श्रीमदमलानन्द-सरस्वती-विरचितः

वेदान्तकल्पतरुः

पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपोऽथ समाधानं व्याख्यानं षड्विधं मतम् ॥

यदज्ञातं जीवैर्बहुविधजगद्विभ्रमधरं वियद्यवद्बालै स्तलमलिनतायोगि कलितम्।
तदुन्मुद्रज्ञानप्रततसुखसद्ब्रह्म परमं नमस्यामः प्रत्यक्–श्रुतिशतशिरोभिः प्रकटितम् ॥ १॥

बोधाभीषुशतैरबोधतिमिरं हृद्व्योमगं दारयन् प्रज्ञावारिधिमुन्नतिं च गमयन् सोमः सदोदेति यः।
तं संसारसहस्ररश्मिजनितक्लेशापहं दक्षिणामूर्तिं निर्मलयोगिचिन्त्यचरणाम्भोजं भजे शङ्करम् ॥२॥

माद्यन्मोहमहेभकुम्भदलनप्रोद्भूतसन्मौक्तिकद्योतालङ्कृतसत्सुखाद्वयवपुः श्रीमान्नृकण्ठीरवः।
प्रह्लादोक्तगिरः प्रमाणनविधौ दिव्याकृतिः स्तम्भतो निर्यातः प्रकटीभवेत्स हृदयाम्भोजे ममाखण्डितम् ॥ ३॥

ललितैः पदविन्यासैर्या नृत्यति विबुधवदनरङ्गेषु।
सच्छास्त्रवेदवाद्यैः सरस्वतीं तां नमस्यामः ॥ ४ ॥

भजमानविघ्नभित्तिप्रभित्तिकुद्दालमिव करेण रदम्।
दधतं महागणेशं प्रणौमि सकलेष्टसंपदं ददतम् ॥ ५॥

यन्न्यायसूत्रप्रथितात्मबोधसौरभ्यगर्भश्रुतिपद्ममाला।
प्रसाधयत्यद्वयमात्मतत्त्वं तं व्यासमाद्यं गुरुमानतो(अ)स्मि ॥६॥

वेदान्तार्थतदाभासक्षीरनीरविवेकिनम्।
नमामि भगवत्पादं परमहंसधुरन्धरम् ॥ ७॥

स्वयंप्रभसुखं ब्रह्म दयारचितविग्रहम्।
यथार्थानुभवानन्दपदगीतं गुरुं नुमः ॥ ८ ॥

विद्याप्रश्रयसंयमाः शुभफला यत्सन्निधिस्थानतः पुंसां हस्तगता भवन्ति सहसा कारुण्यवीक्षावशात्।
आनन्दात्मयतीश्वरं तमनिशं वन्दे गुरूणां गुरुं लब्धं यत्पदपद्मयुग्ममनघं पुण्यैरनन्तैर्मया ॥९॥

ग्रन्थग्रन्थ्यभिधाः स्फुटन्ति मुकुला यस्योदये कौमुदा व्याकुर्वत्यपि यत्र मोहतिमिरं लोकस्य संशाम्यति।
प्रोद्यत्तारकदिव्यदीप्ति परमं व्योमापि नीराज्यते गोभिर्यस्य सुस्वप्रकाशशशिनं तं नौमि विद्यागुरुम् ॥ १० ॥

वैदिकमार्गं वाचस्पतिरपि सम्यक् सुरक्षितं चक्रे।
नयविजितवादिदैत्यः स जयति विबुधेश्वराचार्यः ॥ ११॥

रूढोऽयं वेदकाण्डान्नयमयविटपो भूरिशाखाविचारः सद्वर्णानन्तपर्णः समुदितपरमब्रह्मबोधप्रसूनः।
साक्षाद्धस्तावचेयं दददमृतफलं जीवविश्वेशवीन्द्रः संसारार्कोत्थतापप्रमथननिपुणस्तन्यते कल्पवृक्षः ॥ १२ ॥

कीर्त्या यादववंशमुन्नमयति श्रीजैत्रदेवात्मजे कृष्णे क्ष्माभृृति भूतत्वं सह महादेवेन संबिभ्रति।
भोगीन्द्रे परिमुञ्चति क्षितिभरप्रोद्भूतदीर्घश्रमं वेदान्तोपवनस्य मण्डनकरं प्रस्तौमि कल्पद्रुमम् ॥ १३ ॥

श्रीमच्छारीरकव्याख्यायाः प्रारिप्सिताया अविघ्नसमाप्त्यादिसिद्धये शास्त्रप्रतिपाद्यां परां देवतां प्रणमन् शास्त्रीयविषयादि दर्शयति –

अनिर्वाच्येति।

एका ह्यविद्या अनादिः भावरूपा देवताधिकरणे (ब्र. अ.१ पा.३ सू, २६ – ३३) वक्ष्यते, अन्या पूर्वपूर्वविभ्रमसंस्कारः, तदविद्याद्वितयं सत्त्वासत्त्वाभ्यामनिर्वाच्यं सचिवं सहकारि यस्य तत्तथा। तत्सचिवता ब्रह्मणः तद्विषयता, तदाश्रयास्तु जीवा एव इति वक्ष्यते। न चाविद्यासाचिव्ये ब्रह्मणोऽनीश्वरत्वम्, उपकरणस्य स्वातन्त्र्याविघातकत्वात् इत्याह –

प्रभवत इति।

अतत्त्वतोऽन्यथाभावो विवर्तः। न केवलं भूतानां ब्रह्मविवर्तत्वं, अपि तु जीवानामपि चराचरशरीरोपाधिकानां तत्प्रतिबिम्बत्वेन तद्विवर्तता इत्याह –

यतश्चेति।

अथवा भूतसृष्टिवद्भौतिकसृष्टेरपि हिरण्यगर्भद्वारा ब्रह्मैव कर्तृ इति अनेनोक्तम्। एवमज्ञानविपर्यस्तत्वाभ्यां विषयत्वमुक्त्वा प्रयोजनतामाह –

अपरिमितेति ॥१॥

जगद्विवर्ताधिष्ठानत्वेन ब्रह्मणः सर्वकर्तृत्वमुक्त्वा सर्वज्ञत्वं ज्ञानपदसूचितं वेदकर्तृत्वादिना साधयति –

निःश्वसितमिति।

वीक्षणमात्रेण सृष्टत्वात्, भूतानि वीक्षितम्। हिरण्यगर्भद्वारा साध्यं चराचरं, वीक्षणाधिकप्रयत्नसाध्यस्मितसाम्यात् स्मितम्। सर्वज्ञत्वसिद्ध्यर्थं चेतनधर्मसुप्तिमत्त्वेन चेतनतां संभावयति –

अस्य चेति।

यद्वा विनायासेन नामरूपसृष्टिप्रलयकर्तृत्वाद् ब्रह्म अनेन स्तुतम् ॥ २ ॥

षड्भिरिति।

ईश्वरस्य षडङ्गानि पुराणोक्तानि 'सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः। अचिन्त्यशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य ॥' इति। अव्ययानि वायुपुराणे पठ्यन्ते – 'ज्ञानं विरागतैश्वर्यं तपः सत्यं क्षमा धृतिः। स्रष्टृत्वमात्मसंबोधो ह्यधिष्ठातृत्वमेव च। अव्ययानि दशैतानि नित्यं तिष्ठन्ति शङ्करे ॥' इति। वेदस्य षडङ्गानि निरुक्तादीनि। अव्ययानि च चादयः॥३॥

तिलकप्रियः स्वामी

तिलकस्वामी।

सर्वसिद्धिविधायित्वं स्मृतिसिद्धम्। आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा। महागणपतेश्चैव कुर्वन् सिद्धिमवाप्नुयात् ॥' (याज्ञ. अ. १ श्लो. २९४) इति ॥ ४ ॥

वेधसे

विधात्रे ईश्वराय। हरेः ज्ञानशक्तेरवतारः प्राप्तिर्यस्मिन् स तथा। तथा चाह श्रीपराशरः – 'द्वापरे द्वापरे विष्णुर्व्यासरूपी महामुने। वेदमेकं सुबहुधा कुरुते जगतो हितम् ॥' इति ॥ ५ ॥

इह भगवता सूत्रकारेण साधन चतुष्टयसंपत्त्यनन्तरं ब्रह्मजिज्ञासामुपदिशता जिज्ञास्यस्य ब्रह्मणः संदिग्धत्वसप्रयोजनत्वे समसूचिषाताम्। तदाक्षेपसमाधानपरताम् 'आह कोय'मित्यतः प्राक्तनस्य भाष्यस्य दर्शयति –

अथेत्यादिपरिहरतीत्यन्तेन।

अथशब्दः प्रतिग्रन्थं व्याख्यानप्रारम्भार्थः। इह अहंप्रत्ययगम्यमात्मानमुपनिषतत्प्रतिपाद्यमापाद्य जिज्ञास्यत्वाक्षेपः,

तत्पुनर्ब्रह्मेत्यादौ तु

तदतिरिक्तं ब्रह्म उररीकृत्य तस्य वेदान्तेभ्य एव सिद्धेः विचारविषयत्वाक्षेप इति भेदः। जिज्ञास्यत्वव्यापके संदिग्धत्व – सप्रयोजनत्वे, तद्विरुद्धे च असंदिग्धत्व – निष्प्रयोजनत्वे, तयोरुपलब्धिः, ततश्च व्यापकाभावे व्याप्यजिज्ञास्यत्वाभाव इत्यर्थः।अत्र प्रयोगौ – मुमुक्षुणा ब्रह्म न विचार्यं, तं प्रत्यसंदिग्धत्वात्, तथाविधकुम्भवत्। तथा – अप्रयोजनत्वात्, काकदन्तवदिति। आद्यं हेतुं विवृणोति –

तथा हि

इत्यादिना। बृंहणत्वात् देहादीनां परिणमयितृत्वात्। ननु अहंप्रत्ययस्य देहादिमिश्रविषयत्वात् कथं विविक्तविषयत्वम्, अत आह

– न चाहमिति।

देहालम्बन इति। आत्मैक्याध्यस्तदेहालम्बन इत्यर्थः। देहादात्मनोऽहंप्रत्ययगम्यस्य भेदग्रहात् नाध्यास इत्याह –

तदालम्बनत्वे हीति।

बाल्यस्थविरदेहयोः परिमाणभेदात् न प्रत्यभिज्ञेत्युक्तम्। परिमाणभेदेऽपि देहैक्यं मन्वानं प्रत्याह –

स्वप्नान्त इति।

जाग्रत्यप्याह –

योगेति।

मनुष्यः सन् कृत्रिमं व्याघ्रशरीरमभिमन्यमानो योगव्याघ्रः। नाहंकारालम्बनं

देह इति।

। अत्रापि देहशब्द आत्मैक्याध्यस्तदेहपरः, अन्यथा हि जिज्ञास्यत्ववादिनापि तन्मात्रालम्बनत्वानङ्गीकारात् अनुक्त्तोपालम्भः स्यादिति। अथवा लोकायतमतं प्रसङ्गादाशङ्क्य निरस्यते। प्रख्यानं शब्दः। असत्यप्यारोपिते अभेदे इत्यर्थः, वास्तवाभेदस्याध्यासवादिनोऽप्यनिष्टेः। लोकायतनिरासे तु यथाश्रुतोऽर्थः। द्वितीयं हेतुं विभजते – अप्रयोजनत्वाच्चेत्यादिना। ननु किमिति नास्त्यन्यदात्मयाथात्म्यज्ञानं ब्रह्मात्मभावस्य उपनिषद्भिः अवबोधनात्, अत आह – न

चाहमितीति।

युक्तमिति निर्देशात्पूर्वस्यैव सिद्धान्तत्वं व्यावर्तयति –

अत्र चेति।

ननु पुरुषान्तरवचनो युष्मच्छब्दः कथमचेतने देहादौ प्रयुक्तः, अत आह –

इदमस्मदिति।

नन्विदंकारप्रयोगेऽपि प्रत्यक्पराग्भावेन भवति भेदप्रतीतिः, एते वयमिति तु सामानाधिकरण्यं गौणं, तथा त्वङ्कारप्रयोगेऽपीति न विशेषः कश्चित्, अत आह –

इति बहुत्वं प्रयोगदर्शनादिति।

यद्यप्युभयत्र गौणत्वमविशिष्टं, तथापि विरलप्रयोगत्वात् स्फुटं त्वमहमिति सामानाधिकरण्ये गौणत्वं, ततस्तन्न भेदं तिरोदधीत इत्यत्यन्तभेदसिद्धिः। इमे वयमिति तु बहुलप्रयोगत्वेन निरूढमिति तिरोदधीत भेदम्, अतो नात्यन्तभेदसिद्धिः। दृश्येते च लाक्षणिकत्वाविशेषेऽपि प्रयोगबाहुल्याबाहुल्याभ्यां निरूढसांप्रतिकते – यथा पटः शुक्लो रथाङ्गनामा चक्रवाक इति। प्रयुञ्जते बहुत्वं वेदाश्च कवयश्च, 'अयममस्मीति' 'एते वयमिमे दाराः कन्येयं कुलजीवित'मित्यादि। न सहानवस्थानं दृष्टान्ते विवक्षितं दार्ष्टान्तिके तदभावात्, किंत्वन्योन्यात्मनाऽस्फुरणमित्यभिप्रेत्याह

– परस्परेति।

ननु उलूकादेः प्रकाशेऽप्यस्ति तमस्त्वारोपस्तत्राह –

नहीति।

समुदाचरन्त्यौ भेदेन भासमाने वृत्ती वर्तने ययोस्ते तथा। उलूकादेरविवेकादारोप इत्यर्थः। इतरेतरभावानुपपत्तिः नाम इतरेतरभावप्रतीत्यनुपपत्तिः विवक्षिता, तन्मात्रानुपपत्तिसाधनेऽध्यासवादिनं प्रति सिद्धसाधनत्वात्, इत्यभिप्रेत्य दृष्टान्ते स्थित्वा वक्ति –

परस्परात्मतया प्रतिपत्तुमिति।

इतरस्येतरत्र भावः इति योजने धर्मिणोरपि संसर्गाध्यासनिषेधः स्यात्, तथा च सिद्धसाधनम्, तादात्म्याध्यासाभ्युपगमात्, तनिवृत्त्यर्थमाह –

इतरेतरत्वमिति।

विनिमयो व्यत्यासः।

रूपवत इति।

गगनस्य तु स्वगतसवितृकरादिप्रतिबिम्बनद्वारा सलिले प्रतिबिम्बितत्वविभ्रमः। ततश्च रूपवत एवं प्रतिबिम्बभाव इति व्याप्तेः न व्यभिचारः, आत्मनस्तु नास्ति प्रतिबिम्बितत्वभ्रमकरं किंचिदित्यर्थः। धर्माध्यासो हि धर्मिणोः ऐक्यारोपेण प्रतिबिम्बभावेन वा दृष्टः, इह प्रतिबिम्बभावे निरस्ते आरोपः शिष्यत इत्याह

– पारिशेष्यादिति।

अध्यासानुपपत्तिमुक्त्वा तदभावोपसंहारार्थम्, अतोऽस्मत्प्रत्ययेत्यादि भाष्यम्।

अथवा अहं मनुष्य इत्यादिप्रतीतौ अतस्मिंस्तत्प्रतीतित्वस्य अध्यासलक्षणस्याभावे उक्ते लक्ष्याध्यासरूपत्वस्य अभावप्रदर्शनार्थं

विषयविपर्ययेणेति।

विषयोऽचेतनः तस्य विपर्ययः चैतन्यम्। इत्थंभावे तृतीया, चिदात्मन ऐक्यारोपे हि विषयस्य चेतनत्वमिव भवतीति। तथापीति भाष्यसूचिताम् अध्यासाभावहेतोः विवेकग्रहस्य असिद्धिमाह

– इदमत्राकृतमित्यादिना।

यथा श्रुत्यादिष्वात्मतत्त्वं गीयते तथाहमित्यनुभवे यदि प्रकाशेत, नत्वेतदस्तीति योजना। परामर्शो मध्ये निर्देशः। क्रियासमभिहारः पौनःपुन्यम्। दर्शनीया सुन्दरी। नत्वेतदस्तीति यदुक्तं तत्प्रपञ्चयति

– अहमनुभवस्त्विति।

उपप्लवो विपर्यासः अस्य नास्तीत्यनुपप्लवः, अहमनुभवः कथं विपर्यासशून्य इत्यर्थः। कथमात्मतत्त्वगोचर इत्यज्ञानं सूचितम्। प्रक्रमादिना तात्पर्यसिद्धावपि उपजीव्यविरोधादप्रामाण्यमाशङ्क्य आह –

न चेत्यादिना।

ज्येष्ठस्यापि पौर्वापर्यन्यायेन (जै० अ. ६ पा. ५ सू. ५४) बाधमाशङ्क्य आह –

तदपेक्षस्येति।

आगमस्य किं स्वजन्यज्ञानगतप्रमितित्वे प्रत्यक्षापेक्षा, उत तदुत्पत्तौ। आद्ये, किं विपर्यासशङ्कानिरासाय, संवादाय वा। एतद्वयं निरस्य, द्वितीयं शङ्कते –

प्रमिताविति।

आगमस्य किं प्रत्यक्षगतव्यावहारिकप्रामाण्येन विरोधः, उत तत्त्वावेदकत्वेन। नाद्य इत्याह –

नहीति।

द्वितीयं प्रत्याह –

न च तदिति।

एवमप्रामाण्यं निराकृत्य उपचरितार्थत्वं निरस्यति –

न चानन्यपरमिति।

पूर्वं भेदाग्रहसिद्ध्यर्थमिदमुक्तम्, इदानीमुपजीव्यविरोधाभावाय। विधायके शब्दे परो लक्ष्यः शब्दार्थो न भवतीति शबरस्वामिनोक्तं तत्तुल्यं वेदान्तेष्वपि, अनधिगतार्थबोधित्वेन तत्परत्वसाम्यादिति। एवं तावदुपजीव्यत्वं प्रत्यक्षस्य निराकृत्य मुख्यत्वमात्रस्य प्राबल्यहेतुतां निराकरोति –

ज्येष्ठत्वं चेति।

पौर्वापर्य इति। षष्ठे स्थितम् (जै. अ.६ पा. ५ सू. ५४) ज्योतिष्टोमेऽन्योन्यं संबध्य यज्ञशालातो निर्गच्छतामृत्विजां विच्छेदनिमित्तं प्रायश्चित्तं श्रूयते – यद्युद्गाता विच्छिन्द्याददक्षिणेन यजेत, यदि प्रतिहर्ता सर्वस्वदक्षिणेनेति। तत्रोद्गातृप्रतिहर्त्रोः क्रमेण विच्छेदे विरुद्धप्रायश्चित्तयोः समुच्चयासंभवात्, किं पूर्वं कार्यमुत परमिति विशयेऽनुपजातविरोधित्वात् पूर्वमिति पूर्वपक्षे, राद्धान्तः – पौर्वापर्ये सति निमित्तयोः, पूर्वस्य नैमित्तिकस्य, दौर्बल्यंम्, उत्तरस्य निरपेक्षस्य तद्बाधकतयोदितत्वात्, पूर्वोदयकाले उत्तरस्याप्राप्तत्वेन पूर्वेण बाध्यत्वायोगात्। उक्तं हि – 'पूर्वं परमजातत्वात् अबाधित्वैव जायते। परस्यानन्यथोत्पादात् न त्वबाधेन संभवः॥ इति। प्रकृतिवत्, यथा हि प्रकृतौ क्लृप्तोपकाराः कुशाः प्रथममतिदेशेन विकृतावुपकाराकाङ्क्षिण्यां प्राप्ताः, कल्प्योपकारतया चरमभाविभिरपि शनैः निरपेक्षैः बाध्यन्ते, तद्वदिदमिति। एवं तावच्छ्रुत्यादिगम्यात्मतत्त्वस्य अहंप्रत्ययेऽनवभासात् अविविक्तविषयत्वमुक्तम्। संप्रति वादिनिरूपितस्य आत्मनोऽनवभासादपि तदाह –

अपि चेति।

सर्वगतात्मवादिनं प्रत्याह -सर्वगतात्मवादिनं प्रत्याह –

अहमिहेति |

न हि तदैवमिति।

तव मते अहंप्रत्ययस्य विविक्तात्मविषयलादित्यर्थः। ननु तत्र आत्मवचनोऽहंशब्दो देहे उपचर्यते, अत आह –

गौणत्वे वेति।

भवतीत्यनुषङ्गः। उपचरितात्मभावस्य देहस्य ज्ञातृत्वानुपपत्तेः जानान इति प्रतीतिः न हि भवतीत्यर्थः। न च ज्ञातृत्वमपि देहे उपचर्यत इति वाच्यम्। वक्तुः स्वज्ञानप्रकाशनपरे वाक्ये तद्विरोधात्। अथ अहमालम्बने आत्मनि देहगतप्रादेशिकत्वमेव उपचर्यते, तर्हि देहात्मनोर्भेदो ग्रहीतव्यः, न च गृह्यते इत्याह –

अपि चेत्यादिना।

अत्र गौणवादी प्रष्टव्यः, किं सिंहशब्दस्येव माणवके सांप्रतिकं देहादावहंशब्दस्य गौणत्वम्, उत सार्षपरसादौ तैलशब्दस्येव निरूढम्। नाद्यः इत्याह –

परेति।

प्रमाणलक्षणे स्थितम् – 'तत्प्रख्यं चान्यशास्त्रम्' (जै. अ. १ पा. ४ सू. ४)। अग्निहोत्रं जुहोतीति श्रूयते, तत्र संशयः, किमग्निहोत्रशब्दः अग्निदेवतागुणविधिः, उत कर्मनामेति। तत्राग्नये होत्रं हविरस्मिन्निति समासान्तवर्तिन्या चतुर्थ्या अग्नेः होमदेवतास्वप्रतीतेर्गुणविधिरिति प्राप्ते, राद्धान्तः – 'यदग्नये च प्रजापतये च सायं जुहोती'त्यग्नेः होमे देवतात्वप्रख्यापनात् प्राप्ते च विधिवैयार्थ्यात् नामधेयम्। न चात्र चतुर्थीसमाससंभवः, तादर्थ्यप्रकृतिविकारयोरभावात् – इति। एवं नित्याग्निहोत्रवाचिनः अग्निहोत्रशब्दस्य गुणादन्यत्र वृत्तिं वक्तुं मुख्यार्थात् गृहीतभेदं कर्मोदाहरति –

प्रकरणान्तरेति।

भेदलक्षणे स्थितम् – 'प्रकरणान्तरे प्रयोजनान्यत्वम्' (जै. अ.२ पा. ३ सू. २४)। कुण्डपायिनामयने मासमग्निहोत्रं जुहोतीति श्रूयते। अत्र किं नित्याग्निहोत्रे मासगुणो विधीयते, उत कर्मान्तरमिति। तत्र सत्यपि प्रदेशभेदे नाम्ना नित्याग्निहोत्रस्य बुद्धौ संनिधापनात् तत्समभिव्याहृतस्य जुहोतीत्याख्यातस्य तत्संनिधापितार्थपरत्वात् नित्याग्निहोत्रानुवादेन मासो विधीयते इति प्राप्ते, राद्धान्तः – न तावदत्र आख्यातेन होमानुवादेन मासः शक्यो विधातुम्, कात्वस्य पुरुषानिष्पाद्यत्वेन अनुपादेयत्वात्। नापि मासोद्देशेन नित्याग्निहोत्रविधिः, तस्यासन्निधेः। न च नाम तत्संनिधापयति, अन्यत्र जुहोतीत्याख्यातेन पूर्वापरीभूततयोक्तस्य सिद्धार्थबोधिना नाम्नाऽनुपस्थापनात्। तस्मात्प्रयोजनान्यत्वं विधेयभावनान्यत्वमिति। ननु अग्निहोत्रशब्दस्य कौण्डपायिने कर्मणि प्रयोगे किं प्रयोजनम्, न तावत् नित्याग्निहोत्रेण सह क्रियात्वादिसादृश्यबोधः, तस्य वैयर्थ्यात्, अत आह –

साध्येति।

सप्तमे स्थितम् – 'उक्तं क्रियाभिधानं तच्छुतावन्यत्र विधिप्रदेशः स्यात् (जै. अ. ७ पा. ३ सू. १)। मासमग्निहोत्रमित्यत्रान्या चिन्ता, किमग्निहोत्रशब्दः नित्याग्निहोत्रधर्मानिह अतिदिशेत्, न वेति। तत्र यद्ययं गौणः स्यात्, तदा अग्निहोत्रवज्जुहोतीत्यतिदिशेत् तद्धर्मान्, न त्वयं गौणः, जुहोतिसामानाधिकरण्यस्य अत्रापि तुल्यत्वेन नामधेयत्वात्, अग्निदेवताविधानार्थत्वाद्वा, अतो नातिदिशेदिति प्राप्ते, सिद्धान्तः – न तावदत्र अग्निदेवता विधातुं शक्या, चतुर्थीसमासासंभवस्योक्तत्वात्। तत्र सिद्धे कर्मभेदे अनेकार्थस्य अन्याय्यत्वात्, एकत्र अग्निहोत्रशब्दः मुख्यः अपरत्र गौणः, नित्याग्निहोत्रे च नामप्रवृत्तिनिमित्तस्य अग्निदेवतासंबन्धस्य भावात् तत्रैव मुख्यता, अतः परशब्दः परत्र सादृश्यमुपादाय प्रवर्तते, तच्च सादृश्यं कर्तव्यार्थबोधकाख्यातसमभिव्याहृतनाम्ना अग्निहोत्रवज्जुहोतीति साध्यत्वेन विधेयमिति तत्सिद्ध्यर्थं नित्यधर्मानतिदिशेदिति। अतश्च नित्याग्निहोत्रधर्माणां द्रव्यदेवतादीनामतिदेशः गौणप्रयोगफलमित्यर्थः। क्रियाया नित्याग्निहोत्रस्य, अभिधानं नामधेयमग्निहोत्रपदमुक्तं तत्प्रख्याधिकरणे (जै. अ. १ पा. ४ सू. ४), तस्य अन्यत्र श्रवणे, विधिप्रदेशः विधेयधर्मातिदेशः स्यादिति सूत्रार्थः। लोकसिद्धसादृश्यां गौणीं वृत्तिमाह – माणवके इति। प्रकृते भेदग्रहाभावमाह –

न त्विति।

निष्कृष्य लुठितः प्रतिभासितो गर्भोऽसाधारणाकारो यस्य स तथा, तत्तया नानुभूयते, अनुभवे वा वादिविवादो न स्यादित्यर्थः। एवं सांप्रतिकीं गौणतां निरस्य निरूढां निराचष्टे –

न चात्यन्तेति।

निरूढत्वं नाम प्रयोगप्राचुर्यात् मुख्यवद्भानम्। निरूढेऽपि गौणप्रयोगे नार्थयोस्तादात्म्यं प्रतीयते, प्रतीयते तु प्रकृते इति वैषम्यमित्यर्थः। तत् तस्माद्गौणत्वव्यापकं विवेकज्ञानमिह व्यावर्तमानं गौणतामपि व्यावर्तयति इत्येतत्सिद्धमित्यन्वयः। अभिज्ञारूपाहंप्रत्ययाद्विवेकासिद्धावपि प्रत्यभिज्ञारूपात् तत्सिद्धिमाशङ्क्याह –

न च बालस्थविरेति।

आत्मैक्यं प्रत्यभिज्ञार्थः। भिन्नाभ्यामेकस्य भेदस्तु अनुमानात्, तच्च शास्त्रादृते न ज्ञेयमित्यर्थः। तर्हि परीक्षकाणां देहादौ अहंशब्दो गौणः, नेत्याह –

परीक्षका अपीति।

अपरोक्षभ्रमो न यौक्तिकबाधादुच्छिद्यत इत्यर्थः। देहपरिमाणात्मपक्षे किमारब्ध आत्मा, उत अवयवसमुदायः। नाद्यः इत्याह – अनित्यत्वेति। द्वितीये आत्मावयवानां चैतन्यं, समुदायस्य वा। नाद्यः इत्याह –

प्रत्येकमिति।

द्वितीयेऽपि समुदायापत्तिः शरीरौपाधिकी वा, स्वत एव वा, काकतालीया वा। आद्यं निरस्य, द्वितीयं निरस्यति –

न च बहूनामिति।

न तृतीय इत्याह –

य एवेति।

यादृच्छिकसंश्लेष इव यादृच्छिकविश्लेषोऽपि स्यादिति स्वस्थानामेव अकस्मादचैतन्यापत्तिरित्यर्थः। यत् – गौणवादिना विवेकग्रहमुपपाद्य, कृशोऽहमित्यादिप्रत्ययानां गौणत्वमुक्तं, तदविवेकसिद्धौ निरस्तमित्याह –

एतेनेति।

अहंप्रत्ययस्य अविविक्तविषयत्वे शास्त्रीयविषयसिद्धिमभिधाय प्रयोजनसिद्धिमप्याह –

तदेवमुक्तेति।

पूति दुर्गन्धि कूष्माण्डफलमिव कृतस्तथोक्तः।

तात्पर्यमुपवर्ण्य भाष्यं योजयति –

तदेवं सर्वप्रवादीत्यादिना।

स्वरूपं अन्योन्यात्मकतान्योन्यधर्माध्यासौ। निमित्तं इतरेतराविवेकः। फलं व्यवहारः। अहमिदं शरीरमिति प्रतीत्यभावाद् भाष्यायोगमाशङ्क्याह – वस्तुत इति। अहमिति प्रतीतेऽपि वास्तवमनात्मत्वमस्तीति इदंशब्दप्रयोग इत्यर्थः। धर्म्यध्यासाभावादुक्तं धर्माध्यासाभावं परिहरति –

अध्यस्तदेहादिभावे इति।

धर्मिणोः तादात्म्याध्यासकार्यम् अहमिदमिति व्यवहारं प्रदर्श्य, धर्माध्यासकार्यं प्रदर्शयति –

ममेदमिति।

ननु अध्यस्य व्यवहार इत्यनुपपन्नम्, भुक्त्वा व्रजतीतिवत् एकस्य क्रियाद्वये कर्तृत्वानभिधानात्, अत आह –

अत्र चेति।

व्यवहारक्रियाक्षिप्तस्य कर्तुरध्यासेऽपि कर्तृत्वात् क्त्वाप्रत्ययः स्यादित्यर्थः॥

ननु – उपसंहारभाष्ये नैसर्गिकोऽध्यास इत्यभिधानाध्यवहारोऽपि नैसर्गिकत्वविशिष्टोऽध्यास एव तत्कथं क्रियाभेदः – उच्यते, इह कार्यभूतव्यवहारनैसर्गिकत्वेन सामर्थ्यसिद्धाध्यासनैसर्गिकत्वोपसंहारादविरोधः॥ अध्यासाभिधानक्रिययोः पूर्वापरीभावो न युक्तः, चितो बुद्ध्यादितादात्म्यं विना क्रियान्वयायोगात्, अध्यस्य व्यवहार इत्यनेन अध्यासस्य व्यवहारहेतुतोक्तौ मिथ्याज्ञाननिमित्त इत्यनेन पौनरुक्त्यं चेति – केचित्। तन्न, पूर्वपूर्वभ्रमसंस्कृताऽविद्यया चितः संप्रतितनाध्यासक्रियाश्रयत्वात् पुनरुक्तिं परिहरति –

पूर्वकालत्वेति।

सुप्त्वोत्तिष्ठतीतिवद् अहेतुत्वभ्रमं व्यावर्त्य स्फुटयतीत्यर्थः।

जातिव्यक्त्योरिवार्थगतं तादात्म्यमविवेक इति भ्रमं व्यावर्तयति –

विवेकाग्रहेणेति।

भाष्ये – मिथुनीकरणस्य व्यवहारहेतुत्वमानन्तर्याद्भाति, न तु मिथ्याभूतप्रतियोगिसंपादनेन विवेकाग्रहहेतुतेति शङ्कां व्युदस्यन् योजयति –

सत्यानृते इति।

मिथुनीकरणात् विवेकाग्रहः, ततोऽध्यास इत्यर्थः। युगलीकरणं नाम अधिष्ठानारोप्ययोः स्वरूपेण बुद्धौ भानम्। ननु मिथुनं कृत्वेति किमिति नोक्तम्, अत आह –

न च संवृतीति।

'अभूततद्धावे कृभ्वस्तियोगे संपद्यमानकर्तरि च्विः'। यस्य यो भावो न भूतः स तद्भावं चेत्संपद्यते तस्मिन्नभूततद्भावे वर्तमानात्, प्रातिपदिकात्, कृभ्वस्तीनां धातूनां योगे च्विप्रत्ययो भवति। 'अस्य च्वौ' (पा ० ७।४।३२) इतीकारः। ततश्च मिथुनभावोऽपि अवास्तव इत्यर्थः। समारोपप्रतीत्योः इतरेतराश्रयत्वे शङ्किते व्यवहारानादित्वम् असांप्रतमित्याशङ्क्याह –

व्यवहारानादितयेति।

अथातो ब्रह्मजिज्ञासा ॥१॥ वृत्तिव्यक्तस्वरूपज्ञानमभिप्रेत्याह –

तत्र साक्षादिति।

इष्यमाणत्वेन ज्ञानस्य प्रयोजनसूचनमुपपाद्य संशयसूचनमुपपादयति –

जिज्ञासात्विति।

सा हीति।

सा न्यायात्मिका मीमांसा अनेन ग्रन्थेन शिष्यत इत्यर्थः। विषयप्रयोजनब्रह्मस्वरूपप्रमाणयुक्तिसाधनफलविचाराणां च प्रतिज्ञानात् बह्वर्थसूचनता।

लघूनि

असंदिग्धार्थानि। सांशयिकं हि नानार्थस्फोरकत्वेन गुरु। सूचितार्थत्वे हि मुख्यार्थस्यापि अवश्यंभावित्वात् बह्वर्थसिद्धिः। बहूनामप्रकृतत्वात्तत्रेति निर्धारणायोगमाशङ्क्याह –

तेष्विति।

अथैष ज्योतिरित्यत्रापूर्वसंज्ञायोगिविधास्यमानकर्मप्रारंभार्थोऽथशब्दः। अधिकरणं तु (जै. अ.२ पा.२ सू. २२) गुणोपसंहारेऽनुक्रमिष्यते। प्रधानस्य जिज्ञासायाः शास्त्रेणाप्रतिपाद्यमानत्वात् तत्प्रतिपादनप्रारंभार्थो मा भूत्, ब्रह्मतज्ज्ञानप्रारंभार्थो भवत्वित्याशङ्क्याह –

न चेति।

'दण्डी प्रैषानि"त्यत्र हि 'मैत्रावरुणः प्रेष्यति चान्वाहेति' मैत्रावरुणस्य प्रैषानुवचने प्राप्तत्वादविवक्षा, इह तु जिज्ञासाया नाविवक्षा कारणम्, प्रत्युत तदविवक्षायां विषयप्रयोजनसूचनं न स्यादित्यर्थः।। ननु किं संशयसूचनेन? निर्दिष्टे ब्रह्मतज्ज्ञाने एव विषयप्रयोजने सिद्ध्यतस्तत्राह

– न हीति।

अप्रस्तूयमानत्वात् प्रत्यधिकरणमप्रतिपाद्यमानत्वात्। 'मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्ये'ति सूत्रे 'माङ्माने' इत्यस्य ङानुबन्धस्य धातोर्नान्तत्वं निपातितम्। अस्य च पूजितविचारार्थत्वं प्रसिद्धिबलात्वात् स्वतो, नान्तस्य तु तदर्थत्वम् स्मृतिसिद्धमिति । मानित्यादिधातुभ्यः सन् भवत्यभ्यासस्य च दीर्घ इत्यर्थः। धातोः कर्मण इत्युत्तरसूत्रे इच्छार्थे सविधानादयमनिच्छार्थ इति गम्यते। लक्षितविचारनारंभार्थोऽथशब्दोऽस्तु नेत्याह –

न च स्वार्थपरस्येति

वाच्याया जिज्ञासायाः संशयसूचनेन वाक्यार्थान्वयोपपत्तौ न लक्षणा, अधिगतविषयप्रयोजनस्तु स्वत एव विचारे प्रवर्त्यतीत्यर्थः। अथाधिकारार्थ इत्यत्र अथशब्दस्यानन्तर्यार्थत्वं वदन् प्रष्टव्यः, किं पूर्वप्रकृतादथशब्दात् आनन्तर्यम् उत निरन्तरादानन्तर्यपक्षात्, नाद्य इत्याह –

पूर्वप्रकृतस्येति।

द्वितीये, पूर्वप्रकृतमथशब्दमपेक्ष्य किं निरन्तरानन्तर्यार्थत्वपक्षात् आनन्तर्यं ब्रूयाद्, द्वितीयोऽथशब्दोऽधिकारार्थत्वपक्षस्य, उत अनपेक्ष्यैव। नाद्यः, अवश्यापेक्षणीयत्वात् पूर्वप्रकृतापेक्षाया अथशब्दस्य तादर्थे सति अर्थान्तरकल्पनानवकाशात्। न द्वितीयः इत्याह –

न च प्रकृतानपेक्षेति।

एकधर्म्यपेक्षणे हि तन्निरूपकयोः पक्षयोः तुल्यार्थत्वेन विकल्पः कल्प्यत इत्यर्थः। नानेन भाष्येण पूर्वप्रकृतापेक्षाया आनन्तर्यरूपत्वमुच्यते, आनन्तर्यरूपत्वपक्षे विकल्पाप्रतिभानात्, किंतूभयत्रापि ब्रह्मजिज्ञासाहेतुभूतप्रकृतसिद्धिरस्ति प्रयोजनम् अतः फलद्वारेणाव्यतिरेक इत्युच्यते, इत्याह –

अस्यायमर्थ इति।

ननु उभयथा फलाभेदे किमित्यानन्तर्याग्रहः, तत्राह –

परमार्थतस्त्विति।

अन्यदप्यदृष्टादिकमपेक्ष्य भवन्ती जिज्ञासा यस्मिन् सति भवत्येव इत्यर्थः।

ब्रह्मेति।

स्वाध्यायाध्ययनानन्तरं ब्रह्मजिज्ञासाया भवितुं योग्यत्वात् तदानन्तर्यमथशब्देन वक्तुं युक्तमित्यर्थः। योग्यत्वे कारणमाह –

ब्रह्मणोऽपीति।

अत्र चेति।

स्वाध्यायस्य नित्यत्वात् तदानन्तर्यमयुक्तमिति तद्विषयमध्ययनं लक्षयतीत्यर्थः। ननु धर्मजिज्ञासासूत्रे ब्रह्मानुपादानात् कथं तेन गतार्थता, तत्राह –

धर्मशब्दस्येति।

ननु इच्छायां विनियोगो न ज्ञाने इति, तत्राह –

ज्ञानस्यैवेति।

अर्थतः प्राधान्याद् ज्ञानस्य तत्रैव विनियोग इत्यर्थः। साक्षात्कारोपयोग यज्ञादीनामाह –

तत्रापीत्यादिना।

विशेषहेत्वभावोऽसिद्ध इत्याह –

तत्त्वमसीति।

योग्यतावधारणे कर्म किमप्रमाणतयोपयुज्यते, उत प्रमाणतया। नाद्यः, अप्रमाणात् प्रमाणकार्योत्पादव्याघातादित्याह –

तत्किमिति।

प्रमाणं कारणं यस्य तत्तथा। न द्वितीयः, कर्मणः प्रमाणत्वप्रसिद्ध्यभावादित्याह –

प्रत्यक्षादीति।

पातजलसूत्रे स इति चित्तवृत्तिनिरोध उक्तः। दृढभूमिः तत्त्वप्रतिपत्तौ दृढ उपायः इत्यर्थः। नित्यानामेव संस्कारद्वारा भावनाङ्गत्वमुक्त्वा सर्वकर्मणामुत्पत्तिविधिविहितरूपमुपादाय भावनाङ्गतां विनियोगवचन – वशेनाह

– अन्ये त्विति।

संयोगः शेषत्वबोधनं चतुर्थे चिन्तितम्।

एकस्य त्विति।

'खादिरे पशुं बध्नाति', 'खादिरं वीर्यकामस्य यूपं कुर्वीतेति च श्रूयते। तत्र संशयः, किं काम्ये इव खादिरता नित्येपि स्यादुत नेति, तत्र फलार्थत्वेन अनित्यायाः नित्यप्रयोगाङ्गता न युक्ता। यत्तु नित्येऽपि खादिरत्वश्रवणं, तत्काम्यस्यैव पशुबन्धनयुक्तयूपरूपाश्रयदानार्थं, ततो न नित्ये खादिरतेति प्राप्ते – राद्धान्तः, एकस्य खादिरत्वस्य उभयत्वे क्रत्वर्थ – पुरुषार्थलरूपोभयात्मकत्वे वचनद्वयेन क्रतुशेषत्वफलशेषवत्वक्षणसंयोगभेदावगमात् न नित्यानित्यसंयोगविधिविरोधः। न चाश्रयदानाय नित्यवाक्यम्, सन्निधानादेवाश्रयलाभात्। तत उभयार्था खादिरतेति (जै. अ. ४ पा. ३ सू. ५)।

विशेषणत्रयवतीति।

आदरनैरन्तर्यदीर्घकालत्ववतीत्यर्थः। कर्मापेक्षत्वेन ब्रह्मभावनायाः तदवबोधापेक्षाम् उपपादयन् कर्मावबोधानन्तर्यमिति भाष्यं घटयति –

न चेति।

दृष्ट उपकारः तुषविमोकादिः, अदृष्टः प्रोक्षणादिजः प्रयाजादिजश्च। स चासौ यथायोगं सामवायिकः क्रतुस्वरूपसमवायी, आराद् दूरे फलापूर्वसिद्धौ उपकारश्च, तस्य हेतुभूतानि औपदेशिकानि प्रत्यक्षविहितानि आतिदेशिकानि प्रकृतेः विकृतावतिदेशप्राप्तानि क्रमपर्यन्तानि क्रमेणापि अवच्छिन्नान्यङ्गानि तेषां ग्रामः समूहः, तत्सहितं परस्परविभिन्नं कर्मस्वरूपं, तदपेक्षिताधिकारिविशेषश्च, तयोः परिज्ञानं विना कर्माणि न शक्यानि अनुष्ठातुमित्यन्वयः। औपदेशिकातिदेशिकेति शेषलक्षणादारभ्य उपरितनतन्त्रस्य अपेक्षोक्ता।

क्रमपर्यन्तेति

पञ्चमनयस्य। अङ्गग्रामेति तार्तीयस्य।

सहितेति

चातुर्थिकस्य प्रयोज्यप्रयोजकविचारस्य।

परस्परविभिन्नस्येति

द्वितीयलक्षणार्थस्य।

तदधिकारीति

षष्ठाध्यायार्थस्य।

दृष्टादृष्टेति

संस्कारकर्मवगुणकर्म स्वप्नधानकर्मत्वादिचिन्तायाश्च द्वितीयाध्यायगताया अपेक्षेत्युक्तम्।

द्विरवत्तेति।

आग्नेययागः स्वोत्पत्तये 'द्व्यवदानं जुहोतीति वचनाद् द्विर्हविषोऽवद्यतीति विहितं द्विरवत्तपुरोडाशमपेक्षत इति। भावनासाध्ये साक्षात्कारे यदि कमापेक्षा, तर्हि स ब्रह्मस्वरूपम्, अन्यो वा। स्वरूपत्वे न कर्मापेक्षेत्याह – स चेत्यादिना। पिष्टं संयौतीति विहितमिश्रणस्य पिण्ड उत्पाद्यः, गां दोग्धीति विहितदोहनेन प्राप्यं पयः। साक्षात्कारस्य ब्रह्मस्वरूपाद्भेदे ब्रह्म जडं स्यात्, तच्चेन्द्रियाद्यगोचरः शब्दश्च परोक्षप्रमाहेतुरिति केवलभावनाभूः साक्षात्कारः अप्रमा स्यादित्याह –

ततो भिन्नस्य चेति।

मन्थरः स्तिमितः। स्फुरन्त्यो ज्वाला जटाकारा अस्य सन्तीति जटिलः। न च कूटस्थेति। कूटस्थनित्यतया पूर्वरूपापायलक्षणो विकारः अभिनवगुणोदयरूपसंस्कारश्च न स्तः, सर्वव्यापितया न प्राप्तिः। कूटस्थनित्यत्वाविरुद्धं दोषविघातसंस्कारमाह – अनिर्वचनीयेति। प्रतिसीरा तिरस्करिणी। रङ्गव्यावृतो नटः। आरोह उच्छ्रयः। विस्तारपरिमाणं परिणाहः। उपासना किमापातज्ञानाभ्यासः, निश्चयाभ्यासो वा। आद्यं भङ्क्त्वा द्वितीयं शङ्कते –

नन्विति।

ननु उपासनैव अविद्यां निवर्तयतु, किं साक्षात्कारेण, यत्र कर्मोपयोगस्तत्राह – न चेति। ननु रज्जुसर्पादिभ्रमा अपरोक्षा अपि आप्तवचनादिजनितपरोक्षज्ञानैः निवर्तन्ते – सत्यं, ते निरुपाधिकाः, कर्तृवादिस्तु सोपाधिक इत्यभिप्रेत्य तथाविधमुदाहरति –

दिङ्मोहेति।

नौस्थस्य तटगततरुषु चलद्वृक्षभ्रमः। अपरोक्षे ब्रह्मणि शब्द एव अपरोक्षज्ञानहेतुः, अन्यथा तु तत्र परोक्षज्ञानस्य भ्रमत्वापातादिति, तत्राह –

न चैष इति।

अयमभिसन्धिः – स्वतोऽपरोक्षस्यापि ब्रह्मणः पारोक्ष्यं भ्रमगृहीतम्। तत्रापरोक्षप्रमाकरणादेव तत्साक्षात्कारः। अन्तःकरणं च सोपाधिके आत्मनि जनयत्यहंवृत्तिम् इति सिद्धम् अस्य आत्मनि अपरोक्षधीहेतुत्वम्। तत्तु शब्दजनितब्रह्मात्मैक्यधीसन्ततिवासितं तत्पदलक्ष्यब्रह्मात्मतां जीवस्य साक्षात्कारयति, अक्षमिव पूर्वानुभवसंस्कारवासितं तत्तेदन्तोपलक्षितैक्यविषयप्रत्यभिज्ञाहेतुः, शब्दस्तु नापरोक्षप्रमाहेतुः क्लृप्तः, प्रमेयापरोक्ष्ययोग्यत्वेन प्रमायाः साक्षात्कारत्वे देहात्मभेदविषयानुमितेरपि तदापत्तिः, दशमस्वमसीत्यत्रापि तत्सचिवादक्षादेव साक्षात्कारः, अन्धादेस्तु परोक्षधीरेव। अपिच – वेदान्तवाक्यजज्ञानभावनाजाऽपरोक्षधीः। मूलप्र माणदायन न भ्रमत्वं प्रपद्यते। 'न च प्रामाण्यपरतस्वापातः अपवादनिरासाय मूलशुद्ध्यनुरोधात्। दृश्यते त्वग्रया बुद्ध्यत्यादेर्नयबृंहितवचनादित्थमुररीकारः। साक्षादपरोक्षादित्येवमाकारैव धीः शब्दादुदेति, नतु परोक्षं ब्रह्मति, सा तु करण स्वभावात्परोक्षाऽवतिष्ठते न भ्रम इति सर्वमवदातम् ॥स्वरूपप्रकाशस्याभिव्यक्तिसंस्कारमुपपाद्य व्यञ्जकान्तःकरणवृत्तेरुत्पाद्य तामाह –

नचेति।

वृत्तिविषयत्वे ब्रह्मणोऽस्वप्रकाशत्वमाशङ्क्यासमुच्चयमतेन कर्मोपयोगाय साम्यमाह –

न चैतावतेति।

स्वप्रकाशस्यैव शाब्दज्ञानविषयत्वं त्वयाऽपीष्टमित्यर्थः। परिहारसाम्यमाह –

सर्वेति।

ननु निरुपाधिब्रह्मसाक्षात्कारगोचरे कथमुपहिततेति, तत्राह –

नचान्तःकरणेति।

निरुपाधि ब्रह्मेति विषयीकुर्वाणा वृत्तिः स्वस्वेतरोपाधिनिवृत्तिहेतुरुदयते; स्वस्या अप्युपाधेर्निवर्तकान्तरापेक्षेति भावः। ननु – वृत्तिविशिष्टस्य शबलतया न तत्त्वसाक्षात्कारगोचरता; वृत्त्यवच्छिन्नात्मविषयत्वे च वृत्तेः स्वविषयत्वापातः, विशेषणाग्रहे विशिष्टाग्रहात्, उपलक्षितस्य तु न वृत्त्युपाधिकता – इति। उच्यते; वृत्त्युपरागोऽत्र सत्तयोपयुज्यते न प्रतिभास्यतयाऽतो वृत्तिसंसर्गे सत्यात्मा विषयो भवति, न तु स्वत इति न दोषः। ननूपाधिसंबन्धाद्विषयत्वं, विषयत्वे चोपाधिसंबन्धो विषयविषयित्वलक्षण इतीतरेतराश्रयमत आह –

अन्यथेति।

न ब्रह्मसाक्षात्कारस्य ब्रह्मविषयत्वप्रयुक्तं चैतन्यप्रतिबिम्बितत्वं, किं तु स्वतः, घटादिवृत्तिष्वपि साम्यात्। चैतन्यं च ब्रह्मेति स्वभाविको वृत्तेस्तत्संबन्ध इत्यर्थः। यच्च स्वरूपव्यतिरिक्तसाक्षात्कारस्य भ्रमत्वमिति तत्राह –

नचेति।

विषयविसंवादाभावात् प्रमात्वमित्यर्थः। जीवचैतन्यमात्रापरोक्षेपि शुद्धानन्दात्मत्वादेः पारोक्ष्यान्न तदाकारसाक्षात्कारो यथार्थ इत्याशङ्क्याह –

न हीति।

शुद्धादीनां स्वभावत्वेऽप्युपाधितिरोधानादविभावनम्। वेदान्तजज्ञानेन तत्तदुपाध्यपगमे यथावदभिव्यक्तो जीवो ब्रह्मेति गीयते, स चेदुपाध्यभावस्तर्हि तदतिरिक्तः परोक्षः कथं साक्षात्कारे भायादत आह –

नचेति।

यथा परैरन्योन्याभावो न भवति घट इति व्यपदिश्यमानोपि घटतदन्योन्याभावव्यतिरिक्तो नाभाव उपेयते, न च घटतदन्योन्याभावयोरेकता, एवमस्माकं निरुपाधिकं ब्रह्म, न चोपध्यभावस्ततोऽन्य इत्यर्थः। ननु चैतन्याभिन्नाश्चेदानन्दादयस्तद्वदविद्यादशायां विभाव्येरन्, उपाधिरुद्धाश्चेच्चैतन्येऽपि निरोधस्तुल्यस्तदभेदादिति शङ्कामुपसंहारव्याजेन परिहरति –

तस्मादिति।

यथा षडजादयो गन्धर्वशास्त्राभ्यासात् प्रागपि स्फुरन्तस्तद्रूपेणानुल्लिखिता न श्रोत्रेण व्यज्यन्ते, व्यज्यन्ते तु शास्त्रवासितेन तेन; एवं वेदान्तवाक्यजन्यब्रह्मात्मैकताकारज्ञानवासितान्तःकरणेन तद्भावाभिव्यक्तिर्न प्रागिति। निषादर्षभगान्धारषड्जमध्यमधैवतपञ्चमाः स्वराः। एषां समुदायो ग्रामः। मूर्च्छना तु तेषामारोहावरोहौ । समुच्चयपक्षमिदानीं निराकरोति –

नेति।

तत्र किमिह वा जन्मान्तरे वाऽनुष्ठितं कर्म संस्कारद्वारा ज्ञानोत्पत्तावुपयुज्यते, उतेहैवावगते ब्रह्मणि कृतकर्मणां भावनया समुच्चय इति। द्वितीये किं भावनाफलसाक्षात्कारे कर्मोपयोगः, उत भावनास्वरूपे इति। न तावत्कार्य इत्याह –

तस्या इत्यादिना।

तदुच्छेदकस्य कर्मण इति समानाधिकरणे षष्ठ्यौ।

सजातीयेति। सजातीयाश्च ते स्वयं च परे च तेषां विरोधिनस्तथोक्ताः। अवगते तत्त्वे विपर्यासदर्शनेन कर्मानुष्ठानसंभवात् समुच्चय इति प्रत्यवस्थानं दूषयति –

अत्रोच्यत इति।

विदुष इति। क्रियाकर्त्रादिर्वास्तव इति निश्चयवत इत्यर्थः। ननु विदुषश्चेदधिकारस्तर्हि क्रियाकर्त्रादेर्वास्तवत्वमित्याशङ्क्याह –

क्रियाकर्त्रादीति।

विद्वस्यमानः अविद्वानेव विद्वान्भवन्विद्वदाभास इत्यर्थः। लोहितादिडाज्भ्यः क्यषिति क्यषन्तस्य रूपम्। अतएवाविद्वान्कर्मकाण्डेऽधिकार्यभिमत इति। अविद्वद्विषयत्वं शास्त्रस्य वर्णयांबभूवेति। प्राक् चेत्यादिभाष्येणेत्यर्थः। यदि प्रतीयमानाधिकारनिमित्तस्य ब्राह्मण्यादेः शास्त्रनिमित्तमिथ्यात्वप्रत्ययादश्रद्दधानो विध्यनधिकारी, तर्ह्यतिप्रसङ्ग इति शङ्कते –

स्यादेतदिति।

भिन्नमुल्लङ्गितं शास्त्रनिषिद्धं कर्म येन स तथा तस्य भावस्तता अतिक्रान्तनिषेधतेत्यर्थः। अवगतमिथ्याभावस्याप्यधिकारनिमित्तस्य प्रतीयमानत्वान्निषेधाधिकारहेतुता। न च श्रद्धधानता; इहाधिकारहेतुरतत्त्वविदोऽपि नास्तिकत्वेनाश्रद्धधतो निषेधाधिकारात्, इतरथा निषेधलङ्गिनस्तस्य प्रत्यवायाभावापाताद्विधिषु तु श्रद्धाप्यधिकारहेतुरिति। ब्रह्मविदो नाधिकार इत्याह –

मैवमित्यादिना।

यद्यपि यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति श्रद्धारहितमपि कर्म वीर्यवदिति स्थास्यति; तथापि सा श्रद्धा भक्तिरूपा, इयं तु प्रमाणद्वारा विश्वासात्मिकैव तदभावेऽनधिकार एवेति।

न श्रद्धधान

इति। नकारोऽयं प्रतिषेधवाची। यत एवावगतब्रह्मभावो विधिषु नाधिकार्यत एव। ज्ञानानन्तरं कर्मानुष्ठानासंभवान्नोपासनोत्पत्तौ कर्मापेक्षेति द्वितीयकल्पानवकाश इत्याह –

अतएवेति।

एतद्विभजते –

निर्विचिकित्सेति।

पितृमनुष्यदेवलोकाप्तिहेतुभिः कर्मप्रजाधनशब्दवाच्यापरविद्याभिर्नामृतत्वमाप्तवन्तः, किंतु त्यागसाध्यज्ञानेनेत्यर्थः। तथा हि श्रुत्यन्तरम् – ‘पुत्रेणैवायं लोको जय्यो विद्यया देवलोकः कर्मणा पितृलोक’ इति। इह भवान्तरे वाऽनुष्ठितं कर्म सत्त्वशुद्धिद्वारेण ज्ञानोत्पत्तिहेतुरिति पक्षमङ्गीकर्तुं शङ्कते –

तत्किमिति।

आरात् दूरे। इमं पक्षमुपपादयति –

तथा हीति।

प्रधानेन प्रत्ययार्थेनेच्छयाऽऽख्यातोपात्तभावनायाः कार्यस्य संप्रत्ययात्समन्वयादिति। अनेन कर्मणा इदं ममाङ्गमन्तःकरणं संस्क्रियते पुण्येन चोपधीयत उपचीयत इति यो विदित्वा चरति कर्म, स आत्मशुद्ध्यर्थं यजन्नात्मयाजी, स च देवयाजिनः काम्यकर्तुः श्रेयानिति शातपथश्रुत्यर्थः। स यदेव यजेतेत्यत्र प्रकृतं यज्ञादि। श्रुत्यन्तरमाह –

नित्येति।

नित्यानां संस्कारद्वारा ज्ञानोत्पादकतोक्ता, इदानीं यदुक्तं समुच्चयवादिना सर्वेषां कर्मणां ज्ञानकार्ये मोक्षे समुच्चय इति तत्राह –

क्लृप्तेनैवेति।

नित्यानां फलं पापक्षयं ज्ञानमाकाङ्क्षते, न स्वर्गादि। तत्र यथा प्रकृतौ क्लृप्तोपकाराणाम् अङ्गानामतिदेशेन न प्राकृतोपकारातिरिक्तोपकारकल्पनमेवं ज्ञाने विनियुक्तयज्ञादीनां क्लृप्तनित्यफलपापक्षयातिरेकेण न नित्यकाम्यकर्मसाधारणमोक्षोपयोग्युपकारः कल्प्यः। पापक्षयस्य च ज्ञानोत्पत्तिद्वारत्वं ततस्तु तमित्यादिशास्त्रसिद्धम्। न च वाच्यं – नित्येभ्यः पापक्षयस्य तस्माच्च ज्ञानोत्पत्तेरन्यतः सिद्धौ किं

यज्ञेनेत्यादिना –

इति; नित्यानां ज्ञानोत्पत्तिप्रतिबन्धकदुरितनिबर्हकत्वस्य विशेषतः शास्त्रान्तरादसिद्धेः। अस्मिंश्च विनियोगे सति ज्ञानोद्देशेन नित्यान्यनुतिष्ठतोऽवश्यं ज्ञानं भवति, इतरथा शुद्धिमात्रमनियता च ज्ञानोत्पत्तिरिति विनियोगोपयोगः। ‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मण’ इत्यादिस्मृतेरियं श्रुतिर्मूलम्। श्रुतिस्त्वेतादृशी तुल्यत्वे नैतामनुवादयति। न संयोगपृथक्त्वेन साक्षादङ्गभाव इत्यनेन साक्षादङ्गभावो निषिध्यते, न संयोगपृथक्त्वम्; सर्वापेक्षाधिकरणे (ब्र.अ.३.पा.४.सू.२६.) संयोगभेदस्याश्रयिष्यमाणत्वात्। तस्मादयमर्थः – संयोगपृथक्त्वमस्तीत्येतावता न साक्षादङ्गभावसिद्धिरारादङ्गभावेऽपि तदुपपत्तेरिति। नित्यानां दुरितक्षयफलत्वे नित्यकाम्यवैषम्यायोगमाशङ्क्य –

नित्येहितेनेयुक्तम्।

चित्तसत्त्वं चित्तगतः सत्त्वगुणः। प्रत्यक्षोपपत्तीति। संसारस्यासारत्वं दृष्टिविषये प्रत्यक्षग्राह्यमदृष्टे तूपपत्त्या। प्रत्यक्षोपपत्त्योश्च प्रवृत्तिद्वारं चित्तगतसत्त्वं, तस्य पापकपाटनिवृत्त्यपावरणे उद्धाटने सतीत्यर्थः। धर्मब्रह्मावबोधयोर्हेतुमद्भावाभावेऽपि क्त्वाश्रुत्या पौर्वापर्यमाशङ्कते –

स्यादेतदिति।

अग्निहोत्रयवागूपाकवदिति। पञ्चमे स्थितम् – ‘अर्थाच्च’ (जै.अ.५.पा.१. सू.२) अग्निहोत्रं जुहोति यवागूं पचतीत्यत्र किं होमपाकयोर्यथापाठं क्रमः, उत पाक एव प्रथम इति संशये, नियामकश्रुत्यभावाद्धोमनिर्वृतेश्च द्रव्यान्तरेण संभवाद्यवागूपाकस्य चारादुपकारकत्वाद्धोमप्राथम्ये प्राप्ते – राद्धान्तः; पदार्थः प्रयोजनापेक्षोऽनुष्ठानविधिरेव प्रयोजनोपयोगिनं क्रमविशेषं नियच्छतीति पक्त्वैव होतव्यम्। न च द्रव्यान्तरानयनं; श्रुतद्रव्यवैयर्थ्यप्रसङ्गात्। न च दृष्टार्थत्वे सत्यारादुपकारकत्वं पाकस्येति।

पाठस्थानेति।

क्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणत्वात् (जै.अ.५.पा.१.सू.४) समिधो यजतीत्यादिषु क्रमपठितप्रयाजेषु चिन्ता – किं यथापाठमनुष्ठानक्रमः, उत न। तत्र वाक्यानां स्वार्थमात्रावसितत्वान्न क्रमपरतेत्यनियमप्राप्तौ सिद्धान्तः; यथैतानि वाक्यानि स्वार्थविधायीनि, तथानुष्ठानापेक्षितस्मृत्युपयोगीन्यपि। तानि च क्रमवन्ति स्वाध्यायविध्यध्यापितानि क्रमवन्त्येव स्मरणानि जनयन्ति, स्मृतस्य चानुष्ठानमिति स्मरणक्रमेणानुष्ठानं नियम्यते, एवं क्रमपाठोऽपि दृष्टार्थो भविष्यति। तस्मात् पाठक्रमेण नियम इति। सूत्रार्थस्तु एकस्मिन् क्रतौ श्रूयमाणानां प्रयाजादीनां पाठक्रमेण प्रयोगक्रमो नियम्येत; तस्य पाठक्रमस्यानुष्ठाने लोके गुणत्वावगमात्, तद्यथा स्नायादनुलिम्पेत भुञ्जीतेति॥ ‘स्थानाच्चोत्पत्तिसंयोगात्’ (जै.अ.५.पा१.सू.१३) । ज्योतिष्टोमविकारे साद्यस्कसंज्ञेऽतिदेशप्राप्तेष्वग्निषोमीयादिपशुषु सहत्वगुणविधानार्थं वचनं श्रूयते ‘सह पशूनालभत’ इति। तद्विधानाच्च प्राकृतः प्रथममग्नीषोमीयस्ततः सवनीयः ततोऽनुबन्ध्य इत्येवंरूपः क्रमो निवर्तते। सहत्वं चेदं सवनीयस्थाने; तथा सति हीतरयोस्तुल्यवत् स्थान चलनं भवति। सवनीयश्चाश्विनग्रहग्रहणानन्तरकालः प्रकृतावाम्नायते; आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुमुपाकरोतीति। तत्रैक कालत्वलक्षणसहत्वासंभवादवश्यंभाविनि क्रमे कः प्रथमं प्रयुज्यतामित्यपेक्षाया किमनियमेनैषां प्राथम्यमुत सवनीयस्येति संशयः। तत्र नियामकश्रुत्याद्यभावादनियमे प्राप्ते – राद्धान्तः; स्थानात्सवनीयप्राथम्यं नियम्येत, कुतः? उत्पत्तिसंयोगात्, प्रकृतौ सवनीयस्याश्विनग्रहणानन्तर्यमुत्पत्ताववगतं विकृतौ च तेनैव कालेन स उपस्थापितः, अग्नीषोमीयस्तु सहत्ववचनेन स्वस्थानाच्चालितस्ततः प्रथमं सवनीयस्यैवोपाकरणादिप्रयोगः। इतरयोस्तु तत्साहित्यवचनात् तदानन्तर्यं, मिथस्त्वनियमः। अथवा प्रकृतिदृष्टपौर्वापर्यस्यासति बाधके त्यागायोगात् प्रथममग्नीषोमीयमुपाकृत्यानुबन्ध्य उपाकर्तव्य इति॥ मुख्यक्रमेण चाङ्गानां तदर्थत्वात्’ (जै.अ.५.पा.१.सू.१४) ‘सारस्वतौ भवत एतद्वै दैव्यं मिथुनं यत्सरस्वती सरस्वांश्चेति’ सरस्वतीदैवतं सरस्वद्दैवतं च युगपत्कर्मद्वयं श्रूयते। तत्र च सरस्वतीदैवतस्य याज्यानुवाक्यायुगलं प्रथममाम्नायते, तदनन्तरं पुंदैवतस्य । तत्र मन्त्राणां प्रयोगशेषत्वाद्याज्यानुवाक्यापाठक्रमेण प्रधानक्रमोऽवगतः। अङ्गविशेषे निर्वापादौ संशयः, किमनियतोऽस्य क्रम; उत प्रधानक्रमेण नियत इति। तत्र याज्यानुवाक्यापाठक्रमस्य प्रधानमात्रगोचरत्वादङ्गानामनुष्ठानक्रमे श्रुत्याद्यभावान्मुख्यक्रमस्य च प्रमेयत्वेन प्रमाणत्वानुपपत्तेरनियमे प्राप्ते – सिद्धान्तः; मुख्यक्रमेणाङ्गानां क्रमो नियम्येत, तदर्थत्वात्, प्रधानार्थत्वादङ्गानाम्। यद्यपि मुख्यक्रमस्य याज्यानुवाक्यापाठक्रमापेक्षया प्रमेयत्वं; तथापि प्रमितस्यास्य धूमादेरिवान्यत्र प्रमाणत्वमविरुद्धम्। प्रधानस्य हि प्रयोगविधिना साङ्गस्यैव प्रयोगश्चोदितः, स चावर्जनीयाद्व्यवधानादधिकव्यवधिमङ्गानां न सहते। यदि तु प्रधानान्तरसन्निधा वन्याङ्गानुष्ठानं, तदा तेनैव स्वप्रधानादङ्गानि विप्रकृष्येरन् ; अतो मुख्यक्रमादङ्गक्रमनियम इति॥ ‘प्रवृत्या तुल्यकालानां गुणानां तदुपक्रमात्’ (जै.अ.५.पा.१.सू.८) वाजपेये – ‘सप्तदश प्राजापत्यान्पशूनालभत’ इति सप्तदश यागा अङ्गत्वेन श्रूयन्ते ; तेषां च वैश्वदेवीं कृत्वा सह प्रचरन्तीति प्रयोगसाहित्यश्रवणादेकोपक्रमोपसंहार एक एवावान्तरप्रयोगः। तेनैषामतिदेशप्राप्ताः प्रोक्षणादिधर्मा न एकैकत्र समापनीयाः , किं तर्हि , पशुष्वेक एव पदार्थः परिसमापनीयस्ततोऽन्यस्ततोऽन्यः; इतरथा ह्येकस्मिन्पशौ सर्वाङ्गानुष्ठाने प्रधानस्याङ्गैर्विप्रकर्षः स्यात्। तत्र प्रथममेकपदार्थानुष्ठाने विशेषतो वेदाभ्यनुज्ञाभावादिच्छैव नियामिका। तदेवं स्थिते द्वितीयादिपदार्थप्रयोगे संशयः; किं प्रथम एव द्वितीयादावपीच्छैव कारणमुत प्रथमप्रवृत्त्यैव नियम इति। तत्र पूर्वपक्षः – न तावत् श्रुत्याद्यस्ति नियामकम्; प्रथमाङ्गप्रवृत्तिश्च पौरुषेयी वेदेन नाभ्यनुज्ञायत इति न तद्वशादुक्तरनियमः। तेन प्रथमतराङ्गाश्रितपुरुषेच्छैव चरमतराङ्गनियामिका। प्रयोगसौकर्यं चैवं लभ्यते; इतरथा हि प्रथमं प्रयोगानुसंधानव्यग्रमनस उपरितनं च प्रयोगं तद्वशेन तन्वानस्य मतिक्लेशः स्यात्। तस्मादनियम इति प्राप्ते – राद्धान्तः; एकप्रयोगतया तुल्यकालानां प्रोक्षणाद्यङ्गानां प्रवृत्त्या क्रमनियमः ; कुतः? तदुपक्रमात् तेन प्रधानेनाङ्गानामुपक्रमात्, तदेकप्रयोगत्वादित्यर्थः। सप्तदश यागाङ्गानि सह प्रयोज्यानि प्रथमाङ्गानुष्ठाने सति द्वितीयादौ षोडशभिर्व्यवधानमभ्यनुजानन्ति न ततोऽधिकम्; प्रावृत्तिकक्रमाश्रयणे च सप्तदशसु प्रथमाङ्गानुष्ठाने द्वितीयो धर्मः प्रथमादिपशुषु क्रियमाणः षोडशभिरेव व्यवधीयते, क्रमानन्तराश्रयणेऽधिकैरपि व्यवधानं स्यात्; अतः प्रयोगवचनकोपपरिहाराय प्रवृत्त्या नियम इति। शेषाणां शेषिणां च क्रमापेक्षायां हेतुमाह – युगपदिति। युगपदनुष्ठानप्राप्तौ क्रमः स्यात्तदेव कुतस्तत्राह –

एकपौर्णमासीति।

षण्णां मध्ये त्रयः पूर्णमास्या संबद्धास्त्रयोऽमावास्यया। कालैक्येऽपि यदि कर्तृभेदः स्यात्, तदा न क्रमोऽपेक्ष्येत तन्माभूदित्याह –

एकाधिकारीति।

स्वामित्वेनाधिकारित्वं तस्यैवानुष्ठातृत्वेन कर्तृत्वम्। एकाधिकारिकर्तृकत्वे हेतुमाह –

एकप्रयोगवचनेति।

यजेतेत्याख्याते कर्त्रैक्यस्य विवक्षितत्वात्प्रयोगवचने कर्त्रैक्यं सिद्धम्। एकप्रयोगवचनपरिग्रहे हेतुमाह –

एकफलवदिति।

एकश्चासौ फलवतः प्रधानस्य उपकारश्च तस्मिन् समुच्चित्य साधनत्वेन उपनिबद्धाः शेषाः; एकेन फलेनावच्छिन्नाः शेषिणोऽत एकप्रयोगवचनोपगृहीता इति। सौर्यार्यमणेति। एकादशे स्थितम् – ‘अङ्गवत्क्रतूनामानुपूर्व्यम्’ (जै.अ.५.पा.३.सू.३२) सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकामः’ ‘आर्यमणं चरुं निर्वपेत्स्वर्गकामः’ ‘प्राजापत्यं चरुं निर्वपेच्छतकृष्णालमायुष्कामः’ इत्यादिषु क्रमपठितक्रतुषु चिन्ता। किं पाठक्रमेण प्रयोज्या, उतानियमेनेति। तत्र यथाङ्गानां समिदादीनामेकेन युगपत्करणाशक्तेः क्रमाकाङ्क्षायां पाठात् क्रमनियमः, एवं क्रतूनामपीति प्राप्ते – राद्धान्तः; ‘न वाऽसंबन्धात्’(जै.अ.५.पा.३ सू.३३) अङ्गेष्वेकप्रयोगवचनपरिग्रहादस्ति क्रमाकाङ्क्षा, क्रतुषु नानाफलेषु नैकः प्रयोगवचनोऽस्ति, न च सर्वे मिलित्वा प्रयोजयन्ति, तेनैषामेकप्रयोगवचनसंबन्धाभावान्नास्ति क्रमाकाङ्क्षा, कितु पुरुषस्य । न च तदाकाङ्क्षितं विधिप्रतिपाद्यमिति तदिच्छयैव क्रमः, पाठक्रमस्त्वध्ययनार्थ इति। युगपत्पाठासंभवेनावर्जनीयतया पाठक्रमस्यागतत्वात्तन्नियमस्य चाध्ययनार्थत्वादित्यर्थः। गोदोहनस्य पुरुषार्थत्वं चतुर्थे चिन्तितम् – यस्मिन्प्रीतिः पुरुषस्य तस्य लिप्साऽर्थलक्षणाऽविभक्तत्वात् (जै.अ.४.पा.१.सू.२) दर्शपूर्णमासयोर्गोदोहनेन पशुकामस्य प्रणयेदिति श्रूयते। तत्र गोदोहने क्रत्वर्थत्वपुरुषार्थत्वसंदेहे पशुकामस्येति समभिव्याहाराद्वाक्येन क्रतूपकारकत्वेन चोभयार्थमिति प्राप्ते – सिद्धान्तः; नोपकारकत्वं शेषत्वं, किंतु तादर्थ्यम्; तथाच गोदोहनस्य पशुशेषत्वान्न क्रत्वङ्गत्वम्, अङ्गापेक्षा च क्रतोरुपकाराय; अन्यार्थस्यापि क्रतूपकारकत्वमविरुद्धम्, तेन वाक्यात्पुरुषार्थमेवेति । यस्मिन्निर्वृत्ते पुंसः प्रीतिः फलं भवति, तस्य लिप्सा फलप्रयुक्ता, न विधितः; कुतः? तस्य फलसाधनस्य प्रीत्या विभागाभावादिति सूत्रार्थः। अस्य चाप्प्रणयनाश्रितत्वात्तत्क्रम एव क्रम इति गोदोहनस्य प्रणयनाश्रितत्वमुपपादयति –

नो खल्विति।

कल्प्यतां तर्हि व्यापारान्तरावेशस्तत्राह –

अप्प्रणयनाश्रितमिति।

प्रणयनान्तरविशिष्टविधिमाशङ्क्य प्रतीयत इत्युक्तम्। सन्निहितलाभेन विशिष्टविधिरित्यर्थः। सामर्थ्यरूपाद् लिङ्गाच्चाप्प्रणयनाश्रितत्वमाह –

योग्यत्वाच्चेति।

यथा वा दर्शपूर्णमासाभ्यामिति। चतुर्थे चिन्तितम् – उत्पत्तिकालाङ्गविशये कालः स्याद्वाक्यस्य तत्प्रधानत्वात् (जै.अ.४.पा.३.सू.३७) दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतेति श्रूयते। तत्र संदेह, किमिदमङ्गस्य विधायकमुत कालस्येति। तत्र क्त्वाश्रुतेरङ्गस्य, तच्चाङ्गत्वं यजेतेति विधिप्रत्यासत्तेः सोमस्यैव। ननु द्रव्यद्वारेणान्यत्र विहितसोमयागस्य प्रत्याभिज्ञानात्कथं तद्विधिः। उच्यते; तत्कार्यस्येहाप्रत्यभिज्ञानाद्वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेतिवत्। नह्यत्र ब्रह्मवर्चसं बृहस्पतिसवकार्य प्रतीतम्, अतोऽङ्गं बृहस्पतिसवो वाजपेयस्य । एवंच सोमयागोऽपि दर्शपूर्णमासेष्टिं प्रत्यङ्गत्वेन विधीयत इति प्राप्ते – उच्यते ; अस्मिन्कालाङ्गविधिसंशये कालो विधेयः स्यात् । कुतः , अस्य वाक्यस्य कालप्रधानत्वात् । यदि कर्मविधिरेव स्यात् , तर्हि रूपेण द्रव्यदेवतेन भाव्यम् ; नचेह देवतारूपमस्ति। अथाव्यक्तत्वेनोद्भिदादिष्विव सौमिकी देवताऽतिदेशेन प्राप्येत, तर्हि सोमोऽपि प्राप्येतेति सोमेनेति व्यर्थं स्यादतः सोमयागप्रत्यभिज्ञार्थमेव तत्। प्रत्यभिज्ञाने च न विधिसम्भवः ; बृहस्पतिसवस्तु वाजपेयप्रकरणे श्रुतस्तत्र प्रकरणान्तरन्यायात्कर्मान्तरमेव विधीयते। नामधेयमपि यजिपरतन्त्रतया न प्रत्यभिज्ञापकं, किंतु तत्रैव धर्मलक्षणया वर्तते। अतो नाम्नैव प्रसिद्धबृहस्पतिसवधर्माणां प्रापितत्वाद्युक्तं कर्मविधानमिति।

यथाग्नेयादीनामिति।

एकादशे चिन्तितम् – प्रयोजनाभिसंबन्धात् पृथक्त्वं ततः स्यादैककर्म्यमेकशब्दाभिसंयोगात् (जै.अ.११,पा.१,सू.१) । आग्नेयादिषु संशयः किं तन्त्रमेषां फलमुत भेदेनेति। तत्र परस्परनिरपेक्षैरुत्पत्तिविधिभिर्विहितानां प्रधानानां पृथक्फलाकाङ्क्षत्वात्तत्संनिधौ श्रूयमाणं फलं भेदेनाभिसंबध्यते; ततः प्रतिप्रधानं फलभेदे इति प्राप्ते राद्धान्तः। यद्यप्येषां पृथक्त्वं पृथगुत्पत्तिविहितता; तथाप्यैककर्म्यम्, क्रियत इति व्युत्पत्त्या फलं कर्म, एककर्म्यमेकफलत्वमित्यर्थः। कुतः , प्रयोजनेन समुच्चितानां सबन्धाद्धेतोः। स एव कुतः, एकशब्दाभिसंयोगात्। दर्शपूर्णमासशब्देन हि समुदायवाचिना निर्देश्य फले विधीयन्ते आग्नेयादय, यथा ग्रामेणोदपान खेय इति समुदायशब्दनिर्देशात्समुदितैः पुंभिरुदपानः खन्यते, न प्रतिपुरुषं कूपभेदः एवमिहापि। ननु गणायानुलेपनमित्यादौ समुदायशब्दनिर्दिष्टमप्यनुलेपनादि प्रतिपुरुषमावर्तते तद्वत् किं न स्यात्। नेति वदामः; युक्तमनुलेपनादेः संस्कारत्वाद्दृष्टार्थत्वाच्च प्रतिसंस्कार्यमावृत्तिरिह फलमुद्दिश्य विधीयमानानामुपादीयमानानामेवाग्नेयादीनां विवक्षितं

साहित्यमिति

फलतन्त्रतेति।

संग्रहे जिज्ञासयोः फलादिभेदं निर्दिश्य विभजने ज्ञानयोस्तत्कथनमयुक्तमित्याशङ्क्याह –

जिज्ञासाया इति। इच्छाया ज्ञानपराधीनतया ज्ञानफलमेव तत्फलमित्यर्थः। फलभेदे वक्तव्ये कारणभेदकथनं भाष्ये अनुपयोगीत्याशङ्क्याह –

केवलमिति। विधेयाविधेयक्रियाज्ञानफलयोरुत्पाद्यता। व्यङ्ग्यता च भेद इत्यर्थः। अनुष्ठानान्तरेत्यत्रान्तरशब्दार्थमाह

शाब्दज्ञानेति।

– शाब्दज्ञानेति। क्वचित् ‘ब्रह्मविदाप्नोति पर’मित्यादौ ज्ञानफलं साध्यत्वेन प्रतीतमपि न्यायबलाद्वचनान्तरवशाच्चाभिव्यक्तिपरत्वेन व्याख्याय फलभेद उक्तः, जिज्ञास्यभेदस्तु प्रतीतिसमय एव स्फुट इत्याह –

जिज्ञास्यभेदमिति।

ननु भवतेरकर्मकत्वाद्भावार्थत्वे च नंपुसकत्वप्रसङ्गाद्भव्यशब्देन कथं जिज्ञास्यभेदसिद्धिरत आह –

भवितेति।

ननु ‘तयोरेव कृत्यक्तखलार्थाः’ इति कृत्यानां भावकर्मणोः स्मरणात् ‘अचो यदि’ ति सूत्रविहितयत्प्रत्ययान्तस्य भव्यशब्दस्य कर्तृवाचित्वमयुक्तमित्याशङ्क्याह –

कर्तरि

कृत्य इति। ‘भव्यगेये’त्यादिना हि सूत्रेण भावकर्मवाचितानियममपोद्य कृत्यप्रत्ययान्ता एव भव्यादिशब्दा विकल्पेन कर्तरि निपात्यन्ते। अतो भवतीति व्युत्पत्त्या भव्यशब्दः कर्तृवाची। पक्षे च ‘भावकर्मणोः’ । अस्य च भवतेरनुपसर्गत्वात्प्राप्तिवाचित्वाभावाच्च कर्माप्राप्तिः। भावे तु भव्यमनेनेति स्याद् नेह स; पुंल्लिङ्गनिर्देशात्, उत्पाद्यधर्मापेक्षणाच्च। अतः कर्तरि कृत्य इति। ननु भवितुः कथं ज्ञानकाले सत्त्वाभाव इत्याशङ्क्य ज्ञानोत्तरभाविप्रयोजकव्यापारापेक्षणादित्याह –

भविता

चेति। भवतिर्ह्यसिद्धकर्तृकक्रियावाची न पच्यादिवत्सिद्धकर्तृकक्रियस्ततो भविता स्वतोऽसिद्धः सन्भावकव्यापारापक्षनिष्पत्तिरर्थात्साध्यो भातीति। अत एवाहुः – ‘करोत्यर्थस्य यः कर्ता भवितुः स प्रयोजकः। भविता तमपेक्ष्याथ प्रयोज्यत्वं प्रपद्यते॥‘ इति। भाष्ये भूतशब्दस्यातीतवाचित्वभ्रमं निरस्यति –

भूतमिति।

नन्वाज्ञाभ्यर्थनानुज्ञानां लोके चोदनात्वात्कथं वेदे चोदना? अत आह –

आज्ञादीनामिति।

उत्कृष्टपुंस स्वाभिलषितोपायकार्यत्वाभिधानमाज्ञा, यथा गामानयेति। एतदेव हीनस्याभ्यर्थना, यथा माणवक्रमध्यापयेति। प्रवृत्तस्य प्रयोज्यस्य तद्धितोपायोक्तिरनुज्ञा, तथा कुरु यथा हितमिति। नैतासां संभवो वेदे इत्युपदेशश्चोदना। उपदेशो ह्यप्रवृत्तनियोज्यस्य प्रयोजनोपायबोधको लोकेऽवगतो, यथा गोपालवचसि सुपथकथनपरेऽनेन पथा याहीति। नहीहाज्ञा; प्रयोक्तुर्निकर्षात्। नाभ्यर्थना; स्वप्रयोजनाभावात्। नाप्यनुज्ञा; प्रयोज्यस्याप्रवृत्तत्वात्तदिह नियोज्यस्याप्रवृत्तस्य हितोपायकर्तव्यतोक्तिरपौरुषेयेऽपि वेदे भवत्येवेति। तस्य धर्मस्य, ज्ञायतेऽनेनेति ज्ञानं, प्रमाणमुपदेशो विधिरिति जैमिनीयसूत्रावयवार्थः। स्वविषय इति भाष्ये स्वशब्देन चोदनाभिधीयत इति मत्वाह –

स्वसाध्ये

इति।स्वस्याः प्रतिपाद्ये विषये भावनायामित्यर्थः। धर्मस्येत्युक्त्या भावनोपसर्जनभूताऽपि शब्दतोऽर्थतः प्राधान्यात् स्वशब्दार्थ इति गृहीत्वाऽऽह –

तद्विषये

इति। ननु भावनाधात्वर्थयोर्विधिशब्देन पुरुषप्रवर्तनमशक्यं; प्रमाणस्य वाय्वादिवत्प्रेरकत्वायोगादित्याशङ्क्याह –

भावनाया

इति। साक्षाद्भावनायास्तदवच्छेदकत्वद्वारेण चार्थाद्धात्वर्थस्येष्टोपायतां बोधयति, विधिर्बोधयित्वा च तत्रेच्छामुपाहरति, इच्छंश्च पुरुषः प्रवर्तते, तदनेन क्रमेण नियुञ्जाना चोदना धर्ममवबोधयतीत्यर्थः। ब्रह्मचोदना ब्रह्मवाक्यम्। यथा धर्मचोदना प्रवृत्तिहेतुं बोधं जनयति, नैवं ब्रह्मचोदनेत्याह –

अवबोधस्येति।

ब्रह्मचोदनया सिद्धवस्तुविषयस्य प्रवृत्त्यहेत्वर्थमात्रावबोधस्य जन्यत्वादिति भाष्यार्थः। ननु – मा नाम जनिधर्मबोधवद्ब्रह्मबोधाद्विषये प्रवृत्तिः, स एव तु विधितः किं न स्यादिति शङ्कते –

नन्विति।

विध्येकवाक्यत्वेन वस्तुबोधनाद्वेदान्तानां न सिद्धबोधमात्रपर्यवसानमित्यर्थः॥ भाष्येऽवबोधनिर्देश एव विध्यविषयत्वे हेतुगर्भ इति व्याचष्टे –

अयमभिसंधिरिति।

यथा विशिष्टविधौ विशेषणविधिरर्थात्, न विशेषणे तात्पर्यं , वाक्यभेदादेवं विषयविशिष्टप्रतिपत्तिविधिसामर्थ्याद्ब्रह्मनिश्चय इत्याशङ्क्याह –

च बोधस्येति। विशिष्टक्रियाविधानाद्युक्ता विशेषणस्य प्रमा; वैशिष्ठ्यस्य वास्तवत्वात्, प्रतिपत्तिविधिस्तु न विशेषणसत्तामाक्षिपति; वाचं धेनुमुपासीतेत्यादावारोप्यस्यापि विधेयधीविषयत्वादित्यर्थः। एवं क्रमप्रमाणाभावसिद्धौ – ‘ब्रह्मधीर्न नियोगेन धर्मबुद्धेरनन्तरा। तत्क्रमे मानहीनत्वात्स्नानभुज्यादिधीरिव॥‘ नित्यानित्यवस्तुविवेक इति भाष्यमाक्षिपति –

तद्विषयश्चेदिति।

अनित्यादब्रह्मणो विवेकः किं निश्चयः, उत ज्ञानमात्रम्। आद्यं दूषयति –

कृतमिति।

द्वितीये विपर्ययः, संशयो वा। नाद्यः; ततः शास्त्रश्रवणे प्रवृत्त्ययोगात्। न द्वितीयः; प्रपञ्चानित्यत्वानिश्चये तद्वैराग्यायोगादित्याह –

तथाचेति।

समाधत्ते –

तस्मादिति।

निश्चय एव विवेकः। न च शास्त्रानारम्भः; इदं नित्यमिदमनित्यमित्यनिश्चयात्। आत्मानात्मसमुदाये नित्यत्वमनित्यत्वं च स्तो धर्मा तयोश्च धर्मिभ्यां भवितव्यमित्येतावन्मात्रं निश्चितम्। यद्यपि घटादेरनित्यतावधारिता; तथापि सकलानात्मसु नावधारितेति। नित्यत्वस्य व्याख्या –

ऋतमिति।

उक्तविवेकस्य प्रयोजनमाह –

तथाचेति।

सत्यासत्ययोरुपादेयानुपादेयत्वे हेतुमाह –

तदेतेष्विति।

सुखत्वान्नित्यमुपादेयं दुःखत्वादनित्यं त्याज्यमित्यर्थः। दृष्टेऽनुभवः, उपपत्तिस्त्वदृष्टे। विगीतं, सदधिष्ठानम्, असत्यत्वाद्गन्धर्वपुरीवदित्यादिव्याप्त्यसिद्धिमाशङ्क्याह –

खल्विति। न चेयतो विवेकस्य स्वरसत उदये शास्त्रविफलत; सगुणनिर्गुणविवेकाखण्डसमन्वयादेरसिद्धेरिति। न नित्यादिविवेकमात्रं वैराग्यहेतुः, किंतु तदभ्यास इत्याह –

अथास्येति।

अस्य पुरुषश्रेष्ठस्य संसारसमूहेऽ नित्यत्वादिविषयं प्रसंख्यानं धीसन्ततिरुपावर्तते इत्यन्वयः। अवीचिः नरकविशेषः।

जायस्व म्नियस्वेति।

पुनः पुनर्जायते म्रियते चेत्यर्थः। क्रियासमभिहारे लोडिति पौनःपुन्ये सर्वलकारापवादेन लोटः स्वादेशस्य च विधानात्। आरभ्य ब्रह्मलोकमवीचिपर्यन्तं जननमरणाभ्यामावर्तमानं क्षणाद्यवान्तरसर्गपर्यन्तैः कालैः संसारसागरस्योर्मिभूतैरनिशमुह्यमानमितस्ततो नीयमानमात्मानमन्यं च जीवसमूहमवलोक्येति योजना। उक्तपरिभावनाया इहामुत्रार्थभोगविरागहेतुतामाह –

ततोऽस्येति।

अनित्यसंसारस्य किंचिदधिष्ठानमस्तीति इयान् विवेको न तु ब्रह्मेति। तदुक्तम् –

ईदृशादिति।

आभोगो मनस्कारः। आदर इति यावत्। अतदात्मिका। वैराग्यस्य शमादिहेतुतामाह –

तत

इति। ज्वाला जटाकारा अस्य सन्तीति तथोक्तः। श्रद्धैव तत्त्वविषया वित्तमस्य न गवादीति तथाऽभिहितः। मोक्षेच्छा भवतु, कुतस्तावता ब्रह्मजिज्ञासा? अत आह –

तस्य

चेति। नित्याऽ नित्यविवेकादिहेतुत्वस्याथशब्दादवगतेः किमतःशब्देनेत्याशङ्क्य नानेन जिज्ञासां प्रति साधनकलापस्य हेतुतोच्यते, किंतु तत्स्वरूपाऽसिद्धिपरिहारहेतुरभिधीयते इत्याह –

अत्रैवमित्यादिता।

शल्कं शकलम्। शुचि नरशिरःकपालं प्राण्यङ्गत्वाच्छङ्क्षवदित्यस्य ‘नारं स्पृष्ट्वाऽस्थि सस्नेहं सवासा जलमाविशे’दित्यागमविरोधः। कृतकत्वानुमानानुगृहीतात्तद्यथेति वाक्याद् न्यायहीनम् अपामेत्यादिवाक्यमापेक्षिकामृतत्वादिपरं व्याख्येयमित्याह –

क्षयितेति।

यत्त्वभिहितं भास्करेण नित्यानित्यविवेकादेरप्रकृतत्वान्न तदानन्तर्यमथशब्दार्थोऽत एव कर्मणां क्षयिष्णुफलत्वं ब्रह्मज्ञानस्य च मोक्षहेतुत्वमतःशब्देन न पराम्रष्टुं युक्तमिति तं भाष्यभावव्याख्ययाऽनुकम्पते। अत्र चेति। तर्हि सकला वेदान्ताः परामृश्येरन् नेत्याह

– योग्यत्वादिति।

अथशब्दोक्तहेतुत्वसमर्थनयोग्यत्वादित्यर्थः। हेतुमद्ब्रह्मजिज्ञासाया हेतूनां नित्यानित्यविवेकादीनां सूत्रकारस्य बुद्धिस्थत्वात्तदानन्तर्यार्थत्वमथशब्दस्य युक्तमेव। चतुर्थीसमासाभावे हेतुमाह –

तादर्थ्येति।

पाणिनिः किल ‘चतुर्थी तदर्थार्थबलिहितसुखरक्षितै’रिति तादर्थ्यसमासं सस्मार। चतुर्थ्यन्तः शब्दस्तदर्थवचनादिभिः शब्दैः समस्यते। चतुर्थ्यन्तशब्दार्थस्तच्छब्देन परामृश्यते। तस्मै इदं तदर्थम्। यथा कुण्डलाय हिरण्यमित्यत्र कुण्डलं चतुर्थ्यन्तशब्दार्थस्तच्छेषो हिरण्यं, तत्र कुण्डलशब्दश्चतुर्थ्यन्तः, कुण्डलशेषवाचिना हिरण्यशब्देन समस्यते, कुण्डलहिरण्यमिति। तथाऽर्थशब्दादिनापि, ब्राह्मणार्थं पयः इत्यादि द्रष्टव्यम्। कात्यायनेन त्वयं समासः प्रकृतिविकृत्योर्नियमितः – ‘चतुर्थी तदर्थमात्रेणेति चेत्तर्हि सर्वत्र प्रसङ्गोऽविशेषात्, ‘प्रकृतिविकृत्योरिति चेदश्वघासादीनामुपसंख्यानम्’ इति। एवं चार्थात्प्रस्तुते तन्निषेधसिद्धिरित्याह –

प्रकृतीति।

इत्येवमादौ ब्रह्मजिज्ञासेत्येवमादावित्यर्थः। नन्वश्वार्थो घासोऽ श्वघास इत्यादावप्रकृतिविकारेऽपि तादर्थ्यसमासो दृष्ट इत्याशङ्क्य कात्यायनेनैव समासान्तरमुपसंख्यातमित्याह –

अश्वघासादय

इति। ननु षष्ठीसमासाभ्युपगमे ब्रह्मणो जिज्ञासाऽव्यावर्तकत्वेन गुणत्वात्प्रधानपरिग्रह इति भाष्यस्थप्राधान्यभङ्गस्तत्राह – षष्ठीसमासेऽपीति। ब्रह्मोज्झं वेदत्यागः। प्रतिपत्तौ विशेषणत्वेनानुबध्यत इत्यनुबन्धः। स्वरूपेण निरूपितायां जिज्ञासायां पश्चात्संबन्धिन्यपेक्षा, ब्रह्म च ज्ञानद्वारा जिज्ञासारूपनिरूपकमिति प्रथमोदिताकाङ्क्षावशेन ब्रह्म जिज्ञासायाः कर्मत्वेन संबध्यते, ननु संबन्धिमात्रतयेत्यर्थः। जिज्ञासाज्ञानयोर्विषयाधीननिरूपणं वैधर्म्यदृष्टान्तेन प्रपञ्चयति

–न हीति।

ननु – प्रमाणयुक्त्यादि जिज्ञासायाः कर्म भविष्यति, ब्रह्म तु संबन्धित्वेन निर्दिश्यताम्। न; निर्दिष्टकर्मलाभे कल्पनानुपपत्तेरित्याह –

नन्वित्यादिना।

संभन्त्स्यते संबद्धं भविष्यति। ननु श्रुतकर्मत्यागायोगे स्थिते कथं शेषषष्ठी शङ्क्यत इत्यत आह –

निगूढाभिप्राय इति।

प्रमाणादिबहुप्रतिज्ञानां श्रौतत्वसिद्धिरित्यभिप्रायस्य निगूढता। ननु ब्रह्मसंबन्धिनी जिज्ञासेत्युक्ते कर्मानिर्देशादनिरूपितरूपा जिज्ञासा स्याद्, नेत्याह –

सामान्येति।

बहुप्रतिज्ञानां श्रौतत्वलाभात्कथं प्रयासवैयर्थ्येन परिहारस्तत्राह –

निगूढेति।

एकस्यापि प्रधानस्य श्रौतत्वं वरं, नतु गुणानां बहुनामपीति।

वाच्यस्येति।

शब्दोपात्तत्वेन साक्षात्संनिधिः। प्रथमापेक्षितस्येत्याकाङ्क्षा। प्रथमसंबन्धार्हस्येति योग्यता। एतैर्युक्तस्य कर्मत्वस्य संबन्धः प्रथमः सन्नपि जघन्यः। एतैः रहितस्य संबन्धिमात्रस्य संबन्धो जघन्यः सन् प्रथम इति कल्पनं व्याहतमित्यर्थः। ‘कर्तृकर्मणोः कृती’ति कृद्योगे कर्मणि षष्ठीस्मरणाद्वाच्यं कर्मत्वम्। जिज्ञासापदस्य चाकारप्रत्ययान्तत्वात् कृद्योगः। यस्तु ‘कर्मणिचे’ति कर्मणि षष्ठ्या समासप्रतिषेधः, स च ‘उभयप्राप्तौ कर्मणी’ति या कर्तृकर्मणोरुभयोरपि सामर्थ्यादुपादानप्राप्तौ कर्मण्येवेति नियमिता षष्ठी तद्विषयः। यथाऽऽश्चर्यो गवां दोहोऽगोपालकेनेति। एवं ह्यत्राश्चर्यं व्यज्येत यदि दुर्दोहानां गवां दोहे कर्मत्वमकुशलस्य चोगोपालस्य कर्तृत्वम्, प्रस्तुते तु ब्रह्मकर्मत्वमेवोपादीयते, न कर्तृगतोऽ तिशय इत्युभयप्राप्त्यभावात् ‘कर्तृकर्मणोः कृती’त्येव षष्ठी; तेन ब्रह्मजिज्ञासेत्युपपन्नः समासः इति। भाष्ये प्रत्यक्षनिर्देशो न युक्त शाब्दत्वात्कर्मत्वस्य, तत्राह –

प्रत्यक्षेति।

अविरुद्धमपि परोक्षत्वं व्याख्येयप्रत्यक्षत्वस्य प्रतियोगित्वाद्व्याख्यातम्। परमते कर्मत्वस्य लाक्षणिकत्वं चरमान्वयप्रसञ्जनार्थम्। नन्वयुक्तमपि ज्ञानस्येच्छाविषयत्वं सौत्रजिज्ञासापदात्प्रमीयताम्? न; न्यायसूत्रे उपदेशमात्रेणाऽविश्वासादित्याह –

नेति।

साक्षात्कारसाधनं ज्ञानमिच्छाविषय इति प्रतिज्ञाय फलविषयत्वादिच्छाया इति हेतुरयुक्तो व्यधिकरणत्वात्तत्राह –

तदुपायमिति।

फलेच्छाया एवोपायपर्यन्तं प्रसारादविरोध इत्यर्थः। भवतु ब्रह्मविषयावगतिरिति। स्वरूपावगतिः स्वविषयव्यवहारहेतुत्वेन तद्विषयोक्ता। ब्रह्मणोऽपि धर्मवदसुखत्वान्न तदवगतिः पुमर्थ इत्याह –

एवमपीति।

श्रुतिस्वानुभवावगतनिर्दुःखानन्दमभिप्रेत्य परिहारः – ब्रह्मावगतिर्हीति। प्रतिभान् प्रतिभासमानः। अर्थ्यमानत्वात् प्रार्थ्यमानत्वात्। अविद्यानिवृत्तिर्न स्वरूपावगत्या; नित्यनिवृत्त्यापातात्, अपि तु वृत्तित इत्याह –

अविद्येति।

विगलित(निखिल?) दुःखेति वृत्तिव्यक्तस्वरूपाभिप्रायम्।पदार्थान्व्याख्याय सूत्रतात्पर्यमाह – तस्मादित्यादिना। सूत्रस्यानुवादत्वव्यावृत्तये तव्यप्रत्ययमध्याहरति – एषितव्यमिति। किमिति ज्ञानमेषितव्यं वेदान्तेभ्य एव तत्सिद्धेरिति। न; संदेहादिना प्रतिबन्धादित्याह –

तच्चेति।

नन्विच्छाया विषयसौन्दर्यलभ्यत्वात्किं तत्कर्तव्यतोपदेशेन? तत्राह –

। ज्ञातुमिच्छा

हि संदिग्धे विषये निर्णयाय भवति, निर्णयश्च विचारसाध्य इति तत्कर्तव्यताऽर्थाद्गम्यत इत्यर्थः। आर्थिके चास्मिन्नर्थे कर्तव्यपदाध्याहारः। श्रौतस्तु मुमुक्षानन्तरं ब्रह्मज्ञानेच्छा भवितुं युक्ता इत्येष एव। तथा चाधिकारार्थत्वमथशब्दस्य निषेद्धुं ज्ञानेच्छा जिज्ञासाशब्दार्थ इत्युपपादनेन न विरोध इति। ननु धर्मग्रहणाद्विधीनामर्थविवक्षा तत्र कृता, न वेदान्तानाम्, नेत्याह –

धर्मग्रहणस्येति।

उपलक्षणतया वेदान्तानामर्थविवक्षाप्रतिज्ञावद्विचारप्रतिज्ञापि तत्रैवास्त्वित्याशङ्क्योपरि प्रतिपादनादर्शनान्नेत्याह –

यद्यपीति।

ब्रह्मविचारप्रतिज्ञायास्तत्र संभवमङ्गीकृत्य परिहार उक्तः, इदानीं संभव एव नास्तीत्याह –

नापीति।

अविरक्तस्य ब्रह्मविचारे प्रवृत्त्ययोगादित्यर्थः। ब्रह्ममीमांसारम्भायेति प्राचा तन्त्रेणागततोक्ता। नित्यादिविवेकानन्तर्यायेति। तत्रत्यप्रथमसूत्रेणेहत्यप्रथमसूत्रस्य। युष्मदस्मदित्यादिना ह्यहंप्रत्यये जीवस्य प्रसिद्धेरसंसारिब्रह्मात्मत्वस्य चाभावाद् विषयमाचिक्षिपे। अत्र तूपेत्य ब्रह्मात्मभावं वेदान्तेभ्यस्तत्सिध्यसिद्धिभ्यामाक्षेप इति विभागमाह –

वेदान्तेभ्य

इति। संदिग्धप्रसिद्धस्य जिज्ञास्यत्वसंभवादाक्षेपायोगमाशङ्क्याह – निश्चयज्ञानेनेति। अनिश्चायकत्वं तु वेदान्तानामयुक्तं निर्दोषत्वादित्याह –

अपौरुषेयतेति।

निष्पादिता प्रमितिलक्षणा क्रिया यस्य कर्मणो विषयस्य स इह तथोक्तः। यद्यपि निर्दोषो वेदः ; तथापि सामान्यतो दृष्टनिबन्धनवचनव्यक्त्याभासप्रतिबद्धः संदिग्धार्थः स्यादतो विचारात्प्रागापातप्रसिद्धिं दर्शयन्नप्रसिद्धत्वपक्षोक्तं दोषमुद्धरति –

प्रागपि

ब्रह्ममीमांसाया इति। भाष्ये ब्रह्मास्तित्वप्रतिज्ञा भाति, कथं प्रतीतिपरत्वव्याख्येत्याशङ्क्य प्रत्याय्येन प्रत्ययलक्षणामाह –

अत्रचेति।

मुख्यार्थपरिग्रहे बाधमाह –

तदस्तित्वस्येति।

विमर्शे संशये। देहाद्यभेदेनेति भेदाभेदमतेन शङ्का। तत्त्वमसिवाक्यनिर्दिष्टतत्पदलक्ष्यप्रसिद्धिमुक्त्वा वाच्यप्रसिद्धिमाह –

अविद्योपाधिकमिति।

अविद्याविषयीकृतमित्यर्थः।

शक्तीति।

शक्तिज्ञानाभ्यां कारणं लक्ष्यते। यो हि जानाति शक्नोति च स करोति, नेतर इत्यनुविधानादित्यर्थः। सदेवेत्यादिवाक्यात्प्रसिद्धिमुक्त्वा पदादपि सोच्यत इति वक्तुं पृच्छति –

कुतः

पुनरिति। वाक्यात्प्रसिद्धस्यैव पुनरपि कुतो हेत्वन्तरात्प्रसिद्धिरित्यर्थः। ननु बृहतिधातुरतिशायने वर्ततामापेक्षिकं तु तद्, बृहत् कुम्भ इतिवद् , नेत्याह –

अनवच्छिन्नमिति।

प्रकरणादिप्रसङ्कोचकाभावादित्यर्थः। पदान्तरं साक्षान्नित्यत्वादिबोधकं नित्यादिपदम्। उक्तविशेषणानामन्यतमेनापि रहितस्य न महत्त्वसिद्धिरतो ब्रह्मपदादुक्तवस्तुसिद्धिरिति। तत्पदार्थस्य शुद्धत्वादेरिति सामानाधिकरणे षष्ठ्यौ। जीवस्य हि विशुद्धत्वाद्येव तत्पदेन समर्प्यते, न पदार्थान्तरमिति। प्रसिद्धिर्हि ज्ञानं ज्ञातारमाकाङ्क्षति, तेन व्यवहितमपि सर्वस्येत्येतदस्तित्वप्रसिद्धिरित्यनेन संबन्धनीयम्। तथा सति प्रतिज्ञाविशेषणं सत्कैमुतिकन्यायं द्योतयिष्यति, नतु सर्वस्यात्मत्वादिति हेतुविशेषणं, वैयर्थ्यादित्यभिप्रेत्याह – सर्वस्येति। पांसुमन्तौ पादौ यस्य स तथा। हलं वहतीति हालिकः। सर्वस्य ब्रह्मास्तित्वप्रसिद्धिः, सर्वो हि तत्प्रत्येतीति साध्यहेत्वोरविशेषमाशङ्क्याह –

प्रतीतिमेवेति।

अहं न नास्मीति प्रत्येतीति योजनायाम् अस्तीत्वं न सिध्द्येत्; असत्त्वनिषेधेऽप्यनिर्वाच्यत्वस्यानिवारणात्, अतोऽहमस्मीति न प्रत्येतीति योजनैव साध्वीति। अहमिति प्रतीतेरहंकारमात्रविषयत्वान्नात्मप्रसिद्धिः सिध्येदिति शङ्कते –

नन्वहमिति।

ऋजुयोजनायां ह्यव्याप्यादव्यापकप्रसञ्जनं स्यात्, नहि प्रसिद्ध्यभावो नास्तित्वप्रतीत्या व्याप्तः; सुषुप्तौ विश्वाभावप्रतीतिप्रसङ्गात्, तन्मा भूदिति व्यवहितेन संबन्धयति –

अहमस्मीति

न प्रतीयादिति। शङ्कितुरनुशयमपाकरोति –

अहंकारास्पदमिति।

अहमिति प्रतिभासस्य चिदचित्संवलितविषयत्वमध्यासभाष्ये समर्थितम्। तथाचाहमिति प्रतीतिरात्मविषयापि, अत आत्मप्रसिद्ध्यभावेऽहमिति प्रतीतिर्न स्यादित्यर्थः। तदस्त्वमेति। ‘तत्त्वमसि’ वाक्ये तत्पदस्य प्रकृतसच्छब्दवाच्यब्रह्मपरामर्शिनस्त्वंपदेन समानाधिकरण्यादित्यर्थः। ननु ब्रह्मात्मैकत्वस्य वाक्यार्थस्याप्रसिद्धत्वेनाप्रतिपाद्यत्वाक्षेपे पदार्थप्रसिद्धिप्रदर्शनमनुपयोगीत्याशङ्क्याह –

तस्मादिति।

पदार्थयोरवधृतयोस्ताभ्यां गृहीतसंबन्धपदद्वयसमभिव्याहारादपूर्वो वाक्यार्थः सुज्ञान इत्यर्थः। एवं तावदापाततो वाक्यात्पदतश्च प्रसिद्धेर्ब्रह्मणः शास्त्रेण शक्यप्रतिपादनत्वसंबन्धं सामर्थ्यासाधारणरूपविषयत्वं समाधातुमाक्षिपतीत्याह –

आक्षेप्तेति।

ब्रह्मण आत्मत्वेन लोकप्रसिद्ध्यभावाद्वाक्यीयप्रसिद्धिरनूद्यत इत्याह –

तत्त्वमसीति।

ननु तृतीयाया इत्थंभावार्थत्वं विहायात्मत्वेन हेतुना ब्रह्म यदि लोके प्रसिद्धमात्मा च ब्रह्मेति त्वयैवोक्तत्वादिति व्याख्यायतां, तदा हि लोकशब्दो रूढार्थः स्यात्, उच्यते; तत्पदार्थमात्रस्य प्रसिद्धिस्तदानूदिता स्यात्, तस्याश्चाजिज्ञास्यत्वं प्रति न हेतुत्वम्; ज्ञातेऽपि पदार्थे वाक्यार्थस्य जिज्ञासोपपत्तेरिति। स्यादेतद्यदि ब्रह्मात्मत्वेन प्रसिद्धमिति भाष्यमनुपपन्नम्; नहि महावाक्ये ब्रह्मानुवादेनात्मत्वं विधीयते, किंतु लोकसिद्धजीवानुवादेनागममात्रसिद्धब्रह्मत्वम्, अत आह –

अभेदविवक्षयेति।

अन्यत्र हि वाक्यार्थबोधोत्तरकालं पदार्थानामुद्देश्योपादेयभावो न व्यावर्तते, अत्र त्वखण्डवाक्यार्थसाक्षात्कारे स बाध्यत इति द्योतयितुमात्मपदे प्रयोज्ये ब्रह्मपदं ब्रह्मपदे चात्मपदं प्रयुक्तमित्यर्थः। ननु विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिः, सा च वस्त्वभावसाधिकेति कथं विषयलाभः, तत्राह –

तदनेनेति।

न विरुद्धप्रतिपत्तिमात्रेणाभावावगमः, किंतु प्रमाणमूलतया; अतः साधकबाधकप्रमाणभावे विप्रतिपत्तिः संशयबीजमित्यर्थः। ननु साधारणाकारदृष्टौ संशयो, नत्विह क्षणिकविज्ञानस्थिरभोक्त्रादावस्ति साधारणो धर्मी इत्याशङ्क्य विप्रतिपत्त्यन्यथानुपपत्त्या तं साधयति –

विवादाधिकरणमिति।

देह आत्मा इत्यादिविवादाश्रयो धर्मी पराग्व्यावृत्तोऽहमास्पदं सर्वतन्त्रेष्वभ्युपगत इति मन्तव्यम्। तत्र हेतुमाह –

अन्यथेति ।

आश्रयशब्दो विषयवाची। भिन्नविषया विप्रतिपत्तयो न स्युरतो विवदमानानामप्येकमालम्बनमविगीतम्। अत्रोपपत्तिमाह –

विरुद्धा

हीति। विप्रतिपत्तिशब्दावयवप्रतिपत्तिशब्दार्थस्य ज्ञानस्य सालम्बनत्वात् यत्किंचिदालम्बनं सिद्धम्; वीत्युपसर्गप्रतीतविरोधवशाच्च तदेकमिति सिद्ध्यति। एकार्थोपनिपाते हि धियां विरोधः; अत्र वैधर्म्योदाहरणमाह –

न हीति।

साधारणधर्मिस्फुरणेऽपि न शास्त्रार्थस्य बुद्धि समारोहः, नहि साधारणः शास्त्रार्थस्तत्राह –

तस्मादिति।

यस्माद्विप्रतिपत्तिरेकालम्बना, यत्तश्चैकस्मिन्नालम्बने पूर्वधीविषयनिषेधेन विरुद्धधीरुदेति; तस्मात्प्रतियोगितया विप्रतिपत्त्येकस्कन्धत्वेन तत्त्वंपदार्थतदेकत्वप्रतीतिर्लोकशास्त्राभ्यां सर्वैरेष्टव्येति। तर्हि क्व विगानमत आह –

तदाभासत्वेति।

लौकायतिकादीनां सा प्रतीतिराभासः। आस्तिकानां तत्पदार्थप्रतीतेस्तत्त्वमर्थैकत्वप्रतीतेश्च गौणतायां तथा त्वंपदार्थधियोऽ सङ्गसाक्ष्यालम्बनत्वे च विगानमिति। त्वंपदार्थविप्रतिपत्तिप्रदर्शनस्य वाक्यार्थविप्रतिपत्तौ पर्यवसानमाह –

अत्रेति।

देहादिक्षणिकविज्ञानपर्यन्तानाम् चैतन्यं चेतनत्वमात्मत्वमित्यर्थः।

भोक्तैवात्मेति –

पक्षे भोक्तृत्वं किं विक्रिया, उत चिदात्मत्वम्। नाद्यः। कर्तृत्वपक्षादविशेषादित्याह –

कर्तृत्वेऽपीति।

द्वितीयं प्रत्याह –

अभोक्तृत्वेऽपीति।

सक्रियत्वरूपभोक्तृत्वाभावेऽपीत्यर्थः। संख्या हि जननमरणादिनियमान्निर्विशेषा अपि चेतनाः प्रतिदेहं भिन्ना इति मेनिरे। भिन्नानां च कुम्भवद्विनाशजाड्यापत्तिरतो न नित्यतत्पदार्थैकतेति। अथवा मैवानुमायि भेदादनित्यता, आत्मभेदाभ्युपगम एव ब्रह्मात्मैकत्वविरोधीत्याह –

अद्वैतेति।

लौकायतिकादिनिरीश्वरमतानुभाषणेनैव तत्पदार्थं ईश्वरेऽपि विप्रतिपत्तिः सूचिता, अतस्तादृशब्रह्मात्मैक्यवाक्यार्थेऽपि विप्रतिपत्तिरर्थाद्युक्तेत्याह –

त्वंपदार्थेति।

वेदप्रामाण्यवादिनो मीमांसकादयः। शरीरादिभ्य इति=शरीरादिशून्यपर्यन्तेभ्य इति। जीवात्मभ्य इति= कर्तृभोक्तृभ्यः। केवलभोक्तृभ्य इति। स्वाभाविकमस्येति = नैयायिकादिमतेनेत्यर्थः। युक्तिवाक्येति भाष्यस्थतच्छब्दस्य प्रत्येकं युक्तिवाक्याभ्यां संबन्धं करोति –

युक्तीति।

आत्मा स भोक्तुरिति पक्षे मूलं युक्तिवाक्ये, अन्यत्र तदाभासाविति। अनर्थं चेयादिति भाष्यार्थमाह –

अपिचेति।

भाष्ये तर्कस्य पृथगुक्तेर्वेदान्तमीमांसा किं न तर्कः, नेत्याह –

वेदान्तमीमांसेति।

अर्थापत्तिरनुमानं चात्र तर्कोभिमतः, तद्रूपा वेदान्तमीमांसा, तस्या अविरोधिनः श्रुतिलिङ्गादयस्तार्तीयाः पाञ्चमिकाश्च श्रुत्यर्थादयो वेदप्रामाण्यपरिशोधकाः कर्ममीमांसायां विचारिताः। वेदस्य प्रत्यक्षादीनां तदर्थादीनां च लक्षणादीनि न्यायशास्त्रैर्विचारितानि। स्मृत्यादिभिश्च वेदानुमानेऽनुमानचिन्तोपयोगः। तेन विहितजातिव्यक्तिपदार्थविवेके वेदस्वरूपग्रहणे च न्यायशास्त्रस्योपयोगः। सर्वे चैते प्रमाणानुग्राहकत्वेन तर्का उच्यन्त इति॥ इति जिज्ञासाधिकरणम्॥१॥

जन्माद्यस्य यतः ॥२॥ अनन्तराधिकरणेन प्रारिप्सितसमस्त विचारस्य संबन्धमाह - तदेवमिति । सकलशास्त्रं प्रतीकेन संगृहीतम् । विषयादिसद्भावात् समर्थिते विचारारम्मे तमुपजीव्योत्तरविचारप्रवृत्तेर्हेतुहेतुमल्लक्षणः संबन्ध इत्यर्थः । प्रथमसूत्रेण द्वितीयसूत्रस्याक्षेपलक्षणां सङ्गतिमाह —एतस्येति । मुमुक्षुणा ब्रह्मज्ञानाय वेदान्तवाक्यविचारः कर्तव्य इति प्रतिज्ञायां ब्रह्मखरूपविचारवत्प्रमाणयुक्तिसाधनफलविचाराणामर्थात् प्रतिभाने कथं प्रथमं ब्रह्मैव विचार्यतेऽत आह—अत्रेति । अत्र यतो वेत्यादिवाक्यं

ब्रह्म लक्षयति, उत नेति लक्षणस्य लोकप्रसिद्ध्यप्रसिद्धिभ्यां विशये पूर्वपक्षमाह –

तत्र यद्यावदिति।

पूर्वाधिकरणाक्षेपपरिहारत्वादस्य तत्रत्यब्रह्मलक्षणनिरूपकत्वाच्च तदीयमेव मुमुक्ष्वभिलषितमोक्षलाभः प्रयोजनमिति न पृथग्वक्तव्यम्। यदाहाचार्यः शबरस्वामी आक्षेपे चापवादे च प्राप्त्यां लक्षणकर्मणि। प्रयोजनं न वक्तव्यं यच्च कृत्वा प्रवर्तते॥‘ इति। यत्र पूर्वाधिकरणसिद्धान्ताक्षेपेण पूर्वःपक्षः तत्राक्षेपिकी, यत्र तु पूर्वाधिकरणसिद्धान्तेन पूर्वपक्षः तत्रापवादिकी सङ्गतिः। प्राप्तिः तदर्थचिन्ता, कृत्वा प्रवर्तनं कृत्वाचिन्ता, सा चाभ्युपगमवाद इति। सजातीयविजातीयव्यावृत्तिप्रयोजनो धर्मो लक्षणं नाम। तदिह परिदृश्यमानं जगदेव लक्षणं ब्रह्मणः, उत नित्यशुद्धत्वादिस्वरूपमिति विकल्प्य नाद्य इत्युक्ते द्वितीयमाशङ्क्याह –

नचेति।

ननु लोकासिद्धमपि वेदेन ज्ञाप्यतामत आह –

ऐवं चेति।

न जगद् ब्रह्मलक्षणं, किंतु तत्प्रति कारणत्वं , तच्च जीवाविद्याविषयीकृतस्य धर्म इत्युपलक्षणमुपपादयति –

माभूदिति।

तादात्म्येनेति। ऐक्येन । ततो भेदेन

तद्धर्मतयेति।

तदुत्पत्त्या

त्विति। तदुत्पन्नत्वेन जगत् स्वकारणं लक्षयति ज्ञापयति, कारणत्वं तु ब्रह्मलक्षणमित्यर्थः। व्रज्याया गतेः। जन्म आदिर्ययोः स्थितिभङ्गयोस्तौ जन्मादी इत्यन्यपदार्थो यदि विशेषरूपेण विवक्ष्यते, तर्हि जन्मादी अस्येति निर्देशे गौरवं स्यात्तन्मा भूदिति सामान्यविवक्षया नपुंसकप्रयोगः सूत्रे कृतः। तत्र नपुंसकैकवचनप्रयोगार्हं समाहारमाहेत्याह –

लाघवायेति।

‘श्रुतीरविशदाः काश्चिद्भाष्याणि विषमाणि च। वाचस्पत्युक्तभावानि पदशो विभजामहे’॥ तद्गुणसंविज्ञान इति। तच्छब्देन बहुव्रीह्यर्थोन्यपदार्थ उच्यते। तस्य गुणत्वेन संविज्ञानं यस्मिन्समासे सः तथोक्तः। सर्वस्य विशेषणत्वे समासाऽसंभवात् समासार्थैकदेशो विशेषणमिति लभ्यते। अनादौ संसारे कथं जन्मादिस्तत्राह –

जन्मन इति।

श्रुत्या वा कथमयुक्तं निर्दिष्टमत आह –

वस्त्विति।

नानादेः संसारस्यादिर्जन्मोच्यते, किं तर्हि प्रतिवस्तु। घटस्य हि जन्मैवादिरति। इदमः सन्निहितवचनत्वात्प्रत्यक्षमात्रपरामर्शित्वमाशङ्क्य प्रतीतिमात्रं सन्निधिरित्याह –

अस्येतीति।

सर्वस्य जगतो न जन्म; आकाशादेरनादित्वात्, तत्राह –

षष्ठीति। वियदधिकरण (ब्र.अ.२.पा.३.सू.१) न्यायात्तस्याप्यस्ति जन्मादिसंबन्ध इत्यर्थः। जगतो जन्मादेर्वा ब्रह्मासंबन्धान्न लक्षणत्वमित्याशङ्क्याह –

यत

इति। व्याख्यातमेतदधस्तात्। एवं सूत्रपदानि व्याख्याय प्रथमसूत्राद् ब्रह्मपदानुषङ्गेण तच्छब्दाध्याहारेण च वाक्यार्थमाह –

अस्य

जगत इत्यादिना भाष्येण। तद्गतैर्विशेषणैर्लक्षणेऽतिव्याप्तिः परिह्रियत इत्याह –

स्यादेतदित्यादिना।

स्वभाव एव नियन्तेति स्वभावपक्षः, यदृच्छापक्षस्तु न किंचिन्नियामकमस्तीति। व्यासेधति=प्रतिषेधति।

उत्पत्तेः प्रगसतः कथं बुद्धावालेखनमत आह –

अत एवेति।

यदसदिति प्रसिद्धं तद्, बुध्द्यारूढरूपेण सदेव; अन्यथा तुरङ्गशृङ्गवत्कर्मत्वनिर्देशायोगादिति सत्कार्यवादिन आहुः।

वैश्वानरीयेष्ट्यादिष्विति।

चतुर्थे स्थितम् – फलसंयोगस्त्वचोदितेन स्यादशेषभूतत्वात्(जै.अ.४.पा.३.सू.३८) “वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते’’ इत्युपक्रम्य ‘‘यस्मिन् जात एताभिष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवती’’ति श्रूयते। तत्र किं पूतत्वादि पितुः फलं, उत पुत्रस्येति संदेहे, फलस्य कर्तृगामित्वनियमादितरथा प्रेरणानुपपत्तेः पितुरिति प्राप्ते – राद्धान्तः; यस्मिन् जाते एतामिष्टिं निर्वपति स पूत इति जातगामित्वेन फलाम्नानात् फलभोक्तृत्वेनाचोदिते पितरि फलसंयोगो न स्याद्वचनस्य तं प्रत्यशेषभूतत्वात्। यत्त्वफलभागिनो न प्रेरणेति। तन्न; पूतत्वादिगुणवत्पुत्रवत्तयैव पितुः प्रीत्युत्पत्तेः प्रेरणावकल्पनात्। अतः पुत्रगामि फलमिति। अत्रानेककर्तृभोक्तृजीवानां सृज्यत्वेन निर्देशाज्जगत्कर्तृत्वायोग्यतोक्ता। मनसापीति। जगतस्तान्प्रति कार्यत्वायोग्यतेति विशेषणद्वयेन जीवकर्तृकत्वनिषेधः। व्याकृतस्य इत्यनेनानभिव्यक्तबीजावस्थजगतोभिव्यक्त्यभिधानादणवः प्रागसद् द्व्यणुकाद्यारभन्त इति मतव्युदासः। शेषं विशदं टीकायाम्। तदेव लिलक्षयिषितजगद्योनिब्रह्मसजातीयया परभ्रमपरिकल्पितप्रधानादेरुक्तविधजगत्प्रकृतित्वं ब्रह्म व्यवच्छिनत्ति। विजातीयात्पुनः कार्यात्कारणत्वादेव । तथा च सजातीयविजातीयव्यवच्छेदकत्वेन जगत्प्रकृतित्वस्य सिद्धं लक्षणत्वम्। धर्मलक्षणेति। धर्म इति लक्षणमिति अवस्थेति त्रीणि लक्षणानि यस्य परिणामस्य स तथोक्तः। स चोत्पत्तावन्तर्भवतीति। धर्मपरिणामं विवृणोति –

धर्मिणो हीति।

कनकादेर्धर्मिणो धर्मरूपपरिमाणो नाम मुकुटकटकादिरिति सांख्यप्रक्रिया। तत्र निरूप्यमाणे परिणामशब्दालम्बने तस्य कटकादेर्हेमादित उत्पत्तिरित्यर्थः। लक्षणपरिणाममुदाहरति

– एवमिति।

प्रत्युत्पन्नत्वं वर्तमानत्वं कटकादिकार्यस्य वर्तमानत्वातीतत्वभविष्यत्वरूपो लक्षणपरिणामः सोऽप्युत्पत्तिरित्यर्थः। अवस्थापरिणाममुदाहरति –

एवमवस्थेति।

अतीतादेरेवातीतत्वातीततरत्वातीततमत्वादिरूपो नवपुराणत्वाद्यापत्तिरवस्थापरिणामो नाम, स चोत्पत्तिरेवेत्यर्थः। अपक्षयस्य विनाशान्तर्भावमाह –

अपक्षयस्त्विति।

तच्च न मूलकारणेति।

पुरुषाणां श्रुतिमन्तरेणातीन्द्रियार्थे दर्शनसामर्थ्याभावादित्यर्थः। न च वृध्द्यादिविकारकथनादेव मूलकारणे द्रष्टृत्वमनुमेयं अन्यथाप्युपपत्तेरित्याह –

महासर्गादिति।

परमकारणादुत्पत्त्यादयो न गृहीता इति शङ्कापनुत्तये योत्पत्तिर्ब्रह्मणो ‘यतो वेति’ वाक्ये जायन्त इत्युत्पत्तिरभिहिता या च तत्रैव स्थितिजीवन्तीत्युक्ता, यश्च तत्रैव प्रलयोऽभिसंविशन्तीत्युक्तस्त उत्पत्त्यादयः सूत्रे गृह्यन्त इति भाष्यार्थः। तत्रोत्पत्तिमात्रादेव लक्षणस्यालक्ष्यव्यावृत्तिसिद्धौ स्थितिलयोपादानमाशङ्कानिवृत्त्यर्थमित्याह –

उत्पत्तिमात्रमिति।

उत्पादकत्वं निमित्तेऽपि दृष्टमित्युपादानत्वसिद्ध्यर्थं लयाश्रयत्वमुक्तमित्यर्थः। नन्वेवमपि लयाधारत्वादेवोपादानत्वं लभ्यते, नहि दण्डादिषु कुम्भादयो लीयन्तेऽत इतरवैयर्थ्यम् – इतिचेत्, मैवम्; उपादानत्वमेव न कुलधर्मतयोक्तं, किंतु प्रकृतिविकाराभेदन्यायेनाद्वैतसिद्धये। एवं च भवतु ब्रह्म जगत उपादानम्, अधिष्ठाता तु उत्पत्तिस्थित्योरन्यः स्यात् कुम्भकार इव कुम्भस्योत्पत्तौ राजेव च राजस्थेम्नीति मा शङ्कीत्युत्पत्तिस्थितिग्रहणमिति । लक्षणाख्यकेवलव्यतिरेक्यनुमानादेव प्रतिज्ञातब्रह्मप्रमितेः शास्त्रयोनित्व (ब्र.अ.१.पा.१.सू.३) समन्वयाधिकरण (ब्र.अ.१.पा.१.सू.४) योर्वैयर्थ्येत्याशङ्क्याह –

तदनेनेति।

ब्रह्मज्ञानाय वेदान्तविचार आरभ्य इति प्रतिज्ञायां विशेषणत्वेन ब्रह्मविषय इति प्रतिज्ञाविषयस्येत्युक्तम्। लक्षणं हि सिद्धस्य वस्तुतो भेदमवगमयति, ईदृशं तदिति तत्स्वरूपं वा, न सत्ताम्। कार्येण च कारणं किंचिदस्तीति मितम्। तत्त्वेकमनेकं वेति संदिग्धम्। तस्य यदैकत्वं सेत्स्यति, तदा भवति तत्सर्वज्ञं सर्वशक्ति च, नेतरथा। अयमेव संशयः कल्पनालाघवसंज्ञकतर्केणोत्कटैककोटिकतां नीतः संभावना समभवन्न निर्णयः। विचित्रप्रासादादीनां बहुकर्तृकत्वस्य प्रायेण दृष्टत्वात्तदिदमुक्तं –

संभावनोक्तेति।

एवंच वक्ष्यमाणाधिकरणद्वयेन प्रमाणं वाच्यमित्यर्थः। एतदेवेति भाष्येण युक्तीनामासां संभावनाहेतुत्वं दृढीक्रियत इत्याह –

इत्थं नामेति।

नैय्यायिकैरपि प्रमाणादमूषां भेदो नाज्ञायि युक्तीनाम्। ततः स्तोकैवासां प्रमाणादूनतैवं च संभावयन्तितरामित्यर्थः।

सुहृद्भावेनेति।

उत्तराधिकरणारंभात्प्राक् क्षणमपि शिष्याणामनुपपत्तिशङ्का मा भूदिति कृपयेत्यर्थः। अत्र ‘‘नावेदविन्मनुते तं बृहन्तं’’ ‘‘नैषा तर्केण मतिरापनेये’’ त्यादिशास्त्रात्प्रागुक्तयुक्त्या च वेदैकगम्यं ब्रह्मेति समाधत्त इत्याह –

परिहरतीति।

वाक्यार्थविचारणाशब्देन शाब्दबोध उपासनासहित उक्तः, परस्तादवगतिरेवेति मध्येऽध्यवसानशब्दो न युक्त इत्याशङ्क्य नायं ज्ञानवचनः कितु संस्कारसहितलयविक्षेपाविद्यासमाप्तिवचन इत्याह –

सवासनेति।

वृत्तिरूपसाक्षात्कारस्याविद्याध्वंसिनो मध्ये विद्यामानत्वेऽपि न सोऽध्यवसानशब्देन गृहीत अविद्यानिवृत्त्या स्वरूपाभिव्यक्तिं प्रति व्यवधानादिति। विमतं, चेतनपूर्वकं, कार्यत्वादित्यादियुक्तिः शब्दाविरोधिनी वस्तुविशेषनिर्धारणे तदुपजीविनीति वक्तव्यम्, ब्रह्मात्मत्वस्य केवलयुक्त्यगोचरत्वस्वाभाव्यादित्याह –

तदुपजीवि चेत्यपीति।

यथाहि किल गन्धारदेशेभ्य आनीय चौरैररण्ये कश्चिद्बद्धचक्षुर्निहित आप्तोपदेशतस्तदुपदिष्टस्य साकल्येन न गृहीतत्वात्पण्डितः स्वयमूहापोहक्षमतया च मेधावी गन्धारान्प्राप्नोति, एवं परब्रह्मण आच्छिद्य विवेकदृष्टिं निरुध्याविद्यादिभिः संसारारण्ये निहितो जन्तुः परमकारुणिकगुरूपदेशतः स्वस्वभावं प्रतिपद्यत इति भाष्यस्थश्रुत्यर्थः। यदुक्तं ब्रह्मणो मानान्तराविषयत्वे कुतो मननमिति, तत्राह – शब्दाविरोधिन्येति। कारणस्य सर्वज्ञत्वादिसिद्धौ युक्तिः शब्दमुपजीवति, न स्वतन्त्रा; कारणमात्रं तु संभावयन्तीतिकर्तव्यता न मानान्तरमित्यर्थः। भाष्यस्थानुभवशब्दार्थमाह –

अन्तःकरणेति।

ननु कथं वृत्तिः प्रमाणमिति भाष्ये उक्तं? निष्फलत्वादित्याशङ्क्य तत्कृताविद्यानिवृत्तिद्वारा स्वरूपाभिव्यक्तिः, उपचारात्फलमस्तीत्याह –

तस्येति।

धर्मजिज्ञासायां श्रुत्यादय एव प्रमाणमित्ययुक्तं, वेदविषयश्रोत्रप्रत्यक्षाद्यपेक्षणादित्याशङ्क्य ज्ञातव्ये धर्मे न साक्षात्कारतदुपयोगियुक्त्यादीनां संभवो, ब्रह्मजिज्ञासा तु साक्षात्कारपर्यन्तेत्याह –

यद्यपीत्यादिना।

न केवलं ब्रह्मजिज्ञासायामनुभवादीनां संभवः, किंतु तत्त्वसाक्षात्कारमन्तरेणापरोक्षसंसारभ्रमनिवृत्त्ययोगात्तेन विना न पर्यवसानं चेत्याह –

