतोऽर्थानर्थावभिप्रायतन्त्रकावेवेत्यर्थः ।

कर्मविधीनामात्मज्ञानात्प्राचीनत्वं प्रतिपादितमुपसंहरति —

तस्मादिति ।

तथाऽपि प्रकृते किमायातं तदाह —

तस्मान्नेति ।

तत्र प्रमाणमाह —

इत्यत इति ।

अतःशब्दार्थं स्फुटयति —

कर्मेति ।

ज्ञानस्य कर्मविरोधत्वे तन्निरपेक्षत्वे च सिद्धे फलितमाह —

अत इति ।

आत्मज्ञानस्यामृतत्वहेतुत्वाभ्युपगमादित्यादेरुक्तन्यायादात्मसाक्षात्कारस्य केवलस्य कैवल्यकारणत्वसिद्धेः सति तस्मिञ्जीवन्मुक्तस्य कर्मानुष्ठानानवकाशात्तदुद्देशेन प्रवृत्तस्याधीतवेदस्य विदितपदपदार्थस्य परोक्षज्ञानवतस्तन्मात्रेण प्रमाणापेक्षामन्तरेण सिद्धं सर्वकर्मत्यागलक्षणं पारिव्राज्यमेष एव विद्वत्सन्यासो न त्वपरोक्षज्ञानवतः प्रारब्धफलप्राप्तिमन्तरेणानुष्ठेयं किञ्चिदस्तीति भावः ।

विध्यविषयत्वाज्जातसाक्षात्कारस्य कथं पारिव्राज्यं तत्राऽऽह —

वचनमिति ।

उक्तन्यायः शान्तादिवाक्यसूचितः । विधिं विनाऽपि फलभूतं पारिव्राज्यमित्यर्थः ।

सत्यां जिज्ञासायां कर्मत्यागो न शक्यते निषेद्धुमिति वदन्विविदिषासंन्यासं साधयति —

तथा चेत्यादिना ।

एतत्पारिव्राज्यमिति संबन्धः । विदुषामात्मसाक्षात्कारार्थिनां तत्परोक्षनिश्चयवतामिति यावत् । आत्मलोकस्यावबोधोऽपि व्युत्थानहेतुः परोक्षनिश्चय एव । सतीतरस्मिन्फलावस्थस्य व्युथानाद्यनुष्ठानायोगात्तदनन्तरेण तत्प्राप्त्यभावाच्च ।

उक्तं हि शमादिवदुपरतरेपि तत्त्वसाक्षात्कारे नियतं साधनत्वं तदाह —

तथा  चेति ।

विविदिषुर्नामाधीतवेदो विचारप्रयोजकापातिकज्ञानवान्मुमुक्षुर्मोक्षसाधनं तत्त्वसाक्षात्कारमपेक्षमाणस्तस्मिन्परोक्षनिश्चयेनापि शून्यो विवक्षितस्तस्य कथं पारिवाज्यमत आह —

एतमेवाऽऽत्मानमिति ।

इतश्च विविदिषासंन्यासोऽस्तीत्याह —

कर्मणां चेति ।

तथा चाविद्याविरुद्धां विद्यामिच्छन्नशेषाणि कर्माणि शरीरधारणमात्रकारणेतराणि त्यजेदिति शेषः ।

विविदिषासंन्यासे हेत्वन्तरमाह —

अविद्याविषये चेति ।

चतुर्विधफलानि कर्माण्यविद्याविषये परं संभवन्ति न त्वसाध्ये वस्तुनीत्यतो वस्तुजिज्ञासायां त्याज्यानि तानीत्यर्थः —

कथं तर्हि ।

कर्मणामुत्तमफलान्वयस्तत्राऽऽह —

आत्मेति ।

बुद्धिशुद्धिद्वाराज्ञानहेतुत्वात्कर्मणामस्ति प्रणाड्या परमपुरुषार्थान्वय इत्यर्थः ।

’संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ’ इति स्मृतेर्विविदिषूणां मुमुक्षूणां कथं पारिव्राज्यस्यैव कर्तव्यत्वमित्याशङ्क्याऽऽह —

अथेति ।

यथा विद्वत्संन्यासस्तथा विविदिषासंन्यासेऽपि यथोक्तनीत्या संभाविते सतीति यावत् । आत्मज्ञानोत्पादनं प्रत्याश्रमधर्माणां बलाबलविचारणा नामान्तरङ्गत्वबहिरङ्गत्वचिन्ता तस्यां सत्यामित्यर्थः । अहिंसास्तेयब्रह्मचर्यादयो यमाः । वैराग्यादीनामित्यादिशब्देन शमादयो गृह्यन्ते । इतरे नियमप्रधाना आश्रमधर्मा बहुना क्लिष्टेन पापेन कर्मणा संकीर्णा हिंसादिप्राचुर्यात्-

’यमान्पतत्यकुर्वाणो नियमान्केवलान्भजन्’ इति स्मृतेस्तस्मात्पूर्वेषामन्तरङ्गत्वमुत्तरेषां बहिरङ्गत्वमित्याशयेनाऽऽह —

हिंसेति ।

कर्मयोगापेक्षया तत्त्यागस्याधिकारिविशेषं प्रति प्रशस्तत्वमुपसंहरति —

इत्यत इति ।

तत्प्रशंसाप्रकारमेवाभिनयति —

त्याग एवेति ।

उक्तानामाश्रमैरनुष्ठेयत्वेनेति शेषः ।

तत्त्यागे हेतुमाह —

वैराग्यमिति ।

मोक्षस्य कर्मपरित्यागस्येत्यर्थः ।

उत्तमपुमार्थार्थिनः संन्यासद्वारा श्रवणादि कर्तव्यमित्यत्र वाक्यान्तरमुदाहरति —

किं ते धनेनेति ।

अथ पित्रादिभिर्गतं पन्थानमन्वेषयामि नाऽऽत्मानमित्याशङ्क्याऽऽह —

पितामहा इति ।

विविदिषासंन्यासे साङ्ख्यादिसंमतिमाह —

एवमिति ।

यथाऽऽहुः संख्याः –
’ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः’ इति ।
’विवेकख्यातिपर्यन्तमज्ञानोच्चितचेष्टितम्’ इति च ।
’अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम्’ इति च ।
योगशास्त्रविदश्चाऽऽहुः ‘अभ्यासवैराग्याभ्यां तन्निरोधः’(यो.सू.१.१२) इति । तत्र वैराग्येण विषयस्रोतः परिखिलीक्रियते । विवेकदर्शनाभ्यासेन कल्याणस्रोत उत्पाद्यत इति च । ‘दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्’(यो.सू.१.१५) इति च ।

इतश्च संन्यासो ज्ञानं प्रति प्रत्यासन्न इत्याह —

कामेति ।

संन्यासिनः कामप्रवृत्त्यभावेऽपि कथं संन्यासस्य ज्ञानं प्रति प्रत्यासन्नत्वमित्याशङ्क्याऽऽह —

कामप्रवृत्तेरिति ।

‘इति नु कामयमानः’(बृ. उ. ४ । ४ । ६)
“काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्” (भ. गी. ३ । ३७)

इत्यादीनि शास्त्राणि ।

विविदिशासंन्यासमुपसंहरति —

तस्मादिति ।

यथोक्तस्याधिकारिणो दर्शितया विधया ज्ञानेन विनाऽपि संन्यासस्य प्राप्तत्वाद्ब्रह्मचर्यादेवेत्यादि विधिवाक्यमुपपन्नमिति योजना ।

अथ पारिव्राज्यविधानमनधिकृतविषयमुचितं तथा सति सावकाशत्वान्न त्वधिकृतविषयं यावज्जीवश्रुतिविरोधात्तस्या निरवकाशत्वात्सावकाशनिरवकाशयोश्च निरवकाशस्यैव बलवत्त्वादित्युक्तं शङ्कते —

नन्विति ।

यावज्जीवश्रुतेर्निरवकाशत्वं दूषयति —

नैष दोष इति ।

कथमतिशयेन सावकाशत्वं तत्राऽऽह —

अविद्वदिति ।

जीवनमात्रं निमित्तीकृत्य चोदितं कर्म कथं कामिना कर्तव्यं तत्राऽऽह —

न त्विति ।

प्रत्यवायपरिहारादेरिष्टत्वादित्यर्थः ।

अनुष्ठातृस्वरूपनिरूपणायामपि न जीवनमात्रं निमित्तीकृत्य कर्म कर्तव्यमित्याह —

प्रायेणेति ।

तथाऽपि नित्येषु कर्मसु न कामनिमित्ता प्रवृत्तिस्तत्र काम्यमानफलाभावादित्याशङ्क्याऽऽह —

कामश्चेति ।

प्रत्यवायपरिहारादेरपि कामितत्त्वं युक्तमिति भावः ।

तथाऽपि नित्ये कर्मणि काम्यमानं फलं विध्युद्देशे किञ्च्चिन्न श्रुतमित्याशङ्क्याऽऽह —

अनेकेति ।

कर्मभिरनेकैः साधनैर्यद्दुरितनिबर्हणादि साध्यं तदेवास्याश्रुतमपि विध्युद्देशे साध्यं भवति – ‘यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्’(म.स्मृ. २।४) इति स्मृतेस्तद्व्यतिरेकेण प्रवृत्त्यनुपपत्तेरतो नित्येऽपि कामितं फलमस्तीत्यर्थः ।

ननु वैदिकानां कर्मणां नियतफलत्वात्कामोऽपि नियतफलो युक्तस्तथा च नित्येषु तदभावान्न कामितं फलं सेत्स्यति तत्राऽऽह —

अनेकफलेति ।

अथ तानि पुरुषमात्रकर्तव्यानीति कुतो विवक्षितसंन्याससिद्धिस्तत्राऽऽह —

दारेति ।

नन्वविरक्तेनापि गृहिणा सकृदेव ताननुष्ठेयानि तावता विधेश्चरितार्थत्वात्तथा च कथं फलबाहुल्यमित्याशङ्क्याऽऽह —

पुनः पुनश्चेति ।

यावज्जीवोपबन्धादावृत्तिसिद्धिरिति भावः ।

तर्हि यावज्जीवश्रुतिवशादशेषाश्रमानुष्ठेयान्यनवरतमग्निहोत्रादीनीति कुतो यथोक्तसंन्यासोपपत्तिरित्याशङ्क्याऽऽह —

वर्षशतेति ।

अविरक्तगृहिविषयत्वं श्रुतिमन्त्रयोरित्युपसंहरति —

अत इति ।

यत्तु यावज्जीवश्रुतेरपवादो विश्वजित्सर्वमेधयोरिति तदपि कामिगृहिविषयत्वान्न ब्रह्मचर्यादेव प्रव्रजेदिति विध्यपवादकमित्याह —

तस्मिंश्चेति ।

परोक्तं लिङ्गमपि तद्विषयत्वान्न सर्वस्य वेदस्य कर्मावसानत्वं द्योतयतीत्याह —

यस्मिंश्चेति ।

यावज्जीवश्रुतेर्गत्यन्तरमाह —

इतरेति ।

कथं सा क्षत्रियवैश्यविषयत्वेन प्रवृत्ता त्रैवर्णिकानामपि पारिव्राज्यपरिग्रहादित्याशङ्क्याऽऽह —

न हीति ।

यावज्जीवश्रुतिवदैकाश्रम्यप्रतिपादकस्मृतीनामपि क्षत्रियादिविषयत्वमाह —

तथेति ।

श्रुतिस्मृतीनां कर्मतत्संन्यासार्थानां भिन्नविषयत्वे फलितमुपसंहरति —

तस्मादिति ।

यत्तु काणकुब्जादयोऽपि कर्मण्यनधिकृता अनुग्राह्या एव श्रुत्येति तत्राऽऽह —

अनधिकृतानां चेति ।

सत्यामेव भार्यायां त्यक्ताग्निरुत्सन्नाग्निस्तस्यामसत्यां परित्यक्ताग्निरनग्निक इति भेदः ।

आश्रमान्तरविषयश्रुतिस्मृतीनामनधिकृतविषयत्वाभावे सिद्धमर्थं निगमयति —

तस्मादिति ॥ १५ ॥

तदेव विचारद्वारा श्रुतिस्मृतीनामापाततो विरुद्धानामविरोधं प्रतिपद्याथ वंशम् इत्यस्यार्थमाह —

अथेति ।

साङ्गोपाङ्गस्य सफलस्याऽऽत्मविज्ञानस्य प्रवचनानन्तर्यमथशब्दार्थमाह —

अनन्तरमिति ।

यथा प्रथमान्तः शिष्यो गुरुस्तु पञ्चम्यन्त इति चतुर्थान्ते व्याख्यातं तथाऽत्रापीत्याह —

व्याख्यानं त्विति ।

इत्यागमोपपत्तिभ्यां ससंन्यासं सेतिकर्तव्यताकमात्मज्ञानममृतत्वसाधनं सिद्धमित्युपसंहर्तुमितिशब्दः ।

परिसमाप्तौ मङ्गलमाचरति —

ब्रह्मेति ॥ १ ॥ २ ॥ ३ ॥

पूर्वस्मिन्नध्याये ब्रह्मात्मज्ञानं सफलं साङ्गोपाङ्गं वादन्यायेनोक्तमिदानीं काण्डान्तरमवतारयति —

पूर्णमिति ।

पूर्वाध्यायेष्वेव सर्वस्य वक्तव्यस्य समाप्तत्वादलं खिलकाण्डारम्भेणेत्याशङ्क्य पूर्वत्रानुक्तं परिशिष्टं वस्तु खिलशब्दवाच्यमस्तीत्याह —

अध्यायचतुष्टयेनेति ।

सर्वान्तर इत्युक्त इति शेषः । अमृतत्वसाधनं निर्धारितमिति पूर्वेण संबन्धः । शब्दार्थादीत्यादिशब्देन मानमेयादिग्रहः । दयां शिक्षेदित्युक्तानीति शेषः ।

ओङ्कारादि यत्र साधनत्वेन विधित्सितं तत्पूर्वोक्तमैक्यज्ञानमनुवदति —

पूर्णमिति ।

अवयवार्थमुक्त्वा समुदायार्थमाह —

तत्संपूर्णमिति ।

अदः पूर्णमित्यनेन लक्ष्यं तत्पदार्थं दर्शयित्वा त्वम्पदार्थं दर्शयति —

तदेवेति ।

कथं सोपाधिकस्य पूर्णत्वमित्याशङ्क्याऽऽह —

स्वेनेति ।

व्यावर्त्यमाह —

नोपाधीति ।

न वयमुपहितेन विशिष्टेन रूपेण पूर्णतां वर्णयामः किन्तु केवलेन स्वरूपेणेत्यर्थः ।

लक्ष्यौ तत्त्वम्पदार्थमुक्त्वा तावेव वाच्यौ कथयति —

तदिदमिति ।

कथं कार्यात्मनोद्रिच्यमानस्य पूर्णत्वमित्याशङ्क्याऽऽह —

यद्यपीति ।

लक्ष्यपदार्थैक्यज्ञानफलमुपन्यस्यति —

पूर्णस्येति ।

उपक्रमोपसंहारयोरैकरूप्यमैक्ये श्रुतितात्पर्यलिङ्गं संगिरते —

यदुक्तमिति ।

कथं पूर्णकण्डिकाया ब्रह्मकण्डिकया सहैकार्थत्वेनैकवाक्यत्वमित्याशङ्क्य तद्व्युत्पादयति —

तत्रेत्यादिना ।

उपक्रमोपसंहारसिद्धे ब्रह्मात्मैक्ये कठश्रुतिं संवादयति —

तथा चेति ।

ब्रह्मात्मनोरैक्यमुक्तमुपजीव्य वाक्यार्थमाह —

अत इति ।

पूर्णं यद्ब्रह्मेति यच्छब्दो द्रष्टव्यः ।

उक्तमेव व्यनक्ति —

तस्मादेवेति ।

संसारावस्थां दर्शयित्वा मोक्षावस्थां दर्शयति —

यद्यदात्मानमिति ।

उक्ते विद्याफले वाक्योपक्रममनुकूलयति —

तथा चोक्तमिति ।

न केवलं ब्रह्मकण्डिकयैवास्य मन्त्रस्यैकवाक्यत्वं किं तु सर्वाभिरुपनिषद्भिरित्याह —

यः सर्वोपनिषदर्थ इति ।

अनुवादफलमाह —

उत्तरेति ।

तदेव स्फुटयति —

ब्रह्मविद्येति ।

तस्माद्युक्तो ब्रह्मणोऽनुवाद इति शेषः ।

कथं तर्हि सर्वोपासनशेषत्वेन विधित्सितत्वमोङ्कारादीनामुक्तमत आह —

खिलेति ।

अद्वितीयं ब्रह्मेत्युत्सर्गप्रवृत्तं शास्त्रं प्रलयावस्थब्रह्मविषयं सृष्टिशास्त्रं तु विशेषप्रवृत्तं तस्यापवादस्ततो द्वैताद्वैतरूपं ब्रह्म सर्वोपनिषदर्थस्तदेव ब्रह्मानेन मन्त्रेण संक्षिप्यत इति भर्तृप्रपञ्चपक्षमुत्थापयति —

अत्रेत्यादिना ।

कार्यकारणयोरुत्पत्तिकाले पूर्णत्वमुक्त्वा स्थितिकालेऽपि तदाह —

उद्रिक्तमिति ।

प्रलयकालेऽपि तयोः पूर्णत्वं दर्शयति —

पुनरिति ।

कालभेदेन कार्यकारणयोरुक्तां पूर्णतां निगमयति —

एवमिति ।

कार्यकारणे द्वे पूर्णे चेत्तर्हि कथमद्वैतसिद्धिरित्याशङ्क्याऽऽह —

सा चेति ।

कथं तर्हि द्वयोरुक्तं पूर्णत्वं तदाह —

कार्यकारणयोरिति ।

एका पूर्णता व्यपदिश्यते च द्वयोरिति स्थिते लब्धमर्थमाह —

एवं चेति ।

एकं ह्यनेकात्मकमिति विप्रतिषेधमाशङ्क्य दृष्टान्तेन निराचष्टे —

यथा किलेति ।

एवमेकं ब्रह्मानेकात्मकमिति शेषः ।

ब्रह्मणो द्वैताद्वैतात्मकत्वेऽपि सत्यमद्वैतमसत्यमितरदित्याशङ्क्याऽऽह —

यथा चेत्यादिना ।

द्वैतस्य परमार्थसत्यत्वे कर्मकाण्डश्रुतिमनुकूलयति —

एवं चेति ।

विपक्षे दोषमाह —

यदा पुनरिति ।

अस्तु कर्मकाण्डप्रामाण्यं नेत्याह —

तथा चेति ।

विरोधोऽध्ययनविधेरिति शेषः ।

तमेव विरोधं साधयति —

वेदेति ।

कथं तर्हि विरोधसमाधिस्तत्राह —

तद्विरोधेति ।

प्राप्तं भर्तृप्रपञ्चप्रस्थानं प्रत्याचष्टे —

तदसदिति ।

विशिष्टमद्वितीयं ब्रह्म तद्विषयोत्सर्गापवादयोर्विकल्पसमुच्चययोश्चासंभवं वक्तुं प्रतिज्ञाभागं विभजते —

न हीति ।

तत्र प्रश्नपूर्वकं हेतुं विवृणोति —

कस्मादित्यादिना ।

यथेत्यादिग्रन्थस्य न च तथेत्यादिना संबन्धः ।

क्रियायामुत्सर्गापवादसंभावनामुदाहरति —

यथेत्यादिना ।

तथाऽन्यत्रापि क्रियायामुत्सर्गापवादौ द्रष्टव्याविति शेषः ।

वैधर्म्यदृष्टान्तस्य दार्ष्टान्तिकमाह —

न चेति ।

विषयभेदे सत्युत्सर्गापवादौ दृष्टौ न तावदद्वितीये ब्रह्मणि संभवतः । न हि ब्रह्माद्वयमेव जायते लीयते चेति संभावनास्पदमिति भावः ।

उत्सर्गापवादानुपपत्तिवद्ब्रह्मणि विकल्पानुपपत्तेश्च तदेकरसमेषितव्यमित्याह —

तथेति ।

विकल्पानुपपत्तिमुपपादयति —

यथेत्यादिना ।

संप्रति समुच्चयासंभवमभिदधाति —

विरोधाच्चेति ।

उत्सर्गापवादविकल्पसमुच्चयानामसंभवान्न युक्ता ब्रह्मणो नानारसत्वकल्पनेति फलितमाह —

तस्मादिति ।

परकीयकल्पनानुपपत्तौ हेत्वन्तरं प्रतिज्ञाय श्रुतिविरोधं प्रकटीकृत्य न्यायविरोधं प्रकटयति —

तथेति ।

ब्रह्मणोऽनेकरसत्वे स्यादिति शेषः । नित्यत्वानुपपत्तेरात्मनो नित्यत्वाङ्गीकारविरोधः स्यादित्यध्याहारः ।

ननु तस्य नित्यत्वं नाङ्गीक्रियते मानाभावादिति प्रासंगिकीमाशङ्कां प्रत्याह —

नित्यत्वं चेति ।

स्मृत्यादिदर्शनादित्यादिशब्देन स एव तु कर्मानुस्मृतिशब्दविधिभ्य इत्यधिकरणोक्ता हेतवो गृह्यन्ते । अनुमीयते कल्प्यते स्वीक्रियत इति यावत् । तद्विरोधश्च स्मृत्यादिदर्शनकृतात्मनित्यत्वानुमानविरोधश्चेत्यर्थः ।

आत्मनोऽनित्यत्वे दोषान्तरमाह —

भवदिति ।

कर्मकाण्डस्य सत्यार्थत्वं परेण कल्प्यते तदानर्थक्यमात्मानित्यत्वे स्पष्टमापतेदित्युक्तमेव स्फुटयति —

स्फुटमेवेति ।

ब्रह्मणो नानारसत्त्वे विरोधमुक्तमसहमानः स्वोक्तं स्मारयति —

नन्विति ।

समुद्रादीनां कार्यत्वसावयवत्वाभ्यामनेकात्मकत्वविरुद्धं ब्रह्मणस्तु नित्यत्वान्निरवयवत्वाच्च नानेकात्मकत्वं युक्तमिति वैषम्यमादर्शयन्नुत्तरमाह —