अनुभवार्थेति।

ब्रह्मजिज्ञासायामिति सप्तम्यन्तं पदं षष्ठ्यन्तत्वेन विपरिणमय्यानुभवावसानत्वाद्ब्रह्मजिज्ञासाया इति भाष्यं योज्यम्। अनुभवोऽवसाने समाप्तौ फलत्वेन यस्याः सा तथोक्ता। धर्मजिज्ञासायां त्वनुभवः कारणत्वेनोपक्रमे उपयुक्त इत्यर्थः। इहानुभवः स्वरूपाभिव्यक्तिर्न वृत्तिः, तत्र हेतुमाह –

परेति।

न वृत्तिरनित्यत्वाद्विचारस्य पुष्कलं फलमित्यर्थः। तदनुभव एव त्वित्यत्र वृत्तिरुक्ता, एवकारेण तु तत्कृताविद्यानिवृत्तिद्वारेण स्वरूपाभिव्यक्तिरशक्यतरेति सूचितम्। भाष्ये – भूतशब्दः परमार्थवचनः, चशब्दः शङ्कानिवृत्त्यर्थः, व्यतिरेकः प्रपञ्चाभावोपलक्षितस्वरूपं, तद्विषयसाक्षात्कारस्य विकल्परूपो ब्रह्मणा सह विषयविषयिभावरूपः संबन्धोऽस्ति, नतु तत्त्वतः। उक्तं हीदं प्रथमसूत्रे – वृत्तिविषयत्वमपि तयैवोपहितस्य न निरुपाधेरिति, तत्र प्रस्मर्तव्यमित्यर्थः। अन्यथाकर्तुमित्यत्र कर्तुमित्यस्यानुषङ्गो भाष्ये कार्यः; करणापेक्षत्वादन्यथाकरणस्य। उदितहोमः कर्तुं शक्योऽनुदिते त्वन्यथेति तदाह –

कर्तुमिति।

भाष्यस्थविध्यादिशब्दानुदाहृतवाक्येषु योजयति –

गृह्णातीत्यादिना।

‘‘नारं स्पृष्ट्वाऽस्थि सस्नेहं सवासा जलमाविशेदि’’ति नारास्थिस्पर्शनिषेधः। ‘‘शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन्। ब्रह्महा द्वादशाब्दानि मितभुक् शुद्धिमाप्नुयात्’’ (याज्ञ० अ.३ श्लो.२४३) इति ब्रह्मघ्नः शवशिरसो नारास्थो ध्वजत्वेन धारणविधिः॥ भाष्ये प्रतिज्ञैव भाति, न हेतुरत आह –

एतदुक्तमिति।

स्वातन्त्र्येण कर्तुं समर्थोऽपि हिताहितोपायत्वमजानन्, तद्बोधकविधिनिषेधापेक्ष इत्यर्थः। अन्तःकरणजकल्पनाद्वैविध्यमाह –

सवासनेति।

जाग्रद्वासनावासितं मन एव स्वप्नकारणं, जाग्रत्संशयविपर्ययाः संस्कारसहितान्तर्बहिःकरणजा इत्यर्थः। यथावस्तुत्वं वस्त्वनुसारित्वं यासां नास्ति तास्तथोक्ताः।

न वस्त्विति।

संशया न विकल्पयन्ति, विपर्यया नान्यथयन्तीत्यर्थः। खानि=इन्द्रियाणि, व्यतृणत्=हिंसितवान्, पराङ् पश्यति लोकः

प्रत्यगात्मनस्त्वविषयत्वमिति –

अपरोक्षत्वात् प्रत्यगात्मप्रसिद्धेरित्यत्रेति। उपरिष्टात् तर्कपादे (अ.२.पा.२) उपपादितं चेति। विमतं, धीमत्कृतं, कार्यत्वादित्यनुमानान्नेश्वरसिद्धिः; जीवजत्वेन सिद्धसाधनत्वात्, उपकरणाद्यभिज्ञकर्तृकत्वसाधने कतिपयतदभिज्ञतायां सर्वज्ञासिद्धेः, सर्वतदभिज्ञकर्तृकत्वे सपक्षस्य साध्यहीनत्वात्, कुम्भं निर्मितवतः कुम्भकारस्य चैत्रक्रय्योऽयमित्यनवबोधात्, साधारणेऽपि सिद्धसाधनत्वात्, मनःसंयोगहीनस्य चोपलब्धेरभावादमनस्कस्याप्यैश्वर्यादुपलब्धिसंभवे तत एव विनैवोपलब्ध्या जगन्निर्माणसंभवेनोपलब्धिमत्कर्तृकत्वस्यैव विलोपेन वृद्धिगृह्णतो मूलच्छेदादित्यादि न्यायकणिकायां व्युदपादिति। उपरिष्टात् समन्वयसूत्रे। जन्मादिसूत्रेण यतो वेत्यादिवाक्यं लक्ष्यमिति भाष्ये उक्तं, तदर्थं श्रुतिसूत्रयोरर्थप्रत्यभिज्ञां दर्शयति –

श्रुतिरिति।

अत्र स्वरूपलक्षणपरत्वं सूत्रस्य दर्शयितुं तस्य चेति भाष्यं। तद्व्याचष्टे –

अत्र चेति।

जगद्विशेषणैः पूर्वनिर्णयेऽपि श्रुतित इह निर्णीयते। कारणं ब्रह्माऽनूद्य वाक्येनानन्दत्वविधानात्स्वरूपलक्षणसिद्धिः। आनन्दः सत्यादेरुपलक्षणम् ननु – आनन्दादेर्भेदे न ब्रह्मलक्षणत्वम्, अभेदे वाक्यार्थासिद्धिः, गुणभूतपदार्थविशिष्टः प्रधानपदार्थो हि वाक्यार्थः – अत्रोच्यते; यत्र पदार्थः प्रमितः तत्र स एवेतरपदार्थविशिष्टः प्रतिपाद्यः। यस्त्वज्ञातः स नान्यैः शक्यो विशेष्टुमिति स एव वाक्येन प्रमेयः। प्रमिते चैतस्मिन् वाक्यस्य समाप्तेर्न विशिष्टपरत्वम्। यथा प्रकृष्टप्रकाशश्चन्द्र इति प्रकर्षप्रकाशद्वारा चन्द्रलक्षणान्न तद्वैशिष्ट्यं ; मानान्तरादेव तत्सिद्धेः, उपायस्तु वैशिष्ट्यम् अखण्डचन्द्रसिद्धौ। तच्चाविरोधाच्चन्द्रेऽनुज्ञायते, सत्यादिवाक्ये त्वनन्तादिपदैर्बाध्यते वैशिष्ट्यम्। एवंच अविशिष्टमपर्यायानेकशब्दप्रकाशितम्। एकं वेदान्तनिष्णाता अखण्डं प्रतिपेदिरे॥ ननु – चन्द्रलक्षणमिदं; ततश्चन्द्रः, इतरस्माद्भिद्यते, चन्द्रशब्देन व्यवहर्तव्यो वा, प्रकृष्टप्रकाशत्वात्, व्यतिरेकेण तमोवदिति व्यावृत्तिविशिष्टस्य वाच्यत्वविशिष्टस्य च वाक्येन प्रतिपाद्यत्वं – इति। तन्न; अप्रमिते चन्द्रे व्यावृत्तेरनवबोधात्, प्रमितेऽपि प्रमाणान्तरात् प्रमितिर्लक्षणवाक्याद्वा। प्रथमे सामान्यत; प्रमितिर्विशेषतो वा। नाग्रिमः; सामान्यस्यैव व्यावृत्तिसिद्धौ चन्द्रस्य तदसिद्धिप्रसङ्गात्, न चरमः; विशेषग्राहिप्रमाणादेव व्यावृत्तिसिद्धौ लक्षणवैफल्यात्। न द्वितीयः; लक्षणवाक्याच्चन्द्रप्रमितौ तस्य तत्रैव पर्यवसाने व्यावृत्तिपरत्वानुपपत्तेः। न च चन्द्रशब्दवाच्यत्वं साध्यते; अचन्द्रे चन्द्रशब्दवाच्यत्वसाधने व्याघातात्। अथ चन्द्रत्वमप्यभिप्रेत्य चन्द्रशब्दवाच्यत्वं साध्यते, तर्हि चन्द्रत्वमेव साध्यतामवश्यापेक्षितत्वात्कृतमश्रुतवाच्यत्वकल्पनया। तस्मात्प्रकृष्टत्वे सति प्रकाशत्वमज्ञातचन्द्रज्ञापकम्; अर्थाद्व्यावृत्त्यादिसिद्धिः। एवंचैतदपास्तत् – एकेन पदेन यावदुक्तं तावतोऽपरेणाभिधाने पर्यायत्वम्, अधिकाभिधाने विशिष्टवाक्यार्थत्वापत्तिः – इति; वाच्यार्थनानात्वस्येष्टत्वाल्लक्ष्यस्य चैकत्वात्। नहि चन्द्रद्वयमस्ति, न च लक्षणस्य विशिष्टत्वाल्लक्ष्यं विशिष्टं स्यात्। मा भूत् सामान्यवत्त्वे सत्यस्मद्बाह्येन्द्रियग्राह्यत्वं विशिष्टमित्यनित्यत्वमपि विशिष्टं, तर्हि अनित्यत्वस्येव लक्षणानात्मकत्वाल्लक्ष्यस्य ब्रह्मणः सत्याद्यात्मकत्वं न स्यादिति चेत्, नैतदस्ति; यतः; ‘सत्तादीनां हि जातीनां व्यक्तितादात्म्यदर्शनात्। लक्ष्यव्यक्तिरपि ब्रह्म सत्त्वादि न जहाति नः॥’‘ इह हि कल्पितभेदव्यक्त्याश्रितैः सामान्यैर्या व्यक्तयो लक्ष्यन्ते, तास्तद्रूपत्वं न जहति; तरङ्गचन्द्रानुगतचन्द्रत्वेन लक्ष्यचन्द्रव्यक्तिरिव चन्द्रात्मत्वम्, एवं ब्रह्मापि मायाकार्यकुम्भादिकल्पितव्यक्तयनुगतं सत्तया लक्ष्यमाणं सत्त्वं न हास्यति। तथा ज्ञानत्वानन्दत्वाभ्यामप्यन्तःकरणवृत्त्युपधानलब्धभेदचिदानन्दविशेषानुगताभ्यां लक्ष्यमाणचिदानन्दव्यक्तयोरपि योज्यम्। यथा च सद्भेद औपाधिकः, एवं सज्ज्ञानानन्दभेदोऽपि, सत्त्वरहितज्ञानानन्दयोः शून्यत्वप्रसङ्गात्, बोधात्मत्वरहितसतश्च भानाभावप्रसङ्गाद्, दृश्यत्वे कल्पितत्वेन सत्त्वायोगात्सद्बोधात्मकसाक्षिणश्च परप्रेमास्पदत्वेनानन्दस्वाभाव्यावगमादिति। तथाच कल्पितभेदसामान्यतदपेक्षव्यक्त्याकारबाधेन सत्यज्ञानानन्दात्मकं ब्रह्म निश्चीयते। प्रयोगोऽपि सत्यादिवाक्यं, विशिष्टार्थपरत्वरहितं, लक्षणवाक्यत्वात्प्रकृष्टप्रकाशादिवाक्यवदिति। तथा – उपाधिभेदभिन्नोऽर्थो येनैकः प्रतिपाद्यते। तदपि स्यादखण्डार्थे महत्खं कुम्भकं यथा॥ निरंशस्य हि जीवस्याणुत्वमनन्तत्वं वा स्यात्। तत्र नाणुत्वं; सकलदेहव्यापि ह्लादानुपलम्भप्रसङ्गाद्, विभोश्च नभोवद् द्रव्यत्वावान्तरजात्यनाधारस्येश्वराद्भेदायोगात्। तस्मादनन्तब्रह्मात्मनोऽस्य परिच्छेद औपाधिकः। श्रूयते च जीवस्य परस्मादौपाधिको भेदः – यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन्। उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा॥इति। नन्वेवं भूतब्रह्मणः कथं जगद्योनित्वमत आह –

एतदिति॥

इति द्वितीयं जन्माद्यधिकरणम्॥

शास्त्रयोनित्वात् ॥३॥ अत्र हेतुमात्रं प्रतिभाति, नैतज्जगद्योनित्वे, साध्याविशेषादित्यसङ्गतिमाशङ्क्यार्थिकप्रतिज्ञया सङ्गतिमाह—सूत्रान्तरमिति । अथ वा वेदनित्यत्वाद् ब्रह्मणो विश्वयोनिता । नेति शङ्कामपाकर्तुं शास्त्रयोनित्वमुच्यते ॥

अस्मिन्पक्षे श्रौतप्रतिज्ञयैव सङ्गतिः । अभ्युच्चयार्थत्वेन हेतुपौनरुक्त्यं परिहरति –

न केवलमिति।

हेत्वन्तरसमर्थनाच्चाधिकरणान्तरत्वम्। ‘अस्य महत’ इत्यादिवाक्यं ब्रह्मणो वेदकर्तृत्वेन सर्वज्ञत्वं न साधयत्युत साधयतीति वेदस्य सापेक्षत्वप्रसङ्गाप्रसङ्गाभ्यां संशये पूर्वपक्षामाशङ्क्य निराकरिष्यते। सिद्धान्तोपक्रमभाष्यं व्याचष्टे –

चातुर्वर्ण्येत्यादिना।

पुराणन्यायमीमांसा धर्मशास्त्रं षडङ्गानि दश विद्यास्थानानि। तया तया द्वारेति। सृष्टिवाक्यापेक्षितसर्गादिप्रपञ्चनद्वारा पुराणमद्वैतपरं, जातिव्यक्तिलक्षणनिरूपणेन न्यायो वैदिकपदार्थशुद्ध्यर्थः; शेषोपयोगस्तु व्यक्तः। उक्तमर्थं प्रमाणयतीति। अत्रायं भाष्यविभागः – महत इत्यारभ्य ब्रह्मेत्यन्तेन निःश्वसितश्रुत्या विभक्तत्वहेतूपकृतया ब्रह्मकार्यं वेद इत्युक्तम्। नहीदृशस्येत्यारभ्यास्तीत्यन्तेन व्यतिरेकमुखेन सर्वज्ञत्वप्रतिज्ञा । यदित्यादिना लोके इत्यन्तेन व्याप्तिरुक्तेति। विस्तरत्वं शास्त्रविशेषणं व्याप्त्यनुपयोगाद् व्यर्थमित्याशङ्क्य महाविषयत्वाद्वेदस्य ब्रह्मज्ञानेन तुल्यविषयत्वभ्रमनिवृत्तिः प्रयोजनमित्याह –

विस्तरार्थमिति ।

यस्मादित्यस्य तस्येत्यनेन व्यवहितेन संबन्धमाह –

वेदस्येति।

इदमिहानुमानम् – ब्रह्म वेदविषयादधिकविषयज्ञं तत्कर्तृत्वात्, यो यद्वाक्यप्रमाणकर्ता स तद्विषयादधिकविषयज्ञः, यथा पाणिनिरिति। सर्वावभासकवेदकर्तृत्वेन पक्षधर्मताबलात्सर्वज्ञत्वसिद्धिरिति। यद्वा – अयं घटः, एतदन्यासर्ववित्कर्तृकत्वानधिकरणैतदन्यावेदत्वानधिकरणसकर्तृकान्यः, घटत्वाद्, घटान्तरवदिति। ईक्षणादिप्रयत्नापेक्षणादप्रयत्नशब्दः सौकर्यापेक्ष इत्याह –

ईषदिति।

अधुना पूर्वपक्षमाशङ्क्य निराक्रियते। कर्तृमत्त्वेन वेदस्य सापेक्षत्वं वदन् प्रष्टव्यः – सापेक्षता किं पुरुषनिर्वर्त्यत्वमात्रात्, अभिनवानुपूर्वीविरचनाद्वा, मानान्तरोपलब्धार्थविषयवचनरचनाद्वा, कतिपयकालविरचितसर्वसंप्रदायस्य वेदस्यैकपुरुषान्निःसरणाद्वा। नाद्यः, तत्रापि संमतत्वादित्याह –

येऽपि

तावदिति। व्यक्तिरभिव्यक्तिः। द्वितीये क्रमान्यत्वमात्रमभिनवत्वं, विसदृशक्रमत्वं वा। आद्यो भवद्भिरप्यङ्गीकृतः। चरमस्तु नास्माभिरपि स्वीकृत इत्याह –

तस्मान्नित्येति।

तृतीयस्त्वनभ्युपगमनिरस्त इत्याह –

वैयासिकं

त्विति। अनुवर्तमाना आचक्षत इत्यनुषङ्गः। ननु विवर्तत्वे वेदान्तानां यादृच्छिकत्वापातान्न क्रमनियम स्यात्तत्राह –

यथाहीति।

सर्वज्ञस्य सर्वशक्तेर्ब्रह्मणो नोपाध्यायवत्क्रमानुरोधो युक्त इति, तत्राह –

यथात्रेति।

‘‘मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह। स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् (पाणि ० शिक्षा ०)॥‘ इति श्रूयते। चतुर्थं निराकरोति

– नचैकस्येति।

सर्वदासंप्रदायाविच्छेदमिच्छद्भिरपि संप्रदायप्रवर्तकेष्वाष्वास आस्थेयः, स वरमेकस्मिन्नेव ब्रह्मण्यवगतसार्वज्ञ्ये कृत इति भावः। ननु न वयमीश्वरं पश्यामः , कथं तत्कर्तृके वेदे विश्वासस्तत्राह –

सर्गादिभुवामिति।

इति तृतीयं शास्त्रयोनित्वाधिकरणम्।

तत्तु समन्वयात्॥४॥ वेदान्ता ब्रह्मणि प्रमाणं न वेति सिद्धवस्तुबोधात्फलभावाभावाभ्यां सिद्धं रूपादिहीनं वस्तु बोधयतो वाक्यस्य मानान्तरसापेक्षत्वानपेक्षत्वाभ्यां वा संशये पूर्वाधिकरणद्वितीयवर्णकेनाक्षेपिकीं सङ्गतिमुक्त्वा पूर्वपक्षभाष्यं व्याचष्टे – किमाक्षेप इत्यादिना। कथमिति थमुप्रत्ययान्तः किंशब्द आक्षेपे। जैमिनिसूत्रोपन्यासो न व्युत्थितसिद्धान्तिविश्रम्भायापि तु दृढपूर्वपक्षनिरासार्थं सिद्धान्तावश्यारम्भायेत्याह –

पारामर्षेति।

अभिधेयाभावोऽनुभवविरोधान्न युक्तो वक्तुमित्याह –

आनर्थक्यं

चेति। भाष्ये पौनरुक्त्यमाशङ्क्य संग्रहविवरणत्वमाह –

अत

इत्यादीति।

वाऽन्तमिति।

उपासनादिक्रियान्तरविधानार्थत्वं वेत्येतदन्तमित्यर्थः। ननु किमिति वेदान्तानामर्थवादवद्विधिपदैकवाक्यता? मन्त्रवत्पार्थगर्थ्यमस्त्वित्याशङ्क्य तर्हि तद्वद्विधिभिर्वाक्यैकवाक्यता स्यादित्याह भाष्यकारः –

मन्त्राणां

चेति। इषे त्वेत्यत्र छिनद्मीत्यध्याहाराच्छाखाच्छेदः क्रिया भाति, क्वचिच्चाग्निर्मूर्धेत्यादौ तत्साधनं देवतादीति। मन्त्राश्च श्रुत्यादिभिः क्रतौ विनियुक्ताः। ते किम् – उच्चारणमात्रेणादृष्टं कुर्वन्तः क्रतावुपकुर्वन्त्युत दृष्टेनैवार्थप्रकाशनेनेति संदेहः। तत्र न तावद् दृष्टार्थत्वमेव मन्त्राणां शक्यं वक्तुम्; उपायान्तरेणापि मन्त्रार्थस्य स्वाध्यायकालावगतस्य चिन्तादिना प्रयोगसमये स्मृतिसंभवात्तावन्मात्रार्थत्वे मन्त्राणां नित्यवदाम्नानवैयर्थ्यात्। अथ तु मन्त्रैरेवार्थप्रत्यायननियमाददृष्टं कल्प्येत, तदुच्चारणादेव कल्प्यतां; तस्य पुंव्यापारगोचरत्वात्स्वव्यापारे च पुरुषस्य नियोगात्तत्र च फलाकाङ्क्षणादिति प्रापय्य प्रमाणलक्षणे राद्धान्तितम् – ‘यस्य दृष्टं न लभ्येत तस्यादृष्टप्रकल्पना। लभ्यतेऽर्थस्मृतिर्दृष्टा मन्त्रोच्चारणतस्त्विह॥ अर्थस्मृतिः प्रयोगार्था प्रयोगाच्च फलोदयः। इति दृष्टार्थसंपत्तौ नादृष्टमिह कल्प्यते॥‘ यस्तु मन्त्रैरेव स्मर्तव्यमिति नियमस्तस्य न किंचिद्दृष्टमस्तीत्यदृष्टं कल्प्यते। तस्माद्दृष्टादृष्टार्था मन्त्र इति।

उत्पत्तिविधेरिति।

अधिकारविधितः प्रवृत्तिलाभादुत्पत्तिविधिरज्ञातकर्मस्वरूपबोधपर इत्यर्थः। अनागतेति। भावो भावना, तद्विषयः सर्वो विधिः। यतः स उत्पाद्यः, उत्पाद्यत्वे हेतुरनागतत्वम्। अधिकारः फलसंबन्धबोधनम्। विनियोगोऽत्र क्रियायाः फलशेषत्वज्ञापनम्। प्रयोगः अनुष्ठापनम्। कर्मस्वरूपज्ञानमुत्पत्तिः। फलसंबन्धः क्रियाया न शेषत्वमन्तरेण, तच्च नानुष्ठानं विना, अनुष्ठानं च नाज्ञाते इत्यविनाभावः। सिद्धं चेत्पुंव्यापारानपेक्षं फलमारभेत, सदाऽऽरभेतेति नाधिकारादिसंभव इत्यर्थः। सर्वेषामविनाभावे सर्वत्र चातूरूप्यमस्तीति कथमवान्तरभेदस्तत्राह –

तद्वाक्यानां

त्विति। उदाहरति –

यथेति।

सर्वविधिषूत्पत्त्यादयः प्रतीयन्ते, अग्निहोत्रं जुहुयादित्यत्राप्यग्निहोत्रेणेष्टं भावयेदित्यर्थः, नत्वग्निहोत्रस्य भाव्यत्वम्। अफलत्वात्। न चाग्निहोत्रस्वरूपसत्ता बोध्या; अभूद्भवति भविष्यतीत्यापत्तौ विध्युत्खातापातात्। तस्मादधिकारविधितः प्राप्तविनियोगाद्यनुवादेनोत्पत्तिर्विधिः स्वरूपपरो भवति, ब्रह्मणि तु भावनाभावादनुवाद्यस्यापि विनियोगादेरभावान्नोत्पत्तिविधिरित्याह –

तस्मादिति।

विधिपरत्वे वेदान्तानां न केवलमनुवादत्वाभावः, अपि तु विपरीतार्थत्वं च न स्यात्, पक्षान्तरे तु स्यादित्याह –

एवंचेति।

यादृशमिति।

जीवाद्भिन्नमित्यर्थः। जीवे ब्रह्मदृष्ट्यारोपान्न भेदग्राहिप्रमाणविरोध इत्यर्थः।

तदिति।

सूत्रपदोक्तां सिद्धान्तपक्षप्रतिज्ञामित्यर्थः।

सम्यगन्वय

इति। तात्पर्यं सम्यक्त्वम्। ननु शास्त्रयोनित्वद्वितीयवर्णकाक्षेपसमाधानरूपमिदमधिकरणं , तत्र च ‘यतो वेति’ वाक्यमुदाहृतमिह किमिति तदुपेक्षितमत आह –

यतो

वेति। तद्ब्रह्म सर्वज्ञमित्यादिभाष्ये यत इत्यादिवाक्यप्रमेयकीर्तनात्तत्प्रमाणं बुद्धिस्थं भवतीति नोदाहृतमित्यर्थः। वेदान्तानां ब्रह्मात्मैकत्वे उपक्रमोपसंहारैक्यं तात्पर्यलिङ्गं सदृष्टान्तमाह –

येनेति।

भेदलक्षणे चिन्तितम् – ‘‘पौर्णमासीवदुपांशुयाजः स्यात्’’ । ‘‘जामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशौ उपांशुयाजमन्तरा यजति, विष्णुरुपांशु यष्टव्योऽजामित्वाय प्रजापतिरुपांशु यष्टव्योऽजामित्वायाग्निषोमावुपांशु यष्टव्यावजामित्वायेति’’ श्रूयते। तत्रोपांशुयाजमन्तरा यजतीति किं समुदायानुवादः, उतापूर्वयागविधिरिति विशये यथाग्नेयादियागानां ‘य एवं विद्वान्पौर्णमासी यजते’ ‘य एवं विद्वानमावास्यां यजत’ इति समुदायानुवादौ। एवमिदमपि विष्ण्वादिवाक्यविहितयागानां समुदायानुवादः। तत्र हि विष्ण्वाद्या देवताः श्रूयन्ते। ‘‘सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रुवायामाज्य’’ मिति ध्रौवाज्यद्रव्यसिद्धिः। तव्यप्रत्ययाश्च विधायकाः श्रूयन्ते। नत्वन्तरावाक्येऽस्ति द्रव्यदैवतं रूपम्। यजतीति च वर्तमानापदेशः। तदुक्तम् – ‘यागान्विष्ण्वादिसंयुक्तान्विहितान्रूपवत्तया। अरूपमन्तरावाक्यमगत्यैवावलम्बते॥‘ इति पूर्वपक्षः। एतदधिकरणसिद्धान्तमाह –

अनूचोरिति।

निरन्तरयोराग्नेयाग्नीषोमीययोः पुरोडाशयोः करणे आलस्यं स्यादिति दोषं संकीर्त्य तदपनयार्थमुपांशुयाजमाज्यद्रव्यकं विधायानन्तरमजामित्वायेति तद्विधानलब्धं जामिता दोषसमाधानमुपसंहरति। अतः सार्थवादोपक्रमोपसंहारैकरूप्यादेकमिदं वाक्यम्। एकवाक्यता चोपांशुयाजविधौ लभ्यते नेतरत्रानेकयागविधाविति। ननु तव्यविहितयागानां समुदायानुवादोऽयमिति, तत्राह –

अपूर्वेति।

तथाहि – यष्टव्य इति कर्मप्राधान्यं विष्ण्वादिवाक्ये प्रतीयते, यागस्तूपसर्जनम्। तत्र कर्मत्वमप्रधानीकृत्य यागप्राधान्यं लक्षणीयं, कर्मतया च देवतात्वं ततो गुरुतरा कल्पना। अन्तरावाक्ये तु श्रुतं यागप्राधान्यं विधिश्च पञ्चमलकाररूपः। यत्तु रूपाभाव इति तन्न; ध्रौवाज्यलाभात्। आग्नेयादीन्यागान्क्रमेणाम्नाय मन्त्रकाण्डे तत्क्रमेणैव याज्यानुवाक्या आम्नाताः, तत्रोपांशुयाजस्थाने वैष्णवप्राजापत्याग्नीषोमीयास्तिस्र ऋचः पठ्यन्ते; ताभिस्तुल्यार्थत्वेन विकल्प्यमानाभिर्विष्ण्वादिदैवतानां समर्पितत्वात्। तस्मादपूर्व उपांशुयाजो विधेयः। विष्ण्वादिवाक्यानि त्वर्थवादा। इत्थं महीयानुपांशुयाजो यदस्मिन्विष्ण्वादयो यष्टव्या इति।

एवं

वाक्यान्तराणामिति । ऎतरेयके – ‘‘आत्मा वा इदमेक एवे’’ त्युपक्रम्य ‘‘स एतमेव पुरुषं ब्रह्म ततमपश्य’’दिति ‘‘तमेव ब्रह्मात्मान’’मभिधाय समाप्तौ ‘‘प्रज्ञानं ब्रह्मे’’ त्युपसंहृतम्। वाजसनेयकेऽपि – ‘‘अहं ब्रह्मास्मीत्युपक्रम्य ‘‘ , ‘‘ अयमात्मा ब्रह्मे’’त्युपसंहृतम्। आथर्वणे – ‘‘ कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति’’ सर्वात्मकं ब्रह्मोपक्रम्य ‘‘ब्रह्मैवेदममृतं पुरस्तादिति’’ तदेव निगमितम्॥ वेदान्ता यदि सिद्धवस्तुपरास्तर्हि मानान्तर सापेक्षाः स्युः पुंवाक्यवदिति पूर्ववाद्यभिमतस्य प्रसङ्गे हेतोः पौरुषेयत्वेन सोपाधिकत्वं भाष्यगतापिशब्देन द्योत्यत इत्याह –

अयमभिसंधिरिति।

तस्यैवानैकान्तिकत्वमाह –

प्रत्यक्षादीनामपीति।

वाक्यस्य सतः सिद्धवस्तुपरत्वे पौरुषेयत्वापत्तिरिति साधनव्याप्तिमुपाधेः शङ्कते –

यद्युच्येतेति।

वाक्यत्वादि लिङ्गं यस्य तत्तथा। कार्यपरतायां हि वेदान्तानां न वाक्यत्वादिना सापेक्षत्वमनुमेयं, पौरुषेयत्वस्योपाधित्वात् एवं न च साधनव्याप्तिरित्याह –

कार्यार्थत्व

इति। तत्त्वेन= याथात्म्येन। कार्ये मानान्तरायोग्यत्वस्यासिद्धत्वात्तत्परत्वेऽपि वेदान्तानां पौरुषेयत्वं संभवतीति समा साधनव्याप्तिः, तश्च दुरपवादं वाक्यत्वादिलिङ्गकं पौरुषेयत्वमित्याशयेनाह – अत्र ब्रूम इत्यादिना।

किं

पुनरिति। कृतियोग्यस्य कार्यत्वे भावार्थस्यापि तत्त्वेन मानान्तरयोग्यत्वमित्यर्थः। तर्ह्यलौकिकं कार्यमिति शङ्कते –

अपूर्वमिति।

तर्हि मानान्तरानवगते संगतिग्रहायोगाल्लिङ्गादीनामबोधकत्वापात इत्याह –

हन्तेति।

ननु यजेतेति श्रुतेः कार्यता भात्यतोऽपूर्वसिद्धिरिति, तत्राह –

लोकानुसारत

इति। स्वर्गकामपदसमभिव्याहारसंज्ञकतर्कानुगृहीतवेदादेव क्रियाविलक्षणापूर्वे लिङ्गादीनां संबन्धग्रह इति शङ्कते –

स्वर्गकाम

इति। अयं तर्कोऽतिप्रसङ्गीत्याह –

चैत्येति।

कर्तृस्मरणात्स्पृष्टदृष्टपौरुषेयत्वेन बुद्धादेवचैषामकार्यार्थत्वे वेदानामपि पौरुषेयत्वस्य वाक्यत्वादिनाऽनुमितत्वादकार्यार्थत्वं समानमित्यर्थः। स्मर्यमाणकर्तृकत्वेन वाक्यत्वादि सोपाधिकमित्याशङ्क्य सिद्धार्थवेदान्तेष्वपि तत्सममतः कार्यार्थत्वमनपेक्षतायामप्रयोजकमित्याह –

अन्यतस्त्विति।

वर्तमानसंप्रयोगजप्रत्यक्षस्य कार्यरूपधर्मगोचरत्वानुपपत्तेर्योगसामर्थ्यस्यापीन्द्रियविषयेष्वेवातिशयकारित्वान्न धर्मस्य प्रत्यक्षता, लिङ्गाद्यभावाच्च नानुमेयत्वादि, नचाज्ञाते पुंसां वचनरचना संभविनीति वैदिकी रचना न पौरुषेयीति न्यायकणिकायां व्युत्पादितम्। नन्वपौरुषेयतयाऽनपेक्षत्वेप्यग्निर्हिमस्य भेषजमितिवन्मानान्तरगृहीतग्राहित्वमित्याशङ्क्य तत्त्वमसीति, ब्रह्मात्मभावस्येति भाष्यशेषेण परिहृतमित्याह –

चानधिगतेति। सर्वस्मिन्नुपपादितेऽर्थे भाष्यं संवादयति –

तदिदमिति।

सिद्धार्थत्वे सत्यपुरुषार्थनिष्ठत्वं स्यादिति द्वितीयपूर्वपक्षबीजम्। सर्वक्लेशप्रहाणादिति भाष्यस्थप्रशब्दार्थमाह – सोऽ यमस्येति। बाह्यानुष्ठानानपेक्षमज्ञाननिवृत्त्यानन्दाविर्भावफलमन्वयव्यतिरेकिनिदर्शनयुगलद्वयप्रदर्शनपुरःसरं ब्रह्मज्ञानस्य दर्शयति –

एतदुक्तमित्यादिना।

ग्रैवेयकं ग्रीवालङ्कारः। समूलघातमिति। कषादित्वादनुप्रयोगः। सह मूलेनोपहन्तीत्यर्थः। समारोपितनिबन्धन इति। समारोपिताऽविद्या निबन्धनं यस्य जीवभावस्य स तथोक्तः। आत्मानमेव

लोकं

=चैतन्यम्।

देवता

=सगुणं ब्रह्म। आदिशब्दात् प्राणविशुध्द्यादि गृह्यते। उपासनावाक्यैकदेशमुपास्यसमर्थकं विविनक्ति –

आत्मेतीति।

यदवादि पूर्वपक्षिणा न क्वचिदपि वेदवाक्यानां विधिमन्तरेणार्थवत्तेति, तत्र किं यदि वेदान्ता विधिमन्तरेण प्रमाणं, तर्ह्यर्थवादाः किं न स्युरिति प्रतिबन्दी मता, अथवा वेदवाक्यस्य सिद्धपरस्यान्यत्रादर्शनाद्व्याप्त्यभावेन न वेदान्तानां सिद्धवस्तुपरत्वमिति। आद्यमर्थवादाधिकरणपूर्वपक्षं संगृह्णन्नाशङ्कते –

स्यादेतदित्यादिना।

रुदतो यदश्रु अशीर्यत तद्रजतमभवत्तस्माद्रजतमदक्षिण्यमिति निन्दा। बर्हिषि बर्हिःसाध्ये यागे, रजतं न देयमिति निषेधशेष इति सिद्धान्तं दर्शयन्नर्थवादानां नोपेक्षाफलत्वमिति तावदाह –

स्वाध्यायेति।

प्रयोजनपर्यवसायिबोधजनकत्वतदभावाभ्यां विशेषं दर्शयन्प्रतिबन्दीं परिहरति –

च वेदान्तेभ्य इति। ननु निषेध एव स्वनिषेधस्यानर्थहेतुत्वान्यथानुपपत्त्या निन्दां कल्पयिष्यति, नेत्याह –

तद्यदीति।

अर्थवादादेव निन्दालाभे निषेधकस्य निषेधे निन्दायां च तात्पर्तं न कल्प्यमित्यर्थः। ननु ‘सोऽरोदीदिति’ वाक्ये निन्दा न भाति, कितु भूतानुवाद इत्याशङ्क्य मुख्यार्थे प्रयोजनाभावान्निन्दा लक्ष्यत इत्याह –

लक्ष्यमाणेति।

द्वितीयमुद्भाव्य निषेधति –

ननु

विध्यसंस्पर्शिन इत्यादिना। तच्च स्वत इत्युपपादितं न्यायकणिकायामित्यर्थः। ननु प्रमायाः कार्येण प्रमाणानां तज्जनकत्वमनुमेयं, कथं नानुमानगम्यमिति भाष्यमित्याशङ्क्याह – यद्यपीति। कार्यार्थापत्त्यपरपर्यायानुमानेन मानान्तरेण वा प्रमा नोत्पद्यते, किंतूदितायां तस्यामनुमानं प्रवर्तत इत्यर्थः। प्रमाणान्तरं तावदपेक्ष्यमाणं न दृश्यते। एतदर्थापत्त्यपेक्षणे दूषणमाह –

नापीति।

अपेक्षत इत्यनुषङ्गः। उत्पन्नायां प्रमायां प्रमाणानां प्रमाजनकत्वस्यानुमानं, ततश्च प्रमोत्पत्तिरिति परस्पराश्रयप्रसङ्गः। शास्त्रप्रामाण्यमनुमानगम्यत्वेन न भवतीति च भाष्यार्थो न पुनरनुमानेन ज्ञेयमिति। कार्यविरहिवेदान्तेभ्यः प्रमा यद्युत्पद्यते, तदा स्वतः परतो वेति चिन्ता, ननूत्पद्यत इत्यत आह –

ईदृगिति।

सिद्धे ब्रह्मणि वेदान्तेभ्यः प्रमोत्पत्तिरनुभवसिद्धेत्यर्थः। यद्यनुभवसिद्धाप्यन्यत्र सिद्धार्थार्थवादादावदर्शनादपहूयत, तदाऽतिप्रसङ्ग इत्याह –

अन्यथेति।

एवं तावत्सिद्धेर्थेऽपि प्रमाणान्तरपरतन्त्राणां पौरुषेयवाक्यानामङ्गीकृत्य प्रामाण्यं वेदान्तेषु क्रियाविषयतामन्तरेण नैरपेक्ष्यपुरुषार्थपर्यवसाने न लभ्येते इति मतं, ब्रह्मात्मैक्यस्य प्रमाणान्तरागम्यत्वेन तदवगममात्रायत्तप्रयोजनलाभेन च पराणुदत्। इदानीं कार्यान्वितपदार्थे पदसङ्गतिग्रहेण सिद्धं वस्तु न शब्दप्रमेयमिति वेदान्तानुपासननियोगपरान् ये मन्यन्ते, तन्मतेन पूर्वपक्षमाह –

अज्ञातेति।

अथवा आरोपितब्रह्मभावस्य जीवस्योपास्तिपरा वेदान्ता न ब्रह्मात्मत्वे प्रमाणमिति पूर्वः पक्षः ॥ ‘अयं तु – सन्तु वेदान्ता मानं ब्रह्मात्मवस्तुनि। किंतु ज्ञानविधिद्वारेत्येष भेदः प्रतीयताम्॥‘ अतएव भाष्यं यद्यपि शास्त्रप्रमाणकं ब्रह्मेति। तत्र कार्यविषयाद्वाक्याद् ब्रह्मनिश्चय इति प्रतिज्ञासामर्थ्यादेव, न सिद्धार्थादिति लभ्यते। तत्र हेतुः –

सिद्धे

वस्तुन्यज्ञातसङ्गतित्वेनेति । यत्र वृद्धप्रयुक्तशब्दविषयत्वं तत्र सङ्गतिः शब्दस्य गृह्यते, सिद्धेतु तद्व्यावर्तमानं स्वव्याप्यं सङ्गतिग्रहं व्यावर्तयतीत्यभिप्रेत्याह –

यत्र

हीति। लोकेनेति। वृद्धेः प्रयोगव्यापकवक्तृविवक्षाश्रोतृप्रतिपत्तीच्छयोरभावात्सिद्धे प्रयोगाभावमाह –

नचेति।

रूपमात्रं= वस्तुमात्रम्। सर्वपदानां कार्यार्थत्वे सति पर्यायत्वमाशङ्क्य –

तत्र

किंचिदिति।

कार्यार्थः

=कार्यशेषः। अत्र प्रयोगः – गोपदं न कार्यानन्विते गोत्वे गृहीतसंबन्धं, तत्र वृद्धैरप्रयुक्तत्वात्, तुरगपदवत्। एवं सर्वत्र सिद्धे वस्तुन्युत्तमवृद्धस्य शब्दप्रयोगाभावमुक्त्वा मध्यमवृद्धप्रवृत्तेर्व्युत्पत्तिलिङ्गभूतायास्तत्राभावाच्च तत्र न व्युत्पत्तिरित्याह –

अपिचेति।

शास्त्रत्वेनेत्यादिहेतून्व्याचष्टे –

अपिचेत्यादिना।

न च रज्जुरिति। नकारोऽयं ‘सांसारिकधर्माणां न च निवृत्तिः’ इति उपरि सबन्धनीयः।

यथाकथंचिदिति।

सिद्धपदार्थसंसर्गस्य नियोगाविनाभावादिहापि मा भैषीरिति नियोगं कल्पयित्वाऽन्यपरादेव वाक्यात्सिद्धरूपार्थनिश्चय इत्यर्थः।

किंत्विति।

आत्मप्रतिपत्तिर्विषयोऽवच्छेदको यस्य तत्तथा। ननु नियोगोऽपूर्वमिति प्राभाकरैर्वाक्यार्थो वर्ण्यते, स किमन्य एव कार्यो नेत्याह –

तच्चेति।

कार्यपरेभ्यो वेदान्तेभ्यः कथं वस्तुसिद्धिरित्याशङ्क्य विध्याक्षेपलक्षणोपादानप्रमाणादित्याह –

नचेति।

स्वप्रतीत्युपाधित्वेन विषयस्य, स्वनिर्वर्तकत्वेन करणस्य, कार्यं स्वावच्छेदकज्ञाननिरूपणाय ज्ञायमानमात्मानमपेक्षते चेत्तर्हि न श्रौतत्वमात्मन इत्याशङ्क्य विध्याक्षिप्तस्य श्रौतत्वे गुरुसंमतिमाह –

यथाहुरिति।

तत्सिद्ध्यर्थं

= विधेयसिद्ध्यर्थम्।

उपादीयते

इत्यस्य व्याख्यानम् – आक्षिप्यते इति। ज्ञानस्य प्रमात्वात्प्रत्यक्षवन्न विधेयता, आत्मनश्च नित्यत्वात्तदयोग इत्याशङ्क्याह –

विधेयता

चेति। ज्ञानमिहोपासनं तच्च क्रियेत्यनुष्ठेयम्। आत्मनस्तु स्वरूपसत्ताविनिश्चितिरज्ञातज्ञाप्तिर्विधेयतेति न विरोध इत्यर्थः। ननु वाग्धेनूपास्त्यादाविचारोप्यस्य विधेयधीविषयत्वं किं न स्यादत आह –

आरोपितेति।

ब्रह्मास्मीति ज्ञाने यादृगर्थो भाति तद्भाव आरोपितो यस्य स तथा। तस्यान्यस्य ज्ञाननिरूपकत्वे तेन प्रतिभासमानार्थेन तज्ज्ञानं निरूपितं न स्यात्। न च सत्यां गतौ युक्त आरोप इति। इयचं प्रतिपत्तिविधिविषयतयेति भाष्यस्य व्याख्या। प्रतिपत्तिविधेर्नियोगस्य विषयभूतप्रतिपत्तिं प्रत्यवच्छेदकत्वेन विषयतयेति भाष्यार्थः। एवमाहवनीयादयोऽ पीति। ‘यदाहवनीये जुह्वती’ति विहिते क आहवनीय इति वीक्षायां ‘वसन्ते ब्राह्मणोऽग्नीनादधीते’त्यादिविधिभिः संस्कारविशिष्टोऽग्निराहवनीयो गम्यते, तथाऽपूर्वदेवतास्वर्गादिकं विधिपरेणैव शास्त्रेण समर्थ्यते। श्लोकोक्तहेतुद्वयं भाष्येण सङ्गमयति –

प्रवृत्तिनिवृत्तिपरस्येति।

‘तद्भूतानाम्’ (जै.अ.१.पा.१.सू,२५) इति सूत्रोदाहरणेन कार्यान्वितेऽर्थे शब्दसङ्गतिर्न सिद्ध इत्युक्तम्। ‘आम्नायस्य’ (जै.अ.१.पा.२.सू.१५) इत्येतद्विहायेतरवाक्यैः प्रवृत्त्यादिपरस्य शास्त्रत्वमुक्तम् ।तेन तु सिद्धरूपपरस्य न शास्त्रत्वमुक्तम्। तस्य वेदस्य, कर्मावबोधो नियोगज्ञानं दृष्टं प्रयोजनं। चोदनासूत्रे (जै.अ.१.पा.१.सू.२) चोदनेति शब्देन क्रियाया नियोगस्यानुष्ठापकं वचनमाहुरिति। तत्तेश्च पदार्थेषु भूतानां वर्तमानानां क्रिया कार्यं, तदर्थत्वेन समाम्नायः समुच्चारणमित्यर्थः।

नचेति।

नियोगस्य स्वकीयत्वेन बोद्धारं नियोज्यम् अधिकारणं कर्मणि स्वामिनं, तत्रैव कर्तारम् अनुष्ठातारम् इति ।

नियोज्यभेदो

नियोज्यविशेषः। अमृतत्वकाम इति अश्रवणान्नियोज्यसिद्धिमाशङ्क्याह –

ब्रह्मवेदेति।

भवतीति सिद्धरूपेणावगतस्य फलस्य साध्यत्वाभिव्यक्त्यर्थम्, एवंकामशब्दवाच्यनियोज्यविशेषाकाङ्क्षायां विपरिणामेन ब्रह्म बुभूषुर्विद्यादिति वाक्यार्थः स्यादित्यर्थः॥

रात्रिसत्रेति।

चतुर्थे चिन्तितम् – ‘क्रतौ फलार्थवादमङ्गवत्कार्ष्णाजिनिः’ (जै.अ.४.पा.३.सू.१७) । प्रतितिष्ठन्ति ह वा ए एता रात्रीरुपयन्ती’ति श्रूयते। तत्र रात्रशब्देनायुर्ज्योतिरित्यादिवाव्यविहिताः सोमयागविशेषा उच्यन्ते। किमत्र स्वर्ग एवाधिकारिविशेषणमुत प्रतिष्ठेति संशयः। तत्रैवंकाम इत्यश्रवणाद्विधिशक्तिलभ्यः स्वर्ग एव विशेषणं, संदेहे हि वाक्यशेषस्वीकारः, न निश्चये। निश्चितश्चेह सर्वाभिलषितः स्वर्गो विधिसामर्थ्यान्नियोज्यविशेषणम्। या तु प्रतिष्ठाविषया श्रुतिः साऽपि लक्षणया स्वर्गपरैव कल्प्यत इति प्राप्तं। क्रतौ रात्रिसत्रादौ न प्रतिष्ठादि विवक्षितमित्येतावन्मात्रेणाङ्गवदिति सूत्रे प्रायाजाद्यङ्गफलार्थवादोदाहरणं, ननु तद्वत्पदार्थत्वमस्ति रात्रिसत्राणाम्। एवं प्राप्ते – उच्यते; ‘फलमात्रेयो निर्देशादश्रुतौ ह्यनुमानं स्यात्’ (जै.अ.४.पा.३.सू.१८) प्रतिष्ठाफलस्य निर्देशात्तदेवाधिकारिविशेषणम्। यत्तु विधिशक्त्या स्वर्ग इति। तन्न; मुख्यार्थश्रुतिपदानुगुण्येन विधिशक्तौ पर्यवसितायामानुमानिकस्वर्गकल्पनाऽनवकाशात्।

तस्माद्वाक्यशेषस्थमेव

फलमिति। विश्वजिन्न्यायेनेति वक्तव्ये विश्वजिति नैमित्तिकाधिकारे फलकल्पना कृत्वाचिन्तयेति पिण्डपितृयज्ञः स्थिरोदाहरणत्वेनोदाहृतः।

असमवेतार्थतयेति।

अश्रूयमाणत्वेन ब्रह्मभवनशब्देनासमवेतः स्वर्गोऽ र्थस्तत्परतयेत्यर्थः। यद्यपि ब्रह्मभवनस्य फलत्वेऽप्येवंकाम इति लक्षणाऽस्तीति परोक्षवृत्तिता तुल्या; तथापि श्रुतं ब्रह्मभवनं न हीयते, हीयते तु पूर्वपक्षे। तदिदमुक्तम् –

अत्यन्तेति।

पिण्डपितृयज्ञन्यायो ऽनुक्रम्यते। चतुर्थे एवं निरणायि – “पितृयज्ञः स्वकालत्वादनङ्गं स्यात्’। (जै.अ.४.पा.४.सू.१९) ‘अमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्ती’त्यत्रानारभ्याधीतवाक्ये श्रुतः पिण्डपितृयज्ञः क्रत्वर्थः पुरुषार्था वेति संशये कर्मवाच्यमावास्याशब्दसमभिव्याहारात्तदङ्गत्वम्। यद्यपि कालस्यापि साधारणोऽयं शब्दः; तथापि फलकल्पनापरिहाराय कर्मवाच्येव अतः क्रत्वर्थ इति प्राप्ते – सिद्धान्तः; कालकर्मसाधारणोऽप्यमावास्याशब्दोऽपराह्णशब्दसमानाधिकृत इह कालपर एव। न च साधारण्यम्; काले रूढत्वात्कर्मणि च तत्संबन्धेन लाक्षणिकत्वात्। तस्मात्कर्मसमभिव्याहाराभावाद्विश्वजिन्न्यायेन (जै.अ.४.पा.३ सू.१५) स्वर्गकामनियोज्यकल्पनया स्वर्गफलः पिण्डपितृयज्ञ इति। ननु ज्ञानविधिर्यदि ब्रह्मभावफलः, कथं तर्हि भाष्येऽमृतत्वकामस्येत्युक्तं? तत्राह –

ब्रह्मभावश्चेति।

अमृतत्वशब्देन ब्रह्मभावनिर्देशस्य प्रयोजनमाह – अमृतत्वं चेति। अत्र भाष्यकारेण ब्रह्मज्ञानं विधेयमिति निर्देशाद्, द्रष्टव्य इति विध्युदाहृतेश्च प्रमाणज्ञानविध्यङ्गीकारेण पूर्वपक्ष इति भ्रमः स्यात्, तन्निवर्तयति –

अत्रचेत्यादिना।

दृशेरिति।

द्रष्टव्य इति वाक्योपात्तदृशिधातोरुपलब्धिवचनत्वेनोपासनाऽ नभिधायकत्वादित्यर्थः। स्वाध्यायविधेरर्थावबोधपर्यन्तत्वात्तेनैव श्रवणजन्यज्ञानस्य प्रापितत्वादित्यर्थः। भावनया विधेयं जन्यं वैशद्यं यस्य तत्प्रत्यक्षं तथा।

वाजिनवदिति।

यथाऽमिक्षार्थविहितदध्यानयनाद्वाजिनमप्रयोजकमानुषङ्गीकतया जायते, एवमदृष्टरूपामृतत्वाय विहितादुपासनात्साक्षात्कारो नान्तरीयकतया जायत इति तदुत्पादनं न विधेयमित्यर्थः। चतुर्थे स्थितम् – ‘एकनिष्पत्तेः सर्वं समं स्यात्’ (जै.अ.४.पा.१.सू.२२) ‘‘तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनमिति’’ श्रूयते। तत्र संशयः। किमामिक्षैव दध्यानयनं प्रयुञ्जीतेति वाजिनमपीति। तत्रैकस्माद्दध्यानयनात्पयसः सकाशादामिक्षावाजिनयोर्निष्पत्तेः सर्वमामिक्षादि प्रयोजकं स्यादिति प्राप्ते – सिद्धान्तः, ‘संसर्गरसनिष्पत्तेरामिक्षा वा प्रधानं स्यात्’(जै.अ.४.पा.१.सू.२३) । अत्र हि दधिसंसृष्टं पय एव प्रकृतं देवतासबन्धि निर्दिश्यते सा वैश्वदेवीति, न पुनस्ततो निष्पन्नं किंचित्, तत्र नयतेर्द्विकर्मकत्वाद्यत्प्रति दध्यानीयते तत्पयआनयनस्य संस्कार्यम्। संस्कार्यमेव प्रयोजकम् । संस्कृतस्य च पयस आमिक्षात्वात् तस्याश्च स्त्रीत्वास्त्रीलिङ्गमविरुद्धम्। ननु यदि दधिसंस्कृतं पय एव रूपभेदेऽप्यामिक्षा भूत्वा दध्यानयनं प्रयुञ्जीत, तर्हि वाजिनमपि दधिसंयुक्तं पय एवेति किं न प्रयुञ्जीत। नेत्युच्यते, संसर्गरसनिष्पत्तेः; दधिसंसृष्टस्य पयसो यो रसः तस्यामिक्षायामुपलम्भात्, रूपभेदेऽपि तस्यामस्ति संसृष्टं पय इत्यनुमीयते; रूपाभेदेऽपि तक्रपयसोरिव रसभेदोपलम्भात् न वाजिनेन ; तस्य कटुतिक्तरसत्वादिति । हेतुद्वयविवरणेन पूर्वकृतेनोत्तरग्रन्थस्य व्याख्यातत्वमाह – अर्थवत्तयेति। ‘वेदान्ता यद्युपासां विदधति, विधिसंशोधिमीमांसयैव प्राच्या तर्हीरितार्था इति विफलमिदं ब्रह्मजिज्ञासनं स्यात्। अप्यत्युच्चातिनीचो जनिमृतिभयभाग्वैधधीसाध्यमोक्षः कर्मोत्थैः स्वर्गपश्वाद्यतिमधुरफलैः कोऽपराधः कृतो नः॥‘ वेदान्ता यद्युपासनाविधिपराः, तर्हि विहितोपासनायाः पक्षमासादिकालमिततया तत्साध्यफलमपि सातिशयमनित्यं च स्यादतो न विधिपरत्वं वेदान्तानामिति तात्पर्यम् अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त इत्यन्तस्य भाष्यस्य दर्शयति –

पुण्यापुण्येत्यादिना।

भाष्ये यद्विषया जिज्ञासेति धर्मस्य प्राचि तन्त्रे विचारितत्वोक्तिरुपास्तेरपि विहिताया धर्मत्वेन पुनरविचार्यत्वाय। अधर्मोऽपीत्यदर्मोक्तिः पुण्यफलभोगावसान इवोपास्तिफलभोगसमाप्तावधर्मफलं भोक्तव्यमिति दर्शनाय। चोदनालक्षणत्वोक्तिर्यागवद्विहितोपास्तेर्धर्मत्वार्थम्। एवं शरीरवागित्यादिविशेषणानि कर्मफलवदुपास्तिफलस्य शरीरोपभोग्यत्वादि प्रसञ्जयितुम्। संपत्त्यनेनास्माल्लोकादमुं लोकमिति संपातः कर्म।

इष्टं

श्रौतम्।

पूर्तं

स्मार्तं

वाप्यादि।

दत्तं

दानमिति।

आत्यन्तिकमिति ।

देवदत्तस्यात्यन्तिकमशरीरत्वं देवदत्तशरीरप्रागभावासमानकालीनो देवदत्तशरीरध्वंसः, सर्वोपाधिप्रत्यस्तमयोपलक्षितं स्वरूपमिति यावत्। विधेयोपास्तिवादिनं प्रति तत्फलस्य मोक्षस्यानित्यत्वादिप्रसञ्जनमिष्टप्रसङ्ग इत्याशङ्क्याह –

एतदुक्तमिति।

उपास्तिविधेः फलं ब्रह्मात्मत्वमुताविद्यानिवृत्तिर्विद्योदयो वेति विकल्प्य क्रमेण निराकरोति –

त्वयापीत्यादिना।

उपासनाऽपूर्वमपि चेतःसहकार्यतश्च विध्यवकाश इत्यर्थः। ऎहिकस्य मर्दनसुखवन्न विधिफलत्वमित्याशङ्क्याह –

दृष्टं

चेति। कारीर्यादिनियोगा इह जन्मनि नियतसस्यर्ध्द्यादिफलाः, चित्रादिनियोगफलं पश्वादि भुवि भोग्यमपीह वा जन्मान्तरे वा भवति।

तत्कार्यमिति।

तदपूर्वकर्तव्यत्वेनावबोद्धं नार्हतीत्यर्थः। अपूर्वं चेन्न साक्षात्कारोपयोगि, तर्ह्युपासनक्रियैव तदर्थं विधीयतां, नेत्याह –

च तत्काम इति। नन्ववघातवदुपास्तावप्यस्तु नियमापूर्वं, नेत्याह –

च ब्रह्मभूयादिति। नेह परमापूर्ववन्नियमापूर्वसाध्यमस्ति; ब्रह्मभावस्य नित्यत्वादित्यर्थः।

विश्वजिन्न्यायेनेति।

‘विश्वजिता यजेते’त्याद्यश्रुताधिकारं लिङ्गप्रकरणालब्धाधिकारं चोदाहरणम्। निषेधे हि सामर्थ्यात्प्रवृत्तिक्रियोऽधिकारी लभ्यते, अङ्गविधिषु तु प्रकरणादिति न चिन्त्योऽधिकारः। एवं सतीह संदेहः किं नियोज्योऽध्याह्रियतां न वेति। तत्र लोके द्वारं द्वारमित्यादौ क्रियया विना कारकाभिधानापर्यवसानाद्युक्तोऽध्याहारः। इह तु विषयेण कार्यस्यान्विताभिधानपर्यवसानादनध्याहारे प्राप्ते, उच्यते; अत्राप्यभिधेयापर्यवसानद्वाराभिधानापर्यवसानमेव । कार्यं हि साध्यत्वेन कृतिनिरूप्यम्। नरव्यापाररूपा च कृतिः, सा च यथा स्वसाध्यधात्वर्थनिरूप्यैवं स्वाश्रयनरनिरूप्या। तदेवं कृतेः कर्तापि कार्ये कृतिद्वारा संबन्धित्वेन निरूपक इति तमन्तर्भाव्यैव नियोगधीः। नचासावबुद्ध्वाऽऽत्मनः कार्येण संबन्धं स्वतस्तेन संबध्यते। स्वसंबन्धिकार्यबोद्धा च नियोज्य इति सोऽध्याहार्य इति स्थिते चिन्ता – किं सर्वेषामध्याहारः, उत एकस्येति। तत्राविशेषात्सर्वेषामिति प्राप्ते – उच्यते; एकेनाकाङ्क्षाशान्तेरेकस्येति। एवं स्थिते विचारः किं यस्य कस्यचिन्नियोज्यस्याध्याहारः, उत स्वर्गकामस्येति। तत्राविशेषादनियम इति प्राप्ते – उच्यते; ‘स स्वर्गः स्यात्सर्वात्प्रत्यविशिष्टत्वात्’। (जै.अ.४.पा.३. सू.१५) स्वर्गकाम एवाध्याहार्यः। विशेषो हि गम्यते, पुरुषाणां सुखाभिलाषित्वात् ।दुःखनिवृत्तेरपि तत्रैवान्तर्भावात्। दुःखनिवृत्तिस्तु न सुखाविनाभूता। सुषुप्ते सत्यामपि तस्यां सुखजन्मादर्शनात्, अनवच्छिन्नस्य सुखस्य स्वर्गत्वात्तस्य च सर्वसुखविशेषात् प्रत्यविशिष्टत्वाद्विशेषे च मानाभावात्स्वर्ग एव नियोज्यविशेषणं स्यादिति। कृत्वाचिन्तेयम्। यः सत्रायावगुरेत्स विश्वजिता यजेतेति सत्रप्रवृत्तस्यावगुरणोपरमे निमित्ते प्रायश्चित्ततया विहितत्वेन साधिकारत्वादिति।

यत्किलेति।

स्वाभाविकनित्यचैतन्यात्मकस्य ब्रह्मात्मत्वस्य साध्यत्वं व्याहतमित्यर्थः। भाष्ये कूटस्थनित्यमिति विशेषणं न परिणामिव्यवच्छेदाय, सिद्धान्ते तन्नित्यत्वासंमते; अतो वैयर्थ्यमित्याशङ्क्याह –

परे

हीति। परभ्रान्तिर्व्यवच्छेद्येत्यर्थः । इदं तु पारमार्थिकमिति भाष्ये कूटस्थनित्यत्वे पारमार्थिकत्वं हेतूकृतं, तत्तदा घटेत, यदि यत्पारमार्थिकं तदविकृतमिति व्याप्तिः स्यात्, तदर्थं परिणामिनित्यस्य भ्रमसिद्धत्वमाह –

परिणामीति।

परिणामो हि पूर्वरूपत्यागेन रूपान्तरापत्तिः । तत्र पूर्वरूपस्य सर्वात्मना त्यागेन रूपान्तरोत्पत्तौ जातस्य प्राक्तनरूपत्वं व्याहृतमतोऽनित्यत्वमित्युक्ते शङ्कते –

एकदेशेति।

य एकदेशो नश्यति स धर्मिणः सकाशाद्भिन्न इति पक्षे न धर्मिणः परिणामः, किंत्वेकदेशस्य स चानित्य इति न परिणामिनित्यत्वसिद्दिरित्याह – भिन्नश्चेदिति। नश्यतश्चैकदेशस्य धर्म्यभेदे सर्वात्मना वस्त्वपगमान्न नित्यत्वमित्याह –

अभेदे

इति। पक्षद्वयोक्तदोषपरिहारायैकमेव कार्यकारणात्मकं वस्तु तस्य कार्याकारेण परिणामित्वं, तानि च कार्याणि भिन्नानि, कारणाकारेण च नित्यत्वं तच्चाभिन्नमिति शङ्कते –

भिन्नाभिन्नमिति।

यत्प्रामाणविपर्ययेण विरोधेन वर्तते तत्र विरुद्धमिति संप्रत्यय इत्यनुषङ्गः। एकस्य कार्यकारणरूपेण द्व्यात्मकत्वे प्रमाणमाह –

कुण्डलमिति।

द्विरवभासेति।

हेम हेमेति वा कुण्डलं कुण्डलमिति वेत्यर्थः। अपार्यायानेकशब्दवाच्यत्वेन हेमकुण्डलयोर्भेदः सामानाधिकरण्याच्चाभेद इत्युक्ते हेमत्वस्य कुण्डलव्यक्त्यायाश्रितत्वाद्वा कुण्डलाकारसंस्थानस्य कनकत्वस्य चैकद्रव्याश्रितत्वेन वा सामानाधिकरण्यं नाभेदादित्याशङ्क्य व्यभिचारयति –

आधारेति।

आधारेति दृष्टान्ते सिद्धौ भेदाभेदौ दार्ष्टान्तिके योजयति –

तथाचेति।

लोके कार्यस्य कुण्डलादेः कारणात्मकत्वात्परमकारणस्य च सतः सर्वत्र हेमवदनुगमात् सन् घट इत्यादिसामानाधिकरण्यवशेन जगतः कार्यस्य सत्ता कारणरूपेणाभेदो व्यावृत्तकार्यरूपेण च भेद इत्यर्थः।

भेद

इति। किं रूपादिवद्भावरूपो धर्मः , उतैक्याभावः। नाद्यः; ऎकान्तिकाभेदानिषेधात्। द्वितीयमाशङ्क्याह –

किमयं

कार्येति।

तत्त्वेनेति।

कटकत्ववर्धमानकत्वरूपेण तयोरितरेतराभेदप्रसङ्ग इत्यर्थः। कार्यस्य कारणाभेदे च सर्वकार्याणामेककार्यात्मकत्वप्रसङ्गः ; एककार्यस्य सर्वकार्याभिन्नेन कारणेनाभेदादित्याह –

अपिचेति

एवमेककार्यात्मकत्वादितरकार्याणां तस्य च कारणादभेदाद्भेदासिद्दावैकान्तिकाद्वैतापात इत्याह – तथाच हाटकत्वमेवेति। कटकस्य हि द्वे रूपे स्तो हाटकत्वं कटकत्वं च। तत्र हाटकरूपेणास्य कुण्डलादिभिरभेद इष्ट एव, न कटकरूपेण; व्यावृत्तत्वात्तस्येति प्रस्मृतपराभिसंधिः स्वप्रक्रियया शङ्कते –

अथेति।

सिद्धान्ती तु कटकहाटकयोरभेदाद्धाटकस्य कुण्डलादिष्वनुवृत्तेरभेदे कटकस्यापि तैरभेदः स्यादिति पूर्वोक्तमेव परिहारं स्मारयति –

यदि हाटकादिति।

कटकस्य कुण्डलादिष्वनुवृत्त्यनभ्युपगमे तेष्वनुवृत्तहाटकादभेदभावः स्यादिति प्रतिजानीते

नानुवर्तते

चेदिति। अनुवृत्ताद्व्यावृत्तस्य भेदे व्याप्तिमाह

येहीति।

उपनयमाह –

नानुवर्तन्ते

इति। अर्थाद्धेतुसिद्धिर्द्रष्टव्या। निगमयति –

तस्मादिति।

कुण्डलादिषु हेमानुवृत्त्या यदि तदभेदात्कटकादीनामनुगमः; तदा सत्तानुवृत्त्या सर्ववस्तूनामितरेतराभेदापत्तेर्व्यवहारपरिप्लव इत्याह –

सत्तेति।

इति विभागो न स्याद् इत्यस्य प्रत्येकं संबन्धः। इह क्षीरे इदं दधि नेदं तैलमिति संसर्गतदभावव्यवस्था न स्यात्। इदं पटादिकमस्मात्कुड्याद्भिद्यते इदं कुड्यमस्मात्कुड्यान्न भिद्यते इत्यसंकरो न स्यात्। इदानीं वसन्ते काले इदं कोकिलरुतमस्ति इदमम्बुदध्वानं नेति व्यवस्था न स्यात्। इदं कुम्भादि एवं कम्बुग्रीवत्वादिप्रकारमिदं पटादि नैवमिति प्रकारासङ्करो न स्यादित्यर्थः। उक्तास्ववस्थासु हेतुमाह –

कस्यचिदिति।

कुतश्चिदित्यपि द्रष्टव्यम्। इतश्च कार्यस्य कारणेन न वास्तवमैक्यमित्याह –

अपिचेति।

निश्चितकनकादभेदान्न कुण्डलादिषु संशय इत्युक्ते संशयसंभवं भेदप्रयुक्त्या शङ्कते –

अथेति।

सिद्धान्त्यविनिगममाह –

नन्विति।

हेमनिर्णयेन कटकादीनां निर्णये तदभेदः कारणं, तदभावाद्भेदरूपान्निर्णयकार्याभाव औत्सर्गिकः प्राप्तः, स कारणस्याभेदस्य भावादपोद्यते, घटसामग्रीत इव तत्प्रागभावस्ततः कनकनिश्चये कटकादिनिश्चयादविनिगम एव न, किंतु वैपरीत्यनिश्चय इत्याह –

प्रत्युतेति।

तेषां कुण्डलादीनां जिज्ञासा तद्विषयज्ञानानि चेत्यर्थः। वस्तुतः कार्यकारणयोरभेदाभावं सप्रमाणकमुपसंहरति। तेनेति। यदि हेमकुण्डलयोर्न भेदाभेदौ, तर्हि सामानाधिकरण्यं न स्यात्, नह्यत्यन्तभेदे तद्भवति; कुण्डलकटकयोरदर्शनात्। नाप्यत्यन्ताभेदे; हेम हेमेत्यनुपलंभादिति पूर्ववाद्युक्तमनुवदति –

कथं

तर्हीति। यदि हेम्नः सकाशात् कुण्डलादीनां भेदाभेदौ, तर्हि तेषामनुवृत्तहेम्नः सकाशाद् अभेदादितरेतरव्यावृत्तिर्न स्यान्न हेम्नि निर्णीते संशय इति प्रतितर्केण मिथो विरोधाख्येन सामानाधिकरण्यानुपपत्तितर्कं दूषयति –

अथेति।

अत्यन्ताभेदे मा नामोपपादि हेमादेरनुवृत्तिव्यावृत्तिव्यवस्था, माच घटिष्ट हेम्नि ज्ञाते कुण्डलादिजिज्ञासा, भेदाभेदमते ते किं न स्याताम् , इत्याशङ्क्य पूर्वोक्तमविनिगममुत्सर्गापवादं च स्मारयति –

अनैकान्तिके

चेति। एवं निरुद्धे ऽनेकान्तवादिनि स्वमतेन सामानाधिकरण्यमुपपादयति –

तस्मादिति।

विरोधादन्यतरबाधेऽप्यभेदो बाध्य इति सौगतमतमाशङ्क्याह –

अभेदोपादानेति।

भेदः किं धर्मिप्रत्तियोगिनोर्व्यासज्य वर्तते, उत प्रतियोगिनमपेक्ष्य धर्मिण्येव। आद्ये धर्मिप्रतियोगिनोः प्रत्येकवर्त्येकत्वापेक्षेत्युक्त्वा द्वितीये धर्म्यैक्यापेक्षेत्याह –

एकाभावे

चेति। ततः स्वसत्तायामभेदापेक्षत्वाद्भेदस्य स एवाभेदेऽध्यस्त इत्यर्थः। प्रतीतावपि भेदस्यैवाभेदापेक्षेत्याह –

नायमिति।

‘मृत्तिकेति’ श्रुतिः, कारणमेव सत्यमित्याह अतः –

अत्यन्ता

भेदपरेति। अनंशत्वमाकारभेदराहित्यम्। नित्यतृप्तत्वादीनि श्रुत्युक्तान्येन भाष्येऽनूदितानीति नासिद्धानि; कार्यविलक्षणानधिगतविषयलाभात् स्वमते शास्त्रपृथक्त्वसिद्धिः अतस्तद्ब्रह्मेति भाष्ये उक्ता। प्राग्विमोक्षनित्यत्वान्नियोगायोग उक्तः, इदानीं तत्साधनज्ञानस्य केवलदृष्टार्थत्वाच्च स उच्यत इत्याह –

तदेवमित्यादिना।

उपपाद्य इत्यस्य निवारिका इत्याह इत्यनेन संबन्धः। एवं फलस्वभावेन नियोगाभावमुक्त्वा फलिज्ञानस्वभावेनाप्युच्यत इत्याह –

अविद्याद्वयेति।

स्वत इति। विहितक्रियारूपेणेत्यर्थः। न्यायसूत्रे – दोषो रागादिः। प्रवृत्तिः कर्म। आरोप्यत्वसाम्येऽप्यध्यासात्सम्पदो भेदमाह –

मन

इति। आरोप्यप्रधाना संपत्, अधिष्ठानप्रधानोऽध्यासः। अरोपितस्तद्भावो ब्रह्मादिभावो यस्य तन्मनआदि तथा।

वह्नादीनि।

इत्यादिशब्दात्सूर्यचन्द्रादयो गृह्यन्ते। वागादीनिति। चक्षुःश्रोत्रमनांसि संवृज्य उद्यम्य लयं गमयितुं चालयित्वेत्यर्थः।

संवरणादिति।

उद्यमनादित्यर्थः। यो हि यदुद्यच्छति तत्स्ववशतया संवृणोतीति।

सात्मीभावादिति।

साम्येन कारणात्मत्वोपगमनादित्यर्थः। यद्यपि श्रुतौ स्वापे प्राणः संवर्ग उक्तः; तथापि न्यायसाम्याल्लयस्य चात्र प्रकटत्वात्प्रायणमुदाहृतम्। अग्न्यादेरुपलक्षणत्वात्सर्वाश्रयत्वं वायुप्राणयोरुपास्यमित्याह –

सेयमिति।

दशाशागतं दशदिग्गतम्। संवर्गदृष्टान्तं निगमयति –

यथेति।

दार्ष्टान्तिकमाह –

एवमिति।

बृंहणक्रियया देहादिपरिणमनक्रियया।

आत्मदर्शनोपासनादय

इति।

दर्शनं

प्रमितिः। एतच्च प्रमाणज्ञानं विधेयमिति मतमवलम्ब्योक्तम् आदिशब्दो दृष्टान्तभूतमन आद्युपास्त्यर्थः।

स्तुतशस्त्रवदिति।

भेदलक्षणेऽभिदधे – स्तुतशस्त्रयोस्तु संस्कारो वाज्यावद्देवताभिधानत्वात् (जै.अ.२.पा.१.सू.१३) ‘आज्यैः स्तुवते’ ‘प्रउगं शंसतीति’ स्तुतशस्त्रे समाम्नाते। आज्यप्रउगशब्दौ स्तोत्रशस्त्रविशेषनामनी। प्रगीतमन्त्रसाध्यं देवतादिगुणसंबन्धाभिधानं स्तोत्रम्।

शस्त्रमप्रगीतमन्त्रसाध्यम्।

ते किं देवताप्रकाशनाख्यसंस्कारार्थत्वेन गुणकर्मणी, उतापूर्वार्थत्वेन प्रधानकर्मणी इति संदेहे, गुणसंबन्धाभिधानाद्गुणिन्या देवताया अभिधानेन याज्यावत्क्रतूपयोगिदेवतास्मरणस्य दृष्टत्वाद्गुणकर्मत्वे प्राप्ते – सिद्धान्तः; ‘अपि वा स्तुतिसंयोगात्प्रकरणे स्तौतिशंसती क्रियोत्पत्तिं विदध्याताम्‘ (जै.अ.२.पा.१.सू.२४) स्तुतिरिह विहिता श्रूयते ‘स्तौति’ ‘संसतीति’। स्तुतिश्च गुणाभिधानेन स्वरूपप्रकाशनम्। यथा विशालवक्षाः क्षत्रिययुवेति। यत्राभिधानविवक्षा न तत्र स्तुतिं प्रतीमो, यथा यो विशालवक्षास्तमानयेति। तस्मात् स्तौतिशंसती श्रौतार्थलाभाय प्रकरणे अपूर्वोत्पत्तिं प्रति स्तोत्रशस्त्रे विदध्यातामिति। एवमिहात्मोपासनं प्रधानकर्म आत्मा भूतो भव्यशेष इति। अवेक्षितमिति निष्ठया आज्ये कर्मण्यवेक्षणं गुणीकृतम्। भाव्युपयोगमाज्यस्याह –

दर्शपूर्णमासेति।

पूषानुमन्त्रणमन्त्रवदुत्कर्षं वारयति –

प्रकरणिना

चेति। ग्रहणे हेतुमाह –

उपांश्विति।

‘सर्वस्मै वेति’ वाक्यात्सर्वार्थमप्याज्यमुत्पत्तावविहितद्रव्यकोपांशुयागाङ्गम्; आग्नेयादीनामुत्पत्तिशिष्टपुरोडाशाद्यवरोधात्। सत्यप्यत्राज्यभागाद्यङ्गेष्वाज्यनिवेशे न प्रधानहविष्ट्वमिति। द्रव्यसंस्कारकस्य गुणकर्मत्वे जैमिनीयसूत्रमुदाहरति –

यैस्त्विति।

(जै.अ.२. पा.१ सू.८) यैरवघातादिभिर्द्रव्यं चिकीर्ष्यते, संस्कार्तुमिष्यते गुणस्तत्र प्रतीयेत, द्रव्ये गुणभूतं कर्म प्रतीयेतेत्यर्थः। आत्मोपास्त्यादेः संस्कारकर्मत्वं प्रकरणाद्वाक्याद्वा भवद्भवेत्, नाद्य इत्याह दृष्टान्तवैषम्यपूर्वकं –

दर्शपूर्णमासेति।

न द्वितीय इत्याह –

चानारभ्येति।

यद्ययमिति।

विधित्वाभावो हि पूर्वपक्षोपन्यासे वर्णित इति। सुवर्णं भार्यमितिवदिति। शेषलक्षणेऽभिहितम् – ‘अद्रव्यत्वात्तु शेषः स्यात्’ (जै.अ.३.पा.४.सू.२७) ‘तस्मात्सुवर्णं हिरण्यं भार्यं दुर्वर्णोऽस्य भ्रातृव्यो भवती’त्यनारभ्याधीते संशयः – किं शोभनवर्णहिरण्यधारणं क्रत्वङ्गमुत पुरुषधर्मः इति। तत्र फलकल्पनाभयात्क्रतुनिवेशः, दुर्वर्ण इत्यादि त्वेवंकामशब्दविरहान्न फलपरम्। न च सत्रवद्विपरिणामः; क्रत्वङ्गत्वेन गतिसंभवात्॥ तथाच वैदिककर्मत्वसाम्यादग्निहोत्रादिप्रकरणनिवेश इति प्राप्ते – अद्रव्यत्वाद् द्रव्यदेवतासंबन्धराहित्यान्न स्वतन्त्रं कर्म, किंतु क्रतुशेष इति सूत्रार्थः। सिद्धान्तस्तु – ‘अप्रकरणे तु तद्धर्मस्ततो विशेषात्’ (जै.अ.३.पा.४.सू.२६) । तद्धर्मः पुरुषधर्म एवं जातीयकः। यतोऽप्रकरणेऽयमाम्नातः प्रकरणाधीताद्धर्माद्विशिष्यते। नचाहवनीये जुह्वतीति होमानुवादेनाहवनीयविधानवत्क्रत्वनुवादेन धारणं विहितं, येन साक्षाद्वाक्येन क्रतुसंबन्धि भवेत्। नाप्यव्यभिचारिक्रतुसंबन्धाश्रयद्वारा वाक्यात्पर्णमयी तावत्क्रतुमुपनिपतेत्; सुवर्णधारणस्य लोकेऽपि विद्यमानत्वेन क्रत्वव्यभिचाराभावात्। तस्माद्विनियोगभङ्गेन हिरण्यसाधनकं धारणं वाक्यशेषगतफलाय विधीयते इति पुरुषधर्म इति। एवमिहाप्यात्मसाधनकदर्शनेनामृतत्वं भावयेदिति विधानात् प्रधानकर्मतैवेति। अपूर्वं विषयो जन्यमस्येत्यपूर्वविषयम्। न केवलम् इक्षुक्षीरादिरसविशेष एवानभिधेयः प्रतीयते, अपि तु सर्ववाक्यार्थोपि । तथा सति ब्रह्माप्यनभिधेयमेव वेदान्ततात्पर्यगम्यमित्याह –

एवमन्यत्रापीति।

गामानयेति हि वाक्ये गवानयनकर्तव्यतार्थः, सोऽपि साधारण इति न विवक्षितगवानयनं वक्ति वाक्यं, प्रकरणादिवशेन त्वर्थात्तत्सिद्धिरिति। अदूरविप्रकर्षेणेति। साक्षादनभिधानादस्ति विप्रकर्षः। स चादूरे वस्तुगतधर्मपरामर्शद्वारा वस्तुविशेषस्य लक्षणया प्रतिपादनादिति प्रत्यगात्मत्वेनाविषयतया प्रतिपादयति। भाष्यं व्याचक्षाणो वेदान्तानामदूरविप्रकर्षेण वस्तुबोधकत्वमुपपादयति – त्वंपदार्थोहीति। व्याप्नोतीति। यत्तदविद्याविलसितमित्यर्थः। तत् तत्र सतीत्यर्थः। अविषयीभूतोदासीनतत्पदार्थस्य प्रत्यगात्मनश्च तत्त्वमसीति सामानाधिकरण्येनास्य संसारिणः प्रमातृत्वाभावात्तन्निवृत्तो प्रमित्या प्रमेयं व्याप्नोतीत्येवंभावस्य निवृत्तौ त्रयः प्रकारा निवर्तन्त इत्यर्थः।

विगलितेति।

विगलिता पराक्त्वेन वृत्तिर्वर्तनं यस्य स विगलितपराग्वृत्तिस्तादृशः प्रत्यक्त्वमापन्नो ऽर्थो यस्य तद्विगलितपराग्वृत्त्यर्थं तस्य भावस्तत्त्वमेतत्।

तदः

=तत्पदस्य। तदा काले भवति ।कदेत्यत आह –

त्वमिति

हीति।

तदा

तत्पदेन । एकार्थस्यैव व्याख्या विशुद्धेति । आन्तरश्लोकः– मध्यश्लोकः। परपक्षे इति। साध्यश्चेन्मोक्षोऽ भ्युपगम्येतानित्य एव स्यादिति भाष्येणापादितैवानित्यताऽनूद्यते, नित्येऽपि मोक्षेऽविद्यानिवृत्तिसंस्कारः कर्मसाध्य इति पक्षप्रतिक्षेपेणानित्यत्वं स्थापयितुमित्यर्थः। उपवेलं वेलायाः समीपे, विकृतः। तत्र हेतुः –

अतिबहुलेति।

समुल्लसन्तः फेनपुञ्जस्तबका यस्य तस्य भावस्तत्ता। पोतेन दीव्यति व्यवहरतीति पौतिकः। अशुद्धिर्ब्रह्मणि सती, उतासती। प्रथमस्तु भिन्नाभिन्नविकल्पनाभ्यां निरसनीयः। चरमं निरस्यति –

त्विति।

अनाद्यविद्यामलेति।

शङ्कितुर्वास्तव्यविद्याऽभिमतेति। ननु नित्यशुद्धत्वादात्मनि न हेयत्वसंभव इत्युक्ते कथं शङ्काऽत आह –

एतदुक्तमिति।

ब्रह्मणि नाविद्या, किंतु जीवे; सा चानिर्वाच्येत्युक्तमध्यासभाष्ये । तथाविधा च ज्ञाननिरस्येत्युपास्तिर्विफलेत्यर्थः। निघर्षणव्याख्यानम् –

इष्टकेति।

एतच्च धात्वर्थः संयोगविभागावेवेति मतमाश्रित्य।

अन्याश्रयात्विति ।

यद्यपि स्पन्दरूपा भावना चैत्राश्रिता दर्पणस्योपकरोति; तथापि संयोगविभागाख्यधात्वर्थद्वारा तौ च नात्मनीत्यर्थः। संयोगविभागातिरिक्तधात्वर्तपक्षेऽपि समानं, धात्वर्थस्य संयोगविभागद्वारातिशयजनकत्वात्। नचात्मनि क्रियाजन्यातिशयसंभव इति। तदा तच्छब्देन, बाध्येरन्नित्युक्तं बाधनं परामृशति, तद् अव्यवहितम्। अनित्यत्वमात्मनः प्रसज्येतेत्युक्तं त्वनित्यत्वं व्यवहितमिति। ननु देहादावहंविभ्रमवत एव संस्कार्यत्वमिति कथम्, स्वत एव किं न स्यात्? अत आह –

अनाद्यनिर्वाच्येति।

ननु नाविद्यामात्रोपहिते सुषुप्तवद्व्यवहारसिद्धिरत आह –

स्थूलेति।

स्थूलसूक्ष्माणि च तानि यथाक्रमं शरीरेन्द्रियाणि । आदिशब्दात्प्राणादयः। संहतत्वमपि न तटस्थत्वेन तत्संयोगित्वं, किंतु तत्र प्रविष्टत्वमित्याह – तत्संघातेति। प्रवेशोऽपि न भेदेन प्रतिभासमानत्वेन, किंतु ऎक्याध्यासेनेत्याह –

तदभेदेनिति।

अङ्गरागश्चन्दनादिः। फलितमाह –

तेनेति।

देहादावैक्येनाध्यस्ते आत्मनि क्रियाऽरोप्यते, तज्जन्यसंस्कारश्च अतो नान्याश्रितक्रियाफलभाक्त्वमन्यस्येति न व्यभिचार इत्यर्थः। आरोपितसंस्कारान्न फलभाक्त्वमिति शङ्कामहम्प्रत्ययस्य रूप्याद्यध्यासवैलक्षण्येन परिहरति –

सांव्यवहारिकेति।

स्रु प्रस्रवणे इति धातुमभिप्रेत्याह –

अविगलितमिति ।

क्रियानुप्रवेशद्वारान्तरं मोक्षे भवत्विति शङ्कायां भाष्ये तदभावप्रतिज्ञैव भाति, न हेतुरित्याशङ्क्याह –

एतदुक्तमिति।

न च विदिक्रियाविषयत्वेनेति भाष्ये ज्ञानाविषयत्वस्योक्तत्वात्पुनः शङ्कोत्तरे व्यर्थे इत्याशङ्क्य परिहारान्तराभिप्रायतामाह –

अयमर्थ

इत्यादिना। यदवादि पूर्वपक्षे ज्ञानस्य भावार्थत्वाद् विधेयत्वमिति तत्र क्रियात्वमभ्युपेत्य विधेयत्वं निराक्रियत इत्याह –

सत्यमिति।

वस्तुतो विदिक्रियायाः कर्मभावानुपपत्तेरित्यर्थः। औपाधिकं तु कर्मत्वमनिष्टं नियोगवादिनाम्। यदा तु ज्ञानं क्रियैव न भवतीत्येवंपरतया भाष्यं व्याख्यायते, तदा पचतीतिवज्जानातीति पूर्वापरीभावप्रसिद्धिर्दुश्चिकित्सा स्यादिति। वैलक्षण्यान्तरमिति। ज्ञेयवैलक्षण्यं प्रागुक्तमिदानीं ज्ञानस्याविधेयत्वं वैलक्षण्यमुच्यत इति। यत्र विषये या वस्त्वनपेक्षा चोद्यते तत्र सा क्रियेति तच्छब्दाध्याहारेण योजयितुं यत्रशब्दार्थमाह –

यत्र

विषये इति। ध्यानयस्य वस्त्वनपेक्षामुक्त्वा पुरुषेच्छाधीनत्वमुपपादयति –

नहि

यस्यै इति। वषट् करिष्यन् – होता। विध्यर्थानुष्ठानात्प्राक् प्रमाणवशाध्द्याने न सिद्ध्यति, ततः पुरुषेच्छावशवर्तीति। शब्दज्ञानाभ्यासो वा तस्यैव साक्षात्कारपर्यन्तता पुरुषेच्छाधीनेत्याशङ्क्याह

– नचेति।

उपासनायाः साक्षात्कारेऽ नुभवपर्यन्तताशब्दोक्तसाक्षात्कारस्याविद्यापनये प्राप्तत्वादित्यर्थः। क्रियायाः क्वचिद्वस्तुस्वरूपविरोधित्वं प्रमाणज्ञानाद्वैलक्षण्यमाह—क्वचिद्वस्तुस्वरूपविरोधिनीति।

वस्तुतन्त्रत्वमपाकरोतीति।

अनेन ‘ज्ञानमेव तन्न क्रिया’ इति भाष्ये क्रियाशब्देन क्रियागतमवस्तुतन्त्रत्वं लक्षयित्वा प्रतिषिध्यत इति व्याख्यातम्। अतएव हि भाष्यकारो ब्रह्मज्ञानं न चोदनातन्त्रमिति दार्ष्टान्तिके चोदनातन्त्रत्वं प्रतिषेधति, न ब्रवीति न क्रियेति। अतः क्रियात्वमभ्युपेत्य ज्ञाने विधेयत्वं न मृष्यत इति गम्यते।

सांप्रदायिकं

= गुरुमुखाद्ध्ययनादि।

विधिः–

कार्यं विषयो येषां ते विधिविषयाः। यः समर्थः शक्तः स कर्ता, यः कर्ता स कर्मण्यधिकृतः स्वामी, योऽ धिकृतः स नियोगं स्वकीयतया बुद्ध्यमानो नियोज्यः, स च तत्रैव वर्णितरूपे विषये भवति, तस्मिन्नसति न भवतीत्यर्थः। उक्तविषयत्वस्य श्रवणादावभावमाह –

नचैवमिति।

श्रवणं हि ब्रह्मात्मनि तत्त्वमसिवाक्यस्य तच्छब्दश्रुत्यादिपर्यालोचनया तात्पर्यावगमः; अस्य च विषयविशेषावच्छिन्नप्रत्ययस्यानवगमे तत्कर्तव्यत्वबोधायोगात्, अवगमे च श्रवणस्यैव जातत्वात्पुनः कर्तुमकर्तुमन्यथा वा कर्तुमशक्यत्वात्। एवं मननस्यापि विषयविशेषनियतयुक्त्यालोचनस्यानवगतस्य कर्तुमशक्यत्वादिति। उपासनस्यापि यथाश्रवणमननं प्रत्ययावृत्तेरवगमे द्वित्रिवारावृत्तेरवश्यंभावाद्विधित्सितार्थस्य ज्ञातस्य न पुनः कर्तव्यत्वं, दर्शनस्य त्वशक्यत्वं स्फुटमिति। अन्यतः प्राप्ता इति। दर्शनार्थं कर्तव्यत्वेनान्वयव्यतिरेकावगतान् श्रवणादीननुवदन्ति वचांसि तद्गतप्राशस्त्यलक्षणया तेषु रुचिमुत्पाद्यानात्मचिन्तायामरुचिं कुर्वन्ति, प्रवृत्त्यतिशयं जनयन्तीत्यर्थः।

प्रकृतसिद्ध्यर्थं

=सिद्धे वस्तुनि वेदान्तप्रामाण्यसिद्ध्यर्थं। सिद्धे वस्तुनि सङ्गतिग्रहविरहादि दूषयितुमित्यर्थः। उपनिषदां सिद्धबोधकत्वे आक्षिप्ते पुरुषस्योपनिषद्गम्यत्वसिद्धवत्कारो भाष्येऽनुपपन्न इत्याशङ्क्य तदुपयोगिन्यायः सामर्थ्याद्दपोतित इत्याह –

इदमत्रेति।

परनरवर्तिशब्दार्थावबोधलिङ्गस्य प्रवृत्तेः सिद्धवस्तुन्यसंभवान्न व्युत्पत्तिरित्युक्तम् –

अज्ञातसङ्गतित्वेनेति।

तत्राह –

कार्यबोधे

इति । यदुक्तमर्थवत्तयेति तत्सिद्धपुत्रजन्मादिबोधेऽपि हर्षादिप्रयोजनलाभान्न शब्दानां कार्यपरत्वं नियच्छतीत्याह –

अर्थवत्तैवमिति।

आखण्डलादीनाम्

इन्द्रादीनाम्।

चक्रवालं

समूहः।

धौतानि

शोधितानि।

कलधौतमयानि

सौवर्णानि

शिलातलानि यस्य स तथा।

प्रमदवनानि

प्रमदाभिः सह नृपाणां क्रीडावनानि, तेषु विहारिणां संचरणशीलानां ।

मणिमयशकुन्तानां

रत्नमयपक्षिणां।

निनदः

शब्दः। अभ्यर्णं निकटम्। प्रतिपन्नं जनकस्य पितुरानन्दनिबन्धनं पुत्रजन्म येन स ततोक्तः। सिन्दूररञ्जितपुत्रपदाङ्कितः पटः पटवासः स एवोपायनमुपहारो लाटानां प्रसिद्धः। महोत्पलं पद्मम्। अर्थवेत्तैवमिति श्लोकभागं व्याचष्टे –

तथाचेति।

अनेन सिद्धस्याप्यप्रतिपित्सितत्वाप्रतिपिपादयिषितत्वे प्रयुक्ते। शास्त्रत्वं हितशासनाद् इत्येतव्द्याचष्टे –

एवंचेति।

प्रवृत्तिनिवृत्त्याश्रवणं हि शास्त्रे पुरुषार्थाय, तं तु वेदान्तान्तरेणाप्यायासं ज्ञानादेवानयन्तीति भवन्तितरां शास्त्राणीत्यर्थः।

तत्सिद्धमिति।

तच्छब्देन तस्मादर्थेन सिद्धशब्दव्युत्पत्त्यादि परामृशता वक्ष्यमाणहेतोरसिद्धिरुद्धृता। ज्योतिष्टोमादिवाक्ये बाधं परिहरति –

विवादेति।

भूतार्थविषयाणीति। न कार्यविषयाणीत्यर्थः; इतरथा भूतार्थप्रतीतिमात्रजनकत्वसाधने सिद्धसाधनात्, प्रमितिजनकत्वस्य साधने हेतोः साध्यसमतापातात्। यत्तच्छब्दावपि प्रस्तुतभूतार्थं परामृशतः। उपोपसर्गः सामीप्यार्थमाह। नीत्ययं निश्चयार्थः। सदेरर्थमाह –

सवासनामिति।

वस्त्वक्रियाशेषं वेदान्तविषयं दर्शयितुं भाष्ये विशेषणानि प्रयुक्तानि व्याचष्टे –

अहंप्रत्ययेत्यादिना।

भाष्ये ‘असंसारि’ इति त्वंपदलक्ष्यनिर्देशः, ब्रह्मेति तस्य ब्रह्मत्वमुक्तम्।

क्रियारहितत्वसंसारित्वं ।

व्यवहितमप्यनन्यशेषत्वमुत्पाद्याद्यभावे हेतुत्वेन संबन्धयति –

अतश्चेति।

उत्पत्त्यादिभिराप्यं साध्यम्। सक्तवो हि प्राड् न विनियुक्ताः। न च होमेन भस्मशेषा उपयोक्ष्यन्ते, अतो न संस्कार्या इति विनियोगभङ्गेन होमप्राधान्यमिति। अनन्यशेषत्वे स्वप्रकरणस्थत्वं हेतुत्वेन योजयति –

कस्मादिति।

एवं सिद्धार्थव्युत्पत्तिसमर्थनेनोपनिषदां ब्रह्मात्मैक्ये प्रामाण्यमुक्तम्, इदानीं भवत्वन्यत्र सिद्धे पुत्रजन्मादौ सङ्गतिग्रहः, न ब्रह्माणि; अविषयत्वात्; अतो न तत्रोपनिषत्प्रामाण्यमित्याशङ्क्य तत्परिहारपरत्वेन भाष्यमवतारयति –

स्यादेतदित्यादिना।

स्वयंप्रकाशत्वेन स्फुरत्यात्मनि समारोपितदृश्यनिषेधेन लक्षणया शक्यं शास्त्रेण निरूपणमिति भाष्याभिप्रायमाह –

यद्यपीत्यादिना।

ननु प्रमाणान्तरमिति तथाविधस्य निषेधात्कथमात्मन्युपाधिनिषेधद्वारा लक्षणाऽत आह –

नहि

प्रकाश इति। भासमाने भासमानं निषेध्यमित्येतावत्, नतु मानेन भासमाने इति, वैयर्थ्यात्, तदिह स्वतो भात्यात्मनि तत्साक्षिक उपाधिः शक्यनिषेध इति तदवच्छेदकोऽपि न न भासत इत्यन्वयः। न केवलं निषेधमुखेनैवाविषयनिरूपणम्, अपि त्वात्मादिपदैरपि व्याप्त्याद्यभिधानमुखेन परिच्छेदाभावोपलक्षितस्वप्रभ अत्मा लक्षणीयः, स चात्मपदयुक्तात् ‘‘नेति’’ वाक्यादात्मेति निरूप्यते, ब्रह्मपदयुक्ताच्चायमात्मा ब्रह्मेत्यादेर्ब्रह्मेति निरूप्यत इत्याह –

तेनेति।

इतिरिदमर्थे, य आत्मा इदं न इदं नेति चतुर्थे व्याख्यातः। स एष पञ्चमाध्याये निरूप्यत इत्यर्थः। न केवलमधिष्ठानत्वेन प्रपञ्चसत्ताप्रदत्वादात्मसत्यता, अपि तु तत्स्फुरणप्रदत्वाच्चेत्याह –

अपिचेति।

संस्कार्यत्वनिरासप्रस्तावे ‘साक्षी चेता’ इति मन्त्रोदाहरणेन प्रत्युक्तत्वादिति भाष्यार्थः। नह्यहंप्रत्ययविषयेत्यादिभाष्यमात्मनोऽनधिगतत्वेनौपनिषदत्वोपपादनार्थं, तदवतारयति –

एतदेवेति।

भाष्ये तत्साक्षीति विधिकाण्डानधिगतत्वमुक्तम्। सर्वभूतस्थत्वेन बौद्धसमयानधिगतिः। विनश्यत्सु सर्वेषु भूतेषु स्थितो न विनश्यतीत्यर्थः। सावयव आत्मेति विवसनसमयानधिगतिः। समत्वेन जीवोत्पत्तिवादिपञ्चरात्रतन्त्रानधिगतिः। कूटस्थनित्यत्वेन काणादादितर्कानधिगतिः। एकः सर्वस्यात्मेति वर्णितः, अन्यतोऽनधिगतिमुक्त्वा बाधाभाव उक्तः। अत इति। अधिगते हि बाधो नानधिगत इत्यर्थः। अथवा सर्वस्यात्मत्वेन प्रत्याख्यातुं न शक्यं , औपनिषदस्य पुरुषस्यानन्यशेषत्वादिति भाष्यं ‘तद्योसावुपनिषत्स्वित्यादिना विवृतं । पुनरभिहितविशेषणस्यात्मनोऽहंप्रत्ययविरोधमाशङ्क्य तन्मिथ्यात्वेनौपनिषदत्वं विवृतम्। अनन्यशेषत्वविवरणाय विधिशेषत्वं वेति भाष्यं तदनुषङ्गेण व्याचष्टे –

शक्य इति। विध्यशेषत्वे आत्मत्वादिति हेतुं व्याचष्टे –

कुत

इत्यादिना । मा भूद्विधेयकर्मशेषत्वेन विधिविषयत्वमात्मनः, स्वत एव विधीयतां निषिध्यतां चेत्याशङ्कामपनेतुं न हेय इति भाष्यम्, तत्रापि हेतुत्वेनात्मत्वादित्येतद्योजयति –

अपिचेति।

अनन्यशेषत्वे स्वतो विधेयत्वाभावे चात्मत्वं हेतुरिति ‘अपिच’ शब्दार्थः।

अत

इति। भाष्येक्तादेव हेतोरित्यर्थः। तमेवाह –

सर्वेषामिति।

ननु घटादिविनाशस्य मृदादौ दर्शनात्कथं पुरुषावधिः सर्वस्य लयोऽत आह –

पुरुषो

हीति। कल्पितस्याधिष्ठानत्वायोगादात्मतत्त्वमेव तत्तदवच्छिन्नमनिर्वाच्यविश्वोदयाप्ययहेतुरित्यर्थः। ननु पुरुषोऽप्यनिर्वाच्य इति नेत्याह –

पुरुषस्त्विति।

अनन्तोऽनवधिः।

विकारो नास्तीत्युक्तं भेदाभेदविचारे। धर्मान्यथात्वविक्रियाया अभावमुक्त्वा तद्धेत्वभावमप्याह –

अपिचेति।

भाष्ये – यत एव धर्मान्यथात्वाभावोऽतएव नित्यशुद्धादिस्वभावः। पुरुषावधिः सर्वस्य लय इत्यत्र श्रुतिमाह –

तस्मात्पुरुषादिति।

कल्पितस्याकल्पितमधिष्ठानमित्युक्तयुक्तिपरामर्शी तस्माच्छब्दः। निरतिशयस्वतन्त्रतया विधिशेषत्वाभावे श्रुतिमुदाहृत्य मानान्तरागम्यतया वेदान्तैकवेद्यत्वे श्रुतिमुदाहरति –

तं

त्वेति। तस्य वेदस्येत्यर्थः। ननु तर्हि धर्मावबोधनमिति वक्तव्यं, तत्राह –

धर्मस्य

चेति। ननु प्रतिषेधानामनुष्ठेयाबोधकत्वात्कथं कर्मावबोधप्रयोजनताऽत आह –

प्रतिषिध्यमानेति।

शाबरवचनवदाम्नायस्येति( जै.अ.१.पा.२.सू.१) सूत्रे आम्नायशब्दो विधिनिषेधपर इति सिध्यति। विकल्पमुखेन परिहारान्तरं चाह –

अपिचेति।

द्रव्यगुणकर्मणां तच्छब्दानामित्यर्थः। क्रियार्थत्वादित्यत्रानर्थक्यमित्यत्र चार्थशब्दोऽभिधेयपरः, प्रयोजनपरो वेति विकल्प्याद्यं निरस्य द्वितीयं निरस्यति –

यद्युच्येतेत्यादिना।

ननु चोदना हि भूतं भवन्तं भविष्यन्तमित्येवंजातीयकं शक्नोत्यवगमयितुमिति शाबरवचसि विधिवाक्यस्य भूतादिबोधिता भाति, न द्रव्यादिशब्दानां क्रियाप्रयोजनताऽ त आह –

कार्यमर्थमिति।

कार्यान्वितभूतबोधित्वे विधिवाक्यस्य कथं तन्न्यायेन ब्रह्मवाक्येष्वक्रियाशेषभूतवस्तुबोधित्वसिद्धिरत आह –

अयमभिसंधिरिति।

कार्यान्वितबोधित्वनियमः शब्दानां किं व्युत्पत्तिबलादुत प्रयोजनार्थम्। तत्र केवलभूतवस्त्ववगमादपि प्रयोजनसिद्धिमुत्तरत्र वक्ष्यति। न तावद्व्युत्पत्तिबलादित्याह –

तावदिति। कार्यार्थे कार्यशेषे। ननु कार्यान्वितपरत्वनियमाभावे पदानामतिलाघवायान्वितपरत्वमपि त्यज्यतामत आह –

नापीति।

तत्किमिदानीं विशिष्टे पदशक्तिर्नेत्याह –

स्वार्थमिति।

अयमभिसंधिः – पदैः पदार्था एवाभिधीयन्ते अर्थान्तरान्विततया उपलक्ष्यन्ते; अन्यथा स्वरूपमात्रातिरेकिविशिष्टाभिधाने गौरवं स्यात्। ननु –अभिहितार्थस्वरूपाणां विशिष्टैरनविनाभावात्कथं लक्षणा? नहि गवार्थस्यानयत्यन्वयाविनाभावः, चारयतिनाप्यन्वयात्, नचार्थान्तरमात्रान्वयो लक्ष्यः; तस्य व्यवहारानुपयोगात् इति – चेन्न; अनविनाभाविभिरपि मञ्चैः पुरुषलक्षणात्। ननु – मा भूदनविनाभावनियमः, तथापि वाच्यस्य लक्ष्येण संबन्धो वाक्यार्थे चानन्वयो वाच्यः, मञ्चा हि संबद्धाः पुंभिर्न च वाक्यार्थेऽन्वीयन्ते, यथाह शालिकनाथः – ‘वाच्यार्थस्य च वाक्यार्थे संसर्गानुपपत्तितः। तत्संबन्धवशप्राप्तस्यान्वयाल्लक्षणोच्यते॥‘ इति। तदिह गामानयेत्यादौ न श्रौतार्थस्य वाक्यार्थेनानन्वयः , नाप्यन्वितस्य लक्ष्यस्यास्त्यभिधेयेन संबन्धः अन्वितस्यान्वयान्तराभावात्, तत इह न लक्षणा इति। अत्रोच्यते; मुख्यार्थपरिग्रहेऽनुपपत्तिस्तावल्लक्षणाया निदानं, तत्र यथा पदेन पदार्थलक्षणायां वाच्यार्थस्य वाक्यार्थे संबन्धानुपपत्तिः, एवं वाक्यार्थप्रत्ययोद्देशेन प्रत्युक्तस्य पदवृन्दस्य येऽभिधेया अनन्वितपदार्थास्तेषां वाक्यार्थीभावानुपपत्तिरेवान्विलक्षणाया निदानम्। नचान्वितरूपस्याभिधेयस्वरूपेण संबन्धानुपपत्तिः; विशिष्टस्वरूपयोस्तादात्म्यस्य कस्यापि स्वीकारात्। नन्वेवमपि – अभिहितार्थैरर्थान्तरान्वितलक्षणायां कथं नियमः? अर्थान्तराणामानन्त्यात्, तदुच्यते –

‘आकाङ्क्षासत्तियोग्यत्वसहितार्थान्तरान्वितान्।

पदानि लक्षयन्त्यर्थानिति नातिप्रसङ्गिता॥‘ प्रयोगस्तु गोपदं, गामानयेति वाक्येनानयत्यन्वितगोत्ववाचकम्, पदत्वात्, तुरगपदवदिति। एतत्सर्वमाह –

एकेति।

एकप्रयोजनसिध्द्युपयोगित्वं हि पदार्थानामितरेतरवैशिष्ट्यमन्तरेण न घटतेऽतः प्रयोजनवत्त्वायैकवाक्यत्वाय च लक्षणयाऽन्वितपरत्वं पदानां वाच्यमित्यर्थः। ननु विशिष्टानामप्यर्थानां भेदात्कथमेकवाक्यता? अत आह –

तथाचेति।

गुणभूतनानापदार्थविशिष्टप्रधानार्थस्यैक्यादेकवाक्यत्वमित्यर्थः। पदानामनन्वितार्थपर्यवसानेऽ न्वितपर्यवसाने च भट्टसंमतिमाह –

यथाहुरिति।

यदा लक्षणया योग्येतरान्वितपरत्वं पदानां, पदार्थानां च लक्षणायां द्वारत्वेन तत्परत्वं, तदा वेदान्तानां कार्यानन्वितब्रह्मपरत्वोपपत्तिरित्याह –

एवचं

सतीति। भाव्यार्थत्वेनेतिभाष्ये भव्यशब्दो भवनकर्तृवचनत्वादुत्पाद्यमात्रपरो मा भूदित्याह – भव्यमिति। भाष्ये भूतस्य क्रियात्वप्रतिषेधस्य प्रसक्तिमाह –

नन्विति।

भव्यसंसर्गिणा रूपेण भूतमपि भव्यमित्यत्र किं कार्यं भव्यं? उत क्रिया? उभाभ्यामपि भूतार्थस्य नैक्यमित्याह –

न तादात्म्येति।

कार्यं हि साध्यतया प्रयोजनं, भूतं साधकतया प्रयोजनीति। प्रवृत्तिनिवृत्तिव्यतिरेकेणेत्यादिभाष्येण कार्यान्वयनियमभङ्गेन कूटस्थनित्यवस्तूपदेशस्य समर्थितत्वेऽपि कार्यान्विते व्युत्पत्तिनियममभ्युपेत्यापि परिहारान्तरं वक्तुमुक्तशङ्कामनुवदतीत्याह –

शङ्कत

इति। अङ्गीकृते कार्यान्वितव्युत्पत्तिनियमे कूटस्थनित्योपदेशानुपपत्तिरित्याह – एवंचेति। भवतु कार्यान्विते भूते सङ्गतिग्रहः, तथापि स्वरूपं तत्र प्रतीयत एव; विशिष्टेऽपि स्वरूपसद्भावात्, ततः किमत आह –

तथाचेति।

स्वनिष्ठभूतविषया इति। कार्यानन्वितभूतविषया इत्यर्थः, नत्वनन्वितविषयत्वमेव; अन्विते पदातात्पर्यस्य समर्थितत्वात्। ते च वक्ष्यमाणोदाहरणेषु दृश्यमाना नाध्याहारादिभिः क्लेशेनान्यथयितव्या इत्यर्थः। स्यादेतत् – कार्यान्विते गृहीतसङ्गतेः पदस्य कथं शुद्धसिद्धाभिधायिता? नहि गोत्वे गृहीतशक्ति गोपदमभिदधाति तुरगत्वमत आह –

हीति। एवं मन्मते कार्यान्वयो न शब्दार्थः, किंतूपाधिः। तथाहि – कर्तव्यतातदभावावगमाधीनत्वात् प्रवृत्तिनिवृत्त्योः, प्रवृत्तिनिवृत्तिसाध्यत्वात्प्रयोजनस्य, तदधीनत्वाच्च विवक्षाप्रयोगयोः, प्रयोगाधीनत्वाच्च वाक्यार्थप्रतिपत्तिव्युत्पत्त्योः, विवक्षादिवत्कार्यान्वयस्यापि शब्दार्थावगत्युपायतावगम्यते, अतो विरहय्यापि कार्यान्वयं प्रयोगभेदे भवति भूतं वस्तु पदवाच्यम्; कथमपरथा भवतां प्रमाणान्तरगृहीतकार्यान्वितगृहीतसङ्गतिकपदवृन्दस्य वेदेऽपूर्वान्विताभिधायिता? तदिदमुक्तम् – ‘‘उपहितं शतशो दृष्टमपि तदेव क्वचिदनुपहितं यदि दृष्टं भवति, तदा तददृष्टं नहि भवति, किंतु दृष्टमेव भवतीति’’। अटवीवर्णकादय इति। तद्यथा – अस्ति किल ब्रह्मगिरिनामा गिरिवरः। ‘त्रैयम्बकजटाजूटकलनाय विनिर्मिता। पाण्डुरेव पटी भाति यत्र गोदावरी नदी॥‘ यस्य च – ‘सकुसुमफलचूतरुद्धघर्मद्युतिकरपातवनालिषूपजाते। तमसि हरकिरीटचन्द्रनुन्ने धवमनिशा इव भान्ति वासराणि॥‘ इत्यादय इति। क्रियानिष्ठा इति। अकारप्रश्लेषः । अभ्युपेत्य कार्यान्वयनियमं पर्यहार्षीत्, इदानीमभ्युपगमं त्यजति – उपपादिता चेति। एवं तावद्व्युत्पत्तिविरोधं परिहृत्य निष्प्रयोजनत्वचोद्यमुद्भाव्य परिहरति – यदि नामेत्यादिना। समुच्चयासंभवादप्यर्थश्चकारः शङ्काद्योती, तामेवाह – यद्यपीति। एवं तावद्द्रव्यगुणादिशब्दानां विधिवाक्यगतानां केवलभूतार्थतामापाद्य तद्वद्ब्रह्मापि शब्दगोचर इत्युक्तम्, इदानीं तु निषेधवाक्यवद्वेदान्ताः सिद्धपरा इत्याह – अपिचेत्यादिना। यत्र कृतिस्तत्रैव कार्यम्, निषेधेषु कृतिनिवृत्तौ तद्व्याप्तं कार्यं निवर्तत इत्युक्त्वा कृतेरपि तद्व्यापकधात्वर्थनिवृत्त्या निवृत्तिमाह – कृतिर्हीत्यादिना। न घटवत्प्रतिक्षणं समाप्तः, किंतु पचतीतिवत्पूर्वापरीभूतः। सच भवत्यादाविव नात्मलाभः, किंतु कर्तुरन्यस्योत्पाद्यस्यौदनादेरुत्पादनायामनुकूलः प्रयत्नविषयः। तत्र हेतुमाह – साध्येति। न द्रव्यगुणौ कृतिविषयावित्यत्र हेतुः –

साक्ष्यादिति।

तत्रापि तदुत्पादनानुकूलो व्यापारः कृतिविषय इत्यर्थः। भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेतैष ह्यर्थो विधीयते (जै.अ.२.पा.१.सू.१) इति द्वितीयगतमधिकरणम्। अत्र गुरुमतेनार्थं संकलयति – द्रव्येति। अत्रावमर्शेऽपीत्यन्तः पूर्वः पक्षः। अयमर्थः – पदस्मारितानन्वितार्थेषु निमित्तेषु भावान्वितावस्था नैमित्तिकी, तस्यामस्ति सिद्धयोरपि द्रव्यगुणयोः क्रियान्वयेन साध्यता, अतो द्रव्यगुणभावार्थवाचकशब्दानामविशेषेण साध्यार्थवाचकत्वात्साध्यार्थविषयत्वाच्च नियोगस्याविशेषेण नियोगविषयसमर्पकत्वमिति॥ राद्धान्तमाह –

भावस्येति।

भावशब्दस्येत्यर्थः। कार्यावमर्श इत्यनुषङ्गः। भावशब्दो हि स्वत एव साध्यरूपां क्रियामवमृशति, द्रव्यादिशब्दास्तु क्रियायोगद्वारा द्रव्यादीन्साध्यतयाऽवमृशन्ति। किमित्यत आह –

भावार्थेभ्य

इति। नियोगो हि साक्षात्कृतेरविषयः संस्ताद्विषयत्वाय स्वावच्छेदकत्वेन साक्षात्साध्यस्वभावं भावार्थमाकाङ्क्षति। तल्लाभे च न क्रियायोगद्वारा साध्यस्य द्रव्यादेस्तद्विषयता युक्ता। अतो भावार्थशब्देभ्य एव यजतीत्यादिभ्यो विषयविशिष्टाऽपूर्वाधिगतिरिति भावनावाचिभ्योऽ पि भावो भावनेत्यादिभ्यो नापूर्वाधिगतिरिति कर्मशब्दा इत्युक्तम्। क्रत्वर्थवाचिभ्यः कर्मशब्देभ्योऽपि याग इत्यादिभ्यो नैवापूर्वाधिगतिरिति भावार्था इत्युक्तम्। अतो धात्वर्थोपरक्ताभावना येषु भाति यजेतेत्यादिषु तेभ्योऽपूर्वं प्रतीयेतैष हि भावनासाध्योऽपूर्वलक्षणोऽ र्थो विधीयत इति सूत्रार्थः। ननु द्रव्यगुणौ विधीयेते दधिसान्तत्ये, तत्र तयोरेव कार्यावच्छेदकता, अत आह –

चदध्नेति। आघारः क्षारणम्। सान्तत्यमविच्छिन्नत्वम्। यदि दध्यादावपि भावार्थो विधेयः, तर्हि न्यायविरोध इत्याशङ्क्याह –

नचैतावतेति।

ज्योतिष्टोमे श्रूयते – ‘सोमेन यजेते’ति। तथा ‘ऎन्द्रवायवं गृह्णाति, मैत्रावरुणं गृह्णाति, आश्विनं गृह्णाती’ति। तत्र संशयः – किमैन्द्रवायवादिवाक्ये विहितानां सोमरसानां यागानां च यथाक्रमं सोमेन यजेतेति सोमयागशब्दावनुवदितारौ, उत द्रव्ययुक्तस्य कर्मणो विधाताराविति॥ तत्रैन्द्रवायवादिवाक्येषु द्रव्यदेवताख्यरूपप्रतीतेर्यागानुमानादितरत्र रूपाप्रतीतेः समुदायानुवाद इति प्राप्ते – द्वितीये (जै.अ.२.पा.२.सू.१७ – २०) राद्धान्तितम्, नानुवादत्वं अप्रत्यभिज्ञानात्। लतावचनो हि सोमशब्दो न रसवचनः, ऐन्द्रवायवादिशब्दास्तु रसानभिदधतीति न तदनुवादी सोमशब्दः। न च यजेतेति प्रत्यक्षे यागे तदनुमा, अतः प्राप्त्यभावान्न यजिरप्यनुवादी। तस्मात्सोमवाक्ये यागविधिरितरत्र रसानमिन्द्रादिदेवताभ्यो ग्रहणान्युपकल्पनानि विधीयन्त इति।। एवं यथा सोमेनेति वाक्ये विशिष्टविधिः, एवं दधिसान्तत्यादिवाक्यानि यदि द्रव्यगुणविशिष्टहोमाघारविधायीनि, तर्हि अग्निहोत्राघारवाक्ये तद्विहितहोमानामाघाराणां च समुदायावनुवदेतां, तथाचाधिकरणान्तरविरोध इति शङ्का॥ तथाहि द्वितीये स्थितम् – आघाराग्निहोत्रमरूपत्वात्(जै.अ.२.पा.२.सू.१३)। ‘आघारमाघारयत्यूर्ध्वमाघारयति’ ‘सन्ततमाघारयति’ । तथा ‘अग्निहोत्रं जुहोति’ ‘दध्ना जुहोति’ ‘पयसा जुहोतीति’ श्रूयते। तत्र संशयः – किं सन्ततदध्यादिवाक्यविहितानामाघारहोमानामाघाराग्निहोत्रवाक्ये सुमुदायानुवादिनी, उतापूर्वयोराघारहोमयोर्विधातृणी इति॥ तत्रानुवादिनी; अरूपत्वात्, नह्यत्र दधिसान्तत्यादिवाक्यविहितहोमाघारेभ्यो विशिष्टं रूपमस्ति, होमाघारमात्रं तु प्रकृतमुपलभ्यते, अतोऽनुवादत्वे प्राप्ते राद्धान्तः; विधी इमौ स्याताम् ; आधारयतिजुहोतिशब्दाभ्यामनुष्ठेयार्थप्रतीतेः, तत्संनिधौ श्रुतस्य सान्तत्यवाक्यस्य दध्यादिवाक्यस्य च विशिष्टविधित्वे गौरवप्रसङ्गेन तद्विहितभावार्थानुवादेन गुणविधानार्थत्वादिति॥ हन्त नैतेन विरुध्यते सान्तत्यदध्यादिवाक्ये भावार्थविषयं कार्यमित्यभ्युपगमः। अत्र हेतुमाह –

यद्यपीति।

यद्यपि सन्ततादिवाक्ये साक्षात्कृतिविषयत्वाद्भावार्थस्य तदवच्छिन्नमेव कार्यं; यद्यपि च कार्यं प्रति साक्षादविषयावनवच्छेदकौ द्रव्यगुणौ; तथापि भावार्थं प्रत्यनुबन्धतयावच्छेदकतया विधीयेते। तत्र हेतुमाह –

भावार्थो

हीति। तत्किं भावार्थो द्रव्यादिश्च विधेयः, तर्हि वाक्यभेदः, नेत्याह –

तथाचेति।

। तर्हि सन्ततादिवाक्यानि विशिष्टविधयः स्युः, स्याच्चाग्निहोत्रादिवाक्यमनुवादः, तत्राह –

एवंचेति।

यद्यप्यत्र विशिष्टविषयो विधिः प्रतीयते; तथापि भावार्थद्वारा द्रव्यादिकमपि विषयीकरोति। तत्र संक्रान्तो यदि भावार्थमन्यतो विहितं न लभेत, तर्हि गौरवमप्युररीकृत्य विशिष्टं विदधीत; अथ लभेत, तत उपपदाकृष्टशक्तिर्द्रव्यादिपरो भवत्यनुवदति तु भावार्थम्। तदाहुः – ‘सर्वत्राख्यातसंबद्धे श्रूयमाणे पदान्तरे। विधिशक्तियुपसंस्क्रान्तेः स्याद्धातोरनुवादता॥‘ इति। तदिहाग्निहोत्रादिवाक्यत एव भावार्थलाभाद्द्रव्यादिपरता। मीमांसकैकदेशिनः आग्नेय इत्यादौ द्रव्यदेवतासंबन्धो विधेय इत्याहुः। तत्रापि सिद्धस्य न विधेयत्वमित्युक्तमतिदिशति –

एतेनेति।

एकदेशी संबन्धस्य भावनाऽवच्छेदकत्वेन विधेयत्वं शङ्कते – नन्वित्यादिना। ननु यथाश्रुतभवत्यर्थ एव विधीयतां, किं संबन्धविधिनेत्याशङ्क्य भवत्यर्थस्य कर्ता सिद्धोऽसिद्धो वा। प्रथमे विधिवैयर्थ्यं, चरमे नियोज्याभावाद्विध्यभाव इत्युक्त्वा किं तर्हि विधेयमिति वीक्षायामाह –

तस्मादिति।

प्रयोज्यः

उत्पाद्यः। तद्व्यापारो हि भवनम्। तस्य हि व्यापारं भवतिधातुर्विशिनष्टि –

भवतीति।

भवनं च नोत्पादकव्यापारमन्तरेणेति भवनाविनाभूतो भावकव्यापारो विधेय इत्यर्थः। नन्वित्यादिना चोद्यच्छलेन सिद्धान्ती मीमांसकैकदेशिनं दूषयति। भवतु लक्षितभावनाया विधानं, तस्यास्तु न संबन्धो विषयः, तस्य दध्यादिवत्साक्षात्कृतिविषयत्वायोगादित्यर्थः। नन्वव्यापारोऽपि घटादिः करोत्यर्थरूपभावनाविषयो दृश्यते, अत आह –

हीति। यदि दण्डादिविषयो हस्तादिव्यापारः कृतिविषयः, तर्हि कथं घटं कुर्विति घटस्य कृतिकर्मता भात्यत आह –

घटार्थामिति।

घटविषयव्यापार एव कृतिसाध्यो घटस्तूद्देश्यतया प्रयोजनमिति कर्मत्वनिर्देश इत्यर्थः। यदि संबन्धो न विधेयस्तर्ह्याग्नेयवाक्ये किं विधेयमत आह सिद्धान्त्येव –

अतएवेति।

अत्यक्तस्य हविषो देवतासंबन्धासंभवाद्यागः संबन्धाक्षिप्तः। ननु यजेरप्यपुमर्थत्वात्कथं विधेयता? अत आह –

आग्नेयेनेति।

यागेनेत्याग्नेयपदस्य लक्ष्यनिर्देशः, भावयेदिति भवतिपदस्य। यत एवाग्नेयवाक्ये यागविधिरत एवानुवादे यजेतेति श्रुतम्; अन्यथा संबन्ध एव श्रूयेतेत्यर्थः। उक्तं द्वितीये – प्रकरणं तु पौर्णमास्यां रूपावचनात् (जै.अ.२.पा.२.सू.३)। एवं समामनन्ति ‘‘यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवति’’ ‘‘उपांशुयाजमन्तरा भवति’’ ‘‘ताभ्यामेतमग्नीषोमीयमेकादशकपालं पौर्णमासे प्रायच्छत्’’ ‘‘ऐन्द्रं दध्यमावास्यायाम्’’ ‘‘ऎन्द्र पयोऽमावास्यायामि’’ति। तथा ‘‘य एवं विद्वान् पौर्णमासीं यजते’’ ‘‘य एवं विद्वानमावास्यां यजते’’ इति। तत्र संदेहः – किमिमौ यजती कर्मणोरपूर्वयोर्विधातारावुत प्रकृताग्नेयादियागानां समुदायस्यानुवदिताराविति॥ तत्राभ्यासात्कर्मान्तरविधी। न च द्रव्यदेवते न स्तः; ध्रौवाज्यस्य साधारण्यान्मान्त्रवर्णिकदेवतालाभाच्च। आज्यभागक्रमे हि चतस्त्रोऽनुवाक्याः सन्ति। द्वे आग्नेय्यौ, द्वे सौम्ये। ते च क्रमाद्बलीयसा वाक्येनाज्यभागाभ्यामपच्छिद्यानयोः कर्मणोर्विधास्येते। एवंहि समामनन्ति। ‘‘वार्त्रघ्नी पौर्णमास्यामनूच्येते’’ “वृधन्वती अमावास्यायामिति’’। वृत्रघ्नीपदवत्यौ वार्त्रघ्नी। वृधन्वत्पदवत्यौ वृधन्वती। तस्मात्कर्मान्तरविधिः; इत्येवं प्राप्ते – अभिधीयते । प्रक्रियत इति प्रकरणं प्रकृतानि कर्माणि पौर्णमास्यमावास्यासंयुक्तवाक्ययोरालम्बनम्। कुतः? रूपावचनात्। ध्रौवाज्यलाभेऽपि देवता न लभ्यते। न च मन्त्रवर्णेभ्यस्तल्लाभः; तेषां क्रमादाज्यभागशेषत्वात्। यत्तु वाक्यं बलीय इति, सत्यं; बलवदपि न क्रमस्य बाधकमविरोधात्। क्रमावगताज्यभागाङ्गभावस्यानुवाक्यायुगलद्वयस्य पौर्णमास्यमावास्याकालयोर्विभागेन प्रयोगव्यवस्थापकत्वात्। काले हीमौ शब्दौ रूढौ, न कर्मणि। कालद्वयोपहितकर्मसमुदायद्वायानुवादस्य च प्रयोजनं दर्शपूर्णमासाभ्यामित्यधिकारवाक्यगतद्वित्वोपपादनम्। तस्मात्समुदायानुवादाविति। उत्पत्त्यधिकारयोरविसंवादार्थमप्याग्नेयादिवाक्ये यागविधिरभ्युपेय इत्याह –

अतएवेति।

अत्राप्यधिकारविधौ यजेत इति दर्शनात्प्रागपि यागविधिरित्यर्थः। कृतिनिर्वर्त्यस्य धात्वर्थस्यैव नियोगावच्छेदकतेत्युपसंहरति – तस्मादिति। विधिर्नियोगः। एवं नियोगकृतिभावार्थानां व्याप्यव्यापकतामुक्त्वा व्यापकनिवृत्त्या व्याप्यनिवृत्तिनिषेधेष्वाह –

तथाचेत्यादिना।

निषेधेषु भावार्थापादनमिष्टप्रसङ्ग इत्याशङ्क्याभ्युपगमे बाधकमाह –

एवंचेति।

नामधात्वर्थयोगे हि नञः पर्युदासकता, न हन्यादित्यादौ त्वाख्यातयोगात्प्रतिषेधो भाति। तत्रानीक्षणवल्लक्ष्यः पर्युदास इत्येको दोषोऽपरश्च विधिनिषेधविभागलोप इत्यर्थः। प्रजापतिव्रतन्यायं (जै.अ.४.पा.१.सू.३ – ९) विभजते निषेधेषु तदभावाय –

नेक्षेतेति।

तत्र हि तस्य ब्रह्मचारिणो व्रतमित्यनुष्ठेयवाचिव्रतशब्दोपक्रमादेकस्मिंश्च वाक्ये प्रक्रमाधीनत्वादुपसंहारस्याख्यातयोगिना नञ प्रतीतोऽपि प्रतिषेधोऽननुष्ठेयत्वादुपेक्ष्यते। धात्वर्थयोगेन च पर्युदासो लक्षणीयः। तथा चेक्षणविरोधिनी क्रिया सामान्येन प्राप्ता तद्विशेषबुभुत्सायां च सर्वक्रियाप्रत्यासन्नः संकल्प इत्यवगतम्। ईक्ष इति तु संकल्पः ईक्षणापर्युदासेन नाद्रियते; ततोऽनीक्षणसङ्कल्पलक्षणा युक्ता, नैवं निषेधेषु संकोचकमस्तीत्यर्थः। एवं निषेधेषु भवार्थाभावमभिधाय तद्व्याप्तकृतिनियोगयोरभावमाह –

तस्मादिति।

तदयं प्रयोगः – विमतं न नियोगावच्छेदकं, अभावत्वात्संमतवदिति। क्रियाशब्द इति। विभागभाष्येऽक्रियार्थानामानर्थक्याभिधानादिह क्रियाशब्दः कार्यवचनः। अकार्यार्थानां ह्यानर्थक्यं नियोगवादिनो मतं, न भावार्थाविषयाणाम्; नियोगस्याप्यभावार्थत्वादिति। निषेधेषु भावार्थाभावान्न कार्यमित्युक्तं, तत्र हेत्वसिद्धिं शङ्कते –

स्यादेतदिति।

विधिश्रुतिसिद्धो नियोगो विषयं भावार्थमाक्षिपतु, स एव कः? न तावद्धननादिः; तस्य रागप्राप्तेः, अनुपात्तक्रियाविधौ च लक्षणाप्रसङ्गात्, अत आह –

च रागत इति। लक्षणया हननविरोधी यत्नो विधेयः, प्रयोजनलाभे च लक्षणा न दोषायेत्यर्थः। इत्याहेति। अस्यां शङ्कायामाहेत्यर्थः। व्यवहितान्वयेन व्याकुर्वन् भाष्यमुदाहरति –

नचेति।

भाष्ये नञ इति पदम् अनुरागेणेत्यधस्तनेनाप्राप्तक्रियार्थत्वमित्युपरितनेन च संबध्यते। स्वभावप्राप्तहन्त्यर्थानुरागेणेति। नेदमनुवादस्थं; तथा सति हि सर्वमेव भाष्यं प्रतिज्ञापरं स्यात् – ‘स्वभावप्राप्तहन्त्यर्थानुरागेण यन्नञोऽप्राप्तक्रियार्थत्वं तन्नेति’। तच्च न युक्तम्; नञश्चेत्युत्तरभाष्यस्य चशब्दयोगेन शङ्कानिरासित्वाद्धेत्वदर्शनात्, तन्मा भूदिति पृथक्कृत्य हेतुभागमाकाङ्क्षापूर्वकं योजयति – केनेति। किमिह विधेयं हननादि वा नञर्थो वा विधारकप्रयत्नो वेति विकल्प्य क्रमेण दूषयति – हननेत्यादिना। अत्र विधारप्रयत्नविधिराशङ्कितः, स एव च निराकर्तव्यः, इतरत्तु पक्षद्वयं परस्य शाखाचंद्रमनिरासार्थं दूषितम्। ननु नञर्थश्चेन्न विधीयते, तर्हि हननं नास्तीत्यादाविव सिद्धतया प्रतीयेतेत्याशङ्क्याह –

अभावश्चेति।

रागप्राप्तकर्तव्यताकहननलक्षणप्रतियोगिगतं साध्यत्वमभावे समारोप्यत इत्यर्थः। कर्तव्यत्वाभावबोधस्य निवर्तकत्वमयुक्तं; सत्यपि तस्मिन्हननगतदृष्टेष्टसाधनत्वप्रयुक्तकर्तव्यताया अनपायादित्युत्तरभाष्यस्य शङ्कामाह –

ननु

बोधयन्विति। औदासीन्यस्य प्रागभावतया कारणानपेक्षत्वादध्याहरति –

पालनेति।

निषेधेषु नञ् समभिव्याहृतविधिप्रयत्नेन प्रकृत्यर्थभूतहननादिगतक्षुद्रेष्टोपायतामनपबाध्य तद्गतगुरुतरादृष्टानिष्टोपायता ज्ञाप्यतेऽतो निवृत्त्युपपत्तिरिति वक्तुं लोके विधिनिषेधयोरिष्टानिष्टोपायत्वबोधकत्वं व्युत्पत्तिबलेन दर्शयति – अयमभिप्राय इत्यादिना – प्रवर्तकेषु वाक्येषु इत्यतः प्राक्तनेन ग्रन्थेन। इन्दूदयगतहितसाधनतायां न प्रवृत्तिहेतुता, प्राक्कृतभुजङ्गाङ्गुलिदाने च नाधुना निवृत्तिहेतुत्वं, ततो विशिनष्टि –

कर्तव्यतेति।

कर्तव्यतया सहैकस्मिन् धात्वर्थे समवेताविष्टानिष्टसाधनभावौ तौ तथोक्तौ । फलेच्छाद्वेषयोरुक्तविधसाधनभावावगमपूर्वकत्वाभावादनैकान्तिकत्वमाशङ्क्याह –

प्रवृत्तिनिवृत्तिहेतुभूतेति।

दृष्टान्ते साध्यविकलतामाशङ्क्याह –

जात्विति। शब्दादीनामपूर्वपर्यन्तानां ये प्रत्ययास्तत्पूर्वाविच्छाद्वेषौ बालस्य मा भूतां, प्रत्यक्षव्यवहारे सर्वेषामभावादित्यर्थः। पचतीत्यादौ प्रतीतापि भावना न प्रवर्तिकेति त्रैकाल्यानवच्छिन्नेत्युक्तम्। इत्यानुपूर्व्या सिद्धः कार्यकारणभाव इत्यन्वयव्यतिरेकप्रदर्शनपरम्। इष्टेत्यादि सिद्धमित्यन्तमिष्टानिष्टोपायतावगमस्य प्रवृत्तिनिवृत्ती प्रति हेतुत्वप्रदर्शनपरम् इति विवेक्तव्यम्। ननु कर्तव्यतेष्टासाधनत्वविशिष्टव्यापारपरः शब्दोऽस्तु, किं धर्ममात्रपरत्वेनात आह –

अनन्यलभ्यत्वादिति।

व्यापारो लोकसिद्ध इति न शब्दार्थ इत्यर्थः । ननु हननादिषु प्रत्यक्षदृष्टेष्टसाधनत्वकर्तव्यत्वयोर्निषेद्धुमशक्यत्वात्कथमभावबुद्धिरिति भाष्यमत आह –

निषेध्यानां

चेति। दृश्यमानमपीष्टं बह्वदृष्टानिष्टोदयावहत्वादनिष्टमित्यनर्थहेतुत्वज्ञापनपरं वाक्यम्। एवंच पर्युदासपक्षादस्य पक्षस्य न विशेष इति न शङ्क्यं; श्रुतेष्टसाधनत्वाभावोपपत्तयेऽनिष्टसाधनत्वकल्पनात्, त्वन्मते श्रुतं परित्यज्याश्रुतविधारकप्रयत्नविधिकल्पनादिति। आयतिर्भाविफलम्। प्रवृत्त्यभावमित्यस्य व्याख्या –

निवृत्तिमिति।

उद्यमक्रियाया मयोपरन्तव्यमिति बुद्ध्या निवर्तते, नतु प्रवृत्तिप्रागभावमात्रमित्यर्थः। यथोक्ताभावबुद्धेरौदासीन्यस्थापकत्वेऽपि क्षणिकत्वात्तद्द्वंसे हननोद्यमः स्याच्छश्वत्तत्संततौ च विषयान्तरज्ञानानुदयप्रसङ्ग इति शङ्कते –

स्यादेतदिति।

यथाग्निः पुनर्ज्वालोपजनननिदानमिन्धनं दहन्नुशान्तोऽपि भवति भाविनीनां ज्वालानामुदयविरोधी, एवमभावबुद्धिः क्षणिकतया स्वयमेव शाम्यत्यपि हननाद्यहितोपायतानवबोधं दग्ध्वा तन्निदाना उपरितनीः प्रवृत्ती रुणद्धीति। भाष्यार्थमाह –

तावदेवेति।

नह्यभावबुद्धिरौदासीन्यस्यानादिनः स्थापनकारणं, येन तदभावे कारणाभावादिदं न भवेत्, अपित्वपवादनिरासिकेत्याह –

एतदुक्तमिति।

अनादित्वादौत्सर्गिकमौदासीन्यं, तत्रापवादनिवर्तकारान्निधावप्यौत्सर्गिकस्थेम्नि दृष्टान्तमाह –

यथेति।

कमठः कूर्मः। यदौदासीन्यं तत्प्रागभावरूपत्वादुक्तमपि न निवृत्तिहेतुः; ततः कर्तव्यत्वेन प्रसक्तक्रियाप्रतियोगिकनिवृत्तिरूपेण विशिष्टं निवृत्त्युपयोगि, यद्धन्यात्तन्नेति प्रसक्तक्रियानिवृत्तिरूपता चौदासीन्यस्य न; सर्वदा क्रियाप्रसङ्गाभावात्, अतः काकवदुपलक्षणम्, तादृश्या निवृत्त्योपलक्ष्यौदासीन्यं विशिनष्टि भाष्यकार इत्याह –

औदासीन्यमिति।

ननु केयं प्रसक्तक्रियानिवृत्तिः? न तावद्धननादिप्रागभावः, अनादित्वादेव तद्बोधनस्यानुपयोगात्। नापि तद्ध्वंसः; प्रसक्तक्रियाया अनुदयेन ध्वंसायोगात्, उच्यते, ‘हननोद्यतखङ्गादेः परावर्तनमुच्यते। निवृत्तिरिति तस्मिन्हि हननं न भविष्यति’॥ एषा च निवृत्तिः नञर्थबोधफला, नञर्थस्तु हननगतेष्टसाधनत्वाभाव एवेति। भाष्ये जैमिनीयमानर्थक्याभिधानं क्रियासन्निधिस्यार्थवादादिविषयमित्युक्तम्, तदाम्नायस्य क्रियार्थत्वादिति हेतोस्तद्बलेनाक्रियार्थानामप्रामाण्यमिति पूर्वपक्षस्य विध्येकवाक्यत्वेन प्रामाण्यमिति सिद्धान्तस्य च तद्विषयत्वोपलक्षणार्थमित्याह –

पुरुषार्थानुपयोगीति।

स्वयं पुमर्थब्रह्मावगमपरत्वमुपनिषदामसिद्धमित्याशङ्क्य भाष्यव्याख्याया परिहरति –

यदपीत्यादिना।

अवगतब्रह्मात्मभावस्येति भाष्येऽवगतिशब्दाभिप्रायमाह –

सत्यमिति।

साक्षात्कारस्य स्वरूपत्वान्न निवर्तकतेति, तत्राह –

ब्रह्मसाक्षात्कारश्चेति।

आत्मानमपि स्वं साक्षात्कारमिति। श्रवणादिसंस्कृतमनोजन्यश्चेत्साक्षात्कारः कथं तर्हि वेदप्रमाणजनितेनि भाष्यमत आह –

अत्रचेति।

अशरीरत्वं देहपातोत्तरकालमिति शङ्कायां सशरीरत्वस्य निमित्तवर्णनमयुक्तमित्याशङ्क्याह –

यदीति।

सशरीरत्वं मिथ्यात्वाज्जीवत एव ज्ञानेन निवर्त्यं, तर्ह्यशरीरत्वमप्यभावत्वात्तथेत्याशङ्क्य न तत्त्वतः शरीरसंबन्धाभावोपलक्षितस्यातथात्त्वादित्याह –

यत्पुनरिति।

भाष्ये तच्छब्देन नह्यात्मन इति प्रस्तुतात्मपरामर्श इत्याह –

तदितीति।

शरीरसंबन्धस्येत्याद्यसिद्धेरित्यन्तं भाष्यं व्याचष्टे –

तावदिति।‘शरीरसंबन्धस्य धर्माधर्मयोरि’त्यादि ‘प्रसङ्गा’दित्यन्तं भाष्यं विवृणोति –

ताभ्यां

त्विति। आत्मनि स्वतोऽ सिद्धाभ्यां धर्माधर्माभ्यां जन्यशरीरसंबन्धं प्रति प्रीयमाणे वादिनी सिद्धे शरीरसंबन्धे धर्मादिसंबन्धः तत्सिद्धौ शरीरादिसंबन्ध इति परस्पराश्रयं स्वपक्षे प्रापयतीत्यर्थः। धर्माधर्मव्यक्त्योः शरीरसंबन्धव्यक्तेश्चेतरेतरहेतुत्वे यद्यपीतरेतराश्रयः, तथापि न दोषोऽनादित्वादिति सत्कार्यवादी शङ्कते –

यद्युच्येतेति।

तत्र नित्यसत्योर्व्यक्त्योर्न हेतुहेतुमत्ता, अभिव्यक्त्योस्तु कादाचित्क्योरितरेतराधीनत्वे एकस्या अप्यसिद्धेरन्धपरम्परातुल्यानादित्वकल्पना स्यादित्याह –

अन्धपरम्परेति।

असत्कार्यवादी व्यक्तिभेदेनेतरेतराश्रयं परिहरतीत्याह –

यस्त्विति।

किं त्वेष इति। इदानीन्तनशरीरसंबन्धहेतुरित्यर्थः। पूर्व एवात्मशरीरसंबन्धो विशेष्यते – पूर्वधर्माधर्मभेदजन्मन इति। पूर्वाभ्यां धर्माधर्मविशेषाभ्यां जन्म यस्य स तथोक्तः। एष त्विति। वर्तमान इत्यर्थः। आत्मन्यध्यासप्रस्तावोक्तयुक्तिभिर्नैकोपि क्रियासंबन्धः, कथमनन्तव्यक्तिसंभव इति परिहरतीत्याह –

तं

प्रत्याहेति। देहात्मसंबन्धहेतुर्मिथ्याभिमानः प्रत्यक्ष इत्युक्तम्, तदाक्षिप्य समाधत्ते –

ये

त्विति। अप्रसिद्धवस्तुभेदस्यान्यत्रान्यशब्दप्रत्ययौ भ्रान्तिनिमित्ताविति प्रतिज्ञाय संशयनिमित्तशब्दप्रत्ययोदाहरणं भाष्येऽनुपपन्नमित्याशङ्क्य भ्रान्तिशब्देन समारोप उक्तः। अस्ति च संशयस्यापि समारोपत्वमित्याह –

तत्र

हि पुरुषत्वमिति। भ्रान्तेरप्युचितनिमित्तापेक्षणादकस्मादित्ययुक्तमित्याशङ्क्याह –

शुक्लभास्वरस्येति।

साधारणधर्मिणी दृष्टे किं तन्मात्रं विपर्ययकारणमुत सादृश्यादिदोषमिलितम्। नाद्यः; धवलभास्वररूपस्य शुक्तिरजतसाधारण्ये सति व्यवहितरजतनिश्चयात् प्रागेव सन्निहितशुक्तिनिश्चयप्रसङ्गादित्यभिधाय द्वितीयं दूषयति –

संशयो

वेति । समानो धर्मो यस्य स तथोक्तः। दृष्टेऽपि साधारणे धर्मिणि निश्चयः स्याद्यद्यन्यतरकोटिनिर्णायकं प्रमाणं स्यात्, स्थाणुत्व इव शाखादिदर्शनं, बाधकं वा प्रमाणं कोठ्यन्तरमुपलभ्येत, यथा तत्रैव पुरुषत्वविपरीते निश्चेष्टत्वादि, नैवमिहेत्याह –

उपलब्धीति।

उपलब्धिः साधकं प्रमाणम्, अनुपलब्धिर्बाधकं, तयोरभावोऽत्राव्यवस्था। ततः संशयो वा युक्त इत्यधस्तनेनान्वयः। ननु विशेषद्वयस्मृतौ संशयः, इह तु रजतमेव स्मृतमिति विपर्यय एवेति, तत्राह –

विशेषद्वयेति।

अत्र हेतुमाह –

संस्कारेति।

इतिशब्दो हेतौ। उद्बुद्धः संस्कारो हि स्मृतिहेतुः तदुद्बोधहेतुश्च सादृश्यम्, तस्य द्विष्टत्वेन शुक्तिरजतोभयनिष्ठत्वेन हेतुनोभयत्रैतत्सादृश्यं तुल्यमिति यतोऽतः संशय एव युक्तः। न च रागाद्विपर्ययः; विरक्तस्यापि शुक्तौ रजतभ्रमादिति। एषात्र संशयसामग्र्यक्षपादेन वर्णिता – ‘‘समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशय’’ इति। समानधर्मः साधारणधर्मः। अनेकस्माद्व्यावृत्तो साधारणोऽनेकधर्मः। एवमिह विपर्ययनियामकं दृष्टं नास्तीत्युपपाद्याकस्माच्छब्द एवमभिप्राय इत्याह –

अत

इति। कथं तर्हि दृश्यमानविपर्ययनियमः ? तत्राह –

अनेनेति।

दृष्टं हेतुं प्रतिषिध्य कार्यनियमं प्रतिजानता भाष्यकारेणादृष्टं कर्म हेतुत्वेनार्थादुक्तमिति। ननु तदपि समं किं न स्यात्? तत्राह –

तच्चेति।

श्रुतिस्मृतीरिति। श्रुतिं स्मृतिं चेत्यर्थः। साक्षात्कारो हि दृष्टं फलं, तादर्थ्यं मननादेर्वदन्भाष्यकारो विधिं न मृष्यत इत्याह –

तदिदमिति।

अत्रैके वदन्ति – न दृष्टा श्रवणादेरवगत्युपायता; कृतश्रवणादीनामपि केषांचिदिह साक्षात्कारासमुन्मेषात्, तात्कालिकश्रवणादिविधुरवामदेवादेरप्यपरोक्षज्ञानसमुदयाच्च, जन्मान्तरकृतस्य च विधिमन्तरेण साधनभावानवकल्पनात्, श्रवणादिविध्यनभ्युपगमे च तद्विध्युररीकारप्रवृत्तप्रथमसूत्रतद्भाष्यकदर्थनादयुक्तस्तदनभ्युपगमः – इति।। तत्र न तावदनुष्ठितसाधनस्येह फलादर्शनं तद्विधिव्याप्तम्; अनवरतं वैशेषिकाद्यसच्छास्त्रश्राविणामप्यपटुमतीनां केषांचित्तच्छास्त्रार्थानवबोधदर्शनेऽपि तच्छ्रवणविध्यभावात्। नापि भवान्तरकृतकर्मण इह फलजनकता तद्विधिव्याप्ता; जातिस्मरस्य प्राचि भवे धनमुपार्ज्य भुवि निखन्य प्रमीतस्येह जन्मनि तदादाय भोगान्भुञ्जानस्यापि प्राग्भवीयधनोपार्जनायाः संप्रतितनफलार्थमविहिताया अपि हेतुभावोपलम्भात्। प्रथमसूत्रं तु शास्त्रीयविषयफलनिरूपकं न विधिविचारपरमिति । किंच – प्राधान्यं श्रवणादेर्न भवतामपि संमतम्। गुणकर्मत्वमत्रैव भाष्यकृद्भिर्निजुह्वुवे॥ ‘यदि ह्यवगतं ब्रह्मान्यत्र विनियुज्येतेत्यादिनेति’। इत्युक्तमधस्तादिति। गान्धर्वशास्त्राभ्यासवदपूर्वानपेक्षया साक्षात्कारहेतुतोक्तेत्यर्थः। गुणकर्म ह्युपयोक्ष्यमाणशेषः; यथाऽवघातादि, उपयुक्तशेषो वा; यथा कृतप्रयोजनप्रयाजशेषाज्यस्य हविष्षु क्षारणं ‘प्रयाजशेषेण हवींष्यभिघारयेदिति’ विहितम्। तदिहात्मन उपयुक्तोपयोक्ष्यमाणत्वाभावान्न तद्विषयं मननादि गुणकर्मेत्याह –

तदपीति।

न च श्रवणादिसंस्कृतस्यात्मनः साक्षात्कारजन्मन्यस्तूपयोग इति श्रवणादिगुणकर्मत्वसिद्धिः; अपूर्वोपयोगिन एव गुणकर्मत्वाद्, दृष्टे तु साक्षात्कारेऽपूर्वाभावेन तदयोगादिति। ननु बाह्यक्रियाविधिः प्रथमकाण्डे गतो मानसज्ञानविधिविचाराय पृथगारंभ इति शङ्कापोहार्थमारभ्यमाणं चेति भाष्यम्॥ अहं ब्रह्मास्मीति वाक्यस्य तदर्थस्य चेतरप्रमाणावसानत्वमयुक्तं, नित्यनिवृत्तिप्रसङ्गादित्याशङ्क्य ज्ञानपर इतिशब्द इत्याह –

इतिकरणेनेति।

विधीनामद्वैतज्ञानविरोधं दर्शयति –

विधयो

हीति। त्र्यंशा भावना हि धर्मः। तद्विषया विधयः साध्यादिभेदाधिष्ठानास्तद्विषयाः। अपि चैतेऽनुष्ठेयं धर्ममुपदिशन्तस्तदुत्पादिनः पुरुषेण तमनुष्ठापयन्तीति साध्यधर्माधिष्ठानास्तत्प्रमाणानीति यावत्, अतो नित्यसिद्धाद्वैतब्रह्मावगमे तेषां विरोध इत्याह –

धर्मोत्पादिन

इति। नहीति । हेतुभाष्यस्य प्रतीकोपादानम्। नहीत्यादिनिर्विषयाणीत्यन्तं भाष्यं व्याख्याति –

अद्वैते

हीति। विषयनिषेधो वाक्यार्थभेदः साध्यसाधनादिपदार्थभेदस्तम्भाद्यर्थभेदश्चाद्वैतावगतौ न भवतीति भाष्यार्थः। अप्रमातृकाणीत्येतद्व्याचष्टे –

च कर्तृत्वमिति। ज्ञानकर्तृत्वमित्यर्थः। निर्विषयाण्यप्रमातृकाणीति बहुव्रीही विशेषणपरौ। तथा सति हि विषयप्रमातृनिषेधयोर्हेतुत्वसिद्धिः। भाष्ये चकारः करणनिषेधार्थ इत्याह – तदिदमिति। भाष्यस्थप्रमाणशब्दो भावसाधनत्वेन ज्ञानवाची ततश्चकारेण करणनिषेधः। पुत्रादावहमित्यभिमानो गौणात्मा चेत्तर्हि मुख्यात्मना किं गुणसाम्यमत आह – यथेति। वाहीको नाम देशविशेषस्तन्निवासी तच्छब्दोक्तः। पुत्रादेरुपकारकत्वारोपाद्य आत्माभिमानस्तस्मिन्निवृत्ते ममत्वबाधनेत्याह – गौणात्मन इति। श्रवणादिप्रमाणबाधमुक्त्वा प्रमित्यभावमाह –

केवलमिति। बोधीतीनन्तपाठो व्याख्यातः। सप्तम्यन्तस्तु निगदव्याख्यातः। नियतप्राक्सत्त्वं हि कारणत्वं, प्रमात्रादिश्च ज्ञानकारणं, तस्मिन् सकृदुदिततत्त्वसाक्षात्कारान्निवृत्ते नोर्ध्वं ज्ञानानुवृत्तिरित्यर्थपरत्वेन प्रथमार्धं व्याख्याय प्रमातृलये फलिनोऽभावाद् मोक्षस्यापुमर्थतेति शङ्कां द्वितीयार्धव्याख्यया निरस्यति –

च प्रमातुरिति। अन्वेष्टव्यः परमात्माऽन्वेष्टुः प्रमातृत्वोपलक्षिताच्चिदेकरसान्न भिन्नस्ततोऽध्यस्तप्रमातृत्वबाधेऽप्युपलक्षित आत्मैव पापदोषादिरहितोऽन्विष्टो विदितः स्यादतो नोक्तदोष इत्यर्थः। ननु यद्यन्वेष्टुरात्मभूतं ब्रह्म, किमिति तर्हि संसारे न चकास्ति? तत्राह –

उक्तमिति।

प्रमात्रादेस्तत्त्वज्ञानहेतुतां सिद्धवत्कृत्य ज्ञानात्तन्निवृत्तौ हेत्वभावात्फलाभाव उक्तः। स न, बाध्यस्य प्रमात्रादेः प्रमानुत्पादकत्वापाताद् इति शङ्कोत्तरत्वेन तृतीयश्लोकं व्याख्याति –

स्यादेतदिति।

यदलीकं तन्न प्रमाहेतुरिति व्याप्तिं प्रशिथिलयति –

एतदुक्तमिति।

य उत्पद्यतेऽनुभवो न स पारमार्थिको यः पारमार्थिको न स उत्पद्यतेऽतश्चाप्रमाणात्कथं पारमार्थिकानुभवोत्पत्तिरित्ययमिष्टप्रसङ्ग इत्याह –

नचायमिति।

वृत्तावपि प्रतिबिम्बितचिदंशः सत्यो ऽस्ति, तत उक्तम् –

एकान्तत

इति। ननु वृत्तिरूपसाक्षात्कारोऽलीकत्वादविद्यात्मकः कथमविद्यामुच्छिन्द्यादविद्या वा कथं स्वविरोधिनं तं जनयेदत आह –

अविद्या

त्विति। अलीकस्यापि सत्यविषयत्वादविद्यानिवर्तकत्वोपपत्तिः, दृष्टं च स्वप्नोपलब्धव्याघ्नादीनां स्वोपादानाविद्यानिवर्तकत्वमिति भावः। अविद्यामयी वृत्तिर्यद्यविद्यामुच्छिन्द्यात्तामेव स्वनिवर्तिकामविद्यां जनयेद्वोभयथाप्युक्तमार्गेण न काचिदनुपपत्तिरित्यर्थः। विद्यां वृत्तिमविद्यां च कार्यकारणभावेन सहिते यो वेद सोऽविद्योपादानत्वेन तन्मय्या वृत्त्या तदुपादानं मृत्युमविद्यां तीर्त्वा स्वरूपभूतविद्योपलक्षितममृतमनुत इति श्रुतेरर्थः॥ भाष्योदाहृतश्रुतयो व्याख्यायन्ते। उत्तरत्रापि तत्तदधिकरणसमाप्तौ श्रुतयो व्याख्यास्यन्ते।

सदेवेति।

सदित्यस्तितामात्रमुक्तम्। एवशब्दोऽवधारणार्थः। किं तदवध्रियत इत्यत आह –

इदमिति।

यदिदं व्याकृतं जगदुपलभ्यते तत्, अग्रे प्रागुत्पत्तेः विकृतरूपपरित्यागेन सदेवासीत्, हे सौम्य प्रियदर्शनेति श्वेतकेतुः पित्रा संबोध्यते। मा भूत्स्थूलं पृथिवीगोलकादीदम्बुद्धिग्राह्यं प्रागुत्पत्तेः, अन्यत्तु महदादिकं किमासीत्? नेत्याह –

एकमेवेति।

स्वकार्यपतितमन्यन्नासीदित्यर्थः। मृदो घटाकारेण परिणमयितृकुम्भकारवत् किं सतोऽन्यन्निमित्तकारणमासीत्? नेत्याह –

अद्वितीयमिति।

आप्नोतीत्यात्मा परमकारणं, वै इति जगतः प्रागवस्थां स्मारयति। इदमित्यादिपदव्याख्या पूर्ववत्। तदिति प्रकृत आत्मा परामृश्यते, य इन्द्रो मायाभिः पुरुरूप ईयत इत्युक्तः। नपुंसकप्रयोगस्तु विधेयब्रह्मापेक्षः। तदेतदेव यद्ब्रह्म तद्वा किंलक्षणमित्यत आह –

अपूर्वमिति।

नास्य पूर्वं कारणं विद्यत इत्यपूर्वम्, अकार्यमित्यर्थः। तथा नास्यापरं कार्यं वास्तवं विद्यत इत्यनपरम्, अकारणमिति यावत्। नास्यान्तरं जात्यन्तरम् अन्तराले विद्यत इत्यनन्तरम्, दाडिमादिवत्स्वगतरसान्तरविधुरमित्यर्थः। एवंविधमन्यदपि कूटस्थमेतदनात्मकतया बाह्यमस्य न विद्यत इत्यबाह्यमिति। यत्पुरस्ताद् दृश्यमविद्यादृष्टीनामब्रह्मेव प्रतिभासते, तत्सर्वमिदममृतं ब्रह्मैव वस्तुत इत्यर्थः। तथा पश्चाद्दक्षिणतः इत्यादिमन्त्रशेषेण सर्वात्मत्वमवगन्तव्यम्॥ संपतत्यस्मादमुं लोकं फलभोगायेति संपातः कर्म, तद्यावत्तावदुषित्वा आवर्तत इति। इष्टं श्रौतम्। पूर्तं स्मार्तम्। दत्तं दानम्॥ परमार्थतः शरीरसंबन्धरहितं वाव एव सन्तं भवन्तम् तमात्मानं वैषयिके प्रियाप्रिये न स्पृशतः।। एवं परमार्थतोऽशरीरं शरीरेष्वनवस्थेष्वनित्येष्ववस्थितं नित्यं, महान्तम्। महत्त्वामापेक्षिकमित्याशङ्क्याह –

विभुम्॥

मन्तृमन्तव्यभेदनिषेधार्थमाह –

आत्मानमिति।

ईदृशमात्मानं मत्वा धीरो धीमान्न शोचति॥ प्राणः क्रियाशक्तिः परमार्थतो न विद्यते यस्य सोऽप्राणः। तथा ज्ञानशक्तिमन्मनो यस्य नास्ति सोऽमनाः। क्रियाशक्तिमत्प्राणनिषेधेन तत्प्रधानानि कर्मेन्द्रियाणि, ज्ञानशक्तिमन्मनोनिषेधेन तत्प्रधानानि ज्ञानेन्द्रियाणि च सविषयाणि निषिद्धानि। यस्मादेवं तस्माच्छुभ्रः शुद्ध इति। स्वप्नाद्यवस्थाकृतकर्मस्वकर्तात्मेत्युक्तं स यत्तत्र किंचित्पश्यत्यनन्वागतस्तेन भवतीति पूर्ववाक्ये। तत्र हेतुरुच्यते –

असङ्गो

हीति। मूर्तं हि मूर्तान्तरेण संसृज्यमानं सृज्यते। आत्मा स्वयं पुरुषो न मूर्तः। अतो न केनचित्सृज्यत इत्यसङ्गः। अतो

कर्तेति॥ धर्मादधर्मात्तत्फलसुखदुःखाच्च कृतात् कार्यप्रपञ्चाद् अकृतात्कारणाद् अन्यत्र पृथक् भूतं भूतादेः कालादन्यत्र तेनानवच्छेद्यं, चेत्पश्यसि तद्वदेति मृत्युं प्रति नचिकेतसः प्रश्नः॥ अस्य विदुषोऽप्रवृत्तफलानि कर्माणि, तस्मिन् परावरे ब्रह्मणि आत्मत्वेन दृष्टे क्षीयन्ते। परं कारणम्। अवरं कार्यम्। तद्रूपे तदधिष्ठाने ॥ ब्रह्मणः स्वभावमानन्दं विद्वान्। यदस्मिन्देहे जलसूर्यवत् प्रविष्टं ब्रह्म जीवाभिधं तदाचार्येण बोध्यमानमात्मानमेव विधूतकल्पनमवेद् विदितवत्। किं साङ्ख्यमत इव द्वैतमध्ये? न, अपि तु अहं ब्रह्माद्वितीयमस्मीति। तस्मादेव विज्ञानादविद्याकृतासर्वत्वनिवृत्त्या तद् ब्रह्म सर्वमभवत्॥ यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानत इति यः सर्वात्मभावो विद्याभिव्यक्त उक्तः, तत्रात्मनि तत्र चाज्ञानकाले आत्मैकत्वं पश्यतः को मोहः। तत्पदलक्ष्यं ब्रह्म एतदात्मभावेनावस्थितमहमस्मीति पश्यन्नेतस्मादेव दर्शनादृष्टिः वामदेवाख्यः परं ब्रह्म अविद्यानिवृत्तिद्वारा प्रतिपन्नवान् किलेति। हशब्दो व्यवधानेन संबन्धनीयः। स एतस्मिन्दर्शने स्थितः सर्वात्मभावप्रकाशकानहं मनुरित्यादीन्मन्त्रांश्च ददर्श॥ भारद्वाजादयः षडृषयः परं विद्याप्रदं पिप्पलादं गुरुं विद्यानिष्क्रयार्थमनुरूपमन्यदपश्यन्तः पादयोः प्रणम्य प्रोचुः। त्वं ह्यास्माकं पिता ब्रह्मशरीरस्याजरामरस्य विद्याया जनयितृत्वाद्, इतरौ तु शरीरमेव जनयतः। जनयितृत्वमपि सिद्धस्यैवाविद्यानिवृत्तिमुखेनेत्याह –

यस्त्वं

नः। अस्मानविद्यामहोदधेः परमपुनरावृत्तिलक्षणं पारं तारयसि विद्याबलेनेति प्रश्नोपनिषत्॥ श्रुतं ह्येव मे इत्यादिच्छन्दोगश्रुतिः सनत्कुमारनारदसंवादरूपा। तत्रापि तारयत्वित्यन्तमुपक्रमस्थं वाक्यं शेषमाख्यायिकोपसंहारस्थं वाक्यान्तरम्। मे मम भगवद्दृशेभ्यो भगवत्सदृशेभ्यः । इदं श्रुतम्। यत्तरति शोकं मनस्तापमकृतार्थबुद्धिमात्मविदिति। सोऽहमनात्मवित्त्वाच्छोचामि अतस्तं मां शोकसागरस्य पारमन्तं भगवांस्तारयतु आत्मज्ञानोडुपेनेति। वल्कलादिवच्चित्तरञ्जको रागादिकषायो मृदितः क्षालितो विनाशितो यस्य ज्ञानवैराग्याभ्यासक्षारजलेन तस्मै नारदाय तमसोऽविद्यालक्षणस्य पारं परमार्थतत्त्वं दर्शितवान्॥ संवर्गविद्यायां श्रूयते। वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति उपशाम्यति वायुमेवाप्येति प्रलीयते यदा सूर्योऽस्तमेति वायुमेवाप्येति । यदा चन्द्रोऽस्तमेति वायुमेवाप्येति। यदाऽप उच्छुष्यन्ति वायुमेवापियन्ति वायुर्ह्येवैतान्सर्वान्संवृङ्क्ते इत्याधिदैवतम्। अथाध्यात्मम् – प्राणोवाव संवर्गो यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मन इति। तद् ब्रह्मविदि तत्कार्यादन्यदेव । अथो अपि अविदितात्कारणात् अधि उपरि अन्यदित्यर्थः। येन प्रमात्रा इदं सर्वं वस्तु विजानाति लोकः, तं केन करणेन विजानीयात्? करणस्य ज्ञेयविषयत्वात्प्रमातरि वृत्त्यनुपपत्तेः। तस्मात्प्रमातापि न ज्ञेयः किन्तु तत्साक्षीत्यर्थः। यद्वाचा शब्देनानभ्युदितम् अप्रकाशितम्। येन ब्रह्मणा सा वागभ्युद्यते प्रकाश्यते इत्यविषयत्वम् उपन्यस्याह –

तदेवात्मभूतम्

प्रमातृत्वादिकल्पना अपोह्येत्येवकारार्थः। ब्रह्म महत्तममिति त्वं विद्धि, हे शिष्य यदुपाधिविशिष्टं देवतादीदमित्युपासते जनाः इदं त्वं ब्रह्म न विद्धीति। यस्य ब्रह्मामतमविषय इति निश्चयः, तस्य तद् ब्रह्म मतं सम्यग् ज्ञातं यस्य पुनर्मतं विषयतया मतं ब्रह्मेति मतिर्न, स वेद ब्रह्मभेदबुद्धित्वात्। एतौ विद्वदविद्वत्पक्षावनुवदति –

अनियमार्थम्।

अविज्ञातमिति

विषयत्वेनाविज्ञातमेव ब्रह्म सम्यग्विजानतां विज्ञातमेव विषयतया भवति यथावदविजानताम्। दृष्टेश्चक्षुर्जन्यायाः कर्मभूताया द्रष्टारं स्वभावभूतया नित्यदृष्ट्या व्याप्तारं दृश्ययाऽनया न पश्येः। विज्ञातेर्बुद्धिधर्मस्य निश्चयस्य विज्ञातारमिति पूर्ववत्। तयोर्जीवपरयोर्मध्ये एको जीवः पिप्पलं कर्मफलम् अन्यः परमात्माऽभिचाकशीति पश्यत्येव नात्ति। आत्मीयं शरीरम् आत्मा शरीरादिसंयुक्तमात्मानमित्यर्थः। एको देवो गूढः। छन्नः। सर्वव्यापित्वं न गगनवत्, किंतु सर्वभूतान्तरात्मा, कर्माध्यक्षः कर्मफलप्रदाता, सर्वभूतानामधिवासोऽधिष्ठानम्। साक्षित्वे हेतुश्चेतेति। चैतन्यस्वभाव इत्यर्थः। केवलो दृश्यवर्जितः निर्गुणो ज्ञानादिगुणवान् न भवति॥ स आत्मा, परितः समन्तात् अगात्सर्वगतः शुक्रमित्यादयः शब्दाः पुल्लिङ्गत्वेन परिणेयाः; स इत्युपक्रमात्। अकायो लिङ्गशरीरवर्जितः। अव्रणोऽक्षतः। अस्नाविरः शिररहितः। अव्रणास्नाविरत्वाभ्यां स्थूलदेहराहित्यमुक्तम्। शुक्र इति । बाह्यशुद्धिविरहउक्तः। शुद्ध इत्यान्तररागाद्यभावः। अपापविद्धो धर्माऽधर्मरहितः। भाष्येऽनाधेयातिशयत्वनित्यशुद्धत्वयोः पूर्वसिद्धवदुक्तहेत्वोः सिद्धिमेतौ मन्त्रौ दर्शयत इति बोद्धव्यम्। आत्मानं साक्षिणमयं परमात्माऽस्मीत्यपरोक्षतया जानीयाच्चेत्, कश्चित्पुरुषः चेच्छब्दः आत्मसाक्षात्कारस्य दुर्लभत्वप्रदर्शनार्थः। स स्वव्यतिरिक्तमात्मनः किं फलमिच्छुः कस्य वा पुत्रादेः कामाय प्रयोजनाय, तदलाभनिमित्ततया शरीरं संतप्यमानमनु तदुपाधिः सन् संज्वरेत् संतप्येत। निरुपाध्यात्मदर्शिनो नान्यदस्ति प्रयोजनं नाप्यन्यः पुत्रादिरित्याक्षेपः। य आत्मा चतुर्थेऽथात आदेशो नेति नेतीति वाक्येन विश्वदृश्यनिषेधेन व्याख्यातः स एष पञ्चमेऽध्याये निरुप्यत इत्यर्थः। यथेन्द्रियादिभ्यः परं परमासीन्नैवं पुरुषादस्ति किंचित्परं सा पुरुषलक्षणा काष्ठावधिः सूक्ष्मत्वमहत्वादेः सैव गतिः परः पुरुषार्थः। यस्योदाहृतसविशेषब्रह्मणा। पृथिव्येव यस्यायतनमित्युपक्रम्योपन्यस्तानामधिष्ठानं तमौपनिषदमुपनिषद्भिरेव विज्ञेयम्। विशेषणस्य व्यावर्तकत्वादयमर्थो लभ्यते। पुरुषं त्वा त्वां पृच्छामि हे शाकल्येति याज्ञवल्क्यस्य प्रश्नः।

‘अत्र

ब्रह्म समश्नुत’ इति पूर्ववाक्ये जीवन्मुक्तिरुक्ता। तत्र देहे वर्तमानोऽपि पूर्ववन्न संसारीत्यत्र दृष्टान्तः। तत्तत्र यथाऽहिनिर्ल्वयिनी अहित्वग् वल्मीकादौ प्रत्यस्ता प्रक्षिप्ता मृता प्राग्वदहिनात्मत्वेनानभिमता शयीत वर्तेत एवमेवेदं विद्वच्छरीरं मुक्तेन पूर्ववदात्मत्वेनानभिमतं शेते। अथायं सर्पस्थानीयो जीवन्मुक्तः शरीरे वर्तमानोऽप्यशरीरः। अहिरपि हि त्यक्तत्वचा संयुक्तोऽपि तामहमिति नाभिमन्यते। अशरीरत्वादेवामृतः प्राणिति जीवतीति प्राणः निरुपाधिः सन्नित्यर्थः । एवंच ब्रह्मैव तच्च ब्रह्मतेज एव विज्ञानज्योतिः परमार्थविवेकतोऽचक्षुरपि बाधितानुवृत्त्या सचक्षुरिवेत्यादिश्रुत्यन्तरयोजना॥ इति वेदान्तकल्पतरौ चतुस्सूत्री समाप्ता॥

परमा परमानन्दबोधसल्लक्षणाञ्चितम्। यमाश्लिष्यति सर्वज्ञं तं वन्दे पुरुषोत्तमम्॥ कार्यान्वयमिति। श्लोकपूरणार्थ एवंकारः। स्वयं पुरुषार्थे इति संबन्धः। यदि सर्वज्ञे वेदान्तप्रामाण्यं सिद्धं, किमधिकरणान्तरेण? अत आह –

तच्चेति।

सर्वज्ञे जगत्कारणे समन्वयप्रदर्शनेन चेतनं तदित्युपक्षिप्तम्। तदाक्षिप्य समर्थ्यत इति सङ्गतिः। प्रयोजनं तु ‘तत्त्वमसीति’ तच्छब्दवाच्यप्रधानैक्यसंपत्तिः पूर्वपक्षे। सिद्धान्ते तु चेतनस्य ब्रह्मैक्यमिति।

जीवाणुव्यतिरिक्तेति

कारणस्य जीवव्यतिरेकेण जीवा एव स्वकर्मद्वारा कर्तार इति मतं निरस्तम्। अणुव्यतिरेकेणाणुसङ्घातवादः। चेतनग्रहणेन प्रधानवादः। परमाणव इति सिद्धान्ताद्भेद इति॥

आदिग्रहणेनेति।

सांख्यादय

इति भाष्ये इति।

अनुमानवाक्येति।

सिद्धान्ते अनुमानानि वाक्यानि च बीजम्, अन्यत्र तु तदाभासा इति।

ज्ञानेति।

सर्वजननशक्तिसर्वविषयज्ञाने ब्रह्मणो न स्तः कुतः? तस्य ज्ञानक्रियाशक्त्यभावात्, ज्ञानक्रिययोः शक्ती ज्ञानक्रियाशक्ती तयोरभावादित्यर्थः। यस्य हि किंचिन्मात्रजननशक्तिः किंचिन्मात्रज्ञानशक्तिर्वा न संभवति, कुतस्तस्य सर्वविषयजननशक्तिः सर्वविषयज्ञानं च भवेताम्? शक्तिद्वयाभावे हेतुमाह –

अपरिणामिन

इति। कार्योन्नेये हि शक्ती, कार्ये च ज्ञानक्रिये नास्य स्तोऽपरिणामित्वादित्यर्थः। प्रधाने तु परिणामित्वादस्ति संभव इत्यर्थः। नन्वपरिणामिन्यपि ज्ञानगुणः प्रयत्नगुणश्च किं न स्यातामत आह –

एकत्वाच्चेति।

एकरूपत्वान्निर्गुणत्वादित्यर्थः। अथवाऽपरिणामित्वं साधयति निरवयवत्वादिति यावत्। ननु चेतनत्वादपरिणाम्यपि सर्वज्ञमत आह –

स्वरूपेति।

अवृत्तिकं सर्वविषयपरिणामरहितम्। नन्वावृतज्ञाना जीवाः, ब्रह्म तु अनावृतं किं न सर्वज्ञमत आह –

च स्वरूपेति। ज्ञानकर्तृत्वं हि ज्ञातृत्वमित्यर्थः। अङ्गीकृत्यापि स्वरूपस्य कार्यतामाह –

कार्यत्वे

चेति। स्यादेतत् – कथमचेतनं चेतनानधिष्ठितं प्रवर्तेतात आह –

भोगेति।

पुरुषार्थेन प्रयुक्त आक्षिप्तश्चासावनादिः प्रधानपुरुषसंयोगः प्रधानस्य पुरुषं प्रति पारार्थ्यलक्षणः संबन्धस्तन्निमित्तः सर्ग इति॥ गौणश्चेत् (ब्र.अ.१.पा.१.सू.६) इत्यादिसूत्रनिरस्याः शङ्काः सौकर्यार्थमेकत्रलिखति – तदैक्षतेत्यादिना। वृद्धाः शबरस्वामिनः । यज्ञपुरुषस्य ‘‘शिरो ह वा आग्नेयो हृदयमुपांशुयाज’’ इति प्रधानाग्नेयप्रायवचनात् प्रधानकर्मोपांशुयाज इत्युक्त्वा लोकेऽप्युदाहरति –

यथाग्नेत्यादि।

अग्नयः श्रेष्ठः। कथं नित्यस्य जीवस्य प्रधाने लयोऽत आह –

प्रधानांशेति।

प्रधानस्यांशस्तमोगुणस्तस्योद्रेके जीवो निद्रां कुर्वंस्तत्र मग्न इव भवत्यतश्च विवेकाभावाल्लयोपचारः। प्रमाणविपर्ययविकल्पनिद्रास्मृतयः (पातं.यो.अ.१.पा.१.सू.६) इति सूत्रोक्ता निद्रातोऽन्या वृत्तयोऽभावं प्रत्ययन्ते प्रतिगच्छन्त्यस्मिन्नित्यभावप्रत्ययस्तदालम्बना जीवस्य या वृत्तिः सा निद्रेति पातञ्जलसूत्रार्थः । सर्वज्ञं प्रस्तुत्येति। ‘ज्ञः कालकालो गुणी सर्वविद्य ‘ इति प्रधानकारणपक्षेऽपि योजयितुं शक्यत इति। सर्वशक्तित्वं तावत्प्रधानस्याप्युपपद्यते इति च भाष्येऽपिकारदर्शनादनवधारणेनात्र पूर्वपक्ष इति केचिद्व्याचक्षते, तद्व्यावर्तयति –

अपिकाराविति।

इह हि ‘गौणश्चे’दितीक्षणे गौणत्वशङ्का मुख्येक्षणवतो ब्रह्मणः कारणत्वासंभवनिश्चयवत एव। तथाच नानवधारणम्। तत्परतयैव वेदान्तवाक्यानि योजयतीति च भाष्यं विपर्ययेण पूर्वपक्षं द्योतयति। यदा योगैश्वर्यात् सत्त्वं निरतिशयोत्कर्षं भवति, तदा तत्सर्वज्ञत्वे बीजं भवतीति सूत्रार्थः। निरतिशयतां सत्त्वस्य तत्कार्यज्ञानस्य निरतिशयत्वसाधनेनोपपादयति – यत्खल्विति। कुवलं बदरम्। ज्ञानत्वं, निरतिशयकिंचिदाश्रितं, सातिशयवृत्तिजातित्वात्, परिमाणत्ववदिति समुदायार्थः। निरतिशयत्वे कथं सर्वविषयता? न हि नभः परिमाणं सर्वविषयमत आह –

इदमेवेति।

ज्ञेयभूम्ना हि ज्ञानभूमा, ततो निरतिशयत्वं , सर्वविषयत्वमानयतीत्यर्थः। अपिभ्याम् एवकारार्थत्वेन व्याख्याताभ्याम्। सिंहावलोकितेनेति पुनरुक्तिपरिहारः। चकारो विशेषवाची तुशब्दसमानार्थः॥ नन्वनुमानसिद्धानुवादिषु वेदान्तेषु कथमीक्षतिश्रवणाद् ब्रह्मनिर्णयस्तत्राह – नामरूपेति। प्रवेदयिष्यते तर्कपादे (ब्र.अ.२.पा.२) । पौर्वापर्येति। पौर्वापर्यमुपक्रमोपसंहारौ । परामर्शो मध्ये निर्देशः। एभिर्यदाम्नायो मुख्यवृत्त्या वदेत्तदेव जगद्बीजं, स चाम्नायश्चेतने मुख्यो न प्रधान इति। भवतु ब्रह्मणि प्रकृतिर्मुख्या, प्रत्ययः कथं मुख्य इति शङ्कते –

नन्विति।

अत एव नित्यज्ञानत्वादेव । यदवाद्यपरिणामित्वान्न ज्ञानं ब्रह्मण इति , तत्राह –

यद्यपि

चेति। उपाध्यपेक्षं ज्ञातृत्वं गौणमित्याशङ्क्य पारमार्थिकेक्षितृत्वासंभवादिदमेव मुख्यमित्याह –

परैरपीति।

चैतन्यसामानाधिकरण्येनेति। यत्रात्मनि स्वरूपभूतं चैतन्यं तत्रैव ज्ञातृत्वोपलब्धेस्तस्य च परिणामानभ्युपगमात्परैरित्यर्थः। ननु किं चितिशक्तेर्ज्ञातृत्वेन, प्रधानविकारा एव ज्ञास्यन्ति? नेत्याह –

हीति। भवतु कापिले मतेऽलीकं ज्ञातृत्वं, भाट्टे तु तात्त्विकं तदनभ्युपगच्छतस्तव गौणं स्यादत आह –

नित्यस्येति।

अस्तु तर्हि न्यायमते वास्तवमत आह –

कूटस्थेति।

अव्यापारवत इति च्छेदः। धर्मो गुणः। उपरिष्टात् ‘ज्ञोऽत एव’(ब्र.अ.२.पा.३.सू.१८) इत्यादौ। औपाधिकमीक्षणकर्तृत्वमित्यत्र श्रुती दर्शयति –

तथा

चेति। ज्ञानं साधनेनोपलक्षितं तद्विषयनामरूपव्याचिकीर्षावद्भवति। अयं धर्मद्वययोग उपचयः। ततोऽन्नमभिजायत इत्येतद्व्याचष्टे –

व्याचिकीर्षायां

चेति। उत्पन्नव्याचिकीर्षया नामरूपप्रपञ्चस्य व्याप्तिरभिजायत इत्युक्त्वाऽन्नशब्देन नामरूपमुच्यते, तत्र निमित्तं प्रसिद्धान्नगुणयोगमाह –

साधारणमिति।

अन्नादिति क्रमार्था पञ्चमी। व्याचिकीर्षितत्वानन्तरमित्यर्थः। हिरण्यगर्भसृष्टिः सूक्ष्मभूतसृष्ठ्यनन्तरमिति द्रष्टव्यम्। मणीनामिव सूत्रं जगतो सूत्रं विधारकः सूत्रात्मा। समुदाये सिसृक्षिते प्रथममेकदेशोत्पत्तौ निदर्शनमाह –

यथेति।

मन इत्यादावपि पूर्वपूर्वसर्गानन्तरमिति द्रष्टव्यमित्याह –

तस्माच्चेति।

मनआख्यमिति।

व्यष्टि मन इत्यर्थः। सङ्कल्पादिवृत्तिव्यक्तीकरणात्मकं तत्कारणमिति यावत्। सत्यमित्यस्यार्थमाह – आकाशादीनीति। स्थूलानीत्यर्थः। तेषु हि पृथिव्यादिभूतत्रयम् अपरोक्षत्वात्सत् वाय्वाकाशौ परोक्षत्वात्सत्यमिति तत्त्वशब्दप्रयोगः। कर्मसृष्टिं सिद्धवत्कृत्य श्रुत्या कर्मसु चेत्युक्तं, तामाह –

तेष्विति।

सप्तमी निमित्तार्था। ज्ञानमयम् इत्यौपाधिकमीक्षणमुक्तम्। अन्नात्प्राण इत्यत्र पञ्चम्याः क्रमार्थत्वस्वीकारादिहापि तत्प्रसङ्गमाशङ्क्याह –

पूर्वस्मादिति।

नियतपूर्वकालवर्तित्वं कारणत्वं तच्छब्दार्थ इत्यर्थः। नियतपूर्वसतः सर्वज्ञाज्जायमानस्य हिरण्यगर्भब्रह्मणः परकालवर्तित्वेन कार्यत्वमेतच्छब्दार्थ इत्याह –

एतदिति।

नाम

देवदत्त इत्यादि। रूपं शुक्लादि।

मुमुक्षोश्चेति।

‘तन्निष्ठस्य’ (ब्र.अ.१.पा.१.सू.७) इति सूत्रार्थानुकर्षः। अयथाभूतप्रधानात्मत्वोपदेशश्च मुक्तिविरोधी । यदवादि “यत्प्राये श्रूयत’’ इति, तत्राह –

संशये

चेति। द्वितीये स्थितम् – ‘विशये प्रायदर्शनात्’ (जै.अ.१.पा.३.सू.१६) । ‘‘वत्समालभेत वत्सनिकान्ता हि पशव’’ इत्यत्र किमालभतिर्यजिमत्कर्माभिधानः, उत स्पर्शमात्रवचन इति सशये ‘वायव्यं श्वेतमालभेते’त्यादावालभतिः प्राणिद्रव्यसंयुक्तो यजिमत्कर्माभिधानो दृष्ट इतीहापि तथात्वे प्राप्ते – राद्धान्तः, वायव्यादौ द्रव्यदेवतासंबन्धाद्यागप्रतीतेर्यजिमत्संज्ञपनाभिधाय्यालभतिः, इह तु न, द्रव्यदेवतासंबन्धाभावात्, किंतु गोदोहनादिसंस्कारकर्मसन्निधौ श्रवणात् स्पर्शमात्रसंस्कारकर्मवचन इति॥ प्रकृते वैषम्यामाह –

इहत्विति।

ब्राह्मण अयनमाश्रयो यस्य स्वयं त्वाभास इति। आरोपे सादृश्यनियमभङ्गाय मरीच्युदाहरणम्। चेतनभेदारोपे चन्द्रभेदः। पातञ्जलादिमतेऽप्याह –

नचेति।

तन्मते कार्याणामधिष्ठातुरुपादानाच्च भेदात् श्रुतौ च तदभावादित्यर्थः। चेतनं कारणमिति प्रतिपाद्ये तत्सत्त्वोक्तिरनर्थिकेत्याशङ्क्याह –

सदिति।

अधिकरणानुक्रमणे उक्तोऽर्थो भाष्यारूढः क्रियते –

तथापीक्षितेति।

सिद्धान्तेऽप्यनिर्वाच्या त्रिगुणास्ति माया, तत उक्तं –

पारमार्थिकेति।

तेनापीति।

चेतनकारणेनात्मन एव बहुभवनकथनेनेत्यर्थः। आकाशोपक्रमसृष्टिश्रुत्या तेजः प्राथम्यश्रुतेर्वियदधिकरण (ब्र.अ.२.पा.३.सू.१) सिद्धान्तो नास्तीति कृत्वाचिन्तयैव विरोधमाह –

यद्यपीति।

छन्दोग्ये हि – ‘‘तासां त्रिवृतं त्रिवृतमेकैकामकरोदि’’ति तिसृणां देवतानां तेजोबन्नानामेव त्रिवृत्करणमनन्तरं वक्ष्यति, न गगनपवनयोः, तत्र च तेजः प्रथममिति स्वरूपोत्पत्तावपि तदुपचार इति॥ संप्रदायाध्वना पञ्चोकरणं यद्यपि स्थितम्। तथापि युक्तियुक्तत्वाद्वाचस्पतिमतं शुभम्॥ पृथिव्यबनलात्मत्वं गगने पवने च चेत्। रूपवत्त्वमहत्वाभ्यां चाक्षुषत्वं प्रसज्यते॥ अर्धभूयस्त्वतः क्षित्याद्यविभावनकल्पने। व्यवहारपथा प्राप्ता मुधा पञ्चीकृतिर्भवेत्॥ अनपेक्ष्य फलं वेदसिद्धेत्येषेष्यते यदि। त्रिवृत्कृतिः श्रुता पञ्चीकृतिर्न क्वचन श्रुता॥ तस्मात्सुष्ठूच्यते तेजोऽबन्नानामेव त्रिवृत्करणस्य विवक्षितत्वादिति। पञ्चीकरणमेवम् – पञ्चभूतानि प्रथमं प्रत्येकं द्विधा विभज्यन्ते तत एकैकमर्धं चतुर्धा क्रियते। ते च चत्वारो भागा इतरभूतेषु चतुर्षु निक्षिप्यन्ते। तत्राकाशस्य स्वार्धेन भूतान्तरागतपादचतुष्केण च पञ्चीकरणम्। एवं भूतान्तरेषु योजना। त्रिवृत्करणे तु त्रीणि भूतानि द्विधा विदार्य प्रतिभूतमेकैकमर्धं द्विधा प्रस्फोष्ठ्येतरभूतद्वये योजनमिति। अभ्युच्चयाय श्रुत्यान्तरोदाहरणमित्याह –

एकमिति।

ब्रह्म

चतुष्पादिति। क्वचिच्च षोडशकलं पुरुषं प्रस्तुत्येत्यस्य भाष्यस्य व्याख्यानम्। पशोः पादेषु हि पुरतः खुरौ पृष्ठतश्च द्वौ पार्ष्णिस्थानीयाववयवौ दृश्येते। तद्वत्परमात्मन्यपि चतुष्पात्त्वेन षोडशकलत्वेन च पशुरूपकल्पनयोपासनम्॥ इदमुदाहरणमत्र न संगच्छते; प्रश्नोपनिषदि हि – ‘‘इहैवान्तः शरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्तीति’’ प्रस्तुत्य ‘‘स ईक्षांचके कस्मिन्न्वहमुत्कान्ते उत्कान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामिति स प्राणमसृजत्प्राणाच्छ्रद्धां स्वं वायुर्ज्योतिरापः पृथिवीमिन्द्रियं मनोऽन्नमन्नाद्धीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम चेति’’ पठ्यते। छान्दोग्ये तु – दिगाद्यवयवः षोडशकल उपास्यो, न च तत्र स ईक्षांचके इति श्रवणमस्ति। तस्माद् न्यायनिष्ठं शास्त्रमिति द्योतयितुमनुदाहरणमप्युदाहृतम्। अथवा –एवं कथं चित्समर्थनीयम्। परब्रह्मप्रमित्यर्थां सृष्टिमाश्रित्य शासति। उपासनानि वेदान्तास्तत एतदुदाहृतम्॥ या हि कलाः प्रश्ने परमात्मप्रमितिप्रयोजनास्तत उत्पान्ना इत्युक्तास्तभिर्विशिष्टः छान्दोग्ये स एवोपास्य उक्तः। तत्र यद्यपि श्रद्धादयश्छान्दोग्ये न पठिताः नापि दिगादयः प्रश्ने, न च गुणॊपसंहारः, सगुणनिर्गुणत्वेन विद्याभेदादुपसंहारे चाधिकसंख्यापत्तौ षोडशकलत्वभङ्गात्; तथापि पृथिवीन्द्रियमनः प्राणादयः कियन्तः समा उभयत्रापि, दिगादयस्तु लोकेष्वन्तर्भवन्ति, न च यावत्सृष्टावुक्तं तावत्सर्वमुपास्तावुपसंह्रियते; येन संख्यातिरिच्यते, उपयोगि तु। तस्मात्प्रश्नच्छान्दोग्ययोरेकत्वात् षोडशकलस्य शक्यते वक्तुं दिगाद्यवयवं षोडशकलं प्रस्तुत्य स ईक्षांचक्रे इति श्रूयत इति। एवंच निर्गुणप्रकरणे कलाशब्दप्रयोगोऽन्यत्रोपास्यत्वाभिप्रायः सन् सोपयोग इति। कलाः षोडश भूतानि प्राणोऽक्षं नाम कर्म च। श्रद्धा लोकास्तपो मनो वीर्यं शरीरकम्॥

प्रसिद्धेति।

लक्षणाया एव निरुढत्वार्थं प्रयोगानुगमो न वाचकत्वायेत्यर्थः। सप्तमे स्थितम् – इतिकर्तव्यताविधेर्यजतेः पूर्ववत्त्वम् (जै.अ.७.पा.४.सू.१) सौर्यादिष्वनाम्नानादनितिकर्तव्यताकत्वे प्राप्ते – उच्यते; तथा लोके शाकादिषु सिद्धेषु वदत्योदनं पचेति, तथेह सिद्धवत्कृत्य सामान्येनेतिकर्तव्यतां करणं विहितम्। तस्याश्च विकृतिष्वविधेः सौर्यादीनां विकृतियागानां दर्शादिप्रकृतिविहितपूर्वेतिकर्तव्यतावत्त्वमिति।। समुदाचरणं व्यक्तिः। तेषामपि हैरण्यगर्भाणां मते क्लेशैरविद्याऽस्मितारागद्वेषाभिनिवेशधर्माधर्मकर्मणां विपाकेन तत्फलेन आशयेन फलभोगवासनया अस्पृष्टस्य पुरुषस्यैव प्रकृष्टसत्त्वोपादानं सर्वज्ञत्वं, नाचेतनस्येत्यर्थः। नचैतदपिभेदमतं श्रद्धेयमित्याह – तदपि चेति। इदं तावदित्यादिदोषोऽस्तीत्यन्तं भाष्यं ब्रह्मणि प्रकृत्यर्थस्येक्षणस्याञ्जस्यप्रदर्शनपरम्। ज्ञाननित्यत्व इत्यादिना प्रत्ययार्थानुपपत्तिमाशङ्क्य परिह्रियते, तदभिप्रायमाह –

एतदपीति।

अनुपहितनित्यचैतन्ये कर्तृत्वाभावादित्यर्थः। सवितृप्रकाश्यस्य रूपादेर्भावादसत्यपीति भाष्यायोगमाशङ्क्य विकल्पमुखेनावतारयति किमिति। सवितरि कर्मास्ति, इह तु नेति वस्तुत एव कर्माभाव उदाहरणाद्वैषम्यमभिमतम्, उत दृष्टान्ते कर्म विद्यते विवक्षितं च, दार्ष्टान्तिके तु यद्यपि विद्यते, तथाप्यविवक्षितं; तव मतेऽध्यस्तत्वादृश्यस्येति मतम्। तत्र द्वितीये विकल्पे किं सविता प्रकाशयतीत्यस्मादैक्षतेत्यस्य दार्ष्टान्तिकस्य वैषम्यमुत प्रकाशत इत्यस्मात्। आद्यमभ्युपगमेन परिहरति – तदा प्रकाशयतीत्यनेनेति। न द्वितीय इत्याह –

प्रकाशते

इत्यनेनेति।

नह्यत्रेति।

अकर्मकत्वात्प्रकाशतेरित्यर्थः। एवंच सत्यैक्षतेत्येतदपीक्षणं करोतीत्येवंपरं, नत्वालोचयतीत्येवमर्थमिति । प्रकाशत इति कर्तृत्वव्यपदेशदर्शनादित्ययमेव भाष्यपाठः साधुर्न णिजन्तः। आद्यविकल्पयोर्मध्ये प्रथमं प्रत्याह –

अथेति।

ऐक्षतेत्यत्र कर्माविवक्षामुपेत्य प्रकाशत इतिवत्कर्तृत्वनिर्देश उपपादितः, इदानीमविवक्षाप्यसिद्धेत्याह –

विवक्षितत्वाच्चेति।

न खल्वस्माकं क्वचिद्वास्तवं दृश्यमस्त्यतोऽप्यस्ततयैव कर्मत्वस्य विवक्षेत्यर्थः। या तु प्रधानस्य सर्वज्ञत्वे साक्षिणी सत्त्वोत्कर्षे योगिसार्वज्ञप्रसिद्धिरुक्ता, सा समा ब्रह्मण्यपि; चेतनेश्वरप्रसादायत्तयोगिसर्वज्ञत्वस्य पातञ्जलतन्त्रे प्रसिद्धत्वाद्, इत्येवमर्थ यत्प्रसादादित्यादिभाष्यं, तद्व्याचष्टे –

यस्येति।

तत ईश्वरप्रणिधानात्प्रत्यगात्माधिगमोऽन्तरायस्य रागादेरप्यभाव इति सूत्रार्थः। वस्तुतो नित्यस्येति। औपाधिकत्वेनानित्यत्वस्योक्तत्वादिति। कारणानपेक्षामिति। कर्ममात्रमुपाधिमीक्षणमपेक्षते, न शरीरादीतिभावः। स्वरूपेणेति। अन्वयेनेत्यर्थः। ज्ञानाभिव्यक्तये कर्तव्यं नास्तीत्याह –

आवरणादीति।

ज्ञानमेव बलं सामर्थ्यमुपाध्यवच्छिन्नफलोत्पत्तौ, तेन बलेन फलभूतानुभवस्य करणं क्रिया, सा च न प्रधानस्येत्याह –

प्रधानस्य

त्विति। अभिनिवेशस्यैव मिथ्याबुद्धित्वात्कथं तस्यैव तं प्रति हेतुत्वमत आह –

पूर्वेणेति।

ननु लयलक्षणाऽविद्योपादानमस्ति कथं मात्रशब्दोऽत आह –

मात्रेति।

५।६। गौणश्चेदिति। (ब्र.अ.१.पा.१सू.६) सूत्रसंबन्धिभाष्यमनुक्रमणिकायां व्याख्यातमित्युपरितनभाष्यं व्याचष्टे –

शङ्कोत्तरत्वेनेत्यादिना॥

यः सदाख्यः। एषोऽणिमाऽणोर्भावः। भावभवित्रोरभेदादणुः॥ एतस्यात्मनो भाव ऐतदात्म्यम्। अयमपि प्रयोगो भवितृपरः। एतदात्मकं जगत्॥ सत्येन तप्तपरशुं गृह्वतो मोक्षवत्सत्यब्रह्मज्ञस्य मोक्ष उक्तः ‘तप्तं परशुं गृह्णाती’त्यत्र॥ उक्थं प्राणः। अर्थवादप्रकल्पितेनेति। ‘‘एतानि वाव तानि ज्योतींषि य एतस्य स्तोमा’’ इति प्रकाशकत्वाज् ज्योतिष्ट्वेन रूपितत्रिवृदादिस्तुतिसमुदायवत्त्वात्क्रतौ ज्योतिः शब्दः॥७॥ हे श्वेतकेतो पुत्र तमप्यादेशम् आदिश्यते इति शास्त्राचार्योपदेशगम्यं वस्त्वप्राक्षीः पृष्टवानसित्वमाचार्यम्। येन श्रुतेन शास्त्रतोऽश्रुतमप्यन्यच्छ्रुतं भवति, अमतमन्यन्मतं तर्कतो एन मतेन , अविज्ञातमनिदिध्यासितं विज्ञातं भवति येन विज्ञातेनेति। अन्यज्ञानादन्यन्न ज्ञेयमिति पुत्रप्रश्नः –

कथं

न्विति। नान्यत्वं कार्यस्य कारणादित्याह –

यथा

सोम्येति। यो विकारः स वाचारम्भणं वागालम्बनम्, उच्यते परम्। नामधेयं नाममात्रं, नार्थ इति॥८॥ मनःशब्दवाच्यो भवतीति। लक्ष्यो भवति। ‘‘एवमेव खलु सोम्य तन्मन‘‘ इति स्वप्नोपन्यासवाक्ये अर्थवादस्यापि स्वपितिनामनिर्वचनस्य यथार्थत्वाय हृदयादिनिरुक्त्युदाहरणम्। तस्य हृदयशब्दस्य। एतन्निरुक्तं निर्वचनम्। ‘‘अशनायापिपासे सोम्य विजानीहि’’ इत्युपक्रम्याषितस्यान्नस्य द्रवीकरणेन नयनाज्जरणादापोऽशनाया। एकवचनं छान्दसम्। द्रावकोदकापनयताच्छोषणादुदन्यं तेजः। आकारश्छान्दसः॥१॥ प्राणाः चक्षुरादयः। यथायतनं यथागोलकम्। प्राणेभ्योऽनन्तरमादित्याद्या अनुग्राहका देवाः। लोक्यन्त इति

लोकाः

विषयाः॥१०॥ करणाधिपानां जीवनामधिपः॥११॥ इति पञ्चममीक्षत्यधिकरणम्॥

भाष्ये जन्मादिसूत्रमारभ्य वृत्तानुवादः प्रतिज्ञासूत्रसिद्धवत्कारेणेत्याह – ब्रह्म जिज्ञासितव्यमिति हीति। वेदान्तानां ब्रह्मपरत्वे सिद्धेऽपि प्रमाणान्तरैरविरोधार्थमुत्तरसूत्रारम्भमाशङ्क्य तेषां ब्रह्मण्यप्रवेशमाह –

तच्चेति।

अत्र भाष्यं –‘द्विरूपं ही’ति, तदयुक्तं; निरुपाधिन एव जिज्ञास्यत्वादित्याशङ्क्याह – यद्यपीति। यदि सोपाधिकरूपस्य निरुपाधिकोपदेशशेषता, कथं तर्हि उपास्तिरिति? तत्राह –

क्वचिदिति।

अवान्तरवाक्यभेदेनोपाधिविवक्षयोपासनविधिरित्यर्थः। उपास्तीनामपि मोक्षसाधनत्वव्यावृत्तये फलान्तराण्याह –

तदुपासनानीति।

अभ्युदयार्थानि

प्रतीकोपासनानि।

क्रममुक्त्यर्थानि

दहरादीनि। कर्मसमृद्ध्यर्थान्युद्गीथादीनि । एतानि विधेयत्वाद्यद्यपि कर्मकाण्डे वक्तव्यानि; तथापि मानसत्वेन विद्यासाम्यादिहाधीतानीत्यर्थः। गुणभेदेऽपि गुणिन एवकत्वादुपासनातत्फलभेदाभाव इति शङ्कते –

स्यादेतदिति।

न विशेषणमात्रमुपाधयः, किंत्वप्पात्रमिव सवितुरवच्छेदकाः। तत उपहितभेद इति भाष्याभिप्रायमाह – रूपाभेदे नोपासनविधिरर्थवान्निरतिशयेश्वरस्य प्रत्युपाध्यवस्थानेनोपासकस्यापि स्वत एवैश्वर्यादत औपाधिकानां मध्ये एक उपासकोऽपकृष्टोऽपरमुपास्यमुत्कृष्टमिति तारतम्यं सूचयन्त्य उपासनविधिश्रुतयः कथमित्यर्थः। वस्तुतः स्वतःसिद्धैश्वर्योऽप्युपासक उपाधिनिकर्षादनभिव्यक्तैश्वर्यस्तं प्रत्याविर्भूतैश्वर्यं विशुद्धोपाधिमद्ब्रह्मोपास्यमिति परिहाराभिप्रायमाह – यद्यपीति। स्थावरादिष्वसदिव ज्ञानादि तिर्यगादिषु सत्तत्रैवात्यन्तापकृष्टं मनुष्येष्वपकृष्टमात्रम्, गन्धर्वादिषु प्रकर्षवद्देवादिष्वत्यन्तप्रकर्षवदिति। अविशेषेण वेदान्तानां निर्विशेषे ब्रह्मणि समन्वयः साधितः, तस्य क्वचिद्धिरण्मयवाक्यादावपवादः, क्वचिदानन्दमयवाक्यादावपवादाभासप्राप्तौ तदपवादश्च पतिपाद्य इत्यध्यायशेष आरभ्यते॥ आनन्दमयोऽभ्यासाइ ॥१२॥ ननु ‘‘ता आप ऐक्षन्त’’ इत्याद्यब्रह्मसन्निधिमपबाध्य मुख्येक्षितृ ब्रह्म निर्णीतम्, इह कथमन्नमयाद्यब्रह्मसन्निधिपाठादानन्दमयस्याब्रह्मत्वशङ्का? अत आह – गौणेति। अनादिगौणेक्षणप्रवाहपातेऽपि जगत्कारणे मुख्यमीक्षणमिति युज्यते; मुख्यसंभवे गौणस्यानवकाशत्वात्। अतस्तत्र विशयानुदये प्रायपाठोऽकिंचित्करः। अत्र तु मयटो विकारप्राचुर्ययोर्मुख्यत्वे सति विकारार्थग्रहणे प्रायदृष्टिर्विशेषिका प्राचुर्यार्थत्वाद्व्यावर्तिकेत्यर्थः। एवचं पूर्वाधिकरणसिद्धान्ताभावेन पूर्वपक्षोत्थानात् प्रत्युदाहरणलक्षणसंगतिरपि सूचिता। संशयबीजं च मयटो विकारप्राचुर्यसाधारण्यमुक्तम्। प्रयोजने च तत्तदुपास्तिः प्रमितिर्वेति सर्वत्र द्रष्टव्यम्।। भास्करोक्तमाशङ्क्याह – नचेति। विकारो हि द्विप्रकारः कश्चिच्छुक्तिरूप्यादिः स्वरूपेणाध्यस्तः, कश्चित्तु प्रतिबिम्बघटाकाशादिरूपाधितो विभक्तः, तत्र प्राणाद्युपाधिविभक्त आत्मा तद्विकारः। अथवा – भृगुवल्ल्युक्ताधिदैविकान्नादीन्प्रत्याध्यात्मिका अन्नमयादयः कोशा विकारा इति। विकारसन्निधेः सर्वान्तरत्वलिङ्गेन बाधमाशङ्क्याह – चतुष्कोशेति। आनन्दमयस्य सर्वान्तरत्वमन्नमयाद्यान्तरत्वमन्नमयाद्यान्तरत्वेनोक्तं तस्मादन्यस्यान्तरस्याश्रवणात्। प्रथमं निरस्य द्वितीयं निराचष्टे – नचास्मादिति। यथा ‘बलवान्देवदत्त’ इत्युक्ते यज्ञदत्ताद्यपेक्षमेव बलवत्त्वं, सिंहादीनां ततोऽपि बलवत्त्वमनुक्तमपि गम्यते; तथानन्दमयस्येतरकोशापेक्षमान्तरत्वं, ब्रह्म तु ततोऽऽप्यान्तरमनुक्तमपि गम्यत इत्यर्थः। ब्रह्मत्वे लिङ्गाभासं निरस्य जीवत्वे लिङ्गमाह – न च निष्कलस्येति। श्रुतिमप्याह – नापीति। सशरीरस्य प्रियादि दुर्वारमित्येतावता कथं मयटः प्राचुर्यार्थत्वे ब्रह्मत्वानुपपत्तिरुक्ता? तत्राह – अशरीरस्येति। एवमुक्ते ह्यशरीरे ब्रह्मणि नाप्रियमित्युक्तं भवति। तथाच दुःखगन्धाद्योती प्राचुर्यार्थो मयङ् न संभवतीत्युक्तं स्यादित्यर्थः। आनन्दप्रातिपदिकाभ्यासलिङ्गात्कथमानन्दमयस्य ब्रह्मत्वं? वैयधिकरण्यादिति शङ्कानिराकरणार्थं भाष्यं – आनन्दमयं प्रस्तुत्येति। तदिदमनुपपन्नं पुच्छब्रह्मणः प्राकरणिकत्वादत आह – आनन्दमयावयवस्येति। ननु ज्योतिषेति कर्मान्तरविधिर्नाभ्यासोऽत आह – कालेति। वसन्तकालगुणसंक्रान्तत्वान्न कर्मान्तरविधिरित्यर्थः। देवदत्तादपि बलवत्त्वं सिंहादेर्मानान्तरसिद्धम्। आनन्दमयादान्तरे वस्तुनि न मानान्तरं, नापि श्रुतिरित्यभिप्रेत्याह – न हीति। दृष्टान्तवैषम्यं शङ्कते – तादर्थ्यादिति। मुख्यारुन्धतीदर्शनाविरोधेनानुगुण्यं चेदत्रापि तुल्यमित्यर्थः। योऽपि पूर्वपक्षे प्राचुर्यार्थत्वमुपेत्य दुःखलवयोग आपादितः सोऽप्युपाधिवशादित्यर्थात्परिहृत इत्याह – प्रियादीति॥१२॥ एवंच विकारशब्दात् (ब्र.अ.१.पा.१.सू.१३) इति सूत्रं व्याख्यातम्। ‘तत्प्रकृतवचने मयट्’ तदिति प्रथमासमर्थात्प्राचुर्यविशिष्टप्रस्तुतवचनाभिधाने गम्यमाने मयडिति सूत्रार्थः। वचनग्रहणात्प्राचुर्यवैशिष्ट्यसिद्धिः। तादृशस्यैव लोके मयटाभिधानादिति॥१४॥ मान्त्रवर्णिकम् (ब्र.अ.१.पा.१.सू.१६) इति सूत्रं – भाष्यकृद्भिः सत्यं ज्ञानमनन्तमिति मन्त्रप्रस्तुतं ब्रह्म, आनन्दमयवाक्ये निर्दिश्यते, प्रकृतत्वादसंबद्धपदव्यवायाभावाच्चेति विवृतं। तत्रेतरेतरत्रार्थप्रत्यभिज्ञानाभावाद् मन्त्रब्राह्मणयोर्व्याख्यानव्याख्येयभावस्याविशदत्वात्प्रकारान्तरेण सूत्रं व्याचष्टे – अपिच मन्त्रेति। यथा मन्त्रः प्रयोगोपायः, एवं कोशचतुष्कवाक्यमानन्दमयब्रह्मप्रतिपत्त्युपायस्य देहादिव्यतिरेकस्य समर्पकत्वाद्गौण्या वृत्त्या मन्त्र उच्यते। आनन्दमयवाक्यमुपेयप्रयोगविधायिब्राह्मणवदुपेयब्रह्मप्रत्यायकत्वाद्ब्राह्मणं विवक्षितम्। तयोश्चेतरेतरत्रार्थप्रत्यभिज्ञानमाह – मन्त्रे हीति। परब्रह्मणीति। विज्ञानमयादिशब्दैरपि ब्रह्मैव तत्तदुपाधिभ्यः प्रविविच्य निर्दिष्टमित्यर्थः। नचैवं प्राणमयादान्तरात्मनो विज्ञानमयस्यात्मत्वापत्तिः; तस्मादान्तरोपदेशादिति भावः। सूत्रकारग्रहणं व्याख्येयभाष्यानपेक्षत्वसूचनार्थम्। भाष्येऽपि महाप्रकरणोपन्यासः सूत्रार्थो, न मन्त्रब्राह्मणतया व्याख्यानव्याख्येयभाव। अतएवाह – अन्यथा हि प्रकृतहानाप्रकृतप्रक्रिये स्यातामिति। मन्त्रब्राह्मणयोश्चेत्यपि भाष्यं प्रकरणप्रदर्शनपरमेवेत्यविरुद्धम्। सौत्रं तु मान्त्रवर्णिकपदं विवक्षितं कृतं टीकाकृता। ननु सर्वस्रष्टृत्वाद्यनेकहेतूपदेशे वाक्यभेदः स्यादत आह – सूत्रमिति। सूत्रस्य विश्वतोमुखत्वमलङ्कार इत्यर्थः॥ ननु जीवादन्यत्वान्नानन्दमयस्य ब्रह्मत्वं; घटादिष्वदर्शनात्, अत आह – तस्मादिति। आनन्दमयो ह्यात्मशब्दाच्चेतनस्तस्य च जीवत्वराहित्ये ब्रह्मत्वं सिद्धमित्यर्थः। एकत्वेऽपि परजीवयोरौपाधिकभेदाल्लब्धृलब्धव्यभावे जीवस्यापि स्वं प्रति स्यात्; तस्यापि स्थूलसूक्ष्माद्युपाधिभेदात्, अत आह – न त्विति। स्वतन्त्रोपाधिभेदे चेतनभेदः, परब्रह्मणस्तु जीवोऽविद्यायां विभक्तः सत्वविद्यावच्छिन्न एव स्थूलसूक्ष्मोपाधिभ्यामवच्छिद्यत इति न स्वस्मादौपाधिकोऽपि भेद इत्यर्थः। सूत्रारूढो हि स्वरूपेणापि मिथ्या, जीवे तु भेदमात्रं कल्पितं, न स्वरूपमतः कल्पितत्वमात्रे दृष्टान्त इत्याह – अत्रैवेति॥ ब्रह्मानन्दमयं प्रत्यवयवः, उत प्रधानमिति पुच्छब्रह्मशब्दाभ्यां संशये मुख्येक्षणाद् ब्रह्मनिर्णयेन गौणप्रायपाठो बाधितः, इह तु पुच्छशब्दस्यावयवमात्रत्वे आधारमात्रत्वे च लाक्षणिकत्वसाम्ये सत्यवयवप्रायदर्शनादवयव इति सङ्गतिः। यदुक्तं – आनन्दमयस्याङ्गं ब्रह्म – इति, तन्न, श्रुतिबाधप्रसङ्गादिति वदन् सिद्धान्तस्य बीजमावपति ब्रह्म पुच्छमिति। बल विवेकाय पूर्वोत्तरपक्षयुक्तीर्विभजते – तत्र किमिति। उपेक्ष्यापि प्रायपाठं कथंचित्प्रचुरानन्दवाचि चानन्दमयपदं कल्पितमपि ब्रह्मण्यप्रसिद्धं; स्तोकदुःखनुवृत्त्यापत्तेरित्यर्थः।

कयाचिद्वृत्त्येति।

अल्पत्वनिवृत्तिलक्षणयेत्यर्थः। ननु प्रचुरप्रकाशः सवितेतिवदल्पत्वनिवृत्तिपरः कि न स्याद्, उच्यते; यत्र प्राचुर्यविशिष्टपदार्थप्रतीतिस्तत्रैवं भवति। यत्र पुनः प्राचुर्यमेव पदार्थेन विशेष्यते तत्र विरोधिन ईषदनुवृत्तिः प्रतीयते, ब्राह्मणप्रचुरोऽयं ग्राम इत्यादौ । तथाच आनन्दमयपदेऽपि प्रधानं प्रत्ययार्थ प्राचुर्यं प्रति आनन्दस्य विशेषणत्वाद् दुर्निवारा दुःखानुवृत्तिरिति॥ ‘तत्रापिशब्दबलाद्विरोध्यनुवृत्तिः प्रतीयते, मानान्तरेण तु तदभावावगमे प्राचुर्यमल्पत्वनिवृत्तिपरं कल्प्यते। तस्मान्मयडर्थस्य मुख्यस्य त्यागः’। कृतबुद्धयः शिक्षितबुद्धयः। विदाङ्कुर्वन्तु विवेचयन्तु। विभागमात्रेणैव सिद्धान्तप्राबल्यमुन्मीलयन्वित्यर्थः। उक्तविवेकं स्फोरयति –

प्रायेति।

मयड्विकारे मुख्यः ब्रह्मशब्दः परब्रह्मणि मुख्यः अभ्यस्यमानानन्दशब्दश्च प्रकृत्यर्थएव मुख्यो न मयडर्थे। पूर्वपक्षे एतत्त्रितयलङ्घनम्, आनन्दमयपदस्यान्नमयादिविकारप्रायपाठपरित्यागश्च स्यात्। उत्तरे तु पक्षे पुच्छशब्दस्यावयवप्रायपाठस्यैव बाधनम्, अनुगुणं तु मुख्यत्रितयमित्यर्थः। ननु यथा पूर्वपक्षे मयट् च्छ्रुतिबाधः । एवं सिद्धान्ते पुच्छश्रुतिबाधस्तत्राह – पुच्छपदं हीति। लाङ्गूले मुख्यं पुच्छपदं , न करचरणाद्यवयवमात्रे; आनन्दमयस्य चात्मनो न मुख्यलाङ्गूलसंभव इति। अपिच पुच्छशब्देनाधारलक्षणा प्रतिष्ठेत्युपपदसामर्थ्याच्छ्रुत्यनुमथा, नावयवलक्षणेत्याह – आधारपरत्वे चेति। आनन्दमयस्यकोशस्यैवेतरकोशापेक्षयाऽन्तरत्वं चेत्, तर्हि ततोऽभ्यन्तरं ब्रह्म किमिति नो़क्तमत आह – ब्रह्मणस्त्विति। अर्थात्प्रतिष्ठात्वसामर्थ्यादित्यर्थः। यदुक्तमुपाधिवशात्प्रियादियोगः प्राचुर्यप्रयुक्तदुःखलेशान्वयश्चेति, तत्राह – वाङ्मानसेति॥ गुणे त्विति। यथा ह्यग्नीषोमीये पशावेकपाशके ‘‘अदितिः पाशान् प्रमुमोक्त्वेतान्‘‘ इति, ‘‘अदितिः पाशं प्रमुमोक्त्वेत’’मिति च मन्त्रौ श्रुतौ। तत्र बहुवचनवान्मन्त्रः किं प्रकरणादुत्क्रष्ठव्यो न वेति विशये बहुवचनस्यासमवेतार्थत्वादुत्कर्षे प्राप्ते विशेषप्रधानभूतपाशवाचिप्रातिपदिकस्याग्नीषोमीये समवेतार्थत्वात् तदनुरोधेन बहुवचनं पाशगुणत्वेन तद्विशेषणभूतबहुत्ववाचकमन्याय्यया लक्षणया पाशावयवाल्लक्षयतीति नवमे निर्धारितम् – विप्रतिपत्तौ विकल्पः स्यात्समत्वाद् गुणे त्वन्याय्यकल्पनैकदेशत्वात् (जै.अ.९.पा.३.सू.१५) इति। उत्कर्षोऽनुत्कर्षो वेत्यस्यां विप्रतिपत्तौ पाशं पाशानिति च मन्त्रयोर्विकल्पः स्यात्; पाशप्रातिपदिकस्योभयत्र समत्वात् गुणे प्रत्ययार्थे त्वन्याय्यकल्पना न तद्बलान्मन्त्रोत्कर्षः; प्रत्ययस्य पदैकदेशत्वात्प्रातिपदिकपारतन्त्र्येणोत्कर्षकत्वायोगादिति सूत्रार्थः। एवमिहापि प्रधानश्रुतिविरोधे गुणभूतसूत्राण्यध्याहारादिभिर्नेयानीति। तथाचाचार्यशबरस्वामी वर्णयांबभूव – लोके येष्वर्थेषु प्रसिद्धानि पदानि तानि सति वेदाविरोधसंभवे तदर्थान्येव सूत्रेष्वित्यवगन्तव्यमिति॥

अपराण्यपीति भाष्ये येषु सूत्रेषु व्याख्याऽतिदिष्टा तान्यल्पवक्तव्यत्वात्प्रथमं योजयति – यत्सत्यमिति। तद्धेतुव्यपदेशाच्चेति (ब्र.अ.१.पा.१.सू.१४) सूत्रव्याख्यानपरमधिकरणसमाप्तिभाष्यं व्याख्याति –

विकारजातस्येति।

अवयवो यदीति शेषः। अवयवश्चेत् कथं कारणमुच्येत, तत्र हेतुमाह –

हीति। आनन्दमयस्तावद्विकारः, तदवयवो ब्रह्मापि विकारः स्यात्परिच्छिन्नत्वात् तथाभूतं सन्न विश्वहेतुरित्यर्थः। चिन्ताप्रयोजनमाह – तस्मादिति। आनन्दमयविकारस्यावयवो ब्रह्मेति कृत्वेत्यर्थः। तेन ब्रह्मणाऽवयवेन योगो यस्य स तथोक्तः॥

इति षष्ठं आनन्दमयाधिकरणम्॥( फुट् नोट्: तत्र सूत्राणि – आनन्दमयोऽभ्यासात्॥१२॥ विकारशब्दान्नेति चेन्न प्राचुर्यात्॥१३॥ तद्धेतुव्यपदेशाच्च॥१४॥ नेतरो ऽनुपपत्तेः॥१५॥ मान्त्रवर्णिकमेव गीयते॥१६॥ भेदव्यपदेशाच्च॥१७॥ कामाच्च नानुमानापेक्षा ॥१८॥ तस्मिन्नस्य च तद्योगं शास्ति॥१९॥

अन्तस्तद्धार्मोपदेशात्॥२०॥ निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः। ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः॥१॥ वशीकृते मनस्येषां सगुणब्रह्मशीलनात्। तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनम्॥२॥ समन्वयस्य सविशेषपरत्वमपोद्यानन्दमयाधिकरण उत्सर्गः स्थापितः। इदानीमपवादचिन्तार्थत्वेनाधिकरणमवतारयन् प्रघट्टकसङ्गातिमाह –

पूर्वस्मिन्निति।

यद्यप्यपवादापवादत्वात् पुच्छब्रह्मचिन्ता प्रातर्दनविचारसन्निधौ कर्तुं युक्ता; तथाप्यवान्तरसङ्गतिमालोच्य कामाच्च नानुमानापेक्षे (ब्र.अ.१.पा.१.सू.१८) ति प्रधाननिरासस्येक्षत्यधिकरणा(ब्र.अ.१.पा१.सू.५) नन्तरं बुद्धिस्थतां चापेक्ष्य प्रथमं कृता। उतादित्यपदवेदनीयो जीव उपास्यत्वेन न तूपक्षिप्यत इत्यनुषङ्गः। इह रूपवत्वसर्वपाप्मविरहाभ्यां संशये पूर्वत्र मुख्यत्रितयाख्यबहुप्रमाणानुसारान्निर्विशेषनिर्णयवद् रूपवत्त्वादिबहुप्रमाणवशात्संसारी हिरण्मयः पुरुषः इत्यवान्तरसङ्गतिमभिप्रेत्य पूर्वपक्षं सङ्कलयति –

मर्यादेति।

सर्वपाप्मविरहस्यान्यथासिद्धिमाह –

कर्मेति।

इन्द्रस्य वृत्रवधेन ब्रह्महत्याश्रवणादस्ति देवानां कर्माधिकार इति भारतिविलासः । तन्न ; गवां सत्रासनश्रवणात् (तासां) तेषामप्यधिकारप्रसङ्गात्। असंभवस्तूभयत्र तुल्यः। नह्यैन्द्रे दधनि इन्द्रस्याधिकारसंभवः। न च निषेधाधिकारः; ‘‘न ह वै देवान् पापं गच्छती’’ ति श्रुतेः। अथ प्राकृतस्यैव (फुट् नोट् : ग – पुस्तके ‘प्रकृतस्यैव’ इति पाठः)। पापस्य फलानारम्भकत्वमेतच्छ्रुत्यर्थः, तर्हि तदेव पाप्मोदयस्यालम्बनमस्तु, कर्मानधिकृतत्वोक्तेः तत्प्रदर्शनार्थत्वादिति (फुट् नोट्: ग – पुस्तके ‘तत्’ इति नास्ति) अमुष्मादादित्यात्पराञ्चः। नह्यनाधारस्येति भाष्यं व्याचष्टे – अनाधारत्वे चेति। नित्यत्वमिति स्वमहिमप्रतिष्ठितत्वस्य व्याख्या। कथं नित्यत्वेनाऽनाधारत्वसिद्धिस्तत्राह –

अनित्यं

हीति। तर्हि तत एवानाधारत्वसिद्धौ किं सर्वगतत्वेनात आह –

नित्यमपीति।

नित्यमपि असर्वगतं चेत्तन्न भवत्याधाररहितं, यतो यद्वस्तु तस्मान्नित्यादधरभावेनावस्थितं, तदेव तस्य नित्यस्योपरिस्थितस्याधारो भवति। तस्मात्सर्वगतत्वमपि नित्यत्वविशेषणत्वेनानाधारत्वे हेतुर्वक्तव्य इत्यर्थः। सर्वात्मत्वसर्वदुरितविरहयोः रूपवत्त्वादिभ्यः किं बलमत आह –

अव्यभिचारिभ्यामिति।

न ब्रह्मणोऽन्यत्र तयोः संभव इत्यर्थः। ब्रह्मणि सर्वात्मत्वसंभवमाह –

सर्वेति।

रूपवत्त्वादेर्ब्रह्मण्यपि सम्भवद्व्यभिचारमाह –

विकारवदिति।

कार्योपहितमित्यर्थः। सर्वदुरितविरहमुदाहृतवाक्येनापि(फुट नोट्: ग – पुस्तके ‘अपिः’ नास्ति) प्रमिमीते – नामेति। पाप्मभ्य इति अपादाने पञ्चमी। ततः सर्वे पाप्मनोऽपादानां यस्योदयस्य तस्य भावस्तत्ता तद्रूपेणोदय उद्गम उच्यत इति। रूपवत्त्वं तादृशेन रूपविशेषेणोपदिश्यत इत्यन्वयः। ननु हिरण्मयत्वं कथं? तद्धि शरीरस्यात आह –

विकारस्य

चेति। नन्वविकारिब्रह्मणो मायामयं रूपं वक्तव्यं, तश्च मिथ्यार्थप्रकाशकतया शास्त्राप्रामाण्यमत आह –

नचेति।

यथा लोके मायाविदर्शितमायानुवादिवाक्यं प्रमाणमेवं शास्त्रमपि। अप्रामाण्यं तर्हि कदा स्यादत आह –

अपित्विति।

मायां मिथ्याबुद्धिं कुर्वदशास्त्रं स्याद्, नतु तां करोति; तस्याः प्रागेव सिद्धत्वादित्यर्थः। विभूतिमत्स्वेवेश्वरावस्थाने सार्वात्म्यविरोधमाशङ्क्याभिव्यक्तिमात्रं तत्र, सत्ता तु सर्वत्रेत्याह –

सर्वेति।

लोककामेशितृत्वश्रवणाद्देवमनुष्यैरीश्वराज्ञा विनाऽशितुमपि न शक्यमित्यन्तः पारार्थ्यन्यायः। सैवर्क् तत् सामेति तच्छब्दैश्चाक्षुषपुरुषपरामर्शः। ऋगादिविधेयापेक्षया स्त्रीलिङ्गनिर्देशः। उक्थं शस्त्रविशेषः। तत्साहचर्यात्सामस्तोत्रं ऋगुक्थादन्यच्छस्त्रं ब्रह्म त्रयो वेदाः पृथिव्यग्न्याद्यात्मके चेत्यादिभाष्यम्। तत्र ऋगाधिदैवं पृथिव्यन्तरिक्षद्युनक्षत्रादित्यगतशुक्लभारूपा साम चाग्निवाय्वादित्यचन्द्रम आदित्यगतपरकृष्णाख्यातिकृष्णरूपादिकमाम्नातमियमेवर्गग्निः(फुट् नोट्: घ – पुस्तके ‘गतपरः कृष्णाख्यमतिकृष्णरूपात्मकम्’ इति पाठः)

सामेत्यादिना।

अध्यात्मं च ऋग्वाक्चक्षुः श्रोत्रादिगतशुक्लभालक्षणा तावदुक्ता। साम च प्राणच्छायात्ममनोक्षिस्थकृष्णभारूपमाम्नातम् – वागेवर्क् प्राणः सामेत्यादिना। एवमात्मके ऋक्सामे तस्य गेष्ण्यौ पर्वणी॥

इति सप्तममन्तरधिकरणम्॥

आकाशस्तल्लिङ्गात्॥२२॥ लिङ्गाद् ब्रह्मनिर्णयस्य तुल्यत्वात्पुनरुक्तिमाशङ्क्याह –

पूर्वस्मिन्निति।

श्रुतिप्राप्तनभसो लिङ्गेन बाधार्थो न्यायोऽधिक इत्यर्थः। इदमुक्तं – न भूताकाश

उपास्यत्वेनेति।

यद्यप्यस्मिन्ग्रन्थे पूर्वत्र सोपाधिब्रह्मण उपास्तिचिन्ता, अत्र तु तस्योद्गीथे संपत्तिचिन्तेति विशेषप्रदर्शनपरं भाति, तथापि न तथार्थो ग्राह्यः, हिरण्मयवाक्येऽपि तस्मादुद्गीथ इत्युद्गीथसंपत्तेस्तुल्यत्वात्। तस्मादेतदपि असाधारणधर्मतुल्यमेवानूदितम्। आकाशशब्दो नभ पर, उत ब्रह्मपर इति रूढिनिरूढप्रयोगाभ्यां विशये पूर्वत्राव्यभिचारिलिङ्गादन्यथासिद्धरूपवत्त्वादि नीतम्, इयं तु श्रुतिर्लिङ्गान्नान्यथयितव्येति प्रत्युदाहरणलक्षणसंगतिः। प्रधानत्वहेतुं व्याचष्टे –

अस्येति।

तदानुगुण्येनेत्येतद्विवृणोति –

सर्वाणीति।

प्रथमत्वे हेतुं व्याख्याति –

अपिचेति।

ननु परबलीयस्त्वन्यायेन प्रथममाकाशं बाध्यताम्, अत आह –

एकवाक्यगतमिति।

निरपेक्षं परं पूर्वं बाधते, एकवाक्यनिविष्टशब्दानां तु पूर्वानुरोधेनोत्तरार्थप्रतीतिः, तद्विरुद्धार्थसमर्पणे वाक्यभेदापत्तेरित्यर्थः। ‘‘यदेष आकाश आनन्द’’ इत्यादौ ब्रह्मण्याकाशशब्दो गौणो दृष्टः, तद्वदिहापि स्यादित्याशङ्क्याह – न च

क्वचिदिति।

यादांसि जलचराः। यादांसीति प्रयोगे गङ्गापदाभिधेयस्य वाक्यार्थान्वयसंभवान्मुख्यत्वं, न त्विह नभसो वाक्यार्थान्वयः, आनन्त्याद्ययोगादत आह –

संभवश्चेति।

मुख्यानुगुण्येन गुणानां नयनस्योक्तत्वादित्यर्थः। अस्तु तर्हि ब्रह्मणि मुख्यः, तत्र वक्तव्यं किं ब्रह्मनभसोर्मुख्यः, उत ब्रह्मण्येवेति। नाद्य इत्याह –

अनेकार्थत्वस्येति।

नहि द्वितीय इत्याह –

भक्त्या

चेति। ननु नभसि गौणः, ब्रह्मणि रूढ किं न स्यात्तत्राह –

तत्पूर्वकत्वाच्चेति।

प्रश्नोत्तरयोरेकार्थपर्यवसानसामर्थ्यलक्षणं सूत्रगतलिङ्गशब्दार्थमभिप्रेत्य सिद्धन्तयति –

सामानाधिकरण्येनेति।

नन्वैकार्थेऽपि प्रश्नोत्तरयोः प्रतिवचनस्थाकाशशब्दानुरोधात्प्रश्नोऽपि मुख्याकाशपरोऽस्तु, तत्राह –

पौर्वापर्येति।

प्रश्नोत्तरयोरर्थतः शब्दतश्च पूर्वापरत्वेनानुसंधानादसंजातविरोधप्रश्नानुसारेण चरममुत्तरं नेयमित्यर्थः। अनेन प्रथमत्वहेतोरसिद्धिरुक्ता, प्राधान्यं तूपक्रमविरोधे सत्यकिंचित्करमित्युक्तम्। प्रधानत्वेऽपीति। आकाशपदस्य प्रधानार्थत्वेऽपि गौणता, अपिशब्दान्न नभसः प्रधानत्वमपि तु पृष्टस्य सर्वकारणस्यैवेत्यर्थः। प्रधानत्वेऽपीत्येतद्व्याचष्टे –यद्यपीति। सामानाधिकरण्येनेत्येतद्विभजते –

यत्पृष्टमिति।

अस्तु प्रश्नोत्तरयोरेकविषयत्वं प्रश्नविषयस्तु नभ इति नेत्याह –

तदिहेति॥

यत्तु कश्चिदाह – दाल्भ्येन स्वर्गलोकः सामप्रतिष्ठेत्युक्ते शालवत्योऽप्रतिष्ठत्वेन तद्दूषयित्वा पृथिवीलोकः सामाश्रय इत्यूचे। प्रवाहणस्तु तमन्तवत्त्वेनादूदुषत्। तर्ह्यस्य लोकस्य का गतिरिति शालावत्योऽपृच्छत्। तत्र पृथिवीकारणमात्रं पृष्टं, न सर्वलोकगतिः; तस्मात् – पूर्वापरपरामर्शरहितैः प्राज्ञमानिभिः। कल्पितेयं गतिर्नैषा विदुषामनुरञ्जिका॥ इति ॥ तच्छ्रुतिभावानवबोधविजृम्भितम्। तथा हि – पृथिवीमात्रकारणस्यापां प्रसिद्धत्वेन प्रश्नवैयर्थ्यात्, अस्येति च सर्वनामश्रुतेः प्रकरणद्बलीयस्याः सर्वकार्यविषयत्वोपपत्तेः । यस्तु प्रथमप्रश्ने दाल्भ्यकृतेऽस्यशब्दः, स पृथिवीपरोस्तु; न प्रतिष्ठा लोकमतिनयेदिति पृथिव्या एव तदुत्तरेऽभिधानात्। द्वितीये तु शालावत्यकृते न तथा किंचिदस्ति संकोचकम्। किंचाभिधत्तामयमप्यस्यशब्दः पृथिवीमेव; तथाप्यन्तवत्त्वदोषापनिनीषया प्रश्नप्रवृत्तेः पृथिवीमात्रकारणनिरूपणे तदसिद्धे काकेभ्यो रक्षतामन्नमितिवदयमस्यशब्दः सर्वकार्यपरः। तथाच पूर्वापरेत्यादिरुपालम्भ उष्ट्रलकुटन्यायमनुसरतीति॥ पौर्वापर्येत्येतच्छङ्कोत्तरत्वेन विवृणोति –

चोत्तरे इति। यद्यपि कारणविषयप्रश्नः ; तथापि तत्र विशेषणतया कार्यमप्युपात्तमिति कार्यमेव पृष्टमित्युक्तम्। कथं न युक्तमत आह –

प्रश्नस्येति।

यथा हि ‘‘उच्चैॠचा क्रियत‘‘ इत्यत्र विध्युद्धेशगता अप्यृगादिशब्दाः ‘‘त्रयो वेदा अजायन्ते’’ – त्युपक्रमगतमर्थवादस्थमपि वेदशब्दमेकवाक्यत्वसिद्ध्यर्थमनुरुन्धाना ऋगादिजातिवचनतां मुञ्चन्तो वेदलक्षणार्था इति निर्णीतं वेदो वा प्रायदर्शना(जै.अ.३.पा.३.सू.२) दित्यत्र, एवमत्राप्येकस्मिन्वाक्ये ‘‘अस्य लोकस्य का गतिरिति’’ सर्वाकारणत्वावरुद्धायां बुद्धौ तद्विरुद्धार्थस्य वाक्यैक्यविनाशिनो निवेशायोगादाकाशपदं परमकारणे गौणमित्यर्थः। ननु निर्णीतार्थ उपक्रम उपसंहारमन्यथयेत्, न प्रश्नोपक्रमः; संदिग्धार्थत्वादिति, तत्राह –

नचेति।

प्रश्नः स्वविषये व्यवस्थित एव न चेत् तत्र वक्तव्यं स निर्विषयः, पृष्टादन्यविषयो वा। नाद्य इत्याह –

अनालम्बनत्वेति।

न द्वितीय इत्याह –

वैयधिकरण्येति।

एवं तावत्प्रश्नप्रतिवचनवाक्यसामर्थ्यं तल्लिङ्गादिति सौत्रहेतुवचनार्थ इति व्याख्याय वाक्यशेषस्थलिङ्गपरतया व्याख्यान्तरमाह –

अपिचेत्यादिना॥

सर्वेषां लोकानामिति प्रश्नोपक्रमादिति। उत्तरे – सर्वाणीति दर्शनात् प्रश्नस्थः षष्ठ्यन्तलोकशब्दोऽस्येति सर्वनामसहपठितो व्याख्याय निर्दिष्ट इति। इदंच प्रश्नस्य सर्वकारणविषयत्वे लिङ्गम्, इतरथा ह्युत्तरे पृथिव्याकाशात् समुत्पद्यत इति स्यात्तन्मात्रकारणस्य पृष्टत्वादिति। ननु साम्ये विरोधिनां भूयसामनुग्रहो न्याय्यः, इह तु प्रधानमाकाशशब्दार्थो नाप्रधानैर्भूयोभिरपि बाध्येत। यदाह कश्चित् – त्यजेदेकं कुलस्यार्थे इति राद्धान्तयन्ति ये। शेषिवाधे न तैर्दृष्टमात्मार्थे पृथिवीमिति॥ इति, तत्राह –

नचाकाशस्य

प्रधान्यमिति। ननु शेष्यर्थत्वादाकाशपदं प्रधानार्थमत आह –

तथाचेति।

उपक्रान्तं प्रधानं ब्रह्म विशिषम्नाकाशशब्दः प्रधानार्थो नतु गगनमभिदधदित्यर्थः। अपि चेति भाष्योक्तान्तवत्त्वप्रतिपादिकं श्रुतिमाह –

अन्तवदिति।

आस्तां प्रश्नोपक्रमानुरोधः, प्रतिवचनेऽपि वाक्यशेषगताऽनन्यथासिद्धब्रह्मलिङ्गादाकाशपदं गौणार्थमिति भाष्यार्थमाह –

तत्रैव

चेति। ‘‘उद्गीथे कुशलास्त्रयः शालावत्यदाल्भ्यजैवलयः कथमारेभिरे। शालावत्या दाल्भ्यं पप्रच्छ का साम्नो गतिः; कारणमिति, इतर आह

स्वर

इति। स्वरस्य प्राणः, प्राणस्यान्नम्, अन्नस्याप, अपां स्वर्गः वृष्टेस्तत आगतेरिति’’ दाल्भ्ये प्रत्युक्तवति स्वर्गस्यापि मनुष्यकृतज्ञाद्यधीनस्थितिकत्वादप्रतिष्ठितं व किल ते दाल्भ्य सामेत्युक्त्वा अयं लोकः स्वर्गस्य गतिरिति शालावत्य प्रतिजज्ञे। तं राजा जैवलिराह ‘अन्तवद्धै किल ते शालावत्य साम कारणमिति’ ‘तर्ह्यस्य लोकस्य का गतिरिति’ पृष्टो राजा ‘आकाश’ इति होवाच। ज्यायान्महत्तर , परमयनमाश्रयः परायणं परोवरेभ्यः स्वरादिभ्योऽतिशयेन वरः परोवरीयान्। स चाकाश उद्गीथे संपाद्योपास्यत्वादुद्गीथः॥ इति अष्टममाकाशाधिकरणम्॥

अत एव प्राणः॥२३॥ अतिदेशत्वात्सैव सङ्गतिः। अथ वा अनन्तवस्तुपरत्वादुपक्रमोपसंहारयोरस्त्वाकाशवाक्यं ब्रह्मपरम्, अत्र तु ब्रह्मासाधारणधर्मपरोपक्रमोपसंहारादर्शनान्न ब्रह्मपरतेति सङ्गतिः । अथवा आकाशवाक्यानन्तर्यात्प्राणवाक्यस्येति सङ्गतयः। विषयप्रदर्शकभाष्य उद्गीथ इत्युक्तं तदुद्गीथप्रकरणे प्रासङ्गिकं प्रस्तावोपासनमिति कथयितुमित्याह –

उद्गीथेति।

पुरस्ताद्धि “परोवरीयासमुद्गीथमुपास्त’’ इत्युक्तं, ‘‘परस्ताच्चाथातः शौल्क उद्गीथ’’ इति , अतः प्रस्ताववाक्यं यद्यपि विषयः, तथापि प्रकरणशुद्ध्यर्थमुद्गीथग्रहणमित्यर्थः। श्लोकस्य पूर्वार्धं व्याचष्टे –

ब्रह्मणो

वेति। नह्याकाशाद्वायूदयः प्रत्यक्षादियोग्यः, अतो वाक्यशेषाद्व्यक्तो ब्रह्मनिर्णयः। उत्तरार्धं विवृणॊति –

इह

त्वित्यादिना। इह सर्वाणि ह वेति वाक्ये इत्यर्थः। भोगप्रत्यासत्तेरिन्द्रियाणां भूतसारत्वं ततः पधानेन सर्वभूतलक्षणया भूतोत्पत्तिलयौ वायाविति प्रत्यक्षानुगृहीतया श्रुत्योक्तं तस्याः संवादलब्धबलाया बलात्सर्वाणीति वाक्यं वायुविकारपरं व्याख्येयमिति। ‘‘कतमा देवतोद्गीथमन्वायत्तेत्यादित्य इति होवाच कतमा प्रतिहारमित्यन्नमिति‘‘ देवते अभिहिते। कार्यकारणसंघातरूपे इति। शरीरिण्यावित्यर्थः। अन्नमपि तदभिमानिदेवता। स्वत एव निश्चायकत्वात्स्वविषयज्ञानोत्पादे मानान्तरं नापेक्षते, निश्चयपूर्वकत्वाद्व्यवहारस्य स्वविषयव्यवहारे नापेक्षते, असंवादिनो वाक्यस्य स्वविषये नादार्ढ्यं रूप इव चक्षुषः त्वगिन्द्रिय संवादिनो न दार्ढ्यं चक्षुष इव द्रव्ये इति । येन प्रमाणानां संवादविसंवादावप्रयोजकौ तेन। यदा वै पुरुष इति वाक्यादिन्द्रियमात्रस्य सुप्तिसमये वायुविकारे संवेशनोद्गमने भवेताम्, नत्वेतावता सर्वभूतोत्पत्तिलयौ तदाश्रयौ योजयितुं शक्यौ; तयोस्तत्र वाक्ये प्रतीत्यभावात्। अथ पुनरिन्द्रियसारत्वात्सर्वभूतलक्षणा, तत्राह प्रतीतौ वेति। ननु कथं ब्रह्मैव भवेद्यावता सुप्तौ वायुविकारे लयः प्रमाणान्तरसिद्ध, तत्राह –

नचेति।

इन्द्रियमात्रलयः प्रमाणान्तरदृष्टो, न भूतलयस्तेनाकाशवाक्यवद् ‘यदा वै’ इति वाक्येऽपि यदि सर्वभूतलयः प्रतीयेत, तर्हि वाक्यशेषाद् ब्रह्मनिर्णय इत्यर्थः। एवं तावत्स्वापवाक्यस्य भूतलयपरत्वमाश्रित्य तदनुसारेण सर्वाणि ह वेति वाक्यं वायुविकारे सर्वभूतलयं वक्तीति शङ्का निरस्ता। इदानीं तस्य यथाश्रुतेन्द्रियलयमात्रपरत्वमाश्रित्य तदनुरोधेनेदमपीन्द्रियलयपरं व्याख्यायते , तथाच न ब्रह्मलिङ्गसिद्धिरित्याशङ्क्याह –

च मानान्तरेति। सर्वभूतसंवेशनस्य वाय्वाश्रयत्वयोजनायामुक्तं दूषणमिन्द्रियमात्रलयपरत्वयोजनायामपि संचारयति –

स्वतःसिद्धेति।

ननु वाक्यभेदमभ्युपेत्य संवादिवाक्यबलादितरसङ्कोचं न वदामोऽपि त्वेकवाक्यतामत आह – नचास्येति। ‘यदा वै पुरुष’ इत्यस्य संवर्गविद्यागतत्वात् सर्वाणि ह वेत्यस्योद्गीथविद्यागतत्वादित्यर्थः । अभ्युपेत्याह – एकवाक्यतायां वेति। नन्वेकवाक्यत्वे कुतो विनिगमना यतस्तद् ब्रह्मपरं, न पुनरिदमिन्द्रियमात्रलयपरमित्यत आह – इन्द्रियेति। अवयुत्यवादः – एकदेशस्य विभज्य कथनम्। सर्वोत्पत्तिलयौ हि सर्वाणि ह वेत्यत्र प्रतीतौ। तत्रत्यसर्वशब्दानुरोधेन इन्द्रियमात्रोत्पत्तिलयकथनमेकदेशानुवादत्वेन घटिष्यते॥ एकं वृणीत इत्यादावर्षेयवरणे सर्वत्रापूर्वत्वाद्विधिमाशङ्क्य वर्तमानापदेशत्वाद्विधिः कल्प्यः। सर्वत्र च तत्कल्पने सकृच्छ्रुतस्य ‘ न चतुरो वृणीत’ इत्याद्यर्थवादस्य प्रतिविध्यावृत्तिः स्यात्, सा मा भूदित्येकत्र विधिकल्पना तत्रापि त्रीन् वृणीत इत्यत्रेव। तथा सति हि शते पञ्चाशदितिवद् द्वौ वृणीत इत्याद्यन्तर्भावादनुवादः स्यादिति षष्ठे (जै.सू.अ.६.पा.१.सू.४३) राद्धान्तितमेवमत्रापीत्यर्थः। चिन्ताप्रयोजनमाह –

तस्मादिति।

भाष्ये –वाक्यशेषशब्दः एकवाक्यत्वपरः। इहहि स्ववाक्ये ब्रह्मलिङ्गं दृश्यते, अन्नादित्यसन्निधानं वाक्यान्तरसापेक्षमतः स्ववाक्यस्थलिङ्गं प्रबलमिति भाष्यार्थमाह –

वाक्यादिति।

वाक्यस्य सन्निधानादत्र प्राबल्यं निरूप्यत इति न भ्रमितव्यम्; अत्र ब्रह्मवाचिपदाभावेन वाक्यत्वाभावात्। ‘कतमा सा देवतेति’ चेतनवाचिदेवताशब्दोपक्रमात् सैषा देवतेत्युपसंहाराच्च चेतनपरं वाक्यं न वायुविकारपरम्। अथ प्राणाभिमानिनी देवता लक्ष्येत, तर्हि तवापि समः श्रुतित्यागः, मम तु वाक्यशेषः साक्षीत्यभ्युच्चयः॥ चाक्रायणः किल ऋषिर्धनाय राज्ञो यज्ञमभिगम्य ज्ञानवैभवमात्मनः प्रकटयितुकामः प्रस्तोतारमुवाच हे प्रस्तोत, या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् मम विदुषः सन्निधौ प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति। स भीतः पप्रच्छ कतमा सेति, प्रत्युक्तिः प्राण इति। प्राणमभिलक्ष्य संविशान्ति लयकाले , उत्पत्तिकाले उज्जिहते उद्गच्छन्ति। इति नवमं प्राणाधिकरणम्॥(फुट् नोट्) तत्र सूत्रम् १ – अत एव प्राणः॥ २३॥

ज्योतिश्चरणाभिधानात्॥२४॥ यदिदमित्यनुभूयमानत्वमुक्तं तद्व्याचष्टे –

त्वग्ग्राह्येणेति।

तस्यैषा दृष्टिर्यत्रैतदस्मि शरीरे स्पर्शेनोष्णिमानं विजानाति, तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिधाय निनदमिव शृणोतीति वाक्यं व्याचष्टे –

तत्र

शारीरस्येति। नन्वौष्ण्यघोषोपलब्ध्योः कथं तस्येति ज्योतिः संबन्धनिर्देशोऽत आह –

तल्लिङ्गेनेति।

औष्ण्यघोषलिङ्गेनेत्यर्थः। गमकसंबन्धिनोर्गम्यसंबन्दोपचार इत्यर्थः। श्लोकं पूरयति –

गौणेति।

नन्वौत्सर्गिकोऽपि मुख्यसंप्रत्यय आकाशप्राणशब्दवदपोद्यतामत आह –

वाक्यस्थेति।

तत्राहि वाक्यशेषस्य ब्रह्मलिङ्गाद्गौणता, अत्र तु वाक्ये ब्रह्मलिङ्गं नोपलभ्यते, प्रत्युत तेजोलिङ्गमेवोपलभ्यते, अत उत्सर्गोऽनपोदित इत्यर्थः। अनेन सङ्गतिरुक्ता। ननु पूर्वत्र गायत्रीवाक्ये तावानस्येति ब्रह्मलिङ्गमस्त्यत आह –

वाक्यान्तरेणेति।

नहि वाक्यान्तरस्थालिङ्गात्स्ववाक्यस्था श्रुतिर्मुख्यार्थात्प्रच्यावयितुं शक्येत्यर्थः। अभ्युपेत्य वाक्यान्तरेण नियममाह –

तदर्थेति।

दिवि दिव इति च सप्तमीपञ्चमीभ्यां प्रत्यभिज्ञानविच्छेदान्न वाक्यान्तरार्थ इह ग्राह्य इत्यर्थः। वाक्यस्थेत्येतद्व्याचष्टे –

बलवदिति।

तेजोलिङ्गमेव दर्शयति –

दीप्यत

इत्यादिना। किमुपोद्बलनाय

इह

तन्निरासेति। निरासकारणं हि प्राप्तिः। नचान्तस्तद्धर्मोपदेशात् (ब्र.अ.१.पा.१.सू.२०)

इति निरस्तस्यात्र प्राप्तिरित्यर्थः। भवत्वेकदेशस्य मर्यादा न समस्तस्येत्याशङ्क्याह –

तस्य

चेति। न समस्तं तेज उपास्यं, किं त्ववयव इत्यर्थः। वाक्यान्तरेणेत्येतद्व्याख्याति –

च पादोऽस्येति। तदर्थाप्रतिसन्धित इत्येतद्व्याचष्टे –

च वाक्यान्तरे इति। अस्यैव व्याख्यानान्तरमाह –

अपिचेति।

गायत्र्याश्छन्दोवचनत्वेन (फुट् नोट् – ग – पुस्तके ‘गायत्रीछन्दोव’ इति पाठः) सन्देहाद्वाक्यान्तरस्य ब्रह्मार्थत्वं साध्यं न सिद्धम्। अप्रतिसन्धित इत्यस्याप्यनिश्चयादित्यर्थः। तेन वाक्यान्तरेण यदतः पर इति वाक्यं ब्रह्मपरतया नियन्तुं कथं शक्यमिति योजना। तमो ज्योतिरिति भाष्ये तमोग्रहणप्रयोजनमाह –

तेज

इति।

अर्थावकरत्वेनेति।

अनुद्भूतस्पर्शत्वेन तमसो नयनरश्मिनिर्गमनप्रतिबन्धकत्वायोगादर्थप्रकाशनप्रतिबन्धकत्वेन निरोधकत्वं तमस इत्यर्थः। सिद्धान्त्येव पूर्वपक्षाक्षेपक आक्षेप्ता। एकदेशी पूर्वपक्ष्येकदेशी। न प्रयोजनान्तरेति भाष्यस्यायमर्थः। प्राणिकर्मनिमित्ता सृष्टिः सप्रयोजना तत्रात्रिवृत्कृतं तेज उपास्त्यर्थं सृष्टमिति न शक्यं वक्तुं; प्रयोजनान्तरप्रयुक्तस्यैवादित्यादिवदुपास्यत्वसम्भवे तस्य सृष्टिं प्रत्यप्रयोजकत्वाद्वाजिनस्येव दध्यानयनं प्रतीति। तासां त्रिवृतं त्रिवृतमिति भाष्यं व्याचष्टे –

एकैकामिति।

तेजआदिभूतं प्राति सामान्यप्रवृत्ता त्रिवृत्करणश्रुतिरुपास्यमानतेजोविषयत्वेन संकोचयितुं न युक्ता; ततोऽन्यत्र नेतुमयुक्तेत्यर्थः। तेजआदीनि परोक्षत्वसाम्याद्देवताः। त्रिवृतं त्रिवलितम्। न वयं वाक्यान्तरस्थलिङ्गात्तेजः श्रुतिं बाधामहे, अपि तु तदुपबृंहितश्रुत्येत्याह –

सर्वनामेति।

प्र

सिद्धं

प्रज्ञातम्। प्रसाध्यं नाद्यापि ज्ञातम्। यदा यच्छब्दः प्रज्ञातवचनस्तदा गायत्रीवाक्यनिर्दिष्टं ब्रह्म परामृशतीत्याह –

प्रसिद्धीति।

तद्बलादिति। यच्छब्दश्रुतिबलादित्यर्थः।

तेनेति।

येन पूर्ववाक्यस्थमपकर्षति तेनेत्यर्थः। ननु दिवि दिव इति रूपभेदान्न पूर्ववाक्यस्थब्रह्मण इह प्रत्यभिज्ञा, अतः सर्वनाम तं न परामृशेदत आह –

प्रधानं

हीति। प्रातिपदिकार्थं इत्यध्याहार्यम्। प्रातिपदिकार्थो द्यौस्तावदुभयत्र समा, सा हि प्रधानं, गुणस्तु विभक्त्यर्थः। तस्माद्गुणे त्वन्याय्यकल्पनेति विभक्तिवैरूप्यं नेयमित्यर्थः। यदवादि छन्दोभिधानात्सन्दिग्धं प्राचि वाक्ये ब्रह्मेति तत्राह –

ब्रह्मेति।

तत्र गायत्रीवाक्ये त्रिपाद् ब्रह्म नतु च्छन्द इत्यर्थः। ‘‘यस्याहिताग्नेरग्निर्गृहान् दहेदग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेदि’’त्यत्र दहेदिति विधिविभक्तिः प्रसिद्धार्थयच्छब्दोपहता गृहदाहलक्षणनिमित्तपरा। आर्च्छेदिति च विधिविभक्तिः स ऐन्द्रं पञ्चशरावमोदनं निर्वपेदिति विधास्यमाननिर्वापनिमित्तं हविरार्तिमनुवदति। उभयं दधिपयसी। वचनानि त्विति। ज्योतिष्टोमगतसोमेषु शेषभक्षो विध्यभावान्न विद्यत इति प्राप्ते सर्वतः परिहारमाश्विनं भक्षयति तस्मात्सर्वा दिशः शृणोतीत्याद्यर्थवादा अप्राप्तत्वाद्भक्षानुवादायोगाद्विधायकानि वचनानीत्युक्तं तृतीये। एवं प्राप्त्यभावे प्रसिद्धार्थत्वं सर्वनाम्नोऽपनीयत इति यदाग्नेय इति तुल्यन्यायत्वादुदाहृतम्। कार्यज्योतिरुपलक्षित इति भाष्योक्तलक्षणायां सम्बन्धमाह –

ब्रह्मविकार

इति। ननु वाक्यस्थज्योतिर्लाभे प्रकृतहानं न दोषोत आह –

प्रसिद्ध्यपेक्षायामिति।

यच्छृतेर्विषयगवेषणायां प्रकरणप्राप्तमपि प्रसिद्धं ग्राह्यं, न स्ववाक्यगतमपि प्रस्तोष्यामाणमपूर्वम्, अप्रसिद्धेरित्यर्थः। शास्त्रवशादन्यदृष्ठ्यालम्बनं प्रतीकम्। कौक्षेयज्योतिषो ब्रह्मप्रतीकत्वे ब्रह्मसंबन्धमाह –

कौक्षेयं

हीति॥२४॥ न च भूतपृथिवीति। एवं हि श्रूयते। ‘‘गायत्री वा इदं सर्वं भूतं यदिदं किं च वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च या वै सा गायत्री, इयं वाव सा येयं पृथिवी, या वै सा पृथिवीयं वाव सा यदिदं शरीरमस्मिन् हीमे प्राणाः प्रतिष्ठिताः, यद्वै शरीरम् इदं तद्धृदयमस्मिन् हि प्राणाः प्रतिष्ठिता’’ इति। पृथिव्या भूताधारत्वात्सर्वभूतभयगायत्रीत्वं शरीरहृदययोर्भूतात्मकप्राणाश्रयत्वाद्गायत्रीत्वम्, एवमन्यर्थोक्तवाक्प्राणसहितैर्भूतादिभिः षड्विधा गायत्रीति॥ गायत्र्याः सर्वच्छन्द इति। एवं हि श्रूयते – चतुरक्षराणि छन्दांस्यग्रे समभवन् तेषु जगती सोमाहरणाय गता त्रीण्यक्षराणि हित्वा आगच्छत्। एकं हित्वा त्रिष्टुबागता। गायत्री तु गत्वा तानि गलितानि चत्वार्यक्षराणि सोमं चाहृतवती। ततः साऽष्टाक्षराऽभवत्तयैव सवनत्रयमतन्वत याज्ञिकाः। माध्यन्दिने सवने त्रिष्टुभा प्रार्थिता गायत्री तामुपाह्वयत्। सा च गायत्र्यक्षरैरष्टभिः स्वीयैरेव शिष्टैस्त्रिभिरक्षरैरेकादशाक्षराभवत्। ततो जगत्या प्रार्थिता गायत्री तां तृतीयसवने उपाह्वयत्। सा च स्वीयेनैकेन प्राचीनैश्चैकादशभिरक्षरैर्द्वादशाक्षराऽभवदित्युक्त्वोपसंहृतं । तस्मादाहुर्गायत्राणि वै सर्वाणि सवनानीति।(फुट् नोट् – ‘जननानी’ति पाठो ग – पुस्तके) द्विजातीनां द्वितीयजन्मजननीत्वं श्रुतं गायत्र्या ब्राह्मणमसृजत्, त्रिष्टुभा राजन्यं, जगत्या वैश्यम् इति॥ केनचिदत्र प्रसिद्धा त्रिपादा गायत्री न प्रत्यभिज्ञायते; अस्याश्चातुष्पात्त्वादित्युक्तम्। तन्न; षडक्षरैश्चतुष्पदोप्यष्टाक्षरैस्त्रिपात्त्वोपपत्तेरिति।

स्वात्मनीति।

यावत्। त्रयः पादा इति। अल्पं(फुट् नोट् – ‘अल्पप्रपञ्चपाद्’ इति ग – पुस्तके पाठः) प्रपञ्चं पादमपेक्ष्य स्वरूपमपरिच्छिन्नत्वात् त्रयः पादा इति॥ दिवीति वाक्यशेषवशात् त्रिपादिति मन्त्रपदस्य व्याख्यान्तरमाह – अथ वेति। पद्यते ज्ञायते एभिस्तुरीयमिति विश्वतैजसप्राज्ञास्त्रयः पादाः एते यस्य तस्त्रिपात्तुरीयं स्वपादद्वारा गगनेऽवस्थितमिति मन्त्रार्थः। ननु त्रिपाद् ब्रह्मणः ‘‘अयं वाव स’’ इति कथं भूताकाशैक्योपदेशोऽत आह – तद्धीति। उपलब्धिस्थानस्तुत्यर्थं ब्रह्मत्वोक्तिरित्यर्थः।

बाह्यानिति।

शरीराद्बहिष्ठानिति।

ननु चतुष्पात्त्वगुणयोगाद्गायत्रीशब्दो ब्रह्म गमयति, कथमभिहितमिति भाष्यनिर्देशोऽत आह –

ब्रह्मपरत्वादिति।

ननु पूर्वत्रापि विकारानुगतं ब्रह्म गायत्रीपदेन लक्षणया तात्पर्येण गमितमतः को विशेषः। उच्यते; गौणे प्रयोगेऽभिधेयगतो गुणस्तात्पर्याल्लभ्यते, लक्षणायां तु संबन्धं निमित्तीकृत्यार्थान्तरे तात्पर्यमिति। गायत्र्याख्यस्य ब्रह्मणो हृदि स्थितस्योपासनाङ्गत्वेन द्वारपालानादिगुणविध्यर्थं तस्य हेत्यादि वाक्यं, तदर्थतोऽनुक्रामति –

हृदयस्येत्यादिना।

प्रागादिदिग्गता हृदयकमलसुषयो द्वाराणि तत्स्थाः प्राणादिवायवो द्वारपालास्ते च चक्षुरादिकरणयुक्ता आदित्यादिदेवैरधिष्ठिता इति समुदायार्थः। प्राणशब्दं निर्वक्ति –

प्रायणकाले

इति। स आदित्य इत्यनन्तरनिर्दिष्टचक्षुष आदित्यत्वं नोच्यते किंतु प्राणस्येत्याह –

एवेति। कारणमाह –

आदित्य

इति। अधिष्ठात्रधिष्ठेययोरैक्योपचारः । श्रोत्रद्वारा चन्द्रमा व्यानस्याधिष्ठाता। एवमुत्तरत्रापि करणद्वारा वाय्वधिष्ठातृत्वं देवतानां द्रष्ठव्यम्। अधःश्वासस्याऽपानस्य मुखे वाक्संबन्धाद्वाक्त्वमित्यर्थः। सोऽग्निरिति श्रुतौ वाचोग्नित्वमुक्तं , तत्र हेतुमाह – वाग्वा इति । तत्पर्जन्य इति । पर्जन्यो वृष्ट्यात्मको देवस्तन्निमित्ता आपः , तथा मनोनिमित्ताश्च ; “मनसा सृष्टा आपश्च वरुणश्चे’ति श्रुतेः , अतो मनसः पर्जन्योऽधिष्ठाता । उदानवायुः ; सामान्यात्मकः सहायकत्वे वर्तते , तस्य च वाय्वाधार आकाशः परमेश्वरो देवतेत्यर्थः । हार्दस्य ब्रह्मणः पुरुषाः प्राणादयः। यदादावुक्तं प्रधानप्रकृत्यर्थप्रत्यभिज्ञानुरोधेन प्रत्ययार्थवैषम्यं नेयमिति, तदुपदर्शकं भाष्यं व्याचष्टे –

यदाधारत्वमिति।

अर्वाग्भागेति। यदा मुख्यमाधारत्वं वृक्षाग्रस्य विवक्षितं, तदा वृक्षाग्रात्परतः श्येन इति प्रयोगे श्येनशब्दो वृक्षाग्रलग्रश्येनावयवावच्छिन्नावयविलक्षक(फुट् नोट् – श्येनावयवादुपरितनावयवाच्छिन्नावयविलक्षक इति घ – पाठः) इत्यर्थः। अस्मिन्पक्षे दार्ष्टान्तिके ब्रह्मणः श्येनवदवयवाभावाद्दिव इति श्रुतिं लक्षणया व्याचष्टे –एवमिति। शक्यते च दृष्टान्तेऽपि वृक्षाग्रादित्यवधिश्रुतिर्लक्षणया नेतुम्, अग्रभागादीषदर्वाग्भागपरत्वेन, तदा दार्ष्टान्तिकेन साम्यमिति। यदा त्वनौपाधिकं ब्रह्माकाशास्पृष्टं विवक्षित्वा पञ्चम्येव मुख्या, तदा सप्तमी सामीप्यसंबन्धं लक्षयतीत्याह –

यदा

त्विति।

अतएवेति।

यतः सर्वमर्यादा मुख्या, अत एवेत्यर्थः। या तु दिवि द्योतनवतीति व्याख्या, तस्यां नामी व्याख्या विकल्पाः। अतएव तदपरितोषादथवेत्युक्तमिति॥ तावानस्य महिमेति। गायत्री वा इदं सर्वं भूतमित्यादिना भूतपृथिवीशरीरहृदयवाक् प्राणमयी षड्विधा चतुष्पदा गायत्रीत्युक्तम्। यतः सर्वमर्यादा मुख्या, अत एवेत्यर्थः। या तु दिवि द्योतनवतीति व्याख्या, तस्यां नामी व्याख्या विकल्पाः। अतएव तदपरितोषादथवेत्युक्तमिति॥ तावानस्य महिमेति। गायत्री वा इदं सर्वं भूतमित्यादिना भूतपृथिवीशरीरहृदयवाक् प्राणमयी षड्विधा चतुष्पदा गायत्रीत्युक्तम्। अस्य गायत्र्यनुगतस्य ब्रह्मणस्तावान्महिमा विभूतिः। परमार्थतस्त्वयं पुरुषस्ततो ज्यायान्महत्तरः, तदेवाह – सर्वाणि भूतान्यस्य पादः। अस्य त्रिपादमृतं दिवि द्योतनवति स्वात्मन्येव स्थितम्। यथा कार्षापणश्चतुर्धा विभक्त एकस्मात् पादात्पादत्रयीकृतो महान्, एवं पुरुषः पुरुषार्थरूपः प्रपञ्चान्महानित्यर्थः

ते

वा एते इति। संवर्गविद्यायामधिदैवमग्निसूर्यचन्द्रांभांसि वायौ लीयन्ते। अध्यात्मं च वाक्यचक्षुःश्रोत्रमनांसि प्राणे सन्नियन्त इत्युक्तम्। ते वायुना सह पञ्च आध्यात्मिकेभ्योऽन्ये । प्राणेन च सहाधिदैविकेऽभ्योऽन्ये पञ्च। एवं दशसन्तस्तत्कृतम्। अत्रापि चतुरयकद्यूतगतचतुरङ्कव (फुट् नोट् – ग पुस्तके ‘चतुरायक’ इति पाठः) त्सन्ति चत्वारः पदार्थाः त्र्यङ्कायवत् त्रयः द्व्यङ्कायवद्द्वौ एकायवदेकः । द्यूते च चतुरङ्कः कृतसंज्ञः स च दशात्मकः। चतुर्ष्वङ्केषु त्रयोऽन्तर्भवन्ति; एवं सप्त त्रिषु द्वौ , तथा सति नव, द्वयोरेकः इति दश। वाय्वादयोपि दशसंख्यत्वादेवं कृतम्। सैषेति विधेयाभिप्रायः स्त्रीलिङ्गनिर्देशः। दशसंख्यत्वाद्विराट् अन्नम्। ‘दशाक्षरा विराडन्न’मिति हि श्रुतिः। कृतत्वादन्नादीनि, कृते ह्यन्नभूता दशसंख्यान्तर्भूता। अतस्तामत्तीव, अतोऽन्नादत्वेनापि गुणेन वाय्वादय उपास्या इत्यर्थः।

इति दशमं(फुट् नोट् – तत्र सूत्राणि ४ – ज्योतिश्रवणाभिधानात् २४ छन्दोऽभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथा हि दर्शनम् २५ भूतादिपादव्यपदेशोपपत्तेश्चैवम् २६ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् २७) ज्योतिरधिकराणम्॥

प्राणस्तथाऽनुगमात्॥२८॥

अनेकेति।

अनेकेषां लिङ्गान्यनेकानि च तानि लिङ्गनि वा प्रतिपदार्थमनेकानीत्यर्थः। तेषामेकत्वेन प्रतिभासमानवाक्ये समावेशे किं बलवत्, किममूनि सर्वाणि समबलानि, उतैकमेव बलवत् यदा चैलमेव बलवत्तदा कस्य लिङ्गनो लिङ्गं बलवत्, किं ब्रह्मणः, उत प्राणादेरित्येतदत्र चिन्त्यते। एतच्च प्राक् अतएव प्राणः(ब्र.अ.१.पा.१.सू.८) इत्यत्र न चिन्तितम्। तत्र हि ब्रह्मलिङ्गात् प्राणश्रुतिर्नीता, नतु ब्रह्माब्रह्मलिङ्गानां बलाबलमित्यर्थः। ज्योतिर्वाक्येऽपि यच्छब्देन समाकृष्टे ब्रह्मणि तल्लिङ्गं तेजोलिङ्गाद्बलवदित्युक्तम्। न तथेह किंचिन्निर्णयकारणमिति( फुट् नोट् – ‘कारणमस्तीति तेनाप्यसङ्गता चिन्ता’ इति ग – पुस्तके पाठः) तेनाप्यगता चिन्ता, अतएव सङ्गतिः। अथवा –दिवि दिव इत्यत्र प्रधानप्रकृत्यर्थमनुरुध्य प्रत्ययार्थो नीतः, एवमिहापि स्वतन्त्रप्राणादिपदार्थभेदप्रतीतौ तत्सापेक्षत्वेन गुणभूतवाक्यार्थप्रतीतेर्युक्तमन्यथाऽऽनयनमिति भिन्नोपासनविध्युपगमेन पूर्वपक्षोत्थानस्य वक्ष्यमाणत्वात्सङ्गतिः।

बहूनीति।

बहुग्रहणमनेकानि च तानि लिङ्गानीति संग्रहे समासप्रदर्शनार्थम्। एवंच प्राणादिषु प्रत्येकमपि बहुलिङ्गदर्शनाद् भूयसां न्यायेनाप्यनिर्णयात्, आकाशस्तल्लिङ्गात् – (ब्र.अ.१.पा.१.सू.२२) इत्यनेनाप्यगतार्थत्वमुक्तम्। अनन्यथासिद्धब्रह्मलिङ्गानुसारेणेतरेषामन्यथासिद्धिं वदन्नन्तस्तद्धार्मोपदेशात्(ब्र.अ.१.पा.१.सू.२०) इत्यनेन पुनरुक्तिं शङ्कते –

स्यादेतदित्यादिना।

देवतालिङ्गस्यान्यथासिद्धिमाह –

तथापीति।

शास्त्रदृष्ट्या तूपदेशः(ब्र.अ.१.पा.१.सू.३०) इति सूत्रार्थं मनसि निधायाह –

इन्द्रस्य

देवताया इति। ध्यानजसाक्षात्काराभ्युपगमो वाचस्पतेरेतत्सूत्रार्थाबोधादिति कैश्चिदयुक्तमुक्तम्। यतः –अपि संराधने सूत्राच्छास्त्रार्थध्यानजा प्रमा। शास्त्रदृष्टिर्मता तां तु वेत्ति वाचस्पतिः परं॥ वसतः इति द्विवचनश्रुत्या सहोत्क्रमणादिलिङ्गानुगृहीतयोपास्यभेदप्रतीतेर्न वाक्यस्य ब्रह्ममात्रपरत्वनिर्णय इति वदन् पूर्वपक्षसंभवमाह – अत्रोच्यत इति। तस्य प्राणस्य प्रज्ञात्मना जीवेन सहोपास्यत्वमुक्तमित्यर्थः। ब्रह्मणि प्राण इति। स एष प्राण आनन्दोऽजर इत्यत्र प्राणशब्दो ब्रह्मवाचीत्यर्थः। भवतु पदार्थावगमपूर्वको वाक्यार्थावगमः, तथापि गामानयेत्यादाविवैकवाक्यता किं न स्यादत आह –