नेत्यादिना ।

ब्रह्मणो नानारसत्वकल्पनानुपपत्तिमुपसंहरति —

तस्मादिति ।

’अजो नित्यः शाश्वतोऽयं पुराणः’ इत्याद्याः स्मृतयः ।

ननु प्रत्यक्षाद्यविरोधेनोपनिषदां विषयसिद्ध्यर्थमेषा कल्पना क्रियते तथा च कथं साऽनुपपन्नेत्याशङ्क्याऽऽह —

अस्या इति ।

विरुद्धार्थत्वे कल्पितेऽपि तत्प्रामाण्यानुपपत्तेरविशेषादिति भावः ।

किञ्च ब्रह्मणो नानारसत्वं लौकिकं वैदिकं वा । नाऽऽद्यः । तस्यालौकिकत्वात्तन्नानारसत्वे लोकस्य तटस्थत्वात् । न द्वितीयः । तन्नानारसत्वस्य ध्येयत्वेन ज्ञेयत्वेन वा शास्त्रेणानुपदेशादित्याह —

अध्येयत्वाच्चेति ।

तदेव स्फुटयति —

न हीति ।

इतश्च नानारसं ब्रह्म न यथाशास्त्रप्रकाश्यमित्याह —

प्रज्ञानेति ।

चकारादुपदिशतीत्याकृष्यते । अनेकधादर्शनापवादाच्च नानारसं ब्रह्म शास्त्रार्थो न भवतीति शेषः ।

भेददर्शनस्य निन्दितत्वे लब्धमर्थमाह —

यच्चेति ।

अकर्तव्यत्वे प्राप्तमर्थं कथयति —

यच्च नेति ।

सामान्यन्यायं प्रकृते योजयति —

ब्रह्मण इति ।

कस्तर्हि शास्त्रार्थस्तत्राऽऽह —

यत्त्विति ।

ब्रह्मैकरस्ये प्रागुक्तं दोषमनुभाषते —

यत्तूक्तमिति ।

कर्मकाण्डस्य कर्मविषये न प्रामाण्यमसद्द्वैतविषयत्वाद्ब्रह्मकाण्डस्य त्वद्वैते प्रामाण्यं परमार्थाद्वैतवस्तुप्रतिपादकत्वात्तथा च विरोधोऽध्ययनविधेरित्यनुवादार्थः ।

कर्मकाण्डाप्रामाण्यं प्रत्याचष्टे —

तन्नेति ।

प्रसिद्धं भेदमादाय तत्रैव विधिनिषेधोपदेशस्य प्रवृत्तिनिवृत्तिद्वाराऽर्थवत्त्वान्न कर्मकाण्डानर्थक्यमित्यर्थः ।

ननु शास्त्रमेवाऽऽदौ भेदं बोधयित्वा पश्चादभ्युदयसाधनं कर्मोपदिशति । तथा च नास्ति भेदस्यात्यन्तः प्राप्तिरत आह —

न हीति ।

यथा हि शास्त्रं जातमात्रं पुरुषं प्रत्यद्वैतं वस्तु ज्ञापयित्वा पश्चाद्ब्रह्मविद्यामुपदिशतीति नेष्यते तथा प्रथममेव पुरुषं प्रति द्वैतं बोधयित्वा कर्म पुनर्बोधयतीत्यपि नाभ्युपेयं प्रथमतो भेदावेदनावस्थायामस्य शास्त्रानधिकारित्वादित्यर्थः ।

द्वैतस्योपदेशार्हत्वमङ्गीकृत्योक्तं तदेव नास्तीत्याह —

न चेति ।

ननु द्वैतस्य सत्यबुद्ध्यभावे श्रुत्युक्तानुष्ठानाय पुंसां प्रवृत्त्यनुपपत्तेः स्वप्रामाण्यसिद्ध्यर्थमेव द्वैतसत्यत्वं श्रुतिर्बोधयिष्यति नेत्याह —

न च द्वैतस्येति ।

द्वैतानृतत्ववादिषु कर्मजडानां प्रद्वेषप्रतीतेर्न प्रथमतो द्वैतानृतत्वबुद्धिर्न च द्वैतसत्यत्वं श्रुत्यर्थस्तत्परिचयहीनानामपि द्वैतसत्यत्वाभिनिवेशादित्यर्थः ।

किञ्च न द्वैतवैतथ्यं शास्त्रप्रामाण्यविघातकं यतो बौद्धादिभिः श्रेयसे प्रस्थापिताः स्वशिष्या द्वैतमिथ्यात्वावगमेऽपि स्वर्गकामश्चैत्यं वन्देतेत्यादिशास्त्रस्य प्रामाण्यं गृह्णन्ति । तथाऽग्निहोत्रादिशास्त्रस्यापि प्रामाण्यं भविष्यति साधनत्वशक्त्यनपहारादित्याह —

नापीति ।

काण्डद्वयस्य प्रामाण्योपपत्तिमुपसंहरति —

तस्मादित्यादिना ।

प्रसिद्धो योऽयं क्रियादिरूपे द्वैते दोषः सातिशयत्वादिस्तद्दर्शनं विवेकस्तद्वते तस्माद्द्वैताद्विपरीतमौदासीन्योपलक्षितं स्वरूपं तस्मिन्नवस्थानं कैवल्यं तदर्थिने मुमुक्षवे साधनचतुष्टयसंपन्नायेत्यर्थः ।

किञ्च तत्त्वज्ञानादूर्ध्वं पूर्वं वा काण्डयोर्विरोधः शङ्क्यते । नाऽऽद्य इत्याह —

अथेति ।

अवस्थाभेदादेकस्मिन्नपि पुरुषे काण्डद्वयस्य प्रामाण्यमविरुद्धमित्येवं स्थिते सत्युपनिषद्भ्यस्तत्त्वज्ञानोत्पत्त्यनन्तरं नान्तरीयकत्वेन प्राप्ते कैवल्ये पुरुषस्य नैराकाङ्क्ष्यं जायते न च निराकाङ्क्षं पुरुषं प्रति शास्त्रस्य शास्त्रत्वमस्ति ।
’प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते’ ॥
इति न्यायात्कृतकृत्यं प्रति प्रवर्तकत्वादिविरहिणः शास्त्रत्वायोगादतो ज्ञानादूर्ध्वं धर्म्यभावाद्विरोधासिद्धिरित्यर्थः ।

एकस्मिन्पुरुषे दर्शितन्यायं सर्वत्रातिदिशति —

तथेति ।

ज्ञानादूर्ध्वं विरोधाभावमुपसंहरति —

इति नेति ।

कल्पान्तरं प्रत्याह —

अद्वैतेति ।

तत्त्वज्ञानात्पूर्वं भेदस्यावस्थितत्वात्तमाविद्यमादायाधिकारिभेदादवस्थाभेदाद्वा काण्डयोरविरोधसिद्धिरित्यर्थः ।

भेदमेवोपपादयति —

अन्यतमेति ।

शिष्यादीनामन्यतमस्यैवावस्थानं चेदवस्थितस्येतरस्मिंश्च सापेक्षत्वान्न सोऽप्यवतिष्ठेत । न च ज्ञानात्प्रागन्यतमस्यैवावस्थानं सर्वेषामेव तेषां यथाप्रतिभासमवस्थानादतो न पूर्वं विरोधशङ्केत्यर्थः ।

ऊर्ध्वं विरोधशङ्काभावमधिकविवक्षयाऽनुवदति —

सर्वेति ।

कथं कैवल्यं विरोधाभावस्य सत्त्वादित्याशङ्क्याऽऽह —

नापीति ।

अद्वैतत्वादेवाभावस्यापि तत्त्वनिमज्जनादित्याह —

अत एवेति ।

अद्वितीयमेव ब्रह्म न द्वैताद्वैतात्मकमित्युपपादितमिदानीं ब्रह्मणो द्वैताद्वैतात्मकत्वाभ्युपगमेऽपि विरोधो न शक्यते परिहर्तुमित्याह —

अथापीति ।

तुल्यत्वात्तदभ्युपगमो वृथेति शेषः ।

उक्तमेवोपपादयति —

यदाऽपीति ।

द्वैताद्वैतात्मकं ब्रह्मेति पक्षे कथं विरोधो न समाधीयते द्वैतमद्वैतं चाधिकृत्य काण्डद्वयप्रामाण्यसंभवादित्याक्षिपति —

कथमिति ।

किं ब्रह्मविषयः शास्त्रोपदेशः किं वाऽब्रह्मविषयः । प्रथमे द्वैताद्वैतरूपस्यैकस्यैव ब्रह्मणोऽभ्युपगमात्तस्य च नित्यमुक्तत्वान्नोपदेशः संभवतीत्याह —

एकं हीति ।

तस्योपदेशाभावे हेत्वन्तरमाह —

न चेति ।

उपदेष्टा हि ब्रह्मणोऽन्योऽनन्यो वा । नाऽऽद्योऽभ्युपगमविरोधात् । न द्वितीयो भेदमन्तरेणोपदेश्योपदेशकभावासंभवादिति भावः ।

कल्पान्तरमुत्थापयति —

अथेति ।

प्रतिज्ञाविरोधेन निराकरोति —

तदेति ।

किञ्च सर्वस्य ब्रह्मरूपत्वे यः समुद्रदृष्टान्तः स न स्यात्परस्परोपदेशस्याब्रह्मविषयत्वादित्याह —

यस्मिन्निति ।

अथ यथा फेनादिविकाराणां भिन्नत्वेऽपि समुद्रोदकात्मत्वं तथा जीवादीनां भिन्नत्वेऽपि ब्रह्मस्वभावविज्ञानैक्याद्ब्रह्म सर्वमिति न विरुध्यते तत्राऽऽह —

न चेति ।

सर्वस्य ब्रह्मत्वमङ्गीकृतं चेद्ब्रह्मविषय एवोपदेशः स्याद्भेदस्याविचारितरमणीयत्वादित्यर्थः ।

ननु नानारूपवस्तुसमुदायो ब्रह्म तत्र प्रदेशभेदादुपदेश्योपदेशकभावो ब्रह्म तु नोपदेश्यमुपदेशकं चेति तत्राऽऽह —

न हीति ।

तत्र हेतुमाह —

समुद्रेति ।

यथा समुद्रस्योदकात्मना फेनादिष्वेकत्वं तथा देवदत्तक्षेत्रज्ञस्य वागाद्यवयवेष्वेकत्वेन विज्ञानवत्त्वान्न व्यवस्थासंभवस्तथा ब्रह्मण्यपि द्रष्टव्यमित्यर्थः ।

मतान्तरनिराकरणमुपसंहरति —

तस्मादिति ।

आत्मैकरस्यप्रतिपादिका श्रुतिर्न्यायश्च सावयवस्यानेकात्मकस्येत्यादावुक्तः । अभिप्रेतार्थासिद्धिर्भवत्कल्पनानर्थक्यं चेत्यादिना दर्शिता । एवङ्कल्पनायामेकानेकात्मकं ब्रह्मेत्यभ्युपगतावित्यर्थः ।

परकीयव्याख्यानासंभवे फलितमाह —

तस्मादिति ।

ध्यानशेषत्वेनोपनिषदर्थं ब्रह्मानूद्य तद्विधानार्थं तस्मिन्विनियुक्तं मन्त्रमुत्थापयति —

ओं खमिति ।

इषे त्वेत्यादिवत्तस्य कर्मान्तरे विनियुक्तत्वमाशङ्क्याऽऽह —

अयं चेति ।

विनियोजकाभावादिति भावः ।

तर्हि ध्यानेऽपि नायं विनियुक्तो विनियोजकाभावाविशेषादित्याशङ्क्याऽऽह —

इहेति ।

खं पुराणमित्यादि ब्राह्मणं तस्य च विनियोजकत्वं ध्यानसमवेतार्थप्रकाशनसामर्थ्यात् । यद्यपि मन्त्रनिष्ठं सामर्थ्यं विनियोजकं तथाऽपि मन्त्रब्राह्मणयोरेकार्थत्वाद्ब्राह्मणस्य सामर्थ्यद्वारा विनियोजकत्वमविरुद्धमिति भावः । अत्रेति मन्त्रोक्तिः ।

विशेषणविशेष्यत्वे यथोक्तसामानाधिकरण्यं हेतूकरोति —

विशेषणेति ।

ब्रह्मेत्युक्ते सत्याकाङ्क्षाभावात्किं विशेषणेनेत्याशङ्क्याऽऽह —

ब्रह्मशब्द इति ।

निरुपाधिकस्य सोपाधिकस्य वा ब्रह्मणो विशेषणत्वेऽपि कथं तस्मिन्नोंशब्दप्रवृत्तिरित्याशङ्क्याऽऽह —

यत्तदिति ।

किमिति यथोक्ते ब्रह्मण्योंशब्दो मन्त्रे प्रयुज्यते तत्राऽऽह —

इह चेति ।

ओंशब्दो ब्रह्मोपासने साधनमित्यत्र मानमाह —

तथा चेति ।

सापेक्षं श्रैष्ठ्यं वारयति —

परमिति ।

आदिशब्देन प्रणवो धनुरित्यादि गृह्यते ।

ओं ब्रह्मेति सामानाधिकरण्योपदेशस्य ब्रह्मोपासने साधनत्वमोङ्कारस्येत्यस्मादर्थान्तरासंभवाच्च तस्य तत्साधानत्वमेष्टव्यमित्याह —

अन्यार्थेति ।

एतदेव प्रपञ्चयति —

यथेत्यादिना ।

अन्यत्रेति । तैत्तिरीयश्रुतिग्रहणम् । अपवर्गः स्वाध्यायावसानम् ।

अर्थान्तरावगतेरभावे फलितमाह —

तस्मादिति ।

ननु शब्दान्तरेष्वपि ब्रह्मवाचकेषु सत्सु किमित्योंशब्द एव ध्यानसाधनत्वेनोपदिश्यते तत्राऽऽह —

यद्यपीति ।

नेदिष्ठं निकटतमं संप्रियतममित्यर्थः ।

प्रियतमत्वप्रयुक्तं फलमाह —

अत एवेति ।

साधनत्वेऽवान्तरविशेषं दर्शयति —

तच्चेति ।

प्रतीकत्वेन कथं साधनत्वमिति पृच्छति —

प्रतीकत्वेनेति ।

कथमित्यध्याहारः ।

परिहरति —

यथेति ।

ओङ्कारो ब्रह्मेति प्रतिपत्तौ किं स्यात्तदाह —

तथा हीति ।

मन्त्रमेवं व्याख्याय ब्राह्मणमवतार्य व्याचष्टे —

तत्रेत्यादिना ।

मन्त्रः सप्तम्यर्थः ।

ननु यथोक्तं तत्त्वं स्वेनैव रूपेण प्रतिपत्तुं शक्यते किं प्रतीकोपदेशेनेत्याशङ्क्याऽऽह —

यत्तदिति ।

भावविशेषो बुद्धेर्विषयपारवश्यं परिहृत्य प्रत्यग्ब्रह्मज्ञानाभिमुख्यम् ।

ओङ्कारे ब्रह्मावेशनमुदाहरणेन द्रढयति —

यथेति ।

कल्पान्तरमाह —

वायुरमित्यादिना ।

किमिति सूत्राधिकरणमव्याकृतमाकाशमत्र गृह्यते तत्राऽऽह —

वायुरे हीति ।

तदेव भूताकाशात्मना विपरिणतमिति भावः ।

तर्हि पक्षद्वये संप्लवमाने कः सिद्धान्तः स्यादित्याशङ्क्याधिकारिभेदमाश्रित्याऽऽह —

तत्रेति ।

श्रुत्यन्तरस्यान्यथासिद्धिसंभवादोङ्कारस्य प्रतीकत्वेऽपि विप्रतिपत्तिमाशङ्क्याऽऽह —

केवलमिति ।

इतरत्र विप्रतिपत्तिद्योतकाभावादिति भावः ।

प्रतीकपक्षमुपपाद्याभिधानपक्षमुपपादयति —

वेदोऽयमिति ।

तदेव प्रपञ्चयति —

तेनेति ।

वेदेत्यत्राऽऽदौ तच्छब्दो द्रष्टव्यः ।

ब्राह्मणा विदुरिति विशेषनिर्देशस्य तात्पर्यमाह —

तस्मादिति ।

प्रतीकपक्षेऽपि वेदोऽयमित्यादिग्रन्थो निर्वहतीत्याह —

अथवेति ।

विध्यभावे कथमर्थवादः संभवतीत्याशङ्क्य परिहरति —

कथमित्यादिना ।

वेदत्वेन स्तुतिमोङ्कारस्य संग्रहविवरणाभ्यां दर्शयति —

सर्वो हीति ।

ओङ्कारे सर्वस्य नामजातस्यान्तर्भावे प्रमाणमाह —

तद्यथेति ।

तत्रैव हेत्वन्तरमवतार्य व्याकरोति —

इतश्चेति ।

वेदितव्यं परमपरं वा ब्रह्म । ‘द्वे ब्रह्मणो वेदितव्ये’ इति श्रुत्यन्तरात् ।

तद्वेदनसाधनत्वेऽपि कथमोङ्कारस्य वेदत्वमित्याशङ्क्याऽऽह —

इतरस्यापीति ।

अत एव वेदितव्यवेदनहेतुत्वादेवेत्यर्थः ।

प्रतीकपक्षे वाक्ययोजनां निगमयति —

तस्मादिति ।

अभिधानपक्षे प्रतीकपक्षे चैकं वाक्यमेकैकत्र योजयित्वा पक्षद्वयेऽपि साधारण्येन योजयति —

अथवेति ।

तस्य पूर्वोक्तनीत्या वेदत्वे लाभं दर्शयति —

तस्मिन्निति ।

ओङ्कारस्य ब्रह्मोपास्तिसाधनत्वमित्थं सिद्धमित्युपसंहर्तुमितिशब्दः ।

ब्राह्मणान्तरस्य तात्पर्यमाह —

अधुनेति ।

तद्विधानं सर्वोपास्तिशेषत्वेनेति द्रष्टव्यम् । आख्यायिकाप्रवृत्तिरारम्भः । पितरि ब्रह्मचर्यमूषुरिति संबन्धः ।

प्रजापतिसमीपे ब्रह्मचर्यवासमात्रेण किमित्यसौ देवादिभ्यो हितं ब्रूयादित्याशङ्क्याऽऽह —

शिष्यत्वेति ।

शिष्यभावेन वृत्तेः संबन्धिनो ये धर्मास्तेषां मध्ये ब्रह्मचर्यस्येत्यादि योज्यम् । तेषामिति निर्धारणे षष्ठी । ऊहापोहशक्तानामेव शिष्यत्वमिति द्योतनार्थो हशब्दः ।

विचारार्था प्लुतिरित्यङ्गीकृत्य प्रश्नमेव व्याचष्टे —

मयेति ।

ओमित्यनुज्ञामेव विभजते —

सम्यगिति ॥१॥

समानत्वेनोत्तरस्य सर्वस्यैवार्थवादस्याव्याख्येयत्वे प्राप्ते दत्तेत्यत्र तात्पर्यमाह —

स्वभावत इति ।

दानमेव लोभत्यागरूपमुपदिष्टमिति कुतो निर्दिष्टं किन्त्वन्यदेव हितं किञ्चिदादिष्टं किं न स्यादित्याशङ्क्याऽऽह —

किमन्यदिति ॥२॥

यथा देवां मनुष्याश्च स्वाभिप्रायानुसारेण दकारश्रवणे सत्यर्थं जगृहुस्तथेति यावत् ।

दयध्वमित्यत्र तात्पर्यमीरयति —

क्रूरा इति ।

हिंसादीत्यादिशब्देन परस्वापहारादि गृह्यते ।

प्रजापतेरनुशासनं प्रागासीदित्यत्र लिङ्गमाह —

तदेतदिति ।

अनुशासनस्यानुवृत्तिमेवं व्याकरोति —

यः पूर्वमिति ।

द इति विसन्धिकरणं सर्वत्र वर्णान्तरभ्रमापोहार्थम् । यथा दकारत्रयमत्र विवक्षितं तथा स्तनयित्नुशब्देऽपि त्रित्वं विवक्षितं चेत्प्रसिद्धिविरोधः स्यादित्याशङ्क्याऽऽह —

अनुकृतिरिति ।

दशब्दानुकारमात्रमत्र विवक्षितं न तु स्तनयित्नुशब्दे त्रित्वं प्रमाणाभावादित्यर्थः ।

प्रकृतस्यार्थवादस्य विधिपर्यवसायित्वं फलितमाह —

यस्मादिति ।

उपादानप्रकारमेवाभिनयति —

प्रजापतेरिति ।

श्रुतिसिद्धविध्यनुसारेण भगवद्वाक्यप्रवृत्तिं दर्शयति —

तथा चेति ।

तदेतत्त्रयं शिक्षेदित्येष विधिश्चेत्कृतं त्रयाः प्राजापत्या इत्यादिना ग्रन्थेनेत्याशङ्क्य यस्मादित्यादिना सूचितमाह —

अस्येति ।

सर्वैरेव त्रयमनुष्ठेयं चेत्तर्हि देवादीनुद्दिश्य दकारत्रयोच्चारणमनुपपन्नमिति शङ्कते —

तथेति ।

दमादित्रयस्य सर्वैरनुष्ठेयत्वे सतीति यावत् ।

किञ्च पृथक्पृथगनुशासनार्थिनो देवादयस्तेभ्यो दकारमात्रोच्चारणेनापेक्षितमनुशासनं सिद्ध्यतीत्याह —

पृथगिति ।

किमर्थमित्यादिना पूर्वेण संबन्धः ।

दकारमात्रमुच्चारयतोऽपि प्रजापतेर्विभागेनानुशासनमभिसंहितमित्याशङ्क्याऽऽह —

ते वेति ।

त्रयं सर्वैरनुष्ठेयमिति परस्य सिद्धान्तिनोऽभिप्रायस्तदभिज्ञाः सन्तो यथोक्तनीत्या विकल्पयन्तीति योजना । पराभिप्रायज्ञा इत्युपहासो वा परस्य प्रजापतेर्मनुष्यादीनां चाभिप्रायज्ञा इति । नञुल्लेखी वा पाठः ।