पदार्थानां

चेति । गुणप्रधानयोग्यपदार्थावगमे भवत्वेकवाक्यता, इहतु सहोत्कामत इत्यादिभिः स्वातन्त्र्यावगतेर्वाक्यभेद इत्यर्थः। हेतुः पदार्थावबोधो हि वाक्यार्थबोधे, अतएव स गुणः। उद्देश्यस्तु वाक्यार्थप्रत्ययः प्रधानम्, अतो न प्रतीतैकवाक्यत्वभङ्ग इति सिद्धान्तयति

सत्यमित्यादिना।

ज्ञानशक्तिमती बुद्धिः, क्रियाशक्तिमांश्च प्राणः। यदि प्रत्यगात्मोपाधी भेदेन निर्दिष्टौ, नतु जीवप्राणौ स्वातन्त्र्येण, कथं तर्हि प्राण एव प्रज्ञात्मेत्युपक्रम्योपास्वेति तयोरुपास्यत्वनिर्देशः, भेदेनोक्तयोर्वा कथमभेदेन निर्देशः, अत आह –

अतएवेति।

ननु जीवप्राणब्रह्मणामुपास्यत्वेन यदि पूर्वः पक्षः, कथं तर्हि जीवमुख्यप्राणलिङ्गसूत्रावतारकपूर्वपक्षभाष्ये ब्रह्मपरत्वनिषेधोऽत आह –

ब्रह्मवाक्यमेवेति।

ब्रह्मपरत्वनियमो निषिध्यत इत्यर्थः। एतत्सूत्रपूर्वपक्षभाष्य एव प्राणस्य प्रज्ञात्वमुपपादयितुं प्रज्ञेत्यादिभाष्यम्। तत्र प्राणान्तरशब्दार्थमाह –

प्राणान्तराणीति।

मुख्यप्राणस्थितौ स्थितेस्तदुत्क्रान्तावुत्क्रान्तेस्तत्प्रतिष्ठानीन्द्रियाणि। एतत्सूत्रपूर्वपक्षोपसंहारभाष्यं – तस्मादिह जीवमुख्यप्राणयोरन्यतर उभौ वा प्रतीयेयातां न ब्रह्मेति, तदप्युपासनात्रयपरतया नयति –

जीवेति।

अन्यतरत्वं उपक्रममात्रम् –

अस्थिरमित्यर्थः।

ननु त्रयाणामुपासने कथमुभाविति निर्देशोऽत आह –

ब्रह्म

त्विति। उभयोः प्राप्त्यर्थोऽयं निर्देशो न ब्रह्मव्यावृत्त्यर्थः। तर्हि न ब्रह्मेति कथमत आह –

ब्रह्मैवेति। एवमेता भूतमात्रा इति वाक्यस्यार्थत उपादानेन ब्रह्मलिङ्गस्यानन्यथासिद्धिप्रदर्शकं जीवमुख्यप्राणलिङ्गसूत्र(ब्र.अ.१.पा.४.सू.१७) सिद्धान्तभाष्यं दशानामित्यादि, तद्व्याचष्टे पञ्चेति। श्रुतौ भूतमात्राशब्दे द्वन्द्वसमासः, भूतानि च मात्राश्चेति। भूतानि पृथिव्यादीनि पञ्च, मात्राः शब्दादयः सूक्ष्मभूतानि च पञ्चेति दशेत्यर्थः। प्रज्ञामात्राणां चेति भाष्ये दशानामित्यनुषञ्जनीयं, चशब्दादित्यभिप्रेत्य व्याचष्टे – पञ्च बुद्धीन्द्रियाणीति। पञ्चबुद्धय इति। पञ्चेन्द्रियजनिता बुद्धय इत्यर्थः। अत्रापि द्वन्द्व एव। प्रज्ञाः बुद्धयः। मीयन्ते शब्दादय आभिरिति मात्रा इन्द्रियाणि। पूर्वोत्तरव्याख्ययोः सूत्रार्थं विभजते – पूर्वमिति। उपासनात्रैविध्यप्रसङ्गादिति पूर्वत्र व्याख्या, अत्र त्वेकस्या उपासनायास्त्रिविधत्वाद् न वाक्यभेदे इति व्याख्येत्यर्थः। किमुपासनात्रयविशिष्टं ब्रह्म विधीयते, उत ब्रह्मविशिष्टमुपासनात्रयं, किं वा तदनुवादेन तदाश्रितोपासनात्रयमिति। नाद्य इत्याह –

युक्तमिति।

न द्वितीय इत्याह –

वाक्यान्तरेभ्यश्चेति।

विशेषणब्रह्मणः सन्निधौ प्राप्तत्वाद् न तद्विशिष्टोपास्तिविधिरित्यर्थः। ततस्तृतीयपक्षः परिशिष्यत इत्याह –

तदनूद्येति।

तं दूषयति –

तस्य

चेति। ब्रह्मानुवादेनोपासनविधावेकविशेष्यावशीकारादुपासनानां च परस्परमसङ्गात्प्रत्युपास्तिविध्यावृत्त्यापात इत्यर्थः। – अत्र केचित् – प्रकरणित्वेऽपि (फुट् नोट् – ग – पुस्तके ‘प्रकरणत्वेपि’ इति पाठः। घ – पुस्तके ‘प्राकरणिकत्वेपीति’ इति पाठः) ब्रह्मणोऽवान्तरवाक्यभेदेन श्रवणादिवद्यज्ञादिवच्चोपासनात्रयं विधेयम्, अत एकवाक्यत्वेऽपि नानावाक्यत्वमविरुद्धम्। अपिच नैव वाक्यभेदः; प्राणादित्रितयधर्मविशिष्टैकोपासनविधेः – इत्याहुः। तन्न ; । यतः अगत्याकल्प्योऽपूर्वत्वाद्वाक्यभेदो(फुट् नोट् – कल्पपूर्वत्वात्’ इति ग – पाठः) हि धारणे। इह ब्रह्मातिरेकेण नापूर्वार्थावधारणा॥ उपक्रमोपसंहारैक्यादवगते एकवाक्यत्वे सर्वात्मत्वविवक्षया प्राणजीवधर्मा ब्रह्मणि स्तुत्यर्थं निर्दिष्टा इति शक्यते योजयितुम्। सर्वात्मत्वं च सृष्टिवाक्यसिद्धं शक्यमनुवदितुं नत्वेवमुपरिधारणमन्यतः प्राप्तमित्यशंक्यानुवादत्वाद्वाक्यभेदस्तत्र कल्पितः। श्रवणादिविधिस्त्वनिष्ठः, यज्ञादिविधिरपूर्वत्वाद्विषमः॥ यच्च त्रितयधर्मविशिष्टमेकमुपासनमिति, तदपि न; इह हि किं जीवप्राणौ स्वधर्मैर्विशिष्य पुनस्ताभ्यां विशिष्टं ब्रह्मोपास्यमिष्यते, उतारुणैकहायनीवत्सर्वविशेषणविशिष्टब्रह्मोपासनां विधाय पार्ष्ठिको जीवप्राणयोस्तद्धर्माणां च विशेषणविशेष्यभावो विशिष्टविधिसामर्थ्यात्प्रमीयते इति। नाद्यः; जीवप्राणयोः स्वधर्मान् प्रति विशेष्यत्वं ब्रह्म प्रति विशेषणत्वम् इति वैरूप्यात्। न चरमः; प्राणादीनां विप्रकीर्णत्वादेकविशिष्टप्रतीत्ययोगादिति॥ दिवोदासस्यापत्यं दैवोदासिः। धाम गृहम्। अरुन्मुखानिति। रौति यथार्थं शब्दयति इति रुद् वेदान्तवाक्यं तत्र मुखं येषां ते रुन्मुखाः तेभ्योऽन्ये अरुन्मुखाः। शालावृकेभ्यः आरण्यश्वभ्यः।

अस्तित्वे

चेति। प्राणशब्दवाच्यस्य परमात्मनोऽस्तित्वे, प्राणानां इन्द्रियाणां। निःश्रेयसं जीवनादिपुरुषार्थसिद्धिः।

एवमेवैता

इति। पृथिव्यादीनि शब्दादयश्चेन्द्रियेषु तज्जन्यज्ञानेषु च विषयत्वेनार्पिताः। प्रज्ञाः

बुद्धयः।

मात्राः

इन्द्रियाणि। प्राणे परमात्मनि अर्पितानि। नेमिवद्विषयाः। अरवदिन्द्रियबुद्धयः। नाभिवदात्मा। तान्वरिष्ठ इति। प्राणाः किलास्मासु कः श्रेष्ठ इति निर्दिधारयिषव प्रजापतिं जग्मुः, स आह यस्मिन् उत्क्रान्ते इदं शरीरं पापिष्ठमिव भवति स श्रेष्ठ इति। तथेति वागादय उच्चक्रमुः। तथापि शरीरमव्यग्रमवर्तत प्राणोच्चिक्रमिषायां शरीरकरणेष्वनवस्थामाप्नुवत्सु तान् श्रेष्ठंमन्यान् चक्षुरादीन् श्रेष्ठः प्राण उवाच। प्राणापानादिभिः पञ्चधात्मानं स्वं विभज्यैतदिति क्रियाविशेषणमित्थत्यर्थः। वाति गच्छतीति वानं वानमेव वाणम्। वा गतिगन्धनयोः। अस्थिरं शरीरमित्यर्थः।

तस्मादेतदेवेति।

उत्थापयति शरीरादिकमित्युक्थम्।

अथ

यथेति। अस्या जीवलक्षणायाः प्रज्ञायाः संबन्धीनि भूत्वा सर्वा सर्वाणि भूतानि तादृशत्वेन कल्पितानि, वस्तुत एकं भवन्ति। अस्या एकमङ्गं फलरूपं चैतन्यं स्वविषयोपाधिनाऽदूदुहद्रेचितवती। तस्या दुग्धायाः प्रज्ञाया उपरि विषयत्वेन नामलक्षणं भूतमात्रा भूतसूक्ष्मं प्रतिविहितम्। उपहितचैतन्यद्वारा स्वरूपे द्रष्टृत्वाध्यासमाह –

प्रज्ञया

द्वारा वाचं समारुह्य वाचं करणं प्रति कर्तेत्यध्यासमनुभूय तया करणेन सर्वाणि नामान्याप्नोतीति। वक्तृत्वेन कर्मेन्द्रियप्रवृत्तिरपि चैतन्याधीनेति प्रज्ञादोह उक्तः।

ता

वा इति। भूतानि शब्दादयश्चाधिप्रज्ञम्। प्रज्ञाशब्द इन्द्रियाण्यप्युपलक्षयति॥ इन्द्रियेषु तज्जज्ञानेषु च दश प्रज्ञामात्राः, इन्द्रियतज्जप्रज्ञाः अधिभूतम्, भूतेषु ग्राह्यग्राहकयोरन्योन्यापेक्षत्वात् कल्पितत्वमतोऽद्वैतं (फुट् नोट् – ‘कल्पितत्वं द्वैततत्वमित्यर्थः’ इति ग – पु.पाठः) तत्त्वमित्यर्थः॥

इति एकादशं(फुट् नोट् – तत्र सूत्राणि ४। प्राणस्तथानुगमात् २८ न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् २९ शास्त्रदृष्ट्या तूपदेशो वामदेववत् ३० जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्॥३१॥) प्रतर्दनाधिकरणम्। इति श्रीमदनुभवानन्दपूज्यपादशिष्यपरमहंसपरिव्राजकाचार्यभगवदमलानन्दविरचिते वेदान्तकल्पतरौ प्रथमाध्यायस्य प्रथमः पादः॥ अस्मिन् पादे आदितःअधिकरणानि ११ ११ सूत्राणि ३१ ३१

सर्वत्र प्रसिद्धोपदेशात्॥१॥ प्रथमपादे स्पष्टब्रह्मलिङ्गवाक्यान्युदाहरणम् । द्वितीयतृतीययोस्त्वस्पष्टब्रह्मलिङ्गानि  । तयोस्तु प्रायशः सविशेषनिर्विशेषब्रह्मलिङ्गवाक्यविषयतया वा योगरूढिविषयतया वाऽवान्तरभेदः । अधिकरणसिद्धान्तेति । यत्सिद्धावर्थादन्यसिद्धिः सोऽधिकरणसिद्धान्तः । यद्यर्थान्तररूढा अपि शब्दा ब्रह्मलिङ्गाद्ब्रह्मपरतया व्याख्याताः, तर्हि कैव कथा मनोमयत्वादिलिङ्गेषु । अपिचेह ब्रह्मशब्द एवास्ति, सर्वं खल्विदं ब्रह्मेति, अस्ति च वाक्यशेषे सर्वकर्मत्वादि ब्रह्मलिङ्गं, तत्कथं जीवपरत्वशङ्का वाक्यस्यात आह – पूर्वपक्षाभिप्रायं त्विति । क्रतुमित्यादिवाक्येनेत्यारभ्येत्यर्थः । तल्लमिति । तल्लयमित्यर्थः । तस्मिन्ननितीति तदन् । क्रतुर्ध्यानं तत्प्रधानस्तन्मयः । मनोमयत्वादीनां प्रकृतब्रह्मनैरपेक्ष्यसापेक्षत्वाभ्यां संशयमाह – तत्रेति । पादान्तरत्वादेव नावान्तरसङ्गतिः । स्ववाक्योपात्तधर्मविशिष्टजीवोपासनानुवादेन शमविधिपरत्वान्न सर्वं खल्विति वाक्यमुपास्यसमर्पकमित्याह –

क्रतुमिति ।

प्रागप्रतीतायाः क्रतुप्रवृत्तेः कथमुपासीतेत्यनुवादस्तत्राह – तथा चेति  । ननु सङ्कल्पविधेरुपास्यसापेक्षत्वाद्ब्रह्मण उपास्यत्वम्, अत आह –

एवंचेति ।

सापेक्षस्य गुणविध्यर्थमाश्रयदानायोगान्मनोमयत्वादिभिरेवापेक्षापूरणमित्यर्थः । स्यादेतत् – मनोमयत्वादिमद्ब्रह्मैवास्त्वित्यत आह –

मनोमयत्वादि

चेति । उत्पत्तिशिष्टत्वं कर्मस्वरूपप्रतीतिसमयावगतत्वम् । यदि न ब्रह्मोपास्यं, किमर्थं तर्हि ब्रह्माभिधानमित्यत आह –

नचेति ।

हेतुवन्निगद्यत इति तथोक्तः॥ शूर्पेण जुहोतीत्याम्नाय तेन हीति श्रुतम् । तत्र हिशब्दश्रुतेः स्तुतौ च लक्षणाप्रसङ्गादन्नकरणत्वं शूर्पहोमे हेतुरुपदिष्टः । तथाच यद्यदन्नकरणं दर्व्यादि तेन तेन होतव्यमिति प्रापय्य राद्धान्तितं प्रमाणलक्षणे । शूर्पं हि होमकरणं तृतीयाश्रुत्या गम्यते, विध्यर्थस्य च न हेत्वपेक्षा । तस्मात् शूर्पस्तुतिः । यत्तु हेतौ हिशब्दश्रुतिरिति । तन्न; नहि साक्षाद्दर्व्यादिना शक्यमन्नं कर्तुम् । अथ शक्यं प्रणाड्या, कथं तर्हि श्रुतिवृत्तिता हेतुवचनस्य । ननु शूर्पस्तुतावपि लक्षणा स्यात्, नहि तेनापि साक्षादन्नं क्रियते । अद्धा; स्तुतिर्ह्यनुवादत्वाद्यथाप्राप्ति लक्षणां सहेत न विधिरपूर्वार्थत्वादिति (जै.अ.१.पा.२.सू.२६ – ३०)अत्रायं विशेषो द्रष्टव्यः । समास इति । प्राणः शरीरमस्येति बहुव्रीहिर्विग्रहवशादन्तर्गर्भितसर्वनामार्थवान्, सर्वनाम च सन्निहितावलम्बीति समासः सन्निकृष्टमपेक्षते, तेन सर्वनामश्रुतिर्ब्रह्मोपास्यत्वे मानमुक्ता । ननु न ज्योतिर्वाक्यवदिह वाक्यान्तरोक्तब्रह्मणोऽस्ति सन्निधापिका प्रत्यभिज्ञा, यतः सर्वनाम परामृश्येत, अतः स्ववाक्यस्थेन मनोमय इति मयडर्थेनाकाङ्क्षाशान्तिरत आह –

तद्धितार्थोऽपीति ।

सोऽपि विकारप्राचुर्यसाधारणत्वेन सामान्यम्, अतो नाकाङ्क्षाशमकः; संदिग्धत्वात् । फलितमाह –

तस्मादिति ।

अन्यपरादपि शमविधिस्तुतिपरादपि इति । ब्रह्मोपादाने वाक्यशेषस्थलिङ्गसामञ्जस्यमाह –

तथा

चेति ।

तदभिधानं

समासाभिधानम् । तद्धितार्थः । इत्येतद्व्याचष्टे –

तत्र

मनोमयपदमिति । एष मनोमयशब्दो जीव एव निविष्टावयवार्थः, नतु ब्रह्मणि; तस्य मन आदिविरहप्रतिपादनादित्येतच्च न युक्तम् ; कुतो न युक्तमत आह –

तस्यापीति ।

विकाराणां

चेति । विकारविशेषाणां जीवानामित्यर्थः । विकारत्वं जीवानामवच्छेदापेक्षं  । यदि जीवद्वारा ब्रह्मणो मनोमयत्वं, तर्हि जीवे एव मनोमयपदं मुख्यमिति तदेव समासाकाङ्क्षायाः परिपूरकमिति शङ्कते –

स्यादेतदिति ।

बलाबलविवेकाय पक्षविभागं करोति –

तदेतदिति ।

अधिष्ठानलिङ्गैः सर्वकर्मत्वादिभिस्तदभिन्नजीवानां तद्वत्त्वपक्षे फलितमाह –

तथा

च जीवस्येति । वस्तुतो ब्रह्माऽभिन्नस्यापि जीवस्यावच्छिन्नतया न ब्रह्मधर्मवत्ता, ब्रह्म तु सर्वात्मत्वाज्जीवलिङ्गैस्तद्वद् जीवलिङ्गवदिति । पक्षे लाभमाह

तथा

च ब्रह्मलिङ्गानामिति । ज्ञायमानेन समारोप्यरूपेणाधिष्ठानं विषयो रूपवान् भवेत्, तस्याज्ञायमानत्वेन समारोपकालेऽपि सत्त्वात्, विषयस्य तु रूपेणासाधारणेन ज्ञायमानेन समारोप्यं न रूपवदधिष्ठानासाधारणरूपज्ञाने सति समारोप्याभावादित्यर्थः । प्रस्तुतेऽधिष्ठानासाधारणरूपज्ञानमस्तीत्याह –

तस्मादिति ।

ननु यद्युक्तरीत्या मनोमयवाक्येऽपि ब्रह्मलिङ्गात्तत्प्रतीतिः, तर्हि कथं भाष्यकारः सूत्रविवरणावसरे ‘‘इह च सर्वं खल्विदं ब्रह्मे’’ति वाक्योपक्रमे श्रुतमित्येवाह, न पुनर्वाक्यशेषेऽपि सर्वकाम इत्यादिधर्मवत्तया श्रुतमिति, अतआह –

एतदुपलक्षणायेति॥१॥

भाष्ये त्वपौरुषेयशब्देन न कर्मभाव उक्तः, किं तु पुंस्वातन्त्र्याभावः  । विवक्षाभावाभिधानमपि स्वातन्त्र्यनिषेधार्थमित्याह –

तथाचेति ।

उपादानेन फलेनेति भाष्ये उपादानं नाम परिग्रहो नतूपादेयत्वमुद्देश्यत्वप्रतियोगि । विपक्षे दण्डमाह –

अन्यथेति ।

किंचिद्विधातुं सिद्धवन्निर्देश्यत्वमुद्देश्यत्वम् । अनुष्ठेयत्वेन निर्देश्यत्वमुपादेयत्वम् । उद्देश्याविवक्षायां ग्रहं संमार्ष्टीत्यत्रोद्देश्यग्रहस्याविवक्षा स्यात् । तथा च चमसादेरपि संमार्गप्रसङ्गः स चायुक्तः । चमसाधिकरणे (जै.अ.३.पा.१.सू.१६ – १७) हि प्रकृतयागसंबन्धिसोमाधारत्वाविशेषेण ग्रहपदस्य चोपलक्षणार्थत्वेन चमसानामपि संमार्गमाशङ्क्य सिद्धान्तितम् । केवलं संमार्गविध्ययोगादुद्देश्येन भाव्यं; तच्च ग्रहशब्देन समर्पितम् । न च चमसलक्षणार्थो ग्रहशब्दः ; ग्रहयागावान्तरापूर्वसाधनत्वस्यान्तरङ्गस्य तेन लक्ष्यमाणत्वात् । व्रीहियवयोस्त्ववान्तरापूर्वभेदाभावाद्व्रीहीन् प्रोक्षतीत्यत्र व्रीहिशब्दो यवोपलक्षणार्थ इति युक्तम् । ततश्च ग्रहेष्वेव संमार्ग इति॥ ननु(फुट् नोट् – ‘ननु परिग्रह उद्देश्यत्वेन’ इति घ – पुस्तके पाठः) परिग्रहो यदि उद्देश्यत्वेन विधिपरिगृहीतस्तर्हि तदेकत्वमपि पश्वेकत्ववद्विवक्षितं स्यादत आह –

तद्गतं

त्विति । ग्रहगतं त्वेकत्वं ग्रहान्प्रत्यवच्छेदकत्वेन रूपेण न विवक्षितम् । युक्ता हि पशुना यजेतेत्यत्रोपादेयविशेषणत्वादेकलविवक्षा; एकप्रसरतया एकपशुविशिष्टयागविधिसंवात्, अत्रतु ग्रहत्वैकत्वोद्देशेन संमार्गविधाबुद्दिश्यमानयोः परस्परमसंबन्धाद्ग्रहे एवोद्देश्यत्वेन पर्यवसानाच्च प्रत्युद्देश्यं वाक्यपरिसमाप्तिः स्याद् , ग्रहं संमार्टि तं चैकमिति, ततश्च बाक्यभेद इत्यर्थः । वेदेऽप्युपादेयत्वेनाभिमतं विवक्षितमित्यादिभाष्ये विवक्षिताविवक्षितशब्दनिर्दिष्टेच्छानिच्छे गौष्या वृत्त्या इत्याह – इच्छानिच्छे चेति । को गुणः ? स भाष्योक्त इत्याह – तदिदमिति । जीवस्य ब्रह्मणो भेदाभेदाभ्यामुभयश्रुत्युपपत्तेराक्षेपायोगमाशङ्ख्याह – न तावदिति । भेदाभेदयोरन्यतरबाधे स्थिते विनिगममाह—तत्रेति । वेदान्ततात्पर्यादद्वैतं तत्वमिति कुतः ? प्रत्यक्षादिविरोधाद् , अत आह— द्वैतग्राहिणश्चेति । विदिमात्र व्यापारत्वात्प्रत्यक्षस्य तत्पूर्वकत्वाच्चान्येषामित्यर्थः ॥ तद्बाधनात् तैर्वेदान्तैर्बाधनात् । तस्माज्जीवभेदानुपपत्तेः सूत्रानुपपत्तिरित्याह—तथाचेति । औपाधिकभेदानुवादित्वेन भेदश्रुतीनां सूत्रस्य चोपपत्तिमाह – अनाद्यविद्येति । तादृशानां चेति । अविद्यावच्छिन्नानामित्यर्थः ॥ अनादित्वेनेति । जीवाविद्ययोर्बीजाङ्कुरवद्धेतुमत्त्वे जीवानित्यत्वं स्यात् – तस्मादुत्तरोत्तरजीवाभिव्यक्तीनां पूर्वपूर्वभ्रमनिमित्तकत्वमत्रोक्तम् । अनादिस्त्वविद्या जीवोपाधिर्देवताधिकरणे वक्ष्यते॥ अनादिजीवाविद्ययोश्चेतरेतरतन्त्रत्वमविद्यातत्संबन्धयोरिवाविरुद्धम् । स्वाश्रिताविद्याश्रितत्वे जीवस्यात्माश्रयमिति चेत्, किमतः? उत्पत्तिज्ञप्तिप्रतिबन्धेन ह्यात्माश्रयस्य दोषता । नचानयोरुत्पत्तिः, अनादित्वात्, प्रतीतिस्तु जीवस्य स्वतस्तद्बलादविद्यायाः, तथापि स्वस्कन्धारूढारोहवत्स्वाश्रिताश्रितत्वं विरुद्धमिति चेन्न; स्वाश्रिताश्रितत्वस्य क्वचित्प्रमितावविरोधादप्रमितावव्याप्यादस्मादव्यापकस्य विरोधस्य दुष्प्रसंजनत्वात् । अपिच नैव कुण्डबदरवदधरोत्तरीभावः ; जीवाविद्ययोरमूर्तत्वात्, अवच्छेद्यावच्छेदकत्वं तु तत्रेतरेतरापेक्षं प्रमाणप्रमेयादिषु सुलभोदाहरणम्॥ अधिष्ठानं विवर्तानामाश्रयो ब्रह्म शुक्तिवत् । जीवाविद्यादिकानां स्यादिति सर्वमनाकुलम् ॥

वैशेष्यादिति । सूत्रे प्रकृतिप्रयोगादेवेष्टसिद्धौ प्रत्ययप्रयोगोऽतिशयद्योतनाय । तमेवाह –

तथा

हीति । अतिशयस्य भावः प्रत्ययार्थो, ननु विशेषस्वरूपभाव इत्यर्थः(फुट् नोट् – १ तत्र सूत्राणि ८ – सर्वत्र प्रसिद्धोपदेशात् १ विवक्षितगुणोपपत्तेश्च २ अनुपपत्तेस्तु न शारीरः ३ कर्मकर्तृव्यपदेशाच्च ४ शब्दविशेषात् ५ स्मृतेश्च ६ अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ७ संभोगप्राप्तिरिति चेन्न वैशेष्यात् ८ इति)

॥ इति प्रथमं सर्वत्र प्रसिद्धाधिकरणम्॥

अत्ता चराचरग्रहणात्॥१॥ यस्य मृत्युरुपसेचनमोदनमिश्रघृतवद् । तं नाविरतो दुश्चरितादिति पूर्वमन्त्रप्रकाशितोपायवान्यथा वेद इत्थमन्यस्तद्रहितः को वेद  । यत्र सोऽत्ता कारणरूपो वर्तते तं निर्विशेषमात्मनं को वेदेत्यर्थः । पूर्वाधिकरणान्ते परमेश्वरस्याभोक्तृतोक्तेरिह न सोऽत्तेति सङ्गतिः । विषयवाक्ये अत्तुरश्रवणादत्तेति सूत्रायोगमाशङ्क्याह –

अत्रचेति ।

भोक्तृत्वलक्षणमत्तृत्वं नाग्निपरमात्मसाधारणम्, कथं संशय इत्याशङ्क्याह –

अत्तृत्वं

चेति । यदा भोक्तृत्वमत्तृत्वम्, तदा न परमात्मशङ्केत्याह –

च प्रस्तुतस्येति ।

तयोरन्य

इति । जीवात्मनो भोक्तृत्वप्रतिपादनाच्च न परमात्मशङ्केत्यर्थः । फलितमाह –

तद्यदीति ।

ब्रह्मक्षत्रादिनिर्देशाद्भोक्तृत्वमत्तुरिह न निश्चितमपि तु जीवपूर्वपक्षवादिना प्रसाध्यमित्यर्थो यदिकारः । ननु जीवस्य कथं ब्रह्मक्षत्रादिभोक्तृत्वं पूर्वपक्षिणा साध्यमत आह –

ब्रह्मक्षत्रादि

चेति ।

स्वशरीरं

भोगायतनम् । छागादि कस्य चिद्भोग्यम् । यदि न भोक्तृत्वात्संशयः? कुतस्तर्ह्यत आह –

अथत्विति ।

अतएव पूर्वं मुक्तसंशयमित्युक्तम् । अत्र च भवति संशय इति उक्तम् ।

भोक्तृतेति ।

अत्तृतेत्यर्थः ; वनितादिषु भोक्तृत्वेऽपि संहर्तृत्वाभावात्, अत्तृत्वस्य भोक्तृत्वात्मत्वप्रसाधनेन पूर्वपक्षमुपपादयति –

अत्रौदनस्येत्यादिना॥

ओदनस्य भोग्यत्वात्प्रथमं भोक्तृत्वप्रतीतिरित्यत्र संबभ्राम भारतीविलासः – न हि मुख्य ओदनो ब्रह्मक्षत्रे, न चोपचरितौदनाद्भोक्तृत्वप्रतीतिः । यदाह – उपमैव तिरोभूतभेदा रूपकमिष्यते । अलङ्कारो रूपकाख्यः कठवल्लीकवेरयम्॥ इति॥ अत्रोच्यते – ओदनभोक्तर्यनोदनयोर्ब्रह्मक्षत्रयोरोदनत्वेन रूपकमवकल्पते । यथा ’’यस्य मृगयाविनोदे मृगाः परनरपतय’’ इत्युक्ते क्षत्रिय एव प्रतीयते, न श्रोत्रियः कश्चिद् ब्राह्मण एवमिहेति । ननु प्रलये जीवनाशात्कथमजत्वमत आह –

संहारेति ।

संस्कार उपलक्षणमविद्यायाः । अविक्रियस्य परमात्मनः संहर्तृत्वायोगात् अग्निरेव संहृतेत्याह –

यदित्विति ।

तवापि भाक्त ओदनशब्दः, स ममापीत्याह –

तर्हीति । कस्तर्ह्योदनस्तत्राह –

अपित्विति ।

ओदन इत्यनुषङ्गः । अपिचौदनशब्दस्य लाक्षणिकस्य सन्निहितमृत्यूपसेचनपदानुसारेणौदनगतविनाशित्वधर्मलक्षणार्थत्वाद्ब्रह्मक्षत्रोपलक्षितजगद्विनाशकर्तेश्वरः प्रतीयते,

जीव इत्याह – न

चेत्यादिना ।

यदवाद्योदनपदात् प्रथमं भोक्ता भातीति, अत्राह –

चौदनपदादित्यादिना । ओदनपदस्य भक्तवाचिनो भोग्यमात्रपरत्वेन तवापि जघन्यवृत्त्याऽऽश्रवणात्तद्बलाद् ब्रह्मक्षत्रमृत्युश्रुतीनां न सङ्कोच इत्यर्थः । यदि मृत्युपदाद्विनाशिवस्तुविवक्षा, कथं तर्हि ब्रह्मक्षत्रग्रहणमत आह –

प्राणिष्विति ।

ननु ब्रह्मक्षत्राभ्यामितरव्यावृत्त्यर्थत्वं वाक्यस्य किं न स्यादत आह –

अन्यनिवृत्तेरिति ।

पञ्चपञ्चनखादौ हि मनुष्यादिनिवृत्तिः परिसंख्याफलम् । तया चानर्थनिवृत्तिः । इहान्यनिवृत्तिरनर्थिका; पुरुषार्थविशेषानवगमादित्यर्थः । मायोपाधेः परस्यास्ति संहर्तृत्वमित्याह –

तथाचेति

(फुट् नोट् – तत्र सूत्रे २ । अत्ता चराचरग्रहणात् ९ प्रकरणाच्च १०॥) इति द्वितीयमत्त्रधिकरणम्॥

गुहां प्रविष्टात्वात्मानौ हि तद्दर्शनात्॥११॥ ननु –लक्षणया पिबदपिबतोः पिबन्ताविति निर्देशोपपत्तेः पूर्वपक्षसिद्धान्तपक्षाक्षेपे च वाक्यस्य निर्विषयत्वप्रसङ्गाद् आक्षेपायोगमाशङ्क्याह –

औत्सर्गिकस्येति ।

अयं हि आक्षेप्ता पिबन्तावित्यस्य मुख्यमर्थम् औत्सर्गिकमबाध्यं मन्यते, प्राकृतसुपर्णविषयत्वं च वाक्यस्य पक्षान्तरं कल्पयिष्यत इति मन्यते, अत आक्षेप इत्यर्थः । लक्षणां वक्तुं मुख्यार्थायोगमाह –

अध्यात्मेत्यादिना ।

अन्यौ पातारौ पक्षिणौ न शक्यौ कल्पयितुं चेत्, तर्हि बुद्धिजीवौ जीवपरौ स्तः, नेत्याह –

बुद्धेरित्यादिना ।

सृष्टीरुपदधातीति समाम्नाय ‘‘एकयास्तुवत प्रजा अधीयन्त प्रजापतिरधिपतिरासीत्तिसृभिरस्तुवत ब्रह्मासृजते’’त्यादयः सृष्ट्यसृष्टिमन्त्रा आम्नाताः, तत्र सृष्टीरुपदधातीति यदि सृष्टिमन्त्रकेष्टकानामुपधाने विधानं, तहीर्ष्टकासु सृष्ट्यसृष्टिमन्त्रकत्वविशेषस्याद्याप्यनवगमात्सर्वा एव सृष्टिमन्त्रकाः, तत्र सृष्टिपदरहितमन्त्राणामानर्थक्यं स्यात्, तन्मा भूदिति सृष्टिशब्दः सृष्ट्यसृष्टिसमुदायं लक्षयित्वा तत्समुदायिनः सर्वान्मन्त्रान् लक्षयति । एवमत्रापि पिबच्छब्दः स्वार्थस्यापिबत्संसृष्टतां पिबदपिबत्समुदायमिति यावन्तं लक्षयन्त्स्वार्थं पिबन्तमजहदितरेतरयोगलक्षणं समुदायं प्रति समुदायीभूतपिबदपिबत्परो भवति, न पिबत्येव वर्तते, नापि लक्षयन् गङ्गाशब्दवत्स्वार्थं त्यजेदित्यर्थः॥ अस्तु वेति । प्रत्ययस्य मुख्यत्वं , प्रकृतिस्तु पिबतिः सृष्टिन्यायेन पायनं लक्षयतीत्यर्थः । बुद्धिक्षेत्रज्ञपक्षे तु बुद्धौ प्रकृतिर्मुख्या प्रत्ययस्तु बुद्धिजीवगतं कर्तृकरणसाधारणकारकत्वमात्रं लक्षयतीत्याह – एवमिति । अत्र पूर्वोत्तरपक्षयोर्लक्षणासाम्यात् संशयः । पूर्वत्र ब्रह्मक्षत्रशब्दस्य सन्निहितमृत्युपदानुसारेणानित्यवस्तुपरत्ववदिहापि पिबच्छब्दस्य सन्निहितगुहाप्रविष्टादिपदानुसाराद्बुद्धिक्षेत्रज्ञपरत्वमित्याह – (फुट् नोट् – ‘अनुसारेण’ इति घ पाठः) नियतेति । अस्य जीवस्य , या द्वितीयता द्वित्वाधारता सा ब्रह्मणैव , तद्धि चेतनत्वात्सरूपं , न तु बुद्व्या; तस्या अचेतनत्वेन विसदृशत्वादित्याह –

ऋतपानेनेति ।

ननु सन्निहितगुहाप्रविष्टपदाद्बुद्धिर्द्वितीया किं न स्यादत आह –

प्रथममिति ।

वचनविरोधे

इति ।

अत्तीत्यस्य

मुख्यकर्तृत्वसंभवे करणे कर्तृत्वोपचारो

न युक्त इति न्यायस्य

बुद्धिजीवपरत्वेन मन्त्रव्याख्यायकब्राह्मणविरोधे आभासत्वमित्यर्थः॥

आध्वंसते

आगच्छति । चेतनस्य क्षेत्रज्ञस्याभोक्तृत्वं

अनश्नन्निति ।

बुद्धेरन्यो यो जीवः सोऽनश्नन्नभोक्तृ ब्रह्म सन्नभिपश्यतीत्यर्थः । अस्मिन्स्वोक्तेऽर्थे स्वयमेव श्रुतिरनुपपत्तिं शङ्कते, तामाह –

यदीति ।

चितेः छाया चित्प्रतिबिम्बं तदापत्त्येति॥ सुकृतस्य कर्मणः, ऋतं सत्यमवश्यंभावित्वात्फलं, पिबन्ताविति संबन्धः ।

लोके

शरीरे ।

गुहां

गुहायां बुद्धौ ।

परमे

बाह्याकाशापेक्षया प्रकृष्टे हार्दे नभसि परस्य ब्रह्मणोऽर्धे स्थाने, त्रिर्नाचिकेतोऽग्निश्चितो यैस्ते तथोक्ताः ।

तं

दुर्दर्शमिति ।

गूढं

छन्नं यथा भवति तथाऽनुप्रविष्टम् । क्वेत्यत आह – गुहाहितं बुद्धौ स्थितं, गह्वरे अनेकानर्थसंकटे तिष्ठतीति तथोक्तः ।

पुराणं

चिरन्तनं विषयाद्व्यावर्त्यात्मनि मनसो योजनमध्यात्मयोगः, तस्याधिगमेन प्राप्त्या,

मत्वा

साक्षात्कृत्य । मुण्डके –

द्वा

सुपर्णेति । द्वौ सुपर्णसाम्यात्सुपर्णौ

सयुजौ

सर्वदा सहयुक्तौ,

सखायौ

समानाख्यानौ, स्वप्रकाशरूपत्वात्, समानमेकम्, उच्छेद्यत्वात्

वृक्षं

शरीरं परिष्वक्तवन्तौ  ।

अन्यः

एकः,

पिप्पलं

कर्मफलं; संसारस्याश्वत्थत्वेन रूपितत्वात् ।

समाने

वृक्ष इति – न कस्यचित्समर्थोऽहं दीन इति संभावनाऽनीशा,

जुष्टम्

अनेकैर्योगमार्गैः सेवितम् । अन्यं प्रपञ्चविलक्षणम् । ईशं यदा पश्यति प्रपञ्चं च महिमानं

विभूतिं मायामयीम्, अस्यैवेति यदा पश्यति तदा वीतशोको भवति॥(फुट् नोट् – तत्र सूत्रे २ – गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ११ विशेषणाच्च १२॥)

इति तृतीयं गुहाधिकरणम्॥

अन्तर उपपत्तेः॥१३॥ अत्र च दर्शनस्य लौकिकत्वशास्त्रीयत्वाभ्यां संशयः । इयं च सुखविशिष्टब्रह्मप्रकरणं नास्तीति

कृत्वाचिन्ता ।

अतश्च वक्ष्यमाणः सर्वनामार्थः । स च मनोमयतद्धितार्थवद् न संदिग्धः; दृश्यत इत्यस्य प्रतिबिम्बनिश्चायकत्वादित्याह –

एष

इति । उपक्रमवशादित्यनेन

सङ्गतिश्चोक्ता । एतं श्लोकं विभजते

ऋतमिति ।

कनीनिका

अक्षितारकम् । भिन्नवक्तृत्वेन वा

क्ययोर्न नियम्यनियामकत्वं चेत्कथं तर्ह्यग्निभिर्गतिं वक्ष्यतीति शेषोद्धारः कृतोऽत आह –

आचार्यस्त्विति ।

बाधकान्तरेति ।

अनवस्थितेरसंभवाच्चेति

सूचितबाधकान्तरदर्शनाय चेत्यर्थः । नन्वक्षणीत्याधारनिर्देशाद् जीवदेवते किं न स्तामत आह –

अन्तस्तद्धर्मेति ।

य एष इत्यादेः प्रथमश्रुतस्यापि सापेक्षत्वान्न चाक्षुषत्वसमर्पकत्वमित्याह –

अनिष्पन्नेति ।

य एष इति श्लोकः पूरितः । य इत्येष इति च सर्वनामनी विशेष्यापेक्षत्वात्स्वतोऽनिष्पन्नाभिधाने । अनिष्पन्नमपर्यव

सितमभिधानं

ययोस्ते तथा । ततश्च सन्निहितपुरुषादिपदस्यार्थं

विशेष्यं प्राप्याभिधातृणी वाचके भवेताम् ।

किमतोऽत आह –

सन्निहिताश्चेति ।

कुतस्तदर्थस्य अपरोक्षता चाक्षुषतेत्यर्थः ।

स्वरसत

इति । अनेन छायात्मनि योजनाक्लेशो वारितः ।

व्याख्यातं

चेति । अधिकरणावसानभाष्येणेत्यर्थः । तदुपादत्ते –

सिद्धवदिति ।

तद्व्याख्याति –

विदुष

इति । विदुषो विषयस्तेन निष्पाद्या शास्त्राद् योपलब्धिः सा परोक्षाऽपि प्रत्यक्षेति स्तूयत इत्यर्थः । उपचारे निमित्तमाह –

दृढतयेति ।

एतं संयद्वाम इत्याचक्षते, एतं हि सर्वाणि वामान्यभिसंयन्तीति श्रुतिमीश्वरस्य फलभोक्तृत्वभ्रमव्यावर्तनेन व्याचष्टे –

वननीयानीति ।

जीवान्प्रति सङ्गच्छमानानि यानि वामानि तानि येन हेतुना सङ्गच्छन्ते स संयद्वामः । एतं हीत्यस्यैतं निमित्तीकृत्येत्यर्थः । एष उ एव वामनीरित्यस्यार्थमाह –

एवेति । संयद्वामत्वं फलोत्पादकत्वमात्रं, वामनीत्वं फलप्रापकत्वमिति भेदः । एकस्थाननियमः स्थानान्तराव्यापकत्वम् । कमलस्य गोत्रं कामलस्तस्यापत्यं कामलायनः । दूनमानसं परितप्तमानसम् । पृथिव्यग्निरिति । उपकोसलं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य इति इमाभिश्चतस्त्रस्तनवो य एष आदित्ये पुरुषो दृश्यते सो ऽहमस्मीति । तथाऽन्वाहार्यपचनोऽनुशशास आपो दिशो नक्षत्राणि चन्द्रमा इति मम तनवो य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि, तथाऽऽहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति मम तनवो य एष विद्युति पुरुषो दृश्यते सोऽहमस्मीति ।

नचैतत्प्रतीकत्वमिष्टमिति ।

एषा

सोम्य

आत्मविद्येत्यग्निभिः कं खं ब्रह्मेति विद्याया विद्यात्वेन परामर्शादित्यर्थः॥ भाष्यगतसामयशब्दार्थमाह –

लौकिकस्येति ।

विशेषणविशेष्यभावोऽर्थयोः शब्दयोस्तु सामानाधिकरण्यम् । तथाच भाष्यायोगमाशङ्क्याह –तदर्थयोरिति । सुखस्य

वाचकः शब्दः सुखशब्दः ।

किंचिदधिकमिति ।

अक्षिस्थानसंयद्वामादिगुणं च पूरयित्वेत्यर्थः ।

ह्रीणो

लज्जावान् ।

अपज्ञायाऽपहृत्य ।

आवर्तमिति ।

जन्माद्यावृत्तिं पुंसां

करोति इत्यावर्तो मनुष्यलोक उच्यत इत्यर्थः । अथोत्तरेणेति । आत्मानं जगतः सूर्यं तपआदिना सह, अन्विष्याहमस्मीति विदित्वा

तमभिजायन्ते

प्राप्नुवन्ति । एतत्सूर्याख्यं ब्रह्म प्राणानां व्यष्टिभूतानां हिरण्यगर्भभूतं सद् आयतनम् । अग्निरर्चिर्देवता ज्योतिः सूर्यः । अहरादयोऽपि देवताः॥१५॥१६॥१७॥

इति चतुर्थं(फुट् नोट् – तत्र सूत्राणि ५ – अन्तर उपपत्तेः १३ स्थानादिव्यपदेशाच्च १४ सुखविशिष्टाभिधानादेव च १५ श्रुतोपनिषत्कगत्यभिधानाच्च १६ अनवस्थितेरसम्भवाच्च नेतरः॥१७॥) अन्तराधिकरणम् ।

अन्तर्याम्याधिदैवादिषु

तद्धर्मव्यपदेशात्॥१८॥ अशरीरस्य नियन्तृत्वासंभवसम्भवाभ्यां संशयः । पूर्वत्र स्थाननिर्देशोपपादनाय पृथिव्यादिस्थाननिर्देशो दृष्टः(फुट् नोट् – घ – पुस्तके ‘दृष्ठान्तः’ इति पाठः), तस्याक्षेपात्सङ्गतिः । अशरीरः परमात्मा

नान्तर्यामी

घटवत् । ननु – स्वशरीरनियन्तरि शरीरान्तरहिते तक्षणि अनैकान्तिकताऽत आह –

स्वकर्मेति ।

न नियम्यातिरिक्तशरीरराहित्यं हेतुः किं तु शरीरेण भोक्तृत्वेनानन्वयः । तक्षा तु स्वकर्मज्ञदेहेन

तादृक्

संबन्धवानेव तं देहं द्वारेणान्यच्च वास्यादि नियच्छतीति न व्यभिचार इत्यर्थः । अचेतनत्वमुपाधिमाशङ्क्य मुक्ते चेतने साध्यवत्यप्युपाध्यभावात्साध्याव्याप्तिमभिप्रेत्याह –

प्रवृत्तीति ।

नियमनं शरीरिणो, न चेतनमात्रस्य; मुक्ते तदभावादित्यर्थः । विपक्षे दण्डमाह –

न हीति ।

ननु जन्मादिसूत्रे उभयकारणत्वप्रतिपादनान्नियन्तृत्वं सिद्धमत आह –

तदनेनेति ।

पारिशेष्याज्जीव एवेति । अन्तर्यामीति वक्ष्यमाणेन संबन्धः । पूर्वपक्षमुपसंहरति –

तस्मादिति ।

किमिदमशरीरत्वं यतो नियन्तृत्वाभावः। नियम्यातिरिक्तदेहरहितत्वं वा, देहसंबन्धाभावो वा, देहे भोक्तृत्वाभावो वा । नाद्य इत्याह –

देहेति ।

देहादौ निर्दिष्टे तत्स्वामी तक्षादिर्बुद्धिस्थोऽस्येत्युक्तः । अथवा तस्माज्जीवात्मैवेत्युपसंहारस्थो जीवात्मा परामृष्टः । अस्य स्वदेहादिनियमे न देहाद्यन्तरमतोऽनैकान्तिकतेत्यर्थः । द्वितीयं शङ्कते –

तदिति ।

परस्यापि देहादिसंबन्धाभावोऽसिद्ध इत्याह –

तदविद्येति ।

तद्विषयत्वादविद्यायास्तदविद्यात्वम् । तृतीये तु सोपाधिकतैव; मुक्तस्य पराभेदेन पक्षत्वान्न साध्याव्याप्तिः । अतीतकालतां चाह –

श्रुतीति ।

यदवादि जीवस्य नियन्त्रन्तराभ्युपगमेऽनवस्थेति, तत्राह –

नचेति ।

औपाधिकस्य ह्यनौपाधिकेश्वरनियम्यत्वमभ्युपेतं

नानुपहितेश्वरस्य नियन्त्रन्तरापादकमित्यर्थः ।

जीवपरभेदाभावे कथं लौकिकवैदिकव्यवहारोऽत आह –

अविद्याकल्पितेति

। एवंचेति ।

बहुत्वाज्जीवानां नियम्याधिदैवादिषु प्रत्यभिज्ञा न स्यादित्यर्थः । एकत्वेऽ

न्तर्यामिण

एकवचनश्रुतिमाह –

एकवचनमिति ।

अभेदेपीति ।

औपाधिकभेदाभावेऽपीत्यर्थः । अधिकरणोपक्रमे विषयविवेचकमधिलोकमित्यादि भाष्यं तद्विभजते –

पृथिव्यादीति ।

यः

पृथिव्यां

तिष्ठन्नित्युपक्रम्य माध्यन्दिनपाठे यः स्तनयित्नौ तिष्ठन्नित्यन्तम्

॥१८॥१९॥

शारीरश्चोभयेऽपीति सूत्रपातनिका । भाष्ये कर्तरीति आत्मनीत्यर्थः । लौकिके कर्तरि डित्थे कार्यकरणसंघाते

दर्शनादिवृत्त्यविरोधादित्याह –

आत्मनीति ।

पृथिव्यां

तिष्ठन्नन्तर्यामीत्युक्ते पृथिव्यवयवस्थावयविनोऽन्तर्यामित्वं

स्यात्तन्निवृत्तयेऽन्तर इति । पृथिवीक्षेत्रज्ञवारणाय न वेदेति । स ह्यहमस्मि पृथिवीति न वेद । नियम्यदेह एवान्तर्यामिणो देहो नान्य इत्याह –

यस्येति ।

अप्रतर्क्यः तर्काविषयः । अविज्ञेयं प्रमाणाविषयः । सर्वासु दिक्षु प्रसुप्तमिव॥२०॥(फुट् नोट् – तत्र सूत्राणि ३ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् १८ न च स्मार्तमतद्धर्माभिलापात् १९ शारीरश्चोभयेऽपि हि भेदेनैनमधीयते २० ॥)

इति पञ्चममन्तर्याम्यधिकरणम् ।

अदृश्यत्वादिगुणको धर्मोक्तेः॥२१॥ अदृश्यत्वादिसाधारणधर्मदर्शनात्संशयः । पूर्वत्र द्रष्टृत्वादिश्रवणान्न प्रधानमन्तर्यामीत्युक्तमिह तदश्रवणादक्षरं प्रधानमिति

भाष्योक्तैव सङ्गतिः ।

पूर्वपक्षमाह –

परिणाम

इति । योनिशब्दो निमित्तं चेदिति । ब्रूयादित्यध्याहारः । न विलक्षणत्वादित्यत्र परिणाममतं कृत्वाचिन्तया परिणामसारूप्ययोर्व्याप्तिर्निराकरिष्यते, अत्र तु विवर्तसादृश्ययोः । परिणामस्तु

तत्रत्य इहानूदितः । भूतयोनिर्जडः परिणममानत्वाद्विवर्तमानत्वाद्वा

संमतवदित्यर्थः । ननु परिणामिनः कथमक्षरशब्दवाच्यत्वमत आह –

स्वविकारानिति ।

अनुमानयोर्बाधमाशङ्क्याह –

य इति ।

अक्षरात्पर इति सामानाधिकरण्यम् ।

नामरूपेति ।

शब्दार्थयोर्बीजमधिष्ठानमात्मा तद्विषयतया तस्याधिष्ठानत्वे सहकारित्वेन शक्तिभूतं भूतानां सूक्ष्मं कारणं तस्मिन्, संदेहभाष्यस्थप्रधानशब्दं वर्तयति –

प्रधीयत इति

। क्रियत इत्यर्थः । अचेतनानामिति भाष्यं न प्रायदर्शनमात्रपरमित्याह –

सारूप्यादिति ।

ननु न च स्मार्तमिति प्राच्यधिकरणे प्रधानं दूषितं, द्रष्टृत्वाद्यसंभवन्यायसाम्यादचेतनमव्याकृतं दूषितप्रायमिति तच्छङ्का न युक्ता; प्रधाने त्वप्रामाणिकत्वमधिकमिति शङ्कते –

स्यादेतदिति ।

बाधकं द्रष्टृत्वादि । ईक्षत्यादिचिन्तयाप्यपुनरुक्तिमाह –

तेनेति ।

उपचर्यतां ब्रह्मणो जगद्योनित्वमित्युक्तम् । उपचारे निमित्तमाह –

अविद्येति ।

अविद्याशक्त्या विषयीकृतत्वेन तदाश्रय इति तथोक्तम् । द्वितीयश्लोकस्य द्वितीयार्धं व्याचष्टे –

अथेति ।

सति चेतनपरत्वे वाक्यस्य ब्रह्मपरत्वं दुर्निवारमिति पूर्वपक्षाभावमाशङ्क्याह –

ब्रह्मैवेति ।

यदुक्तम् अक्षरात्परस्य सर्वज्ञत्वमक्षरं तु प्रधानमिति, तन्नेत्याह –

अक्षरस्येति ।

यद्भूतयोनिमित्यक्षरस्य जगद्योनिभावमुक्त्वा यः सर्वज्ञ इत्युपक्रम्य तस्मान्नामरूपादि जायत इति जगद्योनिभाव उच्यते । उपादानप्रायपाठाच्च पञ्चम्या न निमित्तार्थत्वं तत्र उपादानत्वप्रत्यभिज्ञालिङ्गेनैकवाक्यत्वे सति वाक्यप्रमाणात् सर्वज्ञ एव भूतयोनिरित्यर्थः । विश्वयोनिर्यदक्षरं तत्सर्वविद्भवेदिति विधीयते । यद्यक्षरशब्दवाच्यभूतयोनेः सर्वज्ञत्वं, कथं तर्हि सर्वज्ञस्याक्षरात्परत्वमुक्तं? तत्राह –

अक्षरादिति ।

यद्

यस्मादर्थे । न च – अक्षरशब्दप्रत्यभिज्ञानाद् भूतयोनिरेवाक्षरादिति निर्दिष्टेति – वाच्यम्; प्रथमश्रुते यः सर्वज्ञ इति वाक्ये सर्वज्ञस्य जगदुपादानत्वप्रत्यभिज्ञयाऽस्य बाध्यत्वात्, येनाक्षरं पुरुषं वेद सत्यमिति पुरुषस्याक्षरशब्देन निर्देक्ष्यमाणत्वाच्च । विवर्तस्त्विति श्लोकस्य द्वितीयार्धं व्याचष्टे –

अपि चेति ।

प्रयोजनमाह –

ज्ञेयत्वेनेति ।

भोग्यव्यतिरिक्त इति भाष्यस्य व्याख्या –

भोगा

इति । ननु ऋतुषु यजन्तीति कर्तरि क्विपि संप्रसारेण ऋत्विक् शब्दः । यज्ञसंयोगे गम्यमाने पतिशब्दप्रातिपदिकस्य नकारादेशः, स इकारस्यान्त्यस्य, ततो ङीपि कृते पत्नी । उक्ताभिप्रायमिति । विवर्तत्वेन सारूप्यानपेक्षेत्युक्तोऽभिप्रायः ॥२१॥

प्रधानादित्यपीति ।

यद्यपि भाष्ये शारीरप्रधाननिराकरणतया हेतुद्वयं क्रमेण व्याख्यातं; तथापि पुरुषशब्दस्य प्रधानव्यावर्तकत्वादाद्यहेतुरपि प्रधानवारणार्थ इति । अक्षरमव्याकृतमित्यादिभाष्यस्यायमर्थः । शब्दार्थयोर्बीजमधिष्ठानं तस्य शक्तिः सहकारित्वात् । सा चेश्वरमाश्रयते विषयीकरोतीति ईश्वराश्रया । तस्याधिष्ठानत्वे उपाधिभूतावच्छेदिका, शुक्तेरिव तद्विषयमज्ञानम् । अविकार इति च्छेदः, तस्माद्वाचस्पतिमतं भाष्यविरुद्धमिति कैश्चिदयुक्तमुक्तम् । किंच – अज्ञत्वभ्रान्ततादोषादरक्षत्परमेश्वरम् । एतद्भाष्यार्थतत्त्वज्ञो वाचस्पतिरगाधधीः॥ प्रधानस्यागमिकत्वे प्रकृतिविकार सारूप्यादि बहु समञ्जसं स्यादित्यर्थः । असमञ्जसमिति पाठे चेतनस्य जगदुपादानत्वादि असमंजसं स्यादित्यर्थः॥२२॥ रूपोपन्यासाच्च । नेतरावित्यनुषङ्गः । भाष्ये –अदृश्यत्वादिधर्मकस्य न विग्रह इत्याक्षेपः  । सर्वात्मत्वविवक्षयेति समाधानम् । जायमानसन्निधिलक्षणस्थानस्य प्रकरणेन बाधमाशङ्क्य विग्रहवत्त्वलिङ्गेन प्रकरणबाधमाह –

नेति ।

ईश्वरस्यापि हिरण्यश्मश्रुत्वादिवद् मूर्धादिसंभव इति कश्चित् । तन्न ; अपाणिपादमिति निर्विशेषस्य ज्ञेयत्वेन प्रक्रमाद्धिरण्मयस्योपास्यत्वेन विग्रहाद्यविरोधात् । प्राकृतपाण्यादिनिषेध एष इति चेन्न; प्रथमस्य चरमेणासंकोचादिति । लिङ्गं सार्वात्म्यपरं न शरीरादिमत्वपरमित्याशङ्क्य तथा सति मूर्धादिबहुश्रुतीनां बाधः स्यात्, तास्तु प्रकरणाद्बलीयस्य इत्याह –

चैतावतेति । प्रकरणमात्रेणेत्यर्थः । एवंच हृदयं विश्वमस्य एष सर्वभूतान्तरात्मेति चात्रत्ये सर्वनामनी सन्निहिततरं विग्रहवन्तं गृह्णीतो न भूतयोनिमिति । लिङ्गनिरुद्धे प्रकरणे सन्निधिर्विजयते इत्याह –

सिद्धे चेति ।

पुरुष एवेदमित्यादिसर्वरूपत्वोपन्यासोऽपि द्युमूर्धादिकस्यैवास्तु तस्य सन्निहिततरत्वादत आह –

प्रकरणादिति ।

सन्निधेः प्रकरणस्य बलीयस्त्वात्पूर्ववद्बाधकलिङ्गाभावाच्चेत्यर्थः॥ ऊर्णनाभिर्लूताकीटस्तन्तून् सृजते संहरति च । सतो जीवतः  । येन ज्ञानेन अक्षरं पुरुषं वेद तां ब्रह्मविद्यामुपसन्नाय प्रोवाच प्रब्रूयात् । सर्वविद्यावेद्यवस्त्वधिष्ठानविषयत्वात्सर्वविद्याप्रतिष्ठा । कर्मनिर्मितान्परीक्ष्य ब्राह्मणो निर्वेदमायात्कुर्यादित्यर्थः । गच्छेदिति वाक्यशेषाद्वैराग्यहेतुमाह – इह संसारेऽकृतो लोको नास्ति, किं कृतेन कर्मणेत्यध्याहारः । अतोऽकृतज्ञानार्थं दिवि स्वात्मनि प्रकाशरूपे भवो दिव्यो बाह्याभ्यन्तरसहितः सर्वात्मेति यावत् । क्रियाविज्ञानशक्तिमन्मनः प्राणरहितः । बाह्येन्द्रियनिषेधोऽप्युपलक्षितः । अत एव शुभ्र शुद्धः; अग्निद्यौः, असौ वाव लोको गौतमाग्निरिति श्रुतेः, स मूर्धा अस्येति सर्वत्र संबन्धः । यस्येत्यर्थे अस्यशब्दः । विवृता उद्घाटिताः प्रसिद्धाः वेदाः यस्य, वाक् वायुर्यस्य, प्राणः विश्वं यस्य, हृदयं मनस्तन्मनसा सृष्टत्वाद् विश्वस्य, पादरूपेण पृथिवी यस्य जाता, एष सर्वभूतगतप्राणानां समष्टितया सर्वभूतान्तरात्मा  । एतस्माज्जायते इत्यनुषङ्गः । तस्मात्परमात्मनोऽग्निर्द्युलोको जायते यस्य सूर्यः समिधः; असौ वाव लोकोऽग्निस्तस्यादित्य एव समिदिति श्रुतेः । स दधार दधार । कस्मै ब्रह्मणे॥ इति षष्ठमदृश्यत्वाधिकरणम्॥( फुट् नोट् – तत्र सूत्राणि ३ – अदृश्यत्वादिगुणको धर्मोक्तेः २१ विशेषणभेदव्यपदेशाभ्यां च नेतरौ २२ रूपोपन्यसाच्च २३॥)

वैश्वानरः साधारणशब्दविशेषात्॥२४॥ अत्र वैश्वानरः किमनात्मा, किं वा आत्मा, अनात्मत्वे जाठरोऽन्यो वा, आत्मत्वेऽपि जीवः परो वेति संदेहः । सार्वात्म्यरूपोपन्यासादक्षरं ब्रह्म वर्णितम् । जाठरादावनैकान्त्यशङ्का तस्य निरस्यते॥ को न आत्मेत्युदाहरणभाष्यं छान्दोग्याख्यायिकार्थानुसन्धानेन व्याचष्टे –

प्राचीनशालेत्यादिना ।

उद्दालकोऽप्युपलक्ष्यते । जन इति ऋषिनामैव । आत्मेत्युक्ते इति । ब्रह्मेत्युक्ते तत्परोक्ष्यनिवृत्त्यर्थमात्मपदमित्यपि द्रष्टव्यम् । इक् स्मरण इत्यस्य रूपमध्येषीति । द्युसूर्येत्यादिभाष्यमादाय व्याचष्टे –

वैश्वानरस्येत्यादिना ।

सुतेजस्त्वगुणा द्यौर्वैश्वानरस्य मूर्धा विश्वरूपत्वगुणः सूर्यः; एष शुक्ल एष नील इत्यादिश्रुतेः । स वैश्वानरस्य चक्षुः । पृथग्गतिमत्त्वगुणो वायुः प्राणः । बहुलत्वगुण आकाशो देहमध्यम् । रयिर्धनम् । तद्गुणा आपो वस्तिस्थम् उदकम् ; तत्र पृथिव्यां वैश्वानरस्य प्रतिष्ठानात् । मूर्धापातादिदूषणैरुपासनानां निन्दयेति । मूर्धा ते व्यपतिष्यदित्यादिनैकैकोपासननिन्दया तस्य ह वा एतस्येत्यादिना वैश्वानरस्य द्युलोकादयो मूर्धादय इति कथनेनावयविनः समस्तभावमुपदिश्येत्यर्थः । उपासक एव वैश्वानरोऽहमिति मन्यत इति – वैश्वानरस्य भोक्तृरित्युक्तम् । हृदयाद्धि मनः प्रणीतमिव । इतः प्रणयनावधित्वाद् हृदयं गार्हपत्यः, अतएव तदनन्तरत्वान्मनोऽन्वाहार्यपचन इत्याह –

हृदयानन्तरमिति॥२४॥

पूर्वपक्षमाक्षिपति –

नन्वित्यादिना ।

निश्चितार्थच्छान्दोग्यवाक्येन तदेकार्थं वाजसनेयिवाक्यं निर्णीयते, न विपर्यय इत्यत्र न्यायमाह –

निश्चितार्थेन

हीति । यथा हि तं चतुर्धा कृत्वा बर्हिषदं करोतीति पुरोडाशमात्रचतुर्धाकरणवाक्यमेकार्थसंबन्धिना शाखान्तरीयेणाग्नेयं चतुर्धा करोतीति विशेषविषयत्वेन निश्चितार्थेनाग्नेय एव पुरोडाशो व्यवस्थाप्यते, एवमत्रापीत्यर्थः । अथ दर्शपूर्णमासकर्मणः शाखाभेदेऽ प्यभेदात्तत्र तथा, तर्ह्यत्रापि सममित्याह –

कर्मवदिति ।

न केवलमुपक्रमाद्ब्रह्मनिर्णयः, उपसंहारादपीत्याह –

च द्युमूर्धत्वादिकमित्यादिना । प्रतीकोपदेशमुपाध्यवच्छिन्नस्योपास्त्युपदेशं च प्रपञ्चयति –

तथाचेति ।

पञ्चपादीकृतस्तु वाजसनेयिवाक्यस्याप्यात्मोपक्रमत्वलाभे किं शाखान्तरालोचनयेति पश्यन्तः पुरुषमनूद्य वैश्वानरत्वं विधेयमिति व्याचक्षते, तद्दूषयति –

अत एवेति ।

यत एवान्तःप्रतिष्ठितत्वेन सह समुच्चयः सूत्रगतापिशब्दार्थोऽत एवान्तःप्रतिष्ठितत्ववत्पुरुषत्वमपि वैश्वानरमुद्दिश्य विधेयं न विपर्यय इत्यर्थः । यदि पुरुषमनूद्य वैश्वानरो विधीयते, तदा पुरुषस्य दृष्ट्याश्रयत्वं स्यादित्याह –

तथासतीति ।

किमतस्तत्राह –

एवमिति ।

न केवलं सूत्रविरोधोऽपि तु भाष्यविरोधोऽपीत्यर्थः । स यो हैतमिति वाक्ये प्रथमनिर्दिष्टाग्न्युद्देशेन पुरुषत्ववेदनं स एषोऽग्निरिति वाक्यस्यार्थत्वेनानूद्यते । तथा च तस्यायमेवार्थः स्थित इति श्रुतिविरोध इत्यर्थः । पुरुषस्य विधेयत्वे यच्छब्दायोगमाशङ्क्याह –

तस्मादिति ।

पञ्चपाद्यां तु जाठरे ईश्वरदृष्टिपक्षमुक्त्वा योगादग्निवैश्वानरशब्दयोरीश्वरे वृत्तिरिति पक्षान्तरं वक्तुमयम् उद्देश्यविधेयभावव्यत्यय आश्रित इति चिन्त्यमिदं दूषणमिति॥२४॥२५॥२६॥२७॥ मूर्धादिचिबुकान्तावयवेषु संपादितस्य कथं पुरुषविधत्वं? तेषां पुरुषैकदेशत्वादित्याशङ्क्य वैश्वानरपुरुषस्य पादादिमूर्धान्तावयवानामेषु संपादनात्पुरुषसादृश्यमित्याह – अत्रावयवसंपत्त्येति । मूर्धचिबुकान्तरालस्थस्य पुरुषावयवस्थत्वात्कथं पुरुषेऽन्तःप्रतिष्ठितत्वमित्याशङ्क्याह –

कार्यकरणेति ।

कार्यकरणसमुदाय एव पुरुषस्तस्यावयवा मूर्धादिचिबुकान्तास्तेष्वन्तःप्रतिष्ठानात्पुरुषेऽन्तःप्रतिष्ठितत्वम् । अत्र हेतुः –

समुदायेति ।

अवयविन्यवयवस्यान्तर्भावादवयवस्थोप्यवयव्याश्रितः, गृहस्थ इव ग्रामस्थ इत्यर्थः । ननु – अवयवाश्रितस्यावयव्याश्रितत्वव्यपदेशे दृष्टान्तो वक्तव्यो भाष्यकारस्त्ववयवस्यावयविनिष्ठताव्यपदेशमुदाहरति, ततो न निदर्शनतेत्याशङ्क्याह – अत्रैवेति । शाखादीनां समुदाये प्रतिष्ठिता शाखा समुदायमध्यपातिनी भवेत्, तावदेषां च मूर्धादिचिबुकान्तावयवानां कार्यकरणसमुदायान्तर्भावे निदर्शनम् । अवयवस्थस्य तु वैश्वानरस्यावयविपुरुषान्तःस्थत्वमर्थादेव सिद्ध्यतीत्यर्थः । विश्वेषां वाऽयं नरो नेता कारणम्॥२८॥२९॥३०॥३१॥ भाष्ये –

वरणानासीति ।

निरुप्येति ।

इमामेव प्रसिद्धां भ्रूसहितां नासिकां वारयति नाश्यतीति वरणासहिता नाशीति निरुच्येत्यर्थः । वरणाशब्दार्थमाह –

भ्रूरिति॥३२॥

अत्रिः किल याज्ञवल्क्यं पप्रच्छ य एषोऽनन्तोऽव्यक्त आत्मा तं कथं विजानीयामिति । प्रत्युवाचेतरः सोऽविमुक्ते प्रतिष्ठित इति । अविमुक्तस्य स्थानभूता का वै वरणा का च नाशीति प्रश्नस्य प्रत्युक्तिः सर्वानिन्द्रियकृतान्दोषान्वारयति तेन वरणेति । सर्वानिन्द्रियकृतान्पाप्मनो नाशयति इति नाशीति । नियम्य जीवाधिष्ठानत्वद्वारेण नियन्तुरीश्वरस्याधिष्ठानत्वान्नासाभ्रुवोः पाप्मवाकरत्वाद्युपपत्तिः । नासाभ्रुवोर्मध्येऽपि स्थानविशेषजिज्ञासया प्रश्नः कतमच्चेति । भ्रूमध्यमाहेतरो भ्रुवोरिति । प्राणस्य नासिक्यस्य । स च संधिर्द्युलोकस्य स्वर्गस्य परस्य च ब्रह्मलोकस्य संधित्वेनोपास्यः॥ केचित्तु – उपासनाबुद्धिर्वारकत्वेन नाशकत्वेन च वरणा नाशी । सा हि प्रकृता, न भ्रूः, भ्रुवोरिति द्विवचनेन वक्ष्यमाणाया एकवचनायोगाच्च । अतः श्रुत्यनभिज्ञो वाचस्पतिः – इति वदन्ति । तन्न; अत्र ह्युपासना स्वशब्देन न प्रकृता । तं कथं विजातीयामित्युपसर्जनं विज्ञानं प्रकृतमपि न स्त्रीलिङ्गनिर्देशार्हम् । ततः शब्दोपात्तभ्रूप्रातिपदिकर्थं वक्ति वरणाशब्द इति श्रुत्यर्थज्ञो वाचस्पतिरेव । वैश्वानरमह्णां (फुट् नोट् – वैश्वानरः साधारण इति सूत्रोक्त ‘विश्वस्मा अग्निं भुवनाय देवा वैश्वानर केतुमहामकृण्वन्’ इति ऋगर्थमाह वैश्वानरमिति॥) केतुं सूर्यं, वैश्वानरस्य (फुट् नोट् – वैश्वानरस्य सुमतौ राजेति ऋगर्थमाह वैश्वानरस्येति) शोभनमतौ विषया भवेम । स च कं सुखम् । अभिमुखा श्रीश्च । यो भानुरूपेण रोदसी द्यावापृथिव्यौ अन्तरिक्षं चाततान व्याप्तवान् । रोदसी एव दर्शयति – इमां पृथिवीं द्यामिति । प्रादेशमात्रमिव । देवाः सूर्यादयः । अभिसंपन्नाः प्राप्ता उपासनया यदा ते सुविदिता भवन्ति । अहं कैकेयराजो युष्मभ्यम् औपमन्यवादिभ्यः एतान् देवास्तथा वक्ष्यामि यथा प्रादेशमात्रमेवाभिसंपादयिष्यामि । अधोलोकानतीत्य स्थिताऽतिष्ठा द्यौर्मूर्ध्न्याध्यात्ममारोप्या, एवं सुतेजस्त्वादिगुणवन्तो वैश्वानरावयवा आदित्यादयश्चक्षुरादिष्वारोप्याः॥

इति (फुट् नोट् – तत्र सूत्राणि ९ – वैश्वानरः साधारणशब्दविशेषात् २४ स्मर्यमाणमनुमानं स्यात् २५ शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसंभवात् पुरुषमपि चैनमधीयते २६ अत एव न देवता भूतं च २७ साक्षादप्यविरोधं जैमिनिः २८ अभिव्यक्तेरित्याश्मरथ्यः २९ अनुस्मृतेर्बादरिः ३० संपत्तेरिति जैमिनिस्तथा हि दर्शयति ३१ आमनन्ति चैनमस्मिन् ३२) सप्तमं वैश्वारराधिकरणम्॥ इति श्रीमदनुभवानन्दपूज्यपादशिष्यपरमहंसपरिव्राजकभगवदमलानन्दकृते वेदान्तकल्पतरौ प्रथमाध्यायस्य द्वितीयः पादः॥ अस्मिन् पादे आदितः अधिकरणानि ७ १८ सूत्राणि ३२ ६३

अथ वेदान्तकल्पतरौ प्रथमाध्यायस्य तृतीयः पादः। द्युभ्वाद्यायतनं स्वशब्दात्॥१॥ निर्विशेषब्रह्मलिङ्गनिरूपणं पादार्थमाह -

इहेति।

आद्याधिकरणमवतारयति -

तत्रेति।

आयतनत्वसाधारणधर्मात् संदेहे पूर्वपक्षं सङ्गृह्णाति -

पारवत्त्वेनेति।

अमृतं यद्ब्रह्म तद् द्युभ्वाद्यायतनं कर्हिचित् कदाचिदपि न युक्तम्। आयतनस्य ब्रह्मत्वभावे हेतुमाह -

पारवत्त्वेनेति।

सेतुत्वस्य पारवत्त्वेन व्याप्तेः ब्रह्मणश्चापरत्वादित्यर्थः। अमृतत्वाभावे हेतुमाह -

भेद इति।

भेदे हि सति संबन्धार्था षष्ठी प्रयुज्यते, ब्रह्म चामृतमिति नामृतस्येति षष्ठी युक्तेत्यर्थः।

पारं

परकूलम्।

अवारम्

अर्वाक्कूलम्। ननु षिञो बन्धनार्थात् सेतुशब्दव्युत्पत्तेर्जन्मर्यादाया बन्धरि ब्रह्मणि प्रयोगः किं न स्यादत आह -

नत्विति।

यत्र दारुणि च्छिद्रिते निग्राह्याणां पादप्रोतनं तत् हडिः। निगडः शृङ्खला। ननु अमृतमपि ब्रह्म अमृतान्तरसंबन्धि, नेत्याह -

न च ब्रह्मण इति।

अतोऽन्यदार्तमिति श्रुतेरित्यर्थः। पुरुषं प्रति यावत्तादात्म्यं तावदगच्छद्वस्तुतः परिच्छिन्नं भवति पारवत्।

अथ त्विति।

साक्षादायतनत्वेन श्रुत्युक्तमिति योजना। अव्याकृतं हि कारणब्रह्मोपाधित्वेन प्रतिपाद्यते न प्राधान्येनेति।

तस्य हि कार्यत्वेनेति।

देहाद्यवच्छिन्नरूपेणेत्यर्थः।

धारणाद्वेति।

अस्य द्युभ्वाद्यायतनस्यास्य वा तज्ज्ञानस्य यथाक्रमममृतत्वस्य धारणात् साधनाद्वा सेतुता। यद्यपि ब्रह्मैवामृतम्; तथापि तदज्ञातं न मोक्ष इति ज्ञायमानत्वदशामभिप्रेत्य धारयितृत्वम्। अत एव षष्ठी। नन्वेवं रूढिर्गतेत्याशङ्क्य साम्यमाह -

पूर्वपक्षेऽपीति।

पारवत्तावर्जं पारवत्तां वर्जयित्वा।

योगमात्रादिति।

षिञ्धात्वर्थयोगादित्यर्थः॥ विधारकत्वमेव सेतुगुणोऽपि स्यात्, तथा च पारवत्तया गौणी वृत्ती रूढ्यत्यागेन प्रवृत्ता योगात् बलिनीति च न शङ्क्यमिति। अमृतस्य ब्रह्मणो हेत्वभावात् साधनत्वं ज्ञानस्यायुक्तम् इत्याशङ्क्य अविद्यानिवृत्तिः अमृतत्वशब्दार्थ इत्याह -

अमृतशब्दश्चेति।

द्वयोरेकस्य च संख्येयानामुपादाने तेषां बहुत्वाद् द्व्येकेष्विति स्यात्। नानार्थसाधारण्येन सकृदुच्चारणमिह तन्त्रम्, एवं चावृत्तिलक्षणवाक्यभेदो व्युदस्तः। अस्य ब्रह्मणः स्वीयाः (फुट् नोट् - स्वशब्दा इत्यर्थमाह स्वीया इति) शब्दा एते इत्यर्थः। तत्र त्वायतनवद्भावश्रवणादिति भाष्यं द्युभ्वाद्यायतनस्य ब्रह्मत्वे सिद्धे तस्य सविशेषत्वनिरासार्थम्; तत्प्रधानवादनिरासानुपयोगित्वात् प्रकृतासङ्गतम् इत्याशङ्क्य हिरण्यगर्भपूर्वपक्षनिरासार्थत्वेन प्रकृतेन सङ्गमयति -

स्यादेतदित्यादिना।

अप्रधानं ज्ञानं न सर्वनामपरामर्शार्हमिति कश्चित्, तं प्रत्याह -

न चेति।

यत्तु - केनचिदुक्तं, ‘तं जानथेति ज्ञेयं प्रत्युपसर्जनं ज्ञानमेष इति पुंल्लिङ्गनिर्देशानर्हं च’ – इति, तन्न; सत्यपि ज्ञेयप्राधान्यनिर्देशे ज्ञानस्य फलसाधनत्वेन गुणकर्मत्वाभावात् प्राधान्यात्। पुंल्लिङ्गं तु विधेयसापेक्षमिति न किंचिदेतत्। ‘‘तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा’’ इत्यादौ शब्दतोऽप्रधानस्यापि पय-आदेः सर्वनामनिर्देशात्, अनियतं सर्वनाम्नः प्रधानपरामर्शित्वम् इत्याह -

न चेति॥ १॥

अविद्यारागद्वेषादीति भाष्ये आदिग्रहणेन प्राङ्निर्दिष्टभयमोहावुक्तौ। एतेऽविद्यादयः श्रुतौ हृदयग्रन्थिशब्दार्थ इत्याह -

हृदयग्रन्थिश्चेति।

अज्ञानस्याविद्याशब्देन निर्दिष्टत्वात्, मोहश्च विषादः, शोक इति च विषादव्याख्या। परावर इति श्रुतिपदं व्याचष्टे -

परमिति।

भाष्ये सूत्रोपात्तम् उक्तपदव्याख्यानाय ‘भिद्यते हृदयग्रन्थिः’ इति मन्त्रमुदाहृत्य ज्ञानादज्ञाननिवृत्तौ ब्रह्मणः प्राप्यत्वम्, उपसृप्यपदार्थं इति च वक्तुं ‘‘तथा विद्वानिति’’ मन्त्र उदाहृतः ततश्च उत्तरमन्त्रे विद्वानिति अभिधास्यमानं ज्ञानं पूर्वमन्त्रे भिद्यत इत्यादिकर्मसंयोगे निमित्तार्थया दृष्टे इति सप्तम्या निर्दिष्टम्। निष्ठा च भावे। दर्शनार्थश्चाविद्यादेः परोक्षज्ञानात् शिथिलीभावो भिद्यत इत्यादिनोक्त इत्यभिप्रेत्याह -

तस्मिन्ब्रह्मणीति।

उत्तरमन्त्रस्थनामरूपशब्दार्थमाह -

नामेति॥२॥

यत्तु - कश्चिदाह - सूत्रेणाऽनिरस्तत्वात् न वाय्वादिपूर्वपक्ष इति, तत्राह -

नाव्याकृतमित्यपीति।

साधारणहेतुनिर्देशाद् अव्याकृतवादाद्यपि पूर्वपक्षत्वेन सूचितमित्यर्थः॥३॥४॥५॥६॥ न चोपाधिपरिच्छिन्नस्येति भाष्ये चकारप्रयोगात् सौत्रचशब्दव्याख्यात्वभ्रममपाकरोति -

न चेति।

जीवात्मैव द्युभ्वाद्यायतनमिति न वाच्यमित्यन्वयः।

जीवात्माधिगमयेति।

प्रसिद्धं जीवस्वरूपमनूद्याज्ञस्य (फुट् नोट् - घ - पुस्तके ‘अनूद्य ज्ञस्य’ इति पाठः) पारमार्थिकस्वरूपाधिगमायेत्यर्थः। प्रकरणे न पठितमिति कृत्वाचिन्ता न युक्ता; प्रकरणादिति सूत्रादिति केनचिदयुक्तमुक्तम्; कृत्वाचिन्ता उद्धाटनार्थत्वात् सूत्रस्य। इदं विश्वं पुरुष एव यस्मिन् पृथिव्यादि - ओतं समाश्रितं किं तदिति, अत आह - कर्म - अग्निहोत्रादि। तपो ज्ञानम्, अर्थात् तत्फलं च। स च पुरुषः परामृतं ब्रह्म॥७॥

इति प्रथमं द्युभ्वाद्यधिकरणम्॥ (फुट् नोट् - तत्र सूत्राणि ७ - द्युभ्वाद्यायतनं स्वशब्दात् १ मुक्तोपसृप्यपदेशात् २ नानुमानमतच्छब्दात् ३ प्राणभृच्च ४ भेदव्यपदेशात् ५ प्रकरणात् ६ स्थित्यदनाभ्यां च ७॥)

वाक्प्रेरकत्वात् वाचो मनो भूयः। कुर्यामिति निश्चयस्य मनसः कर्तव्यादिविवेकः संकल्पः कारणम्। तस्य चातीतादिविषयसाध्यप्रयोजनज्ञानं चित्तम्। तस्मादपि लोकिकविषयात् शास्त्रीयदेवताद्यैकाग्र्यं ध्यानं फलतो भूयः। ध्यानस्य विज्ञानं शास्त्रीयं कारणं तस्य मनोगतं बलं प्रतिभानसामर्थ्यं कारणम्। तस्याद्यमानमन्नम्। तस्यापः। एवमाकाशपर्यन्तं ज्ञेयम्। आकाशस्य भोग्यत्वे स्मरः स्मरणम्। तस्याशा तया हीष्टं तात्पर्येण स्मरति। प्राणो नामाद्याशान्तसर्वहेतुतया भूयान् इत्युत्तरभूयस्त्वं द्रष्टव्यम्। भवतु प्राणे प्रश्नप्रत्युक्तिपर्यवसानम्; तथापि न तस्य भूमत्वशङ्का, एष त्विति तुशब्देन ग्रन्थं विच्छिद्य भूमोपदेशादित्याशङ्क्य विषयप्रदर्शनावसर एव संशयोपयोगितया पूर्वपक्षसम्भावनमाह -

प्राणस्येति।

सर्वात्मत्वलिङ्गात् प्राण एव भूमा, तुशब्दस्तु सत्यप्राणवेदिन एव नामाद्यतिवादित्वात् विशेषार्थ इति संभवः पूर्वपक्षस्येत्यर्थः॥ प्राणस्य भूमत्वे लिङ्गान्तरमाह -

अपृष्ट एवेति।

यदि प्राणादन्यो भूमा, तर्हि प्राग्वत्प्रश्नेन भाव्यमित्यर्थः। भूमशब्दस्य निष्कृष्टबहुत्ववचनत्वात् किं प्राणो भूमेति भाष्ये सामानाधिकरण्यायोगमाशङ्क्य आह -

भावभवित्रोरिति।

भाष्यकारेण प्राणसन्निधिरात्मप्रकरणं च संशयबीजमुक्तमयुक्तम्, प्रबलदुर्बलाभ्यां संशयायोगादित्याशङ्क्याह -

संशयस्येति।

इदं हि विशुद्धविज्ञानेन भाष्यकृतोक्तम् अतो यथाश्रुतालोचिभिः नावज्ञेयम्। उपपत्तिं त्वनन्तरमेव वक्ष्याम इति भावः। पूर्वपक्षमाह -

एतस्मिन्निति।

यो वै भूमेत्युक्तो भूमा, न प्राणादन्यः, अस्ति भगव आशाया भूय इति प्रश्नातिरिक्तप्रश्नाविषयत्वे सति एतद्ग्रन्थस्थभूमरूपत्वात्, आशापेक्षप्राणभूमवत् इत्यनुमानं सूचितम्। आर्तिमात्रस्य उद्देश्यत्वाऽपर्यसानात् हविषा विशेषणं सहामहे, पर्यवसितस्य हि उद्देश्यस्य विशेषणं वाक्यभेदौ अहंग्रहस्येव एकत्वमिति शबरस्वामिन आहुः। संशयबीजोपपत्तिमनन्तरमेव वक्ष्याम इत्यवादिष्म, तामिदानीमाह -

न चात्मन इत्यादिना॥

निर्णोतार्थप्रतीकविषयोत्तरवशात् प्रश्नोऽपि प्रतीकपरः, आत्मशब्दश्च नामादिषु आरोप्यमाणब्रह्मविषयः। प्रश्नस्य आरोप्याविषयत्वे दूषणमाह -

अतदिति।

प्रश्नो यद्यात्मविषयः स्यात् तद उत्तरस्य प्रतीकविषयस्य अतद्विषयत्वम् अपृष्टविषयत्वं स्यात्, तदा च प्रश्नोत्तरयोः वैयधिकरण्यमित्यर्थः। प्रश्नस्येति यदि पाठो लभ्यते तदा सुगममिति॥

तदेतदिति।

प्रकरणानुत्थानम्। प्रकरणमेव प्राणसन्निधिसमकक्षत्वेन संशयबीजं दर्शयता भाष्यकारेण प्रकरणत्वमस्य न निश्चितं, सन्निधिमात्रमात्मशब्दस्येति सूचितम्। अत एव पूर्वपक्षावसरे पुनर्नोक्तमित्यर्थः। पूर्वपक्षस्तु प्राणस्य आत्मशब्दादपि अतिसन्निधानात् उत्थित इत्युक्तमपि च भूमेति भाव इत्यत्र। अपि तु इत्यस्य नामाद्यतिवादित्वात् व्यवच्छिनत्तीति वक्ष्यमाणेनान्वयः। फलितमाह -

तदिति।

वाक्येन प्राणव्रतस्य पुनरुक्तौ प्रयोजनमाह -

न नामेति।

सत्यादिपरम्परयेति भाष्योक्तं सत्यादि दर्शयति -

अत्र चेति।

यदवादि प्रतीकविषयो बहोर्भाव इति विग्रहे ‘पृथ्वादिभ्य इमनिज्वा’ इतीमनिच्प्रत्यये बहुशब्दोपरि कृते बहोर्लोपो भू च बहोरिति सूत्रेण बहोरुत्तरेषामिमनादीनामिकारस्य लोपे बहोः स्थाने भू-आदेशे च भूमेति रूपम्। गार्हपत्यो ह वा एषोऽपान इत्यादिना अग्नित्वेन निरूपितत्वात् प्राणाग्नयः(फुट् नोट् - प्राणाग्नय एवैतस्म्न् पुरं जाग्रति, अत्रैव देवः स्वप्नान्न पश्यति, इति भा वचनयोर्व्याख्येयम्)। पुरे शरीरे देवो मन-उपाधिको जीवः। अथ तदा यत्सुखं तदस्मिन् शरीरे भवति स वा एव एतस्मिन् संप्रसादे स्वप्रान्ते बुद्धान्ते इति स्वप्नजाग्रद्भ्यां सह सुषुप्ते संप्रसादशब्दः पठितः। उपक्रमोपसंहारयोः शोकतमसोः अभिधानात् विसंवाद इति शङ्कायाम् उत्तरं भाष्यं - तम इति शोकादिकारणमिति॥९॥

इति द्वितीयं भूमाधिकरणम्॥ (फुट् नोट् - तत्र सूत्रे २ - भूमा संप्रसादादध्युपदेशात् ८ धर्मोपपत्तेश्च ९॥)

अक्षरमम्बरान्तधृतेः॥१०॥ अक्षरशब्दस्य वर्णब्रह्मणोः रूढिनिरूढिभ्यां संशये प्रणवसर्वात्म्यं न गौणं प्राणसर्वात्म्यवदिति प्रत्यवस्थाननिरा सात्सङ्गतिः। पूर्वपक्षमाह -

अक्षरशब्द इत्यादिना।

रूप्यते निरूप्यते इति रूपमभिधेयं स्वार्थे धेयप्रत्ययः। अर्थे शब्दात्मकत्वानुभवो न तद्गम्यत्वकृतः। धूमगम्यवह्नेः तादात्म्यानवभासादिति। शब्दबोधेऽभिधया मानान्तरगम्यार्थबोधे यः शब्दबोधस्तत्रोपायत्वप्रयुक्तशङ्काऽपि नेत्याह -

अपि चेति।

ग्रथिताः

संबद्धाः।

विद्धाः

तदात्म्येन।

शङ्कुना

पर्णनालेन।

पर्णानि

पर्णावयवाः

संतृण्णानि

विद्धानि।

किं तु परमात्मैवैति।

धारयितुमर्हतीत्यनुषङ्गः। स्वरूपप्रमाणार्थक्रियाभिर्भेदमाह -

तथा हीति।

ननु डित्थोऽयमिति नामसंभेदोऽनुभूयते, तत आह -

न च डित्थ इति।

यद्यर्थो न शब्दात्मा, तर्हि कथमर्थप्रत्यये शब्दः प्रतिभाति, न हि स तदा स्वेन परेण वोच्चार्यतेऽत आह -

संज्ञा त्विति।

संस्कारोद्बोधस्य संपात उत्पादस्तेनायाता प्राप्ता गृहीतसंबन्धैः पुंभिः।

यत्संज्ञास्मरणमिति।

अन्यहेतुकम्

अर्थात्मत्वहेतुकम्। ननु स्मर्यमाणसंज्ञायाः परोक्षत्वात्तद्विशिष्टोऽर्थः कथं प्रत्यक्षः स्यादत आह -

संज्ञाहीति।

संज्ञिनः प्रत्यक्षत्वं स्मर्यमाणाऽपि संज्ञा न बाधते। सा हि तटस्था अर्थानिविष्टाऽतो नार्थस्वरूपाच्छादनक्षमेति॥ भास्करस्त्वस्थूलमित्यादेः वर्णेषु अप्राप्तनिषेधत्वानुपपत्तेः अधिकरणमन्यथयामास, तदनूद्य दूषयति -

ये त्वित्यादिना।

अम्बरान्तधृतेः प्रधानं न निराकर्तुं शक्यं; साधारणत्वादित्यर्थः। यत्तु कश्चिदाह - भूतभविष्यदाद्याधारत्वादव्याकृतमाकाशं, तथा च प्रधाननिराक्रिया - इति। तन्न; तथा सत्युत्तरसूत्रवैयर्थ्यात्। अत्र स एवाह आकाशशब्दस्य रूढिभङ्गः फलं, नभ आश्रयस्याव्याकृतस्य प्रशासितृत्वायोगादव्याकृताश्रयस्य तदुपपत्तेरिति। तच्च न; आत्मन आकाश इति भूताकाशाश्रयस्यात्मत्वावगमात्। अपि च प्रधानस्यापि नभ आश्रयत्वसाधारण्यात् तद्व्युदासाय रूढिभङ्ग इति वाच्यम्। तच्चायुक्तम्; अभग्नायामपि रूढौ वाक्यशेषस्थप्रशास्तेर्निर्णयलाभादिति।

न ह्यवश्यमिति।

प्रौढ्यैष वादः। संभवति तु प्राप्तिरभिधानानुरक्ताभिधेयस्य, तत्प्रकृतिकत्वे प्रकृतिविकारानन्यत्वेन प्रलयावस्थावर्णेषु स्थौल्यादिप्राप्तेरिति॥ प्रपञ्चाधिष्ठानत्वमात्राभ्युपगमाद् ब्रह्मणः प्रशासनाश्रयत्वाऽयोगाद्वाचस्पतिमते - सा च प्रशासनादिति (व्या.सू.अ.१.पा.३.सू.११) सूत्रमसंगतमिति केचित्। तन्न; रज्ज्वां भुजङ्गवत् प्रशासनव्यापारस्याप्यारोपात्। हन्त प्रधानेऽपि तमारोप्य तदपि प्रशासितृ किं न स्यादिति चेत्, नैतत्; चेतने दृष्टस्य नियन्तृत्वस्य जगदैश्वर्यरूपेण चेतन एव समारोपसंभवात्। न हि गजतुरगपत्तिवृते राजामात्ये राजत्वमारोपितमिति कुड्यादावारोप्यते। आरोपितमपि नियन्तृत्वं ब्रह्मणि मुख्यमेव प्रपञ्चस्थित्यर्थक्रियाकारित्वादकारगतह्रस्वादिवत्। प्रधाने तु गौणम्। तदिदमाह -

च मुख्यार्थसंभवे इति॥१२॥

इति तृतीयमक्षराधिकरणम्॥

ईक्षतिकर्मव्यपदेशात्सः॥१३॥ अम्बरावधिकाधारात्प्रणवः पर्युदासि यः। तद्ध्येयमपरं किं वा परमित्यत्र चिन्त्यते॥ एषां बुद्धिसन्निधिसंगतिः।

कार्येति।

कार्यब्रह्म हिरण्यगर्भ एव जनो जीवो यस्मिन् स ब्रह्मलोकस्तथा तत्प्राप्तिः फलं यस्य ध्यानस्य तत्तथा तस्य भावस्तत्त्वं ततो हेतोरपरं ब्रह्म ध्येयमिति गम्यते। ननु परं पुरुषमभिध्यायीत परात् परं पुरुषमीक्षत इतीक्षणध्यानयोः एकविषयत्वावगमात् ईक्षणस्य च यथार्थत्वात् परमार्थ ब्रह्मैव ध्येयं, न त्वपरमित्यत आह -

अर्थभेदत इति।

ध्यानस्य परविषयत्वात् ईक्षणस्य परात्परो यस्तद्विषयत्वात् एकविषयत्वमसिद्धमित्यर्थः। प्रथमहेतुं व्याचष्टे -

ब्रह्म वेदेति।

अर्थभेदत इत्येतच्छङ्कोत्तरत्वेन व्याचष्टे -

न चेति।

अङ्गीकृत्य दर्शनस्य तत्त्वविषयत्वमीक्षणध्यानयोर्विषयभेद उक्तस्तदेवासिद्धमित्याह -

न चेति।

ननु युक्त्या पर्यालोचनमिहेक्षणं, तच्च तत्त्वविषयमित्याशङ्क्याह -

न च मननमिति।

किं मननदर्शनयोः ऐक्यं उताऽत्र मननविवक्षा। नाद्य इत्याह -

मननादिति।

न द्वितीय इत्याह -

न चेति

ईक्षणध्यानयोरर्थभेदं निराकरोति -

ईक्षणेति।

एकोऽर्थ इत्यन्वयः। यदवादि न सर्वं दर्शनं तत्त्वविषयमिति तत्राह -

औत्सर्गिकमिति।

ईक्षतेरीक्षणस्य तत्त्वविषयत्वमौत्सर्गिकं, न चेहापवादः कश्चित्, तथा ध्यानस्यापि तत्कारणस्य स्यादन्यथाऽन्यद् ध्यायत्यन्यत्पश्यतीति हेतुहेतुमत्त्वासिद्धेरित्यर्थः। प्रकारान्तरेणार्थभेदं निराकरोति -

अपि चेति।

समभिव्याहारादिति।

स ईक्षत इति प्रकृतापेक्षनिर्देशादित्यर्थः।

तदनुरोधेनेति।

प्रमाणद्वयानुरोधेनेत्यर्थः॥ हे सत्यकाम परं निर्विशेषम् अपरं हिरण्यगर्भाख्यं च यद् ब्रह्म तदेतदेव। एतच्छब्दार्थमाह - यदोङ्कारः स हि तस्य प्रतीकः, प्रतिमेव विष्णोः, तस्मात्प्रणवं ब्रह्मात्मना विद्वानेतेन ओंकारध्यानेनायतनेन प्राप्तिसाधनेन परारयोरेकतरं यथोपासनमनुगच्छतीति प्रकृत्यैकमात्रद्विमात्रोपास्ती उक्त्वा वक्ति पिप्पलादः - यः पुनरोमित्येतदक्षरं त्रिमात्रमिति। तृतीया द्वितीयात्वेन परिणेया; ब्रह्मोंकाराभेदोपक्रमात्। तथाविधमक्षरं सूर्यप्रतिमं परं पुरुषमभिध्यायीत स सूर्यं प्राप्तः सामभिर्ब्रह्मलोकं प्राप्यते॥१३॥

इति चतुर्थमीक्षतिकर्माधिकरणम्॥ (फुट् नोट् - अत्र सूत्रं - ईक्षतिकर्मव्यददेशात्सः॥१३।)

दहर उत्तरेभ्यः॥१४॥ प्रागुदाहृतपरपुरुषशब्दस्य दहरवाक्यशेषगतोत्तमपुरुषशब्दवत् अब्रह्मविषयत्वशङ्कायाम्, अस्यापि ब्रह्मविषयत्वोपपादनात्संगतिः।।

पूर्वेभ्य इति।

श्रवणमननध्यानेभ्य इत्यर्थः।

आधेयत्वादिति।

ब्रह्मपुरशब्दोक्तं देहलक्षणं पुरं जीवस्य युज्यते। तस्य परिच्छिन्नत्वेनाधेयत्वात्, स्वकर्मोपार्जितशरीरेण संबन्धविशेषाच्च ब्रह्मणः पुरमिति षष्ठीसमाससंभवात्। ब्रह्मणस्तु न युक्तं पुरम्; उक्तहेतुद्वयाभावादित्यर्थः। विशेषादित्येतद्व्याख्याति -

असाधारणेनेत्यादिना।

जीवभेदो जीवविशेषः। आधेयत्वहेतुं व्याचष्टे -

अपि चेत्यादिना।

तेनाधिकरणेन सहानेन ब्रह्मशब्दार्थेनाधेयेन संबद्धव्यम्; समासाभिहितसंबन्धसामान्यस्य आधाराधेयभाव एव विश्रमादित्यर्थः। भक्तिर्गुणस्तेन हि शब्दो मुख्यार्थाद्भज्यते । यदि चेतनत्वं समं जीवब्रह्मणोस्तर्हि को विशेषस्तत्राह -

उपधानेति।

भक्त्या च तस्य ब्रह्मशब्दवाच्यत्वमिति भाष्ये वाच्यत्वं तात्पर्यगम्यत्वं; भाक्तत्वे सत्यभिधेयत्वविरोधादित्यर्थः। अन्यस्य ब्रह्मण इत्यर्थः।

अनिर्दिष्टाधेयमिति।

वेश्माधेयतया निर्दिष्टस्याप्याकाशस्य संदिग्धत्वादनिश्चय इत्यर्थः। उपमानोक्तेः अन्यथासिद्धिमाशङ्क्याह -

तेनेति।

ह्यस्तनाद्यतनत्वादिनायुद्धे भेदारोपः क्रियते – गगनं गगनाकारं सागरः सागरोपमः। रामरावणयोर्युद्धं रामरावणयोरिव॥ इत्यत्र। अस्तु वोपाध्यपेक्षयाऽऽकाशे भेदारोपः, तथापि न बाह्याकाशतुल्यत्वं हार्दाकाशस्येत्याह -

न चेति।

यदि ऊनत्वाद्धार्धनभसो न बाह्येनोपमेयता, हन्ताधिकत्वाद् ब्रह्मणोऽपि न स्यादत आह -

न भूताकाशेति।

आधेयत्वादित्येतत्प्रत्याह -

उपलब्धेरिति।

विशेषाच्चेत्येतन्निराकरोति -

तेनेति।

मुख्याधेयत्वत्यागे हेतुमाह -

तथा चेति।

नन्वनिर्णीताधेयं वेश्म सन्निहितपुरस्वामिना संबध्यत इत्युक्तत्वात्कथं जीवपुरे ब्रह्मसदनलाभोऽत आह -

उत्तरेभ्य इति।

सन्निधिर्लिङ्गैर्बाध्यत इत्यर्थः। ननु लिङ्गानि ब्रह्माभेदपराणि, नेत्याह -

ब्रह्मणो हीति।

इह ब्रह्मणि बाधकं जीवे च साधकं प्रमाणं नास्ति; ब्रह्मबाधकत्वेन जीवसाधकत्वेन चेष्टस्य सन्निधेः लिङ्गैर्बाधादित्यर्थः। अपि चासिद्धो जीवसन्निधिः, पुरस्य ब्रह्मसंबन्धोपपादनाद् ब्रह्मशब्देन जीवाऽनभिधानादित्याह -

ब्रह्मपुरव्यपदेशश्चेति।

‘अथ य इहात्मानम्’ इति भाष्यस्थश्रुतावनुशब्दार्थमाह -

श्रवणेति।

विदेरर्थमाह -

अनुभूयेति।

साक्षात्कृत्येत्यर्थः। काम्यन्त इति

कामाः

विषयाः।

चारः

उपलब्धिः। आद्यसंशयस्थपूर्वपक्षमनूद्य सिद्धान्तयति –

स्यादेतदित्यादिना।

भाष्ये द्यावापृथिव्याद्यन्वेप्यत्वापत्तिरिष्टापादनमिति शङ्कते -

स्यादेतदिति।

तर्हि ‘‘अथ य इहात्मानम्’’ इत्यात्मशब्दः कथमत आह -

ताभ्यामिति।

तथा च भूताकाशस्य दहरत्वसिद्धिरित्यर्थः। अस्मिन्कामा इत्यस्मिन्-शब्देन द्यावापृथिव्याधार आकाश एव परामृश्यते समानाधारत्वप्रत्यभिज्ञानाद्, न द्यावापृथिव्यौ, तथा चैष इति, आत्मेति तदुपरितनशब्दाभ्यामप्याकाश एव निर्दिष्ट इत्याह -

अनेन हीति।

आकृष्येति भाष्ये व्यवधानं सूचितम्। व्यवहितस्य ह्याकर्षणं तत्कथयति -

द्यावापृथिव्यादीति।

“उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते” इति पूर्ववाक्ये आकाशनिर्देशानन्तरं द्यावापृथिव्यादिनिर्देशाद् व्यवधानम्। एतांश्च सत्यान् कामान् इत्यात्मशब्दानन्तरं कामनिर्देशात्, सर्वेषु लोकेषु कामचारो भवतीति फलश्रवणं गुणविज्ञानस्यैवेति शङ्कते -

नन्विति।

चकाराद्गुणगुणिनोर्ज्ञेयत्वे समुच्चयावगमात् समुच्चितोपास्तिफलं कामचार इति परिहारार्थः। पूर्वत्र अव्यवहितद्यावापृथिव्यावुपेक्ष्य अस्मिन्-शब्देन प्रत्यभिज्ञानादाकाशमेव परामृश्यत इत्युक्तं, तत्रैव हेत्वन्तरमाह -

अस्मिन्कामा इति चेति।

लक्षितात्मन ऐक्येऽपि पूर्वं शब्दतोऽनुपात्ते नैकवचनपरामृश्यता - इत्यर्थः। यदि दहराकाशस्य विज्ञेयत्वं, कथं तर्हि तदाधेयस्य विज्ञेयत्वोपदेशोऽत आह -

तदनेनेति।

एतमेव दहराकाशं प्रक्रम्य श्रुतिः प्रववृत इत्यन्वयः।

धनायद्भिः

धनेच्छावद्भिः। यद्यपि सुषुप्तौ ब्रह्मप्राप्तिर्न लोकसिद्धा; तथापि वेदसंस्कृतजनप्रसिद्ध्या वेदस्य तत्र तात्पर्यं गम्यत इत्याह -

तथापीति।

कर्मधारयस्य षष्ठीसमासात् बलीयस्त्वात् लिङ्गोपन्यासवैयर्थ्यमाशङ्क्य, अभ्युच्चयार्थत्वेन परिहरति -

अत्र तावदित्यादिना।

षष्ठे स्थितम् – स्थपतिः निषादः, शब्दसामर्थ्यात् (जै.सू.अ.६.पा.१.सू.५१) रौद्रीमिष्टिं विधाय आम्नायते - एतया निषादस्थपतिं याजयेदिति। तत्र निषादस्थपतिः त्रैवर्णिकानामन्यतमः, उतान्यः इति संदेहे, अग्निविद्यावत्त्वेन समर्थत्वात् अनिषादेऽपि निषादानां स्थपतिः स्वामीति शब्दप्रवृत्तिसंभवादन्यतम इति प्राप्तेऽभिधीयते। निषाद एव स्थपतिः स्यात्, कर्मधारयश्च समासः, निषादशब्दस्य श्रौतार्थलाभेन शब्दसामर्थ्यात्। षष्ठीसमासे तु संबन्धो लक्ष्येत षष्ठ्यश्रवणात् समासस्थषष्ठीलोपोऽपि शब्दाभावत्वन्नैव षष्ठ्यर्थबोधी द्वितीयायाश्च प्रत्येकं निषादस्थपतिशब्दाभ्यां संबन्धसंभवे सति नाश्रुतषष्ठी कल्प्या। तस्मान्निषाद एव स्थपतिरिति। तदप्याधिक्यमुक्तं सूत्रकारेण चकारं प्रयुञ्जानेनेत्यर्थः। सूत्रार्थमाह -

तथा हीत्यादिना।

विपक्षाद्व्यावृत्तौ हेतुमाह -

असंभवादिति॥१५॥

सेतुर्विधृतिरिति श्रुतौ धृतिशब्द आत्मशब्दसामानाधिकरण्यात् यद्यपि कर्तृवाची क्तिजन्तस्तथाऽपि सूत्रगतधृतिशब्दो महिमशब्दसामानाधिकरण्यात् क्तिन्नन्तत्वेन भाववचन इत्याह -

सौत्र इति॥१६॥

प्रसिद्धिशब्दस्य रूढिवाचित्वभ्रममपनयति -

न चेति।

रथाङ्गमिति नाम चक्रवाके लक्षणया संप्रत्येव प्रयुज्यते। रथाङ्गशब्दपर्यायस्य चक्रप्रातिपदिकस्य चक्रवाकशब्दावयवत्वेन निवेशात्। आकाशशब्दस्य तु ब्रह्मण्यनादिकाले बहुकृत्वः प्रयोगान्निरूढलक्षणेत्यर्थः॥ पञ्चपाद्यां तु रूढिरुक्ता, तां दूषयति -

येत्विति।

नभसि ब्रह्मणि च रूढ्यभ्युपगमेऽनेकार्थत्वं, नाभसगुणयोगाद् ब्रह्मणि वृत्तिसंभवे च शक्तिकल्पनायां गौरवमित्यर्थः। अत्र केचित् -

आसमन्तात् काशत इति

आकाशशब्दस्य अवयववृत्तिसंभवे सेतुशब्दस्येव तद्बहिर्भूतगुणवृत्तिरयुक्ता - इत्याहुः। तन्न; अपहृत्य योगं रूढ्यर्थे प्रत्यायिते रूढिं पुरस्कृत्य क्लृप्तादेव गुणयोगादन्यत्र वृत्तिलाभेऽनपेक्ष्य रूढिमवयवव्युत्पत्तिक्लेशस्यायुक्तत्वात्। सेतुशब्दोऽपि सेतुगुणाद्विधरणादेः ब्रह्मणि वर्तते। भाष्यकृद्भिस्तु सेतुशब्दव्युत्पत्तिरभ्युच्चयार्थमाश्रिता। अस्तु तर्ह्यनेकार्थत्वपरिहाराय ब्रह्मण्येव मुख्यत्वमत आह -

न चेति।

तेनैव

विभुत्वादिगुणयोगेन।

वर्त्स्यति

वृतो भविष्यत्याकाशशब्द इति न वाच्यम्। तत्र हेतुः – वैदिकपदार्थप्रत्ययस्य लोकपूर्वकत्वाद्वेदे रूढ्यप्रतीतेरिति। एतत्सिद्ध्यर्थमाह -

लोकाधीनेति स्यान्तेन।

रूढिवादी तु प्रसिद्धगुणवृत्तिवैषम्यं शङ्कते -

नन्विति।

व्यतिरेकेण निर्देशादिति।

अन्तर्हृदयआकाश इति

ब्रह्मण्याकाशशब्दप्रयोगादेवाकाशगुणयोगस्य लक्ष्यस्य सिद्धौ लभ्यायामपि तद्व्यतिरेकेण यावान्वा अयमाकाशः तावान् इत्याकाशसादृश्यस्य निर्देशात् लक्षणा न युक्तेत्यर्थः। यत्र लक्षणया शब्दः प्रयुज्यते तत्र लक्ष्यांशस्य पृथक् न निर्देश इत्यत्र दृष्टान्तमाह -

न हि भवतीति।

गङ्गापदेन गङ्गायाः कूलमित्यर्थे विवक्षिते गङ्गापदमेव प्रयुज्यते, न तु गङ्गाया इति लक्ष्यसंबन्धं पृथगुक्त्वा गङ्गेति प्रयुज्यत इत्यर्थः। परिहरति -

तत्किमिति।

आग्नेयादौ पौर्णमास्यमावास्याशब्दप्रयोगादेव लक्ष्यस्य कालसंबन्धस्य सिद्धावपि तद्व्यतिरेकेण पौर्णमास्याममावास्यायामिति च कालसंबन्धनिर्देशात् उक्तन्यायोऽनेकान्त इत्यर्थः। दृष्टान्ताऽसिद्धिमाशङ्क्याह -

न चेति।

मुख्यत्वे ह्यमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्तीत्यत्रापि अमावास्याशब्दस्य कर्मणि रूढिः स्यात्, तथा च पितृयज्ञः स्वकालत्वादनङ्गं स्यात् (जै.सू.अ.४.पा.सू.१९) इत्यधिकरणबाध इति। अपरं रूढिकारणमाशङ्कते -

यच्चेति।

अन्यत्र मुख्यत्वेन निश्चितस्य शब्दस्यान्यत्रार्थे प्रयोगेऽर्थश्चेदन्यतोऽधिगतस्तर्हि मुख्यत्वं, न चेदमुख्यत्त्वं; गङ्गायां घोष इत्यत्र हि गङ्गापदादेव गङ्गासंबन्धितीरमनुपपत्त्या श्रोता जानाति ततस्तत्र लक्षणा, आकाशशब्दस्तु यदेष आकाश आनन्दो न स्यादित्यत्र सत्यं ज्ञानमनन्तमिति वाक्यनिश्चिते ब्रह्मणि प्रयुक्त इति वाचकः। तथा च दहरवाक्येऽपि ब्रह्मवाचक इत्यर्थः। शब्दादनधिगतार्थप्रतीतौ लक्षणेत्येतद्व्यभिचारयति -

सोमेनेति।

सोमशब्दो हि लताचन्द्रमसोर्मुख्यः, एतद्वाक्यार्थान्वयित्वेन सोमपदादन्यतोऽनधिगतायां लतायामत्र वाक्ये प्रयुक्त इत्यर्थः। अन्यतो निश्चिते शब्दस्य मुख्यत्वमित्येतदनेकान्तयति -

न चेति।

अत्र हि समुदायानुवादिवाक्यद्वये पौर्णमास्यामावास्याशब्दौ लाक्षणिकौ न भवतः, यागषट्कश्च प्रकृतादाग्नेयादिवाक्याद् ज्ञात इति ज्ञातार्थविषयत्वं मुख्यत्वेऽनेकान्तमित्यर्थः॥१७॥१८॥

वरिवसितुं

शुश्रूषितुम्।

अपनिनीषुः

अपनेतुमिच्छन्प्रजापतिरुवाचेत्यन्वयः। यथा प्राक्प्रतिबिम्बात्मत्वेन दृष्टनखलोम्नां छेदनादूर्ध्वमभावादनात्मत्वम्, एवं सर्वस्य प्रतिबिम्बस्य विवक्षितम्। साधु अलंकाराद्युपन्यासेन।

एष आत्मेति।

देहाद्यागमापायसाक्षीत्यर्थः।

देहानुपातित्वाच्छायाया इति।

यथा खलु नीलानीलपटयोरादर्शे दृश्यमानयोः यन्नीलं तन्महार्हमित्युक्ते न च्छायाया महार्हत्वमेवं छायाकारदेहस्यैवात्मत्वमिति विरोचनो मेने। इन्द्रस्तु अल्पपापत्वात् श्रद्दधानतया न प्रतिबिम्बमेवात्मेति प्रतिपेदे।

एवंकारम्

एवं कृत्वा।

न निर्ववार -

निवृत्तिं सुखं नानुबभूव।

अक्षिणि

अक्ष्युपलक्षिते जाग्रति।

अभिप्रतीतः

अभिप्रतीतिवान्। चतुर्थपर्यायं प्रतीकत आदत्ते -

एष संप्रसाद इति।

वाग्बुद्धिशरीराणां कार्यभूतो य आरम्भः क्रिया ततः संभवो यस्य पाप्मादेरपूर्वस्य स तथा। जीववादी प्रष्टव्यः - किमीश्वरमेव मन्यते, उत तस्य जीवप्रत्वगात्मत्वम् अथवाऽभ्युपेत्येश्वरस्य जीवप्रत्यक्त्वम् अत्र वाक्ये ईश्वरप्रतिपादनं न मन्यत इति। नाद्य इत्याह -

पौर्वापर्येति।

न द्वितीय इत्याह -

तदतिरिक्तं चेति।

रज्ज्वां भुजङ्गवज्जगत्परमात्मनि विकल्पितं जीवोऽपि द्वितीयचन्द्रवद्भेदेनाध्यस्त इत्याह –

तथा चेति।

तृतीयं प्रत्याह -

एवं च ब्रह्मैवेति।

श्रुत्या प्रजापतिवाक्ये उक्तमित्यर्थः। भाष्येऽन्यासंसर्गिण आत्मनोऽभिव्यक्तिसम्भवे अन्यसंसर्गिस्फटिकदृष्टान्तवर्णनमयुक्तमित्याशङ्क्याह -

यद्यपि स्फटिकादय इति।

जपाकुसुमादिना संयुक्तं भूतलं तेन निकट एव संयोगो येषां स्फटिकादीनां ते संयुक्तसंयोगाः।

तद्रूपत्वम्

तदात्मत्वम्। तथा च व्यवधानेन संयुक्ता इत्यर्थः। प्राग्विवेकविज्ञानोत्पत्तेरिति भाष्ये वेदनाशब्दार्थमाह -

वेदना इति।

अनावृतस्वरूपस्फुरणमुपसम्पत्तिशब्दार्थमाह -

तथा चेति।

ननु स्वरूपाभिनिष्पत्तिर्वृत्तिः, तयाऽपसारिते आवरणे पश्चाज्ज्योतिरुपसंपत्तिः, तत्कथं व्युत्क्रमेण निर्देशोऽत आह -

अत्र चेति।

यदा च विवेकसाक्षात्कार इति।

पूर्वं परोक्षज्ञानं शरीरात्समुत्थानमुक्तम्। इदानीं तस्य फलपर्यन्तत्वात्तत्फलं साक्षात्कारोऽपि शरीरात् समुत्थानत्वेनानूदोत इति न विरोधः। नापि प्रतिच्छायात्माऽयम् इति भाष्यं प्रतिबिम्बस्य अक्षिपुरुषत्वेन निर्देशवारकमप्रासङ्गिकमिव प्रतिभाति, तत्पूर्वपक्षितजीवदृष्टान्तनिराकरणपरत्वेन प्रकृते सङ्गमयति -

स्यादेतदिति।

अक्षिपर्याये छायात्मा निर्दिष्टः, स्वप्नसुषुप्तिपर्याययोर्जीवोऽतः छायात्मदृष्टान्तेन जीवशङ्का। अहेत्यत्र बिन्दुमध्याहृत्य व्याचष्टे -

अहमात्मानमिति।

अहमितिशब्दगोचरमित्यर्थः। यथाश्रुतपाठेऽहेत्यवधारणार्थो निपातः। नैव जानातीत्यर्थः। सुप्ते चैतन्यस्य स्फुरणात्सर्वथाऽऽत्मभाननिषेधो न युक्तोऽत औपाधिकस्फूर्तिनिषेधाय निपातस्यावधारणार्थत्वं जानतैव बिन्दुरध्याहृतः। अविनाशित्वादिति हेतोः साध्याविशेषमाशङ्क्याह -

अनेनेति।

असिद्धस्यापि हेतोः सिद्धिनिर्देशेन सिद्धिहेतुभूतं प्रमाणं सूचितमित्यर्थः। तदेव प्रमाणं दर्शयति -

य एवाहमिति।

आचार्यदेशीयाः

आचार्यकल्पाः। न तु सम्यगाचार्यास्तन्मतमित्यर्थः। एकदेशिप्रत्यवस्थानं जीवो दहर इति पूर्वपक्षेऽन्तर्भावयति -

यदीति।

उक्तं हि पूर्वपक्षिणा छायावद्वा आरोपेण स्वत एव वा देहादिवियोगमपेक्ष्य अमृताभयत्वादि जीवस्यैवेति एतं त्वेव त इत्याक्षिस्थपुरुषानुकर्षणमङ्गीकृत्य, इदानीं तु परामर्शस्यान्यविषयत्वेन स एवैकदेशी भूत्वा प्रत्यवतिष्ठत इत्यर्थः। नन्वेवं परमात्मा चेदिह निर्दिष्टः स एवेह दहरः किं न स्यात्। अस्तु जीवोऽपि किं न भवेत्? अत एव अविनिगमेन पूर्वपक्ष इत्यतीतान्तरसूत्रोपक्रमे वर्णितं तदिहापि सूत्रेऽनुसंधेयम्। नन्वेतं व्याख्यास्यामीति परमात्मानं प्रतिज्ञाय कथं स्वप्नसुषुप्तिपर्याययोर्जीवो व्याख्यायते। उच्यते – सूक्ष्मे चतुर्थपर्याये वक्ष्यमाणे परात्मनि। धीनिवेशाय जीवस्याप्युपास्तिरिह वर्ण्यते॥ अत एव व्याख्यास्यामीति भविष्यताऽवगमः। ननु परमात्मपरामर्शे जीवः परामृष्ट एव तदभेदादत आह -

न खल्विति।

दृष्टे संभवति अदृष्टकल्पनानुपपत्तेः जीवानुवादेन ब्रह्मता बोध्यते नोपास्तिविधिः। इन्द्रब्रह्मचर्यावसानानन्तर्यार्था भविष्योक्तिरिति परिहाराशयः। अस्य चौपाधिको जीवः, अवच्छिन्ने च नापहतपाप्मत्वादिसंभव इति मतम्। पारमार्थिकजीवब्रह्मविभागमतमाह -

मतान्तरमिति।

शारीरकार्थमाह -

तथाहीति।

सूत्रकोपं परिहरति –

न च वस्तुसत इति।

औपाधिकभेदेन गुणसंकर इत्यर्थः। कर्मविध्युपरोधं वारयति -

अविद्याकल्पितमिति।

अविद्याकल्पितं कर्तृत्वाद्याश्रित्य कर्मविधयः प्रवृत्ता इत्यत्र हेतुमाह –

अविद्यावदिति।

इत्युक्तमध्यासभाष्ये॥१९॥ अविनिगमपरिहारार्थं जीवपरामर्शस्यान्यथासिद्धिप्रतिपादकं सूत्रमवतार्य व्याचष्टे -

नन्वित्यादिना॥२०॥२१॥

स (फुट् नोट् - अय कल्पतरुरधिकरणान्तर्गतश्रुतिवचनकाठिन्यनिरासार्थः। स वा अयमिति - स वा अयं पुरुषः सर्वासु पूर्षु पुरिशय इति चतुर्दशसूत्रस्यवचनभ्याख्यानार्थः। एवमग्नेपि तत्तद्वचनान्यनुसन्धेयानि)

स वा अयमिति।

स वै ईश्वरस्तत्त्वतोऽयं जीव एव औपाधिकस्तु भेद इत्याह –

पुरुष इति।

पुरुषशब्दार्थमाह –

पुरिशय इति।

पूः उपाधिः। किमेकस्यामेव पुरि शेते, न; अपि तु सर्वासु पूर्षु। तमाचार्यं शिष्याश्चेद् ब्रूयुः।

तद्यत्रेति।

तत्तत्र अवस्थाद्वयप्रापककर्मोपरमे सति यत्र यस्मिन्काले। एतदिति क्रियाविशेषणम्। एतत्स्वप्नम्। सुप्तः स्वापस्य द्विप्रकारत्वात्। स्वप्नव्यावृत्त्यर्थमाह –

समस्त इति।

उपसंहृतसर्वकरण इत्यर्थः। अत एव विषयासंपर्कात् संप्रसन्नः। स्वप्ने महीयमानः पूज्यमानः चरति पश्यति भोगान्॥ (फुट् नोट् - इति पञ्चमं दहराधिकरणम्॥

अनुकृतेस्तस्य च॥२२॥ सप्तम्याः सति वाक्ये च साधारण्यात्संशयः। पूर्वम् एतं त्वेत त इत्येतच्छब्दस्य प्रकृतार्थताद् दहरस्य जीवता निरासि, तदसाधुः; तत्रेत्यादौ सर्वनाम्नः प्रकृतार्थत्वानियमादिति शङ्कानिरासात्संगतिः। तत्रेति विषयसप्तमीस्वीकारे तद्भासयतीति णिजध्याहारप्रसङ्गात्सतिसप्तमीमादाय पूर्वपक्षमाह -

अभानमिति।

तस्मात्तेजःप्रत्यभिभावकत्वलिङ्गात् अनुभानलक्षणानुकाराच्च तत्रशब्देन तेजोरूपं पदार्थान्तरं गम्यत इति द्वितीयार्धस्यार्थः। प्रथमार्थं व्याचष्टे -

बलीयसेति।

विमतं, तेजः, तदभिभावकत्वात्, सूर्यवदित्यनुमानमसूचि। तस्यानैकान्तिकत्वमाशङ्क्याह -

येऽपीति।

भासकत्वे सति तेजोऽभिभावकत्वं हेतुरित्यर्थः। नन्विन्द्रियातिरिक्तस्य तेजसः कथं तेजःप्रकाशत्वमत आह -

श्रूयते चेति।

अस्य तेजसोऽयं विशेषः श्रुतित आश्रित इत्यर्थः। अभिभवानुकारयोरतेजसि ब्रह्मणि श्रुतिवशादाश्रयणे तु गौरवमिति पूर्ववाद्याशयः। ननु तस्य भासेति सर्वज्ञत्वे ब्रह्मलिङ्गे कथं तेजश्शङ्का, अत आह -

सर्वशब्द इति।

द्वितीयार्धं व्याख्याति -

न चेति।

ननु मन्त्रस्थतच्छब्दैः प्रकृतं ब्रह्म परामृश्यतेऽत आह –

तत्रेति।

उपरिष्टात्प्रदर्शनीयं

वक्ष्यमाणमेव

अवम्रक्ष्यन्ति

तस्य परामर्शं करिष्यन्ति। रागवाचिनः शब्दात्तेनेति तृतीयसमर्थाद्रक्तम् इत्यर्थेऽण् प्रत्ययो भवति। यथा काषायः पट इति। तस्येति षष्ठीसमर्थादपत्येऽण् प्रत्ययो भवति यथौपगव इति। अनयोः सूत्रयोस्तच्छब्दौ न प्रकृतार्थौ; तददर्शनात्।

ब्रह्मण्येवेति।

यदनुभानं मन्त्रे तद् ब्रह्मण्येव लिङ्गम्। तस्य भारूप इत्यादिश्रुतौ चैतन्यप्रकाशत्वसिद्धेः तदध्यस्तसूर्यादेस्तदनुभानसंभवात्। न तेजस्येवंभूते तस्यालौकिकत्वादनिश्चितत्वाच्च वेदे। अपि च तेजःपक्षे उपास्तिकल्पनाददृष्टार्थं वाक्यं स्याद्, ब्रह्मपक्षे तु प्रस्तुतस्य ज्योतिषः समर्पणात् दृष्टार्थत्वमित्याह -

तस्मादिति।

विरोधमाहेति।

अनपेक्षाद्वारकं भास्यभासकत्वविरोधमाहेत्यर्थः। किं भानेऽनपेक्षा तेजसः, उत भासकत्वे इति विकल्प्य क्रमेण दूषयित्वा समाधत्ते -

नहीति।

भासमानतेजसा न तेजो भातीति नियमाद्विरोध इत्यर्थः। आदित्यादेर्ब्रह्मानुकाराभावः किं स्वतो विसदृशत्वात्, उत तदीयक्रियया समानक्रियानाश्रयत्वात्। आद्यमनूद्य प्रत्याह -

यदीति।

धूलिपवनयोः अयोदहनयोश्च व्यभिचार इत्यर्थः। द्वितीयमनूद्य दूषयति -

अथेति।

ब्रह्मणः सूर्यादेश्च क्रियासाम्याभावो हेतुना साध्यः, तत्र यदि स्वरूपसाम्याभावो हेतुत्वेनोच्येत, तदा यत्र स्वरूपसाम्याभावस्तत्र क्रियासाम्याभावोऽसिद्ध इत्यर्थः। नन्वयसि न दहनक्रिया कथं वह्नितुल्याक्रियत्वमत आह -

वह्नीति।

एकैव दहनक्रिया वह्नौ स्वतः, सैव तत्संश्लेषादयसि समारोपिता अतः क्रियासाम्यमित्यर्थः। ज्योतिषां ज्योतिरिति भाष्योदाहृतश्रुतिं व्याचष्टे -

ज्योतिषामिति।

तेजोन्तरेण तु सूर्यादितेजो विभातीत्यप्रसिद्धमिति भाष्ये इन्द्रियत्वमनापन्नेनेति विशेषणीयम्, इन्द्रियेण सूर्यादिभानादित्याह -

अनिन्द्रियभावमिति।

अथवा न सूर्यादीनामिति भाष्यं व्याचष्टे -

सर्वशब्दस्य हीति।

अलौकिके तेजोधातौ स्वीकृते सति भास्यवाचिसर्वशब्दस्य वृत्ती रूपरूपिपैकार्थसमवायिषु संकुचेदलौकिकतेजसो रूपादिषु मध्ये रूपमात्रप्रकाशकत्वादित्यर्थः।

तेन रक्तमिति।

प्रकृतेः परो यः प्रत्ययः तस्मिन् योऽर्थविशेषः तस्मिन् अन्वाख्यायमाने प्रत्ययाधस्तनप्रकृत्यर्थस्यास्ति प्रस्तुतत्वमित्यर्थः। एवमनुकारलिङ्गब्रह्मणि साम्यर्थ्यमानप्रतिषेधं समर्थयते -

न तत्रेति।

णिजध्याहारप्रसङ्गं परिहरति -

तेनेति।

तत्रेति।

विषये निर्दिष्टे सूर्यादेर्भानं प्रकाशकतयैव प्राप्नोति, ततः प्रकाशकतयेति नाध्याहाराभिप्रायमपि तु व्याख्या।

अगृह्य इति

प्रतिज्ञाय न हि गृह्यत इति हिशब्देन अग्राह्यत्वहेतुसाधकं दृग्रपत्वं श्रुत्या सूचितम्।

न तत्रेति।

न तस्मिन् ब्रह्मणि भास्ये सूर्यादयो भासकत्वेन न भान्ति। कुतोऽयमस्मद्गोचरोऽर्ग्निर्भाति, किं बहुना? सर्वं जगत्तमेव परमेश्वरं स्वतो भान्तमनुभाति। किं ब्रह्मभानादन्यज्जडभानं यथा दीपप्रकाशादन्यद् घटज्ञानं नेत्याह -

तस्य भासेति।

यथाग्निसंश्लेषादयो दहतीत्युच्यते, एवमधिष्ठानब्रह्मभासैव जगद्विभाति, नान्यज्जगद्भानमित्यर्थः॥१३॥१४॥

इति षष्ठमनुकृत्यधिकरणम्॥ (फुट् नोट् - अत्र २ - च २२ अपि च २३॥)

शब्दादेव प्रमितः॥२४॥ अत्र जीवपरयोः समानधर्मादर्शने अपि श्रुत्योर्विप्रतिपत्तिः संशयबीजमित्याह -

नाञ्जसेति।

परिमाणविशेषवन्मात्रवाच्यङ्गुष्ठमात्रशब्दः तद्विशेषे श्रुतिरेव। यद्यत्र परमात्मा प्रतिपाद्यः तर्हि परिमाणविशेषो न मुख्यः स्यात्, जीवपक्षे ईशानश्रुतिर्न मुख्या; अत एकत्र गौणता, सा च क्वेत्यज्ञानात्संशय इत्यर्थः। प्राक् सति विषये च साधारणसप्तमी न तद्भासयत इति विषयत्वनिषेधकस्मृत्या विषये व्यवस्थापिता, तद्वत्परिमाणमपि जैवमैश्वरं वेति संशयेऽङ्गुष्ठमात्रं निश्चकर्षेति निर्णीतार्थस्मृत्या जैवमिति प्रत्यवस्थानात्संगतिः। पूर्वपक्षमाह -

प्रथमेति।

दहरविचारेणापुनरुक्तिमाह -

अपि चेति।

शङ्कानिरासः

समुच्चयार्थः। परमात्मनोऽल्पत्वे हृत्पुण्डरीकस्थानत्वं कारणं युक्तं, स्थानविशेषस्य दहरं पुण्डरीकं वेश्मेति निर्देशादिति योजना। उपाधिं संकीर्त्य, अल्पत्वोक्तेः औपाधिकं तत्स्वतस्त्वनन्तः पर इति सिद्ध्यत्वित्यर्थः। स्वो यो भवति स स्वभविता तदनिर्णयात्स्वभावानिर्णयः। जीवपरयोर्निरंशत्वान्मध्याभावः। पूर्वपक्षे तु मध्ये उदासीने स्वरूप इति मध्यात्मशब्दौ नेयौ। समुष्टिः सकनिष्ठिकः करः, अरत्निः।

एतद्वै तदिति।

येयं प्रेत इति जीवस्यापि प्रकृतत्वात्तच्छब्दोपपत्तिरपि द्रष्टव्या। यदवाद्यङ्गुष्ठवाक्ये जीवोपक्रमादस्य तत्परत्वमिति। तन्न; ततोऽपि प्राक् परस्य प्रस्तुतत्वात्तत्सापेक्षत्वाच्चास्य वाक्यस्येत्याह -

प्रश्नेति।

अङ्गुष्ठवाक्यस्यान्यत्र धर्मादिति प्रस्तुतपरमात्मप्रश्नोत्तरत्वात्प्राथम्यमसिद्धमित्यर्थः। ब्रह्मणः कथं तर्हि परिमाणनिर्देशोऽत आह -

जीवस्येति

उपहितपरिमितजीवानुवादेन विरुद्धांशमपहाय तस्येश्वरैक्यपरं वाक्यमित्यर्थः॥२४॥ ब्रह्मणः परिमाणोपपादनमफलमुपाधिपरिमितजीवस्य ब्रह्मत्वबोधित्वाद्वाक्यस्येत्याशङ्क्याह -

जीवाभिप्रायमिति।

जीवभावापन्नब्रह्माभिप्रायमित्यर्थः। जीवनिर्देशवारणमिह वाक्ये न क्रियते, तथा सत्यनुवादाभावप्रसङ्गादित्याह -

न जीवपरमिति।

मनुष्यग्रहणं शूद्रादौ मातिप्रसञ्जीति संकोचयति -

त्रैवर्णिकानिति।

अन्तःसंज्ञानां स्थावराणां मोक्षमिच्छतां चानर्थित्वात्कर्मण्यनधिकारः। काम्यग्रहणेन शुद्ध्यर्थं नित्येषु कस्यचिन्मुमुक्षोरस्त्यधिकार इति सूचयति। तिरश्चां वेदार्थज्ञानादिसामग्र्यभावेनाशक्तत्वम्। देवानां स्वदेवत्ये कर्मणि आत्मोद्देशेन स्वकीयस्य त्यागायोगादशक्तिः। ऋषीणाम् आर्षेयवरणे ऋष्यन्तराभावादसामर्थ्यम्। षष्ठे हि फलार्थे कर्मणि सुखकामस्य (जै.अ.६.पा.१.सू.४ - ५।२५ - ३८) तिर्यगादेरप्यधिकारः स्वर्गकामश्रुतेरविशेषाच्चातुर्वर्ण्यमधिकरोति शास्त्रमिति प्राप्ते सिद्धान्तितम्। त्रयाणामेवाधिकारः। वसन्ते ब्राह्मणो ऽग्नीरादधीत ग्रीष्मे राजन्यः शरदि वैश्य इति तेषामेवाग्निसंबन्धश्रवणादिति। सिद्धान्तिनाप्यङ्गुष्ठमात्रसंसार्यनुवादाभ्युपगमात्संसार्येवायमङ्गुष्ठमात्र इति भाष्ये इष्टप्रसङ्गतामाशङ्क्याह -

यद्येतदिति।

अङ्गष्ठमात्र इति।

(फुट् नोट् - भाष्यस्य ‘अङ्गुष्ठमात्रः पुरुषोन्तरात्मा’ इत्यस्य व्याख्या।)

धैर्येण

अप्रमादेन।

प्रवृहेत्

उद्युच्छेत्, पृथक् कुर्यात् मुञ्जन्तःस्थेषीकामिव। तं च विवेचितं शुक्रं शुद्धममृतं ब्रह्म विद्यात्॥२५॥

इति सप्तमं(फुट् नोट् - अत्र सूत्रे २ - शब्दादेव प्र २४ तु मनुष्याधिकारत्वात् २५) प्रमिताधिकरणम्॥

तदुपर्यपि बादरायणः संभवात्॥२६॥ अधिकारचिन्तेयं यद्यपि न देवादिप्रवृत्यर्था, तथापि क्रममुक्तिफलोपास्तिषु भोगद्वारा मोक्षकाममनुष्यप्रवृत्यर्था

इन्द्रियार्थेति

कामादेरुपलक्षणम्। ननु स्वयं प्रतिभानावसरे गुरुमुखाद्वेदग्रहणाभावादपुरुषार्थत्वं ज्ञानस्यात आह -

न खल्विति।

स्मर्यमाणः

फलवद्ब्रह्मावबोधहेतुरित्यनुषङ्गः॥२६।। चतुर्थ्यन्तशब्दप्रतीतमात्रं शब्दोपहितं तादृगर्थनियमितः शब्दो वा देवता। स्वर्गादिसाधनत्वं यागादीनां लोके अदृष्टत्वाद्वेदेऽप्यदृष्टमिति प्रसज्येत तन्मा भूदित्यर्थः। अदर्शनाद्वाधाद्वेति विकल्पयोः आद्यं निरस्य, द्वितीयं शङ्कते -

मनुष्येति।

देवादयो न शरीरिणः, मातापितृरहितत्वाद् घटवत्। विपक्षे दण्डमाह -

संभवे चेति।

यूकादावनेकान्तत्वमाह -

हन्तेति।

ननु यूकादेः स्वेदाद्यस्ति देहहेतुः, न तु देवानां; तथा चेच्छामात्रं हेतुर्वाच्यः, स चायुक्त इत्याह -

इच्छामात्रेति।

भूतानामधिष्ठात्रभावादनारम्भकत्वमाशङ्क्याह -

भूतवशिनां हीति।

पर्वतादिव्यवहितानां दूरस्थत्वेन विप्रकृष्टानां च भूतानामदर्शनात् देवादीनामनधिष्ठातृत्वमिति न वाच्यम्; काचाख्यधातुना मेघसमूहेन च च्छन्नस्य दूरस्थस्यापि दर्शनादित्यर्थः। ननु स्वच्छत्वात् काचादीनामस्मदादिदृगव्यवधायकत्वं, शैलभूम्यादयस्तु देवादीनां व्यवधायका इत्याशङ्क्य प्रभाववशान्नेत्याह -

असक्ताश्चेति।

अप्रतिबद्धा इत्यर्थः।

प्रभवताम्

ईश्वराणाम्। कति देवा याज्ञवल्क्येत्येतावान् प्रश्नः शाकल्यस्य। स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते त्रयश्च त्री च शतेत्याद्युत्तरे एवकारदर्शनात् प्रश्नेऽपि निविदि कतीति विवक्षितमित्याह -

वैश्वदेवेति।

श्रुतिगतवैश्वदेवपदस्य व्याख्या -

शस्त्रस्येति।

त्री

त्रीणि सहस्राणि

निवेद्यते। ज्ञाप्यते संख्याऽनयेति निवित्।

एतावन्त इति।

त्र्यधिकत्रिशतानि

त्र्यधिकत्रिसहस्राणि चेत्यर्थः।

महिमानो

विस्ताराः। इन्द्रियेषु प्राणशब्दस्य प्रवृत्तौ निमित्तमाह -

तद्वृत्तित्वादिति।

तस्मात्प्राणाद्वृत्तिर्वर्तनं येषां ते तथा। श्रुतौ त्रयस्त्रिंशतां पूरणौ इन्द्रप्रजापती उक्तौ, तौ च स्तनयित्नुयज्ञत्वेन व्याख्यातौ, पुनः कतमः स्तनयित्नुः कतमो यज्ञ इति पृष्ट्वा यथाक्रममशनिरिति पशव इति च प्रयुक्तं तदुपपादयति -

अशनिरिन्द्र इत्यादिना।

सा ह्यशनिरिन्द्रस्य परमेशना परमैश्वर्यम्। अरूपं यज्ञं द्रव्यतया रूपयन्तो यज्ञस्य रूपं पशवस्ते प्रजापतिरित्यर्थः। षडाद्यन्तर्भावक्रमेणेति भाष्यं व्याचष्टे -

एत एवेति।

पवते

पुनाति जगत्। अध्यर्धशब्द एकस्मिन्नपि यौगिकः। स ब्रह्म त्यद् इत्याचक्षत इति वाक्यं व्याचष्टे -

स एवेति।

प्राप्तिः

अङ्गुल्यग्रेण चन्द्रादिस्पर्शः। प्राकाम्यमिच्छानभिघातः, यथा भूमावुदक इवोन्मज्जनादि।

ईशित्वं

भूतभौतिकानामुत्पत्तिलयादावैश्वर्यम्।

वशित्वं

तेषां नियन्तृत्वम्। यत्र कामावसायिता नाम संकल्पादेव सकलविषयलाभः। अनेकेषां शरीराणां प्राप्तिरिति प्रथमा व्याख्या। द्वितीयां विविनक्ति -

अनेकत्रेति ॥२७॥

गोत्वादिवदिति।

प्रत्यभिज्ञा हि पूर्वावमर्शः, स हि न वस्वादावदृष्टे संभवी, एव एवोपाध्यभावः। मन्त्रादिसिद्धे ‘वस्वादावसौ वसुरसावपि वसुरिति परामर्शसंभवः। त्रिदिवत्वादिजात्यवच्छिन्नेश्वर्येषु पाकत्वावच्छिन्नपाकयोगेष्विव औपाधिकत्वेऽपि शक्यः सङ्गतिग्रह इत्युत्तरार्थः। आक्षेपसमाधाने निगदव्याख्याते इत्यर्थः।

प्रमाणान्तरापेक्षवाक्यत्वादिति।

प्रमाणान्तरापेक्षत्वमेव हेतुः, शब्दं प्रति संदेहात्प्रश्ने स्फोट इति पूर्वपक्षो वर्णत्वेन सिद्धान्त इति न भ्रमितव्यम्। स्फोटवादिनाऽपि नित्यशब्दात् देवाद्युत्पत्त्यभ्युपगमेन सूत्रव्याख्यानात्। तस्माद्वर्णात्स्फोटाच्च देवाद्युत्पत्त्याक्षेपः क्रियते; वर्णानामनित्यत्वात्स्फोटस्य च अप्रामाणिकत्वादिति। स्फोटपक्षस्त्वेकदेशिन इत्यभिप्रेत्याह -

आक्षिपतीति।

नन्वनित्यत्वेऽपि वर्णानां महाभूतवद्देवादिहेतुतेत्याशङ्क्याह -

अयमिति।

यथाऽऽग्नेयादीनां फलकरणत्वान्यथानुपपत्त्यवसेयमपूर्वम्, एवं वर्णानाम् अर्थधीहेतुत्वान्यथानुपपत्तिसिद्धः संस्कारः, स चार्थापत्तेः (फुट् नोट् - घ - पुस्तके ‘अर्थप्रतिपत्तेः’ इति पाठः स च समर्पको भाति॥) प्रागज्ञातत्वादपूर्वमुत वर्णोपलम्भजो वर्णे स्मृतिकर इति विकल्प्य क्रमेण दूषयति -

न तावदित्यादिना।

अर्थधीप्रसवावसेयसंस्कारः किमज्ञातः शब्दसहकारी, उत ज्ञातः। नाद्य इत्याह -

न हीति।

स्वरूपेणाविदितस्य अर्थधीहेतुत्वनिषेधो दृष्टान्तार्थः। यथा स्वरूपेण विदितस्यार्थबुद्ध्या हेतुत्वमेवमङ्गतोऽपीत्यर्थः।

अविदितसङ्गतिरिति हेत्वर्थः। शब्दः सहाङ्गेन ज्ञातोऽर्थधीहेतुः संबन्धग्रहणमपेक्ष्य बोधकत्वाद् धूमवदित्यर्थः।

इन्द्रियवदिति

वैधर्म्योपमा। अबधिरेण गृहीतस्य चेत्यर्थः। अपूर्वसंस्कारो यदा ज्ञातव्यः, तदाऽर्थधियः प्रागेव ज्ञेयः, कारणस्य तज्ज्ञानस्य कार्यात्प्राग्भावनियमात्, अथ जातायामर्थबुद्धौ तदवगमस्तदेतरेतराश्रयमाह -

अर्थप्रत्ययादिति।

आग्नेयादीनां त्वनारब्धफलानामेव वेदेन फलकरणभावावगमात् शक्यमर्थापत्त्या अपूर्वावधारणं, वर्णानां तु नार्थधीहेतुत्वे मानमस्तीति भावः। भावनाख्यस्तु यः संस्कारः स आत्मनो वर्णस्य स्वस्यैव विषयस्य स्मृतिप्रसवसामर्थ्यम्। तथा चास्माद्वर्णविषया स्मृतिरेव स्यात्, यदि पुनस्ततोऽर्थधीः स्यात्। तदा वक्तव्यं किं तदेवार्थधीजननशक्तिरुत ततोऽर्थशक्तिरुदेति। न द्वावपीत्याह -

न च तदेवेति।

उभयत्र क्रमेण निदर्शनमाह -

न हीति।

अपूर्वसंस्कारपक्षे उक्तः परस्पराश्रयः स्फोटेऽप्युक्ततुल्यम्, स्फोटे ज्ञातेऽर्थधीस्ततश्च स्फोटधीरित्यर्थः। सत्ताया हेतुत्वान्नेतरेतराश्रय इत्याशङ्क्याह -

सत्तेति।

नानेति।

नानावर्णातिरिक्तैकपदावगतेः नानापदातिरिक्तैकवाक्यावगतेश्चेत्यर्थः।

साहित्यम्

एकत्वम्। नन्वज्ञातेषु वर्णेषु पदवाक्याप्रतीतेर्न शब्दान्तरकल्पनावकाशः। नैतत्; स्फोटस्य वर्णाव्यङ्ग्यतोपपत्तेः। स्यादेतत् - स किमेकैकवर्णात्स्फुटति, किं वा मिलितेभ्यः। नाद्यः; एकवर्णादेव स्फोटव्यक्तौ तत एवार्थधीसिद्धेरितरवैयर्थ्यात्। न चरमः; वर्णसाहित्यस्य भवतैव व्यासेधाद् अत आह –

तं चेति।

समुदितव्यञ्जकत्वमनभ्युपेतं प्रत्येकपक्षेऽपि न परवैयर्थ्यम्। यथा रत्नस्य प्रतीन्द्रियसन्निकर्षमभिव्यक्तावपि द्वाभ्यां तिसृभिः चतसृभिः पञ्चभिः षड्भिर्वा अभिव्यक्तिभिः जनितसंस्कारकृतपरिपाकरूपसहकारिसंपन्नान्तःकरणेन जनिते चरमप्रत्यये विशदं चकास्ति रत्नतत्त्वं, न प्राक्षु प्रत्ययेषु, नापि तैर्विरहिते चरमचेतसि, एवं स्फोटः प्रत्येकं ध्वनिभिर्व्यक्तोऽपि ध्वन्यन्तरजनिताभिरभिव्यक्तिभिर्ये संस्कारा जायन्ते तत्तत्परिपाकवन्मनःपरिणामे चरमे चकास्ति तदनन्तरं चार्थधीर्न प्रागित्यर्थः। यदि प्राचीनध्वनिजन्याभिव्यक्तिजसंस्कारसहितचरमप्रत्ययः स्फुटस्फोटदर्शको हन्त तर्ह्यर्थोऽपि प्रत्येकं ध्वनिभिर्व्यज्यतां पूर्वार्थव्यक्तिसंस्कारसहितमन्त्यं चेतस्तत्त्वमर्थस्य व्यनक्तु तत्राह -

न च पदप्रत्ययवदिति।

अभिहितश्चेदर्थो नाव्यक्तः, संदिग्धस्तु नाभिहितः स्यात्, प्रत्यक्षे तु प्रतिसन्निकर्षं विशदाविशदनिश्चयसंभव इत्यर्थः। स्फोटे प्रमाणं विकल्पयति -

एवं हीति।

वर्णेषु वाचकत्वाऽनुपपत्तौ वाचकशब्दप्रसिद्ध्यन्यथानुपपत्तिः स्फोटे प्रमाणमुत प्रत्यक्षमित्यर्थः। वर्णेषु वाचकत्वानुपपत्तिमपि विकल्पयति -

द्विधेति।

व्यस्तानाम् एकैकवर्णानां समस्तानां वा वाचकत्वमिति यत्प्रकारद्वयं तस्याभावाद्वेत्यर्थः। प्रत्यभिज्ञानस्य प्रमाणान्तरेण बाधानुपपत्तेरिति भाष्यं, तत्र बाधकप्रमाणाभावादेव बाधानुपपत्तेरित्यर्थः। तत्र सामान्यतो दृष्टस्यातिप्रसङ्गादप्रामाण्यमभिधाय वर्णभेदग्राहकं प्रत्यक्षं बाधकमाशङ्क्याह -

न चेदमिति।

इदं प्रत्यभिज्ञानं गकारत्वादिजातिविषयं न गकारादिव्यक्तिविषयमित्येतच्च न युक्तमित्यन्वयः। तासां व्यक्तीनां प्रतिनरं भेदोपलम्भादिति शङ्काया एव हेतुस्तस्य च समर्थनम् -

अत एवेति।

अयुक्तत्वे हेतुमाह -

यत इति।

बहुषु गकारमुच्चारयत्सु योऽनुभवो जायते स किं व्यक्तिभेदावमर्शपुरस्सरं जातिविषयः, उत औपाधिकभेदवदेकव्यक्तिविषय इति निपुणं निरूप्यताम्। तन्निरूपणे च ध्वन्युपाधिकृतभेदमन्तरेण स्वभाविकव्यक्तिभेदो न भासतः इत्यर्थः। व्यक्तिभेदपक्षे च कल्पनागौरवमाह -

तत्रेति।

येन (फुट् नोट् तेन यत्प्रार्थ्यते जातेरिति भामतीस्थकारिकाष्याख्यानं येन वर्णेष्विति। भेदज्ञानमित्यर्थं इत्यन्तेन) वर्णेषु व्यक्तिभेदो न स्फुटस्तेनेत्यर्थः। यत्प्रत्यभिज्ञानं जातेः प्रार्थ्यत इत्यर्थः। व्यक्तिलभ्यं भेदज्ञानमित्यर्थः। व्यक्त्या जातिबुद्ध्युपपादने गोत्वाद्युच्छेदमाशङ्क्याह -

न चेति।

दशवारमुच्चारितवान् इत्येकस्यैव गकारस्योच्चारणेष्वावृत्तिप्रतीतेः। उक्तैक्यस्यान्यथासिद्धिमाशङ्क्याह -

न चैष इति।

सोरस्ताडं

साविष्कारम्। एवं तावन्त एवेति प्रत्यभिज्ञानादित्यारभ्य यत्प्रत्यभिज्ञानमित्यन्तं भाष्यं व्याख्यातम्। अनन्तरं कथं हीति भाष्यं तत् हिशब्दसंयुक्तमपि न पूर्वहेत्वर्थम्। प्रत्यभिज्ञाया हि भेदप्रत्ययबाधकत्वं प्रस्तुतं, तद्धेतुत्वे च भेद एव निषेधः, नैकस्यानेकरूपत्वम्; एकत्वस्य स्फोटवादिनाऽनङ्गीकारात्। यत्तु केचिद्व्याख्यातारो वर्णेषु भेदाभेदनिषेधोऽयमिति वदन्ति। तत्प्रकृतासङ्गतेरयुक्तम्। तत इदं भाष्यं प्रकृते सङ्गमयति -

चोदक इति।

उक्तमपि बाधकं गतिनिरूपणाय पुनरुत्थापयतीत्यर्थः।

गलकम्बलः

सास्ना। उपक्रमे उक्तकण्ठादिस्थानघटिता वायवोऽश्रावणा इति तद्धर्मा वर्णेष्वारोपिता न श्रावणाः स्युः। अत उदात्तादयो वर्णधर्मा इति मतं ग्रन्थाद्बहिरेव दूषयति -

इदं तावदिति।

भवन्त्वश्रावणवायुधर्माः श्रावणाः कथं तेषां शब्दधर्मत्वप्रतीतिरत आह -

ते चेति।

ननु किमित्यारोपेण? स्वत उदात्तादयः शब्दस्य सन्तु, नेत्याह -

न चेति।

अनेन आवृत्त्या कथं हीत्येतदेव भाष्यं परिहारपरतया योज्यते।

व्यञ्जकध्वनीति।

ध्वनयन्ति व्यञ्जयन्तीति वायव एव ध्वनयः। अशब्दात्मकः श्रावणो ध्वनिः पदार्थान्तरम्; वर्णविशेषाप्रतीतौ प्रतीतेरित्युक्तं भाष्ये। सा जातिविषयत्वेनाऽन्यथासिद्धेत्याशङ्क्य परिहरति -

न चायमिति।

तस्य ध्वनेर्भिन्नत्वान्न प्रत्यभिज्ञानमस्ति। अतो ध्वन्युल्लेखिप्रत्ययस्य न जातिविषयत्वमित्यर्थः।

अक्षु

स्वरेषु।

एवं च सतीति

दूषणाङ्गीकरणवादः; दूषणाप्राप्तेरुक्तत्वादित्यर्थः। पदबुद्धौ वर्णोल्लेखस्यान्यथासिद्धिं शङ्कते -

पदतत्त्वमिति।

एकमभागमभिव्यञ्जयन्तो

नानेव

भागवदिव भासयन्तीत्यन्वयः। नानेवेत्यवयविभेदभानाभिप्रायम्। भागवदित्यवयवप्रतीत्यभिप्रायम्। विभागारोपे हेतुमाह –

सादृश्योपधानेति।

सादृश्यमेवोपधानमुपाधिः। सादृश्ये भेदमुपपादयति -

अन्योन्येति।

ये हि गकारौकारविसर्जनीया गङ्गा औष्ण्यं वृक्षः इति च विसदृशपदव्यञ्जकाः, तैः सदृशा अपरे गकारादयो ध्वनयो गौरित्येकं पदं व्यञ्जयन्ति। ध्वनीनां सादृशे हेतुः -

तुल्यस्थानेति।

भिन्नपदाव्यञ्जकध्वनिसदृशध्वनिव्यक्ते एकस्मिन्नपि पदे सन्ति भिन्नपदसादृश्यानीति भेदभ्रम इत्यर्थः। ननु पदान्तरेषु कियतां ध्वनीनां विसदृशत्वात्कथं व्यञ्जकसादृश्यमत उक्त –

प्रत्येकमिति।

गकारादीनामुभयत्र प्रत्येकं पदव्यञ्जकत्वाद् गौरित्यत्र गकारादीनामस्ति भिन्नपदव्यञ्जकगकारादिसादृश्यमित्यर्थः। एकविधप्रयत्नजन्यध्वनीनां न पदे भेदारोपहेतुतेति -

प्रयत्नभेदेत्युक्तम्।

विभागारोपेऽपि कथं वर्णरूपितपदप्रतिभानमत आह -

कल्पिता एवेति।

व्यञ्जकवर्णात्मत्वं व्यङ्ग्यभागेष्वारोप्यत इत्यर्थः। एतदपाकरोति -

तत्किमिति।

औपाधिकत्वस्वाभाविकत्वाभ्यामेकत्वानानात्वे व्यवस्थापयति -

अथवेति।

नन्वत्रोपाध्यभाव उक्तस्तत्राह -

तस्मादिति।

एकप्रत्यक्षानारोहेऽप्येकस्मृतिविषयत्वं वर्णानामुपाधिरित्यर्थः। उपचारे हि सति निमित्तानुसरणं, न तु निमित्तानुसारेणोपचार इति न धवखदिरादिष्वतिप्रसङ्गः। एतेन समुदितानां वर्णानामर्थधीहेतुत्वमुपपादितम्। बालेन स्वस्यैकस्मृत्यारूढवर्णानां मध्यमवृद्धं प्रत्येकार्थधीहेतुतामनुमाय, एकपदत्वाध्यवसायात् नेतरेतराश्रयमित्याह –

न हीति।

राजेति क्रमप्रयोगो जारेति विपरीतक्रमः। बहुभ्यो युगपदक्रमः प्रयोगः।

यावन्तः

यत्संख्याकाः।

यादृशाः

यत्क्रमादिमन्तः।

ये च

यत्स्वरूपाः। भाष्ये पङ्क्तिबुद्धौ पिपीलिकाक्रमवत् स्मृतौ वर्णक्रमसिद्धिरित्युक्तं तदाक्षिप्य समाधत्ते -

नन्वित्यादिना।

नित्यानां न कालतो विभूनां वा न देशतः क्रमः।

पदावधारणेति।

राजा जारेत्यत्र, क्रम उपायः। गौर्गोमानित्यत्र न्यूनातिरिक्तत्वे। स्वरो भाषिकादिः पञ्चजना इत्यादौ। वाक्यं पदान्तरसमभिव्याहारः, यथाऽश्वो गच्छतीति न लुङन्तमाख्यातम्, क्रियान्तरोपादानात्। श्रुतिः उद्भिदो यागनामपरत्वं समानाधिकरणश्रुतिगम्यम्। स्मृतिर्युगपत्सर्ववर्णविषया। वृद्धव्यवहारेत्यादि कल्पना स्यादित्यन्तं भाष्यमतिरोहितार्थमित्यर्थः॥२८॥ शास्त्रयोनित्वाविरोधायाह -

स्वतन्त्रस्येति।

नित्यो वेद इति।

अवान्तरप्रलयस्थत्वं नित्यत्वमतो दृष्टेन व्यभिचारो भारतीविलासोक्तोऽनवकाशः। अत एव न ह्यनित्यादिति वर्णितानुकूलतर्केऽपि अनित्यात्प्रलयावस्थायामविद्यमानान्न जगदुत्पत्तुमर्हति। तदानीमसतो नियतप्राक्सत्त्वरूपकारणत्वायोगात् अन्यत उत्पत्तौ तस्यापि तदैवोत्पाद्यत्वेनापर्यवसानादित्यर्थः। कर्तुरस्मरणात्सिद्धमेव नित्यत्वमनेनानुमानेन दृढीकृतमित्यर्थः॥२९॥ समाननामेति सूत्रं (ब्र.सू.अ.१.पा.३ सू.३०) महाप्रलये जातेरभावात् शब्दार्थसंबन्धानित्यत्वमाशङ्क्य परिहारार्थम्।

वेदस्य

वाक्यरूपस्येत्यर्थः। ननु जीवानवस्थानेऽपि ब्रह्म अभिधानादिवासितमस्त्यत आह -

न च ब्रह्मण इति।

निरविद्यस्य अविद्यासिद्धप्रमाणानाश्रयत्वान्न तज्जवासनाश्रयत्वमित्यर्थः। अथानपेक्ष्य वासनाः ब्रह्म जगत्सृजेत्, तत्राह -

ब्रह्मणश्चेति।

अध्यापकाध्येत्रोः उच्चारयितृत्वाद्भाष्ये अभिधातृग्रहणेनोक्तिरित्यर्थः। सूक्ष्मेणेत्यस्य व्याख्या

शक्तिरूपेणेति।

कर्मविक्षेपिकाऽविद्याभ्रान्तयस्तासां वासनाभिरित्यर्थः। भ्रमात्संस्कारतश्चान्या मण्डूकमृदुदाहृतेः। भावरूपा मताऽविद्या स्फ्टं वाचस्पतेरिह॥

अप्रज्ञातं

प्रत्यक्षतः।

अलक्षणम्

अननुमेयम्।

अप्रतर्क्यम्

तर्कागोचरः।

अविज्ञेयम्

आगमतः। साक्षिसिद्धस्य ह्यज्ञानस्यागमादिभिरसत्त्वनिवृत्तिः क्रियते। ननु - किं भावरूपयाऽविद्यया प्रयोजनम्? अज्ञातशुक्तिब्रह्मविवर्तत्वेन रजतजगद्भ्रमसिद्धेः। अज्ञातत्वस्य च ज्ञानाभावादुपपत्तेः। तन्न; स्वयंप्रभप्रत्यग्ब्रह्मणः स्वविषयप्रमाणानुदयेऽपि यथावत्प्रकाशापत्तौ जगद्भ्रमाभावप्रसङ्गात्। न हि स्वयंप्रभं सवेदनं स्वविषयप्रमाणानुदयान्न भाति। यद्यपि शुक्तिं स्वत एव जडामविद्या नावृणोति; तथापि तत्स्थानिर्वाच्यभावरूपरजतोपादानत्वेन एष्टव्येति भावरूपाविद्या सप्रयोजना। प्रमाणं तु डित्थप्रमा, डित्थगतत्वे सति यः प्रमाभावः तत्त्वानधिकरणानादिस्वप्रागभावनिवर्तिका, प्रमात्वाद्, डपित्थप्रमावत्। ये तु प्रमा स्वप्रागभावनिवृत्तिरेव, न तु निवर्तिकेति मन्यन्ते, तान् प्रति निवर्तिकेत्यस्य स्थाने निवृत्तिरिति पठितव्यम्। न चैतदसमवेतत्वमेतदन्यसमवेतत्वं चोपाधिः; एतत्सुखादीनाम् एतन्निष्ठप्रमाभावत्वरहितानादिस्वप्रागभावनिवर्तकत्वेन साध्ये विद्यमानेऽपि उपाध्यभावेन साध्याव्याप्तेरिति। त्वदुक्तमर्थं न जानामीति व्यवहारान्यथानुपपत्तिश्च मानम्। न च प्रमाणतो न जानामि किन्तु जाने इति व्यपदेशार्थः, तथा सति को मदुक्तोऽर्थ इत्युक्तेऽनुवदेन्न च शक्नोति। न च सामान्येन ज्ञाते विशेषतोऽज्ञानम्; सामान्यस्य ज्ञातत्वात्, विशेषस्य चाबुद्धस्याज्ञानव्यावर्तकत्वेन प्रतिभासायोगात्, प्रमितत्वे चाज्ञातत्वव्याघातात्, स्मृतत्वे चानुवादापातात्। मम तु भावरूपाज्ञनस्य सविषयस्य साक्षिण्यध्यासात्प्रतिभासो न मानत इत्यविरोधः। न च - मानाभाव एव तस्मिन्नध्यस्तो भासत इति - वाच्यम्; स्वप्रभे भावरूपाविद्यातिरोधानमन्तरेण अध्यासायोगस्योक्तत्वात्।

पराक्रान्तं चात्र सूरिभिरिति।

ते चावधिमुचितकालं प्राप्य पूर्वसमाननामरूपाणि भूत्वोत्पद्यन्त इत्यन्वयः। परमेश्वरेच्छा ईक्षणम्। ईक्षितुः परमेशस्य वाचस्पतिमुखोद्गतेः। निजुहुवे परेशानमसावित्यतिसाहसम्॥ ईक्षणं च जीवाज्ञातस्येश्वरस्य विवर्त आकाशादिवदिति न प्रमातृत्वेन अविद्यावत्त्वप्रसङ्गः। कूर्माङ्गानां दर्शनादर्शनमात्रं नोत्पत्तिरित्युदाहरणान्तरमाह -

यथा वेति।

घनाः

निबिडाः।

घनाघनाः

मेघाः। तत्कृतासारेण सन्ततधारावर्षेण सुहितानि बृंहितानि इत्यर्थः। अविद्यायाः पूर्ववासनास्रयत्वेन जगत्कारणत्वे ब्रह्मणो जगत्कारणत्वविरोधमाशङ्क्योपकरणस्य स्वातन्त्र्याविघातकत्वेन परिहरति -

एतदुक्तमिति।

ततश्चानादित्वं संसारस्येत्याह -

न च सर्गेति।

उपपद्यते चोक्तन्यायेनानादित्वमित्यर्थः। एवं पदपदार्थसंबन्धे विरोधं परिहृत्य संप्रदायविच्छेदाद्वाक्यनित्यत्वविरोधमुक्तमनुवदति - स्यादेतदिति। भाष्यस्यसुषुप्तिदृष्टान्तस्य वैषम्यमाशङ्क्याह -

यद्यपीति।

लीयतेऽस्यां सर्वकार्यमिति लयलक्षणाऽविद्या। श्लोके उक्तो यो विरोधः। यजमानो भाविन्या वृत्त्या यदाऽग्निरिदानीमग्नये विर्वपति, तदा भविष्यदद्यतनाग्न्योस्तुल्यनामता। ननु किमिति भाविन्या वृत्त्या यजमानोऽग्निरुच्यतेऽग्निदेवतैवाग्नये निर्वपतु, नेत्याह –

न हीति।

सत्त्वे वा स एवास्माभिरुद्देष्टुं शक्यते यागकाले इति प्राचीनो वृथा स्यादित्यर्थः। देवादीनां स्वमिश्रविद्यास्वनधिकारेऽपि ब्रह्मविद्याधिकारसंभवात् आक्षेपायोगमाशङ्क्य विकल्पमुखेन सूत्रमवतारयति -

ब्रह्मविद्यास्विति।

मधुविद्यावाक्यं प्रतीकत आदत्ते -

असाविति।

तद्व्याचष्टे -

देवानामित्यादिना।

भ्रमरैर्निर्वृत्तं भ्रामरम्। द्यौः स्वर्गः, तिर्यग्गतवंशे इवादित्यं मधु हि तत्र लग्नमित्यर्थः। अन्तरिक्षमपूप इति श्रुतिं व्याचष्टे -

आदित्यस्य

अपूपव्याख्या -

पटलमिति।

प्रसिद्धं मध्वपूपसाम्यमाह -

तत्रेति।

श्रुतिनिर्दिष्टपञ्चामृतान्याह -

यानि चेति।

एवं ह्यामनन्ति ‘‘तस्यादित्यस्य ये प्राञ्चो रश्मयः, ता एवास्य प्राच्यो मधुनाड्यः, ऋच एव मधुकृतः, ऋग्वेद एव पुष्पं, ता अमृता आपः, ता वा एता ऋचः, एतमृग्वेदमभ्यतपः, तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत, तद्व्यक्षरत् तदादित्यमभितोऽश्रयत्, तद्वा एतद्यदेतदादित्यस्य रोहितं रूप’’मित्यादि।

मधुनाड्यः

मध्वाधारच्छिद्राणीत्यर्थः।

व्यक्षरत्

विशेषेणागमत्, गत्वा चादित्यस्य पूर्वभागमाश्रितवदित्यर्थः। ता अमृता आप इत्येतद्व्याचष्टे -

यानि चेति।

यादृङ् मधुकरैर्निर्वर्त्यते मधु तदापः। ताश्चामृतसाधनत्वादमृता इति श्रुत्यक्षरार्थः। ऋच एव मधुकृत इत्येतद्व्याचष्टे -

यथा हि भ्रमरा इति।

मन्त्रैः प्रयुक्तं कर्मफलात्मकं रसं स्रवतीत्यृचां मधुपसाम्यम्। अथ येऽस्य दक्षिणा इत्यादि श्रुतिं व्याचष्टे -

अथास्येत्यादिना।

परः कृष्णमित्यमृतं श्रुतौ निर्दिष्टं तद्रश्म्युपाधिकमित्यभिप्रेयाह -

अतिकृष्णाभिरिति

चतुर्थपर्यायेऽथर्वाङ्गिरसो मधुकृत इतिहासपुराणं पुष्पमित्युक्तम्। तत्राथर्वाङ्गिरसमन्त्राणां मधुकरत्वाभिधानात्तैः प्रयोज्यम्, अथर्ववैदिकं कर्म पुष्पं सूचितम्। इतिहासपुराणमन्त्रा यत्र प्रयुज्यन्ते तस्य कर्मणः पुष्पत्वेन निर्देशात् तन्मन्त्रा मधुकृत इत्यर्थादुक्तमिति मनसि निधायाह –

अथर्वाङ्गिरसेति।

कर्मकुसुमेभ्य आहृत्य, अग्नौ हुतममृतमथर्वमन्त्रा आदित्यमण्डलं नयन्तीत्यन्वयः। इतिहासपुराणमन्त्रप्रयोगयोग्यं कर्माह -

तथाश्वमेधेति।

कर्मकुसुमादाहृत्येत्यनुषङ्गाल्लभ्यते। ननु कथमितिहासादिमन्त्राणां वाचस्तोमसंबन्धोऽत आह -

अश्वमेधेति।

पारिप्लवः

यदृच्छया बुद्धिस्थमन्त्रशंसनम्। सर्वाण्याख्यानानि पारिप्लवे शंसन्तीति श्रवणादैतिहासिकान्यपि गृह्यन्त इति भावः। विकल्पेनात्र विज्ञेयं पुष्पभ्रमरचिन्तनम्। इतिहासपुराणस्थमथ वाऽथर्ववेदगम्॥ न च यथाश्रुतं शक्यं घटयितुम्; इतिहासपुराणाथर्वणमन्त्रयोः असाधारणसंबन्धाभावादतः कुसुसमधुकरचिन्तनैकप्रयोजनानां कर्ममन्त्राणामगत्या विकल्प इति। अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव पुष्पमिति। पञ्चमपर्यायं व्याचष्टे -

ऊर्ध्वा इति।

आदिश्यन्त इत्यादेशा उपासनानि तेषां भ्रमराणां गोप्यानामाश्रयत्वान्नाडीनां गोप्यत्वमुक्तम्। व्याख्यातां मधुविद्यामुपसंहरति -

ता एता इति।

नाडीनिर्देशोऽमृताद्युपलक्षणार्थः। यश आद्यमृतस्याचाक्षुषत्वाद्दृष्ट्वेति ज्ञानमात्र विवक्षेत्याह -

उपलभ्येति।

श्रुताविन्द्रियमिति तत्साकल्यविवक्षा, इन्द्रियमात्रसंबन्धस्य सिद्धत्वेन फलत्वाभावादित्याह -

इन्द्रियसाकल्येति।

अन्नं च तदाद्यमत्तुं योग्यं वस्वाद्युपजीव्यान्यमृतानि। विजानतामित्यादिभाष्यार्थमाह -

न केवलमिति।

एकस्मिन्नादित्ये उपास्योपासकभावो विरुद्धः, वस्वादौ तु स च प्राप्यप्रापकभावश्चेत्यर्थः॥३१॥ देवादीनां सर्वेषां सर्वाविद्यासु किमधिकारः, उत यथासंभवमिति विकल्प्य प्रतमं निरस्य द्वितीयं शङ्कते -

यद्युच्येतेति।

भाष्ये वाक्यशेषप्रसिद्धिः। पुरस्तादुदेता पश्चादस्तमेतेत्यादिः। हे इन्द्र, ते दक्षिणं हस्तं जगृभ्म गृहीतवन्तो वयम् इमे रोदसी इन्द्र यदि गृह्णसि, तर्हि ते तव काशिर्मुष्टिः मुष्टौ संमात इत्यर्थः। मुष्टिप्रकारमभिनयति -

इदिति।

इत्थमित्यर्थः।

तुविग्रीवः

पृथुग्रीवः। वपाच्छिद्रं सावकाशोदर इत्यर्थः। अत एव अन्धसोऽन्नस्योपयुक्तस्य मदे हर्षे सति इन्द्रो वृत्राणि शत्रून् जिघ्नते हतवानिति। प्रस्थितस्योपकल्पितस्य पक्वस्य हविषो भागमद्धि सोमस्य सुतस्य भागं पिब चेत्यर्थः। ईशनामैश्वर्यं देवताया दर्शयतीत्यनुषङ्गः। इन्द्रो दिवः स्वर्गस्येशे ईष्टे इति सर्वत्रानुषङ्गः। अपां पातालस्य। वृधां वीरुधां स्थावराणाम्। मेधिराणां मेधावतां जङ्गमानामिति यावत्। प्राप्तस्य रक्षणे क्षेमे योगे चाप्राप्तप्रापणे इन्द्र ईष्टेऽतो हव्य इन्द्रो यष्टव्य इत्यर्थः। हे इन्द्र, जगतो जङ्गमस्य तस्थुषः स्थावरस्य चेशानं स्वर्दृशं दिव्यज्ञानं त्वां स्तुम इत्यर्थः। वरिवसितारं पूजयितुम्। आहुतिभिः हुतादौ देवान् प्रीणयति। हुतमदन्तीति हुतादः। तस्मै होत्रे प्रीता देवा इषमन्नमूर्जं बलं च प्रयच्छन्तीति। विग्रहो हविषां भोग ऐश्वर्यं च प्रसन्नता। फलप्रदानमित्येतत्पञ्चकं विग्रहादिकम्॥ ये सिद्धवादिनो मन्त्रा न ते विधिक्षमा इति तत्स्वरूपमेव श्रुत्यादिभिः ऐन्द्र्यात्यादिभिस्तत्र तत्र कर्मणि विनियुज्यते, अतो न प्रमाणं चेत्तर्हि किमुच्चारणमात्रोपयोगा अविवक्षितार्थाः? नेत्याह -

दृष्टे प्रकारे इति।

नन्वनधिगतमेयाभावे कथं दृष्टार्थत्वम्, अत आह –

दृष्टश्चेति।

प्रयोगसमवेतो द्रव्यदेवतादिः स च विधिभिर्ज्ञात इति स्मार्यः।

मन्त्राश्च विधय इव निरपेक्षा देवताद्यभिदधतीति नाप्रमाणम्। ननु स्मृतेरविहितायाः कथं द्वारत्वमत आह -

स्मृत्वा चेति।

सामर्थ्याद् द्वारतेत्यर्थः। ननु यथा देवतास्मरणे मन्त्राणां तात्पर्यम्, एवं देवताविग्रहादावप्यस्तु, विग्रहादेरपि मन्त्रपदैरवगमादत आह –

औत्सर्गिकी चेति।

उद्दिश्य त्यागस्य हि देवतास्वरूपमेवापेक्षितं, न विग्रहादि, तद्बोधकपदानां तु उत्सर्गप्राप्तमप्यर्थपरत्वं विध्यनपेक्षितत्वादपोद्यत इत्यर्थः॥३२॥

श्वित्री

त्वगामयत्वान्।

निर्णेजनं

शोधनम्। श्वेतो वस्त्रं धावति शोधयतीति विवक्षायामितः श्वा धावति गच्छतीति नार्थधीरिति। वेदेऽपि न तात्पर्याद् विनाऽर्थधीरित्याह –

न चेति।

यदि तात्पर्याच्छाब्दधीः, तर्हि प्रत्यक्षादिष्वपि तथा स्यादत आह -

न पुनरिति।

भाष्यकृद्भिः निषेधेषु पदान्वयैक्यादवन्तरवाक्यस्य अग्रहणमित्युक्तमयुक्तम्; साध्याविशिष्टत्वादित्याशङ्क्यान्वयभेदे दण्डं नञ्पदवैयर्थ्यापत्तिमाह -

अयमभिसन्धिरिति।

अन्वयमुक्त्वा व्यतिरेकमाह -

न हीति।

उपसंहरति -

वाक्यार्थे त्विति।

मा भूत् स्वार्थमात्राभिधाने पर्यवसानं, किमतः? तत्राह -

न च नञ्वतीति।

एवं पदैकवाक्यतां सोदाहरणं दर्शयित्वा विध्यर्थवादेषु वाक्यैकवाक्यतामाह -

यत्र त्विति।

ननु - विधिद्वयस्यैषा वाक्यैकवाक्यताऽत आह -

लोकानुसारत इति।

क्रय्या गौर्देवदत्तीया यतो बहुक्षीरेत्यादौ बहुक्षीरत्वादेः आप्तवाक्यावगतेः विध्यर्थवादयोरप्यस्ति वाक्यैकवाक्यतेत्यर्थः। ननु कार्यान्वित एव पदार्थस्तत्कुतोऽर्थवादपदानां पृथगन्वयोऽत आह -

भूतार्थेति।

कुतश्चिद्धेतोरिति।

यो वाक्यस्य वाक्यान्तरैकवाक्यत्वे हेतुः सूचितस्तं विवृणोति –

इह हीति।

अनेन भिन्नवाक्यार्थपर्यवसायिनां पदानां का नु खल्वपेक्षिति शङ्का वार्यते। स्वाध्यायविधिः स्वाध्यायशब्दवाच्यं वेदराशिं पुरुषार्थप्रकाशकतां यदि नानेष्याद् न प्रापयेत्, ततो भूतार्थमात्रपर्यवसिताः सन्तोऽर्थवादा विध्युद्देशेनेकवाक्यतां नागमिष्यन् न गच्छेयुः। प्रापयति त्वध्ययनविधिर्वेदस्य पुरुषार्थताम्, तस्मादेकवाक्यतां प्राप्नुयुरित्यर्थः। ननु यदि लक्षणायामभिधेयविवक्षा, कथं तर्हि विरुद्धार्थार्थवादेषु सा स्यात्? तत्राभिधेयस्य विरुद्धत्वादेव विवक्षानुपपत्तेस्तत्राह -

अत एवेति।

अथवाऽर्थवादेषु स्वार्थविवक्षाया इदं गमकमुक्तम्, इतरथा हि गौणालम्बनचिन्ता मुधा स्यादिति। यथा प्रमाणान्तराविरोधः तथाऽसूत्रयत् गुणवादस्त्विति सूत्रेण(जै.अ.१.पा.२.सू.१०)। यथा च स्तुत्यर्थता येन गुणयोगेन स्तुत्यर्थतेत्यर्थः, तथाऽसूत्रयत्तत्सिद्धि(जै.अ.१.पा.४.सू.२२) रित्यनेनेत्यर्थः॥ यजमानः प्रस्तर इति किं विधिरुतार्थवाद इति। विशये विधिरपूर्वार्थलाभादिति प्राप्ते सिद्धान्तः। यदि प्रस्तरकार्ये यजमानो विधीयेत, तदा ‘‘प्रस्तरं प्रहरती’’ति शास्त्राद् यजमानोऽग्नौ हूयेत, ततः प्रयोगो न समाप्येत। अथ यजमानकार्ये प्रस्तरो विधीयेत, तदानीमशक्यविधिः। न हि प्रथम-लूनदर्भमुष्टिः प्रस्तरः शक्नोति चेतनयजमानकार्यं कर्तुम्। तस्मात्प्रस्तरं बर्हिष उत्तरं सादयतीत्यस्य विधेरर्थवादः। द्वितीयादिमुष्टिर्बर्हिः। कथं तर्हि सामानाधिकरण्यम्? अत्र सूत्रं -

गुणवादस्त्विति।

(जै.अ.१.पा.२.सू.१०) को गुणः? इत्यपेक्षायां च तत्सिद्धिरिति सूत्रम्(जै.अ.१.पा.४.सू.२२)। तस्य यजमानस्य कार्यं क्रतुनिर्वृत्तिः तत्प्रस्तरादपि सिद्ध्यति। स हि जुह्वाधारतया क्रतुं निर्वर्तयति इति। आदित्यो यूप इत्यत्र तेजस्वित्वं गुणः; तेजसा घृतेन यूपस्योक्तत्वादिति। ननु विरुद्धार्थार्थवादेषु कथमभिधेयाविनाभावनिमित्ता प्राशस्त्यलक्षणा? विरोधादेवाभिधेयाभावादत आह -

तस्माद्यत्रेति।

यजमानादिशब्दैः तत्सिद्ध्यादि लक्ष्यते, ततश्च प्राशस्त्यमित्यर्थः। लक्षितेन यल्लक्ष्यं तदप्यभिधेयेनाविनाभूतमेव; तदविनाभूतं प्रत्यविनाभूतत्वात्। नन्वनुवादकार्थवादानामप्रमाणकत्वात्कथं विधिभिर्वाक्यैकवाक्यताऽत आह -

यत्र त्विति।

न स्मृतिवत्सापेक्षत्वं; किंतु प्रत्यक्षादिभिस्तुल्यविषयत्वम्। न चैतावता भवत्यप्रमाणता; प्रत्यक्षानुमानयोरपि तुल्यविषयत्वादित्यर्थः। तर्हि कथमनुवादकत्वप्रसिद्धिरत आह -

प्रमात्रपेक्षयेति

प्रमातरि चरमप्रत्ययाधायकत्वात् आश्रयस्यानुवादकत्वसिद्धिरित्यर्थः। यदि मानान्तरसिद्धार्थत्वेऽप्यर्थवादानामनपेक्षत्वम्, तर्हि विरुद्धार्थानामपि तदस्तु; गौणार्थत्वेन किम्? इति शङ्कते -

नन्वेवमिति।

तत्परतया निरवकाशा वेदान्ता बाधन्ते विरोधि प्रत्यक्षादि, नार्थवादाः; अतत्परत्वेन सावकाशत्वादिति विशेषेण प्रतिबन्दीं परिहरति -

अत्रोच्यत इत्यादिना।

इष्टप्रसङ्गतामाह -

अद्धेति।

विध्यन्वितोऽर्थवादो महावाक्यीभूय प्राशस्त्यं बोधयति, स्वरूपेण त्ववान्तरवाक्यीभूय विग्रहादि वक्तीत्यर्थः। वाक्यद्वित्वमेष्टुमशक्यम्; प्रत्यर्थं तात्पर्यभेदेन वाक्यवृत्तिप्रसङ्गात्। आवृत्तिं च पौरुषेयीं वेदो नानुमन्येतेति शङ्कते -

तथा सतीति।

न वज्रहस्तेन्द्रदेवतात्वात् प्रशस्तमैन्द्रं दधि, वज्रहस्तश्च सोऽस्तीत्यावृत्तिं ब्रूमः, किन्तु स्तोतुमेव योऽर्थोऽर्थवादेनाश्रितस्तं नोपेक्षामह इति परिहरति -

नेति।

ननु तात्पर्याभावे शब्दात्कथं द्वारभूतविग्रहादिप्रमितिरित्याशङ्क्य व्याप्तिं प्रशिथिलयति -

न चेति।

यद्वाक्यं यत्रार्थे न तत्परं तत्र तदप्रमाणं चेत्, तर्हि विशिष्टविधेर्विशिष्टपरत्वं न स्यात्। तस्य हि, विशेषणेष्वपि नागृहीतविशेषणन्यायेन प्रामाण्यं वाच्यम्। न च तेषु तात्पर्यम्; प्रतिविशेषणमावृत्त्यापातात्। तथा च विशेषणप्रमितौ विशिष्टेऽप्रामाण्यापातादिति। ननु विशिष्टविधिरपर्यतस्यन् विशेषणविधीनाक्षिपतीत्यार्थिका विशेषणविधयः कल्प्यन्ते, अतो न वाक्यभेदः। यथाऽऽहुः - श्रूयमाणस्य वाक्यस्य न्यूनाधिकविकल्पने। लक्षणावाक्यभेदादिदोषो नानुमिते ह्यसौ’ इति। एवं शङ्कित्वा परिहरति -

विशिष्टविषयत्वेनेति।

प्रतीतो हि विशिष्टविधिर्विशेषणविधीनाक्षिपेत्, तत्प्रतीतिरेव न विशेषणप्रतीतिमन्तरेणेति इतरेतराश्रय इति भावः। ननु पदैः पदार्था योग्यतादिवशेन विशेषणविशेष्यभूता लोकतोऽवगम्यन्ते, तदवगतौ च प्रतीतो विशिष्टविधिराक्षेप्ता विशेषणविधीनाम्। सत्यम्; न सर्वत्र विशेषणं लोकसिद्धमिति शक्यं वक्तुम्। क्वचिद्धि वाक्यैकगम्यमपि विशेषणं भवति। ‘यथैतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेते’ति। अत्र हि विशिष्टविधौ रेवतीनामृचां वारवन्तीयसाम्नश्च संबन्धो विशेषणं वाक्यैकगम्यम् इति भावेनोपसंहरति -

तस्मादिति।

नन्वर्थवादा मानन्तारापेक्षाः सिद्धार्थत्वात् पुंवाक्यवत्। न च देवताविग्रहादौ मानान्तरमस्तीत्यप्रमाण्यम्। यद्धि सापेक्षं तन्मूलमानरहितमप्रमाणमित्यत आह -

न च भूतार्थमपीति।

वाक्यस्य सतः सापेक्षत्वे पौरुषेयत्वमुपाधिरिति समन्वयसूत्रे (ब्र.अ.१.पा.१.सू.४) उक्तमित्यर्थः। यदि विधेः प्राशस्त्यपरा अप्यर्थवादा भिन्नं वाक्यं, तर्हि न्यायविरोध इत्याह –

स्यादेतदिति।

द्वितीये स्थितम् - ‘अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे’ स्यात् (जै.सू.अ.२.पा.१.सू.४६)। देवस्य त्वा सवितुः प्रसवे इति मन्त्र एकं वाक्यं भिन्नं वेति संशये पदानामर्थभेदात्समुदायस्यावाचकत्वाद्भिन्नमिति प्राप्तेऽभिधीयते। एकप्रयोजनोपयोगिविशिष्टार्थस्यैक्यात् तद्बोधकपदान्येकं वाक्यम्। तच्च तर्ह्येव स्याद्यद्दि पदविभागे सति पदवृन्दं साकाङ्क्षं भवेत्। ‘‘भगो वां विभजत्वर्यमा वां विभज’’त्वित्यत्र सत्यपि विभजत्यर्थैकत्वे अनाकाङ्क्षत्वेन वाक्यभेदात्, ‘स्योनं ते सदनं कृणोमि तस्मिन्सीदे’त्यत्र सत्यपि साकाङ्क्षात्वेऽर्थभेदेन वाक्यभेदात्। एकत्र हि सदनकरणं प्रकाश्यमन्यत्र पुरोडाशप्रतिष्ठापनमिति वाक्यभेदोऽत उभयं सूचितम्। तात्पर्यैक्येऽपि वाक्यभेदाभ्युपगम एतदधिकरणविरुद्ध इत्यर्थः। परिहरति –

नेति।

यथा हि सत्यपि वाक्यैक्ये प्रयाजादिवाक्यानाम् अवान्तरभेद एवमर्थवादानामप्यस्तु। त्वयाऽपि हि स्तुतिं लक्षयितुं तत्तत्पदार्थविशिष्टैकपदार्थप्रतीतिरभ्युपेया, अन्यथाऽभिधेयाविनाभावो न स्याद् इत्युक्तत्वात्। तथा च तस्यां पर्यवस्यन्त्वर्थवादास्ततो विध्येकवाक्यतां च यान्त्विति भावः। एवं तर्हि प्रयाजादिवाक्यानामर्थवादवाक्यानां च को भेदोऽत आह -

स त्विति।

स्तुतिप्रतिपत्तिद्वारं विग्रहादि, प्रयाजादि तु नान्यप्रतीतौ द्वारम्, किन्तु तद् द्वारि। स्वयं तात्पर्यविषय इति यावत्। यदि विध्येकवाक्यत्वेऽप्यर्थवादेषु पृथक्पदार्थसंसर्गप्रतीतेः वाक्यभेदः तर्ह्यतिप्रसङ्ग इति शङ्कित्वा प्रतीतिपर्यवसानतदभावाभ्यां वैषम्यमाह -

नन्वेवं सतीत्यादिना।

यद्यर्थवादेषु द्वारभूतार्थभेदाद् वाक्यभेदस्तदाऽप्यतिप्रसङ्ग इत्याशङ्क्य परिहरति -

न च द्वाभ्यामित्यादिना।

पञ्च षड् वा पदान्यस्येति पञ्चषट्पदवत्। अरुणयेत्यादि वाक्यम्। अत्र नावान्तरवाक्यभेदप्रसङ्गः; विशेषणानां भेदेऽपि विशेष्यकयादेः एकत्वात्तस्य च गुणानुरोधेनावृत्त्ययोगात्। गुणा एव तस्मिन् समुच्चेया इत्येकवाक्यतेत्यर्थः। विशेष्यैक्ये विशेषणभेदेऽपि न वाक्यभेद इत्येतद्व्यतिरेकप्रदर्शनेनोपपादयति -

प्रधानभेदे त्विति।

‘‘आयुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पता’’ मित्यादौ हि प्रधानभेदाद्वाक्यभेदः तदभावादरुणादावेकवाक्यतोपपत्तेर्न प्रतिबन्धावकाश इति। नन्वतत्परादपि वेदादर्थः प्रमीयेत, स यदि तात्पर्यगम्यार्थोपयोगी विशिष्टविधाविव विशेषणं देवताविग्रहादि तु न तथेति शङ्कापनुत्त्यर्थमपि चेत्यादि भाष्यम्। तदादाय व्याख्याति -

देवतामुद्दिश्येत्यादिना।

ननु देवता आरोपितोल्लिख्यतां तत्राह -

रूपान्तरेति।

अस्यैव प्रपञ्चो ननूद्देश इत्यादिचोद्यपरिहारौ। दृष्टानुसाराच्च चेतना देवतेत्याह -

तदेवमिति।

शब्दमात्रत्वे तु नैवमित्याह –

अचेतनस्येति।

देवतातः फलोत्पत्तौ श्रुतहानिमाशङ्क्याह -

न चैवमिति।

यजेत स्वर्गकाम इत्यस्य हि यागेन स्वर्गं भावयेदित्यर्थः। तत्र यागभावनायाः फलवत्त्वं श्रुतम्। अर्थाच्च यागस्य भावनां प्रति तदीयफलांशं वा प्रति करणत्वं श्रुतं यत् तन्न हातव्यम्। अत्र हेतुमाह -

यागेति।

नवमे स्थितम् - ‘देवता वा प्रयोजयेदतिथिवद्भोजनस्य तदर्थत्वात्’ (जै.सू.स्.६.पा.१.सू.६) देवता धर्मान् प्रयोजयेदतिथिवद्भोजनस्य यागस्य तदर्थत्वाद् यथाऽतिथिप्रीत्यर्था धर्मा इति प्राप्ते - अपि वेति (जै.सू.अ.६.पा.१.सू.६) राद्धान्तः। यज्ञकर्म प्रधानमङ्गग्राहि , न देवता; यजेन स्वर्गकाम इति यागगतफलसाधनतायाः शब्दपूर्वत्वात्। देवता तूद्देश्या भूतत्वाद्भव्यस्य यागस्य गुण इति तद्गुणत्वे देवताशब्दो वर्तत इति। तदस्मन्मते ऽप्यविरुद्धम्; गुनत्वस्वीकारादित्यर्थः॥३३॥

एत इतीति

(फुट् नोट् - एतदधिकरणगतमन्त्राणामर्थमाह - एत इत्यादि। शब्द इति चेन्नात इत्येतत्सूत्रस्य ‘एत इति वै प्रजापतिः’ इत्यस्य विवरणम्॥) सन्निहितवाचि - एतशब्दो देवानां करणेष्वनुग्राहकत्वेन सन्निहिताना स्मारकः। असृग् रुधिरम्। तत्प्रधानदेहरमणान्मनुष्याणामसृग्रशब्दः। इन्दुमण्डलस्थपितॄणामिन्दुशब्दः। पवित्रं सोमं स्वान्तस्तिरस्कुर्वता ग्रहाणां तिरःपवित्रशब्दः। ऋचो ऽस्तुवतां स्तोत्राणां गीतिरूपाणां शवशब्दः। स्तोत्रानन्तरं प्रयोगं विशतां शास्त्राणां विश्वशब्दः। व्यापिवस्तुवाच्यभिशब्दयुक्तोऽभिसौभगेतिशब्दोऽन्यासां प्रजानां स्मारक इति॥ स (फुट् नोट् - शब्द इति चेन्नात इत् सूत्रे ‘स मनसा वावं मिथुनं समभवत्’ इति स्थितम्। तस्मार्थ माह सेति) मनसेति। स प्रजापतिर्मनसा सह वाचं मिथुनभावं समभवदभावयत्। त्रयीप्रकाशितां सृष्टिं मनसाऽऽलोचितवानित्यर्थः। नाम रूपं चेति स्मृतौ निष्पन्नकर्मणामनुष्ठापनमुक्तम्। सर्वेषां त्वित्यत्र कर्मणामेव सृष्टिरिति विवेकः॥ यज्ञेनेति(फुट् नोट् - अत एव च नित्यत्वमिति सूत्रस्य ‘यज्ञेव वाचः पदवीयम्’ इत्यस्यार्थमाह यज्ञेनेति) पुण्येन वाचो वेदस्य पदवीयम्। भावप्रधानो निर्देशः। पदवीयतां मार्गयोग्यतां वेदग्रहणयोग्यतामित्येतत्। आयन् आप्तवन्तः। ततः ऋषिषु प्रविष्टां तां वाचमन्वविन्दन् अनुलब्धवन्तः। यदा(फुट् नोट् समाननामरूपत्वाच्चेति सूत्रस्य ‘यदा सुप्तः स्वप्नं न कंचन’ इत्यस्यार्थमाह यदेति)। सुप्त इत्यत्र प्राणः परमात्मा सर्वे प्राणाश्चक्षुरादयः तेभ्योऽनन्तरं तदनुग्राहका आदित्यादिदेवाः। ततो लोका विषयाः। इह वाक्ये कल्पितस्य अज्ञातसत्त्वाभावात् प्रतीत्यप्रतीतिभ्यामुत्पत्तिलयाभिधानम्। व्यावहारिकसत्त्वे श्रुतेरनास्था॥

यो ब्रह्माणमिति।

(फुट् नोट् - समाननामेति सूत्रस्य ‘यो ब्रह्माणं विदधीती’त्यस्यार्थमाह यो ब्रह्माणमिति)

प्रहिणोति।

ददाति आत्माकारबुद्धौ प्रकाशत इति तथोक्तः। तत्त्वमस्यादिवाक्यजबुद्धिविषयमित्येतत्। दशतय्यो दशमण्डलात्मकः ऋग्वेदः, तत्र भवा दाशतय्यः।

यो ह वा इति।

आर्षेयमृषिसंबन्धः। ब्राह्मणं विनियोगः। आर्षेयादीन्यविदितानि यस्य मन्त्रस्य स तथाऽध्यापयति अध्ययनं कारयति। स्थाणुं स्थावरम्। गर्तम् नरकम्। शर्वर्यन्ते प्रलयान्ते। पर्यये पर्याये। चक्षुराद्यभिमानिनो देवाः सांप्रतैः तुल्याः॥

तदिति

(फुट् नोट् - भावं तु बादरायणिरिति सूत्रस्य ‘तथो देवानां प्रत्यबुध्यते’त्यस्यार्थमाह तदित्यादि) तत्र ब्रह्मवेदनात्सर्वभाव इति स्थिते यो यो देवानां मध्ये प्रतिबुद्धवानात्मानमहं ब्रह्मास्मीति स प्रतिबोद्धैव तद् ब्रह्माभवत्॥

ते होचुरिति।

ते देवा असुराश्चोचुः किलान्योन्यं हन्त यद्यनुमतिर्भवतां, तर्हि तमात्मानं विचारयामः, यमात्मानं विचारणापूर्वं ज्ञात्वा सर्वान् लोकान् कामान् फलानि चाप्नोति इत्युक्त्वा विद्याग्रहणार्थम् इन्द्रविरोचनौ देवासुरराजौ प्रजापतिसकाशमाजग्मतुः॥

पृथ्व्याप्येति

(फुट् नोट् - अधिकरणान्तिमसूत्रस्य ‘पृथ्व्यप्तेजो ऽनिलख’ इत्यस्यार्थमाह पृथ्व्येति) पादतलमारभ्याजानोः, जानोरारभ्यानाभि, नाभेरारभ्याग्रीवं, ग्रीवाया आकेशप्ररोहदेशं ततश्चाब्रह्मरन्ध्रं क्रमेण पृथिव्यादिभूतधारणया पृथिव्यादिपञ्चात्मके भूतगणे समुत्थिते जिते सति योगगुणे च अणिमादौ प्रवृत्ते योगाभिव्यक्ताग्निमयं तेजोमयं ब्रह्म शरीरं प्राप्तस्य योगिनो न जरादीत्यर्थः। तथा चावोचन्नाचार्याः प्रपञ्चसारे - अवनिजलानलमारुतविहायसां शक्तिभिश्च तद्बिंबैः। सारूप्यमात्मनश्च प्रतिनीत्वा तत्तदाशु जयति सुधीः॥ इति।

बिम्बानि

भूतमण्डलानि।

तच्छक्तयश्च

निवृत्त्याद्यास्तत्रैवोक्ताः।

इति अष्टमं देवताधिकरणम्॥

शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि॥३४॥ ब्रह्मविद्या शूद्राधिकारा न वेत्यध्ययनस्य प्रधानकर्मत्वसंस्कारकर्मत्वाभ्यां संशये पूर्वम् अत्रैवर्णिकदेवाना तद्यो य इति लिङ्गादधिकार उक्तस्तद्वद्विद्याधिकारिणः शूद्रशब्देन परामर्शलिङ्गाच्छूद्रस्याप्यधिकार इति सङ्गतिं भाष्यारूढामाह -

अवान्तरेति।

पूर्वपक्षमाह -

निर्मृष्टेति।

आगन्तुकं

शास्त्रीयम्। अधिकारलक्षण एवावैद्यत्वादभावः कर्मणि स्यात् (जै.सू.अ.६.पा.सू.३७) इत्यनधीयानस्यानधिकार इति स्थितत्वाद्गतार्थतामाशङ्कते -

अध्ययनेति।

एतद् न हि आहवनीयादिरहितेन विद्या वेदितुं न शक्यत इति भाष्यं व्याचक्षाणः परिहरति -

हन्तेति।

तत्रानग्नेरग्निसाध्ये कर्मण्यनधिकार स्थितोऽवैद्यत्वम् अभ्युच्चयमात्रम्; अभ्युच्चयत्वं चाध्ययनविधेः पुरुषार्थत्वशङ्क्यायाः तत्रानिरासात्, इह संस्कारपरामर्शादित्यादिसूत्रैरध्ययनविधेः संस्कारकर्मविषयत्वसमर्थनाच्च। अतोऽनग्नीनामपि शूद्राणामग्न्यसाध्यायां विद्यायामधिकार इति शङ्काया न गतार्थत्वमित्यर्थः। ननु कर्मण्यग्निवद्विद्यामध्ययनं हेतुरित्याशङ्क्याह -

न चेति।

अग्निः कर्महेतुः, स च न शूद्रस्य, अध्ययनं तु विद्यायामनियतो हेतुः संभवति च शूद्रस्येत्युपपादयति -

यत इत्यादिना।

आहवनीयादिसाध्ये कर्मणि शूद्रस्य नाधिकार इत्येतद्यतः कारणाद् युक्तं, यतश्च विद्यायां शूद्रस्यासंभविसाधनमलौकिकं नास्ति, ततस्त्वदुक्तमसांप्रतमिति योजना। अग्नेः कर्मसूपयोगमाह -

यदाहवनीये इति।

ननु व्रीहिवदाहवनीयोऽस्तु शूद्रस्य नेत्याह -

तद्रूपस्येति।

संस्कृतोऽग्निराहवनीयः; स चालौकिक इत्यप्रकरणाधीताद्वाक्यविहिताधानादेव लभ्य इत्यर्थः। आधानमपि द्विजातिसंबद्धं यदि क्रतुं कञ्चिदारभ्य विधीयेत, तर्हि क्रत्वन्तरे शूद्रोऽधिक्रियेत, न त्वेतदस्ति; तस्याग्निद्वारा सर्वक्रतुसाधारण्यात् इत्येवमनारभ्याधीतग्रहणम्। आधानमप्यस्तु शूद्रस्य, नेत्याह -

आधानस्य चेति।

वसन्तादिवाक्येनेत्यर्थः। विद्यायामलौकिकं साधनं नास्तीत्यसिद्धमध्ययनक्रियाया लौकिकत्वेऽपि तन्नियमस्य वैधत्वादिति शङ्कां परिहरति -

न विकल्पासहत्वादिति।

नानोपायसाध्येऽक्षराधिगमेऽध्ययनं नियम्यमानं पुरुषार्थे तस्मिन्नियम्येतोत क्रत्वर्थे इति विकल्प्य द्वितीयं निरस्यति -

न तावदिति।

अध्ययनियमस्य क्रत्वर्थाश्रितत्वं प्रकरणाद्वाक्याद्वेति विकल्प्याद्यं निरस्य द्वितीयं प्रत्याह -

न चाऽनारभ्येति।

व्याप्तया हि जुह्वा क्रतौ व्यापके बुद्धिस्थीकृते वाक्यं पर्णतां क्रतुना संबन्धयति, स्वाध्यायस्तु स्वशाखात्मकोऽवयवी न कर्मविशेषेण व्याप्त इत्यनुपस्थापिते कर्मणि कथं वाक्यमध्ययनस्य कर्मसबन्धं ब्रूयादित्यर्थः। नन्वज्ञातोपाये कथं पुरुषेच्छातः प्रवृत्तिरत आह -

तदुपायेऽपि हीति।

फलमभिलषस्तदुपायमप्यनुष्ठेयं मन्यते, विशेषं तु न वेदेति। तर्हि करणार्थेतिकर्तव्यतायामपि सामान्यप्रवृत्तिरिच्छाधीनेत्याशङ्क्याह -

इतिकर्तव्यतास्विति।

अनधिगतः करणविशेषो विधितो येन पुंसा स इतिकर्तव्यतासु न घटते न चेष्टते। न हि करणसामान्यमितिकर्तव्यतोपकार्यं, किं तु विहितः कथंभावाकाङ्क्षः करणविशेषः, तत्र य यदङ्गं सामान्यतो यच्च विशेषतस्तत्र सर्वत्र विध्यधीनैव प्रवृत्तिरित्यर्थः। ननु कथं विध्यधीनप्रवृत्तिकता क्रत्वर्थता क्रतुविध्योर्भेदादत आह -

क्रतुरिति हीति।

क्रतुरिति शब्दो विषयेण क्रतुना तदभिधायकं विषयिणं विधिशब्दं परामृशति लक्षणयेत्यर्थः।

अर्थ्यते

ज्ञायते। मा भूवन्नध्ययनादयः पुमर्थाः, मा भूच्च तदाश्रितोऽदृष्टनियमोऽर्थावबोधे तु दृष्टे एवाध्ययनं नियम्यतामत आह -

यदि चेति।

यस्मान्न नियमविधिरतोऽ पूर्वविधिरित्याह -

तस्मादिति।

यदोपनयनाङ्गकाध्ययनविधिः काम्यः, तदा शूद्रस्य लौकिकाध्ययनादिना वेदग्रहणमित्याह -

तथा चेति।

द्वौ हीह पूर्वपक्षौ – सर्वत्र शूद्रस्याधिकारः, संवर्गविद्यायामेव वेति। तत्राद्यं प्रदर्श्य, स्वाध्यायविधेर्नियामकत्वमुपेत्यैव द्वितीयमाह -

मा भूद्वेति।

वाक्यप्रकरणयोरभावेऽपि कल्पनालाघवेन सामर्थ्यलक्षणलिङ्गेन चानुगृहीतस्तव्यप्रत्ययः कर्मप्राधान्यमवगमयन्नध्ययनस्य संस्कारकर्मतामापादयतीत्याह -

तथापीत्यादिना।

विनियोगः पदान्वयः।

परम्परयेति।

अक्षरावाप्तिपदार्थव्युत्पत्तिविचारपरयेत्यर्थः। अन्यतोऽनुष्ठानतोऽपेक्षितमर्थबोधमित्यर्थः। अर्थबोधेऽध्ययनस्य सामर्थ्यं दर्शयति -

दृष्टश्चेति।

संस्कारोऽवाप्तिः। सैव दर्श्यते -

तेन हीति।

विपरिवृत्त्येति।

श्रुतविनियोगाद्व्यावृत्त्येत्यर्थः।

विनियोगभङ्गेनेति।

सुवर्णधारणेनेति कृत्वेत्यर्थः। यदवादि लिखितपठितवेदार्थबोध इति, तत्राह -

यदा चेति।

एवं शूद्रस्य विद्यायामसामर्थ्यमुक्त्वा शास्त्रपर्युदासमाह -

यज्ञ इति।

अतत्परः शब्दो नाज्ञातार्थबोधीति मते मा भूल्लिङ्गादधिकारसिद्धिः, सिद्धान्ते तु किं न स्यादत आह -

अस्माकं त्विति।

असति बाधकेऽवगमादर्थसत्तासिद्धिरुक्ता, विधिना चापेक्ष्यत इति सप्रयोजनता। शूद्रशब्दस्यावयवृत्तिप्रदर्शनायाख्यायिकां श्रौतीमनुक्रामति -

एवं किलेत्यादिना।

जनश्रुतस्यापत्यं जानश्रुतिः। पुत्रसंज्ञस्यापत्यं पौत्रः। तस्यापत्यं पौत्रायणः। श्रद्धयार्थिभ्यो देयं यस्य स तथा। पाक्यमन्नं बहु यस्य गृहे स तथा।

शृङ्गाटकानि

चतुष्पथाः।

शौण्डस्य

शूरस्य। तदनुग्रहाय उत्तमविद्याजिज्ञासां कर्तुम्। दोषेत्यव्ययं रात्रावित्यर्थः। भल्लाक्ष भल्लाक्ष विरुद्धलक्षणयाऽन्धेत्युपालम्भः। इत आरभ्य द्युलोके मा प्रसाङ्क्षीः प्रसक्तिं मा कार्षीः, यदि करोषि, तर्हि तन्मध्यप्रविष्टं त्वां तन्मा धाक्षीन्मा दहतु, तद्धक्ष्यति वराको जानश्रुतिरित्येकदेशद्वारोच्यते। एष तावद्वराकः एनमल्पं (फुट् नोट् - घ - पुस्तके ‘इत्थम्’ इत्यपि पाठः)। सन्तं किमेतद्वचनमात्थेत्येतच्छब्दान्वयः। युजेर्धातोः कर्तरि अन्येभ्योऽपि दृश्यन्त इति क्वनिपि कृते युग्वा। स्वारूढं पुरुषं देशान्तरेण युनक्तीत्यर्थः। उद्भेलमपारं। चिन्ताविष्ट्स्य हि रात्रिर्बहुर्भवति। पिशुनः सूचकः। वन्दारवः स्तावकास्तेषां वृन्दं समूहः। एकपदे झटिति। यन्तारं सारथिम्। विपिनमरण्यम्। नगनिकुञ्जं पर्वतगुहा। पुलिनं सैकतम्। ब्राह्मणायनं ब्राह्मणवेषम्। धनाया धनेच्छा श्रुत्युक्तनिष्कव्याख्या हारमिति। अश्वतरीभ्यां युक्तो रथस्तथोक्तः। आटोपः संभ्रमः। अह हारे त्वेति पाठो व्याख्यातः। आहरे त्वेति पाठे त्वा इत्यस्यात्र वाक्ये न केनापि संबन्ध इत्यानर्थक्यम्। शकटोक्तेः प्रा व्याख्यायामस्ति संबन्धीति॥३४॥ एवं तावन्न्यायबलेन शूद्रशब्दलिङ्गमन्यथा नीतम्। संप्रति शूद्राधिकारवारकबहुलिङ्गविरोधादपि तथेत्याह -

क्षत्रियत्वगतेश्चेत्यारभ्य

आ अधिकरणसमाप्तेः। ननु कापेयवाज्योऽभिप्रतारी चित्ररथ एव किं न स्यादत आह –

एष चेति।

नामभेदादन्वत्वे सति तद्वंश्यत्वात्तद्याजकेन याज्यत्वमिथर्थः। यद्यपि क्षत्रयसमहि हारो न क्षत्रियत्वव्याप्तः कापेय एव व्यभिचारात्तथापि द्योतकतया संभावकः। सर्वं च वैदिकं लिङ्गमेवभ्देत्याह -

संभाव्यते इति।

एवं तावद्वाक्योपक्रमे संदेहमभ्युपेत्यैव वाक्यशेषान्निर्णयः कृतः, इदानीं तु नैव संदेहः; शूद्रशब्दपरामर्शात्प्रागेव स ह क्षत्तारमुवाचेत्यमात्यप्रैषादिना क्षत्रियत्वनिश्चयादित्याह -

इतश्चेति।

बहुदायी बहुपाक्य इति ह्यर्थसंभवोऽधिगतः। अन्ये वदान्या दानशीलाः पृष्ठे यस्य स तथा। अर्थसंभवे च निमित्ते यदैश्वर्यं तस्य जानश्रुतेरवगतं तत् क्षत्रियस्य दृष्टमित्यर्थः॥३५॥ आद्यसूत्रे एवाध्ययननियमस्य सूत्रितत्वात् पुनरुक्तिमाशङ्क्याह -

न केवलमिति।

उपनीतस्य यदध्ययनं तद्विधिपरामर्श आलोचनम्। उपनयनमध्ययनाङ्गमेकम्, अपरं च विद्याप्राप्तये उपसदनापरपर्यायमस्ति। हीनवर्णे राजन्याचार्ये औपमन्यवादीनां ब्राह्मणानामुपनयनं ‘‘तान्हेति’’ निषिध्यते। तत एवोत्तमवर्णाचार्यलाभे तेषामुपनयनं प्राप्नोत्यन्यथाऽस्यैव अप्राप्तनिषेधतापातादित्याह -

येषामिति

॥३६॥३७॥३८॥ ते हैते भारद्वाजादयः षड् ऋषयोऽपरं ब्रह्म परत्वेनावगतवन्त इति ब्रह्मपराः, तद्ध्यानानुष्ठाननिष्ठाश्च ब्रह्मनिष्ठाः परं च परमार्थं ब्रह्म अन्वेषमाणा एव पिप्पलादस्तज्जिज्ञासितं सर्वं वक्ष्यतीति प्रतिपेदिरे। ते च तमेव भगवन्तमुपपसन्नाः तानौपमन्यवादीननुपनीयैतद्वैश्वानरविज्ञानमुवाच अश्वपती राजा। त्रपुजतुभ्यां वङ्गलाक्षाभ्यां तप्ताभ्याम्। द्विजातीनां दानं साधारणम्, प्रतिग्रहस्तु ब्राह्मणस्यैवेति विवक्षितम्, न तु शूद्रस्यैव दानं वार्यते॥

इति नवममपशूद्राधिकरणम्॥

कम्पनात्॥३९॥ अस्यानुप्रसक्तेनापशूद्रविचारेण न सङ्गतिरिति व्यवहितेनोच्यते। शब्दादेव प्रमित इत्यत्र ब्रह्मवाक्ये जीवानुवादो ब्रह्मैक्यबोधेत्युक्तम्। इह तु प्राणस्य स्वरूपेण कल्पितस्य न ब्रह्मैक्यसंभवो यतोऽनूद्येत, ततस्तदुपास्तिविधिरिति प्रत्यवस्थीयते। प्राणमेवाभिसंविशन्तीत्यत्र निरवेक्षकारणत्वपरैवकारश्रवणाद् ब्रह्मपरत्वम्, इह तदभावदत एव प्राण इत्यनेनागतार्थत्वमोपसंहारैकरूप्यस्यास्पष्टत्वाच्च प्रातर्दनविचारेणपीति। स्यादेतत् - तदेव शुक्रं तद् ब्रह्मेति च भयादस्याग्निस्तपतीति च प्राचीनपराचीनवचनसंदष्टतया ऽस्य तदेकवाक्यत्वादन्यत्र धर्मादिति ब्रह्मप्रकरणाच्च ब्रह्मपरत्वावगतेः कथं पूर्वपक्षोत्थानमत आह -

प्राणवज्रेति।

वायुपरिग्रहे वज्रशब्दः श्रुतिवृत्तः स्यादिति श्रुतिः। प्राणश्रुतिबलाद्वायुराध्यात्मिकः शारीरो वज्रश्रुतिबलाद्वाह्यश्च वायुरत्र प्रतिपाद्यः। न हि प्राणमात्रस्य वज्रोद्यमनहेतुना। उभयोश्च चिन्तनमेकं संवर्गविद्यावदिति न वाक्यभेद इति भावः। सर्वशब्दश्रुतिविरोधमाशङ्क्याह पूर्ववादी -

यद्यपि चेति।

मण्डूकप्लुत्येति।

यथा मण्डूको बहून् विहाय स्वपङ्क्तिगतमण्डूकं प्रति प्लवते एवं शब्दादिति प्रतिज्ञा व्यवहिताऽपि हेतुनाऽनुषज्यते इत्यर्थः। शब्दोऽत्र सर्वशब्दः। सवायुकस्य जगतः कम्पयितृत्वमुपपादयति -

ब्रह्मणो हीति।

ननु प्राणवज्रश्रुत्योः स्वार्थत्यागभयात्सर्वशब्दसंकोच उक्तः, कथं सवायुकजगत्प्रतीतिरत आह -

एतदुक्तमिति।

प्रधानस्याङ्क्षस्य वचनं प्रकरणमिति प्रकरणलक्षणं प्रस्तुते वर्तयति -

यत्खल्विति।

पृष्टं जिज्ञास्यत्वात्प्रधानं तस्य नियन्तृत्वादीनि प्रतिपत्तावङ्गानि प्रतिवचनेन निरुप्यन्त इति प्रकरणसिद्धिरित्यर्थः। यदिदं किं च जगत् तत्सर्वं प्राणे निमित्ते एजति चेष्टते। तच्च (फुट् नोट् - अयं ग्रन्थो धिकरणस्थवचनाधप्रकाशकः) तत एव निःसृतम् उत्पन्नम्। तच्च प्राणसंज्ञं जगत्कारणं महत्। विमेत्यस्माज्जगदिति भयम्। भयहेतुत्वं रूपयति -

वज्रमिति।

उद्यतं वज्रमित्यर्थः। पूर्वपक्षे तु प्राणे निमित्ते महद्भयहेतुर्वज्रमुद्यतं भवतीति व्याख्यातम्। तथा च मुख्यार्थो वज्रशब्दः। यदि तु सिद्धान्तेऽपि ब्रह्मणि निमित्ते वज्रमुद्यतमिति व्याख्यायेत, तदाऽपि वज्रशब्द उपलक्षणार्थः स्याद्; वज्रब्रह्मणोरसाधारणसंबन्धाभावादिति। वायुरेव व्यष्टिर्विशेषः। समष्टिः सामान्यम्। शुक्रं ज्योतिष्मत्। अस्येश्वरस्य भयादग्निसूर्यौ तपतः। इन्द्रादयस्तु धावन्ति स्वस्वकार्येषु। निर्विष्टानपेक्ष्य मृत्युः पञ्चमः। भीषा भयेन॥३९॥

इति दशमं कम्पनाधिकरणम्॥(फुट् नोट् - तत्र सूत्रम् १ - कम्पनात्॥३९॥

ज्योतिदर्शनात् ॥४०॥ ज्योतिरादित्यो ब्रह्म वेति ज्योतिश्श्रुतेः परश्रुतेश्च संशयः। ननु ज्योतिषां ज्योतिरिति ब्रह्मापि ज्योतिःशब्दमतः कथमादित्य इति पूर्वपक्षस्तत्राह -

अत्रेति।

प्रकरणात्प्राणशब्दं ब्रह्मेति यथोक्तं तथा ज्योतिरप्यस्तु, तत्राह -

पूर्वमिति।

तत्र हि सर्वशब्दश्रुतिसंकोचोऽस्ति, न त्विह। परमिति तु श्रुतिर्विशेषणार्थेति न प्रधानार्थज्योतिःश्रुतेर्बाधिकेत्यर्थः। अत एव सङ्गतिः। समुत्थानश्रुतेश्च पीडनप्रसङ्गादित्यनुषङ्गः। ननु समुत्थानं विवेक इति दहराधिकरणे ( ब्र.अ.१.पा.३.सू.१४) व्याख्यातमत आह -

तथा हीति।

अप्रसिद्धेरित्यर्थः। परमिति विशेषणमादित्यस्यार्चिषः परत्वादित्यर्थः। आदित्यस्य समीपे ब्रह्मलोके स्थित्वा तत्रोत्पन्नज्ञानान्मुच्यते इत्यर्थः। एवमादित्ये वाक्या ऽऽ ञ्जस्यमुक्त्वा ब्रह्मपक्षे क्त्वाश्रुतिपीडामुक्तां प्रपञ्चयति -

ब्रह्मज्योतिरिति।

शरीरात्समुत्थायेति वाक्ये ज्योतिः प्राप्यावस्थितेऽस्य स्वरूपनिष्पत्तिरुच्यते, सा ब्रह्मज्योतिर्वादिनो न स्याद्; ब्रह्मण एव स्वरूपत्वात्, स्वरूपं प्राप्य स्वरूपं प्राप्नोतीति सङ्गतिप्रसङ्गादित्यर्थः। नन्वभिनिष्पत्तिः साक्षात्कार इत्यत आह -

न चेति।

साक्षात्काररूपाभिनिष्पत्तिर्ज्योतीरूपसंपत्तेः प्राप्तेः पूर्वा सती परत्वेन न वक्तव्या। या च मुखं व्यादाय स्वपितीतिवद्व्यत्यययोजना दहराधिकरणे कृता सा क्लिष्टेत्यर्थः। न चोपसंपत्तिरेव साक्षात्कारः; उत्कर्षवाचिपरशब्दयोगादुपसंपत्तेरेव प्राप्तित्वावगमादिति। ज्योतिरिति समुत्थाथेत्युपसंपद्येति तिसृभिः श्रुतिभिर्य आत्मेति प्रकरणबाधः। अनेन विपक्षे श्रुतिसंकोचान्नाडीखण्डप्रस्तुतादित्यप्ररकरणाच्च तेजो ज्योतिरिति पूर्वाधिकरणसिद्धान्तेन प्रत्यवस्थानात् संगतिरपि ध्वनिता। उपक्रममध्योपसंहारैकरूप्यान्निर्णीते आत्मनि ज्योतिरादिश्रुतयस्तदनुरोधेन नेतव्या इत्याह -

यत्खल्विति।

अत्र हि य आत्मेत्यात्मा प्रतिज्ञात एतं त्वेव त इति परामृष्टः स उत्तमः पुरुष इत्युपसंहृतः। प्रकरणमनुरुध्य श्रुतिभङ्गेऽधिकरणविरोधं शङ्कते -

तदिति।

ज्योतिष्टोमे श्रूयते -

तिस्र एवेत्यादि।

उपसद इष्टिविशेषाः, तन्त्रित्वं ज्योतिष्टोमस्यैव, द्वादशत्वं तु साहस्योताऽहीनस्येति चिन्ता। साह एकाहत्वाद् ज्योतिष्टोमः, अहीनोऽहर्गणसाध्यत्वाद् द्वादशाहादिः; अहः खः क्रतुसमूह इति स्मृतेः, खस्येनादेशात्। अत्रत्यं पूर्वपक्षं प्रस्तुतेऽतिप्रसङ्गप्रदर्शनार्थमाह -

प्रकरणेति।

अहीनश्रुतिरहर्गणे रूढा। भगवास्तु पाणिनिः स्वरार्थं प्रत्ययमनुशशास। सा ज्योतिःश्रुतिरिव ब्रह्मप्रकरणरुद्धा साहमभिदधीत, तत्रैव च द्वादशोपसत्तां विदधीत। तत्किं विधत्ताम्। अयुक्तं हि विधातुमुत्कर्षस्य सिद्धान्तितत्वादित्यर्थः। अवयवव्युत्पत्त्येत्युक्तम्, तामाह -

स हीति।

सर्वप्रकृतित्वेन हीयते कुतश्रिन्न कृत्स्नाङ्गविधानात्, न न्यूनो ज्योतिष्टोम इत्यर्थः। अहीनशब्दस्यागर्हणे रूढत्वान्न दुर्बलावयवप्रसिद्ध्या साह्नवाचिताऽतश्च द्वादशत्वस्य न साह्ने निवेश इति द्वादशाहादावुत्कर्ष इति यथाभाष्यं सिद्धान्तः। अत्र वार्तिककारपादसंमतं सिद्धान्तमादर्श्य विरोधं परिजिहीर्षुर्यथास्थितसिद्धान्तमध्ये एकदेशमनुजानाति -

अवयवेति।

द्वादशोपसत्तायाः प्रकरणे विधानाभावेऽपि द्वादशाहीनस्येति वाक्यस्य न प्रकरणादुत्कर्ष इत्याह -

नापीति।

प्रतिज्ञाद्वयमिदम्। इतः प्रकरणादिदं वाक्यं नापकृष्येतापकृष्टं च सदहर्गणे द्वादशोपसत्तां न विधत्त इति। तत्राद्यां प्रतिज्ञामुपपादयति -

परेति।

यदि विधिपरं सदिदं वाक्यमकृष्येत, ततोऽहीनधर्मं ज्योतिष्टोमप्रकरणे विधत्त इति स्यात्, तच्चान्यायम्; कुतः? इत्यत आह -

असंबद्धेति।

मध्ये प्रकृतासंगतविधाने तत्पदैः प्रकरणं विच्छिद्येत। पुनस्तदुद्धारेणानुसन्धाने सति क्लेशः स्यादिति। यदि नापकर्षो वाक्यस्य, किं तर्हि प्रयोजनमत आह -

तेनेति।

द्वाशोपसद इति वाक्येन द्वादशाहप्रकरणे विहिता द्वादशोपसत्ता तद्विकृतिषु अतिदेशप्राप्ताऽनेन वाक्येन ज्योतिष्टोमेऽनूद्यते त्रित्वविधिमौचित्येन स्तोतुम्। अहीनो हि महाँस्तस्य द्वादश साह्नस्तु शिशुस्तस्य तिस्र इत्यर्थः। अनेन द्वितीयाऽपि प्रतिज्ञा समर्थिता प्राप्तत्वान्न विधिरिति॥

निवीतादिवदिति।

‘‘निवीतं मनुष्याणां प्राचीनावीतं पितॄणामुपवीतं देवानामि’’ति दर्शपूर्णमासयोराम्नायते। तत्रोपवीतं विधीयते एव। इतरयोस्तु विधिरुतार्थवाद इति संशये सत्यपूर्वार्थलाभाद् मनुष्यशब्दस्य च मनुष्यप्राधान्याभिधायित्वात्तत्प्रधाने आतिथ्ये कर्मणि निव्यातव्यं पित्र्ये च प्राचीनमाव्यातव्यम् इति पूर्वपक्षे राद्धान्तः। प्राप्तं हि मनुष्याणां क्रियासु सौकर्याय कण्ठालम्बिवस्त्रधारणं देहार्धे बन्धनं वा निवीतम्। प्राप्तं प्राचीनावीतं वचनान्तरेण पितृयज्ञे। तदनुवादेन निवीतमित्यादिरर्थवाद उपवीतं स्तोतुमिति। ननु यदि द्वादशोपसत्तावाक्यस्य प्रकरणादनुत्कर्षः कथं तर्हि जैमिनिरपकृष्येतेत्युत्कर्षमाहात आह -

तस्मादिति।

द्वादशोपसत्तायाः प्रकरणेऽङ्गत्वेन निवेशाभावाभिप्रायोऽपकर्षशब्द इत्यर्थः। ज्योतिष्टोमप्रकरणाम्नातवाक्यस्य नापकर्ष इत्यधस्तादन्वयः। तदेवं द्वादशोपसत्तावाक्यस्य प्रकरणनिवेशसमर्थनेन प्रतिबन्दी निरस्ता। ननु तर्हि पूष्णोऽहं देवयज्यया प्रजया च पशुभिरभिजनिषीयेत्यादीनाम् इष्टदेवतानामस्मरणाख्यानुमन्त्रणार्थमन्त्राणां दर्शपूर्णमासप्रकरणात् नोत्कर्षः स्यात्तत्राह -

पूषादीति।

दर्शपौर्णमासिकाग्न्यादिदेवतानुमन्त्रणमन्त्रनिरन्तरपाठात् पूषादिमन्त्राणां नाग्नेयादिविधिभिरर्थवादत्वेन समभिव्याहारावगतिः। तदिदमुक्तम् -

अगत्येति।

यत्र निनीष्यन्ते तत्रान्यतो न प्राप्तिरित्याह -

पौष्णादौ चेति।

अस्तु तर्हि ज्योतिर्वाक्येष्वपि श्रुतिवशादादित्यवादिनो निर्गुणप्रकरणानुपयोगादर्चिरादिमार्गे च सोपयोगत्वादुत्कर्षस्तत्राह -

इह त्विति।

तुशब्दो नेत्यर्थे। इह ज्योतिर्वाक्ये नोत्कर्षः इत्यर्थः। हेतुमाह -

अपकृष्टस्येति।

फलस्य ब्राह्मलौकिकभोगस्योपायो मार्गस्तत्प्रतिपादकः अर्चिरादिमार्गोपदेशः तेऽर्चिषमभिसंभवन्तीत्यादिरतिविशदः। मार्गपर्वत्वेनादित्यस्तत्र स्वशब्दोपात्तः संवत्सरादित्यमिति। ज्योतिर्वाक्ये तु ज्योतिः शब्दमात्रं श्रुतं न मार्गोऽतश्चाविशदमिदमेकदेशमादित्यं वदद्वदेत्ततश्चास्य संपूर्णमार्गोपदेशकेऽर्चिराद्युपदेशेनोत्कर्षः; निष्प्रयोजनत्वादित्यर्थः। ननु यद्यर्चिरादिमार्गे प्राप्त आदित्यस्तर्हि मैवं ज्योतिर्वाक्यं पूषादिमन्त्रवदुत्कर्षि, एकदेशाभिधानेन त्वर्चिरादिमार्गं निर्गुणप्रकरणेऽनुवदद् ब्रह्मध्यानं स्तोतुं सायासोऽर्चिरादिपथः, इदं तु निरायासमितीत्यत आह -

न च द्वादशेति।

अस्तु तर्हि द्वादशत्ववाक्येऽपि श्रौतार्थसंसर्गपरत्वलोभेन विधित्वमिति चेत्तत्र वक्तव्यम्। किमहीनशब्दे रूढिमभङ्क्त्वा वाक्यं श्रौतार्थमाश्रीयेतोत भङ्क्त्वा। नाद्य इत्याह -

द्वादशेति।

अहीनधर्मस्येह विधौ प्रकरणं विच्छिद्येत विच्छेदस्य चायुक्तत्वं द्वादशाहादौ च प्राप्तद्वादशोपसत्तानुवादस्य च निष्प्रयोजनत्वादित्यर्थः। न द्वितीय इत्याह -

न चैतदिति।

उपसदोऽवच्छेत्तुं विंशतेस्त्रित्वद्वादशयोर्विकल्पापत इत्यर्थः। समुच्चये पञ्चदशोपसत्तापातस्तिस्र एवेत्येवकारविरोधश्चेति। अपि च तिस्र उपसदो द्वादशेत्येतावताऽलम्, यद्युभयोः संख्ययोः प्रकरणे निवेशः, वृथा साह्नाहीनशब्दौ, प्रकरणादेव संख्ययोर्ज्योतिष्टोमसंबन्धसिद्धेरित्याह -

साह्नेति।

यदा त्वहीनशब्दोऽहर्गणवाची, तदा स तावदवश्यं प्रयोक्तव्यस्ततस्तिस्र इत्येवोच्यमाने त्रित्वमप्यानन्तर्यादहीने स्यात्। तन्निवृत्तये साह्नशब्दोऽप्यर्थवानिति भावः। ज्योतिर्वाक्ये तु मुख्यार्थेन प्रकरणविच्छेदादिरित्याह -

इह त्विति।

प्रकरणात् श्रुतेर्बलवत्त्वेऽप्यानर्थक्यप्रतिहतानां विपरीतं बलाबलमिति न्यायात् ज्योतिश्श्रुतेश्च मुख्यार्थत्वे आनर्थक्यस्योक्तत्वात्। प्रकरणानुगुण्येन ज्योतिः परं ब्रह्मेत्यर्थः। नन्वादित्यस्येत्यप्यस्ति प्रकरणम्; ‘स यावत् क्षिप्येन्मनस्तावदादित्यं गच्छती’ति प्रस्तावादित्युक्तमनुवदिति –

यत्त्विति।

परिहरति –

नेति।

दहरविद्याफलं ब्रह्मलोकावाप्तिरादित्यद्वारा उक्ता। इदं तु य आत्माऽपहतपाप्मेत्यादिनिर्गुणप्रकरणमित्यर्थः। दहरविद्या च नाडीखण्डात्पूर्वं प्रस्तुतेति न प्रकरणोत्कर्षशङ्का। नन्वात्यन्तिकमोक्षोऽपि ब्रह्मलोकद्वारा प्राप्यतामिति, तत्र वक्तव्यम् - किं मोक्षस्य गतिपूर्वकानाप्यतत्वमङ्गीकृत्यैतद्वाक्यं क्रममुक्तिपरमित्यभिमतम्? उत नियमेन गतिपूर्वप्राप्यत्वमिति। नाद्य इत्याह -

न चेति।

तस्माद्विद्वच्छरीराद् अत्रैव ब्रह्मणि समवनीयन्ते लीयन्ते। न द्वितीय इत्याह -

न च तद्द्वारेणेति।

तच्छब्देन ब्रह्मलोकमाह। यत्तूपसंपद्येति क्त्वाश्रुत्यनुपपत्तिरिति, तत्राह -

तस्मादिति।

आदित्यमुपसंपद्येति व्याचक्षाणानां मध्ये ब्रह्मलोकप्राप्तिव्यवायाङ्गीकारेण क्त्वाश्रुत्यनाञ्जस्यं तु तुल्यमित्यर्थः। तदेवं प्रकरणात् श्रुतिभङ्गमभिधाय श्रुतिवशादप्याह -

अपि चेति।

न च उत्तमः, पुरुषं प्राप्ता न तु प्राप्यं ज्योतिरिति - वाच्यम्; परत्वेन विशेषितस्य ज्योतिष एवोत्तमत्वेन विशेष्टुं योग्यत्वादिति।

भाष्ये करणादिति।

द्युसंबन्धप्रत्यभिज्ञातस्य ब्रह्मणो यच्छब्देन परामर्शादित्यर्थः। ‘अथ या एता हृदयस्य नाड्य’ इति नाडीखण्डे। अथ विशेषविज्ञानोपरमानन्तरं, यत्र काले, एतदिति क्रियाविशेषणम्। एतदुत्क्रमणं करोति। अथ तदैतै रश्मिभिरूर्ध्वम् आक्रमते उपरि गच्छतीत्युपक्रम्य आदित्यं गच्छतीति श्रुतम्।।४०॥

इति एकादशं ज्योतिरधिकरणम्॥

आकाशोऽर्थान्तरत्वादिव्यपदेशात्॥४१॥ अत्राकाशब्रह्मश्रुतिभ्यां संशयः। ‘‘सर्वाणि भूतान्याकाशादेव समुत्पद्यन्ते’’ इत्यत्र हि सर्वजगदुत्पत्तेः, एवकारावगतेर्नि(फुट् नोट् - तत्र सूत्रम् १ - ज्योतिर्धर्शदात्॥४०॥ रपेक्षकारणत्वस्य, प्रत्युक्तिसामानाधिकरण्यसामर्थ्यस्य च दर्शनाद् ब्रह्मपरत्वम्, नैवमिहेत्यगतार्थत्वमाह -

तथापीति।

हेतूनां प्रसिद्धेर्भूताकाशो न तु ब्रह्मेति वक्ष्यमाणेनान्वयः। अनन्तराधिकरणेनागतार्थत्वसंगतिं वक्ति -

अकस्माच्चेति।

पूर्वत्र हि प्रकरणादानर्थक्यहतश्रुतिर्नीता, इह तु न ब्रह्मप्रकरणम्; नाप्याकाशश्रुतेरानर्थक्यम्, नामरूपाधिष्ठानब्रह्मप्रतिपत्त्यर्थत्वात् आकाशस्येति भावः। तर्हि नामरूपान्यत्वं ब्रह्मणो लिङ्गम्, ब्रह्मशब्दश्रुतिश्च नेत्याह -

नामरूपे इति।

नामरूपे अन्तरा ब्रह्मेति श्रुतिर्नामरूपयोर्निर्वहितुराकाशस्यान्तरालत्वं नाचष्टे, किंतु ब्रह्मणः। ततः किमत आह -

तेनेति।

निषेधमुखेनैतदेव विशदयति -

न त्विति।

निर्वोढा य आकाशः स नैव ब्रह्म। अन्तरालभूतं वा यद् ब्रह्म तदपि नैव निर्वोढ्रित्यर्थः। एवं च ब्रह्मशब्दश्रुतिरपि ब्रह्मण्येव नाकाश इत्युक्तम्। अभिधानाभिधेयनामरूपनिर्वाहकत्वं नियन्तृत्वम्, तन्न नभसि सत्यप्यवकाशदातृत्वे घटत इत्याह -

न चेति।

नामरूपकर्तृत्वेन वाक्यान्तरगतब्रह्मप्रत्यभिज्ञामाह -

अनेनेति।

नन्वनेन जीवनेत्यत्रानुप्रवेशव्याकरणयोः क्त्वाप्रत्ययेनैककर्तृकत्वं प्रतीयते, अनुप्रवेशे च जीवः कर्तेति स एव व्याकरणेऽपि कर्ता स्यात्तथा च न व्याकर्तृत्वादिह ब्रह्मप्रत्यभिज्ञा, अत आह -

ब्रह्मरूपतया चेति।

जीवस्य व्याकर्तृत्वप्रतीतावपि न विरोधस्तस्य ब्रह्माभेदादित्यर्थः॥४१॥

इति द्वादशं अर्थान्तरत्वाधिकरणम्॥ (फुट् नोट् - तत्र सूत्रम् १ - आकाशोऽर्थन्तरत्वादिव्यपदेशात्॥४९॥)

सुषुप्त्युत्क्रान्त्योर्भेदेन॥४२॥ अत्र विज्ञानमयशब्दादुपसंहारस्थसर्वेशानादिशब्दाच्च विशयः। अङ्गुष्ठमात्र इत्यत्र नोपक्रमोपसंहारौ जीवे, अत्र तु स्त इत्यगतता। पूर्वत्र नामभेदरूपाभ्यां भेदव्यपदेशाकाशं ब्रह्मेत्युक्तं, तत्र भेदव्यपदेशोऽनेकान्तोऽसत्यपि भेदे ‘प्राज्ञेनात्मना संपरिप्वक्त’ इति भेदोपचारदर्शनादित्याशङ्क्याह - अत्रापि मुख्यभेदपरत्वसाध्यत्वात्सङ्गतिः (फुट् नोट् – घ - पुस्तके ‘साधनात्सङ्गतिः ‘ इति पाठः)। पूर्वपक्षमाह –

आदीति।

आदावन्ते च विज्ञानमयशब्दाद् मध्ये स्वप्नाद्युक्तेः संसारिपरे ग्रन्थे सति ‘महानज’ इत्यादि सर्वं संसारिण्येव योज्यत इत्यर्थः। संपिण्डिता विषयसंबन्धकृतविक्षेपाभावाद् घनीभूता प्रज्ञा यस्य स तथा, संसार्येवानूद्यत इति। अनुवादप्रयोजनं कर्मापेक्षितकर्तृस्तुतिः। नन्वसिद्धे ईश्वर धर्मिणि भेदव्यपदेशोऽसिद्ध इत्याशङ्क्याह -

अयमभिसंधिरिति।

द्वितीयं विकल्पं निराचष्टे -

न चात्रेति।

नन्वात्मशब्दो जीवस्वभाववचन इत्युक्तं, तत्कथं तदतिरिक्तेश्वरव्यपदेशोऽत आह -

न च प्राज्ञस्येति।

ननु जीवस्यापि शास्त्रादिविषयप्रज्ञाप्रकर्षोऽस्ति, अत आह -

असंकुचद्वृत्तिरिति।

ननु भेदेन जीवपरव्यपदेशे वाक्यं भिद्येतात आह -

लोकसिद्धमनूद्येति।

नन्वतिलाघवादनुवाद एव भवतु, नेत्याह -

न त्विति।

नन्वभ्यासाज्जीवपरत्वं वाक्यस्य, नेत्याह -

अत एवेति।

यत एवानुवादमात्रमनर्थकमत एव प्राणादिविवेकार्थमुपक्रमे जीववर्णनं स्वप्नेदेर्व्यभिचारित्वादनात्मधर्मत्वार्थं मध्ये निर्देशः। अन्ते च शोधितजीवं परामृश्य तस्य ब्रह्मत्वं बोध्यत इति विवेकः। उपरितनवाक्यसंदर्भोऽत ऊर्ध्वं विमोक्षायैव ब्रूहीत्यादिः॥४२॥ वशिशब्दं व्याख्याति -

वश इति।

वशः शक्तिरस्यास्तीति वशी। ततः फलितमाह

सर्वस्य जगत इति।

अयमीश्वरः सर्वस्य जगतः प्रभवति प्रभुर्भवति प्रभावं प्रकटयति।

व्यूहेति।

व्यूहेन विभागेन जगतोऽवस्थाने साध्ये समर्थ इत्यर्थः। शक्तस्य तथैव करणं सर्वेशानपदार्थः। प्रकृतं जगत्प्रति नियन्तृत्वं सर्वाधिपतित्वम्॥ विज्ञानमन्तःकरणम् (फुट् नोट् - अनेन ग्रन्थेन अधिकरणगतश्रुतिवाक्यान्तर्गतकठिनपदानामर्थः प्रकाश्यते।) तन्मयः तत्प्रायः। प्राणेषु हृदीति व्यतिरेकार्थे सप्तम्यौ, प्राणबुद्ध्यतिरिक्त इत्यर्थः। अन्तरिति बुद्धिवृत्तेर्विविनक्ति, ज्योतिरित्यज्ञानाद्भिनत्ति। पुरुषः पूर्णः। योऽयमेवभूतः स आत्मेति याज्ञवल्कीयं प्रतिवचनं कतम आत्मेति जनकप्रश्नानन्तरम्। अन्वारूढः अधिष्ठितः। उत्सर्जद् वेदनातः शब्दं कुर्वन् बुद्धौ ध्यायन्त्यां ध्यायतीव चलन्त्यां चलतीव। बुद्धान्तो जाग्रत्, अतः कामादिविवेकानन्तरं, विमोक्षाय ब्रूहीति जनकः पृच्छति। तेन जाग्रद्भोगादिना, अनन्वागतो भवत्यसङ्गत्वादिति प्रतिवक्ति याज्ञवल्क्यः। तदा सुषुप्तौ, हृदयस्य बुद्धेः संबन्धिनः शोकाँस्तीर्णो भवति॥४३॥

इति (फुट् नोट् –तत्र सूत्रे २ - सुषुप्त्युत्क्रान्त्योर्भेदेन ४२ पत्यदिशब्देभ्यः ४३॥) त्रयोदशं सुषुप्त्युत्क्रान्त्यधिकरणम्॥ इति श्रीमदनुभवानन्दपूज्यपादशिष्यपरमहंस-परिव्राजकाचार्य-भगवदमलानन्दकृते वेदान्तकल्पतरौ प्रथमाध्यायस्य तृतीयः पादः समाप्तः॥ अस्मिन् पादे आदितः अधिकरणानि १३ ३२ सूत्राणि ४३ १०६

आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च॥१॥ अर्वाचीनमहत्तत्त्वापेक्षया पूर्वकालत्वमविप्रकृष्टमव्यक्तस्य परशब्द आह -

तथा च कारणत्वसिद्धिः

। नियतप्रक्सत्त्वं हि तदित्यर्थः। ननु सिद्धे गतिसामान्ये का शङ्का? महतः परमित्यादिवाक्यार्थानिर्णये वा कथं गतिसामान्यसिद्धिः? उच्यते – असाधि प्रतिवेदान्तं ब्रह्मकारणतागतिः। प्रतिवाक्यं न तत्सिद्धिः क्व चिदन्यार्थदर्शनात्॥ पूर्वत्र हि प्रधानाद्येव सर्ववेदान्तार्थ इति प्रत्यवस्थिते तन्निषेधेन सर्ववेदान्तेषु ब्रह्मावगतिः साधिता, इह तु तामुपेत्य प्रधानाद्यपि कारणत्वेन समन्वयविषयः। न चानेककारणवैयर्थ्यम्; कल्पभेदेन व्यवस्थोपपत्तेरिति प्रत्यवस्थीयते। सूत्रकारोऽप्यपिधब्दमेकशब्दं च प्रयुञ्जानो ब्रह्माङ्गीकारेण पूर्वपक्षः क्चाचित्कश्चायं विचार इति सूचयांबभूव। अव्यक्तपदं प्रधानपरं शरीरपरं वेति स्मार्तक्रमश्रौतपारिशेप्याभ्याम् उभयोः प्रत्यभिज्ञानात्संशयः। सांख्यानां श्रुतिस्मृत्योरनुमानसिद्धानुवादित्वेन तुल्यता। भाष्ये स्मृतिशब्दः सांख्यस्मृत्यभिप्राय इत्याह -

सांख्येति।

शब्दादिहीनत्वादिति भाष्ये गुणवैषम्योत्तरकालभाविशब्दादिहीनत्वमुक्तं प्रधानकालेऽपि सूक्ष्मशब्दादिभावादित्याह -

शान्तेति।

शान्तः सात्त्विको घोरो राजसो मूढस्तामसः। श्रुतिस्मृतिन्यायेतिभाष्यं व्याख्याति -

श्रुतिरिति।

भेदानां महदादिविशेषाणां कारणमव्यक्तमस्तीति संबन्धः। कुतः?

परिमाणात्।

महदादि, अव्यक्तकारणकम्, अव्यापित्वाद् घटवत्। सत्कार्यवादे प्राक्कार्योत्पत्तेरव्यक्तकार्यत्वात्कारणेऽव्यक्तशब्दप्रयोगः। तावेव प्रतिज्ञादृष्टान्तौ। समन्वयात्तदनुरागविज्ञानवेदनीयत्वात्। यद्येन समन्वितमिति सामान्येनात्र व्याप्तिः। कारणशक्तितः कार्यस्य प्रवृत्तेः कारणगताव्यक्तकार्यं हि शक्तिरित्यर्थः। इदमस्य कारणमिदमस्य कार्यमिति विभागात्। अव्यक्तकार्यसत्त्वरहितस्य नृशृङ्गवत्कारणत्वायोगादित्यर्थः। प्रलयावस्थायां वैश्वरूप्यस्याविभात् लीनानभिव्यक्तकार्याश्रयोऽस्त्यव्यक्तमिति॥ अव्यक्तपदेन किं रूढेः प्रधानप्रतीतिर्योगाद्वा स्मार्तक्रमानुगृहीतयोगाद्वा। नाद्य इत्याह -

लौकिकी हीति।

य एव लौकिका इति शाबरं वचः। लोकवेदयोः शब्दार्थभेदः; लौकिका वैदिका इति व्यपदेशभेदादेतद्वै दैव्यं मधु यद् घृतमिति देवमधुनो घृतत्वाभिधानाच्चेति प्रापय्य राद्धान्तितम्। लोकावगतसंबन्धशब्दानां वेदे बोधकत्वोपपत्तेरैक्येन च प्रत्यभिज्ञानाद् घृते मधुत्वस्य स्तुत्यर्थत्वाच्चैक्यं शब्दार्थयोरिति। द्वितीयं प्रत्याह -

योगास्त्विति।

तृतीयं निराकरोति -

प्रकरणेति।

अयं भावः, इह विष्णोः पदं पुरुषः प्रधानं तत्प्रतिपत्त्यङ्गानि इन्द्रियादीनि ‘‘इन्द्रियेभ्यः परा’’ इत्यादिना निर्दिश्यन्ते। तानि ‘‘चात्मानं रथिन’’मिति वाक्ये रथादिरूपितान्येव गृह्यन्ते। एवं स्थिते ‘‘महतः परमव्यक्तमित्यत्र पौरुषेयवाक्यस्थपदार्थतत्क्रमापेक्षप्रधानप्रत्यभिज्ञा दुर्बला। प्रकरणाधीतपदार्थाश्रयत्वादिभिधेयाकाङ्क्षाश्रयत्वाच्च पारिशेष्यनिमित्ता शरीरप्रत्यभिज्ञा प्रबला। तथा हि - रथत्वेन रूपितं शरीरं पुरुषपरत्वप्रतिपादकवाक्यान्वयमपेक्षते; इतरथा निष्प्रयोजनत्वात्, न च स्वाभिधेयावरुद्धा इन्द्रियादिशब्दास्तदभिदधतीति अस्ति अव्यक्तशब्दापेक्षा शरीरस्य। अव्यक्तशब्दोऽपि यौगिकत्वादभिधेयविशेषाकाङ्क्षी स्वशब्दोपात्तेन्द्रियाद्यभिधातुमक्षमः शरीराकाङ्क्षीति शरीरमेवाव्यक्तशब्दार्थ इति।। ‘‘विषयांस्तेषु गोचरा’’ निति श्रुति व्याचष्टे -

तेष्विति।

विषयानुद्दिश्य मार्गत्वं विधेयम्। स्वगोचरमालम्ब्य चलन्तीति विपरिणतानुषङ्गः। ‘‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिण’’ इत्येतद्व्याचष्टे -

आत्मेति।

युक्तमिति भावे निष्ठा, क्रियाविशेषणं चैतत्तदेव दर्शयति -

योग इति।

प्रकरणपरिशेषाभ्यामित्वुक्तम्। ननु प्रकरणं कर्तव्यस्येतिकर्तव्याकाङ्क्षस्य वचनम्, कथमिह तदित्याशङ्क्याह -

प्रधानस्येति।

प्रधानस्येत्युक्तेऽर्थादाकाङ्क्षाऽङ्गविषयेति सिद्ध्यति। काण्डद्वयानुगतं लक्षणमिदमेवेत्यर्थः। किं प्रधानमत आह -

गन्तव्यमिति।

इन्द्रियादयश्च तस्य परत्वप्रतिपत्तावङ्गम्। संयतोश्चेतत्प्राप्तावपि। यस्त्वविज्ञानवानित्यादिश्रुतौ भाष्ये चासंयमाभिधानमनुपयोगीत्याशङ्क्याह -

असंयमेति।

संयमाभावे मोक्षाभावेन तद्भाव एव दृढीकृत इत्यर्थः। यदुक्तं पूर्ववादिना महतः परमित्यत्र परशब्दः कारणवचन इति, तत्राह -

परशब्द इति।

मन आदौ अर्थादिकारणत्वासंभवादस्मिन्प्रकरणे परशब्दः श्रैष्ठ्यवचन इत्यर्थः। इहाध्यात्मप्रकरणे आन्तरत्वात् श्रैष्ठ्यं वक्तव्यम्, तदर्थेषु नास्तीति शङ्कते -

नन्विति।

नामैव शब्दो वागभिव्यङ्ग्यः। स एव श्रोत्रेण ग्राह्य इति द्विरुपात्तः। कामो मनसो विषयः, कर्म हस्तयोः। ननु मनस इन्द्रियत्वेन अर्थेभ्योऽपरस्य कथं तेभ्य एव परत्वम्? अत आह -

ग्रहत्वेनेति।

‘आत्मानं रथिनम्’ इत्यत्र य आत्मशब्दः स एव ‘बुद्धेरात्मा’ इत्यत्र प्रत्यभिज्ञायत इत्यभिप्रायेणात्मशब्दादिति भाष्यम्, अन्यथाऽऽत्मशब्दमात्रस्य प्रकृतरथिग्रहणहेतुत्वाभावादित्याह -

तत्प्रत्यभिज्ञानादिति।

इन्द्रियद्वारा बुद्धिस्था भोग्यास्ततः पुरुस्वाम्यं भोग्याश्रयत्वम्। आयनाद् व्याप्तेः। बुद्धिमात्रादस्मदादिबुद्धेः। ननु रथिनः संसारिणः कथमसंसार्यात्मत्वेन निर्देशोऽत आह -

तथा हीति।

अञ्चत्यवगच्छति। भाष्योदाहृतायां ‘यच्छेद्वा नसी’ इति श्रुतौ वाक्च्छब्दे द्वितीयालोपश्छान्दस इत्यर्थः। शरीरमेव रूपकेण रथेन विन्यस्तं रूपितम् इति सूत्रपदार्थः॥१॥

अनुशयः असंतोषः। भत्सरं सोमम्, श्रीणीत मिश्रयेत्। एवं सतीति। कार्यकारणाभेदे सतीत्यर्थः। सेश्वराणामीश्वराद्, अनीश्वराणां जीवेभ्य इति संबन्धः। प्रमाणैर्न व्यज्यते न निरूप्यत इत्यव्यक्तत्वमित्यर्थः॥२॥

तदाश्रयत्वात्

तद्विषयत्वादित्यर्थः।

आधारवाची

आश्रयशब्दः। अविद्याऽप्येकेति भ्रमादाशङ्कते -

स्यादेतदिति।

अविद्या ब्रह्मगता निवर्तते, न वा। प्रथमे सर्वमुक्तिः, द्वितीये मुक्तानां पुनर्बन्ध इति अविद्यादाहमुपेत्य सर्वमुक्तेरापादनादपरिहारत्वमाशङ्क्य भाष्यभावमाह -

अयमिति।

पूर्वभ्रमक्लृप्तेन अप्रधानेनात्मनोऽविवेकसंभवादविवेकप्रतियोगित्वेनापि कृतं प्रधानेनेत्यर्थः। यद्यविद्या नाना, कथं तर्हि श्रुतावव्यक्तमित्येकवचनमित्यत आह -

अविद्यात्वेति।

निमित्ततयेति।

प्रेरकतया, अविद्याविषयत्वेन च तत्प्रेरकत्वं गन्धस्येव घ्राणं प्रति।

उपादानतयेति।

जगद्भ्रमाधिष्ठानतयेत्यर्थः।

विद्यास्वभावे इति।

निरवद्यमिति।

श्रुत्यवगतनिर्दोषज्ञानात्मत्वं विद्यास्वभावत्वम्। एवं चिद्रूपत्वं जीवोऽपि समम्, वाक्यजं प्रमारूपत्वमसिद्धमिति केषां चिदाक्षेपोऽनवकाशः। स्वरूपमविद्याश्रयो बिम्बं तु ब्रह्मनिरवद्यमिति किं न स्यादिति चेद्, न; बिम्बस्य स्वरूपातिरेके कल्पितत्वात्, अनतिरेके स्वरूपस्यैव निरवधित्वात्। मुखमात्रस्य तूपाधियोगः परिच्छिन्नत्वादविरुद्धः। अपि च दर्पणाद्युपाधेर्विषय एव मुखं नाश्रयः। न तु निर्विशेषब्रह्मस्वरूपस्याविद्यासंबन्धसंभवः, इत्यनादिन्यौ जीवाविद्ये परस्पराधीनतया अविद्यातत्संबन्धवदुपेये इति। ये त्वाहुः - ब्रह्मणो जीवभ्रमगोचरस्याधिष्ठानतयोपादानत्वे सोऽकामयत स्वयमकुरुतेति च न स्यात्, प्रतिजीवं च भ्रमासाधारण्याद् जगत्साधारण्यानुभवविरोधः, भ्रमजस्य चाकाशादेरज्ञातसत्त्वायोगः, तस्मादीश्वरस्य प्रतिबिम्बधारिणी साधारणी माया। तद्यष्टश्च जीवोपाधयोऽविद्या मन्तव्या इति। तान् प्रति भ्रूमः। अकामयताकुरुतेति च कामकृती जीवाविद्याविवर्तः। न च ब्रह्मविक्रिया; विवर्तश्च विवर्ते हेतुः सर्प इव विसर्पणस्य। प्रतिमाणवकवर्त्यविद्याभिर्वर्णेषु स्वरादिवैशिष्ट्येन क्लृप्तोपाध्यायवक्रोद्वतवेदस्येव प्रपञ्चसाधारण्यप्रसिद्धिः। अधिष्ठानवर्णसाधारण्यत्तत्साधारण्यं प्रस्तुतेऽपि समं सर्वप्रत्यक्त्वाद् ब्रह्मणः। अज्ञातसत्त्वं प्रपञ्चस्य व्यावहारिकसत्त्वात्। न च जीवाविद्याजत्वे तदयोगः; स्वेन्द्रियादिवदुपपत्तेः। यत्तु जीवस्य मनोवच्छिन्नत्वं भूतसूक्ष्मावच्छिन्नत्वं च दूषितम्, तदस्मदिष्टमेव चेष्टितम्; अस्माभिर्जीवस्यानाद्यविद्यावच्छेदाभ्युपगमादिति। अपि च – न मायाप्रतिबिम्बस्य विमुक्तैरुपसृप्यता। अवच्छेदान्न तज्ज्ञानात्सर्वविज्ञानसंभवः।। अधिष्ठाने तु जैवीभिरविद्या भिरपावृते। जगद्भ्रमप्रसिद्धौ किं साधारण्येह मायया।। ग्रहीतृस्थाया अप्यविद्याया ग्राह्ये स्वसमजडावभासहेतुत्वमविरुद्धम्, पित्तस्येव शङ्खे पीतिमप्रतिभासहेतुतेति विशदमशेषम्। यत एव ब्रह्माविद्याविषयोऽत एव ब्रह्मविषयबोधराहित्यं जीवानामाहेत्यर्थः। उपाधिभूताविद्यैवाप्रबोधेऽपि हेतुरित्याह –

सत्यामिति।

जीवाव्यक्तयोरनादित्वेन नियतं पौर्वापर्यं नास्तीति न पौर्वापर्ये च तन्नियम इति यद्यपि; तथापि जीवत्वनियामकेऽव्यक्ते पूर्वत्वमुपचरितमित्यर्थः। यथा बलीवर्दमानयेत्युक्ते गामानयेति प्रयोगे गोपदमितरगोविषयमेवमव्यक्तपदमित्यर्थः।

प्रकृतेति।

अप्रसङ्गेनेति च्छेदः। अव्यक्तपदस्य स्थूले देहे मुख्यत्वाभावादौपचारिकत्वं स्यान्न च तद्युक्तम्। सकृच्छ्रुतस्य सूक्ष्मस्थूलदेहविषयतया मुख्यगौणत्वेवैरुप्यापातादत आह -

न च मुख्ययेति।

अतत्परमिति च्छेदः। अन्नोपघातिनिराकरणाकाङ्क्षायां वक्तुस्तत्प्रयुक्तकाकपदं काकगतोपघातकत्वं लक्षयद्यथा काकतदितरसाधारणमेवं पुरुषपरत्वप्रतिपत्त्यर्थं तुल्यवदाकाङ्क्षितप्रस्तुतशरीरद्वयं छत्रिन्यायेन लक्षयत्यव्यक्तपदं न सूक्ष्ममेवाभिधत्त इत्यर्थः। पूर्वं मायाऽभिधानद्वारा शरीरलक्षणोक्ता, इदानीं तु सूक्ष्मशरीराभिधानद्वारेण, एवमपि हि प्रधानं निरस्तं भवतीति। त्वङ्मांसरुधिराणि मातृतः, अस्थिस्त्रायुमज्जानः पितृतः, एतैः घट्कोशैरारब्धं षाट्कौशिकम्॥३॥४॥५॥ व्यवहितं जीवविषयं प्रतिवचनमिति भाष्यस्थव्यवहितपदार्थमाह -

इत्यनेनेति।

हन्तेत्यादि सनातनमित्यन्तं परमात्मप्रतिवचनप्रतिज्ञावाक्यं तेन व्यवहितं यथेत्यादि जीवप्रश्नस्य प्रतिवचनमित्यर्थः। प्रश्नाभेदे दूषणमाह -

एकत्वे इति।

अग्न्यात्मविद्ययोः द्वित्वात्सूत्रस्थत्रिशब्दविरोध इत्यर्थः। परमात्मप्रश्नस्य जीवप्रश्नाद्भेदे पितुः सौ सौमनस्याग्निज्ञानात्मज्ञानविषयं यद्वरत्रयप्रदानं तत्रानन्तर्भावोऽन्यत्र धर्मादित्यादेः स्याच्चतुर्थत्वादित्यर्थः। अथ प्रश्नान्यथानुपपत्त्या वरान्तरं कल्प्येत, तत्राह -

तुरीयेति।

सन्तु त्रयो वराः परमात्मप्रश्नः तेष्वनन्तर्भूतोऽस्तु यथा सृङ्कां च गृहाणेत्यवृतामपि रत्नमालां प्रीत्या ददौ नेत्याह -

वरप्रदानान्तर्भावे इति।

महतः परमव्यक्तमिति प्रधानाख्यानमस्त्विति योजना। सृङ्कां चेति च शब्द एवाऽवृतैव माला दत्तेति गमयति, नैवं महतः परमित्यत्र। अतो वरप्रदानानुसारेणैवार्थप्रतिपादनम्। एक एव सन् देहादिव्यतिरेकधर्माद्व्यत्ययप्रवृत्त्यभेदाद् द्विःकृतः प्रश्न इत्यर्थः।

अत एवेति।

जीवपरयोरभेदादित्यर्थः। शतायुषः पुत्रपौत्रान् वृणीष्वेत्यादिस्तत्तत्कामः। त्वादृङ्नो भूयान्नचिकेतः प्रष्टेति विशेषणपरत्वात्तदीयप्रश्नप्रशंसा। जीवे पृष्टे तं दुर्दर्शमिति तद्व्यतिरिक्तपरमात्मात्मप्रतिवचनम् आत्मप्रश्ने कोचिदारप्रतिवचनवदसङ्गतम्। अत एव जीवप्रश्नतत्कर्तृप्रशंसाऽपि जीवस्य परमात्माभेदप्रमित्यर्थत्वेन दृष्टार्था स्यादित्याह -

यदि पुनरिति।

एवं प्रतिवक्तृप्रवृत्त्या जीवपराभेदं साधयित्वा शब्दप्रवृत्याऽपि साधयति -

अपि चेत्यादिना।

तदुत्तरे तस्य प्रश्नस्योत्तरे। तमेव विषयं यद्यवदध्याज्जानीयादित्यर्थः। यत्प्रश्नेति भाष्ये यच्छब्दो विषयपरो न प्रश्नपरः। विषयगौरवाद्धि प्रश्नप्रशंसेत्याह -

यस्मिन्निति ॥६॥

अधिकरणादाव्यक्तशब्दस्य पौरुषेयी रूढिर्वोदानुपयोगिनीत्युक्तम्, इदानीं महच्छब्दस्येव वेदविरोधाद्बाध्या च। अव्यक्तशब्दस्य प्रकरणादिना वेदे शरीरपरत्वावधारणादित्युच्यत इत्याह -

अनेनेति।

साङ्ख्यैः सत्तामात्रे महच्छब्दः प्रयुक्त इति भाष्यमयुक्तम्; तैर्बुद्धेर्महत्त्वेन स्वीकारादित्याशङ्क्याह -

पुरुषार्थेति।

अर्थक्रियाकारिणि सच्छब्दः प्रयुक्तः, पुरुषापेक्षितप्रयोजनकारि महत्तत्वं सत्तत्प्रत्ययोऽपि स्वरूपपरो न सामान्यवाचीत्यर्थः। कार्यानुमेयं महन्न प्रत्यक्षमिति मात्रशब्दः॥७॥ गूढ (फुट् नोट् - अधिकरणगतवचनस्थकठिनपदार्थानामर्धमाह) आत्मा, अग्न्या इवाग्न्या, सूक्ष्मवस्तुविषयत्वात् सूक्ष्मा॥ अशब्दमिति। शब्दादिगुणरहितम्। अभूतभौतिकमित्येतत्। अव्ययमपक्षयरहितम्। प्राक् प्रध्वंसाभाववर्जितम्। अनाद्यनन्तम् अत एव नित्यम्। महतः क्षेत्रज्ञात्परम्। ध्रुवमपरिणामि। निचाय्य ज्ञात्वा। मृत्युरज्ञानं तन्मुखं संसारः। स्वर्गाय हितं स्वर्ग्यम्। अध्येषि जानासि। लोककारणविराड् दृष्ठ्योपास्यत्वाल्लोकादिश्रित्योऽग्निः। याः स्वरूपतः, यावतीः सङ्ख्यातः, यथा वाऽग्निश्चीयते तत्सर्वं तस्मै नचिकेतसे उवाच। हन्त इदानीं गुह्यं गोप्यं, सनातनं चिरन्तनं ब्रह्म हे गौतम ते प्रवक्ष्यामीति ब्रह्मप्रतिवचनं प्रतिज्ञाय जीवं चाह। आत्मा मरणं प्राप्य यथा भवति तथा च प्रवक्ष्यामीति। योनिमन्ये देहिनः प्राप्नुवन्ति मानुषादिशरीरग्रहणाय अन्ये स्थावरं स्थाणुं संयन्ति कर्मज्ञानानुसारेण। स्वप्नजाग्रतोरन्तौ मध्ये उभे येनात्मनाऽनुपश्यति लोकः। इह देहे यच्चैतन्यं तदेवामुत्र परत्र। असंसारि ब्रह्म। यच्चामुत्र तदेवेह देहे अनुप्रविष्टं वर्तते य इह ब्रह्मात्मनि नानेव मिथ्या भेदं पश्यति स मरणान्मरणं प्राप्नोति। पुनः पुनर्म्रियते। त्वां बहवः कामा न लोलुपन्त, लुप्लृ च्छेदने श्रेयसो विच्छेदं न कृतवन्तः, ततो विद्यार्थिनं त्वां मन्ये वेद जानेऽहं पुरुषम्॥

इति प्रथममानुमानिकाऽधिकरणम्॥ (फुट् नोट् – तत्र सूत्राणि - ७ - आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च १ सूक्ष्मं तु तदर्हत्वात् २ तदधीनत्वादर्थवत् ३ ज्ञेयत्वावचनाच्च ४ वदतीति चेन्न प्राज्ञो हि प्रकरणात् ५ त्रयाणाभेव चैवमुपन्यासः प्रश्नश्च ६ महद्वच्च॥७॥)

चमसवदविशेषात्॥८॥ अजामन्त्रः प्रधानपरः, उत तेजोबन्नरूपावान्तरप्रकृतिमायारूपपरमप्रकृत्योरन्यतरपर इति संशयः; अजाशब्दस्य तु छागतोऽपकृष्टस्य प्रधानमाययोस्तेजोबन्ने च गुणाद् वृत्तिसंभवात् पूर्वत्रार्थतः प्रधानप्रत्यभिज्ञाया अभावान्नाव्यक्तपदवाच्यतेत्युक्तम्, इह तु त्रिगुणत्वादिना प्रधानप्रत्यभिज्ञानात् तत्परो मन्त्र इति पूर्वपक्षमाह -

प्रधानमेवेति

एका चेति।

अनेन मायायाः प्रतिजीवं भेदादेकामित्येकत्वानुपपत्तिरुक्ता। न च गौणत्वं दोषः, समत्वादित्याह -

परेणापीति।

उपचारेण कारणे रोहितत्वाद्यस्तिकल्पने त्वस्तीति विभागः। दारशब्दो नित्यबहुवचनान्तः। तामेवाविद्ययेति भाष्ये तच्छब्दार्थो विषयज्ञानाधारः प्रधानकार्यमन्तःकरणमित्याह -

विषया हीति।

चितिशक्तिरात्मा स्वयं सुखादिरूपेणापरिणामिनी। परिणामिन्यां बुद्धौ वस्तुतः अप्रविष्टत्वादप्रतिसङ्क्रमा। अविद्ययेत्येतद्व्याचष्टे -

विपर्यासेनेति।

सांख्यानामप्यस्ति भ्रमः, स तु बुद्धावेवेति विशेषः। आत्मत्वेनोपगम्येत्येतद्विवृणोति -

बुद्धिस्थान इति।

विपर्याससिद्धबुद्ध्यैक्येन बुद्धिधर्मानात्मन्यभिमन्यमानेत्यर्थः। कृतत्वोपपत्तयेऽपवर्गशब्दस्तदुपायपर इत्याह -

गुणेति।

न चानुवादसामर्थ्यात् प्रमाणं कल्प्यं, विरोधादित्याह -

स चेति।।८।।

व्यवधानात् शाखान्तरेणानिर्णयमाशङ्क्याह -

सर्वेति।

गुणवचनरोहितादिशब्दैर्लक्षणयाऽपि निरूढ्या मुख्यवत्प्रत्यायकैः प्रतीतिमभिप्रेत्य सति मुख्यार्थसंभव इत्युक्तम्। नन्वजावदजेति गुणवृत्त्यङ्गीकारात् रूढिस्त्यक्ता, नेत्याह -

अत्र त्विति।

रूढेरपहृते योगे रूढार्थगुणयोगात्सिद्धा वृत्तिराश्रिता इति रूढिः स्वीकृता; इतरथा गुणयोगस्यैवासिद्धेरिति। न केवलं शाखान्तरान्निर्णयः प्रकरणादपीत्यव्याकृतपक्षं प्रस्तौति।

अपि चेति।

यस्य जगदुत्पत्तौ साध्यायां किं सहकारिकारणमिति पृच्छ्यते। तत्किं कारणमिति बहुव्रीहिः। ध्यानमेव योगो जीवस्य ब्रह्मैक्ययोजकत्वात्। आत्मप्राप्तिस्त्वनात्मविरहेण स्थितिः।

नानेत्युक्तमिति

। आनुमानिकाधिकरण इति नानाविद्यास्वप्येकामित्येकत्वं जात्याभिप्रायम्; प्रकरणादविद्यानिश्चयात्॥९॥१०॥