एकीयं परिहारमुत्थापयति —

अत्रेति ।

अस्तु तेषामेषा शङ्का तथाऽपि दकारमात्रात्कीदृशी प्रतिपत्तिरित्याशङ्क्याऽऽह —

तेषां चेति ।

तदर्थो दकारार्थो दमादिस्तस्य प्रतिपत्तिस्तद्द्वारेणादान्तत्वादिनिवृत्तिरासीदित्यर्थः ।

किमिति प्रजापतिर्दोषज्ञापनद्वारेण ततो देवादीननुशास्यान्दोषान्निवर्तयिष्यति तत्राऽऽह —

लोकेऽपीति ।

दकारोच्चारणस्य प्रयोजने सिद्धे फलितमाह —

अत इति ।

यत्तूक्तं ते वा कथमित्यादि तत्राऽऽह —

दमादीति ।

प्रतिपत्तुं च युक्तं दमादीति शेषः । इतिशब्दः स्वयूथ्यमतसमाप्त्यर्थः ।

परोक्तं परिहारमङ्गीकृत्याऽख्यायिकातात्पर्यं सिद्धान्ती ब्रूते —

फलं त्विति ।

निर्ज्ञातदोषा देवादयो यथा दकारमात्रेण ततो निवर्त्यन्त इति शेषः । इतिशब्दो दार्ष्टान्तिकप्रदर्शनार्थः ।

विशिष्टान्प्रत्यनुशासनस्य प्रवृत्तत्वादस्माकं तदभावादनुपादेयं दमादीति शङ्कते —

नन्विति ।

किञ्च देवादिभिरपि प्रातिस्विकानुशासनवशादेकैकमेव दमाद्यनुष्ठेयं न तत्त्रयमित्याह —

देवादिभिरिति ।

यथा पूर्वस्मिन्काले देवादिभिरेकैकमेवोपादेयमित्युक्तं तथा वर्तमानेऽपि काले मनुष्यैरेकैकमेव कर्तव्यं पूर्वाचारानुसारान्न तु त्रयं शिक्षितव्यं तथा च कस्यायं विधिरित्याह —

अद्यत्वेऽपीति ।

आचारप्रामाण्यमाश्रित्य परिहरति —

अत्रेति ।

इत्येकैकमेव नोपादेयमिति शेषः ।

दयालुत्वस्यानुष्ठेयत्वमाक्षिपति —

तत्रेति ।

मध्ये दमादीनामिति यावत् ।

असुरैरनुष्ठितत्वेऽपि दयालुत्वमनुष्ठेयं हितसाधनत्वाद्दानादिवदिति परिहरति —

नेत्यादिना ।

देवादिषु प्रजापतेरविशेषात्तेभ्यस्तदुपदिष्टमद्यत्वेऽपि सर्वमनुष्ठेयमित्यर्थः ।

हितस्यैवोपदेष्टव्यत्वेऽपि तदज्ञानात्प्रजापतिरन्यथोपदिशतीत्याशङ्क्याऽऽह —

प्रजापतिश्चेति ।

हितज्ञस्य पितुरहितोपदेशित्वाभावस्तस्मादित्युक्तः ।

विशिष्टैरनुष्ठितस्यास्मदादिभिरनुष्ठेयत्वे फलितमाह —

अत इति ।

प्राजापत्या देवादयो विग्रहवन्तः सन्तीत्यर्थवादस्य यथाश्रुतेऽर्थे प्रामाण्यमभ्युपगम्य दकारत्रयस्य तात्पर्यं सिद्धमिति । वक्तुमितिशब्दः ।

संप्रति कर्ममीमांसकमतमनुसृत्याऽऽह —

अथवेति ।

कथं मनुष्येष्वेव देवासुरत्वं तत्राऽऽह —

मनुष्याणामिति ।

अन्ये गुणा ज्ञानादयः ।

किं पुनर्मनुष्येषु देवादिशब्दप्रवृत्तौ निमित्तं तदाह —

अदान्तत्वादीति ।

देवादिशब्दप्रवृत्तौ निमित्तान्तरमाह —

इतरांश्चेति ।

मनुष्येष्वेव देवादिशब्दप्रवृत्तौ फलितमाह —

अत इति ।

इतिशब्दो विध्युपपत्तिप्रदर्शनार्थः ।

मनुष्यैरेव त्रयं शिक्षितव्यमित्यत्र हेतुमाह —

तदपेक्षयेति ।

मनुष्याणामेव देवादिभावे प्रमाणमाह —

तथा हीति ।

त्रयं शिक्षितव्यमित्यत्र स्मृतिमुदाहरति —

तथा चेति ।

इतिशब्दो ब्राह्मणसमाप्त्यर्थः ॥३॥

सार्थवादेन विधिना सिद्धमर्थमनुवदति —

दमादीति ।

कथं तस्य सर्वोपासनशेषत्वं तदाह —

दान्त इति ।

अलुब्ध इति च्छेदः संप्रत्युत्तरसन्दर्भस्य तात्पर्यं वक्तुं भूमिकां करोति —

तत्रेति ।

काण्डद्वयं सप्तम्यर्थः ।

अनन्तरसन्दर्भस्य तात्पर्यमाह —

अथेति ।

पापक्षयादिरभ्युदयस्तत्फलान्युपासनानीति शेषः ।

अनन्तरब्राह्मणमादाय तस्य संगतिमाह —

एष इत्यादिना ।

उक्तस्य हृदयशब्दार्थस्य पाञ्चमिकत्वं दर्शयन्प्रजापतित्वं साधयति —

यस्मिन्निति ।

कथं हृदयस्य सर्वत्वं तदाह —

उक्तमिति ।

सर्वत्वसंकीर्तनफलमाह —

तत्सर्वमिति ।

तत्र हृदयस्योपास्यत्वे सिद्धे सतीत्येतत् ।

फलोक्तिमुत्थाप्य व्याकरोति —

अभिहरन्तीति ।

यो वेदास्मै विदुषेऽभिहन्तीति संबन्धः ।

वेदनमेव विशदयति —

यस्मादित्यादिना ।

स्वं कार्यं रूपदर्शनादि । हृदयस्य तु कार्यम् । सुखादि । असंबद्धा ज्ञातिव्यतिरिक्ताः ।

औचित्यमुक्ते फले कथयति —

विज्ञानेति ।

अत्रापीति दकाराक्षरोपासनेऽपि फलमुच्यत इति शेषः ।

तामेव फलोक्तिं व्यनक्ति —

हृदयायेति ।

अस्मै विदुषे स्वाश्चान्ये च ददति । बलिमिति शेषः ।

नामाक्षरोपासनानि त्रीणि हृदयस्वरूपोपासनमेकमिति चत्वार्युपासानान्यत्र विवक्षितानीत्याशङ्क्याऽऽह —

एवमिति ॥१॥

ब्राह्मणान्तरमुत्थाप्याक्षराणि व्याचष्टे —

तस्येत्यादिना ।

सत्यशब्दार्थं सत्यज्ञानादिवाक्योपात्तं व्यावर्तयति —

सच्चेति ।

सर्वात्मत्वस्य चतुर्थे प्रस्तुत्वं सूचयति —

मूर्तं चेति ।

वेदनमनूद्य फलोक्तिमवतारयति —

स य इति ।

प्रथमजत्वं प्रकटयति —

सर्वस्मादिति ।

स यः कश्चिद्वेदेति संबन्धः ।

कैमुतिकसिद्धं फलान्तरमाह —

किञ्चेति ।

वशीकृतस्य शत्रोः स्वरूपेण सत्त्वं वारयति —

असच्चेति ।

स यो हैतमित्यादिना य एवमेतदित्यादेरेकार्थं वात्पुरुक्तिरित्याशङ्क्याऽऽह —

कस्यैतदिति ।

कथमस्य विज्ञानस्येदं फलमित्याशङ्क्याऽऽह —

अत इति ।

पञ्चमीपरामृष्टं स्पष्टयति —

सत्यं हीति ॥१॥

इदमा ब्राह्मणं गृह्यते । तस्यावान्तरसंगतिमाह —

महदिति ।

आहुतीनामेव कर्मसमवायित्वं न त्वपामित्याशङ्क्याऽऽह —

अग्निहोत्रादीति ।

यद्यप्यापः सोमाद्या हूयमानाः कर्मसमवायिन्यस्तथाऽप्युत्तरकाले कथं तासां तथात्वं कर्मणोऽस्थायित्वादित्याशङ्क्याऽऽह —

ताश्चेति ।

कर्मसमवायित्वमपरित्यजन्त्यस्तत्संबन्धित्वेनाऽऽपः प्रथमं प्रवृत्तास्तन्नाशोत्तरकालं सूक्ष्मेणादृष्टेनाऽऽत्मनाऽतीन्द्रियेणाऽऽत्मना तिष्ठन्तीति योजना ।

आप इति विशेषणं भूतान्तरव्यासेधार्थमिति मतिं वारयति —

इतरेति ।

कथं तर्हि तासामेव श्रुतावुपादानं तदाह —

कर्मेति ।

इति तासामेवात्र ग्रहणमिति शेषः ।

विवक्षितपदार्थं निगमयति —

सर्वाण्येवेति ।

पदार्थमुक्तमनूद्य वाक्यार्थमाह —

ता इति ।

यास्ता यथोक्ता आपस्ता एवेति यच्छब्दानुबन्धेन योजना ।

सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतं भूतान्तरसहिताभ्योऽद्भ्यो जायते तत्राऽऽह —

तदेतदिति ।

तस्य ब्रह्मत्वं प्रश्नपूर्वकं विशदयति —

तत्सत्यमिति ।

सत्यस्य ब्रह्मणो महत्त्वं प्रश्नद्वारा साधयति —

कथमित्यादिना ।

तस्य सर्वस्रष्टृत्वं प्रश्नद्वारेण स्पष्टयति —

कथमिति ।

महत्त्वमुपसंहरति —

यस्मादिति ।

विशेषणत्रये सिद्धे फलितमाह —

तस्मादिति ।

तस्यापीत्यपिशब्दो हृदयब्रह्मदृष्टान्तार्थः ।

बुद्धिपूर्वकमनृतं विदुषोऽपि बाधकमित्यभिप्रेत्य विशिनष्टि —

प्रमादोक्तमिति ॥१॥

ब्राह्मणान्तरमवतार्य व्याकरोति —

अस्येत्यादिना ।

तत्राऽऽधिदैविकं स्थानविशेषमुपन्यस्यति —

तदित्यादिना ।

संप्रत्याध्यात्मिकं स्थानविशेषं दर्शयति —

यश्चेति ।

प्रदेशभेदवर्तिनोः स्थानभेदेन भेदं शङ्कित्वा परिहरति —

तावेताविति ।

अन्योन्यमुपकार्योपकारकत्वेनान्योन्यस्मिन्प्रतिष्ठितत्वं प्रश्नपूर्वकं प्रकटयति —

कथमित्यादिना ।

प्राणैश्चक्षुरादिभिरिन्द्रियैरिति यावत् । अनुगृह्णन्नादित्यमण्डलात्मानं प्रकाशयन्नित्यर्थः । प्रासंगिकमुपासनाप्रसंगागतमित्यर्थः ।

तत्प्रदर्शनस्य किं फलमित्याशङ्क्याऽऽह —

कथमिति ।

पुरुषद्वयस्यान्योन्यमुपकार्योपकारकत्वमुक्तं निगमयति —

नेत्यादिना ।

पुनःशब्देन मृतेरुत्तरकालो गृह्यते । रश्मीनामचेतनत्वादिशब्दः । पुनर्नकारोच्चारणमन्वयप्रदर्शनार्थम् ॥२॥

तत्र स्थानद्वयसंबन्धिनः सत्यस्य ब्रह्मणो ध्याने प्रस्तुते सतीत्यर्थः । तत्रेति प्रथमव्याहृतौ शिरोदृष्ट्यारोपे विवक्षिते । तस्योपनिषदित्यादि व्याचष्टे —

तस्येत्यादिना ।

यथा लोके गवादिः स्वेनाभिधानेनाभिधीयमानः संमुखीभवति तद्वदित्याह —

लोकवदिति ।

नामोपास्तिफलमाह —

अहरिति चेति ॥३॥

यथा मण्डलपुरुषस्य व्याहृत्यवयवस्य सोपनिषत्कस्याधिदैवतमुपासनमुक्तं तथाऽध्यात्मं चाक्षुषपुरुषस्योक्तविशेषणस्योपासनमुच्यते इत्याह —

एवमिति ।

चाक्षुषस्य पुरुषस्य कथमहमित्युपनिषदिष्यते तत्राऽऽह —

प्रत्यगिति ।

हन्तेर्जहातेश्चाहमित्येतद्रूपमिति यो वेद स हन्ति पाप्मानं जहाति चेति पूर्ववत्फलवाक्यं योज्यमित्याह —

पूर्ववदिति ॥४॥

ब्राह्मणान्तरमुत्थापयति —

उपाधीनामिति ।

अनेकविशेषणत्वाच्च प्रत्येकं तेषामिति शेषः ।

तत्प्रायत्वे हेतुमाह —

मनसीति ।

प्रकारान्तरेण तत्प्रायत्वमाह —

मनसा चेति ।

तस्य भास्वररूपत्वं साधयति —

मनस इति ।

तस्य ध्यानार्थं स्थानं दर्शयति —

तस्मिन्निति ।

औपाधिकमिदं परिमाणं स्वाभाविकं त्वानन्त्यमित्यभिप्रेत्याऽऽह —

स एष इति ।

यदुक्तं सर्वस्येशान इति तन्निगमयति —

सर्वमिति ।

यथाऽन्यत्र तथाऽत्राफलमिदमुपासनमकार्यमिति चेन्नेत्याह —

एवमिति ॥१॥

ब्राह्मणान्तरमुद्भाव्य विभजते —

तथैवेत्यादिना ।

तमसो विदानाद्विद्युदिति संबन्धः ।

तदेव स्फुटयति —

मेघेति ।

उक्तमेव फलं प्रकटयति —

एनमिति ॥१॥

ब्राह्मणान्तरमवतारयति —

पुनरिति ।

तां धेनुमुपासीतेति संबन्धः ।

वाचो धेन्वाश्च सादृश्यं विशदयति —

यथेत्यादिना ।

स्तनचतुष्टयं भोक्तृत्रयं च प्रश्नपूर्वकं प्रकटयति —

के पुनरित्यादिना ।

कथं देवा यथोक्तौ स्तनावुपजीवन्ति तत्राऽऽह —

आभ्यां हीति ।

हन्त यद्यपेक्षितमित्यर्थः स्वधामन्नम् । प्रस्राव्यते प्रस्रुता क्षरणोद्यता क्रियते ।

मनसा हीत्यादिनोक्तं विवृणोति —

मनसेति ।

फलाश्रवणादेतदुपासनमकिञ्चित्करमित्याशङ्क्याऽऽह —

एवमिति ।

ताद्भाव्यं यथोक्तवागुपाधिकब्रह्मरूपत्वमित्यर्थः ॥१॥

ब्राह्मणान्तरमनूद्य तस्य तात्पर्यमाह —

अयमिति ।

अन्नपानस्य पक्ता ।

तत्सद्भावे मानमाह —

तस्येति ।

क्रियायाः श्रवणस्य तदिति विशेषणं तद्यथा भवति तथेत्यर्थः ।

कौक्षेयाग्न्युपाधिकस्य परस्योपासने प्रस्तुते सतीत्याह —

तत्रेति ॥१॥

ब्राह्मणान्तरस्य तात्पर्यमाह —

सर्वेषामिति ।

फलं चाश्रुतफलानामिति शेषः ।

किमिति विद्वान्वायुमागच्छति तमुपेक्ष्यैव ब्रह्मलोकं कुतो न गच्छतीत्याशङ्क्याऽऽह —

अन्तरिक्ष इति ।

आदित्यं प्रत्यागमने हेतुमाह —

आदित्य इति ।

उक्तेऽर्थे वाक्यं पातयति —

तस्मा इति ।

बहून्कल्पानित्यवान्तरकल्पोक्तिः ॥१॥

ब्रह्मोपासनप्रसंगेन फलवदब्रह्मोपासनमुपन्यस्यति —

एतदिति ।

यद्व्याहित इति प्रतीकमादाय व्याचष्टे —

ज्वरादीति ।

कर्मक्षयहेतुरित्यत्र कर्मशब्देन पापमुच्यते । परमं हैव लोकमित्यत्र तपसोऽनुकूलं फलं लोकशब्दार्थः ।

अस्तु ग्रामादरण्यगमनं तथाऽपि कथं तपस्त्वमित्याशङ्क्याऽऽह —

ग्रामादिति ॥१॥

ब्राह्मणान्तरं गृहीत्वा तात्पर्यमाह —

अन्नमिति ।

यथा पूर्वस्मिन्ब्राह्मणे फलवदब्रह्मोपासनमुक्तं तद्वदित्याह —

तथेति ।

एतदिति ब्रह्मविषयोक्तिः ।

उपास्यं ब्रह्म निर्धारयितुं विचारयति —

अन्नमित्यादिना ।

अन्नस्य विनाशित्वेऽपि ब्रह्मत्वं किं न स्यादत आह —

ब्रह्म हीति ।

कथमन्नं विना प्राणस्य शोषप्राप्तिस्तत्राऽऽह —

अत्ता हीति ।

प्रत्येकं नाशित्वमतःशब्दार्थः ।

किंस्विदित्यादिवाक्यस्यार्थं विवृणोति —

अन्नप्राणाविति ।

कस्त्विति प्रतीकमादाय व्याकरोति —

एनयोरिति ।

यद्येवमुक्तरीत्या परमत्वं यदि नास्तीत्यर्थः ।

उक्तमसंकीर्णं गुणद्वयं संक्षिप्याऽऽह —

सर्वभूतेति ।

अन्नगुणं विना प्राणगुणादेतद्व्यानं सिद्ध्यतीत्याशङ्क्याऽऽह —

न हीति ।

प्राणगुणस्याप्यन्नगुणत्वसंभवादलं प्राणेनेत्याशङ्क्याऽऽह —

नापीति ।

गुणद्वयस्य परस्परापेक्षामनुभवानुसारेण स्फोरयति —

यदा त्विति ।

आयतनवतो बलवतश्च कृतार्थतेत्यत्र तैत्तिरीयश्रुतिं संवादयति —

युवा स्यादिति ।

आशिष्ठो दृढिष्ठो बलिष्ठस्तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यादित्येतदादिशब्देन गृह्यते ॥१॥

अन्नप्राणयोर्गुणद्वयविशिष्टयोर्मिलितयोरुपासनमुक्तमिदानीं ब्राह्मणान्तरमादाय तात्पर्यमाह —

उक्थमिति ।

सत्सु शस्त्रान्तरेषु किमित्युक्थमुपास्यत्वेनोपन्यस्यते तत्राऽऽह —

तद्धीति ।

कस्मिन्किमारोप्य कस्योपास्यत्वमिति प्रश्नद्वारा विवृणोति —

किं पुनरिति ।

तस्मिन्नुक्थदृष्टौ हेतुमाह —

प्राणश्चेति ।

तस्मिन्नुक्थशब्दस्य समवेतार्थत्वं प्रश्नपूर्वकमाह —

कथमित्यादिना ।

उत्थानस्य स्वतोऽपि संभवान्न प्राणकृतत्वमित्याशङ्क्याऽऽह —

न हीति ।

उक्थस्य प्राणस्यैतद्विज्ञानतारतम्यमपेक्ष्य सायुज्यं सालोक्यं च व्याख्येयम् ॥१॥

यजुःशब्दस्यान्यत्र रूढत्वादयुक्तं प्राणविषयत्वमिति शङ्कित्वा परिहरति —

कथमित्यादिना ।

असत्यपि प्राणे योगः संभवतीत्याशङ्क्याऽऽह —

न हीति ।

प्रकरणानुगृहीतप्राणशब्दश्रुत्या यजुःशब्दस्य रूढिं त्यक्त्वा योगोऽङ्गीक्रियत इत्याह —

अत इति ॥२॥

संगमनादित्येतदेव व्याचष्टे —

साम्येति ॥३॥

शाखान्तरशब्देन माध्यन्दिनशाखोच्यते ॥४॥

वृत्तमनूद्य गायत्रीब्राह्मणस्य तात्पर्यमाह —

ब्रह्मण इत्यादिना ।

छन्दोन्तरेष्वपि विद्यमानेषु किमिति गायत्र्युपाधिकमेव ब्रह्मोपास्यमिष्यते तत्राऽऽह —

सर्वच्छन्दसामिति ।

तत्प्राधान्ये हेतुमाह —

तत्प्रयोक्त्रिति ।

तुल्यं प्रयोक्तृप्राणत्राणसामर्थ्यं छन्दोऽन्तराणामपीति चेन्नेत्याह —

न चेति ।

प्रमाणाभावादिति भावः ।

किञ्च प्राणात्मभावो गायत्र्या विवक्ष्यते प्राणश्च सर्वेषां छन्दसां निर्वर्तकत्वादात्मा तथा च सर्वच्छन्दोव्यापकगायत्र्युपाधिकब्रह्मोपासनमेवात्र विवक्षितमित्याह —

प्राणात्मेति ।

तदात्मभूता गायत्रीत्युक्तं व्यक्तीकरोति —

प्राणश्चेति ।

तत्प्रयोक्तृगयत्राणाद्धि गायत्री । प्राणश्च वागादीनां त्राता । ततश्चैकलक्षणत्वात्तयोस्तादात्म्यमित्यर्थः ।