देवात्मशक्तिमिति।

देवात्मविषयां मायिनं मायाविषयं महेश्वरम् इत्यर्थः। भाष्ये च - पारमेश्वर्याः शक्तेरिति परमेश्वरविषयाया इत्यर्थः। एवं च जीवस्थाया अविद्याया विषयं ब्रह्म शुक्तिवत्। ऊचे वाचस्पतिर्भाष्यश्रुत्योर्हृदयवेदिता॥

इति द्वितीयं चमसाधिकरणम्॥ (फुट् नोट् – तत्र सूत्राणि ३ - चमसवदविशेषात् ८ ज्योतिरुपक्रमा तु तथा यत एके ९ कल्पनोपदेशाच्च मध्वादिवदविरोधः॥१०॥

न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च॥११॥ पञ्च पञ्चजना इति सांख्यीयतत्त्वपरम् उत अर्थान्तरपरमिति योगरूढ्यविनिगमाद्विशयः। पूर्वत्राध्यात्मप्रकरणे रूढच्छागाया असंबन्धाद् अजा तेजआदिकेत्युक्तम् इहापि रूढेर्मनुष्यग्रहे वाक्यस्य निस्तात्पर्यप्रसङ्गादवयववृत्त्या सांख्यस्मृततत्त्वपरतेत्यवान्तरसङ्गतिम् अधिकरणसङ्गतिमाहेत्यर्थः। ननूपसर्जनस्य संख्यायाः संख्यान्तरेण विशेषणायोगात् कथं पञ्चविशतिलाभोऽत आह -

पञ्चजना इति।

हीति विशेष्यजनैः संख्यान्तरान्वय इत्यर्थः। न च पञ्चसंख्यावच्छेदाद् जनानां नैराकाङ्क्ष्यम्; संख्यान्तरश्रवणे सति रक्तपटन्यायेन आकाङ्क्षोत्थापनादिति। वाक्यस्य निस्तात्पर्ये तात्पर्याभावे हेतुरुक्तः -

सर्वस्यैवेति।

जायन्त इति व्युत्पत्या जनशब्दव्याख्या। ननु रूढ्यत्यागेन मनुष्यसंबन्धिनः प्राणादयो लक्ष्यन्ते, तथा च न निस्तात्पर्यमत आह -

तत्रापीति।

रूढ्यर्थग्रहेऽपीत्यर्थः। वाक्यविरोधं व्यनक्ति -

एकत्र हीति

। आत्माकाशव्यतिरिक्तानां त्रयोविंशतितत्त्वानामपि प्रधानस्य त्रिधाकरणात् पञ्चविंशतित्वं श्रुतौ। स्मृतौ तु तत्त्वेष्वात्माकाशावन्तर्भाव्य प्रधानं चाभित्वा पञ्चविंशतितत्त्वगणनेत्यविरोधमाह -

न चाधारत्वेनेत्यादिना।

हिरुग्भावेन

पृथग्भावेन। भाष्ये उदाहृतां मायां व्याख्याति–

मूलेति।

महानित्यध्यवसायात्मिका बुद्धिरुच्यते। अहङ्कारोऽभिमानालक्षणः।

तन्मात्राणि सूक्ष्मभूतानि, पञ्च भूतानि स्थूलानि। अहङ्कारतत्त्वम् उद्भूततमस्कम्। प्रकृतिस्तन्मात्राणाम्। उत्कटसत्त्वं त्विन्द्रियाणाम्। रजस्त्वहङ्कारंगं गुणद्वयप्रवृत्तिहेतुर्नारम्भकमित्यर्थः। ननु षोडशको विकार एवेति कथं? पृथिव्यादीनां घटादिप्रकृतित्वादत आह -

यद्यपीति।

न ते पृथिव्यादिभ्यः तत्त्वान्तरमिति।

उभयेषां स्थूलतेन्द्रियग्राह्यता च समेति न तत्त्वान्तरतेत्यर्थः। आकाशात्मनौ विहाय या पञ्चविंशतिरुदिता तस्यां नावन्तरत्वेन पञ्चसंख्यानिवेश इत्याह -

न खल्विति।

उद्रिक्ताकाशानां पृथिव्यादीनां ज्ञानेन्द्रियेभ्यो घ्राणमादाय पूरणमयुक्तम्, तेषां तस्य च साधारणोपाध्यभावादित्याह -

नापीति।

तथा घ्राणातिरिक्तानां ज्ञानेन्द्रियाणां कर्मेन्द्रियेभ्यो वाचमाहृत्य न पञ्चसंख्या निवेश्येत्याह -

नापि रसनेति।

तथोद्रेचितवाचां कर्मेन्द्रियाणां न मनसा पञ्चत्वलाभ इत्याह -

नापि पाणीति

समासार्थसंख्यान्तरेण विशिष्यत इति।

साक्षात्पूर्ववादिनि निरस्ते समासं पञ्चजनशब्देऽनभ्युपगच्छन्तमुत्थापयतीत्याह -

पूर्वपक्षैकदेशिनमिति।

अस्यायमभिप्रायः - यद्यप्यत्र नानाभावान्न सन्ति पञ्च संख्याः, तथापि पञ्च पञ्च पूल्य इत्यादौ पञ्चविंशतिसंख्यायाः पञ्चभिः पञ्चसंख्याभिरविनाभावादिह ता निर्दिश्यमानाः स्वाव्याप्तां महासंख्यां लक्षयन्तीति। ननु तत्रापि कथं महासंख्याया अवान्तरसंख्याभिः संबन्धः? अपेक्षाबुद्धिनाशे तन्नाशादित्याशङ्क्य साहचर्याभावेऽपि हेतुहेतुमद्भावोस्ति संबन्धो लक्षणाबीजमित्याह -

यद्यपीत्यादिना

। अपिशब्देन विद्यत एव अर्थात्मना महासंख्यास्ववान्तरसंख्या, परं त्वपरिच्छेदिकेति सूचितम्। एवमसमासमभ्युपेत्य लक्षणैव दोष इत्यभिधायाभ्युपगमं त्यजति -

न च पञ्चशब्द इति।

भाष्ये भाषिकेण स्वरेणेति।

तस्यार्थः; अत्र मन्त्रे प्रथमः पञ्चशब्द आद्युदात्तः। द्वितीयः सर्वानुदात्तः। जनशब्दश्चान्तोदात्तः। तथा न द्वितीयपञ्चशब्दजनशब्दयोः समासादृते आकारस्यान्त्यस्योदात्तत्वमितरेषां चानुदात्तत्वं घटते; सामासस्येति सूत्रेण समासस्यान्तोदात्तत्वविधानात्, अनुदात्तं पदमेकवर्जमिति सूत्रेण यस्मिन् पदे उदात्तः स्वरितो वा विधीयते तमेकं विहाय शिष्टस्यानुदात्तत्वस्मरणाच्च। एवं मन्त्रान्तोदात्तस्वरबलात् समासो निरणायि। भाषिकसंज्ञके तु शतपथब्राह्मणस्वरविधायकग्रन्थे स्वरितोऽनुदात्तो वेति सूत्रेण यो मन्त्रदशायामनुदात्तः स्वरितो वा स ब्राह्मणे उदात्तो भवतीत्यपवाद आश्रितः। तत आकारादितरेषामनुदात्तानां ब्राह्मणे उदात्तत्वम्। उदात्तमनुदात्तमनन्त्यमिति सूत्रेण च मन्त्रदशायामुदात्तस्यानन्त्यस्य परलग्नतया उच्चार्यास्यानुदात्तत्वं विहितम्। ततश्च नकारोपरितन आकार आकाशश्चेत्यनेन संलग्नत्वेनोच्चार्यमाणोऽनुदात्तो भवति। सति चैवमन्तानुदात्तस्वरो भाषिकग्रन्थसिद्धो इति भाष्ये उक्तम्। ये तु – छन्दोगा बह्वृचाश्चैव तथा वाजसनेयिनः। उच्चनीचस्वरं प्राहुः स वै भाषिक उच्यते॥ इति वचनमुदाहृत्यान्तोदात्तो भाषिक इति व्याचक्षते; तेषामध्ययनविरोधः। अन्तानुदात्तं हि समाम्नातारः पञ्चजनपदमधीयते इति॥ हे आज्य त्वा पञ्चजनानां कृते गृह्णामीति मन्त्रैकदेशस्यार्थः। असमासमभ्युपेत्यैव द्विः पञ्चशब्दप्रयोगे दशानामेव लाभान्न सांख्यस्मृतिप्रत्यभिज्ञानमित्याहेति योजना। असमासपक्षे एव वीप्सां विहाय विशेषणपक्षमाशङ्क्याह –

न चैकेति।

शुक्लादिशब्दवत् पञ्चशब्दस्य संख्यामुपसर्जनं कृत्वा प्राधान्येन द्रव्यपरत्वात् गुणीभूतसंख्याया न संख्यान्तरेण विशेषणम्। तथा सति विशेष्येण द्रव्येण विशेषणेन च संख्यया युगपदाकृष्यमाणा संख्या नैकेनाप्यन्वियादित्यर्थः।

तदेवमिति।

नानाभावेन दूषितमपि परमपूर्वपक्षिणं संख्यान्तरानाकाङ्क्षानोपसर्जनन्यायाभ्यां दूषयितुं पुनरुत्थापयतीत्यर्थः।

रूढौ सत्यामिति।

तद्द्वारा प्राणादिषु लक्षणायां च सत्यामित्यर्थः। अनाकाङ्क्षां दर्शयति -

पञ्चपूलित्यत्रेति।

पृथक्त्वैन सहैकस्मिन्नर्थे या समवैति सा तथोक्ता। ईबन्तद्विगुसमासेन समाहाराभिधानात् पदान्तरोपात्तसंख्यया समाहारोऽवच्छेद्यः, उत्पत्तिशिष्टया तु समानपदस्थया समाहारिणः पूला अवच्छेद्या इति पञ्चपूलीत्यत्रास्त्याकाङ्क्षा, पञ्चजना इत्यत्र त्वीबन्तत्वाश्रवणात् समाहाराप्रतीतेर्जनानां च स्वपदगतसंख्यायाऽवच्छिन्नत्वान्न संख्यान्तराकाङ्क्षेत्यर्थः। विजातीयविशेषणान्तरप्रयोगे च रक्तपटन्यायो न सजातीये प्रयोगे, न हि भवति रक्तपटो रक्त इति। इहापि पक्षे नोपसर्जनन्यायमवतारयिष्यन्नाशङ्कते -

स्यादेतदिति।

न हि सापीति।

आत्माश्रयप्रसङ्गान्न संख्या तयाऽवच्छिद्यते। अतः संख्यान्तराकाङ्क्षेत्यर्थः। तत्र चोक्तो दोष इति परिहारभाष्यार्थमाह -

उक्त इति।

पञ्चशब्दस्य संख्योपसर्जनद्रव्यवाचकत्वादुपसर्जनसंख्याया न शब्दान्तरोक्तसंख्यासंबन्ध इत्यसमासवत् समासेऽपि दोषः। समासे तु पञ्चशब्दोपात्तसंख्याया जनशब्दार्थं प्रति विशेषणतत्वाच्च न विशेषणान्वयः। ननूपसर्जनस्यापि विशेषणन्वयः किं न स्यादत आह -

विशेषणापेक्षायां त्विति।

नैरपेक्ष्यं हि सामर्थ्यं, साकाङ्क्षत्वे सति स्वविशेषणेनाकृष्यमाणस्य न विशेष्यान्तरान्वय इत्यसमासः स्यादित्यर्थः। सापेक्षस्यासमासे उदाहरणमाह -

न हि भवतीति।

ऋद्धविशेषणापेक्षस्य राज्ञो न पुरुषेण समासः, अपि तु पदवृत्तिरेवंप्रकारा ऋद्धस्य राज्ञ इतीति। उदाहृतभाष्यस्यायमर्थः इत्याह -

इत्यर्थ इति

। प्रधानं त्रिधा भित्त्वा अतिरेकसमाधानादभ्युच्चयमात्रत्वमिति चेत् का तर्हि गमनिकाऽत आह -

यदीति।

प्रधानं भित्त्वा संख्योपपादनेऽपि तव नोपास्तिपरं वचनमिति यथावस्तु वक्तव्यम्। तत्राधारत्वेन भोक्तुरात्मनो भोग्यप्रतिष्ठाहेतुत्वेन पृथक्कारेऽप्याकाशपृथक्कारो निष्प्रयोजन इत्यर्थः। कथं चेति भाष्यमयुक्तम्; पञ्चसंख्याद्वयात् पञ्चविंशतिसिद्धेरित्याशङ्क्याह -

दिक्संख्ये इति।

दिक्संख्यावाचिशब्दौ संज्ञायां गम्यमानायाम् उत्तरपदेन समस्येते यथा दक्षिणाग्निः सप्तऋषयः इति सूत्रार्थः। एवं च एकैव पञ्चसंख्या द्वितीयपञ्चशब्दस्य संज्ञा समासगतस्य न संख्यार्थतेति ग्रन्थार्थः। यद्यप्यवयवाभिधानसापेक्षयोगात् निरपेक्षरूढिर्बलीयसी; तथापीह रूढमनुष्यग्रहणं निस्तात्पर्यमुक्तमित्यत आह -

तद्यदीति।

इह मनुष्या वाक्ये न संबन्धार्हा अजामन्त्रे त्वध्यात्माधिकाराच्छागा पूर्वापरवाक्यविरोधिनीति। रूढेर्योगे ऽपहृते रूढ्यर्थसंबन्धात् तद्गुणाद्वा अर्थान्तरवृत्तिसिद्धौ शब्दस्य न योगः कल्प्य इत्यत्रोदाहरणमाह -

यथेति।

उक्तं ह्यर्थवादेन यथा वै श्येनो निपत्यादत्त एवमयं द्विषन्तं भ्रातृत्वं निपत्यादत्ते यमभिचरति श्येनेनेति। दार्ष्टान्तिकमाह -

तथेति।

अवयवार्थभूतपञ्चसंख्यासंबन्धानपेक्ष एकस्मिन्नपि मनुष्ये वर्तते। “स्युः पुमांसः पञ्चजनाः पुरुषाः नरा” इत्यमरो हि जगौ। मनुष्ये रूढश्च पञ्चजनशब्दस्तत्संबन्धात्प्राणादिषु लक्षणया वर्त्स्यतीति वक्ष्यतीति। ननु रूढिरपि तत्त्वेष्वस्तु, किं लक्षणया ऽत आह न चैष इति॥११॥ अस्तु तर्हि तत्त्वेषु लाक्षणिकः पञ्चजनशब्दो नेत्याह -

एवं चेति।

यच्चोक्तं वाक्यशेषयोर्विरोधान्न प्राणादयः पञ्चजना इति तत्राह -

न च काण्वेति।

यच्च वस्तुनि न विकल्प इति, तत्राप्याह -

न चेयमिति।

उत्तरे मन्त्रे विधिश्रवणं, तत्रान्वयव्यतिरेकसिद्धतयाऽनूदिताऽप्युपास्तिः पुंसा विकल्पेन कर्तुं शक्येत्यर्थः। जनानां वाचकत्वेन संबन्धी शब्दो जनशब्द इति व्याख्यानाभावे दोषमाह -

अन्यथेति।

प्रत्यस्तमितोऽवयवार्थो यस्मिन् समुदायशब्दार्थे सिद्धान्त्यभिमते प्राणादौ जनशब्दस्य समुदायैकदेशस्यार्थो नास्तीति जनशब्दस्य प्राणादौ कथं प्रयोग इति यच्चोद्यं तदचोद्यं स्यादनुक्तोपालम्भत्वादित्यर्थः। भाष्ये समाने रूढ्यतिक्रमे वाक्यशेषवशात् प्राणादयो ग्रहीतव्या इति प्राणादीनां लक्षणार्हत्वमुक्तम्। वाक्यग्रहणं तेषां प्रमितत्वार्थम्। शेषग्रहणं सन्निहितत्वायेति लक्षणां दर्शयति। जनसंबन्धाच्चेति भाष्यम् तस्य भावमाह -

रूढ्यपरित्यागेनेति।

रूढार्थसंबन्धादर्थान्तरप्रतीतिसिद्धौ न योगवृत्तिः प्रधानादौ कल्प्येति भाष्यार्थः। कल्प्या रूढिर्योगाद् दुर्बलेत्याशङ्क्य सूत्रात् क्लृप्तिमाह -

ननु सत्यामिति।

नोपसर्जनन्यायातिरेकौ करेणापिधाय संभवति चेत्युक्तम्। प्रयोगानुसारित्वाद् व्याकरणस्य तदभावान्न रूढिरित्याशङ्कते -

स्यादेतदिति।

मनुष्येषु पञ्चजनशब्दस्य लोके एव प्रयोगात्तत्संबन्धात्प्राणादिषु वृत्त्युपपत्तिं स्फुटां जनसंबन्धाच्चेति भाष्यासूचितां पृथङ्न वक्ति भगवान् भाष्यकारः, प्रौढ्या तु रूढिं समर्थयते इत्याह -

जनेष्विति।

स्थवीयस्तया

स्फुटतयेत्यर्थः। शक्योद्भिदादिवदिति भाष्ये - उद्भिदधिकरणं (जै.सू.अ.१ पा ४ सू.२) उदाहृतं, तदेवम् - उद्भिदा यजेत पशुकाम इत्यत्रोद्भित्पदं कर्मनामोत विधेयगुणसमर्पकमिति संशये उद्भिच्छब्दस्य खनित्रादौ प्रसिद्धेः, नामेव च यजिसमानार्थत्वेनानर्थक्याद् ज्योतिष्टोमे गुणविधिरिति प्राप्ते राद्धान्तः। अत्र हि यजेतेति यागेन भावयेदित्यर्थः। तथा चोद्भिदेति तृतीयान्तपदं यजिसामानाधिकरण्यात् यागनाम स्यात्। चेदं वचनं गुणं शक्नोति विधातुम्; द्रव्ययागयोर्भेदादुद्भिदा यागेनेति सामानाधिकरण्याऽयोगात्, उद्भिद्वतेति कल्पने मत्त्वर्थलक्षणापातात्, उद्भिदा यागं भावयेद्यागेन पशुमिति वैयधिकरण्ये च यागस्य फलं प्रति साधनत्वं गुणं प्रति साध्यत्वमिति वैरूप्यापातात्, विध्यावृत्त्या वाक्यभेदाच्च। उद्भिनत्ति साधयति पशुमिति योगेऽपि प्रसिद्धिः स्यात्। न च नामवैयर्थ्यम्; अत्र नामत्वसिद्धावन्यत्र समे दर्शपौर्णमासाभ्यां यजेत् दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यादौ नामवद्यागानुवादेन गुणफलविधिसंभवात्। न च ज्योतिष्टोमः प्रकृतो, यत्र गुणो विधीयते। तस्मान्नामधेयमिति।। एवं यथा सन्निहितयज्यनुरोधेनोद्भित्पदं यागनामधेयमेवं सन्निहितवाक्यशेषात् पञ्चजनशब्दः प्राणादिषु रूढ इति भाष्यार्थः। यद्यप्युद्भित्पदं यौगिकम्; तथापि सामानाधिकरण्यादवगते नामत्वेऽवयवानुगमः क्रियत इति रूढितुल्यत्वाद्भाष्ये रूढित्वोक्तिः॥१२॥१३॥ यस्मिन्नव्याकृताख्य(फुट् नोट् - अयमधिकरणगतवचनार्थसंग्रहः।) आकाशश्च प्रतिष्ठितः, तमेव निष्प्रपञ्चं ब्रह्मात्मकममृतमात्मानं मन्ये। त्वं किं विद्वान् मर्तव्यादन्योऽमर्त्यः, न; किं तर्ह्यहमप्यविद्यया मर्त्यः। विद्वांस्तु सन्नमृतब्रह्मात्मक इति मन्त्रदृशो वचनं प्राणादीनां जीवनादिहेतूनां जीवनादिप्रदं त्वंपदलक्ष्यं ये विदुस्ते तस्य स्वरूपं पुराणं चिरन्तनम्। अग्रे कार्यदशायामप्यलुप्तत्वेन भवमग्न्यं ब्रह्म निश्चिक्युर्निश्चयेन ज्ञातवन्तः। पाञ्चजन्यया प्रजया विशतीति विशा मनुष्यरूपया। इन्द्रे आह्वातव्ये घोषा असृक्षत सृष्टा। यत्पूर्वार्धे कालानवच्छेद्यमुक्तं तज्ज्योतिषामादित्यादीनां भासकममृतत्वेन आयुष्ट्वेन जीवनगुणवत्तया च देवा उपासते तेन तत्रायुष्मन्तो जाताः। अस्मिन्मन्त्रे षष्ठ्यन्तज्योतिषा पञ्चसंख्यापूरणं नात्मज्योतिषा एकस्याधारत्वाधेयत्वायोगादिति॥

इति तृतीयं न संख्योपसंग्रहाधिकरणम्॥ (फुट् नोट् - तत्र सूत्राणि ३ - न संख्योपसंग्रहादपि नाना भावादतिरेकाच्च ११ प्राणादयो वाक्यशेदात् १२ ज्योतिवैकेषामसत्यन्ने॥१३॥)

कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः॥१४॥ अकाण्डेऽनवसरे। भविता भविष्यति। मानान्तरविरोधपरिहारो द्वितीयाध्यायार्थः। श्रुतीनाम् इतरेतरविरोधपरिहारस्तु नानाशाखागतपूर्वापरवाक्यपर्यालोचनया नानाशाखानामन्योन्यवाक्यानां चेतरेतरविरोधपरिहारेण अद्वितीयब्रह्मप्रतिपत्तिसिद्ध्या समन्वयसिद्ध्यर्थत्वादिह सङ्गत इत्याह -

नानेति।

नाना भिन्ना एका चेति तथोक्ता। यदि मनान्तराविरोधो द्वितीयाध्यायार्थस्तर्हि वियत्पादादौ (व्या.सू.अ.२.प.३) कथं श्रुतीनामितरेतराविरोधचिन्ताऽत आह -

प्रासङ्गिकं त्विति।

विप्रतिषेधात् परपक्षाणामनपेक्ष्यत्वे उक्ते स्वपक्षस्यापि तत्प्रसङ्गे तन्निवृत्तिः प्रयोजनं तत्रैव प्रतिपादयिष्यत इत्यर्थः। परैरुद्भावितो दोष उद्धर्तव्यः स्वदर्शने। इति शिक्षार्थमत्रत्यचिन्तां तत्राकरोन्मुनिः॥ क्वाचित्कस्यासच्छब्दस्य कर्मकर्तृप्रयोगस्य चासद्वादपरत्वं स्वभाववादपरत्वं च व्युदस्य गतिसामान्यव्यवस्थापनात्पादसङ्गतिः। अथवा एतदारभ्य त्रीण्यधिकरणानि पादान्तरसङ्गतान्यपि अवान्तरसङ्गतिलोभादिह लिखितानि। प्रकृतिश्चेत्यस्य त्वध्यायावसाने लेखे निमित्तं वक्ष्यते। एतेनेत्यस्यापि सर्वन्यायातिदेशत्वादध्यायावसान एव निवेशः। जगत्कारणवादिवाक्यानि ब्रह्मणि प्रमाणं न वेति विप्रतिपत्तेर्विशये पूर्वत्रान्नज्योतिषोर्विकल्पेनोपास्तौ निवेशादविरोध उक्तः। इह तु सिद्धे कारणे त्रैकाल्यायोगाद्विरोधे सत्यप्रामाण्यमिति पूर्वपक्षमाह -

वाक्यानामिति।

वाक्यानां कार्ये विरोधात्कार्यद्वारगम्ये जगद्योनौ न समन्वयो वेदान्तानां कारणे विगानात् तदुपलक्ष्य परमात्मनि च न सिद्ध्यतीत्यर्थः। विभिन्नक्रमा अक्रमा च युगपद्भाविनी या उत्पत्तिस्तत्प्रतिपादकानामित्यर्थः। आत्मन आकाशस्तत्तेजोऽसृजतेत्यत्र भिन्नः क्रमः। स इमाल्लोकान सृजतेत्यक्रम इति। तन्नामरूपाभ्यां व्याक्रियतेत्यादीनि कर्मकत्रभिधानात्स्वयंकर्तृकत्वशंसीनीति। ननु कार्यविगाने ब्रह्मणि किमायातमत आह -

सृष्ट्या चेति।

धूमधूलिसंदेहे तद्गम्याग्निसंदेहवद् गमककार्यसंदेहाद् गम्यब्रह्मसन्देह इत्यर्थः। कार्यविगानमभ्युपेत्याह -

सर्गेति।

स्वयंकर्तृकत्वान्यकर्तृकत्वाभ्यां सर्गे क्रमाक्रमव्युत्क्रमैस्तत्क्रमे च विवादेऽपि स्रष्टरि स विवादो न विद्यते, सर्गस्य च अविवक्षितत्वात् तद्विवादोऽकिञ्चित्कर इत्यर्थः। कारणविगानं परिहरति -

सतस्त्विति।

असद्वा इदमग्र आसीदित्यादौ असद्वचो भक्त्या। अनभिव्यक्तिश्च भक्तिः। तद्धैक आहुरित्यत्र निराकरणीयत्वेनानुवादोऽसद्वच इत्यर्थः। अपिशब्दात्सर्गे क्रमे च न विवाद इति सूचितम्। तत्प्रकटयति -

न तावदित्यादिना।

तत्र विभिन्नक्रमत्वं तावत्परिहरति -

अनेकशिल्पेति

पर्यवदातः

कुशलः। संयवनं मिश्रणं, घृतपूर्णं पक्वान्नविशेषः। क्रमेण नाना कार्याणि कुर्वाणे देवदत्ते प्रथमस्येव चरमस्यापि तेन साक्षात्सृष्टत्वात्ततो निष्पत्तिर्वक्तुं शक्या। तथा पूर्वकार्यस्योत्तरकार्यनिमित्तत्वात्कार्यात्कार्यान्तरसर्गस्य शक्यवचनः। दृष्टान्तमुक्त्वा एवं ब्रह्मैक्यादाकाशादेर्वाय्वाद्युपादानत्वमिति दार्ष्टान्तिकमाह -

तथेहापीति।

अनलाऽनिलेति तेजसः प्राथम्यनिर्देशः, तत्प्राथम्यघटनस्य प्रस्तुतत्वात्। तर्हि कदा निर्देशविरोधस्तत्राह -

यदि त्विति।

आकाशवायुतेजसां क्रमेणोत्पत्तिमुक्त्वा व्युत्क्रमाभिधाने हि विरोधः स्यान्न तु तेजसः साक्षाद् ब्रह्मणः सृष्टिमात्राभिधाने। न ह्यनेन क्रमो बाध्यत इत्यर्थः। एवमपिशब्दस्य भावमुक्त्वा न स स्रष्टरीति श्लोकभागं व्याचष्टे –

अभ्युपेत्येति।

यदवादि धूमसन्देहेन दहनसन्देहवत्सृष्टिसन्देह इति तदनूद्यापनुदति -

न च सृष्टिविगानमिति।

सत्यादिलक्षणं ब्रह्मावगमय्य तदानन्त्योपपिपादयिषया जगतस्तत्रारोपः श्रुत्या सृष्टिरुच्यते, न तु सृष्टौ तात्पर्यम्, अतो मिथ्याभूतायां सृष्टौ विगानं न दोषोऽपि त्वलंकार इत्यर्थः। ननु सृष्टेः कुत आत्मप्रमित्यर्थता? विपरीतता कस्मान्न स्यादत आह -

तज्ज्ञानं चेति

तदनुगुणतयेति।

व्याख्यातं च घृतपूर्णटीकायामित्यर्थः। सतस्त्वसद्वचो भत्तयेति श्लोकभागं व्याचष्टे -

यच्च कारणइत्यादिना।

तदप्येष इत्यादिः परिहारः। अस्ति ब्रह्मेति चेद्वेदेति प्रकृतं ब्रह्म तत्रशब्दसमानार्थतच्छब्देन परामृश्य श्लोकेनासदभिधाने श्लोकवाक्यमसंबद्धं स्यादित्यर्थः। श्रुत्यन्तरं सदेव सोम्येत्यादि। मानान्तरं विमतं, सज्जन्यं, कार्यत्वात्, कुम्भवदित्यादि। निराकार्यतया क्वचिदिति श्लोकभागं विभजते -

तद्धैक इति

। यदा कार्ये विगानमुपेत्य कारणे तदभाव उच्यते, तदा समुच्चयाभावात् चकारस्तुशब्दसमानार्थतया समन्वयो न सिद्ध्यति परात्मनीत्येवंरूपपूर्वपक्षनिषेधार्थ इत्यर्थः। कारणत्व इति सप्तमीमादाय सूत्रैकदेशेन वाक्यानां कारणे परस्परविरोध इति पूर्वपक्षोक्तहेतोः असिद्धिरविगानप्रतिज्ञयोच्यत इत्याह -

आकाशादिष्वित्यादिना।

प्रतिज्ञातविगानभावे हेतुपरं सूत्रावयवं व्याचष्टे -

कुत इति।

पुनरावृत्त्या कारणत्वेनेति तृतीयान्तमित्थंभावार्थं विवक्षित्वा यथाव्यपदिष्टपदार्थविवरणपरत्वेन व्याख्याति -

केनेति।

एवं कारणविगाननिषेधपरत्वेन सूत्रं व्याख्याय संप्रति कार्यविगानपरिहारपरतया योजयति -

अपर इति

। कल्पः प्रकारः। अस्यां व्याख्यायां चकारः समुच्चये। तदुक्तं –

न सृष्टावपी

ति। कारणत्वेन विगानं न च कार्यक्रमे इति सूत्रे द्वे प्रतिज्ञे। आद्या प्रागुपपादिता, द्वितीयायां हेतुं योजयति -

यथाव्यपदिष्ट इति।

यथाशब्दोऽनतिक्रमार्थः। ब्रह्मणस्तेजःसृष्टिमात्रमुक्तं, न क्रमो भग्न इत्यर्थः। परस्तु कार्यान्तरव्यवधानमन्तरेण तेजसो ब्रह्मप्रभवत्वाभिधानात् प्रथमोत्पत्तिरभिप्रेताऽतः क्रमभङ्गाद्यथाव्यपदिष्टोक्तिरसिद्धेति शङ्कते -

नन्वेकत्रेति।

सिद्धान्ती तु साक्षाद् ब्रह्मसृज्यत्वमव्यवधाननिर्देशस्य प्रयोजनम् न तु कार्यान्तरस्यासर्ग इति मन्वानः पूर्ववदावृत्त्या तृतीयान्ततामादाय साक्षात्पदं चाध्याहृत्य सूत्रावयवव्याख्यया परिहरति -

अत आहेति

। पूर्वत्रेत्थंभावे व्याख्यातत्वात्तद्भ्रमापनुत्त्यर्थमाह -

हेताविति।

अधस्ताद् घृतपूर्णटीकायाम्। नामरूपाभ्यां व्याक्रियतेति कर्मकर्तरि कर्मणि वा लकारः। आद्ये कर्त्रप्रतिक्षेपस्तत्र हेतुमाह -

न हीति।

लूयते केदारः स्वयमेवेति भिन्नकर्तृकमेव सौकर्यापेक्षया कर्मकर्तृ इत्युच्यते इत्यर्थः। द्वितीये स्फुटैवान्यकर्त्रपेक्षेत्यर्थः॥१५॥ इदमसदिवाव्यक्तमासीत्,(फुट् नोट् - ‘कर्त्रन्तरम्’ इति छ - पाठः) तद्यदात्मना आसीत् तत्कारणसदर्थक्रियोन्मुखम् आसीत्। कार्यरूपेण च समभवत्। तत्तत्र कारणविषये एक आहुस्तेषां मतं दूषयति -

कुतस्त्विति।

तदेवाह -

कथमिति।

व्यतिरेकमुक्त्वाऽन्वयमाह -

सदेवेति।

इदं जगत्। तर्हि तदानीम्, अव्याकृतं कारणमासीत्। ह किल तत्कारणं शब्दार्थात्मना व्याक्रियत व्यक्तमभवत्। भाष्ये - तद्विषयेण कामयितृत्ववचनेनेति सोऽकामयतेत्यनेनेत्यर्थः। अपरप्रेष्यत्वमिदं सर्वमसृजतेति स्वातदृयम् तस्माद्वा एतस्मादात्मन इति तद्विषय आत्मशब्दः। संप्रदायविदां वचने अन्यथा अन्यथेति वीप्सा द्रष्टव्या। लोहं सुवर्णम्। अवताराय ब्रह्मात्मैक्यबुद्धेरिति शेषः। प्रतिपाद्ये ब्रह्मणि नास्ति भेदो न विगानमित्यर्थः। मृत्युमत्येतीत्यन्वयः। असद् ब्रह्मेति वेद चेदसाधुः स्यात्। पश्यन्नात्माचष्टे उपलभत इति चक्षुः शृणोति मनुत इति च श्रोत्राद्याख्यो भवति॥

इति चतुर्थं कारणत्वाधिकरणम्॥(फुट् नोट् - तत्र सूत्रे २ - कारणत्वेन चाकाज्ञादिषु यथा १४ समाकर्थात्॥१५॥

जगद्वाचित्वात्॥१६॥ अत्र क्वचित्कहैरण्यगर्भमतद्योतककर्मशब्दस्य ब्रह्मानुगुण्यवर्णनात्पादसंगतिः। इहोपक्रमानुरोधात् ब्रह्म भाति, उपसंहारानुरोधेन जीवः। ब्रह्मशब्दस्य स ब्रह्म त्यदित्याचक्षत इति प्राणेऽपि प्रयुक्त इति संशयः। एकवाक्ये त्यच्छब्दादसच्छब्दो नीयतां वाक्यभेदे तु न ब्रह्मशब्दात्कर्मशब्दो नेय इति संङ्गतिः। यदा खल्वत्राप्येकवाक्यत्वं तथा यथोत्तरसच्छब्दानुसारेण प्राचीन्नोऽसच्छब्दो नीत एवमुत्तरस्मात्कर्मशब्दात्प्राचो ब्रह्मशब्दस्य नयनमिति सङ्गतिः। प्रातर्दन(ब्र.अ.१.पा.१.सू.२८) विचारेण गतत्वं शङ्कते -

नन्विति।

तत्र ह्युपक्रमोपसंहारैकरूप्यादेकवाक्येत्वे सति जीवप्राणलिङ्गयोर्ब्रह्मपरतया नयनं कृतम्, तदिहापि सममित्यर्थः। मध्येऽपि ब्रह्मपरामर्शमाह - आदित्येति। पुरुषकर्तृत्वस्य ब्रह्मणोऽन्यत्रासंभवादित्यन्वयः। अवच्छेदके प्रकरणादावसति सर्वनाम्ना प्रमाणमात्रसिद्धजगतः परामर्शे सति यज्जगत्कर्तृत्वमवगतं तस्य च ब्रह्मणोऽन्यत्रासंभवादित्यर्थः। जगत्कर्तृत्वमन्यत्र ब्रह्मणो नेति दुष्यति। वाचस्पतावुपालम्भमनालोच्योचिरे परे॥ जीवाज्जज्ञे जगत्सर्वं सकारणमिति ब्रुवन्। क्षिपन् समन्वयं जीवे न लेजे वाक्पतिः कथम्?॥ इति। अधिष्ठानं हि ब्रह्म न जीवाः। अधिष्ठाने च समन्वय इत्यनवद्यम्। इह वाक्यभेदापादनेन तावदगतार्थतामाह -

उच्यत इत्यादिना।

अत्र बालाकिवाक्याद् ब्रह्म मन्यते सिद्धान्ती राजवाक्याद्वा। नाद्य इत्याह -

ब्रह्म ते इति।

न द्वितीय इत्याह -

यस्य चेति।

ननु बालाकिवाक्यगतब्रह्मप्रतिज्ञया राजवाक्यं ब्रह्मपरमस्त्वग्निवाक्यादिवाचार्यवाक्यमित्याशङ्क्याह -

न चेति।

तत्र हि वक्तृभेदेऽप्येकवाक्यताऽग्निभिः दर्शिताऽऽचार्यस्तु ते गति वक्तेति, इह तु तदभावाद्वाक्यभेद इत्यर्थः। ननु बालाकिवचने ब्रह्मशब्दस्य का गतिः? अत आह -

तस्मादिति।

राजवाक्यार्थ एव ग्राह्यः, राद्धान्तत्वात्। भ्रान्तगाग्र्योक्तिस्तु पूर्वपक्षत्वादसद्वादवदग्राह्येत्यर्थः। ननु राजवाक्येऽपि क्रियमाणसर्वजगत् प्रति कर्तव्यत्वं ब्रह्मलिङ्गं गम्यतेऽत आह -

अत्र चेति।

ब्रह्मकार्ये जगति योगसंभवमङ्गीकृत्य रूढ्याऽपहारमुक्त्वा योगासंभवमाह -

न च ब्रह्मण इति।

उदासीनस्येत्यस्पन्दतोक्ता। ब्रह्मणि कृत्यभावाज्जगतस्तत्कृतत्वायोग इत्यर्थः। ब्रह्मणो यदि न व्यापारवत्ता, कस्य तर्हि? ननु प्राणस्यास्तु। ननु सोऽपि कथं वेदितव्यतयोच्यते? प्रसिद्धत्वादित्याशङ्क्य तस्य हिरण्यगर्भरूपेण वेद्यत्वोपपत्तेः, वाक्यशेषस्य प्राणश्रुतेः कर्मशब्दस्य रूढार्थलाभाच्च प्राण एव कर्मसंबन्धीत्याह -

वाक्यशेषे चेति।

त्रयस्त्रिंशदादिदेवानां कारणभूत एको देवः कतम इति पृष्टे प्राण इत्युत्तराद्धिरण्यगर्भात्मकप्राणकार्यत्वामादित्यादेरित्यर्थः। पाप्मसु भूतेषु चापेक्षिकवृत्तिः सङ्कुचितवृत्तिः सर्वशब्दः। सङ्कोचमेवाह –

बहूनिति।

संप्रति विप्रनृपवचनयोरेकत्वमुपेत्यापि पूर्वपक्षसंभवमाह –

यदि त्विति।

यद्यपि गार्ग्यो भ्रान्तः; तथापि न भ्रान्तो ब्रह्मोपक्रमः। सहस्रमेतस्यां वाचि दद्म इति ब्रह्मप्रतिज्ञायां राज्ञा गोसहस्रस्य दत्तत्वात्। अत उपक्रान्तं ब्रह्मैव गार्ग्यं प्रति विशेषतो निरूप्यमिति यदि मन्येतानारम्भवादी तथापि नैतत्परब्रह्माभिधानम्; उपसंहारे जीवनिर्णयादित्यर्थः। उपेतं शिष्यभावेन गतम्। प्राणो हि सुषुप्तौ व्याप्रियते, स चेतनश्चेद् बृहत्पाण्डुरवास इत्यादि स्वनाम जानीयाद्, न च जज्ञिवानतः सुषुप्तस्य यष्टिघातेनोत्थापनात् प्राणादिव्यतिरिक्तं बोधयतीत्यर्थः। उपसंहारोऽपि जीवपर इत्याह -

परस्तादपीति।

ननु जीवस्यापि सर्वगतस्य निरवयस्य परिस्पन्दपरिणामयोरसंभवात् कथं यस्य वैतत्कर्मेति निर्देशस्तत्राह -

यस्य वै तदिति।

जीवप्रेर्यदेहादिसंबन्धिकर्मषष्ठ्या जीवसम्बन्धित्वेन उपचर्य्यत इत्यर्थः। साक्षाज्जीवसम्बन्धिधर्मादौ कर्मशब्दो लाक्षणिक इत्याह -

कर्मजन्यत्वाद्वेति।

ननु योगवृत्त्या जगदभिधीयतां, नेत्याह -

रूढ्यनुसारादिति।

रूढ्यर्थं गृहीत्वा तदविनाभूतलक्षणादित्यर्थः। अग्रहे हि न तत्संबन्धिनि लक्षणा। यद्यपि ब्रह्मशब्दाश्रवणात्स्पष्टं ब्रह्माभिधानं नोपलभ्यते; तथापि प्रश्नप्रतिवचनयोः क्वैष इति प्राण एवैकधा भवतीति च सप्तमीप्रथमाभ्यां जीवप्राणयोर्भेदो गम्यतेऽत आह -

जीवव्यतिरेकश्चेति।

जीवातिरिक्तहिरण्यगर्भस्य प्राणत्वान्न ब्रह्मसिद्धिरित्यस्माकमिष्टसिद्धिरित्यर्थः।

मृषेति।

आदित्यादीनब्रह्मणो ब्रह्मेति मृषावादिनं बालाकिं मृषा वै खलु मा संवदिष्ठा इत्यपोद्य निरस्य सत्यं ब्रह्माभिधित्सन् राजा यदि स्वरूपेण जीवं प्राणं वा ब्रूयात्, ततोऽसंबद्धवादी स्यात्। यदि जीवादि ब्रह्मत्वेन वदेत्, ततो मिथ्या वदेत्, तच्चानुपपन्नम्। तस्माद् ब्रह्मैव वदतीत्यर्थः। काच इन्द्रनीलसमानवर्णा मृत्। मिथ्यावद्यम् मिथ्यावदनम्। एवं च भिन्नवक्तृकवाक्यद्वयस्यापि भ्रमप्रसक्तिस्तन्निरासपरतयैकवाक्यत्वाद् ब्रह्मोपक्रमः सिद्धः। सिद्धं चास्योपसंहारेण सङ्गानमिति ब्रह्मपरत्वं सर्वस्य संदर्भस्येत्याह -

तस्माद् ब्रह्म ते इति।

हेतूनां ब्रह्मपरत्वं निश्चीयत इत्युपरितनप्रतिज्ञयैवान्वयः। सर्वश्रुतेरसङ्कोचे निरतिशयफलेनोपसंहारो हेतुः। यदवादि व्यतिरेकनिर्देशो हिरण्यगर्भे स्यादिति, तत्राह -

क्कैष इति।

हे बालाके एष पुरुषः क्कैतदशयिष्ट। एतदिति क्रियाविशेषणम्। इत्थमिथर्थः। एष जीवाश्रयप्रश्नः। क्व वा एतदभूदिति भवनप्रश्नः। भवनं तादात्म्येन वर्तनम्। शयनमसंबोधः। कुत एतदागादित्यपादानप्रश्नः। प्राण एवैकधा भवतीति भवनप्रश्नोत्तरम्। आदिशब्दात्तदैनं वाक्यसर्वैर्नामभिः सहाप्येति इत्यादि शयनप्रश्नोत्तरम्। ‘‘यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मात्सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते’’ इत्यादेः क्रमयानप्रश्नोत्तरं च द्रष्टव्यम्। एतानि च न हिरण्यगर्भे संभवन्ति, जीवस्य जीवान्तरात्मत्वायोगादित्यर्थः। प्रश्नस्योत्तरस्येति चैकवचनं बहुष्वेव जात्यपेक्षम्। न केवलमनुपपत्त्या प्रश्नोत्तरयोर्ब्रह्मार्थत्वम्, अपि त्वात्मशब्दादपीति वक्तुं पृच्छति -

अथ कस्मादिति।

निर्णीतार्थवाक्ये रूढिर्बाध्येत्याह -

तदेवमिति।

व्यापाराभिधाने सतीत्यर्थः। ननु तवापि सर्वकर्तृत्वे सिद्धे आदित्यादिकर्तृत्वं पुनरुक्तमत आह -

एतदुक्तमिति

न तावद्व्यापकोक्तिरेकदेशोत्तया पुनरुक्ता भवेद्, नाप्येकदेशोक्तिः व्यापकोत्तयाऽऽदित्यादेरन्यत्राविशेषोक्तेरस्तु सङ्कोच इति बालाकिभ्रमापोहार्थत्वादित्यर्थः। कथं तर्हि ब्रह्मपरे वाक्ये जीववाची पुरुषशब्दः प्राणशब्दश्चात आह -

जीवेति। प्राणयतीति

योगाद्विश्वसत्तास्पदं ब्रह्म प्राणशब्दो वक्ति। जीववाची तु पुरुषशब्दो जीवसुप्तिस्थानभूतब्रह्मलक्षणार्थं इत्यर्थः। ब्रह्मभावापेक्षया ब्रह्मशब्देन जीवोपलक्षणे ब्रह्मशब्दोपक्रमो मृषावादिबालाक्यपवादो विश्वकर्तृत्वं चासमञ्जसमित्यर्थः। प्रत्यक्षत्वाज्जीवस्य न प्रतिपाद्यताऽपीत्याह -

न चानधिगतेति।

स्वरसः स्वभावः। ब्रह्मणा लोकानधिगतेनाधिगतजीवोपलक्षणं चानुपपन्नमित्यर्थः। ननु किं जीवस्य ब्रह्मोपलक्षकत्वेन प्रसिद्धावपि जीवप्राणावनूद्य नामादिवदुपास्तिर्विधीयताम्? इति शङ्कां निराकुर्वन् जीवमुख्येति सूत्रं (ब्र.अ.१.पा.१.सू.३१) व्याचष्टे –

न च संभवत्येकवाक्यत्व इत्यादिना।

एवं प्रसङ्गागतं जीवमुख्येति सूत्रं व्याख्यायाधिकरणाद्यसूत्रव्याख्यामेवानुसरति -

स्यादेतदित्यादिना।

पूर्वत्र यस्य चैतत्कर्मेत्येतच्छब्देन नादित्यादिपुरुषाणां परामर्श एतेषां पुरुषाणां कर्तेत्यनेन पुनरुक्तिरित्युक्तम्। तत्र पूर्ववादिनः पुनरुक्तिपरिहारमाशङ्क्य भाष्यव्याख्यया परिहरति -

निर्दिश्यन्तामित्यादिना।

कृतिरनिर्दिष्टेति।

यद्यपि कर्तेति कृतरपि भातिः, तथापि प्राधान्येनार्निर्दिष्टेत्यर्थः। कार्योत्पत्तिः कर्तव्यापारस्य साध्यतया फलम्। भाष्ये उपात्तत्वं नाभिधेयत्वं, किं त्वनुपपत्तिगम्यत्वं, तदेवं दर्शयति -

न हीति।

शब्दोक्तपुरुषाणाम् एतच्छब्दापरामर्शेन अर्थसन्निधिना जगन्मात्रपरामर्शे स्वेनैव कृतप्रतिवचनमपि पौनरुक्तयचोद्यम्। भाष्ये क्रमप्राप्तं व्याचष्टे -

ननु यदीति

। इदानीमन्यार्थं तु जैमिनि (ब्र.अ.१.पा.४.१८) रिति सूत्रस्थभाष्याणि व्याचष्टे -

ननु प्राण एवेत्यादिना।

प्राणशब्दो हिरण्यगर्भं वक्ति, कुतो ब्रह्मप्रतीतिरिति शङ्कार्थः। आत्मशब्दाद्गम्यत इति परिहारः। एतस्मादिति वाक्योदाहृतेरेव वेदान्तार्थत्वसिद्धेरुतरभाष्यवैयर्थ्यमाशङ्क्य सर्ववेदान्तानुगतिस्तेन दर्श्यत इत्याह -

अपि चेति।

भ्रमसंस्कारे सत्यपि प्रोद्भूतभ्रमाभावान्मुक्तयोपमानं सुषुप्ते रूपशब्देन भाष्ये कृतमित्यर्थः।

विभजते।

उपाधिजनितविशेषेत्यादिभाष्येणेति शेषः। तद्व्याचष्टे –

उपाधिभिरिति।

ननु विज्ञानमित्येवास्तु किं विशेषेति विशेषणेनात आह -

यदिति।

एतद्विशेषणाऽविशिष्टं विज्ञानं यत्तदनवच्छिन्नं सद्रूपं ब्रह्मैव स्यात्तच्च नित्यमिति कृत्वा नोपाधिजनितम्। नापि तेन ब्रह्मरूपेण रहितमात्मनः स्वरूपम्। अतो विशेषपदेन ब्रह्म व्यवच्छेद्यम्। राहित्याभावेहेतुमाह –

ब्रह्मस्वभावस्याप्रहाणादिति।

यतस्तद्भ्रंशरूपमागमनमिति भाष्यं व्याचक्षाणः सुषुप्तौ ब्रह्मभावं दृढीकर्तुं तद्व्यतिरेके संसारमाह -

यदा त्विति।

ननु हिताऽहितफलप्रदा नाम नाड्यो द्वासप्ततिसहस्राणि ताभिः प्रत्यवसृप्य पुरीतति शेत इत्यत्र पुरीतद्यथाऽऽत्माधार उक्तः, एवमाकाशः किं न स्यादत आह -

यदपीति।

मन्दधियामिति

। जीवनिरासहेतुप्रश्नोत्तराधः स्थितयष्टिघातादेः सूत्रेऽर्थात्सूचनाऽज्ञानात् धीमान्द्यम्। भाष्योक्तप्राणादिव्यतिरिक्तोपदेशं दर्शयति -

तौ हेति।

महत्त्वात् हे बृहत् पाण्डुरा आपो वासस्त्वेनास्य चिन्त्यन्त इति तथोक्तः। प्राणस्यैव चन्द्रात्मत्वात्सोमराजत्वम्; अथैतस्य प्राणस्यापः शरीरं ज्योतीरूपमसौ चन्द्र इति श्रुतेः॥१८॥ आपिषम् आपिष्यापिष्य। यत्र सुप्तस्तत्स्थानं किमिति प्रश्नः। यदा पुरुषः स्वपिति अथ तदा प्राणे एकीभवति प्राणः सर्वदेवानामात्मत्वेन महत्त्वाद् ब्रह्म तच्च ब्रह्म त्यदिति परोक्षेणाचक्षते परोक्षप्रियत्वाद्देवानाम्। अस्माद् ब्रह्मशब्दात् पूर्वपक्षे ब्रह्मोपक्रमः प्राणे घटितः। सर्वेषां श्रैष्ठ्यं गुणोत्कर्षम् आधिपत्यमैश्वर्यं स्वराज्यम् अनन्याधीनत्वम्। मनो मनौपाधिको जीवः। प्राणबन्धनः प्राणाश्रयः।

इति पञ्चमं बालाक्यधिकरणम्॥

वाक्यान्वयात्॥१९॥ अत्र जीवब्रह्मालिङ्गाभ्यां विशयः। पूर्वत्र ब्रह्मोपक्रमात् तत्परत्वदिहापि जीवोपक्रमात्तत्परतेति सङ्गतिः। क्वचित्समन्वयस्य जीवमात्रपर्यवसाननिषेधात्पादसङ्गतिः। मैत्रेयीब्राह्माणार्थमनुक्रामन् प्रातर्दननयेन गतार्थतामाशङ्कते - (फुट् नोट् - ‘जामिता’ इति घ पाठः।) नन्वित्यादिना। यियासता गन्तुमिच्छता। कात्यायन्या द्वितीयभार्यया। यत् यदि। भगोः भगवन् तेनामृता किं स्यामिति प्रश्नः। उपकरणवताम् अशनवसनादिमताम्। सिद्धरूपस्य वित्तस्य अमृतत्वसाधनभावाप्राप्तेः प्रतिषेधायोगमाशङ्क्य तत्साध्यकर्मद्वारा प्राप्तिमुपपादयति -

एवमिति।

श्रुतौ तच्छब्दार्थमाह -

अमृतत्वेति।

अमृतत्वसाधनज्ञानोपन्यासाय वैराग्यमुत्पादयितुं वाक्यसन्दर्भमुवाचेत्यन्वयः। वाक्यसन्दर्भं व्याख्याति -

आत्मेति।

आत्मा वा अरे इति कृतसन्धिको वैशब्दोऽनुकाराद्वादशब्द उक्तः। विहितानि विधिवन्निगदैर्बोधितानीत्यर्थः। कस्मादित्यत्र द्रष्टव्य इत्यनुषङ्गः श्रवणादीनि साधनानि यस्य तत्तथोक्तम्। आत्मनो वेत्यादिवाक्ये विदितमित्यस्यानन्तरं भवतीति शेषो द्रष्टव्य इत्यर्थः। मतिर्मननम्। विज्ञानं निदिध्यासनम्। श्रवणादिना यद्दर्शनं तेनेत्यर्थः। आत्मदर्शनफलमुक्त्वाऽनात्मदृष्टौ दोषदर्शकं वाक्यमवतारयति -

कुत इति।

ब्राह्मण्याद्यभिमानो नियोज्यत्वाविर्भावनेनात्मतत्त्वाद् भ्रंशयेदित्यर्थः। स यथा दुन्दुभेर्हन्यमानस्य न ब्राह्यान् शब्दान् शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीत इत्यादिश्रुतिसूचितमनुमानं विशदयति -

यत्खल्विति।

स दृष्टान्तो यथा लोके दुन्दुभेर्हन्यमानस्य लक्षणया हन्यमानदुन्दुभ्यभिव्यक्तशब्दत्वसामान्यस्य विशेषभूतान् सामान्याद्बाह्यत्वेन ग्रहीतुं न शक्नुयादिति व्यतिरेकः। एवमन्वयोऽपि। दुन्दुभिशब्दस्य ग्रहणेन तद्विशेषशब्दो दुन्दुभ्याघातसंज्ञको गृहीतः, आघातस्य वा ग्रहणेन तदवान्तरविशेषशब्दो गृहीत इति श्रुत्यर्थः। आर्द्रैरेधोभिरिद्ध आर्द्रैधाः। अभ्याहितः उपचितः। पञ्चम्यर्थे षष्ठ्यौ। धूमग्रहणं विस्फुलिङ्गाद्युपलक्षणार्थम्। किं तन्निः श्वसितं तदाह श्रुतिः - यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानीति। अथर्वाङ्गिरसोन्तश्चतुर्विधो मन्त्रः। इतिहासः - उर्वशी हाप्सराः पुरूरवसमैलं चकमे इत्यादि। पुराणं – सादेव सोम्येदमग्र आसीदित्यादि सर्गादिकथकम्। विद्याः - देवयजनविद्याद्याः। उपनिषदः - प्रियमित्येतदुपासीतेत्याद्या रहस्योपासनाः। श्लोकाः - ब्राह्मणप्रभवा मन्त्रास्तदेते श्लोका इत्यादौ निर्दिष्टाः। सूत्राण्यात्मेत्येवोपासीतेत्यादिवस्तुसग्रहवाक्यानि। अनुव्याख्यानानि संग्रहविवराणानि। व्याख्यानानि मन्त्रव्याख्याः। इत्यष्टविधं ब्राह्मणमित्यर्थः। श्रुतौ शब्दसृष्ठ्यर्थादर्थसृष्टिरुक्तेति वदन्नामरूपप्रपञ्चकारणतां व्याचक्षण इति भाष्याभिप्रायमाह -

यदा चेति।

सिद्धान्त एव प्रकट इति गतार्थत्वं शङ्क्यतेऽतः शङ्कावसरेऽपि युक्ता सिद्धान्तभाप्यव्याख्या। स यथा सैन्धवखिल्य इति वाक्येन ज्ञाननिमित्त आत्यन्तिकः प्रलयः प्रपञ्चस्योक्तस्तमाह - यथा सामुद्रमिति। खिल्यो घनः। आत्यन्तिकप्रलये पराकृतो लयो दृष्टान्तत्वेनोच्यत इत्याह –

एतदिति।

समुद्रेऽपां लयः प्राकृतलये दृष्टान्तो न त्वात्यन्तिकलये। सर्वेषां स्पर्शानां त्वगेकायनमित्यादिदृष्टान्तप्रबन्धः। तत्र हि महाप्रलयसमये त्वगादिशब्दलक्ष्यस्पर्शत्वादिसामान्येषु तद्विशेषाणां तेषां च सामान्यानां क्रमेण ब्रह्मणि लय उच्यते इति। ‘एवं वा अरे इदं मह’दिति श्रुतिं व्याचक्षाण उदाहरति -

दार्ष्टान्तिके इति।

अवच्छेदोऽल्पत्वम्। ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्य’तीति वाक्यं विभजते -

स होवाचेति

। ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन विजानीया’दिति वाक्यं विवृणोति -

आनन्देति।

विषयाभावेऽप्यात्मभूतं ब्रह्म जानीयादिति शङ्कापनुत्तये विज्ञातारमरे केन विजानीया’दिति वाक्यं, तद्व्याचष्टे -

ब्रह्म वेति।

येनाहं नामृता स्यामित्यमृतत्वोपक्रमाद् दुन्दुभ्यादिभिस्तदुपपादनात्। ब्रह्म तं परादादित्यादि द्वैतनिन्दा। इदं ब्रह्मेदं क्षत्रमित्यारभ्येदं सर्वं यदयमात्मेत्यन्तमद्वैतगुणकीर्तनम्। अस्तीत्याख्यातप्रतिरूपकमव्ययम्। विद्यामानपूर्वपक्षमित्यर्थः। यद्यपीह जीवब्रह्मलिङ्गसंदेहे सर्वात्मब्रह्मण्यन्तर्भवन्तो जीवधर्मा न ब्रह्मपरतया योज्यन्ते। प्रातर्दनाधिकरणे (ब्र.अ.१.पा.१.सू.२६) एव तत्सिद्धेः नापि प्रसिद्धजीवानुवादेनाप्रसिद्धब्रह्मात्मबोधनपरताऽवधार्यते, सुषुप्त्युत्क्रान्त्याधिकरणे(ब्र.अ.१.पा.३.सू.४४) तत्सिद्धेः; तथापि जीवमनूद्य ब्रह्मत्वाबोधनादनुवाद्यविधेययोर्भेदाभेदाविति मतनिरासेन ऐकान्तिकमद्वैतं प्रतिपाद्यत इत्याह -

अत्रोच्यत इति।

मैत्रेयीब्राह्मणविषये जीवमात्रपरत्वपूर्वपक्षेण प्रस्तावमात्रं कृतं, तत्किमर्थमत आह -

भोक्तृत्वेति।

भोक्तृत्वादीनां भेदपरत्वेन शङ्क्यमानानां समाधये इत्यर्थः। भोक्तृत्वं विभजते -

पतीति।

आत्मनस्तु कामाय पतिः प्रियो भवति, आत्मनस्तु कामाय जाया प्रियेत्यादिसंबन्ध इत्यर्थः। ज्ञातृतामाह -

नापीति।

विज्ञातारमरे केन विजानीयादिति श्रुतमित्यर्थः। जीवरूपेण ब्रह्मण उत्थानमुत्पत्तिमाह -

साक्षाच्चेति।

भोक्तृत्वादेरर्थापत्त्या जीवधीः, इह तु ब्रह्मण उत्पत्त्या मुखत एवेति साक्षाद्ग्रहणम्। भाष्ये भोक्त्रर्थत्वाद्भोग्यजातस्य जीवज्ञानात् सर्वज्ञानोपचार इति जीवपक्षस्योपबृंहणाभासो दुन्दुभ्यादिभिः सर्वज्ञानोपपादनादुपचाराऽयोगादित्यर्थः। सिद्धान्तभाष्यं गतार्थत्ववर्णनच्छलेन विवृतमित्यभिप्रेत्याह -

सिद्धान्तस्त्विति।

लिङ्गत्रयसमाधिं श्लोकोक्तं दर्शयति -

तदेवमित्यादिना।

पूर्वपक्षमाह -

आचार्यदेशीयेति।

प्रतिज्ञेति।

तद्रूपेण वह्निरूपेण निरूपणं येषां ते तथा। अत्यन्तमभेदे ब्रह्मवत्परस्परमव्यावृत्तिप्रसङ्गात् ब्रह्मव्यतिरिक्तजीवाभावे च तस्यैवोपदेशः स्यात् तस्य चायुक्तत्वादित्यर्थः। परमात्मनि दर्शयितव्ये यो विज्ञानात्मनोपक्रमः स तयोरभेदमादाय। स चाभेदः प्रतिज्ञासिद्धये इति योजना॥२०॥ आश्मरथ्यमताद्भिनत्ति -

जीवो हीति।

उपाधिसंपर्को हेतुः कालुष्ये, न जीवपरभेदे।

सर्वदेति

अनादिकाले। भेदहेतोः गमकस्य संसारित्वादेरीश्वरविरुद्धधर्मस्येत्यर्थः। वृद्धवैशेषिकदृष्ट्याऽनाद्यणुश्यामतोदाहृता। यथा नद्यः स्यान्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहायेत्युदाहर्तव्यम्। तद्धि तथा विद्वानित्यस्य पूर्वार्धम्। अर्थसाम्यात्तु यथा सोम्येमा नद्यः स्यन्दमानाः समुद्रं प्राप्यास्तं गच्छन्तीत्युदाहरत्॥२१॥ अनेन जीवेनात्मनेति सामानाधिकरण्यं कार्यकारणभावेन भेदाभेदपरमिति शङ्किते परिहरति -

न च तेज इति।

आश्मरथ्यमते कार्यकरणभावस्य वास्तवत्वेनान्यूनत्वात्कियानपीति भाष्यनिर्देशायोगमाशङ्क्याह -

आत्यन्तिके इति।

अभेदे आत्यन्तिके सति विद्यमान इति च्छेदः। आस्थिते कथंचिदभेदेऽपीषद्भेद आपततीति स कार्यकारणभावनिर्वाहक इति लक्षणया तथोक्त इत्यर्थः। ननूच्छेदाभिधानमेतदिति शेषं भाष्यं न संज्ञामात्रं व्यासेधीत्यादिग्रन्थेन व्याख्यातार्थमित्यर्थः। भाष्ये - विज्ञातारमिति कर्तृनिर्देशलिङ्गं काशकृत्स्नमतेनैव परिहरणीयमित्येवकारस्याभिप्रायमाह –

काशकृत्स्नीयेनैवेति।

शक्यनिराकरणत्वमेव दर्शयति –

ऐकान्तिके हीति।

‘‘यत्र त्वस्य सर्वमात्मैवाभूत्तत् केन कं पश्ये’’ दित्यात्मनोऽन्यकर्मकरणे निषिद्धे तत आत्मनं जानात्विति शङ्कायां स्वप्रकाशं विज्ञातारं केन विजानीयादिति तत्कर्मत्वं प्रतिषिद्धम्। एतानि भेदपक्षे भेदाभेदपक्षे च निषेद्धुं न शक्यानि प्रमाणादेः सत्त्वादित्यर्थः। अत्यन्तभिन्नस्य तत्केनेति प्रतिषेधो विज्ञातारमिति व्यावृत्तत्वेन जीवग्रहणाऽनिषेध इति केनचिदयुक्तमुक्तम्, आत्मैवाभूदिति भेदाभेदप्रतिषेधात् यत्र हि द्वैतमिवेति इवकारेण द्वैतवैतथ्योपक्रमाच्च। श्रुत्यनुसारिकाशकृत्स्नमतादत्यन्ताद्वैतसिद्धौ जीवस्य यत् ज्ञातृत्वमविद्यावस्थायां भूतं तदालोचनेन तन्निर्देश इत्यर्थात्स्थितम्। इदानीं पौरुषेयीं काशकृत्स्नदृष्टिमनपेक्ष्य श्रुतित एव निर्धार्यते इत्याह -

न केवलमिति।

यदि श्रुतिवित्काशकृत्स्न इति तन्मतमादृतं, हन्त किं न श्रुतिविद इतरे आचार्याः? इति शङ्कते -

कस्मात्पुनरिति

पुंगौरवेण श्रुत्यनुमानाद्वरं प्रत्यक्षश्रुतिदृष्टं मतं गृहीतमिति परिहारार्थः।

दर्शितं तु पुरस्ताद्।

यत्र हीत्यादिश्रुतिमत्त्वमित्यर्थः। उक्तश्रुत्युदाहरणभाष्यस्य पौनरुक्त्यमाशङ्क्य बहुवाक्यप्रदर्शकत्वेन परिहरति -

श्रुतिप्रबन्धेति

स्मृतिमत्त्वं च स्मृत्युपन्यासेनेति शेषः। भाष्यगत उपसंहार उपक्रमे यस्य तच्छुतिमत्त्वं तथोक्तम्। उपसंहारोक्तिस्तद्द्वाराप्यजामित्वाय। अतश्चेत्याद्यभ्युपगन्तव्य इत्यन्तं भाष्यमुपसंहारार्थम्, ततः परं श्रुतिप्रबन्धोपन्यसाय। आतश्चेति पाठे बहुप्रमाणदृष्टिरवश्यतया सूचिता। भाष्यकारेण स वा एष इति श्रुतिमुदाहृत्य सर्वविक्रियाप्रतिषेधादिति तात्पर्यमभाणि तद्विशदयति -

जननेति।

श्रुतावमर इत्यपक्षयप्रतिषेधः। भाष्यस्थश्रुतीनामनन्यथासिद्धिमाह –

परिणामेति।

अन्यथा निरपवादविज्ञानानुपपत्तेरिति भाष्यं व्याकरोति -

अपि चेति।

भेदाभेदावविरुद्धावुत विरुद्धौ, नाद्य इत्याह -

विरोधादिति।

अविरोधश्चेद्भेदेऽप्यत्यन्ताभेदाविरोधान्न भेदाभेदावकाश इति भावः। द्वितीये विषमबलौ, समबलौ वा; आद्यमनूद्य प्रत्याह -

नात्मनीति।

भाष्ये - निरपवादत्वमबाध्यत्वम्। द्वितीयमनुभाष्य दूषयन् सुनिश्चितार्थत्वानुपपत्तेश्चेति भाष्यभावमाह -

अथ त्विति।

समबलबोधितविपर्यये विषये संशयः सत्प्रतिपक्षानुमानवदित्यर्थः। भेदाभेदव्यवस्था चेद्धिंसाविधिनिषेधवत्। कार्यकारणयोस्तर्हि नैकत्र स्तो भिदाभिदे॥ यथाग्नीषोमीयहिंसायां विधिः, वृथाहिंसायां निषेधः, नैकत्रैव; एवं कारणमेकं कार्याणि नानेति भेदवाद एव स्यात्। सामानाधिकरण्यं यद्धेमकुण्डलगं न तत्। भेदाभेदावगाहीति प्राग्वाचस्पतिनेरितम्॥ भाष्यस्थश्रुत्या भेदाभेदौ निरस्तावित्याह -

एकत्वमिति।

स्थितप्रज्ञेति भाष्ये स्थितिर्निस्संशयता। लोकप्रसिद्ध्या जीवेश्वरभेदमाह -

कथं तर्हीति

। अनुमानादप्याह -

कथं चेति।

यद्विरुद्धर्मवत्तया दहनतुहिनवत्तया च जीवेशावित्यर्थः। स्वाभाविकं विरुद्धधर्मवत्त्वमसिद्धमौपाधिकं तु बिम्बप्रतिबिम्बयोरनेकान्तमिति शङ्कित्वा परिहरति भेदवादी -

अविद्येत्यादिना

। भाष्यकृद्भिः श्रौताभेदसिद्धौ मृषा भेद इति प्रतिपादितं तदयुक्तम्। भेदाभेदसंभवादित्याशङ्क्याह –

न तावद्भेदाभेदाविति।

अविद्याश्रयं त्वविद्योपधानं चेत्यादिना वक्ष्याम इति तावच्छब्दः। मा भूतामेकत्र भेदाभेदौ, भेद एवास्तु, नेत्याह -

द्वैतेति।

लोकप्रसिद्धिम् अन्यथासिद्धयत्यनुमानं वाऽनेकान्तयति -

तत्र यथेत्यादिना।

परस्मिन्नुच्यते प्राचीनैराचार्यैरविद्या ब्रह्मणीति वदद्भिरित्यर्थः। अनादित्वमात्रे बीजाङ्कुरदृष्टान्तो न तु जीवाविद्याव्यक्तिभेदे। उत्पत्तौ हीतरेताश्रयदोषः अनाद्योर्जीवाविद्ययोश्च नोत्पत्तिः। इतरेतराधीनत्वं तु स्यात्। तच्च दृष्टमविद्यातत्संबन्धयोर्वाच्यवाचकत्वादीनां चेत्यर्थः। यदत्राह केशवः - यद्युपाधिविशिष्टस्य संसारो नाशितात्मनः। तल्लक्षितस्य चेद् ब्रह्म मुक्त्वा तद्रूपमुच्यताम्॥ इति। तन्न; यतो न विशेषणम् अविद्या, नाप्युपलक्षणम्, किं तूपाधिः। कः पुनरेषां भेदः? उच्यते। कार्यान्वयित्वेन विभेदकं हि विशेषणं नैल्यमिवोत्पलस्य। अनन्वयित्वेन तु भेदकानाम् उपाधिता उपलक्षणता च सिद्धा। तत्र च - यावत्कार्यमवस्थाय भेदहेतोरुपाधिता। कादाचित्कतया भेदधीहेतुरुपलक्षणम्॥ नीलोत्पलमानयेत्यत्र हि नैल्यं व्यावृत्तिप्रयुक्तानयनकार्यान्वयि सदुत्पलं रक्ताद्व्यावर्तयति। अलक्तककाकौ तु स्फुटिकगृहकार्ययोर्नान्वीयेते। अलक्तकं तु यावद्रक्तस्फटिकानयनमनुवर्तते। काकस्तु न चैत्रगृहगमनं यावदनुवर्तते। तदिहाऽविद्या न विशेषणमिति न तन्नाशे जीवनाशः। न चोपलक्षणमिति न ब्रह्मणि संसारो यावत्संसारं चानुवर्तिष्यते। तन्निवृत्तौ च जीवः स्वं ब्रह्मभावमेष्यति। त्वयापि लिङ्गरीरावच्छेदाभ्युपगमात् समौ पर्यनुयोगपरिहारौ। न चौपाधिकस्य सत्यत्वमित्यनन्तरमेव वक्ष्यत इति। अत एवेत्येतद्विवृणोति -

न खल्विति।

अविद्याधीनजीवविभागस्यानादित्वादुद्देश्याभावोऽसिद्धः। अनादित्वाच्च मायाया आरचनाभावः। संसारस्यानादित्वात्संसारिणं कथं कुर्यादित्यचोद्यमित्यर्थः। न मायाकृतसंसारे प्रयोजनानुयोगो गन्धर्वनगरादिभ्रमवदित्यादिशब्दार्थः। अविद्योपाधिवर्णनं नाममात्रभेदादिति भाष्यविरुद्धमित्याशङ्क्याह -

अत्र चेति।

नामेत्यवस्तुत्वेनाविद्योक्तिरित्यर्थः। यदा दर्पणादयोऽपि मुखादाववदातत्वादेर्भानाभाने तन्वते, तदा कैवाविद्यायाः कथेत्याह -

यथा हीति।

अविद्या गुहा न गिरिदरी। सा चैकस्मिन् स्वयंप्रभेनिरंशेऽपि भानाभाने वर्तयत्यसंभावनीयावभासचतुरत्वादिति भाष्यटीकयोर्भावः। नन्वैक्यसिद्धावुपाधिना भानाभानसमर्थनम्, तदेवासिद्धमिति शङ्कते -

अस्तु तर्हीति

। ये तु निर्बन्धं कुर्वन्तीति भाष्यं व्याख्यानपूर्वकं प्रतीकत आदत्ते -

अपि त्वित्यादिना इतीत्यन्तेन।

आश्मरथ्यस्य वेदान्तार्थबाधकत्वं भाष्योक्तं स्फुटयति -

ब्रह्मण इति

। भागशः परिणामे कार्यत्वं सावयवत्वात्ततश्चानित्यत्वं सर्वात्मना परिणामे च सर्वाभावादनित्यत्वं साक्षादित्यर्थः। अनेन कृतकमनित्यमिति भाष्यं व्याख्यातम्। न्यायेनासङ्गतिर्व्याघातात्। औडुलोमेर्न्यायासङ्गतिमाह -

एवमिति।

भिन्नयोरैक्यायोगादेकत्वशास्त्रविकत्थनमसङ्गतमित्यर्थः। संस्थानभेदो नैरन्तर्येणावस्थानम्। अथ नदीपाथःपरमाणवः समुद्रावयविनैक्यं यान्ति तत्राह -

एवं समुद्रादपीति।

भास्करस्य मतमनूद्य दूषयति -

ये त्वित्यादिना

। सावयवत्वमवयवारब्धत्वं सांशत्वं भागवत्त्वमात्रमिति परो मेने। शब्दश्रवणयोग्यमित्याज्ञानदशायां कार्यकरत्वात् सत्यत्वमित्युक्तम्। दिगारभ्यं श्रोत्रमिति मते दृष्टान्तमाह -

वायोरिति।

नेम्याकारकर्णवलयतत्संयोगयोः प्राप्तयोराकाशांशनिर्देशादन्यथा चानिर्देशात् कल्पितनभोऽवच्छेदानभ्युपगमाच्च कर्णस्तत्संयोगो वा आकाशाशं इत्युक्तं स्यादित्यर्थः। किं व्यापी संयोगो न वा। आद्यमनुपलम्भान्निरस्य द्वितीयं निरस्यति -

न हीति।

व्याप्तिपक्षमादाया ऽनुपलम्भस्य अन्यथासिद्धिमाशङ्क्याह -

व्याप्यैवेति।

कर्णस्य परिच्छेदात्क्वाचित्कप्रथेत्यर्थः। परिहृतेऽपि सर्वत्र प्रथनप्रसङ्गे तत्कार्यस्य सर्वत्रापत्तिमाह -

न नामेति।

अज्ञातस्य तस्य शब्दधीहेतुत्वादित्यर्थः। इदानीमंशमात्रे साधारणं दूषणमाह -

न चेति।

भिन्नयोः नाशांशित्वमश्वमहिषवन्नाभिन्नस्यैकैवन्नापि भिन्नाभिन्नयोस्तद्विरोधस्य समन्वयसूत्रे (ब्र.अ.१.पा.१.सू.४) उक्तत्वादित्यर्थः। नर्भोशस्याविद्याकल्पितत्वमाक्षिप्य समाधत्ते -

न च काल्पनिक इति।

यत्काल्पनिकं न तदज्ञातदशायामस्ति रज्जुभुजङ्गवच्छ्रोत्रलक्षणांशो यदि काल्पनिकत्वेन ज्ञानमात्रप्राप्तजीविकः प्रतीतसत्ताकस्तर्हि कथमज्ञायमानेऽस्ति। इष्टप्रसङ्गत्तामाशङ्क्याह -

असंश्चेति।

अज्ञातत्वेन हि श्रोत्रं शब्दधीहेतुस्तदज्ञातदशायां यद्यसत्स्यात्ततः शब्दधीर्न स्यादित्यर्थः। अज्ञातत्वं तदानीमसिद्धमित्यापादकासिद्धिमाह -

अज्ञातत्वेति।

कुतोऽसिद्धिरत आह -

कार्येति।

निगूढोऽत्राभिसन्धिस्तमजानन् शङ्कते -

कार्योत्पादादिति

शब्दोपलब्धिकार्यलिङ्गकानुमानाद्या श्रोत्रस्याभिव्यक्तिः सा कार्यात्पराचीति प्राक् कार्यादसच्छ्रोत्रं स्यात्तद्बलात्तु तत्सत्त्वे चक्रकं सति श्रोत्रे तत्कार्यं तस्मिन्सन्ति श्रोत्रानुमानं ततश्च श्रोत्रसत्त्वमिति तथा च नियतप्राक्सत्त्वात्मककारणत्वमस्य न स्यादित्यर्थः। निगूढाभिसन्धिं प्रकटयति -

न पूर्वेति।

पूर्वपूर्वकार्यलिङ्गकानुमित्युपाधिकसत्त्ववतः श्रोत्रादिदानीन्तनकार्योदय इत्युक्तम्; अजानतामपि श्रोत्रं शब्दोपलम्भादिति चेत्तत्राह -

असत्यपीति।

यथा कल्पितप्रतीतिः सत्त्वापाधिस्तथा तत्संस्कारोऽपीत्यर्थः। एतदुक्तं भवति - अभासमानं कार्यकरं श्रोत्रमिति न वास्तवं सत्त्वं कल्प्यम्; भ्रमसंस्कारोपाधिकसत्वसंभवादिति। अथ संस्कारः कुतः? प्राक्तनानुमितेरिति चेत् तर्हि अनवस्थेति शङ्कां परिहरति -

अनादित्वाच्चेति

। अथ नैकैकस्यानादित्वं न च प्रवाहो नाम वस्त्वत आह -

अस्तु वेति।

नोपपद्यतेऽर्थः परमार्थत्वं यस्यास्तस्या भावस्तत्त्वम्। कर्णनेमिमण्डलोपाध्यधीनं सत्त्वम् श्रोत्रस्येति नाज्ञातसत्त्वविरोधो निरुपाधिकभ्रमेषु प्रतीतिकसत्ता इति वा परिहारः। किं च - आरभ्यं श्रोत्रमस्माकं नभसा दिग्भिरेव वा। वायोः सांशत्वतः प्राणो भागः सत्यश्च संभवेत्॥ रूपाणि शरीराणि विचित्य निर्माय तेषां नामानि कृत्वा तेषु प्रविश्याभिवदन् य आस्ते एतं महान्तं पुरुषमहं वेदेत्यर्थः॥२२॥ (फुट् नोट् - तत्र सूत्राणि ४ - वाक्यान्वयात् १९ प्रतिज्ञासिद्धेर्लिङ्गमित्याश्मरथ्यः २० प्रक्रमिष्यत एवंभावादित्यौङ्गुलोमिः २१ अवस्थितेरिति काशकृत्स्नः २२॥)

इति षष्ठं वाक्यान्वयाधिकरणम्॥

प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्॥२३॥ मध्ये पादं वृत्तकीर्तनस्य प्रयोजनमाह –

स्यादेतदिति।

व्यवहितसंबन्धापौनरुक्तये फले इत्यर्थः। जन्मादिसूत्र (ब्र.अ.१.पा.१.सू.२) सङ्गत्यभिधित्सायां प्रथमसूत्रार्थानुवादेन यथाभ्युदयहेतुत्वादित्यादिभाष्योक्तेन किं प्रयोजनमत आह -

अत्र चेति।

ब्रह्मलक्षणस्य कारणत्वस्य विचारप्रतिज्ञया सङ्गतिमुक्त्वा तेनास्याधिकरणस्य कारणविशेषविचारपरस्य सङ्गतिरुक्ता। आकस्मिके हि लक्षणे तद्विशेषचिन्ताप्याकस्मिकी स्यादित्यर्थः। अत एवाध्यायसङ्गतिश्च। ब्रह्मकारणत्वाभ्युपगमेन विशेषविप्रतिपत्तिनिराससाम्यात्पादसङ्गतिः। अवशेषमाहेत्युक्ते तमवशिष्यमाणमर्थमाह -

एतदुक्तमिति

कारणत्वमात्रं लक्षणमुक्त्वा यदि ब्रह्म निमित्तमेवेति पक्ष आश्रीयेत, तदा जगदुपादानमभ्युपेयं न वा। आद्यं निरस्य द्वितीयं निरस्यति -

असंभवाद्वेति

भावकार्यस्य गगनादेरवश्याश्रयणीये उपादाने तदधिष्ठातृत्वेन निमित्तत्वं वक्तव्यं तदनभ्युपगमे तन्न स्यादित्यर्थः। उभयकारणत्वपक्षे प्रधानानन्युपगमान्नातिव्याप्तिः। अद्वैताऽव्यासेधकत्वाच्च एवंविधकारणत्वस्य न लक्ष्याव्याप्तिर्नासंभव इत्यर्थः। एतदधिकरणसिद्धवत्कारेण च जन्मादिसूत्रे उभयकारणत्वव्यवहारः। यद्यपि तदनन्तरमिदमारब्धव्यम्; तथापि निर्णीततात्पर्यैर्वेदान्तैः निमित्तत्वमात्रसाधकानुमानस्य कालातीतत्वं मुवचमिति समन्वयावसाने लिलिखे। अप्रदर्शिते तु विषये समन्वयो दुष्प्रतिपाद इति कारणतामात्रं तत्रोक्तम्। ईक्षतृत्वश्रुतेरेकविज्ञानेन सर्वविज्ञानप्रतिज्ञानाच्च ब्रह्म निमित्तमेवोतोपादानमपीति संशये पूर्वत्र प्रतिज्ञां मुख्यामाश्रित्य जीवपरत्वं वाक्यस्य निरस्तम्, इह तु निमित्तोपादानभेदाद्गौणी सेति सङ्गतिमभिसन्धाय पूर्वपक्षमाह -

ईक्षेति।

ब्रह्म न द्रव्यप्रकृतिः ईक्षितृत्वात्, कर्तृत्वात् स्वतन्त्रत्वादिति यावत्। प्रभुत्वाच्च राजवत्। सुखाद्युपादेन राज्ञि साध्यवैकल्यव्यावृत्तये प्रतिज्ञायां द्रव्यपदम्। ब्रह्म न पृथिवीप्रकृतिः निर्गन्धत्वात् अभाववदित्यप्रयोगान्मत्वाऽऽह -

असरूपतेति

। एतेषामनुमानानामाशङ्क्यातीतकालतां विषयव्यवस्थया परिहरति -

आगमस्येति।

आगमे हि यत इति पञ्चमी न प्रकृतावपि तु हेतुत्वमात्रे ‘हेतुमनुष्येभ्योऽन्यतरस्यां रूप्य’ इति हेतोर्मनुष्याच्च रूप्याप्रत्ययविधौ ‘तत आगत’ इति प्रकृतस्य पञ्चम्यर्थस्य हेतोरिति विशेषणेन हेतावपि पञ्चमीज्ञापनात्। अतो न विरोध इत्यर्थः। ननु निमित्तोपादानभेदे कथं प्रतिज्ञादृष्टान्तयोजना तत्राह –

एकेति।

इत्यादिना यत्प्रतिज्ञातमित्यन्वयः। ननु प्रतिज्ञादृष्टान्तौ प्राधान्यपरौ, नेत्याह - न मुख्ये इति। नन्वनुमानवाधाद्गौणताऽत आह -

न चेति।

अस्त्वागमो निमित्तत्वपरस्तत्राह -

सर्वे हीति।

कथमैकान्तिकाऽद्वैतपरत्वं प्रकृतिविकाराभिधायिवेदान्तानामत आह -

द्वैतेति।

कार्यस्य विवर्तत्वेनाधिष्ठानन्यतिरेणाभावे वेदान्तानां तात्पर्यमित्यर्थः। यदि तज्ज्ञानात्सर्वकार्यज्ञानार्थं ब्रह्मोपादानम्, अस्तु तर्हि ततोऽन्यन्निमित्तमत आह -

न चेति।

न केवलमनुमानस्य प्रतिज्ञादिलिङ्गैर्बाधोऽपि तु श्रुत्याऽपीत्याह -

यत इतीति

। यत्तु ज्ञापकाद्धेतौ पञ्चमीति, तत्राह -

न कारणमात्र इति।

ज्ञापनेन विध्युन्नयनाद्वरमिह प्रत्यक्षविधिप्राप्तप्रकृतित्वोपादानमिति भावः। अपि च गुणवचनेषु हेतुपञ्चमी दृश्यते जाड्याद्वद्ध इत्यादिषु। न च ब्रह्म गुणोऽनाश्रितत्वाद्, येन ‘यत’ इत्यस्य गुणवचनता स्यादिति जनिकर्तुर्जायमानस्य प्रकृतिरपादानसंज्ञा भवति ततोऽपादाने पञ्चमीति सूत्रेण प्रकृतौ स्मर्यत इत्यर्थः। भाष्यस्थश्रुतिं व्याचष्टे - दुन्दुमीति॥२३॥ सौत्र्यभिध्या ऽनागतवस्तुनीच्छा, तस्या व्याख्या -

संकल्प इति

। एतयाऽभिष्यया त्वात यं दर्शितं तेन च निमित्तत्वं श्रुतौ दर्शितमित्यर्थः। बहु स्यामित्याभिध्याया ईश्वरविषयत्वेन कार्यकारणाऽ भेदसूचनादुपादानत्वमुक्तमित्यर्थः॥२४॥ साक्षाच्चेति सूत्रोदाहृतश्रुतावाकाशशब्दो ब्रह्मवचन इत्याह -

ब्रह्मण इति

व्याचष्टे इति।

उपादानान्तरेत्यादिनेति शेषः।

आकाशादेवेति।

श्रौतावधारणोक्तोपादानान्तराभावं साक्षादिति सूत्रपदेन दर्शयति इत्येवं व्यवहितान्वयेन भाष्यं योजयति -

आकाशादेवेति

॥२५॥ भाष्ये प्रकृतिग्रहणमुपलक्षणार्थमित्यर्थः। निमित्तोपादानत्वेहेतुपरं यत्कारणमित्यादिभाष्यं व्याचष्टे -

कर्मत्वेनेति।

पूर्वसिद्धस्येति।

भेदेनानिर्वचनादिभिन्न इवेति योजना। सामान्येन द्रव्यत्वादिना विशेषेण पृथिवीत्वादिना निर्वाच्यमिति निरुक्तपदव्याख्या। द्वे वा व ब्रह्मणो रूपे इति मूर्तामूर्तं ब्रह्माभेदेन श्रुतं तत्कथं स्याद्यदि ब्रह्मोपादानं न स्यादिति व्यतिरेकं सिद्धवत्कृत्यान्वयमाह –

यदीति।

तर्ह्येवंरूपं स्यादिति शेषः॥२६॥

विशेष्येति।

साध्यं प्रति विशेष्यस्य हेतुं प्रत्याश्रयस्य च ग्राहकतयोपजीव्यागमविरोधादित्यर्थः। भास्करस्त्विह बभ्राम योनिरिति परिणामादिति च सूत्रनिर्देशाच्छान्दोग्यवाक्यकारेण ब्रह्मनन्दिना परिणामस्तु स्यादित्यभिधानाच्च परिणामवादो वृद्धसंमत इति, तं प्रतिबोधयति -

यं चेति।

ब्रह्मनन्दिना हि नासतोऽनिष्पाद्यत्वात्प्रवृत्त्यानर्थक्यं तु सत्त्वाविशेषादिति सदसत्पक्षप्रतिक्षेपेण पूर्वपक्षमादर्श्य न संव्यवहारमात्रत्वादिति अनिर्वचनीयता सिद्धान्तिता अतः परिणामस्त्विति मिथ्यापरिणामाभिप्रायं, सूत्रं त्वेतदभिप्रायमेवेत्यर्थः। उदाहरिष्यमाणश्रुतिसंमतां युक्तिमाह -

न खल्विति।

परिणामः सर्वात्मना एकदेशेन वा। नाद्यः सर्वात्मना प्राक्तनरूपत्यागादनित्यत्वापत्तौ श्रौतनित्यविरोधात्। न द्वितीयः; निष्कलश्रुत्यवगतानंशत्वविरोधादित्यर्थः। नित्यत्वादिति हेतुगर्भनिर्देशयोर्विवरणम्। एवं सौत्रपरिणामशब्दो विवर्तपरतया योजितः। इदानीं तु यथाश्रुतमाश्रित्य परिणामत्वेन लोकसिद्धस्य युक्तयसहत्वेन विवर्ततामाह -

न च मृद इति।

मृद एव सत्यत्वावधारणात्कार्यमिथ्यात्वं श्रुतिराह -

एकमेवाद्वितीयमित्यादौ साक्षान्नेति नेतीत्यादौ निषेधेन। ननु सृष्टिश्रुतेः सप्रपञ्चताऽस्तु, नेत्याह -

न हीति।

उपक्रमाद्यवगततात्पर्यमहावाक्यमध्यस्थावान्तरवाक्यस्य प्रधानानुरोधेन मायामयसृष्टिविषयत्वमित्यर्थः। अत्र कश्चिदाह - भ्रान्ते ब्रह्मोपादानत्वे पूर्वपक्ष एव समर्थितः स्याद्, निर्विकारत्वश्रुतयः प्राक् सृष्टेरविकारितामाहुः - इति। तन्न; वाक्याभासोत्थभ्रममात्रसिद्धं ब्रह्मोपादानत्वमिति हि पूर्वपक्षाशयः; स्वप्नवदर्थक्रियासमर्थप्रपञ्चास्पदत्वं सिद्धान्तसंमतमिति भेदोपपत्तेः। प्रलयश्रुतिभिरेव प्रागविकारित्वसिद्धिर्न निर्विकारश्रुतिस्तत्परा, निर्विकारित्वं विकारात्यन्ताभावो ब्रह्मधर्मः स चानिर्वाच्यो विकारमनिर्वाच्यं न सहते सत्य इव तव घटाभावः सत्यघटं न चाद्वैतं व्याहन्तीति॥२७॥

इति सप्तमं प्रकृत्यधिकरणम्॥ (फुट् नोट् - तत्र सूत्राणि ५ –प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् २३ अभिध्योपदेशाच्च २४ साक्षाच्चोभयम्नानात् २५ आत्मकृतेः परिणामात् २६ योनिश्च हि गीयते २७॥

एतेन सर्वे व्याख्याता व्याख्याताः॥२८॥ अस्वातिदेशस्य जन्मादिसूत्रेणाक्षेपसङ्गतिः दर्शयन् अध्यायसङ्गतिमाह -

स्यादेतदिति।

ब्रह्मोररीकृत्य कारणान्तरप्रत्यवस्थानात् पादसङ्गतिः। उपप्लवमानत्वात् बुद्धौ प्रतिभासमानत्वात्। जगतः प्रकृतिर्ब्रह्म यदि स्यान्मृन्निदर्शनात्। अण्वादयोऽपि किं न स्युर्वटधानानिदर्शनात्॥ इत्यवान्तरसङ्गत्यधिकशङ्के। न्यग्रोधफलमाहरेति भिन्धीति किमत्र पश्यसीति अण्व्य इमा धाना इति आसामेकां भिन्धीति किमत्र पश्यसीति न किंचन भगव इति एतस्य सोम्यैयोऽणिम्न एवं महान्न्याग्रोधस्तिष्ठतीति जगतः प्रागवस्थाया दृष्टान्तः श्रूयते। अत्र न किंचनेति शून्यस्वभाववादावणिम्न इत्यदृश्यमानाणुनिर्देशादणुवादश्च भान्ति दार्ष्टान्तिका इति। सिद्धान्तस्तु - मृदादयो हि दृष्टान्ताः प्रतिज्ञामसुरुन्धते। धानास्तामुपरुन्धाना भक्तिमार्गं प्रपेदिरे॥ इह खल्वेकविज्ञानात्सर्वविज्ञानप्रतिज्ञानं प्रधानं नासदारिपक्षेषु कल्पते, अतो न किंचनेत्यनभिव्यक्तिरणिम्न इति सूक्ष्मता चोक्तेति। अध्यायार्थं सङ्कलयति –

प्रतिज्ञेति।

प्रथम सूत्रे विचारप्रतिज्ञा। लक्षणं द्वितीये। लक्ष्यमाणे समन्वयः चतुर्थे। स च तत्रैवेति शिष्टायां त्रिपाद्याम्, नान्यत्रेति चतुर्थपादे। इत्येतत्सर्वमत्राध्याये साधितमित्यर्थः। इत्यष्टमं सर्वव्याख्यानाधिकरणम्॥ (फुट् नोट् - तत्र सूत्रम् १ एतेन सर्वे व्याख्याता व्याख्याताः २८ इति॥)

इति श्रीमत्परमहंसपरिव्राजकाचार्य-श्रीमदनुभवानन्दपूज्यपादशिष्य-भगवदमलानन्दविरचिते वेदान्तकल्पतरौ प्रथमाध्यायस्य चतुर्थः पादः समाप्तः॥

इति कल्पतरौ समन्वयाख्यः प्रथमोऽध्यायः॥

स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात्॥१॥ चेतनजगदुपादानसमन्वयः साङ्ख्यस्मृत्या सङ्कोच्यता न वेति सर्वज्ञभाषितत्वसाम्येन बलाबलाविनिगमात्संदेहे पूर्वपक्षमाह –

न खल्विति ।

विरोधे त्विति ।

औदुम्बरीं स्पृष्ट्वोद्गायेदिति प्रत्यक्षश्रुतिविरुद्धा सर्वामावेष्टेतेति स्मृतिर्मानं वेति सन्देहे वेदार्थानुष्ठातॄणां स्मृतिभिर्मूलश्रुत्यनुमानात्प्रत्यक्षानुमितश्रुत्योश्च स्वपराधीतश्रुतिवत्समबलत्वादुदितानुदितादिवद्विकल्पादिसम्भवान्मानमिति प्राप्ते राद्धान्तः । श्रुतिविरुद्धस्मृतीनां प्रामाण्यमनपेक्षमपेक्षावर्जितं हेयमिति यावत् । यतोऽसति विरोधे मूलश्रुत्यनुमानं स्वपराधीतश्रुत्योस्तुल्यवत्प्रमितत्वात्समबलता । प्रत्यक्षश्रुतिविरुद्धेऽर्थे तु न श्रुत्यनुमानम् ; अर्थापहारेण मानस्याप्यपहारात् ।

अतो मूलाभावादप्रमाणमिति ।

पूर्वपक्षी पूर्वपक्षोपपादकः । अधिकरणारम्भवादीत्यर्थः ।

आर्षप्रत्यक्षमूलापि स्मृतिः सापेक्षा , वेदस्त्वपौरुषेयत्वादनपेक्ष इत्याशङ्क्याह –

अयमस्याभिसंधिरिति ।

आजानसिद्धा स्वभावसिद्धा च साऽनावरणभूतार्थमात्रगोचरा च ।

भ्रमवत्सत्यानृतगोचरत्वं वारयति – 

मात्रेति ।

एवंभूता तस्य ब्रह्मणो या बुद्धिस्तत्पूर्वको वेदराशिरित्यर्थः ।

पौरुषेयत्वेन तुल्यत्वमुक्त्वा स्मृतेर्निरवकाशत्वं प्राबल्यहेतुमाह –

न चैता इति ।

अनन्यपरत्वं स्फुटतरत्वम् । श्रुतिरनुष्ठानपरा ।

अन्यस्मृत्यनवकाशमात्रान्न सिद्धान्तसिद्धिः संदेहादित्याशङ्क्याह –

यथा हीत्यादिना ।

देवताधिकरणे (ब्र.अ.१.पा.३.सू.२४–३३) योगिप्रत्यक्षस्य समर्थितत्वाद्भाष्यमस्मदाद्यभिप्रायमित्याह –

अर्वागिति ।

कपिलादयोऽर्वाचीनपुरुषविलक्षणा इत्याशङ्क्याह –

न तावत्कपिलादय इति ।

प्राचि भवे तदनुष्ठानवताम् इति सम्बन्धः । तच्छब्देन वेदार्थो विवक्षितः ।

पूर्वोक्तमिति ।

विप्रतिपत्तौ चेत्यादिभाष्येण पूर्वोक्तं स्मारयतीत्यर्थः ।

श्रुतिसामान्यमात्रेणेति ।

सगरपुत्रप्रतप्तुः  साङ्ख्यप्रणेतुश्च कपिल इति शब्दसाम्यमात्रेणेत्यर्थः ।

यथा नृत्यं कुर्वत्यपि नर्तकी नर्तकदर्शितक्रमेणैव नृत्यन्ती न स्वतन्त्रा ,  एवमीश्वरः प्राचीनक्रममनुरुध्य विरचयन्वेदं न स्वतन्त्रः , क्रमोपगृहीतवर्णात्मा च वेदोऽर्थप्रमितिकर इति न वक्रपेक्षमस्य प्रामाण्यमित्याह –

सत्यमिति ।

फलितमाह –

तेनेति ।

येनानादिः कार्यकारणभावस्तेन न प्रागभूतस्य  शास्त्रस्य तदर्थभानपूर्विकाऽभिनवा क्रिया , किंतु नियतक्रमस्य तस्य संस्काररूपेणानुवर्तमानस्य स्मारणेन व्यतीकार इत्यर्थः ।

ननु न नर्तक्यादिवदज्ञ ईश्वरस्ततः शास्त्रक्रियातः प्रागेव तदर्थज्ञानवत्त्वात्कपिलतुल्यः किं न स्यादत आह –

शास्त्रार्थज्ञानं चेति ।

पूर्ववर्णानुपूर्वी हि शास्त्रम् । तथा च यदा तदर्थः स्फुरति तदैवानुपूर्व्यपि संस्कारारूढा  स्फुरतीत्यादर्शात्मकशास्त्रस्वरूपमात्रज्ञानात्तत्करणोपपत्तौ न शास्त्रार्थज्ञानस्य हेतुतेत्यर्थः । स्वकृतप्राचीनादर्शापेक्षत्वाच्च माणवकवैलक्षण्यमीश्वरस्य । शास्त्रस्य वक्तृज्ञानाऽजन्यत्वेऽपि नान्तरीयकत्वेन शास्त्रस्फुरणे तदर्थस्फुरणात्सर्वज्ञेश्वरसिद्धिः । तदर्थज्ञानवत्ता च प्रलयान्तरितश्रुतेः ज्ञातृत्वात्सिध्यतीशस्य । न हि माणवकेऽस्ति तत् । सति चैवं शास्त्रयोनित्वशास्त्रविषयाधिकविज्ञानवत्त्वयोर्व्याप्तिः कृत्तिकोदयरोहिण्यासत्तिवत् तद्भावनियतभावत्वरूपा न तु शास्त्रार्थज्ञानशास्त्रकरणयोर्हेतुहेतुमत्त्वकृता ।

ननु - गुणवद्वक्तृज्ञानजन्यत्वाभावे कथं शास्त्रस्य प्रामाण्यमिति - चेत् ; स्वत इत्याह –

शास्त्रं चेति ।

प्रमाणानां प्रामाण्यस्य स्वतस्त्वात्कपिलादिवचस्तथा किं न स्यादत आह –

कपिलादिवचांसि त्विति ।

तेषां कपिलादिवचसामर्था एवार्था यासां तास्तथोक्ताः । तासां स्मृतीनामर्था एवार्था येषामनुभवादीनां ते  तदर्थानुभवास्ते पूर्वा यासां ताः स्मृतयस्तथा । यथाऽनपेक्षत्वेन शीघ्रतरप्रवृत्तश्रुत्या तद्विरुद्धलिङ्गस्य श्रुतिकल्पनापेक्षत्वेन विलम्बितप्रवृत्तेः परिच्छेदकत्वमपह्रियते , एवमनपेक्षश्रुत्या तद्विरुद्धकापिलवचसः सापेक्षत्वेन विलम्बिनः प्रामाण्यमपह्रियते इत्यर्थः ।

यावदिति ।

कथंचिदित्यर्थः॥१॥ दौहित्रस्य कर्म दौहित्र्यम् ।

वन्ध्या चेत्स्मरेदिदं मे दौहित्रेण कृतमिति सा स्मृतिरप्रमाणम् मूलस्य दुहितुरभावात् , एवमत्रापि मूलभूतानुभवाभावात् स्मरणाभाव इत्याह –

वन्ध्याया इवेति ।

न चार्षमिति ।

उपजीव्यवेदविरोधस्योक्तत्वादित्यर्थः ॥२॥ अव्यक्तं ज्ञानाल्लीयते ।

अहं सर्वस्येति ।

प्रभवत्यस्मादिति प्रलीयतेऽस्मिन्निति च प्रभवप्रलयौ । तस्मादात्मनोऽधिष्ठातुः प्रभवन्ति स मूलमुपादानम् । शाश्वतिकः अनादिः । नित्योध्वंसवर्जितः । ज्ञानैः पूरयति यः स सर्वेषामात्मा । पुरुषा जीवाः ।  बहूनां देहिनां योनिः पृथिवी । विश्वं पूर्णम् । गुणैः सर्वज्ञत्वादिभिरधिकम् । सर्वात्मकत्वाद्विश्वमूर्धादित्वम् ॥

इति प्रथमं स्मृत्यधिकरणम्॥

एतेन योगः प्रत्युक्तः॥३॥ एषां हिरण्यगर्भादिशास्त्राणाम् । योगस्वरूपं चित्तवृत्तिनिरोधस्तत्साधनं यमादि तदवान्तरफलं विभूतिरणिमादिः ।

किंचिन्निमित्तीकृत्येति ।

चित्तनिरोधो हि क्वचिदालम्बने निवेशाद्भवति । पुरुषे च सूक्ष्मे द्राड्निवेशासम्भवात्प्रधानादि चित्तालम्बनत्वेन व्युत्पाद्यत इत्यर्थः । प्रतिसर्गः प्रलयः । वंशानुचरितं तत्कर्म ।

तत्प्रतिपादनेति ।

तच्छब्देन कैवल्यादिपरामर्शः ।

देवताधिकरणन्यायेन (ब्र.अ.१.पा.२.सू.२४ –३३) प्रधानादौ प्रामाण्यमाशङ्क्याह –

अन्यपरादपीति ।

यत एव प्रधानादेरविवक्षाऽत एव गुणानां सत्त्वादीनां परमं रूपमधिष्ठानमात्मा , दृष्टिपथप्राप्तं  दृश्यं प्रधानादि , मायैव मिथ्या । तत्सुतुच्छकं सुष्ठु तुच्छकमिति।

प्रधानादावतात्पर्ये योगशास्त्रस्यानुवादकत्वं वक्तव्यम् , तत्कथम् ? प्राप्त्यभावादित्यत आह –

अलोकसिद्धानामिति ।

वैदिकलिङ्गानां न्यायाभाससिद्धानाम् अनुवाद्यत्वमित्यर्थः ।

अष्टकादिस्मृतिवदिति ।

अष्टकाः कर्तव्याः , तटाकं खनितव्यमित्यादिस्मृतयो न प्रमाणम् ; धर्मस्य वेदैकप्रमाणत्वादष्टकादिश्रेयःसाधनत्वे वेदानुपलम्भात् स्मृतेश्च भ्रान्त्यापि सम्भवादिति  प्राप्ते राद्धान्तितम् । वेदार्थानुष्ठातॄणामेव स्मृतिषु सनिबन्धनासु कर्तृत्वाद् मूलभूतवेदमनुमापयन्त्यः स्मृतयः प्रमाणमिति।

‘’तत्कारणं सांख्ययोगाभिपन्नम्’’ इति श्रुतौ सांख्ययोगशब्दाभ्यां ज्ञानध्याने निर्दिष्टे इत्युक्तं भाष्ये , तदुपपादयति –

संख्येति ।

कथं चित्तवृत्तिनिरोधवाचियोगशब्देन चिन्तारूपं ध्यानमुच्यते ? तत्राह –

उपायेति ।

शरीरग्रीवाशिरांसि त्रीण्युन्नतानि यस्मिंस्तत्तथा एतां ब्रह्मविषयां विद्यां योगप्रकारं च मृत्योर्लब्ध्वा नचिकेता ब्रह्म प्राप्तोऽभूत् । ‘एको बहूनां यो विदधाति कामानि’त्युपक्रम्य श्रुतं तत्कारणम् इति तेषां कामानां कारणं ज्ञानिभिर्ध्यानिभिश्च प्राप्तं देवं ज्ञात्वा मुच्यते ॥३॥

इति द्वितीयं योगप्रत्युक्त्यधिकरणम्॥

न विलक्षणत्वादस्य तथात्वं च शब्दात्॥४॥ चेतनोपादानकजगद्वादिसमान्वयस्य गगनादि , अचेतनप्रकृतिकं , द्रव्यत्वाद् , घटवदित्यनुमानेन संकोचसंदेहे वेदविरुद्धस्मृतेर्मूलाभावादमानत्वमुक्तम् । अनुमानमूलं तु व्याप्तिपक्षधर्मते लोकसिद्धे इत्युत्तराधिकरणस्तोमस्य स्मृत्यधिकरणेन सङ्गतिमाह –

अवान्तरसङ्गतिमिति ।

वेदविरुद्धार्थत्वेन स्मृतेस्तद्वैलक्षण्यादतन्मूलत्ववद् ब्रह्मवैलक्षण्याज्जगदप्येतन्मूलमिति निरन्तरसङ्गतिः ।

एकश्रुत्यनुसारेणेतरश्रुतिनयनदृष्टान्तमात्रात्तर्कवशेन श्रुतिसंकोचो न युक्तः , वैपरीत्यस्यापि सम्भवादित्याशङ्क्याह –

सावकाशा इति ।

श्रुतीनां निमित्तकारणे सावकाशत्वं , तर्कस्यानौपाधिकत्वेनानवकाशत्वम् ।

दृष्टसाधर्म्येणेति ।

प्रत्यक्षदृष्टान्ततुल्यत्वेनानुमानात्पक्षे साध्ये गमिते तस्यापि प्रत्यक्षता संभाव्यत इत्यर्थः ।

तर्कमाह –

प्रकृत्येति ।

ब्रह्मासारूप्यं जगतो दर्शयति –

विशुद्धमिति ।

प्रधानसारूप्यमुपपादयति –

एक इति ।

आनुश्रविकेऽपि सुखाद्यात्मत्वमाह –

स्वर्गेति ।

निरतिशयत्वात् आगमापायिधर्मरहितत्वादित्यर्थः ।

जगतोऽचेतनत्वश्रवणमपि चैतन्यानभिव्यक्तिपरमिति शङ्कापाकरणार्थं भाष्येऽनवगम्यमानग्रहणं , तद्व्याचष्टे –

शब्दार्थादिति ।

आर्थस्य जगच्चेतनत्वस्य श्रुताचेतनत्वबाधकत्वायोपबृंहकलोकानुभवाभावोऽनवगम्यमानपदद्योतित इत्यर्थः ।

आर्थत्वे उपोद्बलकापेक्षा , तदेव नेत्याह –

न पृथिव्यादीनामिति ।

श्रुतार्थापत्त्यनुगृहीतश्रुतिभिर्जगदचेतनत्वश्रुतयश्चैतन्यानभिव्यक्तिपरत्वेन व्याख्येया इत्यर्थः॥४॥ प्रथमेऽध्याये ईक्षत्यधिकरणे इति।

मुख्यतयेति ।

ऐक्षतेत्यस्य मुख्यत्वं तेजआदिशब्दा लाक्षणिका एव तदिदमुक्तं –

कथंचिदिति॥५॥

साध्यासाधकः पक्षे एव वर्तमानोऽसाधारणः । यथा सर्वं क्षणिकं सत्त्वादिति।

एवं चैतन्यानन्वितत्वमपीत्याह –

तृतीयस्त्विति ।

प्रमाणेति ।

प्रमाणविषयस्य वचनयुक्त्याभासनिरासेन विवेचकतयेत्यर्थः ।

श्रवणपाश्चात्यासंभावनानिरासकवाचारम्भणत्वादितर्काभिप्रायम् मननस्य साक्षात्काराङ्गत्वं ध्यानव्यवधानेनेत्याह –

मतो हीति ।

अचेतनस्य जगत्कारणस्य सर्गोत्तरकालं विज्ञानात्मकजीवरूपता न सम्भवतीत्यर्थः ॥६॥

प्रागुत्पत्तेः कारणस्य सत्त्वात्तदभिन्नं कार्यं कथमसदत आह –

न कारणादिति ।

यदुक्तं न कारणात्कार्यमभिन्नमिति , तत्राह –

प्रतिपादयिष्यति हीति ।

पृथुबुध्नोदराकारादिस्वरूपेण कार्यं कारणान्न भिन्नम् , नाप्यभिन्नम् , न सन्न चासदतस्तद्रूपेण सत्ता दुःसाध्येत्यर्थः ।

फलितमाह –

एवं चेति ।

न केवलमुत्पत्तेः प्रागेव स्वरूपेण कार्यस्यासत्त्वमपि तु सर्वदेत्याह –

स्वरूपेण त्विति ॥७॥

यूषः शाकरसः । रूषयति मिश्रयति।

ननु घटादिलये यथा मृदो न तत्तद्रूषणमेवामिहेत्यत आह –

न चान्यथेति ।

निरन्वयनाशानभ्युपगमादीषदनुवर्तमानस्यान्यथालयो न लोकसिद्ध इत्यर्थः ॥८॥

निरन्वयनाशवादिनः कार्यधर्मरूपणं कारणे स्यान्न तवेति आशङ्कते –

स्यादेतदिति ।

कार्यस्य कारणतावन्मात्रत्वात्कारणानुवृत्त्या सान्वयनाशोक्तिराकस्मिकीत्याह –

यथा रजतस्येति ।

लौकिकः पुरुषो जीवोऽतश्च न साध्यसमत्वमित्यर्थः ।

जगत्कारणस्य जाग्रदाद्यभावाद्व्याचष्टे –

उत्पत्तीति॥९॥

उपरिष्टादिति ।

अनन्तर एव शिष्टापरिग्रहाधिकरणपूर्वपक्षे॥१०॥

सर्वस्तर्कोऽप्रतिष्ठित उत कश्चिद् , न चरम इत्याह –

नानुमानाभासेति ।

स्वाभाविकप्रतिबन्धो व्याप्तिः ।

नाद्य इत्याह –

अपि चेति ।

चरमो न केवलमविरुद्धः प्रत्युतानुगुण इत्याह –

अपि च विचारेति ॥११॥

नैषेति ।

एषा ब्रह्मविषया मतिस्तर्केण नापनेया प्रापणीयेत्यर्थः । अथवा – कुतः तर्केणापनेया निरस्या न भवति , किं तर्ह्यान्येनैवाचार्येण प्रोक्ता सती सुज्ञानाय फलपर्यन्तसाक्षात्काराय भवति। हे प्रेष्ठ प्रियतमेति नचिकेतसं प्रति मृत्योर्वचनम् । कः अद्धा साक्षाद्वेद ब्रह्म को वा प्रावोचत् छन्दसि कालानियमात् प्रब्रूयादित्यर्थः । इयं विसृष्टिर्यत आबभूव स एव स्वरूपं वेद नान्य इति मन्त्रप्रतीकयोरर्थः । तं सर्वं परादान्निराकुर्याद् योऽन्यत्रात्मनः आत्मव्यतिरेकेण सर्वं वेदेत्यर्थः । अजं जन्मरहितम् । अनिद्रम् अज्ञानरहितम् । अस्वप्नं भ्रमरहितम् । अत एवाद्वैतं तदा बुध्यत इति संप्रदायविद्वचनार्थः॥

इति तृतीयं नविलक्षणत्वाधिकरणम् ॥

एतेन शिष्टापरिग्रहा अपि व्याख्याताः॥१२॥ अतिदेशस्योपदेशवत्सङ्गतिः । यथा हि वेदविपरीतत्वात्सांख्यादिस्मृतिरतन्मूल , एवं ब्रह्मकारणवैपरीत्याज्जगन्न तन्मूलम् । तन्मूलत्वे हि ततो महत्स्यान्नाल्पमिति अतुल्यत्वाशङ्कायामतिदेशः स्यादिति , तामाह –

न कार्यमिति ।

इयमारम्भणाधिकरणे(ब्र.अ.२.पा.१.सू.१४) निरसिष्यमाणाऽप्यभ्युच्चयत्वेनेह निर्देश्यते । यत्तु वक्ष्यते उपादानत्वं च कारणस्य कार्यादल्पपरिमाणस्यैव दृष्टमिति सैवैतदधिकरणे निरस्येति। अस्य कार्यस्येत्यर्थः ।

कुलालादिव्यापारात्प्राक् मृद् , घटरहिता , तदानीं योग्यत्वे सत्यनुपलभ्यमानघटत्वाद् , गगनवत् , ततश्च सत्त्वविरोधान्न कार्यकारणयोरैक्यमित्याह –

किंचेति ।

येनेति ।

अर्थगतप्रत्यक्षपरोक्षत्वेनेत्यर्थः । घटादिकार्यस्य प्रागुत्पत्तेः सत्त्वे मानम् ‘असदकरणा’ दित्याद्यनुमानज उपलम्भोऽनुमितिरित्यनुमानम् । जगतस्तु प्रागवस्थायामागमज उपलम्भ आगमः ।

घटो यदि भिन्नो मृदः तर्हि तत्कार्यं न स्यादश्ववदिति तर्कस्य , स ततो यद्यभिन्नः , तर्हि तत्कार्यं न स्यान्मृद्वदिति प्रतिरोधमुक्त्वा मूलशैथिल्यमाह –

अत्यन्तेति ।

ननु यदि कुम्भात् कुम्भकारमृदोरत्यन्तभेदः , तर्हि कथमुपादाननिमित्तव्यवस्थाऽता आह –

तस्मादिति ।

परमाणोरपि मूर्तत्वात् क्षुद्रतरान्तराभ्यत्वमतो न क्षुद्रत्वविश्रान्तिरत आह –

क्षोदीयोऽन्तरेति ।

सहस्रसंवत्सरेति ।

‘‘पञ्चपञ्चाशतस्त्रिवृतः संवत्सराः पञ्चपञ्चाशतः पञ्चदशाः पञ्चपञ्चाशतः सप्तदशाः पञ्चपञ्चाशत एकविंशा विश्वसृजामयने सहस्रसंवत्सरमुपयन्ती’’त्यत्र संवत्सरशब्दस्य ह्युत्पत्तिवाक्ये मुख्यार्थलाभात् तावदायुष्कररसादिसिद्धमनुष्याद्यधिकारतामाशङ्क्य षष्ठे सिद्धान्तितम् । प्रकृतौ हि ‘’द्वादशाहे त्रयस्त्रिवृतो भवन्ति त्रयः पञ्चदशास्त्रयः सप्तदशास्त्रय एकविंशा’’ इति त्रिवृदादिशब्दास्त्रिवृदादिस्तोत्रविशिष्टाह पराः समधिगताः । एवं चात्रापि पञ्चपञ्चाशतस्त्रिवृतः संवत्सरा इत्याद्युत्पत्तिवाक्येष्वहःपरत्रिवृदादिशब्दैर्निश्चितार्थैः सामानाधिकरण्यात्संवत्सरशब्दस्य स्वयं सौरचान्द्रादिनानोपाधित्वेनानिर्धारितार्थस्याहःपरतैव । एवं चोत्पत्तिमालोच्य सहस्रसंवत्सरशब्दोऽपि सहस्रदिवससाध्यकर्मपरः । औषधादिसिद्धिकल्पनाप्येवं न भवति।

तस्मान्मनुष्योऽधिकारीति ।

आरम्भे हि न्यूनपरिमाणान्महदुदयनियमो न निवर्तते , उन्नततरगिरिशिखरवर्तिमहातरुषु भूमिष्ठस्य दूर्वाकारनिर्भासप्रतिभासोपलम्भादित्याह –

अविद्यासमारोपेणेति॥

इति चतुर्थं शिष्टापरिग्रहाधिकरणम्॥

भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत्॥१३॥ अद्वयब्रह्मणो जगत्सर्गवादिनः समन्वयस्य भेदग्राहिमानविरोधसंदेहे सङ्गतिगर्भमगतार्थत्वमाह –

प्रवृत्ता हीति ।

पूर्वत्र जगत्कारणे तर्कोऽप्रतिष्ठित इत्युक्तम् , तर्हि जगद्भेदे तर्कः प्रतिष्ठित इत्यद्वैतविरोधेन प्रत्यवस्थानात्सङ्गतिः । अत एव लब्धप्रतिष्ठतर्केण श्रुतेर्मुखनिरोधादगतार्थत्वं चेत्यर्थः ।

प्रवर्तमानेति ।

स्वविषयप्रतिष्ठविरोधितर्केण सहोन्मज्जननिमज्जनमनुभवन्ती बलाबलविवेकमपेक्षमाणेत्यर्थः । एतद्वैधर्म्यं च प्रवृत्तत्वम् ।

तर्कस्य प्राबल्यमाह –

स्फुटतरेति ।

स्थूलनीलादिभेदगोचरत्वात्स्फुटतरत्वम् । प्रतिष्ठितत्वमनुपचरितत्वम् ।

आम्नायो ह्युपचारेणापि सावकाश इति वर्तमानविभागेनापि विरोधसिद्धेर्वर्तमानसाम्योपपादनमतीतानागतयोर्भाष्येऽनुपयोगीत्याशङ्क्य वर्तमानविभागसत्यत्वं फलितमाह –

यदीति॥१३॥

इति पञ्चमं भोक्त्रापत्त्यधिकरणम्॥

तदनन्यत्वमारम्भणशब्दादिभ्यः॥१४॥ पूर्वाधिकरणेऽपि भेदग्राहिमानविरोधोक्तेः पुनरुक्तिमाशङ्क्याह –

पूर्वस्मादिति ।

अङ्गीकृत्य हि भेदग्राहिमानस्य प्रामाण्यं भेदाभेदयो रूपभेदेन विरोधः परिहृतः , इदानीं त्वस्वीकृत्य प्रामाण्यं तत्त्वावेदकत्वात्प्रच्याव्य व्यावहारिकत्वे व्यवस्थाप्यते । एवंभूतविशेषाभिधानेनोपक्रमो यस्य विरोधपरिहारस्य स तथोक्तः । तदनन्यत्वपदेन द्वैतमिथ्यात्वोक्तेरेवमुपक्रमत्वम् । श्रुतौ परिणामिमृदादिदृष्टान्तोपादानान्न भेदाभेदविवक्षेति मन्तव्यम् ।

एकविज्ञानेन सर्वविज्ञानप्रतिज्ञायां प्रधानस्यानुरोधेन गुणभूतदृष्टान्तस्य विवर्तपरत्वेन नेयत्वादित्याह –

एवं हीति ।

ननु परिणामपक्षेऽप्यभेदांशेन सर्वज्ञानं स्यादत आह –

तत्त्वज्ञानं चेति ।

भेदालीकताया उक्तत्वादित्यर्थः ।

उपपादितमधस्तादिति ।

शिष्टापरिग्रहाधिकरण(ब्र.अ.१ पा३ सू.२४ –३३) पूर्वपक्ष इत्यर्थः ।

दृष्टान्तमात्रान्नार्थसिद्धिरिति भाष्ये हेतुरुक्त –

दृष्टेति ।

तं व्याचष्टे –

ये हीति ।

क्वचिद्दृष्टं पुनर्नष्टमनित्यमित्यर्थः । दृष्टग्रहणं  प्रतीतसमयेऽपि सत्त्वव्यावृत्त्यर्थम् ।

व्यतिरेकव्याप्तिमाह –

यदस्तीति ।

विमतं मिथ्या , सावधिकत्वाद्व्यतिरेके चिदात्मवदित्यनुमानस्य विपक्षे बाधकतामाह –

सत्स्वभावं चेदेति ।

सत्त्वासत्त्वे विकारस्य स्वरूपमुत धर्मौ , अथार्थान्तरमलीकं वेति विकल्प्य क्रमेण निराकुर्वन्ननुमानस्यानुकूलतर्कमाह –

असत्स्वभावं चेत्यादिना ।

अर्थान्तरत्वेऽपि विरोधित्वं शङ्कते –

असत्त्वमिति ।

विरोधिभूतमसत्त्वं भावस्य किमकिंचित्करमुतासत्व करं स्वरूपं वेति विकल्प्य क्रमेण दूषयति –

नेत्यादिना ।

किंचित्करत्वे यत्किंचिदसत्त्वं क्रियते तदपि स्वरूपं धर्मो वेत्यादि विकल्प्य तद्दूषणानां सम्भवादित्यर्थः । असत्त्ववत्सत्त्वेऽपि अर्थान्तरत्वादिविकल्पा द्रष्टव्याः ।  अर्थान्तरत्वादपि विकारे फलाभावात्सत्त्वान्तरजन्मनि चानवस्थानाद् विकारे सत्त्वान्तरं न भवति , किन्तु स एव सन् भवतीत्युक्तेऽपि त्स्वभावस्यासत्त्वविरोधेन विकारनित्यत्वापातादिति।

ननु कार्यमिथ्यात्वं कारणसत्यत्वं चानुमानसिद्धं श्रुत्या दृष्टान्तीकर्तुमयुक्तम् , लोकसिद्धस्य दृष्टान्तत्वोक्तेरित्याशङ्क्याह –

यत्रेति ।

मृदेका शरावादायः परस्परं भिन्ना इत्यभ्युपगमेऽत्यन्तभेद एव स्यात् ।

अथ मृदात्मना शरावादीनामेकत्वं मृदश्च शरावाद्यात्मना नानात्वमिति मतम् , तद् विकल्प्य दूषयति –

इदं तावदित्यादिना ।

अत्यन्ताभेदे ह्यपुनरुक्तशब्दद्वयप्रयोगो भेदाभेदयोः कार्यकारणात्मना व्यवस्था च न स्यादित्याह –

तत्रेति ।

न चानेकान्तवाद इति ।

भेदपक्षेऽनेकान्तवादश्च न भवतीत्यर्थः ।

न भवेदपीति ।

अनेकान्तत्वान्न भवेदपीत्यपेरर्थः । सत्यवादिनस्तस्करत्वेनारोपितस्य मोक्षवत्सत्यब्रह्मात्मत्ववेदिनो मोक्ष इति तस्करदृष्टान्तः ।

अहंममाभिमानयोरेकत्र  व्याघातः स्यादिति प्रविभज्य योजयति –

शरीरादीनीति ।

ननु मिथ्यात्वे श्रवणादीनामविद्यानिवृत्तिसमर्थसाक्षात्कारहेतुत्वं न स्यादत आह –

सांव्यवहारिकं त्विति ।

असत्यादपि कार्यक्षमपदार्थोत्पत्तिमनन्तरमेव वक्ष्याम इत्यर्थः ।

यद्यसत्यात्सत्यधीः स्यात् , तर्हि धूमाभासादपि वह्निधीः समीचीना स्यादित्युक्तम् , इत्याशङ्क्याह –

न च ब्रूम इति ।

धूममहिषी धूमी । सा च बाष्पः । असत्यादपि सत्यमुत्पद्यत इत्युच्यते न पुनरसत्यात्सत्योत्पादनियम इत्यर्थः ।

यदि पुनः कुतश्चिदसत्यात्सत्यं जातमिति सर्वं स्मादसत्यात्सत्यजन्मापाद्यते , तर्हि किंचित्सत्यं कस्यचित्सत्यस्य जनकमिति तत एव सर्वं सत्यं स्यादिति प्रतिबन्दीमाह –

न हीति ।

चोद्यसाम्यमुक्त्वा परिहारसाम्यमाह –

यत इति ।

यतो नियमादित्यर्थः । ज्या वयोहानावित्यस्य निष्ठायां संप्रसारणे नञ्समासे चाऽजीनमिति रूपम् । अस्मादध्यस्तदीर्घभावाद्यद्यपि ज्योनेर्वयोहानेरभावं सत्यमवगच्छति।

वक्ता तु ह्रस्वत्वेनाजिनमिति उच्चरिते भ्रमादजीनमिति गृहीतादस्माच्छब्दाद्या वयोहानिप्रतीतिः सा भ्रान्तिरजिनशब्दो हि चर्मवचन इति ।

अत्र यथा आरोपितत्वाविशेषेऽपि किंचिद्दैर्ध्यं सत्यबोधकं किंचिदसत्यबोधकमेवमस्माकमपीत्यर्थः । पायं पायं पीत्वा पीत्वा । तारक्षवीं व्याघ्रमयीं तनुमास्थायेत्यन्वयः । व्याप्तं विवृतं विकटाभ्यां वक्त्रभ्यां दंष्ट्राभ्यां करालं भयानकम् आननं यस्याः सा तथोक्ता । उत्तब्धम् उन्नमय्य धृतम् । बम्भ्रमदत्यर्थं भ्रमन्मस्तकावचुम्बि लाङ्गूलं यस्याः सा तथा । ध्वस्ते इतस्ततो विक्षिप्ते लोचने यस्याः सा तथा । अमित्रमभि प्रतियोद्धुं गताम् अभ्यमित्रीणाम् । स्फटिकशैलप्रतिबिम्बितां ह्यमित्रमिति भ्रमादात्मतनुं धावन्तीं सुप्तो व्याघ्रतनुमास्थितः पश्यतीति। यदि स्वप्नदृशोऽवगतिरबाधिता स्यात् , तर्ह्येवोपपद्यत इत्यर्थः । भेदाभेदव्यवहारौ भेदाभेदोपपादकाविति वदन् प्रष्टव्यः किं ब्रह्मज्ञानात्प्राचीनौ तदुपपादकौ पराचीनौ वेति।

नाद्य इत्युक्तं –

नानात्वांशेन कर्मकाण्डाश्रय इत्यादिना ।

तत्त्वज्ञानात्प्रागभेदव्यवहारस्याप्राप्तत्वान्न स उपन्यस्तः ।

द्वितीयमिदानीं शङ्कते –

यच्चोक्तमिति ।

एकत्वज्ञानोत्तरकालम् एकत्वव्यवहारोऽपि नास्ति , नतरामनेकत्वव्यवहार इति परिहरति –

यदि खल्विति ।

डुलिः कच्छपी । न तस्याः क्षीरमस्ति , स्मृत्या हि साऽपत्यानि पोषयति। अवगतिर्वृत्ति व्यक्तं स्वरूपम् ।

यथा खलु घटध्वंसो घटविरोधिकार्योदय एव , नाभावस्तस्य तुच्छत्वेन कार्यत्वायोगादेवमविद्यानिवृत्तिरपि विरोधिविद्याभिव्यक्तिरित्याह –

अविद्याविरोधिस्वभावतयेति ।

अविद्यानिवृत्तिर्यदि विद्यायाः स्वरूपं , कथं तर्हि विद्याफलमत आह –

अविद्यानिवृत्तिश्चेति ।

न वयं ज्ञानात्पराचीनव्यवहाराय द्वैतसत्यत्वं कल्पयामः , किन्तु प्राचीनसिध्द्यर्थमेवेति शङ्कते –

स्यादेतदिति ।

एकत्वनिबन्धनो व्यवहारो मा भूत् । द्वैतसत्यत्वाक्षेपक इति शेषः । पूर्वं नानात्वांशेन कर्मकाण्डाश्रय इति ग्रन्थे प्रमाणसिद्धाद्भेदव्यवहाराद्भेदसत्यत्वमाशङ्क्य परिहृतम् , इदानीं सर्वलोकप्रसिद्धेर्भेदसत्यत्वमाशङ्क्य देहात्मभाववद् मिथ्यात्वेऽपि तदुपपत्तिमाहेति भेदः॥१४॥

कार्यं कारणादभिन्नं तद्भाव उपलब्धेरित्यापातसिद्धे सूत्रार्थे दोषं दृष्ट्वा व्याख्याति –

कारणस्य भाव इति ।

भाव इत्यस्य व्याख्यानं –

सत्ता चेति ।

ननु कारणस्य भाव एव सूत्रे प्रतीयते , कार्यस्योपलब्धिरेव , तत्कथमुभयत्रेतरेतरविशिष्टयोर्हेतुत्वमत आह –

एतदिति ।

विषयपदं भावपरम् , भावो ह्युपलब्धिविषय इति तद्दण्डिन्यायेन विषयविषयिपरम् । एवं विषयिपदमुपलब्धिपदमप्युभयपरमित्यर्थः । उपादेयं कार्यम् ।

सविशेषहेतौ फलमाह –

तथा चेति ।

उपलब्धावुपलब्धेरिति हेतूकारे प्रभासाक्षात्कारे साक्षात्कृतेन चाक्षुषेण व्यभिचारः स्यात् । न हि घटादेः प्रभायाश्चाभेदस्तन्निवृत्त्यर्थं भावे भावादिति विशेषणम् । न हि प्रभाया भाव एव घटो भवतीत्यर्थः ।

यदा तद्भावानुरक्तधीबोध्यत्वं हेत्वर्थस्तदापि भाति घट इति प्रभानुरक्तधीगम्येऽनेकान्तस्तदिदमुक्तं –

प्रभारूपानुविद्धेति ।

यदि भावे भावादिति हेतुस्तर्हि वह्निभावे भवति विशिष्टधूमेऽनेकान्तः स्यात् ।

उपलब्धावुपलब्धेरिति विशेषेण तु न भवेद्धूमस्य वह्न्युपलब्धावेवोपलब्धिरिति  नियमाभावादित्याह –

नापीति ।

तद्भावानुरक्तां हि बुद्धिं कार्यकारणयोरनन्यत्वे हेतुं वयं वदाम इति भाष्यम् ।

अत्र कारणस्वभावानुविद्धा कार्यबुद्धिर्हेतुत्वेनोक्तेति न भ्रमितव्यम् ; तत्रापि व्यभिचारस्योक्तत्वात् , किंतु सूत्रगतोपलब्धिं बुद्धिं कार्यकारणोभयविषयां तयोः कार्यकारणयोर्भावेन सत्तयोपरक्तां विशेषितां हेतुं वयं वदाम इति भाष्यार्थ इत्याह –

तदनेनेति ।

हेतुविशेषणमुक्तं न हेत्वन्तरपरत्वेन व्याख्यानमित्यर्थः ।

पटस्य तन्तुव्यतिरेकेणानुपलम्भः समवायस्य भेदतिरोधायकत्वादन्यथासिद्ध इत्याशङ्क्याह –

न चेति ।

सम्बन्धस्य भिन्नाश्रितत्वाद्भेदसिद्धौ समवायः समवायाच्च व्यतिरेकानुपलब्धौ समाहितायां भेदसिद्धिरित्यन्योन्याश्रय इत्यर्थः ।

पटस्तन्तुभ्यो भिद्यते तदुपलम्भेऽपि कुविन्दव्यापारात्प्रागनुपालब्धत्वात् कुम्भवदित्यनुमानाद्भेदसिद्धेर्नेतरेतराश्रयमित्याशङ्क्याह –

न च भेद इति ।

अभेदवादिनस्तन्तूपलम्भे तदभिन्नपटोपलम्भाद्धेत्वसिद्धिरित्यर्थः ।कारणसत्त्वे तन्त्वादि सत्यं स्यादित्याशङ्क्याह –

अनयेति ॥१५॥

उपपत्तिश्चात्र भवतीति ।

आहेति शेषः ।

उपपत्तिमेव दर्शयति –

न हीति ।

यथा मृदि घटो मृदात्मनाऽस्ति , तथा सिकतायां तदात्मना न तैलमस्ति , तदुपादानोपादेयत्वाभावकृतमित्यर्थः ।

ननु मृदेव घटोत्पत्तेः प्रागस्ति , कथं तदात्मना घटस्य सत्ता ? अत आह –

प्रत्युत्पन्नो हीति ।

उत्पन्नस्य घटस्य मृदात्मत्वदर्शनान्मृदि सत्यां घटसत्त्वं युक्तमित्यर्थः । इत्थं तर्किते कार्यकारणाभेदे प्रयुज्यते - घटत्वं , मृन्निष्ठं घटनिष्ठत्वात्सत्त्ववदिति।