प्राणगायत्र्योस्तादात्म्ये फलितमाह —

तस्मादिति ।

गायत्रीप्राधान्ये हेत्वन्तरमाह —

द्विजोत्तमेति ।

तदेव स्फुटयति —

गायत्र्येति ।

तत्प्राधान्ये हेत्वन्तरमाह —

ब्राह्मणा इति ।

कथमेतावता गायत्रीप्राधान्यं तत्राऽऽह —

तच्चेति ।

अतो वक्तव्यमित्यत्रातः शब्दार्थमाह —

गायत्र्या हीति ।

अधिकारित्वकृतं कार्यमाह —

अत इति ।

तच्छब्दो गायत्रीविषयः ।

गायत्रीवैशिष्ट्यं परामृश्य फलितमुपसंहरति —

तस्मादिति ।

गायत्रीप्रथमपादस्य सप्ताक्षरत्वं प्रतीयते न त्वष्टाक्षरत्वमित्याशङ्क्याऽऽह —

यकारेणेति ।

गायत्रीप्रथमपादस्य त्रैलोक्यनाम्नश्च संख्यासामान्यप्रयुक्तं कार्यमाह —

एतदिति ।

गायत्रीप्रथमपादे त्रैलोक्यदृष्ट्यारोपस्य प्रयोजनं दर्शयति —

एवमिति ।

प्रथमपादज्ञाने विराडात्मकत्वं फलतीत्यर्थः ॥१॥

प्रथमे पादे त्रैलोक्यदृष्टिवद्द्वितीये पादे कर्तव्या त्रैविद्यदृष्टिरित्याह —

तथेति ।

दृष्टिविध्युपयोगित्वेन संख्यासामान्यं कथयति —

ऋच इति ।

संख्यासामान्यफलमाह —

एतदिति ।

विद्याफलं दर्शयति —

स यावतीति ॥२॥

प्रथमद्वितीयपादयोस्त्रैलोक्यविद्यदृष्टिवत्तृतीये पादे प्राणादिदृष्टिः कर्तव्येत्याह —

तथेति ।

ननु त्रिपदा गायत्री व्याख्याता चेत्किमुत्तरग्रन्थेनेत्याशङ्क्याऽऽह —

अथेति ।

शब्दात्मकगायत्रीप्रकरणविच्छेदार्थोऽथशब्दः ।

यद्वै चतुर्थमित्यादिग्रन्थस्य पूर्वेण पौनरुक्त्यमाशङ्क्याऽऽह —

तुरीयमिति ।

इहेति प्रकृतवाक्योक्तिः ।

योगिभिर्दृश्यत इवेति लक्ष्यते न तु मुख्यमीश्वरस्य दृश्यत्वमतीन्द्रियत्वादित्याह —

दृश्यत इवेति ।

’लोका रजांस्युच्यन्ते’ इति श्रुत्यन्तरमाश्रित्याऽऽह —

समस्तमिति ।

आधिपत्यभावेनेति कथं व्याख्यानमित्याशङ्क्याऽऽह —

उपर्युपरीति ।

वीप्सामाक्षिपति —

नन्विति ।

सर्वं रजस्तपतीत्येतावतैव सर्वाधिपत्यस्य सिद्धत्वाद्ध्यर्था वीप्सेति चोद्यं दूषयति —

नैष दोष इति ।

येषां लोकानामिति यावत् ।

मण्डलपुरुषस्य निरङ्कुशमाधिपत्यमित्यत्र च्छन्दोग्यश्रुतिमनुकूलयति —

ये चेति ।

वीप्सार्थवत्त्वमुपसंहरति —

तस्मादिति ।

चतुर्थपादज्ञानस्य फलवत्त्वं कथयति —

यथेति ॥३॥

अभिधानाभिधेयात्मिकां गायत्रीं व्याख्यायाभिधानस्याभिधेयतन्त्रत्वमाह —

सैषेति ।

आदित्ये प्रतिष्ठिता मूर्तामूर्तात्मिका गायत्रीत्यत्र हेतुमाह —

मूर्तेति ।

भवतु मूर्तामूर्तब्राह्मणानुसारेणाऽऽदित्यस्य तत्सारत्वं तथाऽपि कथं गायत्र्यास्तत्प्रतिष्ठितत्वं पृथगेव सा मूर्ताद्यात्मिका स्थास्यतीत्याशङ्क्याऽऽह —

रसेति ।

तद्वदादित्यसंबन्धाभावे मूर्ताद्यात्मिका गायत्री स्यादप्रतिष्ठितेति शेषः ।

सारादृते स्वातन्त्र्येण मूर्तादेर्न स्थितिरिति स्थिते फलितमाह —

तथेति ।

आदित्यस्य स्वातन्त्र्यं वारयति —

तद्वा इति ।

सत्यशब्दस्यानृतविपरीतवाग्विषयत्वं शङ्काद्वारा वारयति —

किं पुनरित्यादिना ।

चक्षुषः सत्यत्वे प्रमाणाभावं शङ्कित्वा दूषयति —

कथमित्यादिना ।

श्रोतरि श्रद्धाभावे हेतुमाह —

श्रोतुरिति ।

द्रष्टुरपि मृषादर्शनं संभवतीत्याशङ्क्याऽऽह —

न त्विति ।

क्वचित्कथञ्चित्संभवेऽपि श्रोत्रपेक्षया द्रष्टरि विश्वासो दृष्टो लोकस्येत्याह —

तस्मान्नेति ।

विश्वासातिशयफलमाह —

तस्मादिति ।

आदित्यस्य चक्षुषि प्रतिष्ठितत्वं पञ्चमेऽपि प्रतिपादितमित्याह —

उक्तं चेति ।

सत्यस्य स्वातन्त्र्यं प्रत्याह —

तद्वा इति ।

सत्यस्य प्राणप्रतिष्ठितत्वं च पाञ्चमिकमित्याह —

तथा चेति ।

सूत्रं प्राणो वायुः । तच्छब्देन सत्यशब्दितसर्वभूतग्रहणम् ।

सत्यं बले प्रतिष्ठितमित्यत्र लोकप्रसिद्धिं प्रमाणयति —

तस्मादिति ।

तदेवोपपादयति —

लोकेऽपीति ।

तदेव व्यतिरेकमुखेनाऽऽह —

न हीति ।

एतेन गायत्र्याः सूत्रात्मत्वं सिद्धमित्याह —

एवमिति ।

तस्मिन्नर्थे वाक्यं योजयति —

सैषेति ।

गायत्र्याः प्राणत्वे किं सिद्ध्यति तदाह —

अत इति ।

तदेव स्पष्टयति —

यस्मिन्नित्यादिना ।

गायत्रीनामनिर्वचनेन तस्या जगज्जीवनहेतुत्वमाह —

सा हैषेति ।

प्रयोक्तृशरीरं सप्तम्यर्थः । गायन्तीति गया वागुपलक्षिताश्चक्षुरादयः ।

ब्राह्मण्यमूलत्वेन स्तुत्यर्थं गायत्र्या एव सावित्रीत्वमाह —

स आचार्य इति ।

पच्छः पादशः ।

सावित्र्या गायत्रीत्वं साधयति —

स इति ।

अतः सावित्री गायत्रीति शेषः ॥४॥

मतान्तरमुद्भावयति —

तामेतामिति ।

’तत्सवितुर्वृणीमहे वयं देवस्य भोजनम् । श्रेष्ठं सर्वधातमं तुरं भागस्य धीमहि’ इत्यनुष्टुभं सावित्रीमाहुः । सवितृदेवताकत्वादित्यर्थः । उपनीतस्य माणवकस्य प्रथमतः सरस्वत्यां वर्णात्मिकायां सापेक्षत्वं द्योतयितुं हि शब्दः ।

दूषयति —

नेत्यादिना ।

नन्वपेक्षितवागात्मकसरस्वतीसमर्पणं विना गायत्रीसमर्पणमुक्तमिति शङ्कित्वा परिहरति —

कस्मादित्यादिना ।

यदि हेत्यादेरुत्तरस्य ग्रन्थस्याव्यवहितपूर्वग्रन्थासंगतिमाशङ्क्याऽऽह —

किञ्चेदमिति ।

सावित्र्या गायत्रीत्वमिति यावत् ।

इवशब्दार्थं दर्शयति —

न हीति ।

यद्यपि बहु प्रतिगृह्णाति विद्वानिति पूर्वेण संबन्धः । तथाऽपि न तेन प्रतिग्रहजातेनैकस्यापि गायत्रीपदस्य विज्ञानफलं भुक्तं स्यात् । दूरतस्तु दोषाधायकत्वं तस्येत्यर्थः ॥५॥

गायत्रीविदः प्रतिगृह्णतो दोषाभावं सामान्येनोक्त्वा विशेषस्तदभावमाह —

स य इति ।

यथा त्रैलोक्यावच्छिन्नस्य त्रैविद्यावच्छिन्नस्य चार्थस्य प्रतिग्रहेण पादद्वयविज्ञानफलमेव भुक्तं नाधिकं दूषणं तथेति यावत् ।

प्रतिग्रहीता दाता वा नैवंविधः संभाव्यते किन्तु स्तुत्यर्थं श्रुत्यैतत्कल्पितमित्याह —

कल्पयित्वेति ।

उक्तमेव संगृह्णाति —

पादत्रयेति ।

कल्पयित्वेदमुच्यत इति किमिति कल्प्यते मुख्यमेवैतत्किं न स्यादित्याशङ्क्याऽऽह —

न चेति ।

कल्पनाऽपि तर्हि किमर्थेत्याशङ्क्याऽऽह —

गायत्रीति ।

अङ्गीकृत्योत्तरवाक्यमुत्थापयति —

दातेति ।

तदेवाऽऽकाङ्क्षापूर्वकमाह —

कस्मादिति ।

वागात्मकपदत्रयविज्ञानफलभोगोक्त्यानन्तर्यमथशब्दार्थः । नैव प्राप्यं प्रतिग्रहेण केनचिदपि नैव मुक्तं स्यादित्यर्थः ।

तत्रैव वैधर्म्यदृष्टान्तमाह —

यथेति ।

तानि प्रतिग्रहेण यथाऽऽप्यानि न तथैतदाप्यमित्यर्थः ।

कुत इत्यादिवाक्यस्य तात्पर्यमाह —

एतान्यपीति ।

गायत्रीविदः स्तुतिरुक्ता तत्फलमाह —

तस्मादिति ।

एवम्प्रकारा पादचतुष्टयरूपा सर्वात्मिकेत्यर्थः ॥६॥

प्रकृतमुपासनमेव मन्त्रेण संगृह्णाति —

तस्या इत्यादिना ।

ध्येयं रूपमुक्त्वा ज्ञेयं गायत्र्या रूपमुपन्यस्यति —

अतःपरमिति ।

चतुर्थस्य पादस्य पादत्रयापेक्षया प्राधान्यमभिप्रेत्याऽऽह —

अत इति ।

यथोक्तनमस्कारस्य प्रयोजनमाह —

असाविति ।

द्विविधमुपस्थानमाभिचारिकमाभ्युदयिकं च तत्राऽऽद्यं द्वेधा व्युत्पादयति —

यं द्विष्यादिति ।

नामगृह्णीयात्तदीयं नाम गृहीत्वा च तदभिप्रेतं मा प्रापदित्यनेनोपास्थानमिति संबन्धः ।

आभ्युदयिकमुपस्थानं दर्शयति —

अहमिति ।

कीदृगुपस्थानमत्र मन्त्रपदेन कर्तव्यमित्याशङ्क्य यथारुचि विकल्पं दर्शयति —

असाविति ॥७॥

किं तद्गायत्रीविज्ञानप्रतिकूलमुपलभ्यते तदाह —

अथेति ।

पूर्वापरविरोधावद्योतकोऽथशब्दः ।

तथाऽपि गायत्रीविज्ञानस्य फलवत्त्वे सति प्रतिकूलमिदं हस्तीभूतस्य तव मां प्रति वहनमित्याशङ्क्याऽऽह

एकाङ्गेति ।

राजा ब्रूते

श्रुण्विति ।

मुखविज्ञानस्य दृष्टान्तावष्टम्भेन फलमाचष्टे —

यदीत्यादिना ।

इवशब्दोऽवधारणार्थः । पापसंस्पर्शराहित्यं शुद्धिस्तत्फलासंस्पर्शस्तु पूततेति भेदः ।

गायत्रीज्ञानस्य क्रममुक्तिफलत्वं दर्शयति —

गायत्र्यात्मेति ॥८॥

ब्राह्मणान्तरस्य तात्पर्यमाह —

यो ज्ञानकर्मेति ।

आदित्यस्याप्रस्तुतत्वात्कथं तत्प्रार्थनेत्याशङ्क्याऽऽह —

अस्ति चेति ।

तथाऽपि कथमादित्यस्य प्रसंगस्तत्राऽऽह —

तदुपस्थानमिति ।

नमस्ते तुरीयायेति हि दर्शितमित्यर्थः ।

आदित्यस्य प्रसंगे सति फलितमाह —

अत इति ।

समाहितचेतसां प्रयततां दृश्यत्वान्नापिहितमेव किन्तु पिहितमिवेत्यत्र हेतुमाह —

असमाहितेति ।

जगतः पोषणाद्घर्महिमवृष्ट्यादिदानेनेति शेषः ।

अपावरणकरणमेव विवृणोति —

दर्शनेति ।

सत्यं परमार्थस्वरूपं ब्रह्म धर्मस्वभाव इति यावत् ।

ननु दर्शनार्थं तत्प्रतिबन्धकनिवृत्तौ पूषणि नियुक्ते किमित्यन्ये संबोध्य नियुज्यन्ते तत्राऽऽह —

पूषन्नित्यादीनीति ।

दर्शनादृषिरित्युक्तं विशदयति —

स हीति ।

’सूर्य आत्मा जगतस्तस्थुषश्च’ इति मन्त्रवर्णमाश्रित्योक्तम् —

जगत आत्मेति ।

’चक्षुर्मित्रस्य वरुणस्याग्नेः’ इत्येतदाश्रित्याऽऽह —

चक्षुश्चेति ।

स्वाभाविका रश्मयो न निगमयितुं शक्या इत्याशङ्क्याऽऽह —

समूहेति ।

मदीयतेजः संक्षेपं विनाऽपि ते मत्स्वरूपदर्शनं स्यादित्याशङ्क्याऽऽह —

तेजसा हीति ।

विद्योतनं विद्युत्प्रकाशस्तस्मिन्सति रूपाणां स्वरूपमञ्जसा चक्षुषा न शक्यं द्रष्टुं तस्य चक्षुर्मोषित्वात्तथेत्याह —

विद्योतन इवेति ।

तेजःसंक्षेपस्य प्रयोजनमाह —

यदिति ।

किञ्च नाहं त्वां भृत्यवद्याचेऽभेदेन ध्यातत्वादित्याह —

योऽसाविति ।

व्याहृतिशरीरे कथमहमिति प्रयोगोपपत्तिरित्याशङ्क्याऽऽह —

अहरिति ।

तदेवेदमित्यहंरूपमुच्यते ।

ननु तव शरीरपातेऽपि नामृतत्वमाध्यात्मिकवाय्वादिप्रतिबन्धादत आह —

ममेति ।

वायुग्रहणस्योपलक्षणत्वं विवक्षित्वाऽऽह —

तथेति ।

देहस्थदेवतानामप्रतिबन्धकत्वेऽपि देहस्यैव सूक्ष्मतां गतस्य प्रतिबन्धकत्वान्न तवामृतत्वमित्याशङ्क्याऽऽह —

अथेति ।

मन्त्रान्तरमवतार्य व्याकरोति —

अथेदानीमित्यादिना ।

अवतीत्योमीश्वरः सर्वस्य रक्षकस्तस्य जाठराग्निप्रतीकत्वेन ध्यातत्वादग्निशब्देन निर्देशः ।

एवमग्निदेवतां संबोध्य नियुङ्क्ते —

स्मरेति ।

इष्टां गतिं जिगमिषता किमिति स्मरणे देवता नियुज्यते तत्राऽऽह —

स्मरणेति ।

प्रार्थनान्तरं समुच्चिनोति —

किञ्चेति ।

उक्तमेव व्यनक्ति —

नेत्यादिना ।

अस्मान्नयेति पूर्वेण संबन्धः । प्रज्ञानग्रहणं कर्मादीनामुपलक्षणम् ।

प्रार्थनान्तरं दर्शयति —

किञ्चेति ।

पापवियोजनफलमाह —

तेनेति ।

भवद्भिराराधितो भवतां यथोक्तं फलं साधयिष्यामीत्याशङ्क्याऽऽह —

किं त्विति ।

बहुतमत्वं भक्तिश्रद्धातिरेकयुक्तत्वम् ।

यागादिनाऽपि परिचरणं क्रियतामित्याशङ्क्याऽऽह —

अन्यदिति ।

सन्ततनमस्कारोक्त्या परिचरेमेति पूर्वेण संबन्धः । अशक्तिश्च मुमूर्षावशादिति द्रष्टव्यम् । इतिशब्दोऽध्यायसमाप्त्यर्थः ॥१॥

ओङ्कारो दमादित्रयं ब्रह्माब्रह्मोपासनानि तत्फलं तदर्था गतिरादित्याद्युपस्थानमित्येषोऽर्थः सप्तमे निवृत्तः । संप्रति प्राधान्येनाब्रह्मोपासनं सफलं श्रीमन्थादिकर्म च वक्तव्यमित्यष्टममध्यायमारभमाणो ब्राह्मणसंगतिमाह —

प्राण इति ।

तस्मात्प्राणो गायत्रीति युक्तमुक्तमिति शेषः ।

प्राणस्य ज्येष्ठत्वादि नाद्यापि निर्धारितमिति शङ्कित्वा परिहरति —

कथमित्यादिना ।

प्रकारान्तरेण पूर्वोत्तरग्रन्थसंगतिमाह —

अथवेति ।

आदिशब्दादन्नवैशिष्ट्यादिनिर्देशः । तत्रेति प्राणस्यैव विशिष्टगुणकस्योपास्यत्वोक्तिः । हेतुर्ज्येष्ठत्वादिस्तन्मात्रमिहानन्तरग्रन्थे कथ्यत इति शेषः ।

तदेवं पूर्वग्रन्थस्य हेतुमत्त्वादुत्तरस्य च हेतुत्वादानन्तर्येण पौर्वापर्येण पूर्वग्रन्थेन सहोत्तरग्रन्थजातं संबध्यत इति फलितमाह —

आनन्तर्येणेति ।

वक्ष्यमाणप्राणोपासनस्य पूर्वोक्तोक्थाद्युपास्तिशेषत्वमाशङ्क्य गुणभेदात्फलभेदाच्च नैवमित्यभिप्रेत्याऽऽह —

न पुनरिति ।

किमिति प्राणोपासनमिह स्वतन्त्रमुपदिश्यते तत्राऽऽह —

खिलत्वादिति ।

इतिशब्दो ब्राह्मणारम्भोपसंहारार्थः ।

एवं ब्राह्मणारम्भं प्रतिपाद्याक्षराणि व्याचष्टे —

यः कश्चिदित्यादिना ।

यच्छब्दस्य पुनरुपादानमन्वयार्थम् ।

निपातयोरर्थमवधारणमेव प्रागुक्तं प्रकटयति —

भवत्येवेति ।

प्रश्नाय कोऽसौ ज्येष्ठश्च श्रेष्ठश्चेति प्रश्नस्तदर्थमिति यावत् ।

प्राणस्य ज्येष्ठत्वादिकमाक्षिपति —

कथमिति ।

तत्र हेतुमाह —

यस्मादिति ।

तस्माज्ज्येष्ठत्वादिकं तुल्यमेवेति शेषः ।

संबन्धाविशेषमङ्गीकृत्य ज्येष्ठत्वं प्राणस्य साधयति —

तथाऽपीति ।

उक्तमेव समर्थयते —

निषेककालादिति ।

तत्रापि विप्रतिपन्नं प्रत्याह —

प्राणे हीति ।

ज्येष्ठत्वेनैव श्रेष्ठत्वे सिद्धे किमिति पुनरुक्तिरित्याशङ्क्याऽऽह —

भवति त्विति ।

ज्येष्ठत्वे सत्यपि श्रेष्ठत्वाभावमुक्त्वा तस्मिन्सत्यपि ज्येष्ठत्वाभावमाह —

मध्यम इति ।

इहेति प्राणोक्तिः ।

प्राणश्रेष्ठत्वे प्रमाणाभावमाशङ्क्य प्रत्याह —

कथमित्यादिना ।

पूर्वोक्तमुपास्तिफलमुपसंहरति —

सर्वथाऽपीति ।

आरोपेणानारोपेण वेत्यर्थः ।

ज्येष्ठस्य विद्याफलत्त्वमाक्षिपति —

नन्विति ।

तस्य विद्याफलत्वं साधयति —

उच्यत इति ।

इच्छातो ज्यैष्ठ्यं दुःसाध्यमिति दोषस्यासत्त्वमाह —

नेति ।

तत्र हेतुमाह —

प्राणवदिति ।

यथा प्राणकृताशनादिप्रयुक्तश्चक्षुरादीनां वृत्तिलाभस्तथा प्राणोपासकाधीनं जीवनमन्येषां स्वानां च भवतीति प्राणदर्शिनो ज्येष्ठत्वं न वयोनिबन्धनमित्यर्थः ॥१॥

वसिष्ठत्वमपि प्राणस्यैवेति वक्तुमुत्तरवाक्यमुत्थाप्य व्याचष्टे —

यो हेत्यादिना ।

फलेन प्रलोभितं शिष्यं प्रश्नाभिमुखं प्रत्याह —

उच्यतामित्यादिना ।

वाचो वसिष्ठत्वं द्विधा प्रतिजानीते —

वासयतीति ।

वासयत्यतिशयेनेत्युक्तं विशदयति —

वाग्ग्मिनो हीति ।

वासयन्ति चेति द्रष्टव्यम् ।

वस्ते वेत्युक्तं स्फुटयति —

आच्छादनार्थस्य वेति ।

आच्छादनार्थत्वमनुभवेन साधयति —

अभिभवन्तीति ।

उक्तमुपास्तिफलं निगमयति —

तेनेति ॥२॥

गुणान्तरं वक्तुं वाक्यान्तरमादाय व्याचष्टे —

यो ह वा इति ।

समे प्रतिष्ठा विद्यां विनाऽपि स्यादित्याशङ्क्याऽऽह —

तथेति ।

विषमे च प्रतितिष्ठतीति संबन्धः ।

विषमशव्दस्यार्थमाह —

दुर्गमने चेति ।

इदानीं प्रश्नपूर्वकं प्रतिष्ठां दर्शयति —

यद्येवमिति ।

प्रतिष्ठात्वं चक्षुषो व्युत्पादयति —

कथमित्यादिना ।

विद्याफलं निगमयति —

अत इति ।३॥

वाक्यान्तरमादाय विभजते —

यो ह वै संपदमिति ।

प्रश्नपूर्वकं संपदुत्पत्तिवाक्यमुपादत्ते —

किं पुनरिति ।

श्रोत्रस्य संपद्गुणत्वं व्युत्पादयति —

कथमिति ।

अध्येयत्वमध्ययनार्हत्वम् ।

तथाऽपि कथं श्रोत्रं संपद्गुणकमित्याशङ्क्याऽऽह —

वेदेति ।

पूर्वोक्तं फलमुपसंहरति —

अत इति ॥४॥

वाक्यान्तरमादाय विभजते —

यो ह वा आयतनमिति ।

सामान्येनोक्तमायतनं प्रश्नपूर्वकं विशदयति —

किं पुनरिति ।

मनसो विषयाश्रयत्वं विशदयति —

मन इति ।

इन्द्रियाश्रयत्वं तस्य स्पष्टयति —

मनःसंकल्पेति ।

पूर्ववत्फलं निगमयति —

अत इति ॥५॥

गुणान्तरं वक्तुं वाक्यान्तरं गृहीत्वा तदक्षराणि व्याकरोति —

यो हेत्यादिना ।

वागादीन्द्रियाणि तत्तद्गुणविशिष्टानि शिष्ट्वा रेतो विशिष्टगुणमाचक्षाणस्य प्रकरणविरोधः स्यादित्याशङ्क्याऽऽह —