एवं जगद्ब्रह्मणोरभेदेऽपि शब्दो ब्रह्मवृत्तिः , आकाशवृत्तित्वात्सत्त्ववदिति ।

कार्यस्य कालत्रये सत्यत्वं भाष्योक्तमयुक्तम् ; तथा सति कर्यत्वव्याघातादित्याशङ्क्यानिर्वाच्यरूपस्य कादाचित्कत्वेऽपि कार्यस्य तत्त्वमधिष्ठानं तच्च नित्यमिति युक्तितः प्रतिपादयति – यथा हि घट इति ।  कार्यस्य सत्त्वं स्वरूपं धर्मो वा । आद्ये तस्य कदाचिदसत्त्वं न स्यात् । धर्मत्वे च सत्त्वाऽसत्त्वयोर्धर्मयोः कार्यस्य धर्मिणोऽन्वयात् कादाचित्कत्वव्याहतिरित्याद्युपपादितम् । अधस्तात् दृष्टनष्टस्वरूपत्वादिति भाष्यव्याख्यानावसर इत्यर्थः ।

कार्यस्य त्रिषु कालेषु सत्त्वे कारणस्यापि तथात्वाद् द्वे सत्त्वे स्यातां , तथाचाभेदासिद्धिरित्युक्ताभिप्रायानभिज्ञः शङ्कते –

सत्त्वं चेदिति ।

त्रिष्वपि कालेषु कार्यस्य सत्त्वं चेदित्यर्थः । कार्यकारणयोः स्वरूपसत्त्वं चैकमित्यर्थः ।

यदि कार्यकारणयोरेकसत्त्वादभेदादभिन्नत्वं , तर्हि तस्यापि द्वाभ्यामभेदाद्भेदापत्तिरित्याशङ्क्याह –

न च ताभ्यामिति ।

न हि वयं सत्त्वेन कार्यकारणयोः साक्षादभेदं ब्रूमः , किंतु तत्र तयोरारोपितत्वेन तद्व्यतिरेकेणाभावम् ।

यदि मन्येत सत्त्वमेव कार्यकारणयोरारोपितमस्त्विति , तत्राह –

तथा सति हीति ।

स्वकृतस्यैव प्रसञ्जनमयुक्तं दर्शयितुं तामेव पक्षविभागपूर्वकमाह –

तत्रेति ।

भेदः कार्यकारणलक्षणः । सत्त्वमभेदः । अस्मादयं भिन्न इत्यत्र पञ्चम्युल्लिखितावधेर्ग्रहो धर्मिणः सकाशादगृहीतभेदस्य  न सम्भवति। भेदग्रहश्च नागृहीते प्रतियोगित्वे उपपद्यते ।

धर्मिणोपि स्वापेक्षया तत्प्रसङ्गात्ततश्चान्योन्याश्रयग्रस्तभेद एवारोपितो नाऽभेद इत्याह –

वयं त्विति ।

यस्तु – अयमन्योन्याश्रयस्य केनचिदुद्धारः कृतः , प्रतियोगित्वेनाप्रतीतावधिकरणत्वप्रतीतिरधिकरणत्वेनाप्रतीतौप्रतियोगित्वप्रतीतेश्च भेदग्रहणकारणं , न भेदेन गृहीतत्वम् । एकं हि अन्योन्याभावाख्यभेदं प्रति स्तम्भकुम्भयोरधिकरणत्वं प्रतियोगित्वं चास्ति। अतः स्वस्मादपि स्वस्य भेदग्रहवारणाय प्रतियोगित्वेनेत्यादिविशेषणम् । स्तम्भाद्भिन्नः कुम्भ इत्यत्र हि स्तम्भः प्रतियोगित्वेनैव प्रतीयते नाधिकरणत्वेन । कुम्भश्चाधिकरणत्वेन न प्रतियोगितया । कुम्भाद्भिन्नः स्तम्भ इति प्रतीत्यन्तरे तु तमेव भेदं प्रति कुम्भः प्रतियोगितया प्रतिभाति , स्तम्भश्च धर्मितया । ततश्चोक्तविधवस्तुप्रतीतिर्भेदग्रहे हेतुरिति क्वेतरेतराश्रयम् – इति सोऽसाधुः ; भेदाधिकरणत्वेन भेदप्रतियोगित्वेन च  प्रतीतेरपेक्षायामन्योन्याश्रयादनिस्तारात् , यस्य कस्यचिदधिकरणत्वेन प्रतियोगित्वेन च प्रतीत्यपेक्षायां सत्ताधिकरणत्वेन पुरोदेशादन्यदेशगतसंसर्गाभावं प्रति प्रतियोगित्वेन च स्फुरतः शक्तिदमंशस्य रजताद्भेदग्रहप्रसङ्गेन भ्रमानुदयप्रसङ्गाद्वस्तुवृत्तेन भेदाधिकरणस्य तत्प्रतियोगिनश्च स्वरूपेण प्रतीत्यपेक्षाप्यत एवापास्तः , स्वरूपेण गृहीतयोः शुक्तीदमंशरजतयोर्वस्तुवृत्तेन तथाभूतयोर्भेदग्रहप्रसङ्गात् । एवं स्वरूपं भेद इति चात एवापास्तम् । असाधारणं स्वरूपं भेद इत्यपि न ; असाधारणत्वस्य  भेदग्रहाधीनग्रहत्वेन भेदान्तरापेक्षायां स्वरूपभेदाभ्युपगमभङ्गादिति दिक् ।

भेदेनोपजीव्यत्वाच्चाभेदो नाध्यस्त इत्याह –

एकैकेति ।

वीप्सया भ्रान्तभेदानुवादः । अत एवैकाभाव इत्युक्तम्॥१६॥ व्याकृतनामरूपत्वादिति भाष्ये व्यक्ताव्यक्तस्वीकृतेः सांख्यवादापात इत्याशङ्क्याह – व्याकृतत्वेति॥१७॥ नान्याऽसतीति भाष्ये असतीति च्छेदः ।

कार्यरूपेण च सत्त्वं शक्तेरापाद्यते , तथा सति हि कार्यस्यासत्त्वप्रतिक्षेपः सिध्यतीति मन्वान आह –

नाप्यसतीति ।

भावाच्चेति द्वितीयपाठव्याख्यायां कारणातिरेकेण कार्यानुपलम्भस्योक्तत्वात्पुनरुक्तिमाशङ्क्याह –

यद्यपीति ।

स्वपरनिर्वाहकत्वात्समवायः सम्बन्धान्तरानपेक्षश्चेत्संयोगोऽपि नापेक्षेतेति प्रतिबन्दी , सा संयोगस्य कार्यस्वरूपविशेषादयुक्तेत्याशङ्क्य नित्ये आत्माकाशसंयोगे तस्यासिद्धिमाह –

अजेति ।

अजसंयोगमनिच्छन्तं  प्रति सर्वत्रासिद्धमाह –

अपि चेति ।

अस्तु संयोगनित्यत्वाभावाय समवायोऽप्यनित्यः , तथापि नानवस्था ; समवायस्य समवायिकारणानभ्युपगमेन निमित्तकारणमात्रात्तदुत्पत्तेः समवायान्तराप्रसङ्गादित्याशङ्क्याह –

तथासतीति ।

ततः संयोगस्य समवायिकारणमिच्छता समवायस्यापि तदेष्ठव्यमित्यनवस्था तदवस्थैवेत्यर्थः । नानात्वेन सहैक आश्रयो यस्य स सम्बन्धस्तथोक्तः ।

उत्पत्तिकर्तुः कार्यस्य प्रागुत्पत्तेर्नासत्त्वमित्युक्ते तत्रोत्पत्तेर्न कार्यं कर्तृ , किंतु कारणमिति शङ्कते –

यद्युच्येतेति ।

यद्यप्युत्पद्यते घट इति कार्यस्य कर्तृत्वं भाति ; तथापि गौण्या वृत्त्या कारणस्य । तत्र च सिद्धेषु कपालेषु जायत इति पूर्वापरकालव्यासक्तप्रयोगानुपपत्तिः कार्योत्पादनाया व्यासक्तत्वादित्यर्थः ।

कपालकर्तृका घटविषयोत्पादना नोत्पत्तिः , सा तु घटकर्तृकेति परिहरति –

उत्पादनाहीत्यादिना ।

यद्युत्पत्तिरुत्पादनैव , तर्हि उत्पादनायामिवोत्पत्तावपि सकर्मकत्वाद् घटस्य कर्मत्वं व्यपदिश्येत , न चैवमस्तीत्यर्थः । भृत्यो हि घटं करोति स्वामी कारयति तत्र यथा करोतिकारयत्योराश्रयभेद एवमत्रापीत्यर्थः ।

धातूपात्तव्यापारः कर्त्तेति कर्तृलक्षणयोगाच्च घट एवोत्पत्तिकर्तेत्याह –

एवं चेति ।

स्वकारणे कार्यस्य समवायो जन्म स्वस्मिन्नसति कार्ये सत्तासमवायो वेत्यर्थः ।

भिन्नमेवेति ।

सामानाधिकरण्येन हि भिन्नमिवाभिन्नमिव चकास्तीति ।

अनयैवेति ।

इतरथा हि सांख्यवादः स्यादिति ।

भाष्यगतमूलकारणशब्देन ब्रह्मणोऽन्यः कश्चिन्मायाप्रतिबिम्बितो नाभिधीयते । तथा सति तस्य परिच्छन्नत्वादधिकरणोपक्रमोक्तस्य कारणविज्ञानात्सर्वविज्ञानस्यासम्भवप्रसङ्गात्किंतु सर्वाधिष्ठानमित्याह –

मूलकारणमिति॥१८॥

स्वशत्तया नटवद् ब्रह्म कारणं शङ्करोऽब्रवीत् । जीवभ्रान्तिनिमित्तं तद् बभाषे भामतीपतिः॥ अज्ञातं नटवद् ब्रह्म कारणं शङ्करोऽब्रवीत् । जीवाज्ञातं जगद्बीजं जगौ वाचस्पतिस्तथा॥१९॥

कार्यमुपादानाद् भिन्नं , तदुपलब्धावपि अनुपलब्धत्वात् , ततोऽधिकपरिमाणत्वाच्च सम्मतवदित्यनुमानयोर्व्यभिचारार्थं - पटवच्चेति सूत्रम् । तस्यामेव प्रतिज्ञायां भिन्नकार्यकरत्वस्य व्यभिचारार्थं –

यथा च प्राणादि इति॥२०॥

इति षष्ठमारम्भणाधिकरणम्॥

इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः॥२१॥ जीवाभिन्नं ब्रह्म जगदुपादानं वदन्समन्वयो यदि तादृग् ब्रह्म जगज्जनयेत् , तर्हि स्वानिष्टं न सृजेदिति न्यायेन विरुध्यते न वेति संदेहे पूर्वत्र कार्यकारणानन्यत्ववद् घटाकाशकल्पजीवानामपि महाकाशोपमब्रह्मात्मैक्यमुक्तं , तस्य हिताकरणाद्यनुपपत्तिभिराक्षेपात्सङ्गतिः । ननु ‘’सोऽन्वेष्टव्य’’ इत्यादिभेदनिर्देशात् कथं पूर्वपक्षस्तत्राह –

यद्यपीति ।

यदि भेदाभेदावेकत्र विरुद्धौ , तर्ह्यभेद एव भेदेन बाध्यतामत आह –

न च भेद इति ।

इत्युक्तम् । अनन्तराधिकरण इत्यर्थः ।

ननु स्वाभाविकं ब्रह्मणैकत्वं जीवा अविद्योपहिताः स्वेषां न जानन्तीति हितेऽप्यहितभ्रमादकरणमुपपन्नमत आह –

तेनेति॥२१॥

तद्वदभिमान इति ।

पश्यतीत्यन्वयः । यद्यपि परमात्मनो दर्शनक्रियाश्रयत्वमनुपपन्नम् ; तथापि पुरुषः स्वप्रकाश एव तत्तद्विशेषेणोपरक्तस्तं तं यथावस्थितं भासयतीति अतः पश्यतीति निर्दिश्यते॥२२॥२३॥

इति सप्तममितरव्यपदेशाधिकरणम् ॥

उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि॥२४॥ ब्रह्म नोपादानमसहायत्वात्संमतवदिति न्यायेन समन्वयस्य विरोधसन्देहे पूर्वत्रौपाधिकजीवब्रह्मभेदाद्धिताकरणादिदोषः परिहृतः , इह तूपाधितोऽपि विभक्तमधिष्ठात्रादि नास्तीति पूर्वपक्षमाह –

ब्रह्म खल्वित्यादिना ।

एकमित्युपादानभेदवारणम् । अद्वितीयतयेति सहकारिनिषेधः ।

एकत्वप्रयुक्तं दूषणमाह –

न ह्येकरूपादिति ।

कारणवैजात्ये हि कार्यवैजात्यमित्यर्थः ।

न केवलं कार्यवैजात्यायोग एकजातीयकार्याणामपि क्रमयोग इत्याह –

न चाक्रमादिति ।

समर्थमपि सहकार्यपेक्षं सत् क्रमेण कुर्यादित्याशङ्कामपनयन्नद्वितीयत्वप्रयुक्तामनुपपत्तिमाह –

अद्वितीयतया चेति ।

भाष्यस्थकारकसाधनपदयोरपौनरुक्त्यमाह –

एकैकमिति ।

समग्राणां भावः सामग्र्यम् ।

कथं तस्य साधनशब्दाभिधेयत्वमत आह –

ततो हीति ।

साधयत्येवेति ।

साधनमित्यर्थः॥ श्रुतौ – करणं निष्पादनम् । अत्यन्तव्यतिरिक्तत्वं स्वधर्मत्वेनानन्तर्भूतत्वम् । एकस्मिन्काले उषित्वा तं परित्यज्य कालान्तरेऽपि वासः परिवासः पर्युषितमिति दर्शनात् । आन्तरत्वं नाम स्वधर्मत्वम् । मायिनं मायाविषयम् । अज्ञातत्वस्य वस्तुधर्मत्वात् तद्द्वारेण मायाख्यमज्ञानमपि  धर्म इत्यान्तरत्वम् ।

ननु मायाया अप्यक्रमत्वात् कथमक्रमात्कारणात् कार्यक्रमस्तत्राह –

कार्यक्रमेणेति ।

तस्या मायायाः परिपाकस्तत्तत्कार्यसर्गं प्रति पौष्कल्यम् । तस्य क्रमोऽपि कार्यक्रमान्यथानुपपत्त्या कल्प्य इत्यर्थः ।

पूर्वमविद्यासाचिव्यादसहायत्वमसिद्धमित्युक्तम् , इदानीमङ्गीकृत्यापि तदनैकान्तिकत्वमाह –

एकस्मादपीति ।

शरे उत्पन्नं हि कर्म पूर्वाकाशप्रदेशविभागमुत्तरप्रदेशसंयोगं शरे च वेगाख्यसंस्कारं जनयतीत्यनैकान्तिकम् । असहायत्वं नानाकार्यानुत्पादमित्यर्थः॥२४॥

असहायस्योपादानत्वं क्षीरवदुपपाद्यासहायस्याधिष्ठातृत्वसमर्थकं सूत्रमवतारयति –

यदि त्विति॥२५॥

इत्यष्टममुपसंहारदर्शनाधिकरणम्॥

कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा॥२६॥ सावयवस्यैव नानाकार्योपादानतेति न्यायेन समन्वयस्य विरोधसन्देहे पूर्वाधिकरणोक्तक्षीरदृष्टान्तात् परिणामित्वभ्रमे तन्निरासात् संगतिमाह –

क्षीरेति ।

तस्मादविकृतं ब्रह्मेति भाष्यं तदस्तीति तत्त्वत इति च पदाध्याहारेण व्याचष्टे –

तस्मादिति ।

इतरथा हि मायामयविकारनिषेधे जगत्सर्गो न स्यादस्तीत्यनुक्तौ च साकाङ्क्षत्वं स्यादिति निरवयवेऽपि ब्रह्मणि विचित्रशक्तिवशेनाकृत्स्नप्रसक्तेरुक्तत्वाच्चोद्यानुपपत्तिमाशङ्क्य शक्तीनामवस्तवत्वकथनार्थत्वेन परिहरति –

अविद्येति॥२६॥२७॥२८॥

अवस्तुत्वात्समुदायो न परिणमते , समुदायिष्वपि यदि सत्त्वमात्रं परिणमते , न रजस्तमसी , ततो मूलोच्छेदो न  स्यान्न चैतदस्ति इत्याह –

यद्यपि समुदाय इति ।

द्व्यणुकमारब्धुमणुना संयुज्यमानोऽणुरुपर्यधःपार्श्वतश्चतसृष्वपि दिक्षुकदाचित् कश्चित्संयुज्यते , ते च सर्वे तेन समानदेशा इति प्रथिमानुपपत्तेर्द्व्यणुकपिण्डः परमाणुमात्रः प्रसज्येतेत्यर्थः । अव्याप्यवृत्तौ संयोगस्य तावन्नैकत्र भावाभावावित्युक्तम् ।

अथ प्रदेशभेदेन भावाभावौ तत्राह –

अव्यापने वेति ।

कार्यकारणभाव आरम्भः॥२९॥

इति नवमं कृत्स्नप्रसक्त्यधिकरणम्॥

सर्वोपेता च तद्दर्शनात्॥३०॥ मायाशक्तिमद्ब्रह्मणः जगत्सर्वं वदतः समन्वयस्याशरीरस्य न मायेति न्यायेन विरोधसंदेहे संगतिमाह –

विचित्रेति ।

अन्तर्याम्यधिकरणे (ब्र.अ.१.पा.३.सू.१८) त्वविद्योपार्जितत्वसम्बन्धे जगद्ब्रह्मणोः सिद्धे शरीररहितस्यापि नियन्तृत्वसम्भव उक्तः , इह त्वशरीरस्याविद्यैवाक्षिप्यत इति भेदः॥३०॥

तदुक्तमित्येतद्देवादिवदपीति (ब्र.अ.२.पा.१.सू.२८) सूत्रोक्तिपरत्वेन व्याचष्टे –

कुलालादिभ्य इति ।

आत्मनि चैव (ब्र.अ.२.पा.१.सू.२५) मिति सूत्रोक्तिपरत्वेनापि व्याचष्टे –

यथा त्विति ।

शक्तिमन्तो देवादयो यद्यपि शरीरिणः , तथापि बाह्यसाधनानपेक्षाः । यदि तु तत्र दृष्टं शरीरित्वं शक्तिमत्त्वेन ब्रह्मण्यापाद्यते , तर्हि कर्तृत्वेन कुलालादिषु दृष्टं बाह्यसाधनापेक्षत्वं देवादिष्वप्यापाद्येतेति प्रतिबन्ध्या प्रमेयसंभावनोक्ता । श्रूयमाणम् इति प्रमाणमुक्तम्॥३१॥

इति दशमं सर्वोपेताधिकरणम्॥

न प्रयोजनवत्त्वात्॥३२॥ परितृप्ताद्ब्रह्मणो  जगत्सर्गवादिसमन्वयस्य ब्रह्म न विना प्रयोजनेन सृजति , अभ्रान्तचेतनत्वात्संमतवदिति न्यायेन बाधसंदेहे पूर्वत्र सर्वशक्ति ब्रह्मेत्युक्तं , तर्हि शक्तस्यापि प्रयोजनाभिसंध्यभावादकर्तृत्वमिति पूर्वपक्षमाह –

न तावदित्यादिना ।

तादर्थ्येन सुखार्थत्वेन । प्रवृत्तौ प्रवृत्तेः प्राक् सुखाभावे सति कृतार्थत्वानुपपत्तेरित्यर्थः । अविद्योपहितजीवान् करेणापिधायानुग्राह्याभाव उक्तः । न दृष्टः प्रयोजनोद्देशलक्षणो हेतुरस्या इत्यदृष्टहेतुका । औत्पत्तिकी पुरुषस्योत्पत्तिमारम्भ प्रवृत्ता । अदृष्टहेतुकत्वस्य विवरणं – प्रयोजनानुसन्धानमन्तरेण इत्येतत् ।

स्वापादौ प्रयोजनानभिसन्धिरूपे श्वासे साध्याभाववद्धेतोरपि चेतनकर्तृकत्वस्याभावान्न व्यभिचार इत्याशङ्क्याह –

न चास्यामिति ।

जाग्रदादौ चेतनस्य जानतोऽपि चैतन्यमस्यां श्वासादिप्रवृत्तावनुपयोगि , सुषुप्तेऽपि तस्याभावादिति च न युक्तम् ; कुतः ? प्राज्ञस्य सुषुप्तस्यापि स्वरूपचैतन्याप्रच्युतेरित्यर्थः॥३२॥ यदुक्तं लीलाया अपि सुखप्रयोजनत्वादिति , तत्राह – सत्यपीति ।  अनुद्दिश्य प्रयोजनं न करोति इति साध्ये त्वभ्रान्तचेतनत्वं लीलाकर्तरि सव्यभिचारम् इत्यर्थः ।

ननु यद्बह्वायाससाध्यं तत्प्रयोजनाभिसंधिपूर्वकमिति व्याप्तिरभिमता , तथा च न लीलादौ व्यभिचारस्तत्राह –

दृष्टं चेति ।

तदप्यस्मदाद्यपेक्षया जगद्बह्वायाससाध्यं भाति ; तथापि न ब्रह्मापेक्षयेति न प्रयोजनाभिसंध्यापात इत्यर्थः । नगैः पर्वतैर्हनुमत्प्रभृतिभिः कर्तृभिर्न बद्ध इत्यर्थः । तत्तर्हीत्यन्वयः । एतच्छक्यत्वे निदर्शनम् । एषः नीरनिधिः समुद्रः । शिलीमुखैः शरैर्न बद्धः । न च नीरनिधिर्न पीत इतीषत्करत्वे निदर्शनम् ।

आचार्यं यो महीपतिर्महयाञ्चकार तस्य नाम –

नृग इति ।

नियतनिमित्तमनपेक्ष्य यदा कदाचित्प्रवृत्त्युदयो यदृच्छा , स्वभावस्तु स एव यावद्वस्तुभावी यथा श्वासादौ ।

यदुक्तं न तावदुन्मत्तस्येव मतिविभ्रमाज्जगत्प्रक्रियेति , तत्र मा भूदुन्मत्तं ब्रह्म , भवति तु जीवाविद्याविषयीकृतं जगद्विवर्ताधिष्ठानम् , तथा च न प्रयोजनपर्यनुयोगः सृष्टावित्याह –

अपि च नेयमिति ।

जीवभ्रान्त्या परं ब्रह्म जगद्बीजमजूघुषत् । वाचस्पतिः परेशस्य लीलासूत्रमलूलुपत्॥ प्रतिबिम्बगताः पश्यन् ऋजुवक्रादिविक्रियाः । पुमान् क्रीडेद्यथा ब्रह्म तथा जीवस्थविक्रिया॥ एवं वाचस्पतेर्लीला लीलासूत्रीयसङ्गतिः । अस्वतन्त्रत्वतः क्लिष्टा प्रतिबिम्बेशवादिनाम्॥

विभ्रमाणां प्रयोजनानपेक्षायामपि तत्कार्यस्य तदपेक्षा स्यादित्याकाशादेर्भ्रमकार्यस्य  तदपेक्षामाशङ्क्याह –

न चेति ।

नन्वविद्याया हेतुत्वे कथं ब्रह्म कारणमत आह –

सा चेति ।

छुरिता मिश्रिता ।

निर्विषय इति ।

वेदान्तप्रतिपाद्यो विषयोऽस्य दूष्यत्वेन न वर्तत इति तथोक्तः॥३३॥

इत्येकादशं नप्रयोजनवत्त्वाधिकरणम्॥

वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति॥३४ ॥ यो विषमसृष्टिकारी स सावद्यो ब्रह्म च विषमं सृजतीति न्यायेन समन्वयस्य विरोधसंदेहे पूर्वत्र लीलया स्रष्टृत्वमुक्तम् , इदानीं सैव न सापेक्षस्य सम्भवति ; अनीश्वरत्वप्रसङ्गाद् , निरपेक्षत्वे च रागादिमत्त्वमित्याक्षिप्यते । अनुमानस्य व्यभिचारमाह –

न हि सभ्य इति ।

सापेक्षत्वेऽनीश्वरत्वमाशङ्क्य व्यभिचारमाह –

न हि सेवेति ।

कर्मापेक्षत्वेन वैषम्यं परिहृतं , तर्हि विषमकर्मणि प्रेरकत्वेन वैषम्यतादवस्थ्यमित्याशङ्क्याह –

न चैष इति ।

वैषम्यादिप्रसङ्गान्नेश्वरः कारणमिति न च वाच्यमित्यन्वयः । यदीश्वरोऽपि विषमं सृजेत्तर्हि रागादिमत्तयाऽनीश्वरः स्यादीश्वरश्चायं तस्मान्न विषमं सृजतीति किमनुमीयते उत ईश्वरो रागादिमान् विषमस्रष्टृत्वादिति वैषम्यम् । नाद्यो विरोधादित्युक्तम् ।

तमेवागमविरोधं दर्शयति –

यस्मादिति ।

द्वितीयं निषेधति –

न चेति ।

यद्येवं वैषम्यमनुमितं किमतो निरवद्यत्वस्यापि श्रुतिसिद्धत्वेनातीतकालतातादवस्थ्यादित्यर्थः ।

तदेव दर्शयति –

तस्मादिति ।

श्रुतीनां ग्रावप्लवनादिश्रुतिभ्यो वैषम्यार्थमर्थसंभावनां दर्शयति –

तज्जातीयेति ।

उन्निनीषते ऊर्ध्वं नेतुमिच्छति। ईश्वरः पर्जन्यवत्सृष्टिमात्रे कारणं , वैषम्ये तु बीजवत्तत्तत्प्राणिकर्मवासने इति नेश्वरस्य सावद्यतेत्यर्थः । अपि च मायामयी सृष्टिरस्माकम् । यदि च तथाविधसृष्टिकर्तृत्वेन रागादिमत्त्वमनुमीयते , तर्ह्यनैकान्तिकत्वमित्याह – अभ्युपेत्य चेति॥३४॥३५॥

अकृताभ्यागमप्रसङ्गं व्याकरोति –

अकृते इति ।

तदङ्गीकारे आगतौ दोषावाह –

तथा चेति ।

वेदान्तानर्थक्यं मुक्तानामपीति भाष्योक्तमित्याह –

मोक्षशास्त्रस्येति ।

भाष्ये केवलाया अविद्याया वैषम्यकरत्वनिषेधोऽनुपपन्नः , भ्रान्तेर्विचित्रत्वेन वैषम्यहेतुत्वोपपत्तेरित्याशङ्क्याह –

लयेति ।

ननु - मा भूल्लयलक्षणाविद्या वैषम्यकरी , भ्रमसंस्कारस्तु किं न स्यादिति - चेत् , अस्तु न तु संसारानादितामन्तरेण स्यात् , तथा च सिद्धं नः समीहितमित्याह –

विक्षेपेति ।

विभ्रमसंस्कारस्य  भ्रमसापेक्षत्वान्न स्वत एव वैषम्यहेतुत्वं , विभ्रमश्च न केवलो वैषम्यहेतुरपि रागादीन् जनयित्वा तत्सहितः । तथा च विभ्रमो रागादिसहितः शरीराच्छरीरं कर्मणः कर्म रागद्वेषाभ्यां तौ च मोहसंज्ञाद्विभ्रमात् स च शरीरादुदेतीति चक्रकभ्रमणमनादितैव समादधातीत्यर्थः । अवघातनिष्पन्नास्तुषान् पुरोडाशकपालेनोपवपति विगमयतीत्यत्रावघातसमये कपालेषु पुरोडाशश्रपणाभावाद्भविष्यच्छ्रपणमपेक्ष्य कपालानां पुरोडाशसबन्धकीर्तनमिति॥३६॥

इति द्वादशं वैषम्यनैर्घृण्याधिकरणम्॥

सर्वधर्मोपपत्तेश्च॥३७॥ निर्गुणब्रह्मणो जगदुपादानत्ववादिसमन्वयस्य यन्निर्गुणं न तदुपादानं गन्ध इवेति न्यायविरोधसंदेहे भवतु विषमस्रष्टृत्वं पक्षपातेनाव्याप्तमनेकान्तम् । साध्येन तु सगुणत्वे उपादानत्वमिति प्राप्ते विवर्ताधिष्ठानत्वमिहोपादानत्वम् । तच्च निर्गुणेऽप्यविरुद्धम् ; जात्यादावनित्यत्वाद्यारोपोपलब्धेरिति सिद्धान्तः । भाष्यकारेण सौत्रीं सर्वधर्मोपपत्तिं व्याकुर्वता सर्वज्ञत्वादयः कारणधर्मा ब्रह्मण्युपपद्यन्त इत्युक्तम् , तदयुक्तमिव ; न ह्येते लोके कस्यचित्कारणस्य धर्मा दृश्यन्ते , अत आह –

अत्रेति ।

जडप्रेरकत्वं कुलालादौ दृष्ठं , ब्रह्मण्यपि नियन्तरि तेन भाव्यम् । तस्य सर्वप्रेरकत्वस्य श्रुतिसिद्धत्वादर्थात्सर्वज्ञत्वसिद्धिः । एवं सर्वशक्तित्वादौ योज्यम् । सर्वशक्तित्वेनोपादानकारणत्वमुपपादितम् । सर्वज्ञत्वेन निमित्तकारणं चेत्युपपादितमित्यर्थः । महामायाविषयीकृतत्वेन निर्गुणत्वादिप्रयुक्तसर्वानुपपत्तिशङ्काऽपास्तेत्यर्थः॥३७॥

इति त्रयोदशं सर्वधर्मोपपत्त्यधिकरणम्॥

उद्दण्डैर्बाहुदण्डैः पृथुतरपरिघप्रांशुभिर्भिन्नगात्राः केचित्केचिच्च वज्रप्रतिमनखमुखैर्दीर्णदेहोपदेहाः । आकर्ण्यैके च यस्य प्रलयघनघनध्वानगम्भीरनादं विध्वस्ता दैत्यमुख्यास्तमहमतिबलं श्रीनृसिंहं प्रपद्ये ॥ स्वबोधदलिताबोधतदुद्भूतजगद् भ्रमम् । सदानन्दघनाद्वैतं परं ब्रह्मास्मि निर्मलम् ॥ रचनानुपपत्तेश्च नानुमानम् ॥१॥ स्वतन्त्रा इत्यस्य व्याख्यानं –

वेदनिरपेक्षा इति ।

विलक्षणत्वादयो हि प्रधानादिपरत्वेन वेदान्तव्याख्यामनुग्राहिकाः , इमास्तु युक्तयः स्वातन्त्र्येण प्रधानादिसाधिका इति। अनेनाक्षेपावसरे एव पादार्थो विवेचितः । मोक्षमाणानां मोक्षमिच्छताम् । मुचेः सन्नन्तस्य लुप्ताभ्यासस्य रूपम् ।

वेदान्तैरेव ज्ञानजननात्किं परपक्षाक्षेपेण ? तत्राह –

यथा चेति ।

ननु प्रमाणावगतान्युपादानानि जगति समुच्चीयन्तां , तन्तव इव पटेऽत आह –

न चैतदेवेति ।

चेतनमुपादानमस्येति तथोक्तम् । वेदो हि ब्रह्मप्रणीत इति सांख्याद्यागमस्य तत्तुल्यता । तथा च कपिलाद्यागमो वेदेन न बाध्यते , सिंह इव समबलसिंहान्तरेण । एवं कपिलाद्यागमं दृष्ट्वा कृतमनुमानमपि न बाध्यते , यथा सिंहं दृष्ट्वा कृते दार्वादिमये प्रतिकृतिसिंहे दृश्यमानाया ईदृशः सिंह इति सिंहाकारप्रतीतेरबाध इत्यर्थः ।

चेतनप्रकृतिकं जगदिति प्रतिपादकस्य वेदस्य प्रतिरोधकमनुमानमाह –

यानि हीति ।

संयोगादौ व्यभिचारवारणार्थं स्थौल्यादित्युक्तम् । संयोगादयो हि न स्थूलपिण्डादारभ्य कणपर्यन्तमनुयन्ति। कुम्भोपादानत्वं सत्त्वादिगुणाश्रितं मृद्गतत्वात्सत्तावदिति च वक्ररीत्याऽनुमानम् ।

ननु सुखं घट इत्याद्यनुपलम्भात् कथं तदात्मत्वेनानुगतिरत आह –

उपलभ्यत इति ।

घटविषया हि बुद्धिस्तमनुकूलं प्रतिकूलं वा गोचरयतीति अस्त्येवानुगतिरित्यर्थः । अन्वितत्वादेव सुखदुःखमोहात्मकं सामान्यम् ।

सुखाद्यारब्धत्वेऽपि जगतः कथं सत्त्वाद्यात्मकप्रधानारभ्यत्वमत आह –

तत्रेति ।

येयं जगत्कारणस्य कार्यवशोन्नीता सुखाद्यात्मता सा सत्त्वमित्यर्थः । विधेयापेक्षया नपुंसकप्रयोगः ।

उपलभ्यत इति यदुक्तं तद्व्यक्तीकरोति –

तथा हीति ।

निरन्तरतरुष्वध्यस्तवनेऽनेकान्तवारणाय प्रत्येकमित्युक्तम् ।

ननु चेतनोपकारत्वेन तं प्रति गुणीभूतगुणत्रयस्य कथं प्रधानत्वमत आह –

तच्च त्रिगुणमिति ।

चेतनं प्रति गुणभूतस्यापि गुणत्रयस्य सिद्धान्तसिद्धमायया वैलक्षण्यमाह –

न तु केनचिदिति ।

करणमिन्द्रियं केनचिच्चेतनेन न कार्यते न प्रेर्यते , किंतु कारणानां प्रवृत्तावनागतावस्थोपभोगापवर्गरूपः पुरुषार्थ एव हेतुः , स च न्यायो गुणानामपि तुल्य इत्यर्थः ।

नन्वनुमानादचेतनोपादानत्वे जगतः सिद्धे जगदुपादानस्य चेतनाधिष्ठितत्वापत्त्या किं दूषणमुक्तं भवति ? साध्यसिद्धिमङ्गीकृत्य दृष्टान्तदृष्टधर्मान्तरसंचारो ह्युत्कर्षसमा जातिः स्यात् , यथा –यदि कृतकत्वेन घटवदनित्यः शब्दः , तर्हि तद्वन्मूर्तः स्यादिति , तत्राह–

यदि तावदिति ।

अयमत्र दूषणाभिप्रायः – किं गुणत्रयं चेतनानधिष्ठितमुपादानं साध्यते , उत तस्योपादानत्वमात्रम् । आद्ये विरुद्धत्वं द्वितीये सिद्धसाधनं ; त्रिगुणमायाया ईश्वराधिष्ठितायाः प्रकृतित्वेष्टेरिति।

मूर्तत्वापादनाद् वैषम्यमाह –

व्याप्तेरिति ।

कृतकत्वं हि न व्याप्तमित्यर्थः । उपाददते उत्पादयन्ति कृतकत्वमिव विरुद्धमित्यन्वयः । इवशब्दो यथाशब्दसमानार्थ उपमामात्रपरो न तूपमीयमानपरः ; एवंशब्दस्य पृथक् प्रयोगात् । यदि सत्त्वाद्यन्वितत्वाज्जगत्तत्प्रकृतिकं मृदन्वितकुम्भवत् , तर्हि तच्चेतनाधिष्ठितं तत्प्रकृतिकं स्यात्तत एव तद्देवेत्युक्तम् ।

तत्रोपाधिमाशङ्कते –

यद्युच्येतेति ।

यथैकस्मिन्साध्ये साधनद्वयसन्निपाते सति एकतरसाधनप्रयुक्ता व्याप्तिरितरत्रारोप्यत इति सोपाधिकता , तद्यथा निषिद्धत्वप्रयुक्ता व्याप्तिरधर्मत्वस्य हिंसात्वे समारोप्यते , एवमेकस्मिन्साधने समन्वयादौ प्रकृतिगताचेतनत्वचेतनाधिष्ठितत्वरूपसाध्यद्वयवत्यन्तरङ्गा चेतनत्वप्रयुक्ता हेतुसाध्ययोर्व्याप्तिर्बहिरङ्गचेतनाधिष्ठितत्वे समारोप्यत इति भवति साध्यमपि सोपाधिकमित्यर्थः । कश्चिद्धर्मोऽन्तरङ्गत्वादिः ।

नान्तरङ्गत्वबहिरङ्गत्वकृते व्यापकत्वे , किंत्वव्यभिचारकृतेऽन्तरङ्गस्यापि महानसादिस्वरूपस्य व्यभिचाराद्धूमवत्त्वं प्रत्यव्यापकत्वाद्बहिरङ्गस्यापि वह्निसंयोगस्याव्यभिचारेण व्यापकत्वादिति मत्वा परिहरति –

स्वभावेति ।

स्वभावप्रतिबद्धमनौपाधिकत्वेन संबद्धम् ।

ननु स्वभावसंबन्धोऽप्यन्तरङ्गत्वाद् ज्ञेयस्तत्राह –

स चेति ।

साधनाव्यापक उपाधिर्यथा प्रपञ्चः सत्यः प्रतिभासमानत्वाद् ब्रह्मवदित्यत्र चेतनत्वमुपाधिः । अयं हि साध्यव्यापकः सत्यब्रह्मव्यापनात् । न च साधनव्यापकः ; पक्षे साधनवत्यप्यप्रवृत्तेः । साध्यव्यापक इत्युक्ते शैलेऽनलस्यानुमायामिन्धनवत्त्वस्याप्युपाधिता स्यात् तद्वारणाय साधनव्यापक इत्युक्तम् । एतावत्युक्ते कारीषवह्निमत्त्वादेरप्युपाधित्वं भवेत्तन्मा भूदिति साध्यव्यापक इत्यभिहितम् । नन्वेवं पक्षेतरत्वस्याप्युपाधिता स्यात्तद्व्यावृत्त्यर्थं साध्यसमव्याप्तिरिति विशेषणीयमिति तन्न । यतः - साध्याभावेन साकं स्वाभावव्याप्तेरनिश्चयात् । कुतः पक्षेतरत्वस्य साध्यव्यापकता मतता ॥ यदि हि यत्र पक्षान्यत्वं नास्ति , तत्र साध्यमिति व्यतिरेकव्याप्तिरवधार्येत , यदा यत्र साध्यं तत्र पक्षान्यत्वमित्यन्वयः । अन्यथा पक्षेतरत्वं त्यक्त्वापि साध्यसत्त्वे कुतस्तस्य तद्व्यापकता ? न चायमवधारयितुं शक्यते ; यत्र पक्षान्यत्वं नास्ति पक्षे तत्र साध्याभावस्य संदिग्धत्वात् । एवं च साध्यव्यापकत्वेनैव पक्षेतरत्वस्य व्यावृत्तेः समपदं मुधेति। द्विधा चोपाधिस्तत्र शङ्कितोऽनुकूलतर्काभावादिनावगम्यते , निश्चितस्तु यथायोगं प्रमाणैरवधार्यते । सदनुमाने तु समारोपित उपाधिः साधनव्याप्त्यादिभिरुद्धीयते । शङ्कितस्त्वनुकूलतर्कैः , शङ्क्यमानश्च साध्यव्यापकः साधनाव्यापकश्च वाच्यः , तत्र साध्यव्यापकत्वं स्याद् , व्यापकं प्रति व्यापकस्य व्याप्यं प्रति व्यापकताया अवश्यंभावात्साधनाव्यापकत्वे च साध्याव्यापकत्वं भवेद् व्याप्यं प्रत्यव्यापकस्य तद्व्यापकं प्रत्यव्यापकत्वनियमादित्यादिभिश्च तदुद्धार इति। नन्वेवमुपाधिसिद्धौ निरुपाधिकसंबन्धरूपव्याप्तिसिद्धिस्तत्सिद्धौ च साधनाव्यापकत्वादिरूपलक्षणसिद्धिः सिद्धे च लक्षणे उपाधिसिद्धिरिति चक्रकं स्यात् । नेति नवीनाः - साध्यवन्निष्ठात्यन्ताभावाप्रतियोगित्वरूपत्वात्साध्यव्यापकत्वस्य साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वात्मकत्वाच्च साधनाव्यापकत्वस्येति। नवीनतरास्तु न साध्यत्वं सपक्षे यत्रोपाध्यवधारणम् । अथ साध्यत्वेन संभाव्यमानत्वं , तदेव कुतः ? यदि व्यापकत्वादिति मन्वीरन् , तदेव तर्हि चक्रकमापतितमिति घट्टकुठ्व्यां प्रभातमिति।

अस्माकं त्वनिर्वचनीयत्वादिनामत्रानास्थेति ।

अस्तु तर्ह्यनौपाधिकसंबन्धनिश्चयोऽन्तरङ्गत्वेनैव , नेत्याह –

तन्निश्चयश्चान्वयेति ।

साध्यव्यापकत्वादित्युक्तधर्मान्तरस्यानुपलब्धौ सत्यां सतोश्चान्वयव्यतिरेकयोर्व्याप्तिनिश्चय आयतते सिध्यति प्राप्नोतीत्यर्थः । अचेतनस्य चेतनाप्रेरितस्य कार्यजनकत्वाभावाच्च चेतनप्रयुक्तान्वयव्यतिरेकयोरतिस्फुटत्वम् ।

अन्वयव्यतिरेकवन्मात्रानुमाने एतत् पर्वतेतरत्वादेरप्यनुमानं स्यादत आह –

एवमपीति ।

आन्तराः प्रमातृबुध्द्यैक्याध्यस्तचैतन्यधर्माः , एतद्वैपरीत्यं बाह्यत्वम् ।

एतस्य च व्याख्यानं –

विच्छिन्नेति ।

  चन्दनाद्यन्वयेऽपि सुखादिव्यभिचाराच्च नैक्यमित्याह –

यदि पुनरिति ।

सुखयतीति सुखः । क्रमेलक उष्ट्रः ।

प्रधाने हेतोरपर्यवसानाद् अर्थान्तरतामाशङ्क्याह –

संसर्गपूर्वकत्वे हीति ।

नानात्वेन सहैकस्मिन् अर्थे समवेतः संसर्गः स तथोक्तः । परिमितत्वं किं योजनादिमितत्वम् , उत स्वसत्तामतिक्रम्य वर्तमानेन वस्तुना सह वर्तमानत्वमथ वा स्वासंसृष्टवस्तुमत्त्वम् ।

नाद्य इत्याह –

यदि तावदिति ।

द्वितीयमाशङ्कते –

अथेत्यादिना ।

कारणं हि कार्यान्तरमपि व्याप्नोति न कार्यमतो यावत्कारणं शब्दतन्मात्रं तावन्न व्याप्नोति नभः , गन्धाद्यव्याप्तिस्तस्य प्रसिद्धैवेति।

परिहरति –

हन्तेति ।

न तृतीय इत्याह –

पररूपसंसर्गस्त्विति ।

सत्त्वादीनां चितिशक्त्या आत्मना परस्परं च संसर्गो नास्तीत्यर्थः ॥१॥

रचनायाः प्रवृत्तेः सकाशाद्भेदमाह –

रचनाभेदा इति ।

कार्यगतविन्यासविशेषा इत्यर्थः । अपि त्वित्यस्य या प्रवृत्तिः सापि चेतनाधिष्ठानमेव गमयतीति वक्ष्यमाणेनान्वयः ।

प्रवृत्तेर्हेतुमाह –

साम्येति ।

वैषम्यं भवतीति शेषः ।

वैषम्ये सत्यङ्गाङ्गित्वं भवतीत्याह –

तथा चेति ।

अङ्गाङ्गित्वात्कार्योत्पादनरूपा प्रवृत्तिर्भवतीत्याह –

एवं हीति ।

एवं चाङ्गित्वानुपपत्तेश्चेत्यस्य सूत्रस्य(ब्र.अ.२.पा.२.सू.८) प्रवृत्तेश्चेत्यनेन पौनरुत्तयमर्थान्निरस्तम् । चेतनानधिष्ठितप्रधानसाधकत्वेन परोक्तस्य प्रवृत्तेरिति हेतोरेव चेतनाधिष्ठिताचैतनसिद्धौ हेतुत्वेनाभिधानात्साध्यविरुद्धोक्तिर्वक्रोक्तिः ।

औपनिषदेन न दृष्टान्तानुसारेण ब्रह्मकारणत्वं समर्थ्यतेऽतः केवलस्य चेतनस्य प्रवृत्तिर्न दृष्टा इत्यचोद्यमित्याशङ्क्याह –

त्वया किलेति ।

उपनिषदर्थसंभावनायाम् अनुमानं सामान्यतो दृष्टं वाच्यमित्यर्थः । अविद्याप्रत्युपस्थापितेत्यादिभाष्येण स्वपक्षं समाधास्यामीत्यभिसंधिमानित्यर्थः । न केवलस्य चेतनस्य प्रवृत्तिर्दृष्टेत्येतत्सत्यमित्यर्थः । अत्र च शेषत्वेन तथापि चेतनसंयुक्तस्य रथादेरचेतनस्य प्रवृत्तिर्दृष्टेति भाष्यमनुसन्धेयम् । इत्थं केवलस्य चेतनस्य प्रवृत्त्यभावमभ्युपगम्याचेतनस्य प्रवृत्तिश्चेतनाधीनेति समर्थिते सांख्य आहेत्यर्थः ।

न चेतनस्य प्रवृत्त्याश्रयत्वमित्यत्र लौकायतिकभ्रमोऽपि लिङ्गमित्याह –

यतश्चेति ।

रचनायाः प्रवृत्तेर्वा हेतोश्चिदात्मकारणकत्वसिद्धिर्जगतो नेत्यर्थः । यदुक्तं न चेतनः प्रवृत्त्याश्रयतयेष्यत इति , तत्र किं स्वरूपस्यासिद्धिरभिमता ।

उत प्रवृत्तिसंबन्धस्य ? नाद्य इत्याह –

न तावदिति ।

न द्वितीय इत्याह –

तत्रेति ।

आकाशस्य प्रवृत्त्यन्वयमात्रम् , चैतन्यस्य तु व्यतिरेकोऽप्यस्तीति वैषम्यमित्यर्थः ।

लौकायतिकोऽपि चेतनतन्त्रामचेतनप्रवृत्तिं मन्यते , सांख्यस्तु ततोऽप्यविवेकीत्याह –

भूतेति ।

भूतानां चेतनेति येषां मतं ते तथोक्ताः ।

एवं तावद्रथादिवन्मूलकारणस्याप्यचेतनस्य चेतनाधीनप्रवृत्तिकत्वं साधितम् , तत्र दृष्टान्तासिद्धिमाशङ्कते –

स्यादेतदिति ।

रथादिप्रवर्तको देह एव , स तु चेतन इत्यविवेकिनां प्रसिद्धिरनूदिता , साक्षाद्यच्चेतनः सोऽसङ्गत्वादप्रवर्तक इत्यर्थः ।

तवेति ।

तदापीत्यर्थः ।

रूपादीनां सन्निधिमात्रेणेन्द्रियप्रवर्तकत्वे चेतनाधिष्ठितादचेतनात्कार्यरचनेति नियमभङ्गमाशङ्क्य परसिद्धमुदाहृतमिति परिहरति –

सांख्यानां हीति ।

अर्थाकारेणेति ।

अर्थविषयज्ञानाकारेणेत्यर्थः । उक्तं हि शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिरिति ॥२॥

यदि पयोम्बुनोः सपक्षत्वमपि , कथं तर्हि साध्यपक्षनिक्षिप्तत्वादिति भाष्यमत आह –

साध्यपक्षेत्युपलक्षणमिति ॥३॥

प्रधानस्य सहकार्यभावासिद्धेः सूत्रभाष्यायोगमाशङ्क्याह –

यद्यपीति ।

सर्गस्य निर्माणे कर्मवासना न प्रभवतीति चेत्क्व तर्हि तासामुपयोगस्तत्राह –

प्रधानमेवेति ।

निमित्तं धर्मादि । प्रकृतीनां मूलप्रकृतेर्महदादिप्रकृतिविकृतीनां च अप्रयोजकं स्वकार्ये सर्गे , किंतु वरणस्य प्रतिबन्धकस्य भेदो भङ्गस्ततो निमित्ताद्भवति , क्षेत्रिकवद् - यथा हि क्षेत्रकारीकेदारादपां पूर्णात्केदारान्तरं समं निम्नं वा पिप्लावयिषुरपो न पाणिनाऽपकर्षति , किंतु वरणं तासा भिनत्ति , भिन्ने तस्मिन्स्वयमेवापः केदारान्तरं प्लावयन्ति , तद्वदिति पातञ्जलसूत्रार्थः ।

तर्ह्यपनीते प्रतिबन्धे सृजतु प्रधानमत आह –

ततश्चेति ।

सदातनादपनायकात्सदापनीतः प्रतिबन्ध इति सदैव सर्गः स्यादित्यर्थः ।

ईश्वरस्य तु सर्वज्ञत्वात्प्राणिकर्मपरिपाकावसराभिज्ञस्य लीलादिना कदाचित् स्रष्टृत्वं न सर्वदेत्याह –

ईश्वरस्य त्विति ।

यद्दृच्छयेति ।

यथास्मदादेस्तृणच्छेदादौ नियतनिमित्तानपेक्षा प्रवृत्तिरेवमित्यर्थः ॥४॥

वह्न्यादीति ।

पित्तधातुरादिशब्दार्थः ॥५॥

कीदृशोऽनाधेयातिशयस्य भोग इत्यादिभाष्यं व्याचष्टे –

न केवलमिति ।

सिद्धान्तेऽप्यतात्त्विकभोगाभ्युपगमाद् अवास्तवस्य न निषेध इत्यर्थः ।

उभयार्थताभ्युपगमेऽपि भोक्ताव्यानां प्रधानमात्राणाम् आनन्त्यादनिर्मोक्षप्रसङ्ग एवेति भाष्यं , तदनुपपन्नमिव ; अपवर्गार्थमपि प्रधानप्रवृत्तौ सत्यां क्रमेण भोगमोक्षोपपत्तेः , योगैश्वर्याच्चानन्तविकाराणां युगपदुपभोगसंभवादित्याशङ्क्याह –

न तावदपवर्ग इति ।

किं निःशेषविकारान् भोजयितुं प्रधानं प्रवर्तते उत कियतोऽपि ।

नान्त्य इत्याह –

भोगस्य चेति ।

आद्ये निषेधभाष्यमुपपादयति –

निःशेषेति ।

यद्यपि सकृच्छब्दाद्युपलम्भाद् भोगः समाप्तः ; तथापि न पुनरप्रवृत्तिः ।

तत्त्वज्ञानमन्तरेण मोक्षासिद्धेः प्राक्च मोक्षाद्भोगस्यावश्यकत्वादिति शङ्कते –

कृतभोगमपीति ।

सत्त्वं बुद्धिः । क्रियासमभिहारोऽभ्यासः । अपवर्गः किं शब्दाद्यनुपलब्धिर्बुद्धिक्षेत्रज्ञभेदख्यातिर्वा ।

यदि आद्यस्तत्राह –

हन्तेति ।

न द्वितीय इत्याह –

नचास्या इति ।

उभयार्थमिति ।

भोगमोक्षार्थमित्यर्थः । शक्तिशक्तिमतोरभेदात्पुरुषो दृक्शक्तिः । दृक्शक्त्यनुच्छेदवदिति इदानीं भाष्यपाठो दृश्यते ।

निबन्धे तु सर्गशक्त्यनुच्छेदवदिति पाठं दृष्ट्वा व्याचष्टे –

सर्गेति ।

दृक्शक्तिः किं सर्वप्रधानकार्यविषया , एकदेशविषया वा ।

आद्ये दोषमाह –

यथा हीति ।

यथैकेन पुंसा स्वविकारदर्शनेन कृतार्थापि सर्गशक्तिः पुरुषान्तरं प्रति दर्शयितुमनुच्छेदादनुच्छेदेन प्रवर्तते , एवं दृक्शक्तिरपि सकृद्दृश्यदर्शनेन चरितार्थापि तं पुरुषं प्रति सर्वप्रधानविकाराणामर्थवत्त्वाय सर्वान्द्रष्टुमनुच्छेदेन प्रवर्तत इत्यर्थः ।

द्वितीयं प्रत्याह –

सकृद्दृश्येति ।

एकपदे एकपदन्यासावच्छिन्नक्षणे ॥६॥

अर्थाभावसूत्रोक्तं दूषणमनुजानाति –

मा भूदिति ।

शक्त्यर्थवत्त्वं दृक्शक्तिसर्गशक्त्यवत्त्वम् । शङ्केत्यत्र ग्रन्थच्छेदः ॥७॥

प्रधानावस्थानाशेऽपि अवस्थावतां गुणानामनाशात्स्वरूपप्रणाशभयादिति भाष्यायोगमाशङ्क्य विकल्पमुखेन व्याचष्टे –

यदि प्रधानावस्थेति ।

भाष्ये –

अनपेक्षस्वरूपाणामिति ।

इतरेतरमनपेक्षमाणानां गुणप्रधानत्वहीनानामित्यर्थः ।

ननु प्राचीनवैषम्यपरिणामसंस्कार एव पुनरवैषम्यहेतुरस्तु किं बाह्यक्षोभयित्रा ? तत्राह –

यत्साम्यावस्थयेति ।

प्रलयसमये यत्साम्याकारेण सुचिरं परिणतं तत्संस्कारप्राचुर्यात्पुनरपि साम्याकारेण परिणमते , तद् द्वयोः संस्कारयोः समत्वेऽपि प्राचीनवैषम्यसंस्कारस्याभिनवसाम्यसंस्कारेण व्यवधानात्साम्यपरिणाम एव युक्त इत्यर्थः । विलक्षणश्चासौ कार्यं जनयितुं प्रत्ययते आगच्छतीति तथोक्तः ॥८॥९॥

एकादशेन्द्रियाणां कथं सप्तत्वमित्याशङ्क्य बुद्धीन्द्रियाणि त्वागिन्द्रियेऽन्तर्भावयति –

त्वङ्मात्रमेवेति ।

अनेकरूपादिग्रहणसमर्थं यत् त्वङ्मात्रं तदेव बुद्धीन्द्रियं तच्चैकमित्यर्थः ।

ननु तप्य एव मा भूद् यथाऽस्तीत्यत्र , तथा च कथमद्वैतव्याघातकस्तप्यतापकभावस्तत्राह –

नहि तपिरिति ।

कर्तृस्थो भावः फलं यस्य स तथोक्तः ।

परमसमवेतेति ।

कर्मत्वव्यापकोक्तिरियम् । तद्व्यावृत्त्या तद्व्यावृत्त्यैव न लक्षणोक्तिः । तथा सति वृक्षात्पतिते पर्णे पर्णसमवेतपतनक्रियाफलविभागाभाजो वृक्षस्यापादानस्यापि कर्मत्वप्रसङ्गात् । ननु -‘आत्मानं जानाति’ ‘पच्यते फलं स्वयमेवे’त्यत्रैकस्यापि कर्मकर्तृभावात् कथमस्य कर्मत्वव्यापकत्वम् ? उच्यते – सोपाध्यात्मनि उपाधिभेदादेव भेदान्निरूपाधौ यां वृत्तिं कर्मत्वं तस्या एवोपाधित्वस्य वर्णितत्वात् , पच्यते फलं स्वयमेवेत्यत्र कर्मत्वोपचारात् । पाणिनिर्हि कर्मवदित्याह - तस्माद् यत्कर्म तत्परसमवेतक्रियाफलभागीत्यर्थो नतु यदुक्तविधं तत्कर्मेति।

ननु क्रियाफलशालित्वमात्रव्याप्तं कर्मवत्वम् , वृथा परविशेषणम् ; तथा च तप्तुरेव तप्यत्वमस्तु , तत्राह –

अनन्यत्व इति ।

तप्यस्य तापकादनन्यत्वे सति अकर्मत्वप्रसङ्गादित्यन्वयः ।

निदर्शनं –

चैत्रस्येवेति ।

स्वसमवेता गमनक्रिया तस्याः फलं नगरप्राप्तिस्तच्छालिनोऽपि चैत्रस्य परत्वाभावादकर्मत्ववत्तप्यस्याप्यभेदाभ्युपगतावकर्मत्वप्रसङ्गादित्यर्थः ।

ननु यथा जलधिः स्वभावभूतैरपि वीच्यादिभिर्मुच्यते , तथा तप्यतापकाभ्यामात्मा , तत्राह –

जलधेश्चेति ।

अर्थस्यापि स्वर्गादेस्तापकत्वं भाष्योक्तमुपपादयति –

अर्थोऽपीति ।

दुनोति परितापयति ।

दृक्शक्तिः पुरुषः । दर्शयति स्वविकारान् पुंस इति दर्शनशक्तिः प्रधानं , तस्य च बुद्धिरूपेण परिणतस्य चिच्छायापत्तिः संयोगः । अविविक्तयोः प्रधानपुरुषयोर्दर्शनम् अविवेकदर्शनम् ।

भाष्ये स्यादपीत्यपिना न साक्षात्पुंसो मोक्ष इत्यसूचि , तदाह –

अत्र चेति ।

बन्धमोक्षस्वरूपालोचनेन तयोः साक्षाद्बुद्धिधर्मत्वमाह –

तथा हीति ।

अविभागो बुद्धिसत्त्वस्य पुरुषादविवेकस्तेन बुद्धेर्जडाया अप्यापन्नं गुणस्वरूपावधारणम् । अनुकूलप्रतिकूलशब्दादिज्ञानस्य विविक्तपुरुषज्ञानस्य च बुद्धिपरिणामत्वाद् बुद्धेरेव बन्धमोक्षावित्यर्थः । मोक्षनिरूपणाय च बन्धनिरूपणम् । अत एवापवृज्यत इत्येवाह ।

इदानीं स्वामिनि पुरुषे बन्धाद्युपचारं सदृष्टान्तमाह –

तथापीति ।

अविभागस्याविवेकस्यापत्तिः प्राप्तिस्तयेत्यर्थः ।

औपनिषददर्शनासामञ्जस्यं निषेधति –

नेति ।

किं वस्तुतत्तप्यतापकविभागानुपपत्तिरुच्यते , व्यवहारतो वा ।

आद्ये इष्टप्रसङ्ग इत्याह –

एकत्वादेवेति ।

उपात्तं भाष्यं व्याख्याति –

यत इति ।

द्वितीये नानुपपत्तिर्व्यवहारतो भेदस्वीकारादित्याह –

तस्मादिति ।

परोक्तदोषानुवाद एव भाष्ये भाति –न दूषणमित्याशङ्क्याध्याहारेणेष्टप्रसङ्गकथनपरतां स्फोटयति–

इत्यस्मदिति ।

यदि भ्रान्तत्वं तप्यतापकभावस्य , तर्ह्येष एव दोष इत्याशङ्क्य साम्यप्रतिपादनार्थं तत्र त्वयापीति भाष्यम् , तद् व्याचष्टे –

सांख्योऽपि हीति ।

ब्रुवाणोऽपीत्यन्वयः । सत्त्वं बुद्धिगतः सत्त्वगुणः । दर्शितो विषयो यस्य पुंसः सः तथा तस्य भावस्तत्त्वं तत इति।

अविभागापत्तिस्तर्हि क्षीरवत्सत्येति तन्निमित्ता तप्तिः पुंसः सत्या स्यादत आह –

तदविभागापत्तिश्चेति ।

अविवेको ह्यविभाग इति ।

नित्यत्वाभ्युपगमाच्च तापकस्येति भाष्यमुपात्तम् । अनिर्मोक्षप्रसङ्ग इति तस्यातीतानन्तरपदानुषङ्गेण व्याख्या । न दृश्यतेऽनेन पुरुषत्वमिति अदर्शनं तमः ।

तस्य तप्तिहेतुत्वमुपपादयति –

न तावदित्यादिना ।

तमसः तप्तस्य निवृत्त्ययोगात् परस्य तन्निमित्ततप्तेरनाश उक्तः ।

सिद्धान्ते त्वविद्याया अवस्तुतस्तप्तिहेतोर्विद्यया निवृत्तेर्मोक्षोपपत्तिमाह –

यथा हीति ।

सांख्यस्य त्विति तुशब्दो नशब्दसमानार्थः ॥१०॥

इति प्रथमं रचनानुपपत्त्यधिकरणम् ॥

महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥११॥ यद्यप्यस्य स्वपक्षदोषपरिहारस्य स्मृतिपादे एव सङ्गतिः ; तथापि यदि प्रधानगुणानन्वयाज्जगन्न तत्प्रकृतिकं , तर्हि ब्रह्मविशेषगुणानन्वयान्न तदुपादानकम् इत्यवान्तरसङ्गतिलोभादिह लिखितः । तत्त्वज्ञानप्रधानस्यास्य शास्त्रस्य परमतनिरासपरत्वाभावान्निराकृतो निराकर्तव्य इति च भाष्यनिर्देशायोगमाशङ्क्याह –

यथैवेति ।

श्रौतब्रह्मधीसिद्धौ तन्निरास इत्यर्थः । एतेनेत्यत्र कारणं कार्यन्न्यूनपरिमाणमिति नियमो भग्नः , इह कारणविशेषगुणस्य कार्ये गुणारम्भनियमो भज्यत इति सत्यपि भेदे रीतिसाम्यकृतजामित्वपरिहारः ।

प्रपञ्च आरभ्यत इति ।

कारणगुणस्य प्रक्रम उपक्रमो नियतपूर्वसत्त्वं तेन तमसमवायिकारणं कृत्वेत्यर्थः ।

तर्कस्य विपर्ययमनुमानमाह –

तस्मादिति ।

विमतमचेतनोपादानकं कार्यद्रव्यत्वात्संमतवदित्यर्थः । ज्ञानादौ व्यभिचारवारणाय द्रव्यपदम् । मायाशबलब्रह्मोपादानत्वेन सिद्धसाधनत्वं व्यावर्तयितुमेवकारः ।

प्रधानसिद्व्याऽर्थान्तरत्वमाशङ्क्याह –

तच्चेति ।

इत्युक्तमिति ।

एतेन शिष्टापरिग्रहा (ब्र.अ.२.पा.१. सू.१२) इत्यत्र पूर्वपक्षे इत्यर्थः ।

महाप्रलये प्रयत्नाभिघाताद्यभावात् कथमणुषु कर्म ? तत्राह –

अदृष्टवदिति ।

ननु किं द्व्यणुकारम्भव्यवधिनाऽत आह –

बहवस्त्विति ।

असंयुक्तानामारम्भानभ्युपगमात् सिद्धसाधनमाश्क्याह –

संयुक्ता इति ।

सहसेति ।

द्व्यणुकमनारभ्येत्यर्थः । अनेन बाधोऽपोदितः । तन्त्वादिषु व्यभिचारवारणार्थमणुत्वम् इति।

द्व्यणुकेषु अनैकान्तिकत्ववारणार्थं परमेति ।

परमाण्वोः स्वापेक्षया स्थूलद्व्यणुकारम्भकयोरव्यभिचाराय बहुत्वादिति।

साध्यवैलक्यमाशङ्क्याह –

यदि हीति ।

परमाणवः किम् अनारभ्य द्व्यणुकादीनि कुम्भमारभन्त इति उतारभ्य ।

नाद्य इत्याह –

न घटे इति ।

सत्येव घटे बुध्द्या विभज्यमाने कपिलादिखण्डावयविनो नोपलभ्येरन् । तथाच त्रसरेणुवदनुपलब्धरेखोपरेखे घटे संस्थानविशेषानुपपत्तेर्व्यञ्जकाभावाद् घटत्वानुपलब्धिप्रसङ्ग इत्यर्थः ।

न द्वितीय इत्याह –

घटस्यैव त्विति ।

यदि हि परमाणव एव खण्डावयविनम् आरभ्य महावयविन आरभेरन् , तथा सति सर्वएव ते परमाणुषु संभवेयुः । तच्च न ; मूर्तानामवयवावयविभावविरहिणामेकदेशत्वाभावनियमात् । अवयवावयविनौ हि तन्तुपटावेकत्र संयोगिभूभागे भवतो नतु परमाणुषु समवयतामवयविनामस्ति परस्परमवयवावयविभाव इति न समानदेशता । तस्माद्यपि परमाणुभिः स्थूलमारभ्येत घट एव वाऽऽरभ्यः स्यान्न कपालादीनीत्यर्थः ।

यदि न घट एव परमाणुभिरारब्धस्तदा न केवलं विद्यमाने घटे संस्थानानुपलम्भप्रसङ्गः , किंतु नाशादूर्ध्वमपि कपालाद्यनुपलम्भप्रसङ्ग इत्याह –

तथा सतीति ।

न च वाच्यं कुम्भभङ्गसमनन्तरमवस्थितसंयोगसचिवाः परमाणवः कपालकणादीनारभन्ते , सति तु कुम्भे तेन प्रतिबन्धादसन्तोऽपि संयोगा नारभन्त इति ; यतः कपालादीनामेव सहसारम्भे संस्थानानुपलम्भः स्याद् , द्व्यणुकादीन्यारभ्य तदारम्भे मूर्तानां समानदेशत्वायोगो द्व्यणुकादिप्रक्रमेण तदारम्भे कुम्भारम्भोऽपि तथा भवत्विति वृथा शुष्कवर्णनमिति। ननु - द्व्यणुकैरपि यदि बहुभिः कार्यमारभ्यते , तर्हि घटादयोऽप्यारभ्यन्तां , तथा चान्तरालिककार्यानुपलम्भप्रसङ्गः । अथ तैस्त्रसरेणुरेवारभ्यते , तर्हि परमाणुभिरपि स एवारभ्यतां , मुधा द्व्यणुकं विशेषो वाच्यः , उच्यते – किं सर्वत्र परमाणूनामारम्भकत्वमुत क्वचिद् द्व्यणुकादिप्रक्रमोऽपि । नाद्यः ; यतोऽस्ति तावल्लोष्टमूलावयवपरमाणुसंख्यापेक्षया लोष्टावयवमूलपरमाणूनां संख्यापकर्षः । अन्यथा लोष्टतदवयवयोर्गुरुत्वादिसाम्यप्रसङ्गात् । एवं तदपेक्षया तदवयवतदवयवानां मूलावयवपरमाणुसंख्यापकर्षो द्रष्टव्यः । नचायं निरवधिः ; एकत्वात्परन्यूनसंख्यासंभवात् । न च त्रित्वमारम्भकसंख्यावधिः ; ततः परमप्येकत्वद्वित्वभावात् । न चैकत्वमेकस्य संयोगानुपपत्तावसमवायिकारणविधुरस्यानारम्भकत्वात् । तस्मात्सजातीयसंयुक्तपरमाणुगतद्वित्वमारम्भकसंख्यापकर्षावधिरिति सिद्धं द्व्यणुकम् । तथाच न सर्वत्र परमाणुभिस्त्र्यणुकारम्भः । नापि द्वितीयः ; सिद्धं हि परमाणोस्त्र्यणुककारणं द्व्यणुकं प्रति कारणत्वम् । तथाच न तस्य क्वापि त्र्यणुककारणत्वसंभवः ; कारणजातीयस्य कार्यजातीयं प्रति अनारम्भकत्वात् । न ह्यणुजातीयः तन्तुः कार्यं पटजातीयमारभत इति। बहुत्वं प्रति बहूनां परमाणूनां समवायिकारणत्वाद् द्रव्यं प्रतीत्युक्तम् । प्रलयेऽस्मादादीनामपेक्षाबुद्ध्यभावमाशङ्क्येश्वरबुद्धिमित्युक्तम् ।

तदपि हीति ।

परिमाणस्य सजातीयपरिमाणारम्भकत्वनियमादित्यर्थः ।

कारणबहुत्वेति ।

समपरिमाणदृढसंयोगवत्तन्त्वारब्धपटयोर्मध्ये यदन्यतरस्मिन् महत्त्वमुद्रिक्तं तस्य कारणबहुत्वादुत्पत्तिः । समसंख्यदृढसंयोगवत्तन्त्वारब्धयोस्तु कारणमहत्त्वात् समपरिमाणसमसख्यतन्त्वारब्धयोः पुनः कारणप्राचुर्यादित्यर्थः ।

यथा तूलपिण्डानां प्रवयस्तथा द्व्यणुकयोर्नास्तीत्यत्र हेतुमाह –

तदवयवानामिति ।

प्रचयो ह्यारम्भकावयवगत शिथिलसंयोगः समतुलिततूलपिष्टद्वयाभ्याम् आरब्धयोर्महत्तूलपिण्डयोरन्यतरमहत्त्वातिशयकारणम् । न च द्व्यणुकयोरवयवानां परमाणूनां भागेन लग्नत्वं भागेनालग्नत्वमित्येवं रूपः शिथिलसंयोगः ; निरवयवत्वादित्यर्थः ।

यदि द्व्यणुकगत संख्यैव त्र्यणुकगतमहत्त्वकारणं , तर्हि त्र्यणुकादिगता संख्यैव तत्कार्यमहत्त्वहेतुरस्तु इत्याशङ्क्य तत्र महत्त्वादिसंभवादनियम इत्याह –

त्र्यणुकादिभिरिति ।

समानजातीयगुणान्तरमारभन्त इति दूषणव्यभिचाराद्धेतोरदूषणीक्रियते सूत्रकारेणेत्याह - भाष्यकारः - इममभ्युपगमं तदीययैव प्रक्रिययेत्यादिभाष्येणेति शेषः ।

सूत्रमुदाहृत्य व्याचष्टे –

यथेत्यादिना ।

यथाश्रुतसूत्रे परिमण्डलादपि महदारम्भो भाति स चायुक्त इति मत्वा वक्ति –

अनुक्तेति ।

अनुक्तमेव दर्शयति –

यथा द्व्यणुकमिति ।

सूत्रे वतोरधस्ताद् अण्वित्यध्याहर्तव्यम् । तथा च यथाक्रमं ह्रस्वपरिमण्डलाभ्यां महद्दीर्घाणुवदिति सूचनाय वाशब्द इत्यर्थः । परिमाणविशेषस्तु पारिमाण्डल्यं न द्व्यणुके पारिमाण्डल्यमपरमारभत इति भाष्ये परमाणुपारिमाण्डल्याद् द्व्यणुके पारिमाण्डल्यारम्भनिषेधात् ।

अर्थाद् द्व्यणुकगताणुत्वस्य पारिमाण्डल्यादारम्भ इति भ्रमः स्यात्तं निरस्यति –

पारिमाण्डल्यग्रहणमिति ।

ननु सूत्रे ह्रस्वपरिमाणस्य महद्दीर्घारम्भकत्वं परिमण्डलपरिमाणस्य ह्रस्वपरिमाणारम्भकत्वं च भाति , तदयुक्तम् ; अनन्तरनिषेधादत आह –

गुणपरमिति ।

परिमाणवद्द्रव्याभ्यां द्रव्यान्तरारम्भ उच्यते , न तु गुणारम्भ इत्यर्थः ।

द्व्यणुक इति सप्तम्येकवचनं कृत्वा वाक्यार्थमाह –

द्व्यणुकाधिकरण इति ।

ननु द्व्यणुकगतद्वित्वयोः कथं चतुरणुकारम्भकत्वम् , संख्याया द्रव्यारम्भकत्वायोगादत आह –

संख्येयानामिति ।

जायतेपदानुषङ्गमाह –

योजनेति ।

पारिमाण्डल्यादारम्भे अपोदिते विरोधिपरिमाणान्तराक्रान्तिरसिद्धेत्याशङ्क्याह –

स्वकारणेति ।

स्वकारणं संख्या । व्याप्तेर्व्यभिचारे उक्ते यत्र व्यभिचारस्तत्रास्त्यनारम्भे कारणमित्येतावदुच्यते उत तत्कारणराहित्येन व्याप्तिर्विशिष्यते ।

नाद्य इत्याह –

कारणगता इति ।

द्वितीयेऽपि किमणुमहत्परिमाणाभ्यां द्व्यणुकत्र्यणुकयोः स्वरूपेण व्याप्तिः पारिमाण्डल्याणुत्वयोरनारम्भे हेतुरुत तत्कारणेन ।

नाद्य इत्याह –

अपि चेति ।

न चरम इत्याह –

न चेति ।

परमाण्वादौ पारिमाण्ड्ल्यादिगुणवति सति तदारब्धद्व्यणुकादावणुमहत्त्वाद्यनुपपत्तिरुक्ता , संप्रति पारिमण्डल्यादेरेव त्वराविशेषादणुत्वाद्यारम्भकत्वं परमाणुद्व्यणुकगतद्वित्वबहुत्वयोर्वा सन्निधानविशेषादणुमहत्त्वाद्यारम्भकत्वमिति आशङ्कानिरासार्थं भाष्यं व्याचष्टे –

न परिमाणान्तरारम्भ इति ।

न च परिमाणान्तरे व्यापृतता ; पारिमाण्डल्यादीनां व्यापृतत्वे पारिमाण्डल्याद्यारम्भेऽपि व्यापृततयास्तुल्यत्वादित्यर्थः । कारणबहुत्वादीनां सन्निधानं पारिमाण्डल्यादीनाम् असन्निधानमित्येतच्च नास्ति ; कारणैकार्थसमवायस्य तुल्यात्वादित्यर्थः । कारणावस्था द्रव्यमिति घृतद्रवत्वं वक्ष्यमाणमभिप्रेत्य भाष्ये द्रव्यस्य संयोग उदाहृतः ।

ननु - आरभेत गुणं कार्ये सजातिं समवायिगः । विशेषगुण इत्यस्या व्याप्तेः का नु प्रतिक्रिया ॥ उच्यते –

न तावदस्ति विशेषगुण इति ।

यत्तूदयनेन तत्र लक्षणमभाणि स्वाश्रयव्यवच्छेदोचितावान्तरसामान्यविशेषवन्तो विशेषगुणा इति।

नवसु मध्ये यस्मिन्द्रव्ये वर्तन्ते तस्येतराष्टद्रव्येभ्यो व्यावर्तका इत्युक्तं भवति ।

एवं च नवान्यतममात्रवृत्तिगुणत्वं लक्षणम् । तत्र किं नवान्यतममात्रवृत्तित्वं वा नवसु मध्ये एकैकमात्रवृत्तित्वं नवव्यतिरिक्तव्यतिरिक्तमात्रवृत्तित्वं वा पृथिव्यादिनवलक्षणव्यतिरिक्तव्यतिरिक्तानेकसमानाधिकरणत्वानापादकसामान्यवत्त्वं वा । नाग्निमः ; अव्याप्तेः । न द्वितीयः ; अतिव्याप्तेः । न तृतीयः ; स ह्येवम् । पृथिव्यादीनां यानि नव लक्षणानि तेभ्यो यानि व्यतिरिक्तानि तेभ्यश्च व्यतिरिक्तानि तान्येव नव लक्षणानि तैरनेकैः समानाधिकरणत्वानापादकानि यानि सामान्यानि गन्धत्वादीनि तद्वत्त्वं विशेषगुणत्वम् । तथा च विशेषगुणस्यैकैकपृथिव्यादिनिष्ठत्वसिद्धिरिति। तन्न ; किमिदं नवलक्षणव्यतिरिक्तव्यतिरिक्तत्वम् ? नवत्वविशिष्टव्यतिरिक्तत्वं वा , तदुपलक्षितव्यतिरिक्तव्यतिरिक्तत्वं वा । नाद्यः ; नवत्वविशिष्टव्यतिरिक्तसमुदितातिरिक्तैकैकपृथिव्यादिलक्षणेभ्यो व्यतिरिक्तानि यानि गुणादिलक्षणानि तैरनेकैः समानाधिकरणत्वानापादकपरिमाणत्वसामान्यवतः परिमाणस्यापि विशेष  गुणत्वापत्त्यातिव्याप्तेः । न द्वितीयः ; उपलक्षितैकैकातिरिक्तनवत्वविशिष्टपृथिव्यादिलक्षणव्यतिरिक्तानेकगुणादिलक्षणसमानाधिकरणत्वानापादकपरिमाणत्वसामान्यवति परिमाणेऽपि गतत्वेनोक्तदोषतादवस्थात् । गुणत्वावान्तरजातिद्वारैकैकेन्द्रियग्राह्यसजातीया ये रूपादयो यानि च  धर्माधर्मभावनासांसिद्धिकद्रवत्वानि तेभ्यो व्यतिरिक्तव्यतिरिक्तत्वं विशेषगुणत्वमिति चेत् , न ; मिलितव्यतिरिक्तैकैकव्यतिरिक्ते एकैकव्यतिरिक्तमिलितव्यतिरिक्ते च संख्यादावतिव्याप्तेः । स्वसमवेतविशेषणविशिष्टत्वे सति स्वाश्रयैकजातीयव्यवच्छेदकत्वं विशेषगुणत्वम् व्योमशिवोक्तमशिवम् ; स्वगतसंख्यात्वादिविशेषितैर्द्रव्यजातीयपृथिव्यादिव्यवच्छेदकैः संख्यादिभिरतिव्याप्तेः , गगनत्वजातिविरहेणैकजातीयकस्वाश्रयाव्यवच्छेदकशब्दाव्याप्तेश्च । स्वाश्रयैकजातिपदेन न वान्यतमविवक्षायाम् उक्तदोषादिति।

एवमन्यदपि संभवल्लक्षणं खण्डनीयमिति ।

किंच कारणैकार्थसमवायाविशेषाद् महत्त्वमिव महत्त्वान्तरमणुत्वमपि कारणगतं कार्येऽणुत्वं किमिति नारभते ? कार्यस्याप्यणुत्वे भोगातिशयासिद्धेः नारभत इति चेत् , तर्हीहापि सर्वत्र जगति चेतनारम्भे शेषशेषिभावाभावाद्भोगो न स्यादतो मायाशबलब्रह्मण उपादानत्वान्मायागतं जाड्यं जगति जाड्यमारभते न ब्रह्मचेतना चेतनाम् । जीवेषु तु ब्रह्मावच्छेदेष्वचेतना वर्स्त्यतीति तुल्यम् । तदुक्तमाचार्यवार्तिककृता - तमःप्रधानःक्षेत्राणां चित्प्रधानश्चिदात्मनाम् । परः कारणतामेति भावनाज्ञानकर्मभिः ॥

इति द्वितीयं महद्दीर्घाधिकरणम् ॥

उभयथापि न कर्मातस्तदभावः ॥१२॥ अस्य प्रासङ्गिकेनानन्तराधिकरणेन न संगतिरिति व्यवहितेनोच्यते । प्रधानं चेतनानधिष्ठितत्वान्न कारणं चेत्तर्ह्यणवस्तदधिष्ठिता भवन्तु कारणमिति सुखबोधाय सूत्रमादौ त्रेधा योजयति –

परमाणूनामित्यादिना ।

अनवबोधरूप आत्मा अदृष्टाश्रय इति वदतामणवः किं न स्युरित्यणुसमवायीत्युक्तम् ।

ननु कर्मणश्चेतनानधिष्ठितत्वमसिद्धम् ईश्वराधिष्ठितत्वादत आह –

निमित्तेति ।

उपरिष्टादिति ।

पत्यु (ब्र.अ.२.पा.२.सू.३७) रित्यत्रेत्यर्थः ।

भाष्ये स्वानुगतैरिति  न जातेरिव व्यक्तीनामनुगतत्वमुच्यत इत्याह –

स्वसंबद्धैरिति ।

संबन्धोऽपि न संयोग इत्याह –

संबन्धश्चेति ।

आधारीतीन्प्रत्ययो नित्ययोगे । अतश्चायुतसिद्धिसिद्धेर्न कुण्डबदरसंयोगेऽतिव्याप्तिः ।

समवाये प्रमाणमाह –

इहेति ।

इह प्रत्ययकार्यगम्य इत्यर्थः । संस्कारो वेगादिः । अभिघातः क्रियाविशिष्टद्रव्यस्य द्रव्यान्तरेण संयोगविशेषः । यथोद्यमितनिपातितमुसलस्योलूखलेन । नोदनं तु संयुक्तस्य स एव संयोगः प्रयत्नविशेषापेक्षः , यथा संनद्धकरशरसंयोगः क्षेपानुकूलप्रयत्नापेक्षः । निमित्तापेक्षत्वेन समानयोगक्षेमौ नोदनसंस्कारावित्यर्थः ।

तथापीश्वरस्य चैतन्यमस्तीत्याशङ्क्याह –

क्षेत्रज्ञस्येति ।

शङ्कत इति ।

परमाणूनां कल्पिता इति वक्ष्यमाणप्रतीकग्रहणेनानुषङ्गः ।

ननु परैः कल्पिताः प्रदेशा नेष्यन्ते , किंतु परमाणौ संयोगस्य वृत्त्यवृत्ती इत्याशङ्क्य वृत्त्यवृत्तिपक्षे व्याघातान्निरस्ते , गत्यभावाद्वैशेषिको यदि परमाणौ संयोगस्याव्याप्यवृत्तये कल्पितं प्रदेशं मन्येत , स भाष्ये आशङ्क्य निरस्यत इति वक्तुं वृत्त्यवृत्तिपक्षं तावदाह –

यद्यपीति ।

व्याघातमाह सिद्धान्ती –

कैषेति ।

परिहरति वैषेषिकः –

एषेति ।

घटादिषु हि संयोगस्य वृत्त्यवृत्ती दृश्येते , यदि तत्राप्यवयवविभागेन , तर्हि यावत्परमाणु तथात्वे परमाणोश्च निरंशत्वे संयोग एव न स्यादिति वृत्त्यवृत्ती एव तस्याव्याप्यवृत्तितेत्यर्थः । सूद्धारां सुपरिहारामापाद्येत्यर्थः ।

शङ्कायाः सूद्धारत्वासिद्ध्यर्थं वृत्त्यवृत्तिपक्षं दूषयति –

न ह्यस्तीति ।

यदि भावाभावयोरेकत्राविरोधस्तर्हि न क्वचिदपि भेदोऽवकाशमासादयेत्स हि विरुद्धधर्माद्यासरूपः , विरोधाय च त्वया जलाञ्जलिर्दत्त इत्यर्थः । प्रदेशकल्पनयापि कल्प्य इति परेणाप्यङ्गीकार्यमित्यर्थः ।

नन्वभिघातादय इति ।

प्राक् प्रलयादभिघातादीनां हेतुत्वसंभवादित्यर्थः ।

सर्वस्मिन्नणावपर्यायेणाभिघातादयो न संभवन्तीत्यत्र हेतुमाह –

नियमेति ।

सत्यपि पृथिव्यादौ शरीरादिलयादेव दुःखच्छेदसिद्धेरप्रयोजकस्तस्मिन् पृथिव्यादिलय इत्याह –

तथापीति ।

भवन्मते तावन्न  समवायः संबन्धिभ्यां कल्पिततादात्म्यवान् । तथा च स्वतन्त्रोऽसंबद्धः सन् संबन्धिनौ न घटयितुमर्हतीत्यर्थः ॥१२॥

समवायस्तन्तुपटाभ्यां संबद्धः तन्नियामकत्वात्कारणवदित्यत्रासंबन्धत्वमुपाधिमाशङ्कते –

अथासाविति ।

अनवस्थया पक्षे साध्याभावनिश्चयात्पक्षेतरस्याप्युपाधिता संबन्धिनोर्न घटयितुमर्हतीत्यर्थः । परस्परं स्वस्य च ताभ्यां संबन्धनमविश्लिष्टत्वापादानं परमार्थः स्वभावो यस्य स तथा तत्त्वादित्यर्थः ।

स्वस्य संबन्धिभ्यां सबन्धनात्सत्त्वं नित्यपरतन्त्रत्वादित्याह –

नासाविति ।

संबन्धिनोः संबन्धानात्मत्वे हेतुमाह –

न च तस्मिन्निति ।

स्वसत्तायां संबन्धिनोरसंबन्धाभावान्न समवायस्य तत्संबन्धने स्वातिरिक्तसंबन्धापेक्षेत्यर्थः । समवायः समवायिनोरिति यत्तत्स्वभावादिति योजना । किमसंबन्धत्वमुपाधिः असमवायत्वं वा ।

नाद्यः ; संयोगे साध्याव्याप्तेरित्याह –

संयोगोऽपीति ।

समवायेन तुल्यन्यायत्वात्संयोगोऽप्यसंबन्धः प्रसज्येत । न चैवं त्वयेष्यतेऽतः साध्याव्याप्तिरित्यर्थः । पक्षद्वयेऽपि पक्षेतरत्वं च । यः संबन्धः समवायो वा संबन्धानपेक्ष इत्युपाधिव्यतिरेके दृष्टान्ताभावात् । न चानवस्थया पक्षे साध्याभावानिश्चयापदोषः , तथासति समवायस्य लोपात् । न चैवं समवायस्य संबन्धापेक्षानुमानमाश्रयासिद्धम् ; परसिद्धमाश्रित्य परेषामनिष्टापादनादिति।

अगुणत्वे सत्यसंबन्धत्वं संबन्धापेक्षायामुपाधिस्तथा च न साध्याव्याप्तिरित्याशङ्कते –

यद्युच्येतेति ।

संयोगस्य गुणत्वमसिद्धमिति साध्याव्याप्तिस्तदवस्थेत्याह –

यद्यसमवाय इति ।

संबन्धान्तरसापेक्षेऽपि संयोगे नास्त्यगुणत्वे सत्यसंबन्धत्वमस्मन्मतेऽस्यागुणत्वात्संबन्धत्वाच्च अतः साध्याव्याप्तिरित्यर्थः ।

ननूभयसिद्धस्थले साध्याव्याप्तिर्न्यायमते च संयोगस्यागुणत्वमसिद्धमित्याशङ्क्याह –

परमार्थस्त्विति ।

अयं परिहार इति शेषः ।

द्रव्याश्रयीत्युक्तमिति ।

न च द्रव्यासमवेतो गुणो भवतीति ग्रन्थ इत्यर्थः । अयं भावः - अगुणत्वे सत्यसंबन्धत्वमित्युपाधेर्व्यतिरेक एवं वाच्यः । समवायः संबन्धाऽनपेक्षः अगुणत्वे सति संबन्धत्वादिति। अत्र तावद् दृष्टान्ताभावादनध्यवसितत्वम् । न च व्यतिरेकित्वम् ; अभावे साध्यवत्यपि हेतोरवृत्तेः । विशेषणवैयर्थ्यं च । संयोगस्य प्रागुक्तरीत्या स्वाभाविकद्रव्याश्रितत्वप्रयुक्तेरगुणत्वोपपत्तौ अव्यवच्छेद्यत्वादिति। समवायः समवेतः संबन्धत्वात्संयोगवदित्यप्यनुमानं द्रष्टव्यम् । संयोगे संबन्धत्वे सति संबन्धापेक्षत्वे कार्यत्वमुपाधिः । जात्यादौ साध्याव्याप्तिवारणाय संबन्धत्वे सतीति साध्यविशेषणम् । तथा च कार्यत्वं समवायाद्व्यावर्तमानं स्वव्याप्तां संबन्धत्वे सति संबन्धापेक्षां वारयेत् , संबन्धत्वं च समवाये उभयवादिसिद्धम् ।

अतोऽर्थात्संबधापेक्षाव्यावृत्तिसिद्धिरित्याशङ्क्याह –

न च कार्यत्वादिति ।

आत्माकाशसंयोगे साध्याव्याप्तिमाह –

अजसंयोगस्येति ।

अजसंयोगश्च साधयिष्यते ।

संबन्धत्वेन हेतुना संयोगवत्समवायस्यापि कार्यत्वं साधयन्साधनव्याप्तिमाह –

अपि चेति ।

ये तु समवायस्य कार्यत्वं स्वीकृत्यैव समवायिकारणानपेक्षत्वेन समवायान्तरापेक्षां न मन्यन्ते प्राभाकरास्तान्प्रति प्रतिबन्द्या समवायान्तरापेक्षामुपपादयति –

तथा चेति ।

संयोगप्रतिबन्दीमुपसंहरति –

तस्मादिति ।

ननु संयोगस्यापि संयोगिभ्यामसंबन्ध एव भवतु तथा च कुतः प्रतिबन्दीति कश्चिच्छङ्कते –

यद्युच्येतेति ।

दूषयति –

तत्किमिति ।

संयोगिनोरिति सप्तमी ॥१३॥१४॥

यदि परमाणून्पक्षीकृत्य रूपादिमत्त्वेन सावयवत्वमनित्यत्वं च साध्यते तर्ह्याश्रयासिद्धिरित्याशङ्क्याह –

यत्किलेति ।

मूलकारणमुभयसंमतं पक्षस्तद्यदि रूपादिमत्तर्हि सावयवत्वाद्यापाद्यमिति नाश्रयासिद्धिरित्यर्थः ।

नन्वेवमपि पक्षधर्मत्वासिद्धिः स्यात् , सिद्धान्ते मूलकारणस्य रूपादिमत्त्वानभ्युपगमादत आह –

केति ।

यदि पर्वतेऽनग्निमत्त्वम् अभ्युपगम्यते , तर्ह्यधूमवत्त्वं स्यादित्यादावप्रमितस्यैवाभ्युपगममात्रेणापादकत्वदर्शनादिति भावः । प्रसङ्गेऽप्यापाद्यापादकयोर्व्याप्तिः प्रमिता वक्तव्या ।

यदनग्निमत्तदधूमवदिति व्याप्तेः प्रमितत्वात्तदिदमुक्तं –

नियतेति ।

ननु व्याप्यारोपाद्व्यापकरोपस्तर्कः कथमनेन वस्तुसिद्धिरत आह –

तदनेनेति ।

तदिति ।

तत्रेत्यर्थः । विमतं सोपादानं भावकार्यत्वात्संमतवदिति सामान्यतः प्रवृत्तानुमानमेतत्तर्कोपबृंहितं नित्यव्यापकब्रह्मविषयं क्रियत इत्यर्थः । जगदुपादानं न स्पर्शवद् न चाणु नित्यत्वाद् - अत्यन्ताभाववदिति अनुमानपर्यवसानम् ।

सत्यपि स्पर्शादिमत्त्वे मूलकारणस्य नित्यत्वमनुमानात्सिध्यतीत्यर्थात्सत्प्रतिपक्षतामाशङ्क्य दूषयतीत्याह –

परमाणुनित्यत्वेति ।

कारणाभावादेवनित्यत्वसिद्धेः कारणग्रहणोक्तिर्व्यर्थेत्याह –

अपि चेति ।

परमाणुर्नित्यः , अवयवविनाशावयवविभागरहितत्वादात्मवदित्येतत्सुखादिभिर्न सव्यभिचारं द्रव्यत्वे सतीति विशेषणादित्याह –

न च सुखादिभिरिति ।

ननु स्थिते घृते काठिन्यनाशो भाष्ये उदाहृतः उत घृतस्यापि । नाद्ये द्रव्यलयस्योदाहरणम् । अन्त्ये तु अवयवविभागपूर्वकत्वात्तत्रापि घृतनाशस्य साध्यसमत्वमिति। तत्र साध्यसमत्वमुपरि परिहरिष्यति ।

काठिन्यं तावद् घृतस्यावस्था , न च दार्ष्टान्तिकेनासंगतिः ; पटादीनामपि तन्त्वाद्यवस्थाविशेषत्वेन तन्त्वान्तरत्वाभावाद् , इत्याह –

द्रव्यस्वरूपापरिज्ञानादिति ।

अधस्तादारम्भणाधिकारणे (ब्र.अ.२.पा.१.सू.२४) ।

ननु विशेषावस्थापि संयोगपूर्वेति , नेत्याह –

तच्चेति ।

एकं ह्यनुगतद्रव्यं कारणभूतं सामान्यं न तस्य संयोग इत्यर्थः ।

कारणस्य सामान्यात्मत्वमुपपादयति –

मृद्वेति ।

कारणस्यैव कार्यरूपसंस्थानात्मकत्वमाह –

न चैत इति ।

शकलम् इत्यारभ्य रुचकावान्तरो विकार उक्तः ।

ननु किमनुगतद्रव्यकल्पनया व्यावृत्ताः कपालशकलादय एव घटरुचकादीनारप्स्यन्ते , इत्यत आह –

तत्र तत्रेति ।

सत्यपि जनकत्वाविशेषे कुम्भकारहेमकारादयो न कुम्भरुचकादीनाम् उपादानम् । नहि  ते तांस्तादात्म्येनोपाददाना दृश्यन्ते । भृत्कनके तूपादानमिति व्यवस्था तादात्म्यकारिता ; समवायस्य प्राग् निरस्तत्वात् , तादात्म्यं चानुवृत्तयोरेव महीहेम्नोर्घटरुचकादिष्वनुभूयते , नेतरेतरव्यावृत्तानामित्यनुगतद्रव्यमेवोपादानमित्यर्थः ।

ननु सत्युपादानेऽनुवृत्तिव्यावृत्तिचिन्ता , तदेव नेति बौद्धमतमाशङ्क्याह –

न च विनश्यन्तमिति ।

प्रतीत्य प्राप्य । एवं ‘यदा त्वपास्तविशेषं सामान्यात्मकं कारणं विशेषवदवस्थान्तरमापद्यमानम् आरम्भकमभ्युपगम्यत’ इति भाष्यमुपपादितम् ।

इदानीं तु तदा घृतकाठिन्यविलयनवदित्यादिभाष्यं कृतोपोद्घातं व्याचष्टे –

एवं व्यवस्थिते इति ।

यत्तु घृतस्यापि नाशाभ्युपगमेऽवयवविभागस्य सद्भावात्साध्यसमत्वमिति तत्र घृतनाशो नोपेयते , काठिन्यसंस्थाननाशस्तु न च तत्र विद्यमानोप्यवयवविभागप्रयोजकः ; परमाणुगतकाठिन्यनाशे द्रवत्वोदये च तदभावादित्याह –

न च तत्रेति ।

यथा कार्यद्रवत्वात्परमाणोर्द्रवत्वकल्पना , एवं काठिन्यमपि कल्प्यं न चेन्नेतरदपि ।

न केवलं परमाणुदृष्टान्ते अवयवविभागाद्यभाव उपजीव्यः , किंतु कार्यकारणभेदाभावोऽपीत्याह –

न च काठिन्यद्रवत्वे इति ॥१५॥

परमाणुषु गुणोपचयापचयाभ्याम् उपचितापचितावयवत्वप्रसञ्जनमयुक्तम् , अन्यत्वाद्गुणानां द्रव्यस्य निरवयवत्वाविघातादित्याशङ्क्य गुणसमुदायत्वं परमाणूनां वक्तुं कार्यस्य गुणसमुदायत्वं तद्वृद्धिह्रासाभ्यां च स्थौल्यसौक्ष्म्ये दर्शयति –

अनुभूयते हीत्यादिना ।

येनामिलिता गुणास्तेन कारणेन स्थूलाः सन्तस्ते विशेषा व्यावृत्तव्यवहारवन्तस्ते च सात्त्विकत्वादिना शान्ततादियोगिन इत्यर्थः ।

परस्परेति ।

परस्परे गन्धादीनामनुप्रवेशाद् द्रव्यसंज्ञां लब्ध्वा रसादयः पृथिवी भूत्वा गन्धं धारयन्ति , रूपादय आपो भूत्वा रसं धारयन्ति , स्पर्शादयस्तेजो भूत्वा रूपं धारयन्ति , शब्दस्पर्शसमुदायश्च वायुर्भूत्वा स्पर्शं धारयतीत्यर्थः । उपचितगुणानां मूर्त्युपचयादिति भाष्योपादानम् ।

उपचयमात्रेण न संधातात्मकमूर्त्याधिक्यमतो व्याख्या –

संहन्यमानानामिति ।

संघातेति मूर्तशब्दव्याख्या ।

यस्तु ब्रूते इति ।

आगममनादृत्येत्यर्थः ।

गुणसङ्घातोपचयापादने इष्टपरतामाशङ्क्याह –

द्रव्यस्वरूपेति ।

परमाणुषु गुणोपचयान्मूर्त्युपचये साध्ये कार्येषु तदुपचयान्मूर्त्युपचयप्रदर्शनं न तावद्दृष्टान्तत्वेन ; साध्यसमत्वाद् , नापि हेतुत्वेन ; व्यधिकरणत्वादित्याशङ्क्याह –

न  तावदिति ।

दृष्टान्तोक्तिस्तावदियम् ।

तत्र साध्यसमतां परिहरति –

कार्यं चेति ।

भावे चोपलब्धे (ब्र.अ.२.पा.१.सू.१५) रित्यत्र चोक्तरीत्येत्यर्थः । सौगतमते सङ्घातोऽनधिष्ठातृकः सिद्धान्ते त्वीश्वराधीनः । उपादानं च गन्धादीनामस्त्यव्याकृतमिति भेदः ॥१६॥१७॥

  उत्सूत्रमिति ।

उत्सूत्रवाक्यमित्यर्थः । सौत्रचशब्दव्याख्यानत्वात् षट्पदार्थीदूषणस्य । भाष्ये – द्रव्याधीनत्वं द्रव्याधीननिरूपणत्वमिति , न तु तदुत्पाद्यत्वम् ; केषांचिद्गुणानां सामान्यादीनां च तदभावाद् ।

द्रव्याधीनत्वमुपपादयति –

न हि यथेति ।

पूर्वं स्वमते स्थित्वा द्रव्यस्य गुणसङ्घातमात्रत्वमुक्तमिदानीं वैशेषिकदृष्ट्या द्रव्यं किंचिदभ्युपेत्य द्रव्यसामानाधिकरण्यप्रतीत्या गुणादेर्द्रव्यमात्रत्वमुच्यत इति न पूर्वापरविरोधः ।

ननु न तादात्म्येन द्रव्याधीननिरूपणत्वं किंतु तदुत्पत्त्येत्याशङ्क्याह –

वह्न्याद्यधीनेति ।

ननु तादात्म्येन प्रतीयमानत्वम् अभेदहेतुरित्युक्ते कथं भाष्येऽग्निधूमयोर्व्यभिचारशङ्कात आह –

द्रव्यकार्यमात्रत्वमिति ।

शङ्कत इति ।

शुक्लत्वं घटवृत्ति शौक्ल्यवृत्तित्वात्सत्त्ववदित्यनुमानमभिप्रेत्य तदनुकूलत्वेन सामानाधिकरण्यप्रतीतिरुक्ता , तस्या अन्यथासिद्धिं शङ्कत इत्यर्थः ।

अयुतसिद्धत्वसंबन्धेऽपि भेदे सति न सामानाधिकरण्यमुपपद्यत इत्याशङ्कयायुतसिद्धत्वं निर्वक्ति –

यत्र हीति ।

आकारिणौ स्वतन्त्रौ स्वतन्त्रवस्तुनोरसामानाधिकरण्यं न स्वतन्त्रपरतन्त्रयोर्द्रव्यतन्त्राश्च गुणादय इति भेदेऽपि सामानाधिकरण्यमित्यर्थः । द्रव्याकारतया द्रव्यधर्मतया । आकारान्तरायोगेन स्वातन्त्र्यप्रयोजकधर्मयोगेनेत्यर्थः । भवेदियमयुतसिद्धिः सामानाधिकरण्योपपादिका , एषैव तु न भेदे घटते , न हि भिन्नानां विन्ध्यहिमवदादीनां धर्मधर्मिभाव उपलभ्यते ।

अथ भिन्नानामप्यपृथग्देशत्वादिभिः प्रकारैर्धर्मधर्मिभाव उच्येत , तर्हि तान् विकल्प्य दूषयतीत्याह –

तामिमामिति ।

तदर्थविकल्पोऽपि तद्विकल्प इति तामित्युक्तम् ।

एकदेशत्वमपृथग्देशत्वं भाष्यदूषितं , स्वयं तु प्रकारान्तरेणापृथग्देशत्वमाशङ्कते , तत्र तावत्प्रतियोगिभूतं पृथग्देशत्वमाह –

यदि तु संयोगिनोरिति ।

कुण्डबदरे हि संयोगिनी ताभ्यामन्यः स्वस्वावयव एव तयोर्देश इति।

ननु परमाण्वोराकाशपरमाण्वोश्च संयोगे कथं संबन्धिभ्यामन्यदेशत्वं युतसिद्धिस्तेषामनाश्रितत्वादत आह –

नित्ययोस्त्विति ।

अविभुनोर्द्वायोर्विभुनोस्त्वन्यतरस्याविभुन इत्यर्थः ।

तथा चाकाशेति ।

अत्र न यथासंख्यम् ।

सत्यपीति ।

एकतरस्य सबन्धिदेशत्वादेव न तयोः सबन्धिभ्यामन्यदेशत्वमित्यर्थः ।

आत्मसंयोगीति ।

आत्माश्रितसंयोगेन संयोगीत्यर्थः । तथा च न मूर्तत्वमुपाधिः स्यादात्मन्येव साध्याव्याप्तेः । तस्यात्माश्रितसंयोगे न संयोगित्वादमूर्तत्वाच्च । यथाश्रुते  तु भवत्येवोपाधिः ; यत्रात्मसंयोगित्वं तत्र मूर्तत्वमिति व्याप्तेरिति। सङ्गित्वात् संयोगित्वादित्यर्थः ; संबन्धित्वमात्रस्य गुणादौ व्यभिचारात् । एतावानेव हेतुः । सुखबोधार्थं तु मूर्तद्रव्यग्रहणम् । यद्यप्याकाशे आत्मसंयोगेऽस्ति विप्रतिपत्तिः ; तथापि न तस्य मूर्तसंयोगेऽस्तीति।

अभ्युपेत्यापि वर्णितामयुतसिद्धिं दोषान्तरमाह –

पृथगाश्रयाश्रयित्वमित्यादिना ।

स्यादेतत् - न तादात्म्यप्रत्ययोपपादकः समवायः , किन्तु सामानाधिकरण्यप्रत्ययविषय एवेति , नेत्याह –

न च प्रत्यक्ष इति ।

ननु शुक्लत्वमित्यादित्वतलादिभिर्निष्कृष्टो गुणोऽभिधीयते , शुक्लशब्दस्तु द्रव्यनिलीनगुणवाची लक्षयति द्रव्यमतो लाक्षणिकं सामानाधिकरण्यम् , ततः कथं द्रव्यगुणयोरभेदप्रतिभावमत आह –

न चेति ।

शाब्दो हि व्यवहारो लाक्षणिकः स्याद् , न प्रत्यक्षप्रत्यय इत्यर्थः ।

अभेदप्रत्ययस्य भ्रमत्वं भेदग्राहिप्रमाणाद्भवति , तच्च लक्षणस्वरूपमनुमानम् , द्रव्यं गुणादिभ्यो भिद्यते समवायिकारणत्वादित्यादि , तच्च धर्मिग्राहकप्रत्यक्षविरोधादाभास इत्याह –

न चायमिति ।

तस्य भ्रान्तित्वे सर्वाभावप्रसङ्गादाश्रयासिद्धिः । प्रमाणत्वे चाभेदविषयेण तेन विरोधादनुमानोत्थानासंभव इत्यर्थः ।

  ननु संबन्धिन्यसति समवायो न भवतीति कथम् ? उत्पत्तिर्हि समवायः , उत्पत्तिश्चासत्येव कार्ये भवति , इतरथा तद्वैयर्थ्यादत आह –

न च कारणसमवायादन्येति ।

अन्येति वा पाठः । तत्र च न कारणसमवायादन्योत्पत्तिः , किं तूत्पत्तिरेव समवाय इति पूर्वपक्षिण एव ग्रन्थः । एवं हि सतीत्यारभ्य सिद्धान्तः ।

नित्यसमवायस्योत्पत्तित्वे कार्योत्पत्त्यर्थं कारणवैयर्थ्यं चेत्तर्ह्यनित्योऽस्तु , तत्राह –

उत्पत्तौ चेति ।

अथ समवायादन्या कार्यस्योत्पत्तिरुत्पन्नस्य च समवायस्तत्राह –

सिद्धयोस्त्विति ।

ननु सिद्धयोरपि संबन्धिभ्यामन्यदेशत्वाभावादिभिरयुतसिद्धिः स्यादिति , नेत्याह –

न चान्येति ।

एतेनेति ।

युतसिद्ध्यभावाद्यत्संयोगाभावस्तदयोगेनेत्यर्थः । पूर्वमप्राप्तिस्ततः संयोगौ ।

एतेनेत्येतद्विवृणोति –

मा भूदिति ।

एवंभूतयुतसिद्धिव्यवस्थापना हि कार्यकारणयोः संबन्धस्य संयोगत्वव्यावृत्त्यर्थो , तत्र च कार्यस्य नित्यपारतन्त्र्येणात्प्राप्त्यभावेऽपि तत्प्राप्तेः संयोगत्वाभावोऽसिद्धस्ततश्च युतसिद्धिलक्षणे सयोगपदं कार्यकारणसंबन्धाव्यवच्छेदकत्वाद् व्यर्थमित्यर्थः ।

अथ कार्यकारणसंबन्धाद्व्यावृत्तत्वेनोभयवादिसंमतधर्माणां वाचकेन पदवृन्देन युतं लक्षणान्तरं द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वमित्याद्यभिधीयेत , तत्राह –

तत्रेति ।

अस्याः प्राप्तेः कार्यकारणसंबन्धस्यासंयोगत्वसिद्धौ तद्व्यवृत्तिसमर्थसंयोगपदवद्युतसिद्धिलक्षणस्य सिद्धिस्तत्सिद्धौ च तल्लक्षितयुतसिद्धिराहित्येन कार्यकारणसंबन्धस्यासंयोगत्वसिद्धिरितीतरेतराश्रयम् ।

तर्ह्यान्यैवास्तु , नेत्याह –

न चान्येति ।

अन्यासभवोसिद्ध इति शङ्कते –

यद्युच्येतेति ।

अप्राप्तिपूर्विका प्राप्तिरन्यतरकर्मजा प्राप्तिरुभयकर्मजा प्राप्तिरिति त्रीणि लक्षणानि । एतानि च कार्यकारणसंबन्धस्य न संभवन्तीति नेतरेतराश्रयमित्यर्थः ।

वैशेषिकैर्हि तन्तुभ्यः पटे उत्पन्ने तत्क्षणे एव तन्त्वाकाशसंयोगजन्यः पटाकाशसंयोग इष्यते , स च न कर्मजस्ततः प्राक् पटसत्ताक्षणे पटे कर्माभावादतश्च यथोक्तलक्षणं तत्राव्यापकं स्यादित्याह –

संयोगज इति ।

तर्ह्यप्राप्तिपूर्विका प्राप्तिरित्येतावल्लक्षणमस्तु तथा च नाव्याप्तिः ।

नापीतरेतराश्रयत्वं संयोगपदानुपादानादिति , तत्राह –

न चाप्राप्तीति ।

अतिव्याप्तिं च लक्षणस्याह –

कार्यस्य चेति ।

असति प्राप्तरि प्राप्त्यनुपपत्तेः कार्यसत्तोत्तरक्षणे प्राप्तिरिति क्षणमात्रमप्राप्तिरस्तीत्यर्थः ।

ननु निरवयवसावयवयोः समवायसंभवात् कथं संश्लेषानुपपत्तिरत आह –

संग्रह इति ।

एकाकर्षणे इतराकर्षणं हि सावयवानामङ्कुरतरुशाखादीनां दृश्यत इत्यर्थः ।

न हि तत्र पिण्डावयवेति ।

यथा संवेष्टनेन पिण्डीकृते पटे प्रसारणसमये तदवयवसंयोगा न नश्यन्ति , किं त्ववस्थितसंयोगानामेव तेषामधिकदेशव्याप्त्या पिण्डावस्था नश्यति तथा पिष्टस्यापीति ।

इति तृतीयं परमाणुजगदकारणत्वाधिकरणम् ॥

समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥१८॥ अभिमतफलदानैस्त्वत्कृतैर्विश्वलोके वितृषि गजमुख त्वद्गण्डभेदेन दानम् । गलदलिकुलजुष्टं त्वद्वपुष्येव जीर्यद् ध्वनयति जनतायां नार्तिरस्तीति नूनम् ॥

समुदायेति ।

गुणानां च केषांचित् परमाणुपरिमाणादीनाम् । अभेदे हि कार्यकारणयोः कार्यनाशोऽपि कारणरूपेण तिष्ठतीति न निरन्वयनाशः , भेदे तु निरन्वय इति।

ननु निमित्ताभावाविशेषात् सङ्घातारम्भवादयोरनुपपत्त्यविशेषे कथं तरप् प्रयोगः ? तत्राह –

स्थिरेति ।

स्थिरपक्षे हि कारणस्य भूत्वा व्यापृत्य जनकत्वं युक्तं नेतरत्रेत्यर्थः । वादिवैचित्र्यात्खलु । बहुप्रकार इति गृहीतभाष्यप्रतीकानुषङ्गः ।

बहुप्रकारत्वमेव दर्शयति –

केचिदिति ।

अत्रभवतां सौत्रान्तिकादीनां विप्रतिपत्तिर्हि पुरुषापराधाद्भवति यथा स्थाणौ वस्तुवशाद्वा यथा क्रियायामत्र तु न प्रथम इत्युक्तं –

सर्वज्ञानामिति ।

न द्वितीय इत्यभिहितं –

तत्त्वस्येति ।

बोधी बुद्धस्तस्य चित्तमभिप्रायस्तद्विवरणग्रन्थे । लोकनाथानां बुद्धानाम् । देशना आगमाः प्राण्यभिप्रायवशानुसारिण्यः शून्यताप्रतिपत्त्युपायैः क्षणिकसर्वास्तित्वादिभिर्लोके श्रोतृसमुदाये पुनः पुनर्बहुधा भिद्यन्ते ।

भेदमेवाह –

गम्भीरेति ।

अगाधो गम्भीरः तद्विपरित उत्तानः स्थूलदृष्टियोग्यस्तद्रूपेण क्वचिद्ग्रन्थप्रवेश उभयलक्षणा ज्ञानमात्रास्तित्वबाह्यार्थास्तित्वलक्षणा तत्प्रतिपादिनी भिन्नाऽपि देशना शून्यतैवाद्वयाऽतल्लक्षणाऽतत्तात्पर्यवत्यभिन्नेत्यर्थः । प्रत्ययवैचित्र्यादर्थोऽनुमेय इति सौत्रान्तिकाः । प्रत्यक्ष इति वैभाषिकाः । अतो मतभेदः । रूप्यते एभिर्विषया इति शेषः । कायस्थत्वात्कायाकारेण संहतत्वादसंहतानामिन्द्रियसंबन्धित्वाद्वेत्यर्थः । अहमित्याकारमालयविज्ञानमिन्द्रियादिजन्यं रूपादिविषयं च ज्ञानमेतद् द्वयं दण्डायमानं प्रवाहापन्नं विज्ञानस्कन्ध इत्यर्थः । वेदनास्कन्ध इति भाष्योपादानं , या प्रियेत्यादि तद्व्याख्यानम् । सविकल्पप्रत्यय इत्यनेन विज्ञानस्कन्धो निर्विकल्प इति भेदः स्कन्धयोर्ध्वनितः ।

वयन्ते तन्तून् संतन्वन्ति ।

अनुपलब्धिलिङ्गकमनुमानमाह –

तस्मादिति ।

यः कार्योत्पादः स तदनुगुणकारणमेलनाधीन इत्येकां व्याप्तिमुक्त्वा द्वितीयामाह –

कार्योत्पादानुगुणं चेति ।

या कार्योत्पत्तिः सा चेतनाधिष्ठितकारणेभ्यो भवतीति व्याप्ता , सा स्वव्यापकचेतनाधिष्ठितत्वविरुद्धा अनधिष्ठितेभ्यः पराभिमतकारणेभ्यो व्यावर्तमाना चेतनाधिष्ठितकारणवत्त्वे सिद्धान्त्यभिमतेऽवतिष्ठते । अतो या कार्योत्पत्तिः सा चेतनाधिष्ठितकारणेभ्य इति व्याप्तिसिद्धिरित्यर्थः । अत्र प्रयोगः - विमतं , चेतनाधिष्ठितमचेतनत्वात्तन्तुवदिति।

चिरातीतत्वेनेति ।

स्थायिवासनायास्त्वयाऽनिष्टत्वादित्यर्थः । व्यापारवदाश्रयो व्यापार इत्युक्ते तदाश्रितजातेस्तद्व्यापारत्वं स्यादिति तत्कारणक इत्युक्तम् । एतावत्युक्ते कुम्भोऽपि कुम्भकारव्यापारः स्यात्तन्निवृत्तये व्यापारवदाश्रय इति। एवमुक्तेऽपि मृदाश्रितो मृज्जश्च घटो मृद्व्यापारः स्यात्तन्निवृत्तये तत्कार्यं प्रति हेतुरित्यपि द्रष्टव्यम् ।

अस्त्वेवं व्यापारलक्षणं , प्रस्तुते किं जातमत आह –

न च समसमययोरिति ।

व्यापारव्यापारिणोरेककालत्वं भिन्नकालत्वं वा । नाद्यः ; कारणत्वस्य नियतप्राक्सत्त्वरूपत्वात् । न द्वितीयः ; आधाराधेयभावसंबन्धस्यान्यतरस्मिन्नसत्यप्ययोगादित्यर्थः ।

अथ पदार्थः पूर्वं भूत्वा स्वजन्यव्यापारसमयेऽपि तदाश्रयत्वेनानुवर्तेत , तत्राह –

तथा चेति ॥१८॥

प्रत्ययोपनिबन्धस्य संग्राहकं बुद्धसूत्रमुदाहरति –

इदमिति ।

हेतुमन्यं प्रति अयते गच्छतीति इतरसहकारिभिर्मिलितो हेतुः प्रत्ययः । इदं कार्यं प्रत्ययस्य कारणसमुदायमात्रस्य फलं , न चेतनस्य कस्यचिदित्यर्थः ।

हेतूपनिबन्धस्य संग्राहकं बुद्धसूत्रमुदाहरति –

उत्पादाद्वेति ।

तथागतानां बुद्धानां मते धर्माणां कार्याणां कारणानां च या धर्मता  कार्यकारणभावरूपा एषा उत्पादादनुत्पादाद्वा स्थिता । धत्ते इति धर्मः कारणम् । ध्रियते इति धर्मः कार्यम् । यस्मिन् सति यदुत्पद्यते असति च नोत्पद्यते तत्तस्य कारणं कार्यं च , न चेतनः क्वचित्कार्यसिद्धयेऽपेक्षितव्य इत्यर्थः ।

स्थितधर्मता इत्येतत्स्वयमेव सूत्रकृद्विभजते –

धर्मस्थितितेति ।

कार्यतामाह – कार्यस्य हि धर्मस्य कारणादनतिप्रसङ्गेन कालविशेषे स्थितिर्भवतीति स्वार्थिकस्तल्प्रत्ययः ।

धर्मनियामकतेति ।

कारणतामाह – धर्मस्य कारणस्य कार्यं प्रति नियामकतेत्यर्थः ।

नन्वेवंविधमेव कार्यकारणत्वं न चेतनादृते सिध्यति , तत्राह –

प्रतीत्येति ।

कारणे सति तत्प्रतीत्य प्राप्य समुत्पादानुलोमतानुसारिता या सैव धर्मता , सा चोत्पादानुत्पादात्मा धर्माणां स्थिता , न चेतनः कश्चिदुपलभ्यत इत्यर्थः ।

सूत्रद्वयं व्याचष्टे –

अथ पुनरयमिति ।

हेतोरेकस्य कार्येणोपनिबन्धस्तथोक्तः । प्रत्ययानां मिलितानां नानाकारणानां कार्येणोपनिबन्धस्तथाऽभिहितः ।

हेतूपनिबन्धे उदाहरणमुक्त्वा तत्रैवोत्पादाद्वेति सूत्रं योजयति –

असति बीजे इत्यादिना ।

यावत्पुष्पफलोदाहरणं तावदसति पुष्पे फलं न भवति इत्यादिव्यतिरेको द्रष्टव्य इत्याह –

यावदसतीति ।

चैतन्यं बीजादीनां वाऽभ्युपगम्यते , किं वा तदतिरिक्तस्य कस्यचिद्भोक्तुः प्रशासितुर्वा ।

नाद्य इत्याह –

तत्र बीजस्येत्यादिना ।

यावत्पुष्पस्येति ।

पुष्पपर्यन्तस्येत्यर्थः । फलेऽपि यावच्छब्दो योज्यः ।

न द्वितीय इत्याह –

असत्यपि चान्यस्मिन्निति ।

अङ्कुराद्युत्पत्तौ चेतनव्यापारानुपलम्भादित्यर्थः । न च सोऽनुमेयस्तदन्यहेतौ सति कार्यानुत्पादादर्शनादिति। प्रत्ययोपनिबन्ध इत्यत्र प्रत्ययशब्द इणो धातोर्भावार्थीयाच्प्रत्ययान्तस्य रूपम् ।

तथा च समुदितत्ववाचीत्याह –

अयमानानामिति ।

तत्रास्य हेतूपनिबन्धः । उच्यत इति वाक्यशेषः ।

उदाहरणमाह –

यदिदमिति ।

अविद्यारूपाः प्रत्यया भ्रान्तय इत्यर्थः । तथा संस्काराश्चोत्तरत्र व्याख्यास्यमाना एतदारभ्य यावज्जातिप्रत्ययं जातिरूपं कारणं यावच्च जरामरणादितत्सर्वमाध्यत्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धे उदाहरणमित्यर्थः ।

विज्ञानधातुं व्याचष्टे –

यस्त्विति ।

देवदत्तादिनाम्नः शौक्ल्यादिरूपस्य चाश्रयः शरीरं नामरूपं तस्य च सूक्ष्मावस्था कललबुद्बुदादिकाक्रान्तनामरूपम् स एवाङ्कुरस्तं शब्दादिविषयैः पञ्चभिर्विज्ञानैः कार्यैः संयुक्तं योऽभिनिर्वर्तयति। आस्रवत्यनुगच्छति कर्तारमित्यास्रवः कर्म , तत्सहितं समनन्तरप्रत्ययरूपमनोविज्ञानं योऽभिनिर्वर्तयति स विज्ञानधातुरित्युच्यते , तच्चालयविज्ञानमित्यर्थः । देहाकारपरिणतेषु धातुषु शिरःपाण्यादिमत्त्वेन पिण्डसंज्ञा अत एवैकसंज्ञा एकैकस्मिन्धातौ नित्यसंज्ञा सत्त्वसंज्ञा प्राणिसंज्ञा वृद्धिह्राससंज्ञेत्यर्थः ।

वस्तुविषयेति ।

नालयत्वादिविशेषोऽपेक्ष्योऽपि तु सामान्येन वस्तुविषयेत्यर्थः ।

नामरूपं व्याचष्टे –

विज्ञानादिति ।

विज्ञानाद्धेतोरभिनिर्वर्तत इति संबन्धः । चत्वारः पृथिव्यादयो उपादानकारणस्कन्धाः प्रभेदास्तन्नामेत्युच्यते । विधेयापेक्षयैकवचनं नामाश्रयत्वाच्च नामत्वम् । तानि चोपादानानि उपादाय कारणत्वेन विकृत्य रूपं सितादि रूपवच्छरीरमभिनिर्वर्तते निष्पद्यते इत्यर्थः ।

ननु नामरूपयोर्द्वित्वात्कथमेकवचनमत आह –

तदैकध्यमिति ।

एकधेत्यर्थः । ‘‘एकाद्धो ध्यमुञन्यतरस्या’’ मित्येकशब्दात्परस्य धाप्रत्ययस्य ध्यमुञादेशे रूपम् एकध्यमिति। कार्यकारणे एकीकृत्यैक्यनिर्देश इत्यर्थः ।

जातेरुपरि वक्ष्यमाणत्वादिह गर्भाभ्यन्तरे देहाभिधानमित्याह –

शरीरस्यैवेति ।

षडायतनं व्याचष्टे –

नामरूपसंमिश्रितानीति ।

षट् पृथिव्यादिधातव आयतनानि यस्य कारणवृन्दस्य तत्तथा । उपक्लेषाः मदमानादयस्ते उपाया दुःखादीनां ते च भाष्यगतैवंजातीयकशब्दनिर्देश्या इत्यर्थः । उत्पादानुत्पादाभ्यां हेतुहेतुमद्भावे समर्थिते तावन्मात्रानुवादोऽयं दृश्यते ? उत्पत्तिमात्रनिमित्तत्वादिति।

ततश्चासंगतिमाशङ्क्याह –

अयमभिसंधिरिति ।

अङ्गीकृत्य हेतूपनिबन्धनस्य चेतनानपेक्षा प्रत्ययोपनिबन्धनस्य सा वार्यत इत्यर्थः । चेतनमन्यमनपेक्ष्य स्कन्धानामणूनां चेतरेतरप्रत्ययत्वादितरेतरमिलितत्वात्कार्यसिद्धिरिति चेद् , न ; अचेतनानां कार्योत्पत्तिमात्रे निमित्तत्वात्संघाते त्वस्ति चेतनापेक्षेति सूत्रार्थः । हेतूपनिबन्धस्तु स्वरूपत एव परेषां न संभवतीत्युत्तरसूत्र एवोत्तरोत्पादे च पूर्वनिरोधा (ब्र.अ.२.पा.२.सू.२०) दित्यत्र वक्ष्यत इति।

ननु मिलितेभ्यः पृथिवीधात्वादिभ्यश्चेतनमन्तरेणैवाङ्कुरोत्पत्तिरुक्ता , तद्वद्देहोत्पादोऽपि किं न स्यादत आह –

बीजादिति ।

तत्रापीश्वरोऽस्ति संहन्तेत्यर्थः । न च सर्वत्र हेतुत्वे केवलव्यतिरेकापेक्षा । तथा सत्याद्यज्ञानस्य ज्ञानान्तरजन्यत्वं संलग्नज्ञानदृष्टं तेन भवद्भिर्नानुमीयेत ।

शुक्रादिपरिणाममात्रजन्यत्वसंभवादिति संहत्तानां हेतुत्वे संहन्त्रा भाव्यमित्युक्तं , तत्र संघातस्याप्रयोजकत्वं , ततश्च न संहन्तुरनुमानमिति शङ्कते –

स्यादेतदित्यादिना ।

यद्यनपेक्षास्तर्हि कुसूलाभिहतबीजादिभ्यः किमित्यङ्कुरो न जायते , तत्राह –

अन्त्यक्षणप्राप्ता इति ।

अङ्कुरोत्पत्तेराद्यक्षणो बीजादीनामन्त्यक्षणस्तं प्राप्ता एव कारणं न पूर्वम् ; तथैव दर्शनादित्यर्थः ।

ऐकैकश्येन कार्यजननसमर्थानां कि सघातेन ? तत्राह –

तेषां त्विति ।

उपसर्पणम् इतरेतरसमीपगमनं तस्य प्रत्ययः कारणं तद्वशात्परस्परसन्निधानप्रयोजकं जायत इत्यर्थः । एकस्मादेव कार्यसिद्धेः किमन्यैरिति वदन् प्रष्टव्यः किमेकस्मात्कार्यस्य निष्पन्नत्वादन्येषां व्यर्थतेति , उत जनयितव्ये कार्ये एकस्मात्कारणात्सिद्ध्यति न तत्कारणस्य कारणान्तरेष्वपेक्षेति।

नाद्य इत्याह –

कारणचक्रेति ।

न द्वितीय इत्याह –

न चैकोऽपीति ।

किं त्वित्यादिपूर्वोक्तनिगमनं परस्परं सन्निधानमुत्पादश्च येषां ते तथा ।

यदि प्रत्येकं कार्यजननसामर्थ्यं हेतूनां , तर्हि प्रतिकारणमेकैककार्योदयप्रसङ्ग इत्याशङ्क्याह –

न च स्वमहिम्नेति ।

तत्रैव एकस्मिन्नेवेत्यर्थः । बीजेन हि अङ्कुरो जनयितव्यः , मृदादिभिरपि स एव ; तत्र लाघतात्सर्वैरेक एव जन्यत इत्यर्थः ।

नन्वङ्कुर एव सर्वैः किमिति जनयितव्यः कारणभेदाद्विजातीयात्कार्यजन्म किं न स्यान्महीहेमभ्यामिव घटकटकौ , तत्राह –

न च कारणभेदादिति ।

अस्मिन्मते येषां मिलित्वैव हेतुता तेषां निरपेक्षणामपि सामग्रिता । तद्भेदे च विजातीयकार्योत्पाद इति।

इत्थं संघाताप्रयोजकत्वमुक्तं दूषयति –

तन्नेति ।

यद्यनपेक्षादन्त्यक्षणात्कार्यजन्म , तर्ह्युपान्त्यादयोऽपि स्वकार्यजननेऽनपेक्षाः स्युः ततः किं जातमत आह –

कुसूलस्थत्वाविशेषेऽपीति ।

कुसूलेह्युङ्कुरजननोपयोगिबीजसंताननिर्वर्तको बीजक्षणोऽन्ये च बीजक्षणाः सन्ति। तत्र कुसूलगतविमतबीजक्षणोङ्कुरोपजननोपयोगिबीजसंताननिर्वर्तको बीजक्षणमनपेक्षो न जनयेत् ; कुसूलस्थत्वात् , तत्कालोद्धृतभक्षितबीजक्षणवदित्याशङ्क्य कुसूलस्थत्वाविशेषेऽपीत्युक्तम् । अङ्कुरोपयोगिबीजसन्तानानन्तःपातित्वमुपाधिरित्यर्थः ।

स्वकार्योपजनने इति ।

अनन्तरजन्यबीजजनन इत्यर्थः । तस्मादाद्यक्षणादनन्तरानन्तरवर्तिन उपर्युपरिवर्तिनोऽनपेक्षः स्वस्वकार्यजनन इत्यनुषङ्गः ।

नन्वनन्तरक्षणपरंपरा बहिर्भवतु , कुतः कुसूले एवाङ्कुरसिद्धिस्तत्राह –

येन हीति ।

अनपेक्षस्य देशभेदेऽप्यपेक्षाविरहसाम्यादित्यर्थः । नाऽसंहतस्य सामग्रीत्वं संहन्ता च न तवेत्युक्तमभिसंधिमविद्वानित्यर्थः । अविद्यादिभिः कारणसंघातस्य य आक्षेपः स उत्पाद उत ज्ञापनम् ।

नाद्य इत्याह –

तत्रेति ।

यत्कार्यं तदन्यथानुपपद्यमानं सत्कारणं नोत्पादयति ; अन्यथाऽनुपपद्यमानदशायां तस्यासत्त्वात् , किं तु यदि जनकं , तर्हि स्वसामर्थ्येन , सामर्थ्यं चाविद्यमानस्य नास्तीत्यर्थः ।

न केवलं संघातानुपपत्तिः , किं तु संहतानां य इतरेतरमुपकारः सोऽपि नेत्याह –

अपि चेति ।

भावस्यान्यकृतोपकारस्य च किमेकक्षणवर्तित्वमुत जाते भावे उत्तरक्षणे उपकारः ।

नाद्य इत्याह –

भावस्येति ।

यो ह्येकस्मिन् क्षणे उपकाराभावाद्धेतुतामनश्रुवानः क्षणान्तरे तत्कृतमुपकारमासाद्य हेतुतां भजते , तस्य स उपकारोऽन्यकृत इति ज्ञायते । अपरथा स तस्य स्वभावः किं न स्यात् ? तव तु मते पदार्थक्षणस्याभेद्यत्वाद्वस्तुन उपकृतत्वानुपकृतत्वे न संभवतोऽतश्च भावस्योपकारानास्पदत्वम् । तथा च नोपकार्योपकारकभाव इत्यर्थः ।

द्वितीयं प्रत्याह –

कालभेदेन वेति ।

क्षणिकत्वव्याघातात् कालभेदेनापि नोपकार्योपकारकभाव इत्यधस्तनेनान्वयः । भाष्ये – आश्रयिभूतेष्वित्येतदणुविशेषणम् । चकारश्च भोक्तृषु सत्सु चेत्युपरि संबन्धनीयः । आश्रयाश्रयिशून्येष्वित्यत्र च भावप्रधान्यम् आश्रयाश्रयित्वशून्येष्वित्यर्थः । आश्रयाश्रयिभूतेष्विति तु पाठे भोक्तृविशेषणम् ।

आश्रयश्चादृष्टमिति ।

उक्तमभिसन्धिमविद्वानिति यदुक्तं तद्विशदयति –

अस्तु तावदिति ।

  अदृष्टात्संघातोत्पत्तिव्यवस्थासिद्धेर्भाष्योक्तदूषणानुपपत्तिमाशङ्क्याह –

स खल्विति ।

भोक्तृर्भोगादन्यत्वे हेतुमाह –

अप्राप्तभोगोहीति ।

भोक्तुः स्थिरतायां हेतुर्भोगार्थ इति। अर्थिदशायां भोगदशायां चानुवृत्तेस्थैर्यमित्यर्थः ।

अस्य विवरणं –

भोगमाप्तुकाम इति ।

इतरथा हि भोगश्चासावर्थीति भ्रमः स्यादिति। अन्यस्य भोगायान्यो न कल्पत इत्यर्थः ।

ननु संघातासिद्धौ कर्त्रभावो वाच्यो न भोक्त्रभावः कर्तुर्हि हेतुता , तत्राह –

भोक्त्रभावेनेति ॥१९॥

ननु निरुद्धस्यास्त्वभावग्रस्तता निरुध्यमानस्य कथमत आह –

न तावदिति ।

यथा हि आरम्भकतन्त्वादिसंयोगस्य नाशक्षणे पटादेर्विद्यमानस्यैव विनश्यदवस्था वैशेषिकैः स्वीकृता , न तथा वैनाशिकैरित्यर्थः ।

ननूभयोर्विनाशग्रस्तत्वे को भेदस्तत्राह –

तस्मादिति ।

यद्विनाशग्रस्तत्वं तदचिरनिरुद्धत्वरूपं , सद् निरुध्यमानत्वं वक्तव्यं , तदेव चिरनिरुद्धत्वरूपं सद् विवक्षितमित्यर्थः ।

कार्यकाले कारणस्यासत्त्वेऽपि पूर्वक्षणसत्त्वेन हेतुत्वं भाष्योक्तमयुक्तम् ; मृदादीनां कार्येऽन्वीयमानानामुपादानत्वोपलम्भादिति ; तत्राह –

कारणस्य हीति ।

प्रायेणेति क्रियाज्ञानव्यावृत्त्यर्थम् । एषां पदार्थानां या भूतिरुत्पत्तिः सैव क्रिया कारकमिति चोच्यते तदेव कारणमिति। सामान्यं हि भेदविकल्पाधिष्ठानत्वेन कारणमित्यर्थः ।

ननु सादृश्यसिद्धौ तद्बलादनुगतरूपसिद्धिस्तदेव नास्ति , असत्यपि सादृश्ये सादृश्यभ्रमादत आह –