रेतसेति ।

विद्याफलमुपसंहरति —

तद्विज्ञानेति ॥६॥

उक्ता वसिष्ठत्वादिगुणा न वागादिगामिनः किन्तु मुख्यप्राणगता एवेति दर्शयितुमाख्यायिकां करोति —

ते हेत्यादिना ।

ईयसुन्प्रयोगस्य तात्पर्यमाह —

शरीरं हीति ।

किमिति शरीरस्य पापीयस्त्वमुच्यते तदाह —

वैराग्यार्थमिति ।

शरीरे वैराग्योत्पादनद्वारा तस्मिन्नहंममाभिमानपरिहारार्थमित्यर्थः । वसिष्ठो भवतीत्युक्तवानिति संबन्धः ।

किमिति साक्षादेव मुख्यं प्राणं वसिष्ठत्वादिगुणं नोक्तवान्प्रजापतिः स हि सर्वज्ञ इत्याशङ्क्याह —

जानन्नपीति ॥७॥

वाग्घोच्चक्रामेत्यादेस्तात्पर्यमाह —

त एवमिति ।

उक्तेऽर्थे श्रुत्यक्षराणि व्याचष्टे —

तत्रेत्यादिना ।

कार्याकार्यादिविषयमित्यादिशब्देनोपेक्षणीयसंग्रहः ।

चक्षुरादिभिर्दत्तोत्तरा पुनर्वाक्किमकरोदिति तत्राऽऽह —

आत्मन इति ॥८–१२॥

वागादिप्रकरणविच्छेदार्थोऽथशब्दः । उत्क्रमणं करिष्यन्यदा भवतीति शेषः ।

उक्तमर्थं दृष्टान्तेन स्पष्टयन्नुत्तरवाक्यमवतारयति —

किमिवेत्यादिना ।

प्राणस्य श्रेष्ठत्वं वागादिभिर्निर्धारितमित्याह —

ते वागादय इति ।

तर्हि तत्फलेन भवितव्यमित्याह —

यद्येवमिति ।

यथोक्तस्य प्राणसंवादस्य काल्पनिकत्वं दर्शयति —

अयं चेति ।

कल्पनाफलं सूचयति —

विदुष इति ।

तदेव स्पष्टयति अनेन हीति ।

उपास्यपरीक्षणप्रकारो विवक्षितश्चेत्किं संवादेनेत्याशङ्क्याऽऽह —

स एष इति ।

संवादस्य मुख्यार्थत्वादकल्पितत्वमाशङ्क्याऽऽह —

न हीति ।

संवादस्य कल्पितत्वे फलितमाह —

तस्मादिति ।

एवं प्राणसंवादस्य तात्पर्यमुक्त्वा प्रकृतामक्षरव्याख्यामेवानुवर्तयति —

बलिमिति ॥१३॥

सा ह वागिति प्रतीकमादाय व्याचष्टे —

प्रथममिति ।

तेन वसिष्ठगुणेन त्वमेव वसिष्ठोऽसि तथा च तद्वसिष्ठत्वं तवैवेति योजना ।

बलिदानमङ्गीकृत्यान्नवाससी पृच्छसि —

यद्येवमित्यादिना ।

एवङ्गुणविशिष्टस्य ज्येष्ठत्वश्रेष्ठत्ववसिष्ठत्वादिसंबद्धस्येत्यर्थः ।

यदिदमित्यादि वाक्यं व्याचष्टे —

यदिदमिति ।

प्रकृतेन शुनामन्नेन कीटादीनां चान्नेन सहयत्किञ्चित्कृम्यन्नं दृश्यते तत्सर्वमेव तवान्नमिति योजना ।

तदेव स्फुटयति —

यत्किञ्चिदिति ।

पदार्थमुक्त्वा वाक्यार्थं कथयति —

सर्वमिति ।

अस्मिन्नेव वाक्ये पक्षान्तरमुत्थापयति —

केचित्त्विति ।

न ह वा अस्येत्याद्यर्थवाददर्शनादित्यर्थः ।

तद्दूषयति —

तदसदिति ।

शास्त्रान्तरेण ‘क्रिमयो भवन्त्यभक्ष्यभक्षिण’ इत्यादिनेत्यर्थः ।

प्राणविदतिरिक्तविषयं शास्त्रान्तरं सर्वभक्षणं तु प्राणदर्शिनो विवक्षितमतो व्यवस्थितविषयत्वात्प्रतिषेधेन सर्वभक्षणस्योदितानुदितहोमवद्विकल्पः स्यादिति शङ्कते —

तेनेति ।

किं तर्हि सर्वान्नभक्षणं विहितं न वा ? न चेन्न तस्य निषिद्धस्यानुष्ठानं प्राणविदि तत्प्रापकाभावाद्विहितं चेत्तत्किं यदिदमित्यादिना न हेत्यादिना वा विहितं नाऽऽद्य इत्याह —

नाविधायकत्वादिति ।

यदिदमित्यादिना हि सर्वं प्राणस्यान्नमिति ज्ञानमेव विधीयते न तु प्राणा[न्न]विदः सर्वान्नभक्षणं तदवद्योतिपदाभावान्न विकल्पोपपत्तिरित्यर्थः ।

द्वितीयं दूषयति —

न ह वा इति ।

अस्येति विद्वत्परामर्शान्निपातयोरर्थवादत्वावद्योतिनोर्दर्शनादेकवाक्यत्वसंभवे वाक्यभेदस्यान्याय्यत्वाच्चेति हेतुमाह —

तेनेति ।

अर्थवादस्यापि स्वार्थे प्रामाण्यं देवताधिकरणन्यायेन भविष्यतीत्याशङ्क्य ‘न कलञ्जं भक्षयेदि’त्यादिविहितस्य भक्षणाभावस्य तस्य बाधेन न हेत्यादेर्न सामर्थ्यं दृष्टिपरत्वादस्य मानान्तरविरोधे स्वार्थे मानत्वायोगादित्याह —

न त्विति ।

न हेत्यादेरन्यपरत्वं प्रपञ्चयति —

प्राणमात्रस्येति ।

तत्र दोषाभावज्ञापनात्तदेव विधित्सितमित्याशङ्क्याऽऽह —

यत्त्विति ।

अर्थवादस्य मानान्तरविरोधे स्वार्थे मानत्वायोगस्योक्तत्वादिति भावः ।

प्रमाणाभावस्यासिद्धिमाशङ्कते —

विदुष इति ।

सामर्थ्यात्प्राणस्वरूपबलादिति यावत् । अदोषः सर्वान्नभक्षणे तस्येति शेषः ।

अर्थापत्तिं दूषयति —

नेत्यादिना ।

अनुपपत्तिमेव विवृणोति —

सत्यमिति ।

येनेत्यस्मात्प्राक्तथाऽपीति वक्तव्यम् । यद्यपीत्युपक्रमात् ।

प्राणस्वरूपसामर्थ्यादनुपपत्तिरपि शाम्यतीति शङ्कते —

नन्विति ।

किं फलात्मना विदुषः सर्वान्नभक्षणं साध्यते किंवा साधकत्वरूपेणेति विकल्प्याऽऽद्यमङ्गीकरोति —

बाढमिति ।

प्राणरूपेण सर्वभक्षणं तच्छब्दार्थः ।

तत्र प्रतिषेधाभावे सदृष्टान्तं फलितमाह —

तस्मादिति ।

तथा स्वारसिकं प्राणस्य सर्वभक्षणं तत्र चाप्रतिषेधाद्दोषराहित्यमिति शेषः ।

तद्राहित्ये किं स्यादिति चेत्तदाह —

अत इति ।

पञ्चम्यर्थमेव स्फोरयति —

अप्राप्तत्वादिति ।

प्राणविदः साधकत्वाकारेण साध्यते सर्वान्नभक्षणमिति पक्षं प्रत्याह —

येन त्विति ।

इहेति प्राणविदुच्यते । निमित्तान्तरादत्यन्ताप्राप्तविषयो विधिः प्रतिप्रसवो यथा ज्वरितस्याशनप्रतिषेधेऽप्यौषधं पिबेदिति तथा शास्त्राधिकारिणः सर्वाभक्ष्यभक्षणनिषेधेऽपि प्राणविदो विशेषविधिर्नोपलभ्यते । तथा च तस्य भक्षणं दुःसाध्यमित्यर्थः ।

प्रतिप्रसवाभावे लब्धं दर्शयति —

तस्मादिति ।

अर्थवादस्य तर्हि का गतिरित्याशङ्क्याऽऽह —

अन्यविषयत्वादिति ।

तस्य स्तुतिमात्रार्थत्वान्न तद्वशान्निषेधातिक्रम इत्यर्थः ।

ननु विशिष्टस्य प्राणस्य सर्वान्नत्वदर्शनमत्र विधीयते तथा च विदुषोऽपि तदात्मनः सर्वान्नभक्षणे न दोषो यथादर्शनं फलाभ्युपगमादत आह —

न चेति ।

इतोऽपि सर्वं प्राणस्यान्नमित्येतदवष्टम्भेन प्राणविदः सर्वभक्षणं न विधेयमित्याह —

यथा चेति ।

प्राणस्य यथोक्तस्य स्वीकारेऽपि कस्यचित्किञ्चिदन्नं जीवनहेतुरित्यत्र दृष्टान्तमाह —

यथेति ।

तथा सर्वप्राणिषु व्यवस्थयाऽन्नसंबन्धे दार्ष्टान्तिकमाह —

तथेति ।

प्राणविदोऽपि कार्यकरणवतो निषेधातिक्रमायोगे फलितमाह —

तस्मादिति ।

वाक्यान्तरमादाय व्याकरोति —

आप इति ।

स्मार्तादाचमनादन्यदेव श्रौतमाचमनमन्यतोऽप्राप्तं विधेयं तदर्थमिदं वाक्यमिति केचित्तान्प्रत्याह —

अत्र चेति ।

वासःकार्यं परिधानम् ।

तत्र साक्षादपां विनियोगायोगे प्राप्तमर्थमाह —

तस्मादिति ।

यदिदं किञ्चेत्यादावुक्तं दृष्टिविधेरर्थवादमादाय व्याचष्टे —

नेत्यादिना ।

पुनर्नञनुकर्षणमन्वयाय ।

पदार्थमुक्त्वा वाक्यार्थमाह —

यद्यपीति ।

अभक्ष्यभक्षणं तर्हि स्वीकृतमिति चेन्नेत्याह —

इत्येतदिति ।

यथा प्राणविदो नानन्नं भुक्तं भवति तथेत्येतत् ।

अनुमतस्तर्हि प्राणविदो दुष्प्रतिग्रहोऽपीत्याशङ्क्याऽऽह —

तत्रापीति ।

असत्प्रतिग्रहे प्राप्तेऽपीत्यर्थः ।

किमित्ययं स्तुत्यर्थवादः फलवाद एव किं न स्यादित्याशङ्क्याऽऽह —

फलं त्विति ।

इतिशब्दः सर्वं प्राणस्यान्नमिति दृष्टिविधेः सार्थवादस्योपसंहारार्थः ।

उक्तमेवार्थं चोद्यसमाधिभ्यां समर्थयते —

नन्वित्यादिना ।

यथाप्राप्तं प्रकृतवाक्यवशात्प्रतिपन्नं रूपमनतिक्रम्येति यावत् ।

वाक्यस्य विद्यास्तुतित्वे फलितमाह —

अत इति ।

यदुक्तमापो वास इति तस्य शेषभूतमुत्तरग्रन्थमुत्थाप्य व्याचष्टे —

यस्मादिति ।

तत्रेत्यशनात्प्रागूर्ध्वकालोक्तिः ।

उक्तेऽभिप्राये लोकप्रसिद्धिमनुकूलयति —

अस्ति चेति ।

तत्रैव वाक्योपक्रमस्याऽऽनुकूल्यं दर्शयति —

प्राणस्येति ।

किमर्थमिदं सोपक्रमं वाक्यमित्यपेक्षायामत्र चेत्यादावुक्तं स्मारयति —

यदप इति ।

दृष्टिविधानमसहमानः शङ्कते —

नन्विति ।

अस्तु प्रायत्यार्थमाचमनं प्राणपरिधानार्थं चेत्याशङ्क्याऽऽह —

तत्रेति ।

कुल्याप्रणयनन्यायेन द्विकार्यत्वाविरोधमाशङ्क्याऽऽह —

न चेति ।

तत्र प्रत्यक्षत्वात्कार्यभेदस्याविरोधेऽपि प्रकृते प्रमाणाभावाद्द्विकार्यत्वानुपपत्तिरित्यभिप्रेत्योक्तमुपपादयति —

यदीति ।

ननु स्मार्ताचमनस्य प्रायत्यार्थत्वं तथैवानग्नतार्थत्वं प्रकृतवाक्याधिगतं तथा च कथं द्विकार्यत्वमप्रामाणिकमित्याशङ्क्य वाक्यस्य विषयान्तरं दर्शयति —

यस्मादिति ।

द्विकार्यत्वदोषमुक्तं दूषयति —

नेत्यादिना ।

तच्चाऽऽचमनं दर्शननिरपेक्षमित्याह —

क्रियामात्रमेवेति ।

नन्वाचमने फलभूतं प्रायत्यं दर्शनसापेक्षमिति चेन्नेत्याह —

नत्विति ।

क्रियाया एव तदाधानसामर्थ्यादित्यर्थः । तत्रेत्याचमने शुद्ध्यर्थे क्रियान्तरे सतीत्यर्थः ।

प्राणविज्ञानप्रकरणे वासोविज्ञानं चोद्यते चेद्वाक्यभेदः स्यादित्याशङ्क्याऽऽह —

प्राणस्येति ।

सर्वान्नविज्ञानवदिति चकारार्थः ।

आचमनीयास्वप्सु वासोविज्ञानं क्रियते चेत्कथमाचमनस्य प्रायत्यार्थत्वमित्याशङ्क्याऽऽह —

न त्विति ।

द्विकार्यत्वदोषाभावे फलितं दर्शनविधिमुपसंहरति —

तस्मादिति ।

अप्राप्तत्वाद्वासोदृष्टेर्विधिव्यतिरेकेण प्राप्त्यभावाद्दृष्टेश्चात्र प्रकृतत्वात्कार्याख्यानादपूर्वमिति च न्यायादित्यर्थः ॥१४॥

ब्राह्मणान्तरमादाय तस्य पूर्वेण संबन्धं प्रतिजानीते —

श्वेतकेतुरिति ।

कोऽसौ संबन्धस्तमाह —

खिलेति ।

तत्र कर्मकाण्डे ज्ञानकाण्डे वा यद्वस्तु प्राधान्येन नोक्तं तदस्मिन्काण्डे वक्तव्यमस्य खिलाधिकारत्वात्तथा च पूर्वमनुक्तं वक्तुमिदं ब्राह्मणमित्यर्थः ।

वक्तव्यशेषं दर्शयितुं वृत्तं कीर्तयति —

सप्तमेति ।

समुच्चयकारिणो मुमूर्षोरग्निप्रार्थनेऽपि किं स्यादित्याशङ्क्याऽऽह —

तत्रेति ।

अध्यायावसानं सप्तम्यर्थः ।

सामर्थ्यमेव दर्शयति —

सुपथेतीति ।

विशेषणवशाद्बहवो मार्गा भान्तु किं पुनस्तेषां स्वरूपं तदाह —

पन्थानश्चेति ।

तत्र वाक्यशेषमनुकूलयति —

वक्ष्यति चेति ।

संप्रत्याकाङ्क्षाद्वारा समनन्तरब्राह्मणतात्पर्यमाह —

तत्रेति ।

उपसंह्रियमाणां संसारगतिमेव परिच्छिनत्ति —

एतावती हीति ।

दक्षिणोदगधोगत्यात्मिकेति यावत् ।

कर्मविपाकस्तर्हि कुत्रोपसंह्रियते तत्राऽऽह —

एतावानिति ।

इतिशब्दो यथोक्तसंसारगत्यतिरिक्तकर्मविपाकाभावात्तदुपसंहारार्थ एवायमारम्भ इत्युपसंहारार्थः ।

अथोद्गीथाधिकारे सर्वोऽपि कर्मविपाकोऽनर्थ एवेत्युक्तत्वात्परिशिष्टसंसारगत्यभावात्कथं खिलकाण्डे तन्निर्देशसिद्धिरत आह —

यद्यपीति ।

कस्तर्हि विपाकस्तत्रोक्तस्तत्राऽऽह —

शास्त्रीयस्येति ।

तत्र सुकृतविपाकस्यैवोपन्यासे हेतुमाह —

ब्रह्मविद्येति ।

अनिष्टविपाकात्तु वैराग्यं सुकृताभिमुख्यादेव सिद्धमिति न तत्र तद्विवक्षा । इह पुनः शास्त्रसमाप्तौ खिलाधिकारे तद्विपाकोऽप्युपसंह्रियत इति भावः ।

प्रकारान्तरेण संगतिं वक्तुमुक्तं स्मारयति —

तत्रापीति ।

शास्त्रीयविपाकविषयेऽपीत्यर्थः ।

उत्तरग्रन्थस्य विषयपरिशेषार्थं पातनिकामाह —

तत्रेति ।

लोकद्वयं सप्तम्यर्थः ।

प्रागनुक्तमपि देवयानाद्यत्र वक्तव्यमिति कुतो नियमसिद्धिस्तत्राऽऽह —

तच्चेति ।

वक्तव्यशेषस्य सत्त्वे फलितमाह —

इत्यत इति ।

यत्तर्हि प्रागनुक्तं तद्देवयानादि वक्तव्यं प्रागेवोक्तं तु ब्रह्मलोकादि कस्मादुच्यते तत्राऽऽह —

अन्ते चेति ।

शास्त्रस्यान्ते चेति संबन्धः ।

इतश्चेदं ब्राह्मणमगतार्थत्वादारभ्यमित्याह —

अपि चेति ।

एतावदित्यात्मज्ञानोक्तिः । अमृतत्वं तत्साधनमिति यावत् । चकारादुक्तमित्यनुषङ्गः । ज्ञानमेवामृतत्वे हेतुरित्युक्तोऽर्थस्तत्रेति सप्तम्यर्थः तदर्थो हेत्वपदेशार्थः ।

कथं पुनर्वक्ष्यमाणा कर्मगतिर्ज्ञानमेवामृतत्वसाधनमित्यत्र हेतुत्वं प्रतिपद्यते तत्राऽऽह —

यस्मादिति ।

व्यापारोऽस्ति कर्मण इति शेषः । सामर्थ्याज्ज्ञानातिरिक्तस्योपायस्य संसारहेतुत्वनियमादित्यर्थः ।

प्रकारान्तरेण ब्राह्मणतात्पर्यं वक्तुमग्निहोत्रविषये जनकयाज्ञवल्क्यसंवादसिद्धमर्थमनुवदति —

अपि चेत्यादिना ।

एतयोरग्निहोत्राहुत्योः सायं प्रातश्चानुष्ठितयोरिति यावत् । लोकं प्रत्युत्थायिनं यजमानं परिवेष्ट्येमं लोकं प्रत्यावृत्तयोस्तयोरनुष्ठानोपचितयोः परलोकं प्रति स्वाश्रयोत्थानहेतुं परिणाममित्येतदिति प्रश्नषट्कमग्निहोत्रविषये जनकेन याज्ञवल्क्यं प्रत्युक्तमिति संबन्धः । तत्रेत्याक्षेपगतप्रश्नषट्कोक्तिः ।

ननु फलवतोऽश्रवणात्कस्येदमाहुतिफलं न हि तत्स्वतन्त्रं संभवति तत्राऽऽह —

तच्चेति ।

कर्तृवाचिपदाभावादाहुत्यपूर्वस्यैवोत्क्रान्त्यादिकर्यारम्भकत्वान्न तत्र कर्तृगामिकफलमुक्तमित्याशङ्क्याऽऽह —

न हीति ।

किञ्च कारकाश्रयवत्त्वात्कर्मणो युक्तं तत्फलस्य कर्तृगामित्वमित्याह —

साधनेति ।

स्वातन्त्र्यासंभवादाहुत्योः स्वकर्तृकयोरेवमित्यादि विवक्षितं चेत्तर्हि कथं तत्र केवलाहुत्योर्गत्यादि गम्यते तत्राऽऽह —

तत्रेति ।

अग्निहोत्रप्रकरणं सप्तम्यर्थः । अग्निहोत्रस्तुत्यर्थत्वात्प्रश्नप्रतिवचनरूपस्य सन्दर्भस्येति शेषः ।

भवत्वेवमग्निहोत्रप्रकरणस्थितिः प्रकृते तु किमायातं तत्राऽऽह —

इह त्विति ।

किमिति विद्याप्रकरणे कर्मफलविज्ञानं विवक्ष्यते तत्राऽऽह —

तद्द्वारेणेति ।

ब्राह्मणारम्भमुपपादितमुपसंहरति —

एवमिति ।

संसारगत्युपसंहारेण कर्मविपाकस्य सर्वस्यैवोपसंहारः सिद्धो भवति तदतिरिक्ततद्विपाकाभावादित्याह —

कर्मकाण्डस्येति ।

यथोक्तं वस्तु दर्शयितुं ब्राह्मणमारभते चेत्तत्र किमित्याख्यायिका प्रणीयते तत्राऽऽह —

इत्येतद्द्वयमिति ।

सर्वमेव पूर्वोक्तं वस्तु दर्शयितुमिच्छन्वेदः सुखावबोधार्थमाख्यायिकां करोतीत्यर्थः ।

यदा कदाचिदतिक्रान्ते काले वृत्तार्थद्योतित्वं निपातस्य दर्शयति —

हशब्द इति ।

यशःप्रथनं विद्वत्सु स्वकीयविद्यासामर्थ्यख्यापनं प्रसिद्धविद्वज्जनविशिष्टत्वेनेति शेषः । क्वचिज्जयस्य प्राप्तत्वं गर्वे हेतुः ।

किमिति राजा श्वेतकेतुमागतमात्रं तदीयाभिप्रायमप्रतिपद्य तिरस्कुर्वन्निव संबोधितवानित्याशङ्क्याऽऽह —

स राजेति ।

संबोध्य भर्त्सनं कृतवानिति शेषः ।

तदवद्योति पदमिह नास्तीत्याशङ्क्याऽऽह —

भर्त्सनार्थेति ।

भो ३ इति प्रतिवचनमाचार्यं प्रत्युचितं न क्षत्त्रियं प्रति तस्य हीनत्वादित्याह —

भो ३ इतीति ।

अप्रतिरूपवचने क्रोधं हेतूकरोति —

क्रुद्धः सन्निति ।

पितुः सकाशात्तव लब्धानुशासनत्वे लिङ्गं नास्तीत्याशङ्क्याऽऽह —

पृच्छेति ॥१॥

पदार्थमुक्त्वा वाक्यार्थमाह —

समानेनेति ।

नाडीरूपेण साधारणेन मार्गेणाभ्युदयं गच्छतां यत्र मार्गविप्रतिपत्तिस्तत्किं जानासीति प्रश्नार्थः ।

विप्रतिपत्तिमेव विशदयति —

तत्रेति ।

अधिकृतप्रजानिर्धारणार्था सप्तमी ।

प्रथमप्रश्नं निगमयति —

यथेति ।

प्रश्नान्तरमादत्ते —

तर्हीति ।

तदेव स्पष्टयति —

यथेति ।

परलोकगताः प्रजाः पुनरिमं लोकं यथाऽऽगच्छन्ति तथा किं वेत्थेति योजना ।

प्रश्नान्तरप्रतीकमुपादत्ते —

वेत्थेति ।

तद्व्याकरोति —

एवमिति ।

प्रसिद्धो न्यायो जराज्वरादिमरणहेतुः प्रश्नान्तरमुत्थाप्य व्याचष्टे —

वेत्थेत्यादिना ।

पुरुषशब्दवाच्या भूत्वा समुत्थाय वदन्तीति संबन्धः ।

कथमपां पुरुषशब्दवाच्यत्वं तदाह —

यदेति ।

प्रश्नान्तरमवतारयति —

यद्येवं वेत्थेति ।

पितृयाणस्य वा प्रतिपदं वेत्थेति संबन्धः । यत्कृत्वा प्रतिपद्यन्ते पन्थानं तत्कर्म प्रतिपदिति योजना ।

वाक्यार्थमाह —

देवयानमिति ।

उक्तमर्थं संक्षिप्याऽऽह —

देवलोकेति ।

मार्गद्वयेन नास्ति त्वया तूत्प्रेक्षामात्रेण पृच्छ्यते तत्राऽऽह —

अपीति ।

अत्रेति कर्मविपाकप्रक्रियोक्तिः । अस्यार्थस्य मार्गद्वयस्येत्येतत् ।

तेषामेव मार्गद्वयेऽधिकृतत्वमिति वक्तुं हीत्युक्तं तदेव स्फुटयति —

ताभ्यामिति ।

विश्वं साध्यसाधनात्मकं संगच्छते गन्तव्यत्वेन गन्तृत्वेन चेति शेषः । प्रकृतमन्त्रव्याख्यानग्रन्थो ब्राह्मणशब्दार्थः ।

यदन्तरेत्यादौ विवक्षितमर्थमाह —

अण्डकपालयोरिति ॥२॥

श्वेतकेतोरभिमाननिवृत्तिद्योतनार्थं बहुवचनम् ।

राजन्यदत्तवसत्यनादरे हेतुमाह —

कुमार इति ।

एवं किलेति राजपराभवलिङ्गकं पितृवचसो मृषात्वं द्योत्यते ।

अज्ञानाधीनं दुःखं तवासंभावितमिति सूचयति —

सुमेध इति ॥३॥

सत्यं किञ्चिदुक्तं किञ्चित्तु विज्ञानमन्यस्मै प्रियतमाय दातुं रक्षितमित्याशङ्क्याऽऽह —

कोऽन्य इति ।

राज्ञा यत्पृष्टं तन्मया न विज्ञातं तथा च तस्मिन्विषये त्वया वञ्चितोऽस्मीत्याशङ्क्याऽऽह —

अहमपीति ।

तर्हि तज्ज्ञानं कथं साध्यतामित्याशङ्क्याऽऽह —

तस्मादिति ॥४॥

विवक्षितविद्यागौरवं विवक्षित्वाऽऽह —

अस्यामिति ।

तदिति सामान्योक्त्या वरो निर्दिश्यते ॥५–६॥

ममास्ति स इति यदुक्तं तदुपपादयति —

यस्मादित्यादिना ।

न च यन्ममेत्यत्र तस्मादिति पठितव्यम् ।

किं तर्हि मया कर्तव्यमित्याशङ्क्याऽऽह —

प्रतिज्ञातश्चेति ।

यत्तवाभिप्रेतं तदहं न करोमीत्याशङ्क्याऽऽह —

ममेति ।

मा भूदित्यन्वयं दर्शयन्प्रतीकमादाय व्याचष्टे —

नोऽस्मानिति ।

वदन्त्यो दानशीलो विभवे सत्यदाता कदर्य इति भेदः ।

परिशिष्टं भागं व्याकुर्वन्वाक्यार्थमाह —

बहोरित्यादिना ।

मां प्रत्येवेति नियमस्य कृत्यं दर्शयति —

न चेति ।

कोऽसौ न्यायस्तत्राऽऽह —

शास्त्रेति ।

उपसदनवाक्यं शास्त्रमित्युच्यते ।

गौतमो राजानं प्रति शिष्यत्ववृत्तिं कुर्वाणः शास्त्रार्थविरोधमाचरतीत्याशङ्क्याऽऽह —

वाचा हेति ।

आपदि समादधिकाद्वा विद्याप्राप्त्यसंभवावस्थायामित्यर्थः । उपनयनमुपगमनं पदोपसर्पणमिति यावत् ॥७॥

विद्याराहित्यापेक्षया निहीनशिष्यभावोपगतिरापदन्तरम् । तथाशब्दार्थमेव विशदयति —

तव चेति ।

सन्तु पितामहा यथा तथा किमस्माकमित्याशङ्क्याऽऽह —

पितामहानामिति ।

किमिति तर्हीयं विद्या झटिति मह्यं नोपदिश्यते तत्राऽऽह —

न कस्मिन्निति ।

तर्हि भवता सा स्थिती रक्ष्यतामहं तु यथागतं गमिष्यामीत्याशङ्क्याऽऽह —

इतः परमिति ।

तवाहं शिष्योऽस्मीत्येवं ब्रुवन्तं मत्तोऽन्योऽपि न वक्ष्यामीति यस्मान्न प्रत्याख्यातुमर्हति तस्मादहं पुनस्तुभ्यं कथं न वक्ष्ये किन्तु वक्ष्याम्येव विद्यामित्युक्तमुपपादयति —

को हीत्यादिना ॥८॥

असावित्यादिना यतिथ्यामित्यादिचतुर्थप्रश्नस्य प्राथम्येन निर्णये क्रमभङ्गः स्यात्तत्र च कारणं वाच्यमित्याशङ्क्याऽऽह —

क्रमभङ्गस्त्विति ।

मनुष्यजन्मस्थितिलयानां चतुर्थप्रश्ननिर्णयाधीनतया तस्य प्राधान्यात्प्राधान्ये सत्यर्थक्रममाश्रित्याविवक्षितस्य पाठक्रमस्य भङ्ग इत्यर्थः ।

इन्द्रादीनां कर्मानधिकारित्वाद्द्युलोकस्य चाऽऽहवनीयत्वाप्रसिद्ध्या होमाधारत्वायोगात्प्रत्ययस्य च श्रद्धाया होम्यत्वानुपपत्तेस्तस्मिन्नित्यादि वाक्यमयुक्तमिति शङ्कते —

तत्रेति ।

होमकर्म सप्तम्यर्थः ।

अस्य ब्राह्मणस्य संबन्धग्रन्थे समाधानमस्य चोद्यस्यास्माभिरुक्तमित्याह —

अत इति ।

तदेव दर्शयितुमग्निहोत्रप्रकरणे वृत्तं स्मारयति —

न त्विति ।

किं तदुक्तमिति चेत्तदाह —

ते वा इति ।

आहुत्योः स्वतन्त्रयोरुत्क्रान्त्यादि कथमित्याशङ्क्याऽऽह —

तत्रेति ।

यजमानस्य मृतिकालः सप्तम्यर्थः ।

ससाधनयोरेव तयोरुत्क्रान्तिर्न स्वतन्त्रयोरेवेत्येतदुपपादयति —

यथेत्यादिना ।

इहेति जीवदवस्थोच्यते ।

नष्टानामग्न्यादीनामव्याकृतभावापन्नत्वेनाविशेषप्रसंगान्न तैः सहाऽहुत्योरुत्क्रान्त्यादिसिद्धिरित्याशङ्क्याऽऽह —

तत्राग्निरिति ।

नाशादूर्ध्वमपि प्रातिस्विकशक्तिरूपेणाग्न्यादिरवतिष्ठते तथा चाविशेषप्रसंगाभावादाहुत्योः ससाधनयोरेवोत्क्रान्त्यादिसिद्धिरित्यर्थः ।

यथोक्तयोराहुत्योरुत्क्रान्त्यादिसमर्थनेनाग्निहोत्राद्यपूर्वस्य जगदारम्भकत्वमुक्तं भवतीत्याह —

तद्विद्यमानमिति ।

विद्यमानमेव विशदयति —

अपूर्णेति ।

अथ यथेत्यादितया विधया कथमपि पूर्वकल्पीयं कर्म प्रलयदशायामव्याकृतात्मना स्थितं पुनर्जगदारभतां तथाऽपीदानीन्तनमग्निहोत्रादिकं कर्म कथं जगदारम्भकं भविष्यतीत्याशङ्क्याऽऽह —

तथैवेति ।

विमतमारम्भकं तच्छक्तिमत्त्वात्संप्रतिपन्नवदिति भावः ।

अग्निहोत्रप्रकरणस्यार्थं संगृहीतमुपसंहरति —

एवमिति ।

उक्तमुपजीव्यं प्रकृतब्राह्मणप्रवृत्तिप्रकारं दर्शयति —

इह त्विति ।

उत्तरमार्गप्रतिपत्तिसाधनं विधित्सितमिति संबन्धः ।

किमित्युत्तरमार्गप्रतिपत्तिस्तत्राऽऽह —

विशिष्टेति ।

ब्राह्मणप्रवृत्तिमभिधायासौ वै लोकोग्निरित्यादिवाक्यप्रवृत्तिप्रकारमाह —

इति द्युलोकेति ।

इत्थं ब्राह्मणे स्थिते सतीत्येतत् ।

भवत्वेवं तथाऽपि के देवा इति प्रश्नस्य किमुत्तरं तत्राऽऽह —

तत्रेति ।

उक्तनीत्या पञ्चाग्निदर्शने प्रस्तुते सतीत्येतत् । इहेति व्यवहारभूमिग्रहः ।

कथं तेषां तत्र होतृत्वं तदाह —

ते चेति ।

तथाऽपि कथं द्युलोकोऽग्नौ तेषां होतृत्वं तदाह —

त एवेति ।

तत्फलभोक्तृत्वादित्यत्र तच्छब्दोऽग्निहोत्रादिकर्मविषयस्तद्भोक्तृत्वं च प्राणानां जीवोपाधित्वादवधेयम् । तथा तथा द्युपर्जन्यादिसंबन्धयोग्याकारेणेति यावत् ।

के देवा इति प्रश्नो निर्णीतः संप्रत्यवशिष्टं प्रश्नद्वयं निर्णेतुमाह —

अत्र चेति ।

जीवदवस्थायामिति यावत् । सह कर्त्रेत्यत्र तच्छब्दो द्रष्टव्यः । अमुं लोकमाविशतीति संबन्धः ।

आवेशप्रकारमाह —

धूमादीति ।

कथमेतावता किं पुनः श्रद्धाख्यं हविरिति प्रश्नो निर्णीतस्तत्राऽऽह —

ताः सूक्ष्मा इति ।

तथाऽपि कथं जुह्वतीति प्रश्नस्य कथं निर्णयस्तत्राऽऽह —

सोमलोक इति ।

तथाऽपि तस्या आहुतेः सोमो राजा संभवतीति कथमुच्यते तत्राऽऽह —

तास्तत्रेति ।

निर्णीतेऽर्थे श्रुतिमवतारयति —

तदेतदिति ।

कथं पुनरापः श्रद्धाशब्दवाच्या न हि लोके श्रद्धाशब्दं तासु प्रयुञ्जते तत्राऽऽह —

श्रद्धेति ।

उपक्रमवशादप्यापोऽत्र श्रद्धाशब्दवाच्या इत्याह —

वेत्थेति ।

अपामेव पुरुषशब्दवाच्यानां शरीरारम्भकत्वान्न भूतान्तराणामिति कृत्वा तस्य पञ्चभूतारब्धत्वाभ्युपगमभङ्गः स्यादिति चेन्नेत्याह —

भूयस्त्वादिति ।

अपां पुरुषशब्दवाच्यत्वे हेत्वन्तरमाह —

कर्मेति ।

अथाकर्मप्रयुक्तमपि प्रकृष्टं जन्मास्ति तत्कथमपां सर्वत्र पुरुषशब्दवाच्यत्वं तत्राऽऽह —

कर्मकृतो हीति ।

अन्यथा तत्र तत्र सुखदुःखप्रभेदोपभोगासंभवादिति भावः ।

यदि कर्मापूर्वशब्दवाच्यं भूतसूक्ष्मं सर्वत्र शरीरारम्भकं कथं तर्हि पूर्वमग्निहोत्राहुत्योरेव व्यक्तजगदारम्भकत्वमुक्तं तत्राऽऽह —

तत्रेति ।

लक्ष्यन्तेऽग्निहोत्राहुत्येति शेषः ।

लक्षणायां पूर्वोत्तरवाक्ययोर्गमकमाह —

दाराग्नीति ॥९॥

आद्यमाहुत्याधारमेवं निरूप्याऽऽहुत्याधारान्तराणि क्रमेण निरूपयति —

पर्जन्यो वा अग्निरित्यादिना ।

कुतोऽस्य द्वितीयत्वमिति शङ्कित्वोक्तम् —

आहुत्योरिति ।

अस्ति खल्वभ्राणां धूमप्रभवत्वे गाथा ‘धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः’(मेघसन्देशः १-५) इति ॥१०॥

एतल्लोकपृथिव्योर्देहदेहिभावेन भेद इत्याह —

पृथिवीच्छायां हीति ।

‘एतानि हि चन्द्रं रात्रेस्तमसो मृत्योर्बिभ्यतमत्यपारयन्’ इति श्रुतेरात्रेस्तमत्वावगमात्तस्य च मृत्युर्वै तमश्छाया मृत्युमेव तत्तमश्छायां तरतीति भूछायात्वं श्रुतम् । तमो राहुस्थानं तच्च भूच्छायेति हि प्रसिद्धम् –
“उधृत्य पृथिवीच्छायां निर्मितं मण्डलाकृति । स्वर्भानोस्तु बृहत्स्थानं तृतीयं यत्तमोमयम् ॥“
इति स्मृतेरित्यर्थः । सोमचन्द्रमसोराश्रयाश्रयिभावेन भेदः ॥११॥

योग्यानुपलब्धिविरोधमाशङ्कते —

नन्विति ।

इहेति पुरुषाग्निनिर्देशः ।

शङ्कितं विरोधं निराकरोति —

नैष दोष इति ।

उपपत्तिमेव दर्शयति —

अधिदैवमिति ॥१२॥

तस्या आहुत्यै पुरुषः संभवतीति वाक्यं व्याकरोति —

एवमिति ।

पञ्चाग्निदर्शनस्य चतुर्थप्रश्ननिर्णायकत्वेन प्रकृतोपयोगं दर्शयति —

यः प्रश्न इति ।

निर्णयप्रकारमनुवदति —

पञ्चम्यामिति ।

यथोक्तनीत्या जाते देहे कथं पुरुषस्य जीवनकालो नियम्यते तत्राऽऽह —

स पुरुष इति ।

पञ्चाग्निक्रमेण जातोऽग्निलयश्चाहं तेनाग्न्यात्मेति ध्यानसिद्धये षष्ठमग्निमन्त्याहुत्यधिकरणं प्रस्तौति —

अथेति ।

जीवननिमित्तकर्मविषयस्तच्छब्दः ॥१३॥

वक्ष्यमाणकीटादिदेहव्यावृत्तये भास्वरवर्णविशेषणम् । दीप्त्यतिशयवत्त्वे हेतुमाह —

निषेकादिभिरिति ॥१४॥

पञ्चाग्निविदो गतिं विवक्षुरुत्तरग्रन्थमवतायति —

इदानीमिति ।

ये विदुस्तेऽर्चिषमभिसंभवन्तीति संबन्धः ।

एवंशब्दस्य प्रकृतपञ्चाग्निपरामर्शित्वं स्फुटीकर्तुं चोदयति —

नन्विति ।

एवमेतद्विदुरिति श्रुतमेतद्दर्शनमित्युक्तं तदेवेदमिति प्रत्यभिज्ञापकं दर्शयति —

तत्र हीति ।

आदिपदमादित्यं समिधमित्यादि संग्रहीतुम् , रश्मीनां धूमत्वमह्नोऽर्चिष्ट्वमित्यादि ग्रहीतुं द्वितीयमादिपदम् ।

प्रत्यभिज्ञाफलमाह —

तस्मादिति ।

प्रश्नप्रतिवचनविषयस्यैव प्रकृतस्यैवंशब्दस्य परामर्शान्न षट्प्रश्नीयं दर्शनमिह परामृष्टमिति परिहरति —

नेत्यादिना ।

संगृहीतं परिहारं विवृणोति —

यतिथ्यामित्यस्येति ।

व्यधिकरणे षष्ट्यौ । यावदेव वस्तुपरिग्रहो विषय इत्यर्थः ।

षट्प्रश्नीयमेव व्यवहितं दर्शनमत्र परामृष्टं चेत्तदा यतिथ्यामिति प्रश्नो व्यर्थः स्यात् । षट्प्रश्नीनिर्णीतदर्शनशेषभूतदर्शनस्य प्रश्नादृते प्रतिवचनसंभवादित्याह —

अन्यथेति ।

किञ्च पूर्वस्मिन्ग्रन्थे प्रचयशिष्टतया पञ्चत्वसंख्याया निश्चितत्वात्तदवच्छिन्नाः साम्पादिकाग्नय एवात्रैवंशब्देन पराम्रष्टुमुचिता इत्याह —

निर्ज्ञातत्वाच्चेति ।

अग्निहोत्रप्रकरणे निर्ज्ञातमेवाग्न्यादि पूर्वग्रन्थेऽप्यनूद्यते । तथा चाग्निहोत्रदर्शनमव्यवहितमेवंशब्देन किं न परामृष्टमिति शङ्कते —

अथेति ।

अग्निहोत्रदर्शनं पूर्वग्रन्थेऽनूद्यते चेत्तत्प्रकरणे प्राप्तं रूपमनतिक्रम्यैवान्तरिक्षादेरप्यत्रानुवदनं स्यान्न तु तद्वैपरीत्येनानुवदनं युक्तम् । अनुवादस्य पुरोवादसापेक्षत्वात् । न चात्रान्तरिक्षाद्यनूद्यते । तस्मादेवंशब्दो नाग्निहोत्रपरामर्शीति परिहरति —

यथा प्राप्तस्येति ।

द्युलोकादिवादस्यान्तरिक्षाद्युपलक्षणार्थत्वात्पूर्वस्यानुवादत्वसंभवादेवंशब्दस्याग्निहोत्रविषयत्वसिद्धिरिति चोदयति —

अथेति ।

प्रापकाभावादुपलक्षणपक्षायोगेऽप्यङ्गीकृत्य पञ्चाग्निनिर्देशवैयर्थ्येन दूषयति —

तथाऽपीति ।

इतश्च स्वतन्त्रमेव पञ्चाग्निदर्शनमेवंशब्दपरामृष्टमित्याह —

श्रुत्यन्तराच्चेति ।

समिदादिसाम्यदर्शनादग्निहोत्रदर्शनशेषभूतमेवैतद्दर्शनमित्युक्तमनूद्य दूषयति —

यत्त्वित्यादिना ।

अवोचामाग्निहोत्रस्तुत्यर्थत्वादग्निहोत्रस्यैव कार्यमित्युक्तमित्यत्रेति शेषः ।

एवंशब्देनाग्निहोत्रपरामर्शासंभवे फलितमाह —

तस्मादिति ।

तच्छब्दार्थमेव स्फुटयति —

एवमितीति ।

प्रकृतं पञ्चाग्निदर्शनं तच्च स्वतन्त्रमित्युक्तं तद्वतामर्चिरादिप्रतिपत्तिर्न केवलकर्मिणामित्यर्थः ।

प्रश्नपूर्वकं वेदितृविशेषं निर्दिशति —

के पुनरित्यादिना ।

गृहस्थानां यज्ञादिना पितृयाणप्रतिपत्तेर्वक्ष्यमाणत्वान्न देवयाने पथि प्रवेशोऽस्तीति शङ्कते —

नन्विति ।

पञ्चाग्निविदां गृहस्थानां देवयाने पथ्यधिकारस्तद्रहितानां तु तेषामेव यज्ञादिना पितृयाणप्राप्तिरिति विभागोपपत्तेर्न वाक्यशेषविरोधोऽस्तीति समाधत्ते —

नेत्यादिना ।

एवं विदुरिति सामान्यवचनात्परिव्राजकादेरप्यत्र ग्रहणं स्यादिति चेन्नेत्याह —

भिक्षुवानप्रस्थयोश्चेति ।

विधान्तरेण तयोरुत्तरमार्गे प्रवेशान्न पञ्चाग्निविषयत्वेन ग्रहणं पुनरुक्तेरित्यर्थः ।

गृहस्थानामेव पञ्चाग्निविदां तत्र ग्रहणमित्यत्र हेत्वन्तरमाह —

ग्रहस्थेति ।

ब्रह्मचारिणां तर्हीह ग्रहणं भविष्यति नेत्याह —

अत इति ।

पञ्चाग्निदर्शनस्य गृहस्थकर्मसंबन्धादेवेत्येतत् ।

कथं तर्हि नैष्ठिकब्रह्मचारिणां देवयाने पथि प्रवेशस्तत्राऽऽह —

तेषां त्विति ।

अर्यम्णः संबन्धी यः पन्थास्तमासाद्य तेनोत्तरेण पथा ते यथोक्तसंख्या ऋषयः सापेक्षममृतत्वं प्राप्ता इति स्मृत्यर्थः ।

आश्रमान्तराणां पञ्चाग्निविषयत्वेनाग्रहणे फलितमाह —

तस्मादिति ।

अग्निजत्वे फलितमाह —

अग्न्यपत्यमिति ।

अग्निजत्वं साधयति —

एवमिति ।

अग्न्यपत्यत्वे किं स्यात्तदाह —

अग्नीति ।

इत्येवं ये गृहस्था विदुस्ते चेति योजना । अरण्यं स्त्रीजनासंकीर्णो देशः । परिव्राजकाश्चेति त्रिदण्डिनो गृह्यन्तेऽन्येषामेषणाभ्यो व्युत्थितानां सम्यग्ज्ञाननिष्ठानां देवयाने पथ्यप्रवेशादाश्रममात्रनिष्ठा वा तेऽपि गृह्येरन्निति द्रष्टव्यम् ।

श्रद्धाऽपि स्वयमुपास्या कर्मत्वश्रवणादित्याशङ्क्य प्रत्ययमात्रस्य सापेक्षत्वादुपास्यत्वानुपपत्तेर्मैवमित्याह —

न पुनरिति ।

सर्वे पञ्चाग्निविदः सत्यब्रह्मविदश्चेत्यर्थः ।

विनाऽपि विद्याबलमर्चिरभिसंपत्तिः स्यादिति चेन्नेत्याह —

यावदिति ।

कर्म कृत्वा लोकं प्रत्युत्थायिन इति पूर्वेण संबन्धः ।

केवलकर्मिणां देवयानमार्गप्राप्तिर्नास्तीत्युक्तं निगमयति —

इत्येवमेवेति ।

विदुषामेव देवयानप्राप्तिमुपसंहरति —

यदा त्विति ।

नन्वर्चिषो ज्वालात्मनोऽस्थैर्यात्तदभिसंपत्तिर्न फलाय कल्पते तत्राऽऽह —

अर्चिरितीति ।

अर्चिःशब्देन यथोक्तदेवताग्रहे लिङ्गमाह —

न हीति ।

अतोऽर्चिर्देवतायाः सकाशादिति यावत् ।

अहःशब्दस्य कालविषयत्वमुक्तदोषाभावादिति चेन्नेत्याह —

मरणेति ।

नियमाभावमेव व्यनक्ति —

आयुष इति ।

विद्वद्विषये नियममाशङ्क्याऽऽह —

न हीति ।

ननु रात्रौ मृतोऽपि विद्वानहरपेक्ष्य फली संपत्स्यते नेत्याह —

न चेति ।

एकस्मिन्नेव ब्रह्मलोके कथं बहुवचनमित्याशङ्क्याऽऽह —

ब्रह्मेति ।

ब्रह्मलोकानिति बहुवचनप्रयोगादिति संबन्धः । अत्र ब्रह्मलोका विशेष्यत्वेन गृह्यन्ते ।

बहुवचनोपपत्तौ हेत्वन्तरमाह —

उपासनेति ।

कल्पशब्दोऽत्रावान्तरकल्पविषयः ।

तेषामिह न पुनरावृत्तिरिति क्वचित्पाठादस्मिन्नित्यादिव्याख्यानमयुक्तमिति शङ्कते —

इहेति ।

यथा “श्वोभूते पौर्णमासीं यजेते”त्यत्राकृतिः पौर्णमासीशब्दार्थः श्वोभूतत्वं च न व्यावर्तकं पौर्णमासीपदलक्ष्येष्टेः प्रतिपद्येव कर्तव्यतानियमात्तथेहाऽऽकृतेरिहशब्दार्थत्वान्निरङ्कुशैवानावृत्तिरत्र सिध्यतीत्यर्थः ।

परिहरति —

नेत्यादिना ।

परोक्तं दृष्टान्तं विघटयति —

श्वोभूत इति ।

कृतसंभारदिवसापेक्षं हि श्वोभूतत्वं पौर्णमासीदिने चातुर्मास्येष्टौ कृतायां कदा पौर्णमासीष्टिः कर्तव्येति विना वचनं न ज्ञायते तत्र श्वोभूतत्वं विशेषणं भवत्यन्यव्यावर्तकं तद्वदिहेति विशेषणमपि व्यावर्तकमेवेति नाऽऽत्यन्तिकानावृत्तिसिद्धिरित्यर्थः ।

यत्तु पौर्णमासीशब्दवदिहशब्दस्याऽऽकृतिवाचित्वादव्यावर्तकत्वमिति तत्राऽऽह —

न हीति ।

यद्यपि प्रकृते वाक्ये पौर्णमासीशब्दो भवत्याकृतिवचनस्तथाऽपि श्वःशब्दार्थोऽपि काचिदाकृतिरस्तीत्यङ्गीकृत्याव्यावर्तकः श्वोभूतशब्दो नैव प्रयुज्यते । तथाऽत्रापि विशेषणशब्दस्य व्यावर्तकत्वमावश्यकमित्यर्थः ।

सुषिरमाकाशमित्यादौ व्यावर्त्याभावेऽपि विशेषणप्रयोगवदत्रापि विशेषणं स्वरूपानुवादमात्रमित्याशङ्क्याऽऽह —

यत्र त्विति ।

विशेषणफलमुपसंहरति —

तस्मादिति ॥१५॥

देवयानं पन्थानमुक्त्वा पथ्यन्तरं वक्तुं वाक्यान्तरमादाय पदद्वयं व्याकरोति —

अथेत्यादिना ।

कथं ते फलभागिनो भवन्तीत्याशङ्क्याऽऽह —

यज्ञेनेति ।

ननु दानतपसी यज्ञग्रहणेनैव गृहीते न पृथग्ग्रहीतव्ये तत्राऽऽह —

बहिर्वेदीति ।

दीक्षादीत्यादिपदेन पयोव्रतादियज्ञाङ्गसंग्रहः । तत्रेति पितृलोकोक्तिः अपिशब्दो ब्रह्मलोकदृष्टान्तार्थः ।

धूमसंपत्तेरपुरुषार्थत्वमाशङ्क्योक्तम् —

उत्तरमार्ग इवेति ।

इहापीति पितृयाणमार्गेऽपीत्यर्थः । तद्वदेवेत्युत्तरमार्गगामिनीनां देवतानामिवेत्यर्थः । तत्रेति प्रकृतलोकोक्तिः ।

कर्मिणां तर्हि देवैर्भक्ष्यमाणानां चन्द्रलोकप्राप्तिरनर्थायैवेत्याशङ्क्याऽऽह —

उपभुञ्जत इति ।

अन्यथाप्रतिभासं व्यावर्तयति —

आप्यायस्वेति ।

एवं देवा अपीति संक्षिप्तं दार्ष्टान्तिकं विवृणोति —

सोमलोक इति ।

कथं पौनःपुन्येन विश्रान्तिः संपाद्यते तत्राऽऽह —

कर्मानुरूपमिति ।

दृष्टान्तवद्दार्ष्टान्तिके किमित्याप्यायनं नोक्तं तत्राऽऽह —

तद्धीति ।

पुनः पुनर्विश्रामाभ्यनुज्ञानमिति यावत् ।

लोकद्वयप्रापकौ पन्थानावित्थं व्याख्याय पुनरेतल्लोकप्राप्तिप्रकारमाह —

तेषामित्यादिना ।

कथं चन्द्रस्थलस्खलितानां कर्मिणामाकाशतादात्म्यमित्याशङ्क्याऽऽह —

यास्ता इति ।

सोमाकारपरिणतत्वमेव स्फोरयति —

याभिरिति ।

तस्य झटिति द्रवीभवनयोग्यतां दर्शयति —

अम्मयमिति ।

साभाव्यापत्तिरुपपत्तेरिति न्यायेनाऽऽह —

आकाशभूता इति ।

आकाशाद्वायुप्राप्तिप्रकारमाह —

ते पुनरिति ।

अन्याधिष्ठिते पूर्ववदभिलापादिति न्यायेनाऽऽह —

ते पृथिवीमिति ।

रेतःसिग्योगोऽथेति न्यायमाश्रित्याऽऽह —

ते पुनरिति ।

योनेः शरीरमिति न्यायमनुसृत्याऽऽह —

तत इति ।

उत्पन्नानां केषाञ्चिदिष्टादिकारित्वमाह —

लोकमिति ।

कर्मानुष्ठानानन्तरं तत्फलभागित्वमाह —

ततो धूमादिनेति ।

सोमलोके फलभोगानन्तरं पुनरेतल्लोकप्राप्तिमाह —

पुनरिति ।

पौनःपुन्येन विपरिवर्तनस्यावधिं सूचयति —

उत्तरमार्गायेति ।

प्राग्ज्ञानात्संसरणं षष्ठेऽपि व्याख्यातमित्याह —

इति न्विति ।

स्थानद्वयमावृत्तिसहितमुक्त्वा स्थानान्तरं दर्शयति —

अथेत्यादिना ।

स्थानद्वयात्तृतीये स्थाने विशेषं कथयति —

एवमिति ।

तृतीये स्थाने छान्दोग्यश्रुतिं संवादयति —

तथा चेति ।

अमुष्या गतेरतिकष्टत्वे परिशिष्टं वाक्यार्थमाचष्टे —

तस्मादिति ।

सर्वोत्साहो वाक्यकायचेतसां प्रयत्नः ।

यदुक्तमस्यां निमग्नस्य पुनरुद्धारो दुर्लभो भवतीति तत्र श्रुत्यन्तरमनुकूलयति —

तथा चेति ।

अतो व्रीह्यादिभावादित्यर्थः । तस्मादित्यतिकष्टात्संसारादित्यर्थः ।

दक्षिणोत्तरमार्गप्राप्तिसाधने यत्नसाम्यमाशङ्क्याऽऽह —

अत्रापीति ।

पञ्च प्रश्नान्प्रस्तुत्य किमिति प्रत्येकं तेषां निर्णयो न कृत इत्याशङ्क्याऽऽह —

एवमिति ।

निर्णीतं प्रकारमेव संगृह्णाति —

असावित्यादिना ।

प्राथम्येन निर्णीत इति संबन्धः । देवयानस्येत्यादिः पञ्चमः प्रश्नः । स तु द्वितीयत्वेन दक्षिणादिमार्गापत्तिसाधनोक्त्या निर्णीत इत्यर्थः । तेनैव मार्गद्वयप्राप्तिसाधनोपदेशेनैवेति यावत् ।

मृतानां प्रजानां विप्रतिपत्तिः प्रथमप्रश्नस्तस्य निर्णयप्रकारमाह —

अग्नेरिति ।

द्वितीयप्रश्नस्वरूपमनूद्य तस्य निर्णीतत्वप्रकारं प्रकटयति —

पुनरावृत्तिश्चेति ।

आगच्छन्तीति निर्णीत इत्युत्तरत्र संबन्धः । तेनैव पुनरावृत्तेः सत्त्वेनेत्यर्थः । अमुष्य लोकस्यासंपूर्तिर्हि तृतीयः प्रश्नः। स च द्वाभ्यां हेतुभ्यां प्रागुक्ताभ्यां निर्धारितो भवतीति भावः ॥१६॥

ब्राह्मणान्तरमावतार्य संगतिमाह —

स य इति ।

तत्रेति निर्धारणे सप्तमी ।

कथं तर्हि वित्तोपार्जनं संभवति तत्राऽऽह —

तच्चेति ।

तदर्थं वित्तसिद्ध्यर्थमिति यावत् ।

ननु महत्त्वसिद्ध्यर्थमिदं कर्माऽऽरभ्यते महत्प्राप्नुयामिति श्रुतेस्तत्कथमन्यथा प्रतिज्ञातमिति शङ्कते —

महत्त्वेति ।

परिहरति —

महत्त्वे चेति ।

उक्तेऽर्थे श्रुत्यक्षराणि योजयति —

तदुच्यत इत्यादिना ।

स यो वित्तार्थी कामयेत तस्येदं कर्मेति शेषः ।

यस्य कस्यचिद्वित्तार्थिनस्तर्हीदं कर्म स्यादित्याशङ्क्याऽऽह —

कर्मण्यधिकृत इति ।

तत्र वित्तार्थिनि पुंसीति यावत् । उपसदो नामेष्टिविशेषाः । ज्योतिष्टोमे प्रवर्ग्याहस्त्विति शेषः ।

किं पुनस्तासु व्रतमिति तदाह —

तत्र चेति ।

यदुपसत्सु स्तनोपचयापचयाभ्यां पयोभक्षणं यजमानस्य प्रसिद्धं तदत्रोपसद्व्रतमित्यर्थः ।

प्रकृतेऽपि तर्हि स्तनोपचयापचयाभ्यां पयोभक्षणं स्यादिति चेन्नेत्याह —

अत्र चेति ।

मन्थाख्यं कर्म सप्तम्यर्थः । तत्कर्मेत्युपसद्रूपकर्मोक्तिः ।

केवलमित्यस्यैवार्थमाह —

इति कर्तव्यताशून्यमिति ।

समासान्तरमाश्रित्य शङ्कते —

नन्विति ।

कर्मधारयरूपं समासवाक्यं तदित्युक्तम् ।

मन्थाख्यस्य कर्मणः स्मार्तत्वादत्र श्रुत्युक्तानामुपसदामुपसंग्रहाभावान्न कर्मधारयः सिध्यतीत्युत्तरमाह —

उच्यत इति ।

मन्थकर्मणः स्मार्तत्वमाक्षिपति —

नन्विति ।

परिसमूहनपरिलेपनाग्न्युपसमाधानादेः स्मार्तार्थस्यात्रोच्यमानत्वादियं श्रुतिः स्मृत्यनुवादिनी युक्ता । तथा चैतत्कर्म भवत्येव स्मार्तमिति परिहरति —

स्मृतीति ।

ननु श्रुतेर्न स्मृत्यनुवादिनीत्वं वैपरीत्यादतो भवतीदं श्रौतमित्याशङ्क्याऽऽह —

श्रौतत्वे हीति ।

यदीदं कर्म श्रौतं तदा ज्योतिष्टोमेनास्य प्रकृतिविकृतिभावः स्यात् । समग्राङ्गसंयुक्ता प्रकृतिर्विकलाङ्गसंयुक्ता च विकृतिः । प्रकृतिविकृतिभावे च विकृतिकर्मणः प्राकृतधर्मग्राहित्वादुपसद एव व्रतमिति विगृह्य सर्वमितिकर्तव्यतारूपं शक्यं ग्रहीतुं न चात्र श्रौतत्वमस्ति परिलेपनादिसंबन्धात् । न च पूर्वभाविन्याः श्रुतेरुत्तरभाविस्मृत्यनुवादित्वासिद्धिस्तस्यास्त्रैकाल्यविषयत्वाभ्युपगमादिति भावः ।

मन्थकर्मणः स्मार्तत्वे लिङ्गमाह —

अत एवेति ।

तत्रैव हेत्वन्तरमाह —

सर्वा चेति ।

मन्थगतेतिकर्तव्यताऽत्राऽवृदित्युच्यते । उपसद एव व्रतमिति विग्रहासंभवादुपसत्सु व्रतमित्यस्मदुक्तं सिद्धमुपसंहर्तुमितिशब्दः । पयोव्रती सन्वक्ष्यमाणेन क्रमेण जुहोतीति संबन्धः ।

ताम्रमौदुम्बरमिति शङ्कां वारयति —

उदुम्बरवृक्षमय इति ।

तस्यैवेति प्रकृतमात्रपरामर्शः ।

औदुम्बरत्वे विकल्पमाशङ्क्याऽऽह —

आकार इति ।

अत्रेति पात्रनिर्देशः ।

असंभवादशक्यत्वाच्च सर्वौषधं समाहृत्येत्ययुक्तमित्याशङ्क्याऽऽह —

यथासंभवमिति ।

ओषधिषु नियमं दर्शयति —

तत्रेति ।

परिसंख्यां वारयति —

अधिकेति ।

इति संभृत्यात्रेतिशब्दस्य प्रदर्शनार्थत्वे फलितं वाक्यार्थं कथयति —

अन्यदपीति ।

ओषधीनां संभरणानन्तरं परिसमूहनादिक्रमे किं प्रमाणमित्याशङ्क्याऽऽह —

क्रम इति ।

तत्रेति परिसमूहनाद्युक्तिः ।

होमाधारत्वेन त्रेताग्निपरिग्रहं वारयति —

अग्निमिति ।

आवसथ्येऽग्नौ होम इति शेषः ।

कथमेतावता त्रेताग्निपरित्यागस्तत्राऽऽह —

एकवचनादिति ।

कथमुपसमाधानश्रवणं त्रेताग्निनिवारकं तत्राऽऽह —

विद्यमानस्येति ।

आहवनीयादेश्चाऽऽधेयत्वान्न प्रागेव सत्त्वमिति भावः । मध्ये स्वस्याग्नेश्चेति शेषः । आवापस्थानमाहुतिविशेषप्रक्षेपप्रदेशः । भो जातवेदस्त्वदधीना यावन्तो देवा वक्रमतयः सन्तो ममार्थान्प्रतिबध्नन्ति तेभ्योऽहमाज्यभागं त्वय्यर्पयामि ते च तेन तृप्ता भूत्वा सर्वैरपि पुरुषार्थैर्मां तर्पयन्तु । अहं च त्वदधीनोऽर्पित इत्याद्यमन्त्रस्यार्थः । जातं जातं वेत्तीति वा जाते जाते विद्यत इति वा जातवेदाः । या देवता कुटिलमतिर्भूत्वा सर्वस्यैवाहमेव धारयन्तीति मत्वा त्वामाश्रित्य वर्तते तां सर्वसाधनीं देवतामहं घृतस्य धारया यजे स्वाहेति पूर्ववदेव द्वितीयमन्त्रार्थः ॥१॥

ज्येष्ठायेत्यादिमन्त्रेषु ध्वनितमर्थमाह —

एतस्मादेवेति ।

द्वे द्वे आहुती हुत्वेत्युक्तं तत्र सर्वत्र द्वित्वप्रसंगं प्रत्याचष्टे —

रेतस इत्यारभ्येति ।

संस्रवः स्रुवावलिप्तमाज्यम् ॥२ – ३ ॥

मन्थद्रव्यस्य प्राणदेवताकत्वात्प्राणेनैकीकृत्य सर्वात्मकत्वं तथा च सर्वदेहेषु प्राणरूपेण त्वं भ्रमदसि प्राणस्य चलनात्मकत्वात्तद्रूपत्वाच्च । तत्राग्निरूपेण च त्वं ज्वलदसि प्रकाशात्मकत्वादग्नेस्तद्रूपत्वाच्च । तदनु ब्रह्मरूपेण त्वं पूर्णमसि । नभोरूपेण प्रस्तब्धं निष्कम्पमसि सर्वैरविरोधित्वात्सर्वमपि जगदेकसंभवदात्मन्यन्तर्भाव्यापरिच्छिन्नतया स्थितं वस्तु त्वमसि । प्रस्तोत्रा यज्ञारम्भे त्वमेव हिङ्कृतमसि । तेनैव यज्ञमध्ये हिङ्क्रियमाणं चासि । उद्गात्रा च यज्ञारम्भे तन्मध्ये चोद्गीथमुद्गीयमानं चासि । अध्वर्युणा त्वं श्रावितमसि । आग्नीध्रेण च प्रत्याश्रावितमसि । आर्द्रे मेघोदरे सम्यग्दीप्तमसि । विविधं भवतीति विभुः । प्रभुः समर्थो भोग्यरूपेण सोमात्मना स्थितत्वादन्नं भोक्तृरूपेणाग्न्यात्मना ज्योतिःकारणत्वान्निधनं लयोऽध्यात्माधिदैवयोर्वागादीनामग्न्यादीनां च संहरणात्त्वं संवर्गोऽसीत्यभिमर्शनमन्त्रस्यार्थः ॥४॥

आमंसि त्वं सर्वं विजानासि वयं च ते तव महि महत्तरं रूपममांहि मन्यामहे । स हि प्राणो राजादिगुणः स च मां तथाभूतं करोत्वित्युद्यमनमन्त्रस्यार्थः ॥५॥

तत्सवितुर्वरेण्यं वरणीयं श्रेष्ठं पदं धीमहीति संबन्धः । वाता वायुभेदा मधु सुखमृतायते वहन्ति । सिन्धवो नद्यो मधु क्षरन्ति मधुररसान्स्रवन्ति । ओषधीश्चास्मान्प्रति माध्वीर्मधुरसाः सन्तु । देवस्य सवितुर्भर्गस्तेजोऽन्नं वा प्रस्तुतं पदं चिन्तयामः । नक्तं रात्रिरुतोषतो दिवसाश्च मधु प्रीतिकराः सन्तु । पार्थिवं रजो मधुमदनुद्वेगकरमस्तु । द्यौश्च पिता नोऽस्माकं मधु सुखकरोऽस्तु । यः सविता नोऽस्माकं धियो बुद्धीः प्रचोदयात्प्रेरयेत्तस्य तद्वरेण्यमिति संबन्धः । वनस्पतिः सोमोऽस्माकं मधुमानस्तु । गावो रश्मयो दिशो वा माध्वीः सुखकराः सन्तु । अन्तशब्दादितिशब्दाच्चोपरिष्टादुक्त्वेत्यनुषङ्गः । एवं ग्रासचतुष्टये निवृत्ते सत्यवशिष्टे द्रव्ये किं कर्तव्यं तत्राऽऽह —

यथेति ।

पात्रावशिष्टस्य परित्यागं वारयति —

यदिति ।

निर्णिज्य प्रक्षाल्येति यावत् ।

पाणिप्रक्षालनवचनसामर्थ्यात्प्राप्तं शुद्ध्यर्थं स्मार्तमाचमनमनुजानाति —

अप आचम्येति ।

एकपुण्डरीकशब्दोऽखण्डश्रेष्ठवाची ॥६॥

तमेतं नापुत्रायेत्यादेरर्थमाह —

विद्येति ।

शिष्यः श्रोत्रियो मेधावी धनदायी प्रियः पुत्रो विद्यया विद्यादातेति षट् तीर्थानि संप्रदानानि ॥७ – १३ ॥

प्राणोपासकस्य वित्तार्थिनो मन्थाख्यं कर्मोक्त्वा ब्राह्मणान्तरमुत्थापयति —

यादृगिति ।

उक्तगुणः स कथं स्यादित्यपेक्षायामिति शेषः । तच्छब्दो यथोक्तपुत्रविषयः ।

यदस्मिन्ब्राह्मणे पुत्रमन्थाख्यं कर्म वक्ष्यते तद्भवति सर्वाधिकारविषयमित्याशङ्क्याऽऽह —

प्राणेति ।

पुत्रमन्थस्य कालनियामाभावमाशङ्क्याऽऽह —

यदेति ।

किमत्र गमकमित्याशङ्क्य रेतःस्तुतिरित्याह —

इत्येतदिति ।

पृथिव्याः सर्वभूतसारत्वे मधुब्राह्मणं प्रमाणयति —

सर्वभूतानामिति ।

तत्र गार्गिब्राह्मणं प्रमाणमित्याह —

अप्सु हीति ।

अपां पृथिव्याश्च रसत्वं कारणत्वाद्युक्तमोषध्यादीनां कथमित्याशङ्क्याऽऽह —

कार्यत्वादिति ।

रेतोऽसृजतेति प्रस्तुत्य रेतसस्तत्र तेजःशब्दप्रयोगात्तस्य पुरुषे सारत्वमैतरेयके विवक्षितमित्याह —

सर्वेभ्य इति ॥१॥

श्रेष्ठमनुश्रयन्तेऽनुसरन्तीति श्रेष्ठानुश्रयणाः ।

पशुकर्मणि स्वारस्येन प्राणिमात्रस्य प्रवृत्तेर्वृथा विधिरित्याशङ्क्याऽऽह —

अत्रेति ।

अवाच्यं कर्म सप्तम्यर्थः ॥२॥

मुष्कौ वृषणौ योनिपार्श्वयोः कठिनौ मांसखण्डौ तत्राधिषवणशब्दितसोमफलकदृष्टिः । यच्चाऽऽनडुहं चर्म सोमखण्डनार्थं तद्दृष्टी रहस्यदेशस्य चर्मणि कर्तव्येत्याह —

ताविति ।

उपास्तिप्रकारमुक्त्वा फलोक्तेस्तात्पर्यमाह —

वाजपेयेति ।

स्तूयते मैथुनाख्यं कर्मेति शेषः ।

स्तुतिफलमाह —

तस्मादिति ।

इतिशब्दः स्तुतिफलदर्शनार्थः ।

उपास्तेरधिकं फलमाह —

य एवमिति ।

अविदुषो दुर्व्यापारनिरतस्य प्रत्यवायं दर्शयति —

अथेति ॥३॥

अविदुषामतिगर्हितमिदं कर्मेत्यत्राऽऽचार्यपरम्परासम्मतिमाह —

एतद्धेति ।

पशुकर्मणो वाजपेयसंपन्नत्वमिदंशब्दार्थः । अविदुषामवाच्ये कर्मणि प्रवृत्तानां दोषित्वमुपसंहर्तुमितिशब्दः ।

विदुषो लाभमविदुषश्च दोषं दर्शयित्वा क्रियाकालात्प्रागेव रेतःस्खलने प्रायश्चित्तं दर्शयति —

श्रीमन्थमिति ।

यः प्रतीक्षते तस्य रेतो यदि स्कन्दतीति योजना ॥४॥

मे ममाद्याप्राप्तकाले यद्रेतः पृथिवीं प्रत्यस्कान्त्सीद्रागातिरेकेण स्कन्नमासीदोषधीः प्रत्यप्यसरदगमद्यच्चापः स्वयोनिं प्रति गतमभूत्तदिदं रेतः संप्रत्याददेऽहमित्यादानमन्त्रार्थः । केनाभिप्रायेण तदादानं तदाह —

पुनरिति ।

तत्पुना रेतोरूपेण बहिर्निर्गतमिन्द्रियं मां प्रत्येतु समागच्छतु । तेजस्त्वग्गता कान्तिः । भगः सौभाग्यं ज्ञानं वा । तदपि सर्वं रेतोनिर्गमात्तदात्मना बहिर्निर्गतं सन्मां प्रत्यागच्छतु । अग्निर्धिष्ण्यं स्थानं येषां ते देवास्तद्रेतो यथास्थानं कल्पयन्त्विति मार्जनमन्त्रार्थः ॥५॥

अयोनौ रेतःस्खलने प्रायश्चित्तमुक्तं रेतोयोनावुदके रेतःसिचश्छायादर्शने प्रायश्चित्तं दर्शयति —

अथेत्यादिना ।

निमित्तान्तरे प्रायश्चित्तान्तरप्रदर्शनप्रक्रमार्थोऽथशब्दः । मयि तेजःप्रभृति देवाः कल्पयन्त्विति मन्त्रयोजना ।

प्रकृतेन रेतःसिचा यस्यां पुत्रो जनयितव्यस्तां स्त्रियं स्तौति —

श्रीरित्यादिना ।

कथं सा यशस्विनी न हि तस्याः ख्यातिरस्ति तत्राऽऽह —

यदिति ।

रजस्वलाभिगमनादि प्रतिषिद्धमित्याशङ्क्य विशिनष्टि —

त्रिरात्रेति ॥६॥

ज्ञापयेदात्मीयं प्रेमातिरेकमिति शेषः ।

बलादेव वशीकृतां भार्यां पशुकर्मार्थं कथमुपगच्छेदित्याकाङ्क्षायामाह —

शप्स्यामीति ॥७ – ८॥

भर्तुर्भार्यावशीकरणप्रकारमुक्त्वा पुरुषद्वेषिण्यास्तस्यास्तद्विषये प्रीतिसंपादनप्रक्रियां दर्शयति —

स यामित्यादिना ।

हे रेतस्त्वं मदीयात्सर्वस्मादङ्गात्समुत्पद्यसे विशेषतश्च हृदयादन्नरसद्वारेण जायसे स त्वमङ्गानां कषायो रसः सन्विषलिप्तशरविद्धां मृगीमिवामूं मदीयां स्त्रियं मे मादय मद्वशां कुर्वित्यर्थः ॥९॥

तस्याः स्वविषये प्रीतिमापाद्यावाच्यकर्मानुष्ठानदशायामभिप्रायविशेषानुसारेणानुष्ठानविशेषं दर्शयति —

अथेत्यादिना ।

तत्र तत्राथशब्दस्तत्तदुपक्रमार्थो नेतव्यः ।

पशुकर्मकाले प्रथमं स्वकीयपुंस्त्वद्वारा तदीयस्त्रीत्वे वायुं विसृज्य तेनैव द्वारेण ततस्तदादानाभिमानं कुर्यादित्याह —

अभिप्राण्येति ॥१०॥

भर्तुरेवाभिप्रायान्तरानुसारिणं विधिमाह —

अथ यामित्यादिना ।

स्वकीयपञ्चमेन्द्रियेण तदीयपञ्चमेन्द्रियाद्रेतः स्वीकृत्य तत्पुत्रोत्पत्तिसमर्थं कृतमिति मत्वा स्वकीयरेतसा सह तस्मिन्निक्षिपेत्तदिदमपाननं प्राणनं च तत्पूर्वकं रेतःसेचनम् ॥११॥

संप्रति प्रासंगिकमाभिचारिकं कर्म कथयति —

अथ पुनरिति ।

द्वेषवताऽनुष्ठितमिदं कर्म फलवदिति वक्तुं द्विष्यादित्यधिकारिविशेषणम् । आमविशेषणं पात्रस्य प्रकृतकर्मयोग्यत्वख्यापनार्थम् । अग्निमित्येकवचनादुपसमाधानवचनाच्चाऽवसथ्याग्निरत्र विवक्षितः । सर्वं परिस्तरणादि तस्य प्रतिलोमत्वे कर्मणः प्रतिलोमत्वं हेतूकर्तव्यम् । मम स्वभूते योषाग्नौ यौवनादिना समिद्धे रेतो हुतवानसि ततोऽपराधिनस्तव प्राणापानावाददे फडित्युक्त्वा होमो निर्वर्तयितव्यः । तदन्ते चासावित्यात्मनः शत्रोर्वा नाम गृह्णीयात् । इष्टं श्रौतं कर्म सुकृतं स्मार्तम् । आशा प्रार्थना वाचा यत्प्रतिज्ञातं कर्मणा नोपपादितं तस्य प्रतीक्षा पराकाशः ।

यथोक्तहोमद्वारा शापदानस्य फलं दर्शयति —

स एष इति ।

एवंवित्त्वं मन्थकर्मद्वारा प्राणविद्यावत्त्वम् । तस्मादेवंवित्त्वं परदारगमने यथोक्तदोषज्ञातृत्वम् ।

तच्छब्दोपात्तं हेत्वन्तरमाह —

एवंविदपीति ॥१२॥

आभिचारिकं कर्म प्रसंगागतमुक्त्वा पूर्वोक्तमृतकालं ज्ञापयति —

अथेति ।

श्रीर्ह वा एषा स्त्रीणामित्येतदपेक्षया पूर्वत्वम् । पाठक्रमादर्थक्रमस्य बलवत्त्वे हेतुमाह —

सामर्थ्यादिति ।

अर्थवशादिति यावत् ॥१३॥

किं पुनरवघातनिष्पन्नैस्तण्डुलैरनुष्ठेयं तदाह —

स य इति ।

बलदेवसादृश्यं वा शुद्धत्वं वा शुक्लत्वम् ॥१४-१५॥

स्वाभाविकमोदनं पाचयति चेत्किमर्थमुदग्रहणं तद्व्यतिरेकेणौदनपाकासंभवादित्याशङ्क्याऽऽह —

उदग्रहणमिति ।

क्षीरादेरिति शेषः ॥१६॥

वेदविषयमेव तत्पाण्डित्यं किं न स्यादत आह —

वेद इति ॥१७॥

समितिर्विद्वत्सभा तां गच्छतीति विद्वानेवोच्यतामिति चेन्नेत्याह —

पाण्डित्यस्येति ।

सर्वशब्दो वेदचतुष्टयविषयः । औक्षेणेत्यादितृतीया सहार्थे । देशविशेषापेक्षया कालविशेषापेक्षया वा मांसनियमः । अथशब्दस्तु पूर्ववाक्येषु यथारुचि विकल्पार्थः ॥१८॥

कदा पुनरिदमोदनपाकादि कर्तव्यं तदाह —

अथेति ।

कोऽसौ स्थालीपाकविधिः कथं वा तत्र होमस्तत्राऽऽह —

गार्ह्य इति ।

गृहे प्रसिद्धो गार्ह्यः । अत्रेति पुत्रमन्थकर्मोक्तिः । अतो मद्भार्यातः सकाशाद्भो विश्वावसो गन्धर्वत्वमुत्तिष्ठान्यां च जायां प्रपूर्व्यां तरुणीं पत्या सह संक्रीडमानामिच्छाहं पुनः स्वामिमां जायां समुपैमीति मन्त्रार्थः ॥१९॥

अभिपत्तिरालिङ्गनम् । कदा क्षीरौदनादिभोजनं तदाह —

क्षीरेति ।

भुक्त्वाऽभिपद्यत इति संबन्धः । अहं पतिरमः प्राणोऽस्मि सा त्वं वागसि कथं तव प्राणत्वं मम वाक्त्वमित्याशङ्क्य वाचः प्राणाधीनत्ववत्तव मदधीनत्वादित्यभिप्रेत्य सा त्वमित्यादि पुनर्वचनम् । ऋगाधारं हि साम गीयते । अस्ति च मदाधारत्वं तव । तथा च मम सामत्वमृक्त्वं च तव । द्यौरहं पितृत्वात्पृथिवी त्वं मातृत्वात्तयोर्मातापितृत्वसिद्धेरित्यर्थः । तावावां संरभावहै संरम्भमुद्यमं करवावहै । एहि त्वमागच्छ ।

कोऽसौ संरम्भस्तमाह —

सहेति ।

पुंस्त्वयुक्तपुत्रलाभाय रेतोधारणं कर्तव्यमित्यर्थः ॥२०॥

ऊर्वोः संबोधनं द्यावापृथिवी इति । विजिहीथां विश्लिष्टे भवेतं युवामित्यर्थः । विष्णुर्व्यापनशीलो भगवान्भवत्या योनिं कल्पयतु पुत्रोत्पत्तिसमर्थां करोतु । त्वष्टा सविता तव रूपाणि पिंशतु विभागेन दर्शनयोग्यानि करोतु । प्रजापतिर्विराडात्मा मदात्मना स्थित्वा त्वयि रेतः समासिञ्चतु प्रक्षिपतु । धाता पुनः सूत्रात्मा त्वदीयं गर्भं त्वदात्मना स्थित्वा दधातु धारयतु पुष्णातु च । सिनीवाली दर्शाहर्देवता त्वदात्मना वर्तते । सा च पृथुष्टुका विस्तीर्णस्तुतिर्भोः सिनीवालि पृथुष्टुके गर्भमिमं धेहि धारय । अश्विनो देवौ सूर्याचन्द्रमसौ स्वकीयरश्मिमालिनौ तव गर्भं त्वदात्मना स्थित्वा समाधत्ताम् ॥२१॥

ज्योतिर्मय्यावरणी प्रागासतुर्याभ्यां गर्भमश्विनौ निर्मथितवन्तौ तं तथाभूतं गर्भं ते जठरे दधावहै दशमे मासि प्रसवार्थम् । आधीयमानं गर्भं दृष्टान्तेन दर्शयति —

यथेति ।

इन्द्रेण सूर्येणेति यावत् । असाविति पत्युर्वा निर्देशः । तस्या नाम गृह्णातीति पूर्वेण संबन्धः ॥२२॥

समिङ्गयति स्वरूपोपघातमकृत्वैव चालयतीत्येतत् । एवा त एवमेव तव स्वरूपोपघातमकुर्वन्नेजतु गर्भश्चलतु । जरायुणा गर्भवेष्टनमांसखण्डेन सहावैतु निर्गच्छतु । इन्द्रस्य प्राणस्यायं व्रजो मार्गः सर्वकाले गर्भाधानकाले वा कृतः । सार्गल इत्यस्य व्याख्या सपरिश्रय इति । परिवेष्टनेन जरायुणा सहित इत्यर्थः । तं मार्गं प्राप्य त्वमिन्द्र गर्भेण सह निर्जहि निर्गच्छ । गर्भनिःसरणानन्तरं या मांसपेशी निर्गच्छति सावरा तां च निर्गमयेदित्यर्थः ॥२३॥

घृतमिश्रं दधि पृषदाज्यमित्युच्यते । उपघातमित्याभीष्ण्यं पौनःपुन्यं विवक्षितम् । पृषदाज्यस्याल्पमल्पमादाय पुनः पुनर्जुहोतीत्यर्थः । अस्मिन्स्वे गृहे पुत्ररूपेण वर्धमानो मनुष्याणां सहस्रं पुष्यासमनेकमनुष्यपोषको भूयासमस्य मत्पुत्रस्योपसन्द्यां सन्तती प्रजया पशुभिश्च सह श्रीर्मा विच्छिन्ना भूयादित्याह —

अस्मिन्निति ।

मयि पितरि ये प्राणाः सन्ति तान्पुत्रे त्वयि मनसा समर्पयामीत्याह —

मयीति ।

अत्यरीचिमित्यतिरिक्तं कृतवानस्मीह कर्मण्यकरमकरवं तत्सर्वं विद्वानग्निः स्विष्टं करोतीति स्विष्टकृत् भूत्वा स्विष्टमनधिकं सुहुतमन्यूनं चास्माकं करोत्वित्यर्थः ॥२४॥

अस्य जातस्य शिशोरित्यर्थः । त्रयीलक्षणा वाक्त्वयि प्रविशत्विति जपतोऽभिप्रायः । एतैर्मन्त्रैर्भूस्ते दधामीत्यादिभिरिति शेषः ॥२५॥

वेदनाम्ना व्यवहारो लोके नास्तीत्याशङ्क्याऽऽह —

तदस्येति ।

यत्तद्वेद इति नाम तदस्य गुह्यं भवति । वेदनं वेदोऽनुभवः सर्वस्य निजं स्वरूपमित्यर्थः ॥२६॥

हे सरस्वति यस्ते स्तनः श[स]शयः शयः फलं तेन सह वर्तमानो यश्च सर्वप्राणिनां स्थितिहेत्वन्नभावेन जातो यश्च रत्नधा अन्नस्य पयसो वा धाता यश्च वसु कर्मफलं तद्विन्दतीति वसुवित् । यश्च सुष्ठु ददातीति सुदत्रो येन च स्तनेन विश्वा विश्वानि वार्याणि वरणीयानि देवादीनि भूतानि त्वं पुष्यसि तं स्तनं मदीयपुत्रस्य धातवे पानाय मदीयभार्यास्तने प्रविष्टं कुर्वित्यर्थः ॥२७॥

इला स्तुत्या भोग्याऽसि । मित्रावरुणाभ्यां संभूतो मैत्रावरुणो वसिष्ठस्तस्य भार्या मैत्रावरुणी सा चारुन्धती तद्वत्त्वं तिष्ठसीति भार्या संबोधयति —

मैत्रावरुणीति ।

वीरे पुरुषे मयि निमित्तभूते भवती वीरं पुत्रमजीजनत् । सा त्वं वीरवती जीवबहुपुत्रा भव । या भवती वीरवतः पुत्रसंपन्नानस्मानकरत्कृतवतीति मन्त्रार्थः । पितरमतीत्य वर्तत इत्यतिपिता । अहो महानेव विस्मयो यत्पितरं पितामहं च सर्वमेव वंशमतीत्य सर्वस्मादधिकस्तं जातोऽसीत्यर्थः ।

न केवलं पुत्रस्यैवेयं स्तुतिरिति तु यथोक्तपुत्रसंपन्नस्य पितुरपीत्याह —

यस्येति ॥२८॥

सान्निध्यात्खिलकाण्डस्य वंशोऽयमिति शङ्कां निवर्तयन्वंशब्राह्मणतात्पर्यमाह —

अथेति ।

विद्याभेदादतीतस्य काण्डद्वयस्य प्रत्येकं वंशभाक्त्वेऽपि नास्य पृथक्त्वभागित्वं खिलत्वेन तच्छेषत्वात् । तथा च समाप्तौ पठितो वंशः समस्तस्यैव प्रवचनस्य भविष्यतीत्यर्थः ।

पूर्वौ वंशौ पुरुषविशेषितौ तृतीयस्तु स्त्रीविशेषितस्तत्र किं करणमित्याशङ्क्याऽऽह —

स्त्रीप्राधान्यादिति ।

तदेव स्फुटयति —

गुणवानिति ।

कीर्त्यते ब्राह्मणेनेति संबन्धः । शुक्लानि यजूंषीत्यस्य व्याख्यानमव्यामिश्राणीति । दोषैरसंकीर्णानि पौरुषेयत्वदोषद्वाराभावादित्यर्थः । अयातयामान्यदुष्टान्यगतार्थानीत्यर्थः । पाठक्रमेण मनुष्यादिः प्रजापतिपर्यन्तो वंशो व्याख्यातः ।

संप्रत्यर्थक्रममाश्रित्याऽऽह —

प्रजापतिमिति ।

अधोमुखत्वं पाठक्रमापेक्षयोच्यते ।

तत्रापि प्रजापतिमारभ्य साञ्जीवीपुत्रपर्यन्तं वाजसनेयिशाखासु सर्वास्वेको वंश इत्याह —

समानमिति ।

प्रवचनाख्यस्य वंशात्मनो ब्रह्मणः संबन्धात्प्रजापतिर्विद्यां लब्धवानित्याह —

ब्रह्मण इति ।

तस्याधिकारिभेदादवान्तरभेदं दर्शयति —

तच्चेति ।

प्रजापतिमुखप्रबन्धः प्रपञ्चः सैव परम्परा तयेति यावत् ।

तस्य परमात्मरूपं स्वयम्भूत्वमभिदधाति —

अनादीति ।

तस्यापौरुषेयत्वेनासंभावितदोषतया प्रामाण्यमभिप्रेत्य विशिनष्टि —

नित्यमिति ।

आदिमध्यान्तरेषु कृतमङ्गला ग्रन्थाः प्रचारिणो भवन्तीति मन्वानः सन्नाह —

तस्मै ब्रह्मणे नम इति ॥१ – ४॥

नमो जन्मादिसंबन्धहेतुविध्वंसहेतवे ।
हरये परमानन्दपरिज्ञानवपुर्भृते ॥१॥

नमस्त्रय्यन्तसन्दोहसरसीरुहभानवे ।
गुरवे परपक्षौघध्वान्तध्वंसपटीयसे ॥२॥

इति बृहदारण्यकोपनिषद्भाष्यटीकायां षष्ठाध्यायस्य पञ्चमं वंशब्राह्मणम् ॥५॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां बृहदारण्यकोपनिषद्भाष्यटीकायां षष्ठोऽध्यायः ॥६॥