सर्वथेति ।

ननु वैसादृश्येऽपि तन्तुभावे पटभावादुपादानोपादेयभाव इत्याशङ्क्याह –

न चेति ।

एकस्मिन्पदार्थक्षणे तद्भावभावस्याशक्यग्रहत्वाद्रासभादावपि प्रसङ्गादित्यर्थः । अथ जात्युपाधौ कारणत्वं , तर्हि जातिरेव कारणं , व्यक्तयस्तदवस्थाः स्युर्नान्याः ।

अन्यकारणत्वस्यान्यत्रायोगात् त्वया चैतन्नेष्टमित्याह –

सामान्यस्य चेति ।

भाष्ये उत्पादादिशब्दस्य वस्तुशब्दस्य च पर्यायत्वापादनेऽपि वस्तुनो नित्यत्वापादनं द्रष्टव्यम् । तथा सत्युत्पादनिरोधयोरभावादित्यर्थः ॥२०॥

प्रतिज्ञोपरोधं व्याख्यातुं चतुर्विधां नित्यादिप्रतिज्ञां बौद्धीयां भाष्योक्तां दर्शयति –

नीलाभासस्येत्यादिना ।

तत्र तावच्चतुर्णां कारणानमेकस्मिन्नीलप्रत्यये समुच्चयेन कारणत्वसिद्ध्यर्थं द्वारभेदः प्रदर्श्यते । आलम्बनं च तत् प्रत्ययः कारणं चेति तथोक्तम् । उदितस्य ज्ञानस्य रसादिसाधारण्ये प्राप्ते रूपनियामकं चक्षुरधिपतिः लोके नियामकस्याधिपतित्वादिति।

एवं चित्तानां ज्ञानानां चतुर्भ्य उत्पत्तिमुक्त्वा चैत्तानामपि दर्शयति –

एवमिति ।

सुखं ज्ञानं , मनोजन्यत्वे सत्यपरोक्षत्वात् , संमतवदित्यर्थः । अपरोक्षत्वमद्रष्टादिव्यावृत्त्यर्थम् । एकविधसामग्रीजत्वेन चित्तसबन्धो बौद्धसूत्रे चैत्तशब्दार्थः । चत्वार्येतानि कारणानि । अत एव चित्ताभिन्नहेतुजत्वम् ।

उत्तरक्षणोत्पत्तिकाले पूर्वक्षणस्थितावपि न स्थायित्वं सिद्ध्यति ; एकक्षणेऽप्युभयसंभवाद् , उत्तरक्षणस्तु द्वितीयक्षणो भवत्वित्याशङ्क्याह –

उत्पत्तिरिति ।

भूतितत्कर्त्रोरभेदोपगमादुत्तरभावक्षणतदुत्पत्ती अभिन्ने । तथा च पूर्वक्षणस्योत्तरक्षणं यावदवस्थितौ स्थायित्वमित्यर्थः ॥२१॥

प्रतिशब्दः प्रातिलोम्यार्थः संख्याशब्दो बुद्धिवचन इति व्याचष्टे –

भावेति ।

प्रतीपा विरोधिनी । नन्वन्त्यसन्तानिनो न फलानारम्भकत्वं , यतोऽसत्त्वापत्तिः ।

न च फलारम्भे सन्तानानुच्छेदः ; न हि हेतुफलभावमात्रं सन्तानः , किं तु सजातीयानां हेतुफलभावस्तत्र विशुद्धविजातीयक्षणोत्पत्तावपि सजातीयहेतुफलभावरूपसन्तानो निवर्तत इत्याशङ्क्याह –

न च सभागानामिति ।

हेतुमाह –

तथा सतीति ।

सादृश्यं हि सन्तानिनां ज्ञानानां तुल्यजातीयविषयत्वेन । विषयाणां च तुल्यजातीयत्वं किमपरजात्या , उत परजात्या ।

नाद्यश्चैत्तसन्तानेऽनुवर्तमाने एव रूपज्ञानसन्तानविरमे रसज्ञानोदये सन्तानोच्छेदप्रसङ्गादित्युक्त्वा द्वितीयं दूषयति –

कथंचिदिति ।

सत्तया जात्या तत्सारूप्यमस्तीति सोपप्लवसन्तानोपरमे सति विशुद्धसन्तानोदयेऽपि न सन्तानोच्छेदः स्यादित्यर्थः । सन्तानगोचरौ निरोधौ भावगोचरौ वेति विकल्प्याद्यं निरस्य द्वितीयं निरस्यति।

नापि भावगोचराविति ।

भाष्यगतनिरन्वयनिरुपाख्यत्वपदयोर्हेतुहेतुमद्भावमाह –

यत इति ।

अपरिशिष्यमाणरूपत्वं निरन्वयत्वम् , असत्त्वं निरुपाख्यत्वम् ।

ननु यस्य घटादेर्विनाशः स नान्वयी , यस्य तु सामान्यस्यान्वयस्तन्न नश्यति , तत्कथं सान्वयत्वं नाशस्यात आह –

यद्यदन्वयिरूपमिति ।

तप्तशिलातलपतितस्योदबिन्दोर्दृश्यमानान्वयिरूपाभावमङ्गीकृत्यानुमानादन्वयः समर्थितः , इदानीं प्रत्यक्षेणानुवृत्तिमाह –

शक्यं त्विति ।

उदबिन्दावुपलतलपतिते सिन्धौ समुद्रे च तोयभावस्तोयत्वसामान्यं न भिद्यते । तस्मादुदबिन्दौ विनष्टेऽपि तस्य बिन्दोः सामान्यरूपेणाम्बुधावस्त्यन्वय इत्यान्तरश्लोकस्यार्थः ॥२२॥२३॥ मोक्षाप्तिहेतुत्वाद्भावनाया मार्गत्वम् ।

शब्दस्याकाशाश्रयत्वं परिशेषतः साधयति –

तथा हीति ।

तस्य हि न तावद्द्रव्यादिभ्योऽन्यत्र प्रसङ्गः ।

प्रसक्ते च तेषु षट् स्वन्तर्भावे सामान्यादित्रये तावदनन्तर्भावमाह –

जातिमत्त्वेनेति ।

त्रयाणां निःसामान्यरूपत्वादित्यर्थः । द्रव्यकर्मणोरनन्तर्भावमाह – गुणत्वेन ।

शब्दस्याकाशाश्रयत्वसिद्धये –

अस्पर्शेति ।

शब्दो गुणः जातिमत्त्वे सति बाह्यैकेन्द्रियग्राह्यत्वाद्गन्धवदित्यर्थः । वायुः स्पार्शनप्रत्यक्ष इति मते तस्मिन् व्यभिचाराभावायास्पर्शत्वोक्तिः । दिगादिव्यावृत्त्यर्थमिन्द्रियग्राह्येति।

द्वीन्द्रियग्राह्यद्रव्यवारणाय एकेति ।

एकेन्द्रियग्राह्यगन्धत्वादिजातेरपाकरणाय जातिमत्त्वे सतीति। तथाविधात्मव्युदासाय बाह्येत्युक्तमिति ॥२४॥ सत्यप्येतस्मिन् अनुस्मरणे इत्यर्थः । उपलब्धृस्मर्त्रोरन्यत्वेऽपि स्मृतिरुपपत्स्यत इत्यन्वयः । अस्मिन्मते क्रियातिरिक्तकर्त्रभावादुपलब्धिस्मृती एव उपलब्धस्मर्तारौ तयोर्भेदेऽप्येकसन्ततिगतत्वेन कार्यकारणभावान्नातिप्रसङ्ग इत्युक्तं भवति। प्रत्यभिज्ञात्वेन समाज्ञातं सम्यग्ज्ञातम् ।

अहमद्राक्षीदिति यथाश्रुते अपप्रयोगता स्यात् , तां परिहरति –

अहं स्मरामीति ।

पूर्वोत्तरक्षणद्वयग्रहणाभावे तेनेदमित्याकारप्रत्ययोदयायोगाद्भाष्यस्थशङ्कानुपपत्तिमाशङ्क्याह –

न तु तत्त्वत इति ।

क्षणभङ्गवादी प्रष्टव्यः तेनेदं सदृशमिति प्रत्यये तत्तेदन्तावच्छिन्नावर्थौ तयोः सादृश्यं च किं न भासन्ते , भासमानानि वा किं ज्ञानस्याकाराः , उत तस्माद्भिन्नानि , यदा ज्ञानाकारत्वं तदा तज्ज्ञानं किमेकमुत नानेति।

नाद्य इत्याह –

स्वसंवेदनमिति ।

ज्ञानाकारत्वपक्षे एकस्य नानात्वं व्याहतमित्याह –

न चैकस्येति ।

ज्ञानभेदं निराचष्टे –

न च तावन्तीति ।

एकज्ञानेन नानापदार्थोल्लेखे हि नाना इत्युल्लेखो भवति , न ज्ञानभेदे इत्यर्थः ।

परिशेषाज्ज्ञानाद्भिन्नोऽर्थोऽभ्युपेयस्तस्य च नानाकारस्य तत्तेदन्तास्पदस्य परामर्शः स्थायिन्यात्मनि सति संभवतीत्याह –

तस्मादिति ।

ननु न वयमर्थस्य ज्ञानेऽवभासमपजानीमहे , येन प्रतीतिं विरुन्धीमहि , किं तु सोऽर्थः प्रतीतावारोपितो न बहिरस्ति , न च प्रतीतितावन्मात्रः ? ततश्च न ज्ञानस्यैकस्य नानार्थाकारत्वप्रयुक्तो व्याघातो न च बाह्यार्थाभ्युपगमप्रसङ्ग इति। विकल्पप्रत्ययोऽयमित्यादिशङ्काग्रन्थोक्तमर्थमाविष्करोति –

यद्युच्येतेति ।

कल्पितोऽपि ज्ञानेऽर्थाकारः तस्माद्भिन्नोऽभिन्नो वेति वक्तव्यम् । अनिर्वाच्यत्वानङ्गीकाराद् , भिन्नत्वे ज्ञानान्तरवदकल्पितः स्यात् , तथा च तेनेतीदमिति सदृशमिति च प्रतिभासमानानामर्थानामेकज्ञानाभेदाभ्युपगमे परस्परमप्यभेदप्रसङ्गः । तथा चेतरेतरभेदेन लोकप्रसिद्धाः पदार्था निह्णूयेरन् , ज्ञानाच्च ज्ञेयस्य भेदः प्रसिद्धः सोऽप्यपलप्तः स्यात् । ओमिति वन्दनं प्रति स्वपक्षसाधनम् ।

परपक्षाक्षेपानुपपत्तिरुक्ता भाष्ये , तां विशदयति –

एकाधिकरणेति ।

इदं नित्यमिदमनित्यमिति भिन्नयोर्ज्ञानयोराकारौ । तथा च धर्मिभेदेन व्यवस्थापनाद्विवादो न स्यादित्यर्थः ।

असति बाह्यालम्बनत्व इत्येतद्विवृणोति –

ज्ञानाकारत्वे हीति ।

विषयत्वाभावाद् आश्रितत्वाभावात् ।

असति च लोकप्रसिद्धपदार्थकत्वे इत्यस्य विवरणं –

न चालौकिकार्थेनेति ।

अनित्यशब्दो यद्यलौकिकार्थस्तर्हि तेन विभुत्वमपि वक्तुं शक्यं , तथा च नित्यत्वेन तस्य न विरोध इत्यर्थः । प्रतितिष्ठापयिषता स्थापयितुमिच्छता । एवं तावत्तत्तेदन्तास्पदादिरर्थो ज्ञानस्यान्तर आकार इति विज्ञानवादिमतं बाह्यार्थवाददूषणमध्येऽपि प्रसङ्गादाशङ्क्य प्रतिचिक्षेप ।

इदानीमस्ति बाह्योर्थः , स तु क्षणिको निर्विकल्पके चकास्ति , सविकल्पप्रत्ययास्तु विकल्पास्तद्गतसादृश्याद्याकारेण निर्भासन्ते , अतो विप्रतिपत्त्यादिव्यवहारसिद्धिरिति बाह्यार्थवादमाश्रित्यैव शङ्कते –

यद्युच्येतेति ।

ननु स्वग्राहकस्य ज्ञानस्य स्वयं तावद्ग्राह्यं कथमस्य बाह्याकारविषयत्वमत आह –

द्विविधो हीति ।

स्वाकारस्य निर्विकल्पस्यावसायाद् अधि उपरि अवसेयोऽध्यवसेयः ।

अध्यवसेयस्य बाह्यार्थस्य निश्चितत्वादनिश्चितार्थत्वापादकं भाष्यमयुक्तम् , इत्याशङ्क्याह –

अयमभिसंधिरिति ।

स्वमेव ज्ञानं प्रतिभासो यस्य तत्तथा ।

अनर्थ इति ।

अबाह्य इत्यर्थः । तस्मिन् बाह्यात्मत्वाध्यवसायात् प्रवृत्तिर्हानादिर्लोकस्येत्यर्थः । आन्तरस्यानभिधेयस्य ज्ञानाकारस्य तद्विपरीतबाह्याकाररूपेणाध्यवसायो नाम किं तद्रूपेण निष्पादनमुत तेन संबन्धनं किं वा तेनाकारेणारोपणमिति विकल्पार्थः । आन्तरं बाह्येन सह योजयितुं च नेशत इति योजना । गृह्यमाणे बाह्ये ज्ञानाकारस्यान्तरस्यारोप इति पक्षेऽधिष्ठानस्य बाह्यस्य केन ग्रहणं किं यस्याकार आरोप्यः तेनैव सविकल्पकप्रत्ययेनोत तत्समसमयभुवा निर्विकल्पकेन ।

प्रथमे किं बाह्यमभिमतं यत्रारोपः स्वलक्षणं वा सामान्यं वा , नाद्य इत्याह –

न तावद्विकल्प इति ।

विकल्पः सविकल्पकप्रत्ययस्तावदभिलापसंसर्गयोग्यजातिविशिष्टवस्तुगोचरः । अभिलापस्य च शब्दस्य सामान्येनैव सह समयः शक्यो ग्रहीतुं न स्वलक्षणेन । तस्य देशकालाननुगतत्वेनानन्त्यात्तत्र संगतिग्रहायोगात् अतः शब्दोल्लिखितसविकल्पकप्रत्ययस्य न स्वलक्षणविषयत्वमित्यर्थः । सुखादीनां क्षणिकभावानामात्मा स्वरूपमशक्यसमयः । यतोऽनन्यभागन्याननुगतो हि सः । अतस्तेषां स्वसंवित्तिरसाधारणाकारविषया वित्तिरभिजल्पानुषङ्गिणी न भवति , किंतु निर्विकल्पिकैवेति श्लोकार्थः । एतेन सामान्यात्मकबाह्यस्य सविकल्पकबोधेन ग्रहणपास्तम् । व्यक्तिमगृहीत्वा तद्ग्रहणायोगाद्व्यक्तेश्चोक्तमार्गेणाशक्यग्रहत्वादिति।

द्वितीयं निषेधति –

न चेति ।

विकल्पेनागृहीते बाह्ये विकल्पसमसमयेन निर्विकल्पकेन गृहीते । विकल्पः स्वाकारमारोपयितुं नार्हतीत्यर्थः ।

आद्ययोर्द्वितीय निषेधति –

अगृह्यमाणे त्विति ।

अधिष्ठानाग्रहणे आरोप्यमात्रं प्रतीयते नारोप इत्यर्थः ।

एवं तावदधिष्ठानप्रतिभासासंभवाद्बाह्ये ज्ञानस्वरूपस्यारोपः प्रतिषिद्धः , इदानीमारोप्यस्फुरणायोगाच्च नारोप इत्याह –

अपि चेति ।

स्वसंवेदनं सन्तं विकल्पं यदा बाह्यं  बाह्यत्वेनारोपयति , तदा किं वस्तुसन्तं स्वाकारं गृहीत्वा पश्चादारोपयतीति योजना । युगपत्स्वाकारस्य ग्रहणं बाह्यत्वेन चारोपणमिति पक्षे किं स्वाकारबाह्ययोरैक्यस्फुरणमारोप उत्ताख्यातिमत इव विवेकाग्रहमात्रम् ।

नाद्य इत्याह –

स्वाकारो हीति ।

स्वप्रकाशकत्वपरप्रकाशत्वाभ्यां भेदावभासान्नैक्यस्फुरणसंभव इत्यर्थः । अन्यदेव स्यात् सिध्येत् प्रथेतेत्यर्थः ।

ननु स्वाकारः समारोपित इति। यः स्वाकारः स समारोपितात्मको न तु स्यादित्यनुषङ्गः , न स्फुरेदित्येवार्थः । द्वितीये किं बाह्ये गृह्यमाणे विवेकाग्रहो मृषाव्यवहारं प्रसूते अगृग्यमाणे वा । नाद्य इत्याह –

न चेति ।

न द्वितीय इत्याह –

अपि चेति ।

अपिचकारः समुच्चयार्थे । एतदुपपत्तिसाहित्यं प्राच्या वक्ति एवं तावद्वस्तुसन्तमित्यारभ्य ।

परमार्थज्ञानाकारस्य बाह्यवस्त्वात्मना समारोपः प्रतिक्षिप्तः , इदानीं वासनापरिप्रापितस्य कल्पितज्ञानाकारस्य बाह्ये समारोपं पराकरोति –

एतेनेति ।

तस्यापि स्वप्रकाशज्ञानवत्त्वेन बाह्याद्भेदग्रहस्य समत्वादित्यर्थः । पाशुपतस्य हि तपस्विन आत्मज्ञानाय चिह्नं कुर्वतः प्रमाणाकुशलजनैरप्युपहासादात्मस्वप्रकाशत्वमवगतम् ॥२५॥

बौद्धैरभावस्यार्थक्रियाकारित्वानभ्युपगमात्कथम् अभावाद्भावोत्पत्तिस्तत्सिद्धान्तत्वेनानूद्य निरस्यते ? तत्राह –

अस्थिरादिति ।

आपाद्यानुवादोऽयमिति वदिष्यन् क्षणिकस्य कारणत्वासंभवमाह –

उक्तमेतदित्यादिना ।

क्षणिकं कारणमिति वदन् प्रष्टव्यः तत्किमनपेक्षं सापेक्षं वेति। नाद्यः ; इतरेतरप्रत्ययत्वा (व्या.अ.२.पा.२.सू.१९) दिति सूत्रविवरणावसरे यद्यन्त्यक्षणप्राप्ता अनपेक्षा इत्यादिना निरस्तत्वादित्यर्थः । द्वितीयोऽपि तत्सूत्रव्याख्यानसमय एव न क्षणिकपक्ष उपकार्योपकारकभावोऽस्तीत्यादिना ग्रन्थेन प्रत्युक्तः ।

तत्सूत्रोक्तं निरासप्रकारमनुवदति –

सापेक्षतायां चेति ।

सापेक्षतायां चाक्षणिकत्वप्रसङ्ग इत्यन्वयः । क्षणिकोऽपि सापेक्ष इति वदन् प्रष्टव्यः स किमन्यकृतोपकारस्याश्रयो न वेति।

आद्यस्य निरसनं –

क्षणस्येति ।

पूर्वमनुपकृतस्य पश्चादुपकारसंबन्धे ह्युपकृतत्वं ज्ञातुं शक्यम् । इतरथोपकारस्य स्वाभाविकत्वसंभवेनान्यकृतत्वासिद्धिरित्यर्थः ।

द्वितीयं प्रत्याह –

अनुपकारिणि चेति ।

ततश्चोपकृतत्वानुपकृतत्वज्ञानाय क्षणद्वयस्थायित्वं वस्तुनो मन्तव्यमित्युक्तं भवति।

यदि क्षणिकस्य नोपकृतत्वं संभवति , अनुपकृतस्य च न सापेक्षत्वं , निरपेक्षस्य च कारणत्वमतिप्रसङ्गि , तर्हि क्षणिको न सापेक्षो ; नापि निरपेक्षः , किंतु प्रकारान्तरयोगीत्याशङ्क्याह –

सापेक्षत्वानपेक्षत्वयोश्चेति ।

कूटस्थस्यापि नियतशक्तिकत्वाद्भाष्ये सर्वतः सर्वोत्पत्तिप्रसङ्गानुपपत्तिमाशङ्क्य सर्वतः सर्वावस्थात्तज्जन्यसर्वोत्पत्तिरिति कार्ययौगपद्यापत्तिपरतया व्याचष्टे –

अयमभिसंधिरिति ।

अन्यकृतोपकारस्य भावादभेदे सत्युपकारशब्देन भावरूपमेवाभिहितं स्यात् , तस्य चान्यकृतत्वे कौटस्थ्यं व्याहन्येतेत्यर्थः । चर्मोपमश्चेत् स्थिरः कारणत्वाभिमतः पदार्थ उपकाराश्रयश्चेदित्यर्थः । उपकारादभेदे भावस्य स भावोऽनित्यः , भेदे स उपकारोऽनित्यः , स एव च कारणं न भाव इत्यर्थः ।

उपकारानाश्रयत्वे दूषणम् –

असत्फल इति ।

यदुक्तमन्वयव्यतिरेकाभ्यामुपकार एव कार्यकारी न भाव इति , तत्राह –

न चैतावतेति ।

परमार्थाश्रितत्वात्कार्यकल्पनाया भाव उपादानं तद्धर्मस्त्वनिर्वाच्य उपकारः कार्योपयोगीत्यर्थः । श्रुतौ मृद्दृष्टान्तस्य सत्यत्वाभिधानाद् दार्ष्टान्तिकस्य मूलकारणस्य सत्यत्वमुक्तम् ।

भेदाभेदाभ्यामनिर्वाच्येनोपकारेणोपकृतं कारणं कार्यमनिर्वाच्यं करोतीत्युक्तम् , तदयुक्तम् ; भेदनिषेधे अभेदापत्तेरभेदनिषेधे च भेदप्रसङ्गादित्याशङ्क्य बौद्धं प्रति प्रतिबन्दीमाह –

अपि च येऽपीति ।

किं व्यक्त्योरेव कार्यकारणभावः सामान्ययोर्वा तदुपहितव्यक्त्योयोर्वा ।

न प्रथमोऽतिप्रसङ्गादित्यभिसंधाय द्वितीये सामान्ये वस्तुनी अवस्तुनी वा ,  नाद्योऽपराद्धान्तादित्याह –

न च बीजाङ्कुरत्वे इति ।

अवस्तुनोरेव सामान्ययोः कार्यकारणभावोऽप्यर्थक्रियाकारिणः सत्त्वाभ्युपगमादपराद्धान्तावह – एव ।

अवस्तुसामान्योपहितानां व्यक्तीनां कार्यकारणत्वाभ्युपगमे तद्वदुपकारकार्ययोरप्यवस्तुत्वसंभवसिद्धिरित्याह –

तस्मादिति ।

काल्पनिकात् काल्पनिकसामान्योपहितादित्यर्थः ।

यदि सामान्योपाधानमन्तरेण व्यक्तीनामेव कार्यकारणभावस्तत्र दोषान्तरमाह –

अन्यथेति ।

अनुमानं हि सामान्योपाधौ प्रवर्तते , व्यक्तीनामानन्त्येन व्याप्तिग्रहायोगादित्यर्थः ॥२६॥२७॥

इति चतुर्थं ससुदायाधिकरणम् ॥

नाभाव उपलब्धेः ॥२८॥ रूपादिरहितब्रह्मजगदुपादानत्ववादिसमन्वयस्य विज्ञानं नीलाद्याकारमित्यनुमानविरोधाविरोधसंदेहे पूर्वोक्तसमुदायाप्राप्त्यादिदूषणान्युपजीव्य बाह्यार्थापलापाद्धेतुहेतुमल्लक्षणां सङ्गतिमाहेत्यर्थः । व्याघातेन पूर्वपक्षानुत्थानमाशङ्कते –

अथेति ।

चोद्यप्रारम्भार्थोऽथशब्दः । वस्तुव्यवस्थित्यै प्रमाणाद्यभ्युपगम्य तन्निषेधो व्याघात इत्यर्थः ।

बुद्धिपरिकल्पितेनेति ।

विभागमात्रं ज्ञेयाद्याकाराणां परिकल्पितं ज्ञेयादिरूपत्वं बुद्धेर्वास्तवमेव ।

ननु नीलाद्याकारं विज्ञानम् इत्यनुमाने वेदान्तिनां सिद्धसाधनम् ; ब्रह्मणो विज्ञानात्मकस्य नीलाद्यात्मकत्वाद् , अन्यथा तदद्वैतासिद्धेरत आह –

एवं चेति ।

बौद्धा हि वित्तेर्विज्ञानस्यान्तरं नीलादिरूपमाचक्षते , न वयमित्यर्थः ।

बुद्धौ परिकल्पितं ज्ञेयादिविभागमुपपादयति –

तथा हीति ।

असत्याकारेति ।

आकारस्यासत्यत्वं बाह्यरूपेणासत्येनान्तररूपेण सत्येनाकारेण युक्तमित्यर्थः ।

ननु बाह्यार्थसत्यत्वे प्रमाणादयः सत्याः सिध्यन्ति , किं कल्पितत्वेनेत्याशङ्क्य तन्मते प्रमेयविभागः सत्य उपलभ्येतापि , प्रमाणफलविभागस्तावन्मिथ्या , तथा चार्थात्प्रमेयमिथ्यात्वमापत्स्यत इत्यभिप्रेत्याह –

बाह्यवादिनोरपीति ।

वैभाषिकमते प्रमाणफलविभागस्य कल्पितत्वमुपपादयति –

भिन्नाधिकरणत्वे हीति ।

प्रमाणं हि करणं प्रमितिः फलं तयोर्भिन्नाधिकरणत्वे करणफलभावो न स्यात् ।

करणफलभाव एकाधिकरणयोरेवेत्यत्र दृष्टान्तमाह –

न हीति ।

यद्यपि परशुः स्वावयवेषु समवेतो द्वैधीभावस्तु स्वदिरे ; तथापि व्यापाराविष्टकरणीभूतः परशुः संयोगेन खदिराधिकरण इति करणफलयोरैकाधिकरण्यम् ।

भवतु प्रमाणफलयोरेकाधिकरणता , तावता कथं तद्विभागस्य कल्पितत्वसिद्धिरत आह –

कथं चेति ।

यदि ज्ञानस्थे एव प्रमाणफले भवतः , तर्ह्येव तदैकाधिकरण्यं भवति ; इतरथा कथं भवतीत्यर्थः ।

ननु भवेतां ज्ञानस्थे एव प्रमाणफलेऽतो वा किं जातमत आह –

न च ज्ञानं स्वलक्षणमिति ।

न तावत् कुण्डे बदरवज्ज्ञाने प्रमाणफलयोरवस्थानसंभवः ; ज्ञानस्यासंयोगित्वात् , तादात्म्येन तु स्यादवस्थानं , न च वस्तुतो भिन्नाभ्यामेकस्यैक्योपपत्तिस्ततः काल्पनिकप्रमाणफलभेद इत्यर्थः ।

तमेव दर्शयति –

तदेवेति ।

अज्ञानव्यावृत्त्यात्मकापोहरूपेण कल्पितो ज्ञानत्वसामान्यरूपोंऽशो यस्य तत्तथोक्तम् । अशक्तिव्यावृत्तिरूपेण कल्पिता विज्ञानस्यात्मानं स्वमनात्मानमर्थं प्रति च या प्रकाशनशक्तिः सोंशो यस्य तद्विज्ञानं तथा । तच्च प्रमाणमित्यर्थः । वैभाषिकस्य बाह्योऽर्थः प्रत्यक्षः सौत्रान्तिकस्य ज्ञानगताकारवैचित्र्येणानुमेयः ।

तन्मतेऽपि प्रमाणफलविभागस्य कल्पितत्वमाह –

एवमिति ।

ज्ञानगतं बाह्यनीलसारूप्यं भासमानमनीलाकारापोहरूपेण कल्पितं , तच्च बाह्यमर्थं व्यवस्थापयति , प्रतिबिम्बमिव बिम्बम् , अतः प्रमाणम् । ज्ञानात्सकाशाद्यदन्यत्तद्व्यावृत्तिरूपेण कल्पितं ज्ञानत्वं सामान्यं फलं , तद्धि सारूप्यबलान्नीलज्ञानत्वेन व्यवस्थाप्यते ।

अस्मिन्नपि मते प्रमेयं परमार्थभिन्नमिति सारूप्यस्य ज्ञानज्ञेयभावव्यवस्थापकत्वे सौत्रान्तिकवचनमाह –

तथा चेति ।

वित्तिसत्तैव तद्वेदना । तस्यार्थस्य वेदना न युक्ता । कुतः ? तस्या वित्तिसत्तयाः सर्वत्रार्थे विशेषाभावात् । ज्ञानमात्रं हि सर्वज्ञेयसाधारणम् । तस्मात्तां तु वित्तिं सारूप्यमाविशद् घटयेत् ।

किं घटयेदित्यत आह –

सरूपयत्तदिति ।

तद्बाह्यं वस्तु सरूपयत् स्वेन रूपेण सरूपां वित्तिं कुर्वद् घटयेद् वित्त्या सह विषयभावेन योजयेदित्यर्थः । सरूपयन्तमिति पाठे अर्थमिति शेषः ।

एवं संभाविते पूर्वपक्षे साधकप्रमाणानि कथयतीत्याह –

प्रश्नपूर्वकमिति ।

स्तम्भाद्यर्थः किं परमाणुस्तत्कृतोऽवयवीवा । प्रथमे किं परमाणुमात्रस्तद्गोचरप्रतीतिविशेषकृतो वा ।

तत्र परमाणुमात्रत्वं निषेधति –

स हीति ।

भासमानादन्यगोचरत्वमात्रमतिप्रसङ्गः ।

आद्यद्वितीयं द्वेधा विकल्प्य दूषयति –

न चेति ।

प्रतिभासनकाले तदुपाधिं कृत्वा अर्थस्य धर्म इत्यर्थः । स्वांशः स्वाकारः ।

ग्रहेऽनेकस्येति ।

अनेकस्य परमाणोरेकेन ज्ञानेन ग्रहणे किंचित् स्थूलं रूपं गृह्यते तच्च सांवृतम् ।

सांवृतत्वस्य विवरणं –

प्रतिभासस्थमिति ।

विशकलितपरमाणुतत्त्वाच्छादकत्वात्संवृत्तिर्बुद्धिः ।

स्वाभाविकत्वभावे हेतुमाह –

एकात्मनीति ।

एकपरमाण्वात्मनि औपाधिकविषयत्वे स्थूलबुद्धेर्भ्रान्तित्वमाशङ्क्य द्वितीयश्लोकेन परिह्रियते –

न चेति ।

तस्य स्थूलस्य दर्शनं न च भ्रान्तम् ; यतः कारणान्नानावस्तूनां परमाणूनां ग्रहणात् सकाशात् सांवृतस्य स्थूलस्य ग्रहणमन्यत्र भवति। य एव हि भिन्नधीगृहीतास्त एव निरन्तराः परमाणव एकधिया गृह्यमाणाः स्थूलमिति निर्भासन्ते । ते च वस्त्वेव वस्तुग्रहश्च न भ्रम इत्यर्थः ।

एवं स्थूलनीलावभासस्य सालम्बनत्वं बाह्यार्थवादिना समर्थितं विज्ञानवादी दूषयति –

तन्नेति ।

यदि निरन्तरा नीलपरमाणव एकधीगोचरा नीलं , तर्हि नैरन्तर्यमसिद्धम् । नीलपदार्थे च रसगन्धस्पर्शपरमाणूनामपि सत्त्वेन रूपपरमाणूनां नैरन्तर्याभावादित्यर्थः । आरात् दूरात् । घनं निबिडं तदेव वनम् ।

ननु स्थूलप्रत्ययस्य न भ्रान्तित्वं युक्तम् ; स्वलक्षणविषयत्वेन निर्विकल्पकत्वात् , सविकल्पकं ह्यवस्तुभूतसामान्यविषयत्वाद् भ्रान्तमित्याशङ्क्याह –

तस्मादिति ।

कल्पना अभिलापः । तदपोढं तद्रहितम् । यद्यपि स्थूलं व्यक्तिज्ञानं व्यक्तौ संबन्धग्रहस्याभावेन शब्दवाच्यत्वाभावात् तथापि भ्रान्तत्वान्नास्य प्रत्यक्षता कल्पनापोढमभ्रान्तमिति प्रत्यक्षलक्षणकरणादित्यर्थः ।

आद्यकल्पयोर्द्वितीयं निराकरोति –

नापि तत्समूहा इति ।

परमाणुभ्यः स्तम्भादीनां भेदे संबन्धोऽस्ति न वा । यदि न , कथं तर्ह्युपादानोपादेयभावः ? अस्ति चेत्तर्हि संबन्धस्तादात्म्यं समवायो वा । नाद्यो व्याघातात् । न द्वितीयो वैशेषिकाधिकरणे (ब्र.अ.२.पा.२.सू.१२) हि भिन्नयोः समवायो निरस्त इत्यर्थः ।

भाष्यकारेण ज्ञाने भासमानस्तम्भाद्याकारवैचित्र्यान्यथानुपपत्त्या स्तम्भादेर्ज्ञानाकारत्वमुक्तम् , तदयुक्तम् ; भिन्नस्यैवार्थस्य ज्ञानेन प्रकाशनसंभवादित्याशङ्क्य भेदाभ्युपगमे अर्थस्यापरोक्षता न स्यादित्याह –

न तावदित्यादिना ।

मा भूज्ज्ञानम् अर्थविषयज्ञानान्तरस्य जनकं , मा च विषयाश्रितं प्राकठ्यमनेनाजनि , तथापि स्वभावसंबन्धादर्थविषयव्यवहारं जनयेदित्याशङ्क्याह –

तच्चेति ।

ज्ञानमात्राकारस्य सर्वज्ञेयसाधारण्यान्नीलाकारवज्ज्ञानं नीलव्यवहारहेतुरित्यर्थः ।

विज्ञानवादी सौत्रान्तिकस्यापि संमतमिति वदंस्तदुक्तिमाह –

तदुक्तमिति ।

ननु न सौत्रान्तिकेन ज्ञानस्यैव नीलमाकार इत्युच्यते , किं तु बाह्यनीलसदृशो ज्ञानस्य नीलाकारोऽस्तीति तत्कथमर्थस्य ज्ञानाकारत्वसंमतिरत आह –

एकश्चेति ।

स्वीकृते ज्ञाननिष्ठनीलाकारे तेनैव व्यवहारोपपत्तेर्न बाह्यसिद्धिरित्यर्थः ।

एवं प्रत्यक्षेण ज्ञानाभेदमर्थस्य समर्थ्यानुमानादपि समर्थयते –

यद्येन सहेत्यादिना ।

विज्ञानवादिना यो ज्ञानार्थयोर्भेदो निषिध्यते , तद्व्यापकस्य सहोपलम्भनियमाभावस्य विरुद्धो यः सहोपलम्भनियमस्तदुपलब्धिस्ततश्च व्यापकाभावे व्याप्यभेदाभाव इति।

व्यापकविरुद्धोपलब्धिं प्रपञ्चयति –

निषेध्यो हीति ।

अश्विनौ नक्षत्रे । यो यन्मात्रानुबन्धी यदात्मा च स तत्र स्वभावहेतुः । उक्तं हि - ‘ तद्भावमात्रान्वयिनि स्वभावो हेतुरात्मनी’ति।

तद्भावं प्रकृते दर्शयति –

बाह्यानालम्बनता हीति ।

प्रत्ययत्वमात्रानुबन्धिनीति ।

तदात्मेत्यपि द्रष्टव्यम् । निरालम्बनत्वस्याभावस्य प्रत्ययरूपभावात्मकत्वात् । उक्तं हि न ह्यन्यासंसर्गिणो भावादन्योऽभाव इति। एवं तावत्प्रत्यये नीलाकारः स्वीकृतश्चेत्तेनैव व्यवहारसिद्धेर्बाह्यार्थवैयर्थ्यमुक्तम् ।

तत्र प्रत्ययगतार्थाकारभानमेव बाह्यार्थं कल्पयतीति प्रत्ययतिष्ठते इत्याह –

सौत्रान्तिक इति ।

बाह्यार्थसद्भावेऽनुमानमाह –

ये यस्मिन्निति ।

सौत्रान्तिकः त्वात्मसन्तानमेव दृष्टान्तयति –

यथेति ।

अविवक्षति विवक्षामकुर्वति।

अजिगमिषति गन्तुमनिच्छति ।

मयि विवक्षुजिगमिषुपुरुषान्तरसन्तानाश्रितगमनवचनविषयप्रतिभासा यथा मयि सति कादाचित्का मद्व्यतिरिक्तपुरुषान्तरसन्तानमपेक्षन्ते , तथा दार्ष्टान्तिकेऽपीत्याह –

तथाचेति ।

अहमित्युदीयमानालयविज्ञानेन जन्यमानास्तदतिरिक्तजन्यत्वाजन्यत्वाभ्यां विवादाध्यासिताः शब्दस्पर्शरूपरसगन्धसुखादिविषयाः षडप्यर्थविषयप्रवृत्तिहेतुत्वात् प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञानसन्ताने कदाचिद्भवन्तस्तदतिरिक्तहेतुका इत्यर्थः ।

अर्थान्तरमाशङ्क्याह –

यश्चेति ।

अन्यस्यासंभवादित्यर्थः ।

असंभवोऽसिद्ध इति शङ्कते –

वासनेति ।

शङ्काग्रन्थोक्तमर्थं व्याख्यानपूर्वकं दूषयति –

नन्विति ।

तत्प्रवृत्तीति ।

तस्यां सन्ततौ प्रवृत्तिविज्ञानानि नीलादिविषयाणि तज्जननशक्तिर्वासनेत्यर्थः । तत्प्रत्येति प्रत्यागच्छति उत्पद्यतेऽनेन परिपाक इति प्रवृत्तिविज्ञानजनकालयविज्ञानात् पूर्वं आलयविज्ञानसन्ताने यदाकदाचिदुत्पन्नो नीलादिप्रत्ययः प्रत्यय इत्युक्तः ।

ननु  किमिति स्वसन्ततिपतितपूर्वक्षण एवोत्तरक्षणवर्तिपरिपाककारणमाश्रीयते –सर्वज्ञानादिसन्तानवर्ती क्षणः किं न कारणं स्यादत आह–

संतानान्तरेति ।

अत्र च हेतुं वक्ष्यति – न च ज्ञानसंतानान्तरनिबन्धनत्वं सर्वेषामिति ग्रन्थेन ।

एवं शङ्काभिप्रायं विशदीकृत्य दूषयति –

तथाचेति ।

प्रवृत्तिविज्ञानजनकालयविज्ञानवर्तिवासनापरिपाकं प्रति सर्वेऽप्यालयविज्ञानसंतानवर्तिनः क्षणा हेतव इति वक्तव्यम् ।

न चेदेकोऽपि हेतुर्न स्यादिति बाधकमाह –

न वा कश्चिदिति ।

सर्वेषां हेतुत्वे च दूषणं वक्ष्यते ।

इदानीमेकस्यैव हेतुत्वमिति पक्षं सौत्रान्तिकं प्रति विज्ञानवादी शङ्कते –

क्षणभेदादिति ।

आलयविज्ञानसंतानवर्तिक्षणानां भेदादस्ति प्रतिक्षणं शक्तिभेदस्तस्य च शक्तिभेदस्य कादाचित्कत्वात् शक्तैकक्षणानन्तरं कार्यस्यालयविज्ञानक्षणवर्तिवासनापरिपाकस्य तज्जन्यप्रवृत्तिविज्ञानस्य च कादाचित्कत्वं सिध्यतीत्यर्थः ।

दूषयति सौत्रान्तिकः –

नन्वेवमिति ।

एकस्यालयविज्ञानस्य प्रवृत्तिविज्ञानाख्यनीलज्ञानोपजनसामर्थ्यं स्यात्ततः प्राक्तनस्यालयविज्ञानवर्तिनीलादिविज्ञानक्षणस्य चैकस्यैव तत्प्रबोधसामर्थ्यमुत्तरक्षणगतवासनापरिपाकाख्यप्रबोधसामर्थ्यं स्यादिति द्वे एव ज्ञाने एकस्यामालयसंततौ कारणे स्यातां नेतराणीत्यर्थः ।

यदीतरेषामपि पूर्वज्ञानानां परिपाकहेतुत्वमुत्तरोत्तरेषां च प्रवृत्तिविज्ञानजननसामर्थ्यमिष्यते तत्राह –

सत्त्वे वेति ।

भवन्तु सर्वे क्षणाः समर्थास्तत्राह समर्थहेतुसद्भावे इति। यदवादिष्म सर्वेषां हेतुत्वे दूषणं वक्ष्यतीति तदनेन ग्रन्थेन क्रियते । यद्यनादिसंततौ पतिता आलयज्ञानक्षणाः सर्व एव नीलज्ञानजननसमर्थाः , तर्हीदं नीलज्ञानं सदा स्यान्न तु कदाचिदित्येव निषेध्यं यत्कादाचित्कत्वं तस्य विरुद्धं सदातनत्वं तस्यापत्तिद्वारेण उपलब्ध्या कादाचित्कत्वं नीलज्ञानस्य निवर्तेत , नतु निवर्तितुमर्हति ; दर्शनादेव । तत आलयविज्ञानाद्यद्धेत्वन्तरं बाह्योऽर्थस्तदपेक्षत्वे व्यवतिष्ठते ।

ततः किं जातमत आह –

इति प्रतिबन्धसिद्धिरिति ।

ये यस्मिन्सत्यपि कादाचित्कास्ते तदतिरिक्तापेक्षाः इति प्राक् सौत्रान्तिकोक्तव्यापकयोः प्रतिबन्धसिद्धिर्व्याप्तिसिद्धिरित्यर्थः ।

ननु नीलविज्ञानमपेक्षतां हेत्वन्तरं , तदेव हेत्वन्तरमालयविज्ञानसंतानान्तरमस्तु , कुतो बाह्यार्थसिद्धिरित्यर्थान्तरतामनुमानस्याशङ्क्याह –

नचेति ।

चैत्रसंताने विच्छिन्नौ गमनवचनप्रतिभासौ यस्य तत्काले उदयतो मैत्रसंतानस्थगमनवचनविषयविज्ञानस्य तत्तथोक्तम् । तस्यैव विज्ञानवादिभिः संतानान्तरनिमित्तत्वमिष्यते , नतु विवक्षति जिगमिषति च चैत्रे यद्गमनवचनप्रतिभानं तस्यापि । तस्य तु चैत्रसंतानमात्रहेतुकत्वं , तच्च निरस्तमिति बाह्यार्थपेक्षा वाच्येत्यर्थः ।

यदि तु तथाविधस्यापि प्रवृत्तिविज्ञानस्यालयविज्ञानसंतानान्तरनिबन्धनत्वमिष्यते , तत्राह –

अपि चेति ।

सत्त्वान्तरं प्राण्यन्तरम् । विज्ञानानां समवायी देशोऽभ्युपेयते , संयोगी वा यद्भेदाद्विप्रकर्षः ।

नाद्य इत्याह –

विज्ञानातिरिक्तेति ।

वैशेषिकादिवत् त्वया ज्ञानसमवाय्यात्मानभ्युपगमादिति भावः ।

न द्वितीय इत्याह –

अमूर्तत्वाच्चेति ।

नास्ति संयोगदेश आधारो येषां तानि तथा तदात्मकत्वादित्यर्थः ।

संतानानां कालतोऽपि न व्यवधानमित्याह –

संसारस्येति ।

एवं हि संतानान्तरस्य कालविप्रकर्षः स्याद्यदि संप्रतितनस्य चैत्रसंतानसंजातनीलज्ञानस्य समनन्तरपूर्वक्षणे मैत्रसंतानं उत्पद्येत । इतरथा तस्याप्यनादित्वे कालविप्रकर्षाभावात्तथा च संसारः सादिः स्यादित्यर्थः । यस्मात्सन्तानान्तरनिमित्तत्वेऽपि तस्य सदा सन्निधानात् प्रवृत्तिविज्ञानस्य कादाचित्कत्वमनुपपन्नं , तस्मादित्युपसंहरति। प्रवृत्तिप्रत्यय आलयविज्ञानातिरिक्तहेतुक इति पक्षस्य स्वसंतानमात्रनिमित्तकत्वम् विपक्षस्तस्मात्सन्दिग्धा व्यावृत्तिर्यस्य स हेतुस्तथा तत्त्वेत्यर्थः ।

स्वसन्तानमात्रनिमित्तत्वमुपपादयितुं प्रतिबन्दीमाह –

बाह्यनिमित्तकत्वेऽपीत्यादिना ।

नन्वालयविज्ञानक्षणानां संबन्धिस्वस्वहेतुवैचित्र्यात्सामर्थ्यभेदेऽप्येकसन्ततिपतितत्वाविशेषादेकविधं सामर्थ्यं स्यादित्याशङ्क्याह –

न च संतानो नामेति ।

आलयविज्ञानसन्तानैक्ये क्षणभेदेऽपि न सामर्थ्यभेद इत्युपपाद्य तद्व्यतिरिक्तबाह्यार्थसन्तानभेदे स्याच्छक्तिभेद इत्याह –

संतानभेदे त्विति ।

आलयविज्ञानानां नीलादिबाह्यार्थसन्तानानां च सामर्थ्यं भेदः ।

ततश्चालयविज्ञानसन्तानैरजन्यमपि नीलादिसंवेदनं बाह्यनीलादिसन्तानैर्जन्यत इति चेत्तत्र दूषणमाह –

हन्त तर्हीति ।

बाह्यार्थवादे हि क्षणिकत्वान्नीलार्थानां प्रतिनीलार्थं भिन्नाः सन्ति नीलसन्तानास्तत्र सन्तानभेदाच्छक्तिभेदोपगमे नीलसन्तानानामप्येकविधाशक्तिर्न स्यात् , तथा चैकमेव नीलं नीलाकारज्ञानं जनयेद् , न सन्तानान्तरवर्तीत्यर्थः ।

चोद्यसाम्यमुक्त्वा परिहारसाम्यमाह –

तस्मात्सन्तानान्तराणामित्यादिना ।

तथा नीलपीतादिसन्तानान्तराणां स्वस्वकारणभेदात्सामर्थ्यभेद एवमालयविज्ञानसन्तानपतितक्षणान्तराणामपीत्यर्थः । स्वप्रत्ययः पूर्वोदितनीलादिप्रत्ययः ।

वासनावैचित्र्यादिति भाष्यस्थवासनाशब्दार्थमाह –

आलयविज्ञानेति ।

असंविदितमविज्ञातमर्थात्पूर्वमिति लभ्यते ; वर्तमानस्य संविदितत्वाद् अनागतस्यासिद्धसत्ताकत्वात्तादृशज्ञानं वासना । न ह्यस्मन्मतेऽस्ति स्थायिनी वासनेति भावः । पूर्वं शक्तिर्वासनेत्युक्तम् , इदानीं शक्तिशक्तिमतोरभेदाद्विज्ञानमिति न विरोधः ।

ननु पूर्वज्ञानात्मकवासनावैचित्र्याच्चेदुत्तरज्ञानानां वैचित्र्यं , तर्हि पूर्वज्ञानवैचित्र्यमेव कुतस्तत्राह –

पूर्वनीलादीति ।

अनेनानादौ संसार इति भाष्यं व्याख्यातम् । तत्रभवता भाष्यकारेण प्रमाणप्रवृत्त्यप्रवृत्तिपूर्वकौ संभवासंभवाविति वदतैतदिह सूचयांबभूवे । यथा किल ज्ञानाद्भेदेन स्थूलस्यार्थस्यासंभवः परेण भाष्यते , एवमभेदेनापि मया स सुभाष इत्यप्रयोजकोऽसम्भवः । प्रमाणं त्वावाभ्यामादर्तव्यमिति।

तत्रासम्भवं परमते दर्शयति –

इदमत्रेत्यादिना ।

तत्र बौद्धेन ज्ञानाद्भिन्नस्य स्थूलार्थस्यासंभवमुच्यमानमनुवदति –

तत्रेदमिति ।

स्थौल्यं ह्यर्थस्य युगपद्भिन्नदिग्व्यापित्वं भिन्नदेशव्यापित्वं वा । एवं चैकदिग्देशेऽर्थस्यावरणमन्यदिग्देशे चानावरणमिति विरुद्धधर्माध्यासाद्भेदः स्यात् । ज्ञानाभेदे तु न दोषः । ज्ञानावच्छेदकार्थस्य ज्ञायमानस्य तदभिन्नस्यानावृतत्वादावृतस्य च तदात्मत्वाभावेन विरोधाप्रसङ्गादित्यर्थः । ज्ञानाकारत्वे इति सप्तमी । आवरणादिधर्मसंसर्गेण यद्यपि न युज्यत इति योजना ।

इदानीमेतमसंभवमनुमत्य बौद्धमतेऽप्यसंभवमाह –

तथापीति ।

यद्यप्यवभासानवभासलक्षणविरुद्धधर्मसंसर्गोऽर्थस्य ज्ञानाभेदेऽभ्युपगते न प्रसज्येत ; तथाप्येकज्ञानप्रकाशिते पटे नानादेशव्यासक्ते तद्देशत्वमतद्देशत्वं च दृश्यते , प्रदेशभेदेन च कम्पाकम्पौ चित्रे च तस्मिन् रक्तत्वारक्तत्वे च । सति चैवं ज्ञानाकारत्वेऽप्यर्थस्य वर्णितविरुद्धधर्मवत्त्वाद्भेदप्रसङ्गस्तुल्य इत्यर्थः ।

अर्थस्य ज्ञानाभेदे सति अवयविन्यवयवे चोक्तं दोषान्तरमपि ज्ञाने दुर्वारमित्याह –

व्यतिरेकाव्यतिरेकेति ।

ननु किमिति ज्ञानाभिन्नेऽर्थे तद्देशत्वातद्देशत्वादिविरुद्धधर्माध्यासप्रसङ्गः । यावता परमाणूनेव ज्ञानमवलम्बतां , ते च न भिन्नदेशत्वादिमन्त इत्यत आह –

न तावदिति ।

नीलज्ञानं यदि परमाणूनालम्बेत , तर्हि त्वया ज्ञानज्ञेययोरभेदाभ्युपगमाज्ज्ञानस्य किं ज्ञेयमात्रत्वं ज्ञेयानां वा परमाणूनां ज्ञानमात्रत्वम् । नाद्य इत्याह –

एकस्येति ।

ज्ञानस्येत्यर्थः ।

न द्वितीय इत्याह –

आकाराणां चेति ।

ज्ञानाकाराणां परमाणूनामित्यर्थः ।

ननु नैकं ज्ञानं परमाणून् गोचरयति , यत उक्तदोषः स्यात् , किं प्रतिपरमाणु ज्ञानभेद इति , नेत्याह –

न च यावन्त इति ।

तर्ह्येकैकज्ञानगृहीत नानापरमाणुपरामर्शात्मकः प्रत्ययः स्थूलालम्बन इति , तत्राह – न च तत्पृष्ठेति – तस्यापि प्रत्ययस्य साकारतया आकाराणां  नानापरमाणूनां तदभेदात्तस्य परमाणुमात्रत्वे भेदः तेषां विज्ञानमात्रत्वे एकत्वमिति स्थूलालम्बनमेकं ज्ञानं न स्यादित्यर्थः ।

तस्मान्नार्थे इति ।

तस्माद्वृत्तिविकल्पादेस्तर्कादर्थे परमाणुसमूहात्मके विषये न स्थूलाभासः , न च ज्ञाने ज्ञानात्मकेऽर्थे । कुतः ? एकत्र ज्ञाने वर्णितेन मार्गेण तदात्मनो नानाकारत्वात्मकत्वस्य प्रतिषिद्धत्वात् बहुष्वपि विज्ञानेषु परमाणुगोचरेषु स्थूलाभासस्य न संभवः ; बहूनां परस्परवार्तानभिज्ञत्वादित्यर्थः । एकोपलम्भमुक्त्वा यानुपलब्धिः स । सहोपलम्भनियम इति न विरुद्धत्वं हेतोश्चेत्तर्हि सहशब्द एकत्वस्यावाचक इत्यवाचकशब्दप्रयोगात्तव निग्रह इत्यर्थः ।

अर्थैकोपलम्भनियमादित्येव हेतुस्तत्राह –

अपिचेति ।

अनुविद्धं विषयत्वेन संबद्धमित्यर्थः । उपलभ्यत इति साक्षात्काराभिप्रायम् । मनुजग्रहणं तिर्यगादिव्यावृत्त्यर्थम् । चाक्षुषवस्तुत आलोकसाक्षात्कारव्यतिरेकेणानुपलब्धावपि तदैक्यादर्शनादनैकान्तिको हेतुरित्यर्थः । ज्ञानभेदसाध्या इत्यादौ सर्वत्रासत्येकस्मिन्ननेकार्थज्ञानप्रतिसंघातरि नोपपद्यत इति वक्ष्यमाणेनान्वयः ।

भाष्ये –वास्यवासकत्वमविद्योपप्लवे हेतुरविद्योपप्लवश्च सदसद्धर्मेषु हेतुरिति व्याचष्टे–

एवमिति ।

अविद्या सविकल्पकप्रत्ययः ।

अनादीति ।

अनादिवासनाजन्यसविकल्पकप्रत्ययात्मकविकल्पपरिनिष्ठितो विषयीकृतो यः शब्दार्थः स त्रिविधो ज्ञेयः ।

त्रैविध्यमेवाह –

भावेति ।

भावं नीलादि नीलत्वादिरभावं नरविषाणं नरविषाणत्वादि । उभयं विज्ञाननरविषाणादिममूर्तत्वादिराश्रयत इति  तथोक्तः ।

बन्धमोक्षादिप्रतिज्ञा इति भाष्यगतादिशब्दं व्याचष्टे –

एवं विप्रतिपन्नमिति ।

प्रतिज्ञेत्यत्रेतिशब्दो यस्मादर्थे यदिति प्रतिपादनविषयनिर्देशः असत्येकस्मिन्प्रतिसंधातरि नोपपद्यते , तावल्लोके त्वया च स नेष्ट इत्याह –

तत्सर्वं विज्ञानस्येति ।

कर्मफलभावो ज्ञानज्ञेयभावः अत्यन्तविरुद्धावित्यतः प्राक्तनभाष्येण प्रतिबन्दीरूपा भूमिरचना क्रियते । तया च ज्ञेयार्थस्वरूपं साधितम् । तत आरभ्य एकस्य कर्मक्रियाविरोध उक्तः ।

विज्ञानस्य स्वव्यतिरिक्तार्थविषयत्वे कुतस्तस्यान्येन ग्राह्यत्वापत्तिः ? चक्षुर्वदप्रकाशमानस्याप्यर्थबोधकत्वसंभवादतश्चोद्यानुपपत्तिमाशङ्क्याह –

चोदयतीति ।

अप्रत्यक्षोपलम्भस्येति ।

यद्यप्रत्यक्ष उपलम्भः स्यात्तर्हि चक्षुष इव तस्यार्थदृष्टिरजन्या स्यात् , सा च न सिध्यति ; तस्या अप्यन्यदृष्ट्यपेक्षत्वेनानवस्थानादित्यर्थः ।

तर्हि ज्ञानं ज्ञानान्तरप्रत्यक्षं सदर्थप्रकाशो भवतु , तत्राह –

तच्चेदिति ।

नन्वर्थं प्रत्यक्षयितुं यथा साक्षिणि उपलम्भ इष्यते , एवमुपलम्भमपि प्रत्यक्षयितुमुपलम्भान्तरमेष्टव्यं , तत्र कुतो नाकाङ्क्षा ? अत आह –

सत्यमिति ।

विज्ञानग्रहमात्र एवास्माभिः स्वीकृते विज्ञानसाक्षिणः विज्ञानविषयग्रहणान्तराकाङ्क्षानुत्पादादिति भाष्यार्थः ।

अनङ्गीक्रियमाणं दर्शयति –

न त्विति ।

तत्प्रत्यक्षत्वाय तस्योपलम्भस्य प्रत्यक्षत्वायेत्यर्थः । स्वप्रकाशसाक्षिणि अन्तःकरणप्रतिबिम्बिते सत्यन्तःकरणपरिणामस्य भास्वरस्य स्वत एव साक्षिप्रतिबिम्बाधारतया सिद्धिसंभावान्न परिणामान्तरादपरोक्षतेति ग्रन्थार्थः । यद्यनुभवापरोक्ष्यं परिणामान्तरात् , तर्ह्यनुभव उदितोऽपि कदाचिन्न प्रकाशेत , न चैवम् ।

अतो नित्यसाक्ष्यनुभवसिद्ध इत्याह –

न ह्यस्ति संभव इति ।

प्रमातुः साक्षिणः । नचानुव्यवसायादनुभवप्रत्यक्षता ; तस्याप्यप्रत्यक्षस्यानुभवसिद्धत्वायोगादनुभवान्तरतः प्रत्यक्षत्वेऽनवस्थाया उक्तत्वादिति।

न केवलमनुभवे एवानुभवितुर्व्याप्तावनुभवान्तरानपेक्षा , किंतु क्रियामात्रमेव कर्त्रा क्रियान्तरमन्तरेण व्याप्यत इत्याह –

यथा छेत्तेति ।

माभूज्ज्ञानविषयज्ञानपरिणामान्तरापेक्षयाऽनवस्था , साक्षिणस्तु साक्ष्यन्तराश्रितप्रमापेक्षयाऽनवस्था स्यादित्याशङ्क्य स्वप्रकाशत्वान्नेत्याह –

न च प्रमातरीति ।

अनेन साक्षिविषयग्रहणाकाङ्क्षानुत्पादादित्येवमपि पूर्वभाष्यं व्याख्यातम् ।

ननु साक्षिणं प्रति प्रत्ययस्योपलभ्यत्वे तद्विषय उपलम्भोऽन्योवाच्यः ; तस्य प्राक् निरासात् पूर्वापरविरोध इति भ्रममपनयति –

ग्राह्यत्वम् चेति ।

फलेन्तः करणगतज्ञानपरिणामे स्वाभाविकाकाशकल्पसाक्षिचैतन्यव्यतिरेकेण परिणामान्तरापेक्षफलान्तरानुत्पत्तेरित्यर्थः । चैतन्याभिविभक्तिस्तु फलमस्त्येव । तदाहुरत्रभवन्तो वार्तिककाराः - वियद्वस्तुस्वभावाऽनुरोधादेव न कारकात् । वियत्संपूर्णतोत्पत्तौ कुम्भस्यैवं दशा धियाम् ॥

इति ।

न संविदर्यते ज्ञायते परिणामज्ञानेनेत्यर्थः । स्वतसिद्धप्रकटतया ज्ञानस्य ग्राह्यत्वमित्यनुषङ्गः ।

ननु यदि परिणामव्याप्तिव्यतिरेकेण संवित् साक्षिणं प्रत्यपरोक्षा , तर्ह्यर्थोऽपि स्याद्व्यापकसाक्षिसंबन्धस्य संविदर्थयोरविशेषादित्याशङ्क्याह –

ग्राह्योऽप्यर्थ इति ।

अर्थो हि स्वविषयान्तःकरणपरिणामरूपायां संविदि सत्यां तदधीनाभिव्यक्तिकसाक्षिरूपानुभावात् प्रकटो भवति। सा तु संवित् केवलस्वरूपानुभवात्स्वप्रतिबिम्बितात् प्रकटतां प्रतिपद्यते । एतदुक्तं भवति – सर्वव्यापी सन्नपि स्वरूपानुभवोऽविद्यावृतत्वान्न भासते , स तु निर्मल इव मुकुरतले मुखं भास्वरस्वभावविशेषवदन्तःकरणे व्यज्यत इति तद्वृत्तिरपि भासुरा सन्निहिता चेति भवति स्वभावप्रकटा । अर्थस्त्वन्तःकरणं प्रति व्यवहितो न च स्वभावादेव चैतन्याभिव्यञ्जनक्षमः । दृष्टं च संबन्धाविशेषेऽपि स्वभावविशेषाद् व्यञ्जकाव्यञ्जकत्वम् । यथा चाक्षुषी प्रभा संबन्धाविशेषेऽपि रूपाद्येव व्यञ्जयति , न वाय्वादिकम् । तस्मात्परिणामाभिव्यक्तानुभवादर्थसिद्धिरिति।

कर्मभाव इति ।

परिणामक्रियाजन्यफलभागितेत्यर्थः ।

आत्मस्वप्रकाशत्वबलादिदं सर्वं सिद्ध्यति , तदेवासिद्धमिति शङ्कते –

स्यादेतदिति ।

आत्मा ज्ञेयः प्रकाशमानत्वाद् घटवदित्यनुमानम् । इदं तावदाभासः । अत्र हि यत्प्रकाशते तद्वेद्यमिति व्याप्तिरभ्युपेया । तथा सत्यस्या व्याप्तेर्या ग्राहिका संवित् सा स्वस्यां न वा । प्रथमे किं कर्मत्वेन किं वाऽन्यसंविदनपेक्षस्वव्यवहारहेतुत्वेन । नाग्रिमः ; स्वात्मनि वृत्तिविरोधात् । न चरमः ; तस्यामेव संविदि व्यभिचारात् ।

न चरमः ; अस्या एव संविदो विशेषस्यानवभासनात् कथं सकलविशेषोपसंग्रहवती व्याप्तिरस्यां संविदि परिस्फुरेत् ? परिस्फुरणे च कथमनुमानमुदयेत ? एवं सिद्धेऽस्य दौर्बल्ये स्वप्रकाशत्वसाधनीयदोषामनुमामाह कालातीतत्वसिद्धये –

तथा हीत्यादिना ।

अनागन्तुकप्रकाश इति प्रतिज्ञा । आगन्तुकः स्वविषयी अर्थात् प्रकाश इति लभ्यते । स यस्य नास्ति स चासौ प्रकाशश्च तत्त्वे सतीत्यर्थः । अनेनाज्ञेयत्वे सति भासमानत्वं स्वप्रकाशत्वमिति निरुक्तम् । भासमानत्वं च व्यावहारिकबाधविधुरं भासत इति शब्दलक्ष्यत्वं न भानविषयत्वमिति न व्याघातः । न च वेदान्तज्ञेयत्वविरोधः । निरुपाधेरज्ञेयत्वाद्वेदान्तजन्यवृत्त्युओआधौ तज्ज्ञेयत्वमपीति ह्युक्तं तन्न प्रन्मर्तव्यम् । अत एव - स्वप्रकाशस्यानुमानज्ञेयत्वविरोध इति – निरस्तम् ; अनुमितेरेव ज्ञेयत्वोपाधित्वात् । नित्यसाक्षात्कारताऽनागन्तुकप्रकाशत्वे हेतुः । स्ंविदभिन्नत्वं च साक्षात्कारत्वं , न तु इन्द्रियजप्रतीतित्वादि । तच्च संविदः स्वतः ; तदन्यस्य तदध्यासात् , तत्समर्थनार्थमसंदिग्धाविपरीततस्येत्युक्तम् ।

असंदिग्धाविपर्यस्तत्वमुपपादयति –

तथा हि प्रमातेत्यादिना ।

संदिहानोऽप्यन्यदिति शेषः । एवं सर्वत्र । तदयं प्रयोगः - आत्मा , स्वयंप्रकाशः , शश्वदपरोक्षत्वात् , शश्वदपरोक्षश्च शश्वदसंदिग्धत्वाद्व्यतिरेके घटवत् । न चाप्रसिद्धविशेषणत्वम् ; अयं घट एतदन्यज्ञेयत्वरहितभासमानान्यः , द्रव्यत्वाद् , घटवदिति तत्सिद्धेरिति।

विपक्षे दण्डमाह –

न चैतदिति ।

यदि नित्यसाक्षात्कारत्वमात्मनो  न स्यात् , तर्हि कदाचिदात्मनि संदेहः स्यादित्यर्थः ।

स्यादेतत् - आत्मविषया संविदुदेत्येवेति , तत्राह –

अनवस्थेति ।

उक्तेन क्रमेणेति ।

न क्रिया तया व्याप्यते किंतु कर्त्रेत्यनेनेत्यर्थः । अनेन विज्ञानं व्यतिरिक्तग्राह्यं ग्राह्यत्वादिति पूर्वोक्तानुमानस्य विपक्षे दण्ड उच्यते ।

उक्तक्रमं स्फोरयति –

न फलस्येति ।

नार्थे इति ।

नार्थेऽपि विप्रतिपत्तिः । तस्य त्वन्मतेऽपि मिथ्यात्वादित्यर्थः ॥२८॥ स्वप्नवदित्ययं दृष्टान्तः साध्यविकलः स्यादिति योजना । अभ्युपेत्य स्वप्नप्रत्ययस्य निरालम्बनत्वं जाग्रप्रत्ययस्य तन्निर स्यति। विद्यत एव तु तस्यापि प्रातीतिकमालम्बनम् । एवं तावत् स्तम्भादिप्रत्ययो निरालम्बनः प्रत्ययत्वात्स्वप्नप्रत्ययवदित्यनुमानस्य बाध्यत्वेन सोपाधिकत्वमुक्तम् । न च साधनव्याप्तिः ; सति प्रमातरि गाग्रप्रत्यये बाधविरहस्य प्रमितत्वेन साधनव्याप्त्यनुमानस्यातीतकालत्वात् ।

संप्रति प्रमाणाजन्यत्वेनापि सोपाधिकत्वमाह –

संस्कारमात्रजं हीति ।

मात्रग्रहणेन प्रमाणकारणेन्द्रियादिसहितत्वं व्यावर्त्यते , न तु भ्रमहेतुदोषसाहित्यम् । अत एव भाष्यगतः स्मृतिशब्दः प्रमाणमिलितसंस्कारजत्वाद्भ्रमेऽपि स्वप्नज्ञाने औपचारिको व्याख्यातव्यः ।

उपलब्धिस्त्विति भाष्यगतमुपलब्धिशब्दं व्याचष्टे –

प्रत्युत्पन्नेति ।

प्रत्युत्पन्नेन वर्तमानेन वस्तुना इन्द्रियसंयोगेनेत्यर्थः । षट् प्रमाणजनितं ज्ञानमुपलब्धिः । एवमव्याख्याने स्वप्नस्यापि मिथ्योपलब्धित्वाद्वैधर्म्यं न सिध्येदिति।

कालातीततां प्रत्ययत्वहेतोराह –

अपि च स्वत इति ।

ननूत्सर्गतः प्राप्तमपि प्रामाण्यमनुमानादपोद्यतामत आह –

अनुभवविरोध इति ।

अबाधितविषयत्वेनावगतस्यानुमानस्य प्रमाणत्वात्सति प्रत्यक्षबाधे न प्रमाजनकत्वमतो बाधकानुदयान्न प्रत्यक्षस्य प्रामाण्यापवाद इत्यर्थः । न हि यो यस्य स्वतो धर्मो न संभवति , सोऽन्यसाधर्म्यात्तस्य संभविष्यतीति भाष्यं ।

तत्र न संभवतीति ।

प्रमाणेन न संभवतीत्यवधारितं इत्यर्थः । तेन संदिग्धो वस्तुधर्मोऽन्यसाधार्म्याद्धूमवत्त्वादेः संभविष्यतीति सूचितम् ॥२९॥

अर्थोपलब्ध्यभावान्न वासनानां भाव इत्ययुक्तम् ; परेषामर्थाभावाद्वासनानामर्थोपलब्धिभिर्व्याप्तेरसंभूतत्वादित्याशङ्क्याह –

यथा लोकदर्शनमिति ।

त्वयापि ह्यर्थोपलब्धेः स्वप्ने वासनाजन्यत्वं लोकसिद्धान्वयव्यतिरेकाभ्यामवगन्तव्यम् । तद्दृष्टान्तेन च जाग्रत्यनुमेयं , तथा च यौ लौकिकावन्वयव्यतिरेकौ तावर्थोपलब्धेः कार्यस्यार्थ एव कारणे सति भवतः नार्थानपेक्षवासनारूपकारणे ; स्वप्नप्रत्ययजनकवासनाया अपि जाग्रदर्थोपलब्ध्यधीनत्वदर्शनात्कारणकारणत्वेन तत्राप्यर्थोपलब्धेः स्थितत्वादतश्च वासनानामर्थोपलब्धिभिर्व्याप्तिसिद्धेरित्यर्थः ।

न लौकिकी वासनेति ।

अन्तरेणाश्रयमेकसंततिपतितसमानाकारविज्ञानस्य वासनात्वं ह्यलौकिकमिति भावः । वासना हि गुणस्तस्याश्रयः समवायिकारणं तत्राश्रयत्वाभिमतमालयविज्ञानं वासनया सहोत्पद्यते पूर्वं वा ।

नाद्य इत्याह –

द्वयोरिति ।

नियतप्राक्सत्त्वं हि कारणत्वमित्यर्थः ।

न द्वितीय इत्याह –

प्रागिति ।

असतश्चाधारत्वायोगादिति द्रष्टव्यम् । ॥३०॥

वर्णकान्तरमधिकरणस्य दर्शनम् पूर्वपक्षमाह –

स्यादेतदित्यादिना ।

विविच्यन्त इत्येतन्निर्णयाभिप्रायं न भवति , किंतु व्यवस्थापक्षाद्विभागाभिप्रायमित्याह –

न क्वचिदिति ।

नादरः क्रियते सूत्रान्तराणि न रच्यन्ते । एतान्येवावृत्त्या योज्यन्त इत्यर्थः ।

नाभावो ज्ञानार्थयोः ; प्रमाणैरुपलब्धेरिति सूत्रं योजयन् सिद्धान्तमाह –

लौकिकानि हीति ।

अतात्त्विकत्वं प्रपञ्चस्य व्यवस्थापयितुम् अधिष्ठानं वस्तुभूतं वाच्यं तस्याभावस्त्वन्मते प्रमाणतस्तत्त्वानुपलब्धेरिति प्रतिपादयन्न भावोऽनुपलब्धेरिति सूत्रं योजयति –

यद्युच्येतेत्यादिना ।

अतात्त्विकत्वं प्रपञ्चस्य धर्मिग्राहकप्रमाणैरवगम्यते बाधकप्रमाणान्तरेण वा ।

नाद्य इत्याह –

प्रमाणानि हीति ।

न द्वितीय इत्याह –

बाधकं चेति ।

ननु - किमन्याधिष्ठानतत्त्वबोधनेन ? प्रत्यक्षादिप्रमितवस्तुगतं विचारासहत्वमेव बाधकप्रमाणं गमयत्विति - चेत् , तत्र वक्तव्यम् किं विचारासहत्वं नाम सदसदादिपक्षेषु अन्यतमपक्षनिवेशो वस्तुभूतो धर्मः परं विचारं न सहते इत्युच्यते , उत विचारासहत्वेन रूपेण निस्तत्त्वं शून्यमभिमतम् । नाद्य इत्याह –

तत्रेति ।

द्वितीयेऽपि निस्तत्त्वं सदादिपक्षनिविष्टं न वा ।

न प्रथमः ; सदादिप्रकारतत्त्वव्यवस्थायास्त्वयाऽनिष्टत्वादित्याह –

कथमन्यतमदिति ।

न द्वितीय इत्याह –

न चेति ।

निस्तत्त्वं हि तत्त्वरूपत्वाभावः स चासन्नित्यत्वं भावानां व्यवस्थापितं स्यात् । तथा चासत्त्वाव्यवस्थाप्रतिज्ञाविरोध इत्यर्थः ।

पूर्वमधिष्ठानतत्त्वज्ञानाभावाद्बाधो न भवतीत्युक्तम् , इदानीम् अधिष्ठानाभावादारोपासंभवमाह –

अपि चेत्यादिना ।

स्वपक्षे विशेषमाह –

तस्मादिति ।

वैधर्म्यसूत्रं सुयोजम् । क्षणिकत्वाच्चेति सूत्रे उपदेशादित्युपस्करणीयम् । ततश्च क्षणिकपदार्थसत्त्वोपदेशाच्छून्योपदेशाच्च व्याहताभिव्याहारः सुगत इति योजनीयम् ॥३१॥

यथायथेति भाष्यस्थवीप्सां व्याचष्टे –

ग्रन्थत इति ।

दर्शनमिति वक्तव्ये पश्यनेत्यपशब्दः । स्थानमिति वक्तव्ये तिष्ठनेत्यपशब्दः । तिष्ठतेर्दृशेश्च शिति प्रत्यये तिष्ठपश्यावादेशौ युच्प्रत्यते तु न तस्याशित्त्वात् । मिह सेचने इत्यस्य निष्ठान्तस्य मीढमिति सिध्यति। मिद्धमिति त्वपशब्दः । पोषधशब्द उपवासे बौद्धैः प्रयुज्यते स्नातः शुचिवस्त्राभरणः पोषधं विदधीतेति।

स च लोकैरप्रयुक्तत्वादपशब्दः इति प्रतिभाति ।

अर्थतोऽनुपपत्तिमाह –

अर्थतश्चेति ।

अक्षरमविनाशि । नमनादिवासनानामाश्रयत्वादक्षरत्वसिद्धिः । उत्पादाद्वेति सूत्रे स्थिता धर्मस्थितितेति च कारणत्वधर्मस्य कार्यत्वधर्मस्य च स्थिरत्वस्वीकारात्सर्वक्षणिकत्वविरोधः ॥३२॥

इति पञ्चममभावाधिकरणम् ॥

नैकस्मिन्नसंभवात् ॥३३॥ एकरूपब्रह्मसमन्वयविरोध्यनेकान्तवादभङ्गस्य बुद्धिसन्निधानलक्षणां संगतिमाह –

निरस्ते इति ।

मुक्तकच्छेषु निरस्तेषु मुक्तवसना बुद्धिस्था भवन्तीति , अथवा समयमात्रसिद्धपञ्चस्कन्धादिपदार्थाश्रयन्यायाभासे निरस्ते पञ्चास्तिकायादिसामयिकपदार्थाश्रितं न्यायाभाससंदृब्धं मतं भवति बुद्धिस्थम् । तदिदं समयपदेन सूचितम् । उपलब्धेरर्थसत्त्ववत्तदनेकान्तोऽप्युपलब्धेरेवास्तीत्यर्थसंगतिः । अस्तीति कायन्ते शब्द्यन्त इत्यस्तिकायाः । कै गै शब्दे । अर्हन् नित्यसिद्धः । इतरे केचित्साधनैर्मुक्ताः । अन्ये बद्धाः ।

प्रवृत्त्यनुमेय इति ।

सम्यङ्मिथ्यात्वेन प्रवृत्तिद्वैविध्यं वक्ष्यति । तत्र धर्मास्तिकायः  सम्यक्प्रवृत्त्यनुमेयः इत्यर्थः । शास्त्रीयबाह्यप्रवृत्त्या ह्यान्तरोऽपूर्वाख्यो धर्मोऽनुमीयत इत्यर्थः ।

अधर्मेति ।

ऊर्ध्वगमनशीलो हि जीवस्तस्य देहेऽवस्थानेनाधर्मोऽनुमीयत इत्यर्थः । बन्धमोक्षौ फले ।

प्रवृत्ती तु समीच्यसमीच्यौ , तयोः साधने ते दर्शयति –

आस्त्रवेति ।

आस्त्रावयति गमयति ।

बन्धोऽष्टविधमिति । यद्यपि पूर्वोक्त आस्त्रवोऽपि बन्धः ; तथापि तद्धेतुत्वादयमपि बन्ध इत्यर्थः ।

अतिप्रसङ्गादिति ।

आशामोदकादिज्ञानेभ्योऽपि मोदकादिसिद्धिप्रसङ्गादित्यर्थः ।

विपाकहेतुरिति ।

शरीराकारेण परिणामहेतुः । तच्च कर्म वेदनीयं शरीरद्वारेण तत्त्ववेदनहेतुत्वादिति शुक्रशोणितव्यतिरेकजाते मिलितं तदुभयस्वरूपमायुष्कम् । तस्य देहाकारपरिणामशक्तिर्गोत्रिकम् । शक्तिमति तस्मिन् बीजे कललाख्यद्रवात्मकावस्थाया बुद्बुदात्मतायाश्चारम्भकः क्रियाविशेषो नामिकम् । सक्रियस्य बीजस्य तेजःपाकवशादीषद् घनीभावः शरीराकारपरिणामहेतुर्वेदनीयमिति विभागः । कायतीति कै गै शब्दे इत्यस्य रूपम् । स्यादस्ति च नास्ति चेत्येतदवक्तव्य इत्यस्याधस्तात् संबन्धनीयम् । सप्त चैकान्तत्वभङ्गाः कथं कथं कदा कदा च प्रसरन्तीत्यपेक्षायामनन्तवीर्यः प्रतिपादयामास - तद्विधानविवक्षायां स्यादस्तीति गतिर्भवेत् । स्यान्नास्तीति प्रयोगःस्यात्तन्निषेधे विवक्षिते ॥ क्रमेणोभयवाञ्छायां  प्रयोगः समुदायभृत् । युगपत्तद्विवक्षायां स्यादवाच्यमशक्तितः ॥ आद्यावाच्यविवक्षायां पञ्चमो भङ्ग इष्यते । अन्त्यावाच्यविवक्षायां षष्ठभङ्गसमुद्भवः ॥ समुच्चयेन युक्तश्च सप्तमो भङ्ग उच्यते ॥ इति , युगपदस्तित्वनास्तित्वयोर्विवक्षायां वाचः क्रमवृत्तित्वादुभयं युगपदवाच्यम् । आद्योऽस्तित्वभङ्गोऽन्त्येनासत्त्वेन सह  युगपदवाच्यः । अन्त्यश्चाद्येन भङ्गेन सह युगपदवाच्यः । समुच्चितरूपस्य भङ्ग एकैकेन सह युगपदवाच्य इत्यर्थः । अथवा -सदसदुभयेष्वेकान्ते भग्नेऽनिर्वाच्यत्वनियमभङ्गः स्यादवक्तव्य इति कृतः । तेष्वेव पक्षेषु तत्तत्पूर्वपक्षवाद्युक्तानिर्वाच्यत्वनियमः स्यादस्त्यवक्तव्य इत्यादिना भज्यते ।

नन्वस्ति स्यादिति वर्तमानत्वविधिवाचिनोः कथमेकार्थपर्यवसानमत आह –

स्याच्छब्द इति ।

तिङन्ततुल्योऽतो न विध्यर्थतेत्यर्थः ।

वाक्येष्विति ।

स्यादस्तीत्यादिवाक्येषु स्यादित्ययं शब्दस्तिडन्तसदृशो निपात इत्यन्वयः ।

कोऽस्यार्थ इति , तत्राह –

अनेकान्तेति ।

अनेकान्तः किं स्वातन्त्र्येण प्रतिपाद्यते ? नेत्याह –

गम्यं प्रतीति ।

गम्यमस्तित्वादि ।

कुतोऽस्यानैकान्तद्योतित्वमत आह –

अर्थयोगित्वादिति ।

एतदुपपादयति –

यदि पुनरिति ।

व्यतिरेकमुक्त्वाऽन्वयमाह –

अनेकान्तद्योतकत्वे त्विति ।

स्यात्पदेनानेकान्ताभिधाने किं प्रयोजनमत आह –

तथा चेति ।

यथा स्याच्छब्दस्यानेकान्तद्योतकत्वं जैनैरुक्तं , तथा तत्प्रयोजनं चोक्तमित्यर्थः । स्याद्वादो हेयोपादेयविशेषकृदित्यन्वयः । किंशब्दात्किमश्चेति सूत्रेण थमुप्रत्ययो भवति , ततः कथमिति रूपं लभ्यते । तदुपरि चिदित्ययं निपतो विधियते , ततः कथंचिदिति स्यात् । तस्मात्किंवृत्तचिद्विधेर्हितोः कथंचिदस्ति कथंचिन्नास्तीत्यदिरूपात्सर्वथैकान्तत्यागात् भवन्तं सप्तभङ्गनयमपेक्ष्य स्याद्वादो हेयोपादेयविशेषकृदित्यर्थः । किंवृत्ते किंशब्दादुपरिवृत्ते प्रत्यये थमि सप्तस्वेकान्तेष्वस्त्यादिनियमेष्वित्यर्थः ।

सप्तानामेकान्तानां भङ्गे हेतुं न्यायं दर्शयति –

तथा हीति ।

न प्रवर्तेतेत्यत्र हेतुमाह –

प्राप्तेति ।

सतो वस्तुतः प्राप्तस्याप्रापणीयत्वादित्यर्थः ।

न निवर्तेतेत्यत्र हेतुमाह –

हेयेति ।

असत्त्वे ह्येकान्ते हेयमेव त्यक्तमेवाहितं  सर्वदा स्यात् , तस्य च साध्यं हानमनुपपन्नमित्यर्थः ।

यत्तु हेयादिसिद्धिहेतुः स्याद्वाद इति , तत्राह –

एतदुक्तमित्यादिना ।

यदस्ति तदस्त्येवेति नियममेव मन्महे , यस्तु कथंचिदस्ति प्रपञ्चः स विकल्पितः , तत्र च हेयादिविभागसिद्धिरित्यर्थः ।

विचारासहत्वादिति ।

आरम्भणाधिकरणे (ब्र.अ.२.पा.३.सू.१४) हि सदसत्त्वे वस्तुनो न धर्मौ ; असत्त्वदशायामपि वस्त्वनुवृत्त्यापातात् , न च स्वरूपं ; सर्वदाऽद्वयप्रसङ्गादित्यादिर्हि विचारः कृतः स इहानुसन्धेय इत्यर्थः ।

पण्डितरूपाणामिति ।

प्रशंसायां रूपप्प्रत्ययः । ऋषभेण बलीवर्देन ॥३३॥ विशरारवो विशरणशीला नश्वराः ।

अनित्यत्वात्तस्येति ।

निदर्शनस्येत्यर्थः ।

दार्ष्टान्तिके तु नानित्यत्वमित्याह –

नास्थिरे इति ॥३४॥

आगमापाय्यवयवानामनात्मत्वं भाष्योक्तं तदा युज्यते , यदि नित्य आत्मेति पराभ्युपगमः ; इतरथा इष्टप्रसङ्गादारब्धावयविन एवात्मत्वेनावयवानामनात्मत्वादित्यभिप्रेत्याह –

आत्मन इति ।

आत्मानिरूपणमपि भाष्ये प्रसज्यमानमिष्टमित्याशङ्क्याह –

अनिरूपणेनेति ।

सिग् वस्त्रं विगतं येभ्यस्ते विसिचः ॥३५॥

देहान्तराप्रवेशान्मोक्षावस्थं परिमाणमन्त्यं , तस्य नित्यत्वादाद्यमध्यमयोर्नित्यत्वानुमाने परिमाणत्रयप्रसङ्गात्कथम् एकरूपपरिमाणात्मकाविशेषापादनमित्याशङ्क्याह –

एवं  हीति ।

नाद्यमध्यमपरिमाणयोर्नित्यत्वमापाद्यते , किं त्वाद्यमध्यमयोः कालयोरन्त्यपरिमाणस्यानुवृत्तिरित्यर्थः । यदि प्रागप्यासीत्तर्ह्यभूत्वा न भवतीत्यर्थः ।

नन्वन्त्यपरिमाणस्य कालत्रयेऽनुवृत्तावपि देहभेदप्राप्तिकालेष्वात्मनः परिमाणान्तराणि किं न स्युरत आह –

न चेति ।

परिमाणभेदे द्रव्यभेदप्रसङ्गादित्यर्थः । भाष्यकारेणात्मगताद्यमध्यमपरिमाणे नित्ये , आत्मपरिमाणत्वादन्त्यपरिमाणवत्ततश्चैकपरिमाणतेत्येकं व्याख्यानं कृतम् । अपरं च मोक्षकालगतात्मपरिमाणस्यावस्थितत्वान्नियतत्वात्पूर्वयोरप्याद्यमध्यमकालयोरवस्थितपरिमाण एव जीवः स्यादिति। तत्र द्वितीयव्याख्या त्वेन विशदिता ।

आद्यव्याख्यामुभयपरिमाणनित्यत्वस्यान्त्यपरिमाणदृष्टान्तेनापाद्यत्वादुभयनित्यत्वादिति सिद्धवत्सूत्रे हेतुनिर्देशायोगमाशङ्क्याह –

अत्र चोभयोरिति ।

अत्र चेति ।

सूत्रे इत्यर्थः ।

नन्वादिमध्यमान्तिमपरिमाणानां नित्यत्वे आपतिते परिमाणत्रयवत्त्वमात्मनः स्यात् , कुत एकपरिमाणताऽऽपाद्यते ? अत आह –

एकशरीरेति ।

त्रयाणां परिमाणानां सर्वशरीरेषु समत्वात्सर्वशरीरेष्वेकरूपपरिमाणताऽऽत्मनः स्यादिति। दीप्यं व्याख्येयमित्यर्थः ।

द्वितीयव्याख्यायां - सर्वदा परिमाणैक्यस्यैवापाद्यत्वात्सूत्रगतोभयशब्देन न परिमाणद्वयमभिधीयते , किंत्वाद्यमध्यमकालौ ; ततश्चाद्यमध्यमकालयोरुभयोः परिमाणनित्यत्वादित्येवं रूपे हेतुं योजयति भाष्यकार इत्याह –

द्वितीये त्विति ।

अस्यां व्याख्यायामविशेषशब्देन न परिमाणत्रयस्य सर्वशरीरेषु तुल्यत्वमापाद्यते , किंतु यदैकशरीरे परिमाणतामात्रं सर्वशरीरेष्वापाद्यते तदाऽणुर्महान्वाऽत्मा सर्वदेहेषु स्यादित्येवंरूपमित्याह –

एकशरीरेति ॥

इति षष्ठमेकस्मिन्नसंभवाधिकरणम् ॥

पत्युरसामञ्जस्यात् ॥३७॥ सत्त्वासत्त्वादेरेकत्रासंभववदधिष्ठातृत्वोपादानत्वयोरप्येकत्रासंभव इति प्रत्यवस्थानात्सङ्गतिः । सांख्ययोगव्यपाश्रया इत्यादिभाष्यं व्याचष्टे –

हिरण्यगर्भेत्यादिना ।

भाष्यगतपुरुषपदव्याख्यानं –

दृक्शक्तिरिति ।

शक्तिग्रहणं तु समर्थापि सर्वं ज्ञातुं जैवि दृग् न जानात्यावृत्तत्वादित्यर्थम् ।

कथं तर्हि जीवस्य ज्ञातृत्वं ? तत्राह –

प्रत्ययेति ।

प्रत्ययमन्तः – करणपरिणाममनुपश्यतीति तथोक्तः ।

भाष्ये प्रधानपुरुषयोरधिष्ठातेति द्विवचनप्रयोगादेको जीव इति भ्रमः स्यात्तं व्युदस्यति –

स चेति ।

समासान्तर्वर्त्येकवचनं जात्यभिप्रायेणेत्यर्थः । क्लेशेति सूत्रमीक्षत्यधिकरणे (ब्र.अ.१.पा.१.सू.५) व्याख्यातम् । पुरुषत्वात्प्रधानादन्यः क्लेशाद्यपरामृष्टत्वात्पुरुषादन्यः – जीवादन्य इत्यर्थः । गूढचर्या स्वगुणाप्रख्यापनेन देशेषु वासः ।

ईश्वरो , न द्रव्यं प्रत्युपादानं , चेतनत्वात्कुलालवदित्याह –

चेतनस्येति ।

कुलालस्यापि सुखाद्युपादानत्वात्साध्यवैकल्यं स्यात्तद्वारणाय द्रव्यमित्यध्याहृतम् । जगत्कारणानां प्रधानस्य परमाणूनां चेत्यर्थः ।

निमित्तमित्यस्य विवरणम् –

अधिष्ठातेति ।

सिद्धान्तस्तु अधिगम्य श्रुतेरीशमनुपादानता यदि । अनुमीयेत बाधः स्यादाश्रयासिद्धिरन्यथा ॥ किमप्रमित ईश्वरेऽनुपादानत्वं साध्यते , उत प्रमिते । नाद्यः ; आश्रयासिध्द्यापातात् । द्वितीयेऽपि तत्प्रमितिः श्रुतेरनुमानाद्वा पौरुषेयागमाद्वा । प्रथमे किमीक्षणपूर्वककर्तृत्वादिप्रतिपादकश्रुत्यैवानुपादानत्वं साध्यते , तत्पूर्वकानुमानाद्वा ।

नाग्रिमः ; तस्याः श्रुतेर्निमित्तत्वमात्रपरत्वं न तूपादानत्वनिषेधपरत्वमिति प्रकृतिश्चे(ब्र.अ.१.पा.४.सू.२३) त्यधिकरणे सुसाधितत्वादित्याह –

न तावदिति ।

न द्वितीय इत्याह –

तस्मादिति ।

आस्थीयमानमपि न संभवति ; तदात्मानं स्वयमकुरुतेत्यादिश्रुत्यैव बाधादित्यर्थः ॥

अस्तु तर्ह्यनुमिते ईश्वरेऽनुपादानत्वानुमानमत आह –

तत्रेति ।

ईश्वरे इत्यर्थः । पौरुषेयागमं च निषेत्स्याम इति तावच्छब्दः । तथाहि – न तावदाद्यं कार्यं सकर्तृकं कार्यत्वात्कुम्भवदिति मानम् ; जीवादृष्टजत्वसिद्धेः , अव्यवहितप्राक्कालवर्तिप्रयत्नजत्वसाधने चाद्यकार्यव्यवहितप्रयत्नजत्वस्य कुम्भेऽभावेन साध्यवैकल्यात् , कुम्भाव्यहितप्रयत्नजत्वस्य आद्ये कार्ये बाधात् , किंचिदव्यवहितप्रयत्नजन्यत्वस्य च सिद्धसाधनात् । अदृष्टाव्यवहितप्राक्कालप्रयत्नजत्वादाद्यकार्यस्य । अथ द्व्युणुके द्व्युणुकोपादानसाक्षात्कारवज्जन्यं कार्यत्वादिति। तच्चः न ; अप्रसिद्धविशेषणविशेष्यत्वाभ्यां द्व्युणुकस्य तदुपादानसाक्षात्कारस्य चासिद्धेः । दृष्टान्ते च संदिग्धसाध्यत्वम् ; घटस्य द्व्युणुकोपादानसाक्षात्कारवदीश्वरप्रयत्नजन्यत्वस्यासम्प्रतिपत्तेः । अदृष्टं प्रत्यक्षं मेयत्वादित्यत्र च योगिभिरर्थान्तरता , कार्यं  सर्वज्ञकर्तृकं कार्यत्वादित्यत्र च । स्यादेतत् - धर्मो भ्रमसमानाधिकरणधर्मविषयत्वरहितसाक्षात्कारविषयः , मेयत्वाद् , घटवत् । साक्षात्कारगोचर इत्युक्ते योगिभिरर्थान्तरतेति भ्रमसमानाधिकरणधर्मविषयत्वरहितग्रहणम् ; योगिसाक्षात्कारस्य कालभेदेन भ्रमसमानाश्रयत्वात् । भ्रमसमानाधिकरणत्वरहितसाक्षात्कारगोचर इत्युक्ते चाप्रसिद्धविशेषणत्वमिति तन्निवृत्त्यर्थं धर्मविषयत्वग्रहणम् । अस्मदादीनां घटादिविषयसाक्षात्कारस्य भ्रमसमानाश्रयत्वेऽपि धर्मविषयत्वाभावेन भ्रमसमानाधिकरणत्वे सति धर्मविषयत्वरूपविशिष्टधर्मरहितत्वात्तत्र साध्यसिद्धेः । साक्षात्कारस्य च भ्रमसमानाधिकरणत्वे सति धर्मविषयत्वरहितत्वं धर्मविषयत्वराहित्याद्वा भ्रमसमानाधिकरणत्वराहित्याद्वा भवति। आद्ये तस्य धर्मविषयत्वव्याघात इति द्वितीयः स्यात् । तथा च तादृशसाक्षात्कारवदीश्वरसिद्धिरिति। तन्न ; किमिदं धर्मविषयत्वरहितत्वम् । धर्मविषयत्वसंसर्गभाववत्त्वमिति चेत्तत्किं धर्मविषयत्वसंसर्गान्योन्याभाववत्त्वमुत तत्संसर्गाभाववत्त्वम् । नाद्यः ; तथासत्यस्य विशेषणस्य वैयर्थ्यात्साक्षात्कारपदेनैव तद्वाच्यार्थस्य धर्मविषयत्वसंसर्गान्योन्याभाववत्त्वसिद्धेः । न हि धर्मविषयत्वसंसर्गात्मकः कश्चित्साक्षात्कारोऽस्ति , यद्व्यवच्छेदार्थमिदं विशेषणम् । न द्वितीयः ; धर्मविषयत्वसंसर्गसंसर्गान्योन्याभावमादाय विशेषणवैयर्थ्यतादवस्थ्यात् , तत्रापि संसर्गान्तरं प्रति धावने च तत्तदन्योन्याभावमादाय वैयर्थ्यधावनात् । अथ मतं न संसर्गस्य  संसर्गान्तरमस्ति , किंतु स्वयमेव स्वस्य संसर्ग इति क्वानवस्थेति ? नैतत् ; तथासति तादृशसंसर्गान्योन्याभावमादाय विशेषणवैयर्थ्येन वज्रलेपनात् । एतत्खण्डनभयेन यदि विशेषणमुज्झसि , तर्हि ग्रस्तोऽसि योगिभिरर्थान्तरतया । एवं सर्वा महाविद्यास्तच्छाया वाऽन्ये प्रयोगाः खण्डनीया इति ॥ तत्सुखाद्वैतबोधात्मस्वभावहरये नमः । वेदान्तैकप्रमाणाय कुतर्काणामभूमये ॥ तस्मात्सुष्ठूक्तं तत्रेश्वरेऽनुमानं तावन्न संभवतीति।

अथवा –पूर्वग्रन्थेनास्मिन्नर्थे ईश्वरस्य निमित्तमात्रत्वे प्रमाणान्तरमास्थेयमिति सामान्यतः श्रुतिव्यतिरिक्तप्रमाणापेक्षामुक्त्वा किं तदनुमानं पौरुषेयागमो वेति विकल्प्याद्यं प्रत्याह–

तत्रानुमानमिति ।

यथैव चेतनस्य निमित्तत्वमात्रमनुमीयते , तथा रागादिकमप्यनुमेयं व्याप्तेरविशेषात्तथा च वाद्यभिमतनिरवद्यत्वविशेषविरुद्धोऽयं हेतुरित्याह –

तद्धि दृष्ट्यनुसारेणेति ।

ननु सिद्धान्ते श्रुतिगम्येश्वरस्यापि पुरुषत्वाद्रागादिमत्त्वानुमानं दुर्वारमत आह –

एतदुक्तमिति ।

व्याप्त्यपेक्षं ह्यनुमानं व्याप्त्युपनीतं सर्वमनुमन्यते । आगमस्तु स्वतन्त्रस्तत्र यत् तद्विरुद्धमनुमानं तत् कालातीतं स्यादित्यर्थः । लोहगन्धिता कलङ्कगन्धिता ।

कथं तर्हि मानान्तरानुसारेणापूर्वादिकल्पना ? तत्राह –

यस्त्विति ।

तत्राप्यागमप्रामाण्यात्कालान्तरकृतयागात्स्वर्गोऽस्तु का क्षतिः ? अनन्तरपूर्वक्षणवर्तिनः कारणत्वमिति लोकानुभावमनुरुध्यापूर्वकल्पनेत्यर्थः ।

इदानीं चेत्कर्मेश्वरयोः प्रवर्त्यप्रवर्तकत्वं प्रतीयेत , तत एतद्बलाद्बीजाङ्कुरवत् परंपराऽवलम्बिष्यते , तत्र कुत इतरेतराश्रयत्वं कुतस्तरामन्धपरंपरेत्याशङ्क्यादौ तावत्प्रवर्त्यप्रवर्तकभावानुपपत्तिं कर्मेश्वरयोर्दर्शयति –

यदीश्वर इति ।

अथवा –करुणयैवेश्वरः प्रेरितः कर्म कारयति , तत्कुत इतरेतराश्रयत्वं भाष्ये उच्यते ? तत्राह–

यदीश्वर इति ।

कपूयं कुत्सितम् । उत्तरस्मिन् व्याख्याने कर्मभिः प्रयोजनैः करुणया हेतुना प्रवर्त्यत इति दृष्टविरुद्धम् ; दृश्यमानकार्यस्य करुणाहेतुकत्वविरुद्धदुःखात्मकत्वादिति योजना ।

ईश्वरेण पूर्वं कर्म तावत्प्रवर्तयितुं न शक्यते ; कुत्सितफलानुदयप्रसङ्गादेवं पूर्वकर्मेश्वराप्रवर्तितं कथमीश्वरप्रवर्तनलक्षणं कार्यं करोति ? एवं सति प्रवर्तकत्वोपपत्तिमनुक्त्वा केवलं ततः पूर्वकर्मैवावालम्ब्यते , तत्राह –

तत्रापीति ।

तत्रापीश्वरप्रवर्तने स्वकार्ये पूर्वं कर्म ततः पूर्वभाविकर्मप्रवर्तितेनेश्वरेण प्रवर्तितमिति वक्तव्यं , तथा च सर्वत्रानुपपत्तिसाम्यादन्धपरम्परेत्यर्थः । द्वावपि कर्मेश्वरौ ।

अस्माकं त्विति ।

मायामय्यां प्रवृत्तावचोद्यत्वादित्यर्थः ।

एवं श्रुतेरनुमानाच्चेश्वरसिद्धिं निरस्य पौरुषेयागमात्तत्सिद्धिर्निरस्यत इत्याह –

परस्यापीति ।

अस्माकं त्विति ।

शास्त्रयोनित्वेऽपीश्वरस्यानादिसिद्धनियतक्रमापेक्षणान्नेश्वराधीनं वेदस्य प्रामाण्यं किंतु स्वतः । यथा देवदत्तकृतत्वेऽपि दीपस्य प्रकाशनशक्तिमत एव कृतत्वाद् न देवदत्तापेक्षं तस्य प्रकाशकत्वं तद्वदित्यर्थः ।

ननु रूपादिहीनस्याधिष्ठेयत्वानुपपत्तिर्मायायामपि तुल्या , तत्राह –

यथादर्शनमिति ।

अधिष्ठानेति (ब्र.अ.२.पा.२.सू.३९) सूत्रगतव्याख्यानयोर्भेदमाह –

पूर्वमिति ।

करणवच्चेदिति (ब्र.अ.२.पा.२.सू.४०) सूत्रस्थव्याख्यानयोर्विशेषमाह –

तथेति ।

प्रधानपुरुषेश्वराणामिति ।

एषां पुरुषान् जात्यैकीकृत्य त्रित्वं तावत्सिद्धं , पुरुषाणां तु परार्धादिसंख्यासु मध्येऽन्यतमसंख्ययेयन्त एवेति संख्याभेदवत्त्वं द्रव्यत्वात् कुसूलमितधान्यवदित्यनुमाय सर्वेषां प्रधानादीनां संख्यावत्त्वादन्तवत्त्वं विनाशित्वमनुमातव्यम् । यद्यपि द्रव्यत्वादेवान्तवत्त्वं सर्वेषामनुमातुं शक्यम् ; तथापि प्रवाहनियत्वादनित्यानामपि स्रोतोरूपेण संसारवाहकत्वशङ्कां व्यावर्तयितुं संख्याभेदवत्त्वमनुमितम् । एवं तावद्द्रव्याश्रितैव संख्येति येषामाग्रहस्तन्मते संख्याभेदवत्त्वे द्रव्यत्वं हेतूकृतम् ।

अथ संख्यां विहाय सर्वत्र संख्यास्तीति मतं तन्मतेन मानं –

संख्यान्यत्वे सतीति ।

संख्यान्यत्वादित्यर्थः । सप्तमी च निमित्तार्था ।

अथ संख्यायामपि संख्यास्तीति मतं , तत्रानुमानमाह –

प्रमेयत्वादिति ।

सामान्यतो दृष्टानुमानोपन्यासस्तु ईदृशेनापि दूष्यत्वादाभासतरः परपक्ष इति द्योतनाय ।

व्याख्यातेऽर्थे सूत्रमवतारयति –

ततश्चेति ।

ननु  बाह्यप्यन्तवदेकत्वादेकघटवदिति किं न स्यादत आह –

अस्माकं त्विति ।

भाष्यस्थस्वरूपपरिमाणपदं व्याचष्टे –

स्वरूपेति ।

परिहरति ।

तत ईश्वरस्येत्यादिभाष्येणेति शेषः ।

असति ह्यन्ते तदपरिच्छेदो न दोषाय , अस्ति च स इत्याह –

आगमेति ।

आगमानपेक्षो वादी तस्येति ॥४१॥

इति सप्तमम् पत्यधिकरणम् ॥

उत्पत्त्यसंभवात् ॥४२॥ अधिष्ठातैवैश्वर इति मते निरस्ते प्रकृतिरपि स इति मतस्य वेदसंगतार्थत्वाज्जीवोत्पत्तावपि प्रमाणत्वमतो जीवस्वरूपतया बोध्यमानाद् ब्रह्मणो जगत्सर्ग ब्रुवतः समन्वयस्य तेन बाध इति शङ्कानिरासात्संगतिमभिप्रेत्याह –

अन्यत्रेति ।

पञ्चरात्रकर्तुर्वासुदेवस्य वेदादेव सर्वज्ञत्वावगमात् कपिलपतञ्जल्यादीनां च जीवत्वात्पञ्जरात्रस्य च पुराणेषु बुद्धादिदेशनावद्व्यामोहार्थमीश्वरप्रणीतत्वश्रवणान्न योगाद्यधिकरणगतार्थता । अनन्तरसंगतिवशादिह पादेऽस्य लेखः ।

भवतु क्रियाकरणमुत्पाद्यं न तु ज्ञानकरणमित्याशङ्क्याह –

प्रयत्नेति ।

प्रयत्नादीनां करणत्वं विवक्षातः । सिद्धान्तस्तु – बुद्धिपूर्वकृतिः पञ्चरात्रं  निःश्वसितं श्रुतिः । तेन जीवजनिस्तत्र सिद्धा गौणी नियम्यते ॥ यावध्द्येकदेशे वेदाऽविरोधादीश्वरबुद्धेर्वेदमूलत्वं वेदाद्वा सर्वविषयत्वं प्रमीयते , तावदेव स्वतःप्रमाणवेदाज्जीवानुत्पत्तिप्रमितौ तादृग्बुद्धिपूर्वकेश्वरवचनान्न जीवोत्पत्तिरवगन्तुं शक्यते । अतः प्रमाणापहृतविषये गौणं तद्वचनं न तु भ्रान्तम् पूर्वपक्षयुक्तेरिति। संकर्षणसंज्ञो जीवः प्रद्युम्नं जनयितुं करणान्तरवान्न वा । आद्ये तदेव सर्वत्र करणं स्यादिति न प्रद्युम्नः करणं भवेत् ।

द्वितीयं प्रत्याह –

संकर्षणोऽकरण इति ।

करणसामर्थ्य इति ।

इह करणं कृतिः ।

परस्परव्याहतेच्छा इति ।

व्याहतेच्छत्वे ईश्वरत्वव्याघातादित्यर्थः ।

उत्पन्ने हि कार्ये तत्प्रतीश्वरत्वमुत्पत्तिरेव न स्याद् , इत्याह –

व्याहतकामत्वे वेति ।

परिशुद्धं निश्चितम् ।

अनेकेश्वरत्वेऽपसिद्धान्तमाह –

भगवानेवेति ।

व्याख्यातो भाष्ये इति शेषः ॥

इति अष्टममुत्पत्त्यधिकरणम् ॥

इति श्रीपरमहंसपरिव्राजकाचार्यानुभवानन्दपूज्यपादशिष्यभगवदमलानन्दविरचिते वेदान्तकल्पतरौ द्वितीयाध्यायस्य द्वितीयः पादः

न वियदश्रुतेः॥१॥ इह पादे भूतभोक्तृविषयवाक्यानां विरोधः परिह्रियते । प्रासङ्गिकीं पादसंगतिं वक्तुं विप्रतिषेधाच्चेति भाष्यम् । तत्र श्रुतिविप्रतिषेधादित्यर्थः । परपक्षेषु सर्वत्र स्ववचनविरोधस्याभावादित्यभिप्रेत्याह –

श्रुतीति ।

न वियदिति पूर्वपक्षः अस्ति त्विति सिद्धान्त इति भ्रमं व्यावर्तयति –

इह हीति ।

एवं ह्यविरोधाध्यायसंगतिरित्यर्थः । अत्र हि गौण्यसंभवादित्येकदेशिसूत्रस्य न वियदिति सूत्रोक्तानुत्पत्त्युपजीवित्वादेकवाक्यता ।

अत इदमप्येकदेशिन इति ।

केचित्तु – सूत्रद्वयेन पक्षद्वयं प्रदर्श्य विप्रतिषेध उच्यते , पादसंगतपूर्वपक्षार्थत्वसंभवे सूत्रस्यैकदेशिमतार्थत्वायोगात् इत्याहुः । तन्न किमश्रुतेरिति हेतुः सार्वत्रिक उतैकदेशपरः । नाद्यः तैत्तिरीयके नभःसंभवश्रवणात् । नान्यः ; अनुत्पत्त्यसाधकत्वात् । न च क्वचिच्छ्रवणात् क्वचिदश्रवणाच्च विप्रतिषेधः ; अश्रुतस्थले उपसंहारसंभवात् । न चैहैवोपसंहारचिन्ता ; सर्ववेदान्तप्रत्ययाद्यधिकरणपौनरुक्त्यापातात् । तस्मान्न विप्रतिषेधः सूत्राभ्यां दर्शयितुं शक्यः । ततः क्वचिदाकाशस्य प्राथम्यं श्रुतं क्वचित्तेजस इत्येव विप्रतिषेधः । पूर्वपक्षाद्बहिष्ठात् सिद्धान्तच्छायमेकदेशिमतमिति संगतिः पादेन । एवमाऽध्यायसमाप्तेः प्रथमम् विप्रतिषेधादप्रामाण्येन पूर्वपक्षः , तत एकदेशिव्याख्या ततः सिद्धान्त इति दर्शनीयम् ।

नन्वेकदेश्यपि श्रुतौ सत्यां कथमश्रुतेरिति ब्रूयाद् ? अत आह –

तस्याभिसंधिरिति ।

विरोधेन पूर्वपक्षे भाष्यविरोधमाशङ्क्याह –

तदिदमिति ।

अश्रुतस्थलेऽपि श्रुतोत्पत्तेरुपसंहारादविरोधमाशङ्क्याह –

पूर्वपक्षी – न च श्रुत्यन्तरानुरोधेनेत्यादिना ।

अस्ति त्वित्यपि सूत्रं निगूढाभिसंधेः सिद्धान्तिन एव अभिप्रायानभिव्यक्तिमपेक्ष्य पूर्वपक्षसूत्रमित्युक्तमिति न वियदिति सूत्रेण पुनरुक्तिमाशङ्क्याह –

स्वाभिप्रायमिति ।

अश्रुतेरित्यस्य मुख्यश्रुत्यभावादिति ह्यभिप्रायस्तं विवृणोतीत्यर्थः ।

आदिग्रहणेनेति ।

विभुत्वादिलक्षणादित्यत्रत्येनेत्यर्थः । घटादिव्यावृत्त्यर्थमस्पर्शत्वं क्रियादिव्यावृत्त्यर्थं द्रव्यत्वविशेषणम् ।

एकस्य संभूतशब्दस्य सकृत्प्रयोगे गौणमुख्यत्वव्याघातस्य ब्रह्मशब्ददृष्टान्तेन कथं परिहारः , तत्रापि तुल्यत्वादनुपपत्तेरित्याशङ्क्योभयत्र न्यायमाह –

पदस्येति ।

अर्थो हि गौणत्वमुख्यत्वविरुद्धधर्माध्यासं न सहते , शब्दस्तु येनानुषज्यते तेन योग्यतामपेक्ष्य संबध्यते , ततो यत्र मुख्यवृत्त्याऽन्वययोग्यता तत्र मुख्योऽन्यत्र गौणः संभवतीत्यर्थः॥५॥

कुलशब्दस्य संतानवाचित्वं व्यावर्तयति –

गृहमिति ।

अमत्रशब्दस्य स्थालादिवचनत्वं च व्युदस्यति –

घटशरावादीनीति ।

क्षीरस्येति षष्ठी तृतीयार्थे । द्वे किल पूर्वपक्षिणाऽमुपपत्ती उक्ते , तत्तेजोऽसृजतेत्यत्राकाशस्योपसंहारे सकृदसृजतेति श्रुतस्य स्रष्टुराकाशतेजोभ्यां संबन्धे सत्यावृत्त्या वाक्यभेदः स्याद् , द्वयोश्चाकाशतेजसोः प्रथमसृष्टत्वविरोध इति।

तत्र द्वितीयामनुपपत्तिं परिहरति –

श्रुत्योरिति ।

तेजः प्रथमं सृष्टमिति प्रथमशब्दस्य छान्दोग्यश्रुतावश्रवणात्तेजोजन्ममात्रेणान्यथोपपत्तिरित्याकाशमेव प्रथमं , तेजस्तु यथातैत्तिरीयश्रुति तृतीयमिति न विरोध इत्यर्थः ।

तदुक्तं भाष्ये –

तृतीयत्वश्रवणादिति ।

ननु यद्यपि प्रथमशब्दो न श्रुतः ; तथापि प्रथमं तावत्तेजोऽवगतं तदाकाशोपसंहारे बाध्येतेति शङ्कते –

नन्वसहायमिति ।

परिहारभाष्याभिप्रायमाह –

सर्गसंसर्ग इति ।

तेजसो जन्मसंसर्ग एव श्रुतः , भेदस्तु व्यावृत्तिराकाशस्य न श्रुता , किंतु प्रथमस्थाने तेजः श्रवणादर्थात्कल्प्यते , स्थानं च तैत्तिरीयश्रुत्यन्तरेण विरोधात्तेन बाध्यते ; स्थानाच्छ्रुतेर्बलीयस्त्वादित्यर्थः ।

न केवलं विरोधादाकाशजन्माभावकल्पना , किंतु श्रुतानुपयोगादपीत्याह –

न च तेजःप्रमुखेति ।

तत्रापि लभ्यमित्यन्तः पूर्वोक्तविरोधानुवाद एव व्यतिरेको व्यावृत्तिश्रुत्यन्तरश्रुतेर्नाकाशजन्मना तस्यार्थिकस्य व्यतिरेकस्य बाधने श्रुतस्य तेजःसर्गस्य नानुपपत्तिः । अतः श्रुताकाशजन्मविरोधित्वात् श्रुततेजोजन्मानुपयोगित्वाच्चाकाशजन्माभावो न कल्प्य इत्यर्थः ।

प्रथमामनुपपत्तिं प्रसङ्गद्वारेणोत्थाप्य परिहरति –

स्यादेतदित्यादिना ।

तत्र किमर्थानुपपत्तिरुच्यते , शब्दानुपपत्तिर्वा ? नाद्य इति तावत्प्रथमं प्रतिपाद्यते , तत्र यदुक्तं यथैकं वाक्यमनेकार्थं न भवति , एवमेकस्य कर्तुरनेकव्यापारवत्त्वमपि विरुद्धमिति , तत्र दृष्टान्तस्य वैषम्यमाह –

वृद्धप्रयोगेति ।

अनेकत्रार्थेऽनावृत्तस्य शब्दस्य व्यापारो वृद्धव्यवहारे न दृष्टः , आवृत्तौ तु शब्दभेद एवेति नैकस्य शब्दस्य नानार्थतेत्यर्थः ।

दार्ष्टान्तिके तु नैवमित्याह –

दृष्टं त्विति ।

शब्दानुपपत्तिं परिहरति –

न चास्मिन्निति ।

तत्तेजोऽसृजतेत्यत्र ह्याकाशजन्मन्युपसंहृते वाक्यद्वयमनुमीयते तदाकाशमस्रुजत तत्तेजोसृजतेति च । ततश्चैकस्मिन् श्रूयमाणे वाक्येन शब्दावृत्तिरूपवाक्यभेदापत्तिरित्यर्थः ।

वाक्यानामिति ।

बहुवचनमुपसंहारोदाहरणान्तराभिप्रायं प्रथमस्थाने तेजःश्रवणमर्थादाकाशस्य प्रथमं जन्म वारयतीत्यार्थिकक्रमस्याकाशजन्मश्रुत्या बाधो दर्शितः ।

इदानीं क्रमस्य  पदार्थधर्मत्वाच्च न श्रुताकाशपदार्थबाधकत्वमित्याह –

गुणत्वादिति ।

वियदुत्पत्त्यभ्युपगमेन श्रुतिविप्रतिषेधवादिनिराकरणे प्रस्तुते वियदुत्पत्तिहेतुकथनं भाष्यकारीयमसंगतमित्याशङ्क्याह –

सिंहावलोकितेति ।

विकारा इति ।

पराधीनसत्ताका इत्यर्थः । एवं च विभक्तत्वमविद्यादौ नानैकान्तं तस्य प्रागभावत्वाभावेऽप्यध्यस्तत्वेन परायत्तसत्ताकत्वाज्जीवेश्वराद्यपि विभागविशिष्टरूपेण समारोपितमेव ।

नन्वद्वैतवादिनः कथमाकाशादेर्विभक्तत्वसिद्धिरत आह –

आत्मान्यत्वे सतीति ।

तत्त्वतो विभक्तत्वाभावेऽऽप्यविद्ययाऽऽकाशादेरन्यत्वकल्पनायां सत्यामस्ति विभक्तत्वमित्यर्थः । विभागश्च धर्मिसमानसत्ताको विवक्षितः । तथा च न ब्रह्मणि व्यभिचारः ; तद्गतस्याकाशादिप्रतियोगिकभेदस्य मिथ्यात्वेन ब्रह्मसमानसत्त्वाभावादिति।

भाष्ये कथमात्मनः कार्यत्वे सत्याकाशादेर्निरात्मकत्वमापाद्यते ? न ह्यन्यस्य कार्यत्वेऽन्यं निरात्मकं स्यादत आह –

निरुपादानं स्यादिति ।

सर्वकार्यसृष्टेः प्राग्यद्यात्मापि न स्यात् , तर्हि निरुपादानत्वमसत्त्वं कार्यस्येत्यनेनापाद्यते । उपादानं हि कार्यस्यात्मेत्यर्थः ।

भाष्योक्तशून्यवादप्रसङ्गस्य तन्मतेनेष्टप्रसङ्गत्वमाशङ्क्याह –

शून्यवादश्चेति ।

श्रुतिममन्यमानं प्रत्याह –

उपपादितं चेति ।

भाष्ये आत्मसमर्थनमात्मन एवाकाशाद्युपादानत्वसमर्थनार्थम् ; अन्यथा प्रकृतासंगतेरित्यभिप्रेत्याह –

आत्मवादे चेति ।

आत्मत्वादेवेति ।

प्रत्यगात्मनो निराकरणशङ्काऽनुपपत्तिरित्येतद्भाष्यमात्मत्वादेवोपादानत्वादेवेति व्याख्येयमित्यर्थः ।

तदर्थमात्मन उपादानत्वं समर्थयते –

एतदुक्तमिति ।

वियदादेर्भावकार्यत्वात्सोपादानत्वं तदुपादानस्य च श्रुतावात्मत्वम् सिद्धमित्यर्थः ।

प्रकृतिप्रत्ययाभ्यामिति ।

ज्ञा इति धात्वंशः प्रकृतिः । तव्य इति प्रत्ययः । ज्ञानविशिष्टस्य ज्ञेयस्यान्यथाभावोक्तिर्विशेषणभूतज्ञानेऽपि द्रष्टव्येत्यर्थः ।

क्षीरावयवानां दध्युपादानत्वाद्दृष्टान्तः साध्यसम इत्याशङ्क्याह –

तत्र नावयवानामिति ।

उपात्तं सिद्धम् । न हि दधिभावसमये क्षीरं नश्यति , यतस्तदवयवानामारम्भकत्वं कल्प्येतेत्यर्थः ।

ननु दध्यनेकोपादानं कार्यद्रव्यत्वात् पटवद् इत्यनुमीयतां , तत्राह –

यथेति ।

यथा भवतां क्षीरे नष्टे क्षीरारम्भकपरमाणौ दध्यारम्भाय क्षीररसादिव्यतिरेकेणापरे रसादय उदयन्ते , तेषां चैकारभ्यत्वमेवं दध्नोऽपि किं न स्यात् ? तस्यापि दुग्धसंस्थानमात्रत्वेन गुणवद्द्रव्यान्तरत्वानभ्युपगमादिति भावः॥७॥

इति प्रथमं वियदधिकरणम्॥

एतेन मातरिश्वा व्याख्यातः॥८॥ संगतिमाह –

यदीति ।

पूर्वाधिकरणे हि ब्रह्मण्यद्वितीयत्वप्रतिज्ञा न गौणी एकाऽद्वितीयैवशब्दैरस्या अभ्यासादित्युक्तं  तद्वद्वायुनित्यत्वमपि नापेक्षिकमभ्यस्यमानत्वादित्यर्थः ।

अन्तरिक्षसहितवाय्वनुत्पत्तिवादिवाक्यमात्रोदाहृतावन्तरिक्षोत्पत्तेः पूर्वत्रोदाहृतेर्वायुनित्यत्वोक्तिरप्यौपचारिकीति शङ्का स्यात्तां परिहरति –

पवनस्य विशेषेणेति ।

मुक्त्वाऽन्तरिक्षमित्यर्थः ।

चेनेति ।

चकारेणेत्यर्थः ।

तदुपपादनार्थत्वाच्चेति ।

बृहदारण्यके खल्वनेन ह्येतत्सर्वं वेदेत्यात्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञातं वायुश्चान्तरिक्षमित्यादिवाक्यं चात्मकार्यवाय्वादिप्रदर्शनेन तदुपपादकमित्यर्थः ।

प्रधानेनाप्रधानबाधमुक्त्वा गुणभूतावान्तरवाक्यैरपि बहुभिर्वायुनित्यत्ववाक्ययोर्बाधमाह –

तेषामपीति ।

तेषामवान्तरवाक्यानां मध्ये इत्यर्थः ।

अद्वैतप्रतिपादकानामिति ।

इदं सर्वं यदयमात्मेत्यादिवाक्यानामित्यर्थः । मातरिश्वोत्पत्तिक्रमग्रहणमाकाशजन्मसमर्थनात् कार्यस्यापि कार्यं वायुः कुतोऽस्य नित्यत्वमित्यर्थम्॥८॥

इति द्वितीयं मातरिश्वव्याख्यानाधिकरणम्॥

असंभवस्तु सतोऽनुपपत्तेः॥९॥ भास्करोक्तं दूषणं शङ्कित्वा भाष्यमवतारयति –

नन्वित्यादिना ।

अग्निविस्फुलिङ्गदृष्टान्तश्रुतिविरोधादिति। ननु नात्माश्रुतेरित्यधिकरणेऽप्येतच्छ्रुतिबलेन पूर्वपक्षः , सत्यम् ; तत्र हि ब्रह्म नित्यमुपेत्यैव जीवस्य तस्मादुत्पत्तिरेतद्वाक्यबलेन शङ्किष्यतेऽत्र तु यथाग्नेरग्निरेव विस्फुलिङ्ग उत्पद्यते , एवं ब्रह्मान्तराद् ब्रह्मेति शङ्क्यते ।

ननु यद्यात्मा आत्मान्तरं प्रति कारणं , तर्हि तस्याप्यन्य इत्यनवस्थेत्याशङ्क्याऽग्निविस्फुलिङ्गवदनादित्वाददोष इत्याह –

न चेति ।

अपि च विवर्तता हि कार्यता , तत्र ब्रह्म कार्यमिति वदन् प्रष्टव्यः किं ब्रह्म स्वयं सत्यमसत्ये कुत्रचिदध्यस्तम् , उत सत्यान्तरे , किं वा विनैवाधिष्ठानेन स्वयमेवारोपितम् ।

नाद्य इत्याह –

यत्स्वभावाद्विचलतीति ।

न द्वितीय इत्याह –

ययोस्त्विति ।

न तृतीय इत्याह –

न च निरधिष्ठान इति ।

अनादित्वान्नानवस्थादोषमावहतीत्युक्तत्वाद् भाष्यायोगमाशङ्क्याह –

पारमार्थिको हीति ।

भाष्येऽनवस्थाशब्देन प्रमाणाभाव उच्यते । अग्निविस्फुलिङ्गादेर्हिक्वचित्कार्यकारणभावस्य प्रमितत्वात् प्रागप्येविमिति परम्परा स्यादत्र तु विकारस्य सतो ब्रह्मणः समारोपिते क्वचित्समारोपः स्यात्स च न प्रमित इत्यपरिनिष्ठेत्यर्थः । माध्यमिकमतनिषेधप्रस्तावे हि अन्यत्तत्त्वमनधिगम्य  प्रत्यक्षादिप्रमितनिषेधो न  युज्यते , तैरेव विरोधादतः प्रमितः परमार्थ एवाधिष्ठानमिति ह्युपपादितम् ।

असदधिष्ठानेति ।

असच्छब्दोऽपरमार्थवचनः । भास्करस्य भाष्यकारीयमते यदरुचिनिदानं तत्प्रागेव विचिकित्सितम् ।

इदानीं तदुदीरितामधिकरणभङ्गीं भञ्जयति –

ये त्विति ।

क्लेशेनेति ।

सतो विद्यमानस्य गुणादेर्नित्यत्वासंभवः , कुतः ? अद्वितीयश्रुत्यनुपपत्तेरित्यध्याहारः क्लेशः । किंच तैरश्रुतोत्पत्तिकानामनुत्पत्तिशङ्कानिरासोऽधिकरणार्थ इत्युच्यते ।

ततश्च श्रुतिविरोधापरिहारात् पादासंगतिरित्याह –

अविरोधेति ।

यत्तु - केशवेन समादधे पूर्वाधिकरणार्थ एवात्राक्षिप्यते ; श्रुताकाशादिभिरश्रुतदिगादीनां परिसंख्यायां प्रतिज्ञाव्यतिरेकयोर्बाधाद् , अपरिसंख्यायां त्वेकदेशोपादानवैयर्थ्यम् - इति। तन्न ; अनादिपूर्वपक्षा भासोत्प्रेक्षितानुत्पत्तीनामाकाशादीनामुत्पत्त्यभिधानस्य सर्वकार्योपलक्षणार्थत्वादिति॥९॥

इति तृतीयमसंभवाधिकरणम्॥

तेजोऽतस्तथा ह्याह॥१०॥ अध्यस्तस्याधिष्ठानत्वायोगान्न ब्रह्मणः कुतश्चित्संभव इत्युक्तं , तर्हि वायोरप्यध्यस्तत्वान्न तेजसस्ततो जन्म , किंतु ब्रह्मण एवेति प्रत्यवस्थानात्संगति।

अत्र पूर्वपक्षसम्भावनार्थं भाष्यं वायोरग्निरिति क्रमोपदेशो वायोरनन्तरमग्निः संभूत इति ।

तदनुपपन्नम् , वायोरनन्तरमिति दिग्योगार्थपञ्चम्या अनन्तरमित्युपपदसापेक्षत्वात् , अपादानपञ्चम्या निरपेक्षत्वाद् , वायोरेव तेजःप्रत्युपादानत्वप्रतीतेरित्याशङ्क्याह –

यद्यपीति ।

बहुश्रुतयस्तत्तेज इत्याद्यास्ता हि ब्रह्मजत्वं तेजसोऽभिवदन्त्यो वायुजत्वे विरुध्येरन्निति।

ननु श्रुतयः परम्परया ब्रह्मजत्वेऽपि योक्ष्ययन्तेऽत आह –

न चेति ।

पारम्पर्यसंबन्धिदृष्टान्तमाह –

वाजपेयस्येति ।

वाजपेयस्य यूप इतिवद् यत्परम्परया तज्जत्वं तत्साक्षाद् ब्रह्मजत्वसंभवे सति न युक्तमिति योजना । शेषलक्षणे स्थितम् – आनर्थक्यात्तदङ्गेषु (जै.अ.३.पा.१.सू.१८) । सप्तदशारत्निर्वाजपेयस्य यूप इति श्रूयते । तत्र न तावद्यो वाजपेयस्य यूपः स सप्तदशारत्निरिति विधीयते ; विशिष्टोद्देशेन वाक्यभेदप्रसङ्गात् । तत्रान्यतरोद्देशे किं वाजपेयोद्देशेन सप्तदशारत्नित्वं विधीयते , उत यूपोद्देशेनेति संशयेऽनन्तरदृष्टत्वात्प्रधानत्वात्प्रकरणित्वाच्च वाजपेय उद्देश्यः , तस्य च साक्षात्सप्तदशारत्नित्वासंभवे तदीयषोडश्याख्योर्ध्वपात्रोपलक्षणार्थो यूपशब्द इति प्राप्ते सिद्धान्तः । यूप उद्देश्यः । एवं हि यूपशब्दो मुख्यार्थः स्यान्न च वाजपेयस्येति गौणता ; व्यवहितसंबन्धेऽपि षष्ठ्या मुख्यत्वाच्चैत्रस्य नप्तेतिवत् । तस्माद्वाजपेये यूपाभावात्तदङ्गगतयूपे सप्तदशारत्निता विधीयते इति। पशुयागसंबन्धिनो यूपस्य साक्षाद्वाजपेयसंबन्धो न संभवति ; वाजपेयपशुयागयोरङ्गाङ्गित्वेन विरुद्धधर्माध्यासेन भेदात् । तत्र वाजपेयस्येति षष्ठी परम्परासंबन्धमाश्रयेत् । अत्र तु वायोरिति श्रुत्या वायूपादानत्वे तेजसोऽभिहितेऽपि न ब्रह्मजत्वश्रुतिभिः पारम्पर्यमवलम्ब्यम् ।

ब्रह्मवाय्वोरभेदेन वायुजस्यापि ब्रह्मजत्वोपपत्तेरित्याह –

युक्तमित्यादिना ।

वायोर्ब्रह्मविकारस्य यद्यपि ब्रह्मणः सकाशात् काल्पनिको भेदः ; तथापि वास्तवाभेदादव्यवधानमित्याह –

ब्रह्मविकारस्यापीति ।

यदुक्तं बह्विभिर्ब्रह्मजत्वश्रुतिभिः कारकविभक्तेर्बाध इति , तदप्येवं सत्यपास्तमित्याह –

उभयथेति ।

वायुभावापन्नब्रह्मजत्वे केवलब्रह्मजत्वेऽपीत्यर्थः । यद्यप्येकाकिनी कारकविभक्तिस्तास्तु  बह्व्यः ; तथापि तासां वायुभावापन्नब्रह्मजत्वेऽपि तेजसो न विरोध इति पञ्चम्यनुग्रहाय तत्रैव नियम्यन्त इति भावः । एवंच कल्पितस्य वायोरधिष्ठानत्वायोग इति परास्तम् ; तद्भावापन्नब्रह्मणः परमार्थत्वादिति।

कांस्यभोजिवदिति ।

लोके कस्यचिच्छिष्यस्य कांस्यभोजित्वं नियतम् , उपाद्यायस्य त्वनियतपात्रभोजित्वम् , तत्र यदि तयोः कुतश्चिन्निमित्तादेकस्मिन्पात्रे भोजनं प्राप्नुयात् , तदानीममुख्यस्यापि शिष्यस्य धर्माऽबाधायोपाध्यायोऽपि कांस्यभोजित्वेनैव नियम्यत इति।

अव्यवधानस्य समर्थितत्वाद् भाष्यायोगमाशङ्क्याह –

भेदकल्पनेति ।

काल्पनिकं वायुब्रह्मभेदमाश्रित्य पारम्पर्यवाद इत्यर्थः ।

न तु सर्वथेति ।

शृतस्य दुग्धस्य धेन्वाश्च वायुब्रह्मणोरिवाभेदाभावादित्यर्थः॥१०॥

इति चतुर्थं तेजोधिकरणम्॥

आपः॥११॥ अतिदेशोऽयम् । ‘एतस्माज्जायत’ इत्युपक्रम्य ‘ खं वायुर्ज्योतिराप’ इति श्रूयते । अग्नेराप इति च । अतश्चापः किं सतो जायन्ते उत तेजस इति संशयादि पूर्ववत् । अपामग्निदाह्यत्वादग्नेरुत्पत्त्ययोगादग्नेरापस्तत्तेजोऽपोऽसृजतेति च गौण्यौ श्रुती इति शङ्काऽत्र निवर्त्यते । अत्रिवृत्कृताऽप्तेजसोरविरुद्धत्वादिति ॥११॥

इति पञ्चममबधिकरणम्॥

पृथिव्यधिकाररूपशब्दान्तरेभ्यः॥१२॥  सृष्टावपां तेजसोऽनन्तरत्वात्पृथिव्याश्चाबानन्तर्यादधिकरणद्वयस्य बुद्धिसन्निधानरूपा संगतिः । व्युत्पत्त्या व्युत्पाद्यत इति योगवृत्त्या । प्रसिद्ध्या रूढ्या । न वयं महाभूतप्रकरणमात्रादन्नश्रुतिं बाधामहे , किंतु लिङ्गप्रकरणसहितसाभ्यासपृथिवीश्रुत्या इत्याह –

श्रुत्योरित्यादिना ।

लिङ्गमाह –

प्रायिकेति ।

तत् तत्र सृष्टिकाले यद् यः अपां शरः मण्डः धनीभावः आसीत् सा पृथिव्यभवद् इति पुनःश्रुतेरर्थः ।

ननु वर्षणाद्भूयिष्ठत्वप्राप्तिलिङ्गमन्नश्रुतेरप्यनुग्राहकमस्ति , अत आह –

वाक्यशेषस्य चेति ।

तस्य लिङ्गप्रकरणाभ्यां बाधात् । अन्यथा पार्थिवव्रीह्यादिपरत्वेऽनुपपत्तेरित्यर्थः॥१२॥

इति षष्ठं पृथिव्यधिकरणम्॥

तदभिध्यानादेव तु तल्लिङ्गात्सः॥१३॥ ननु न तावदिह भूतानां ब्रह्माधिष्ठितानां स्रष्टृत्वाभावश्चिन्त्यते ; ईक्षत्याद्यधिकरणै (ब्र.अ.१.पा.१.सू.५) र्गतत्वात् । नापि ब्रह्मण एव तत्तद्भूतात्मनाऽवस्थितस्योत्तरकार्योपादानत्वम् ; तेजोऽत (ब्र.अ.२.पा.३.सू.१०) इत्यत्र तन्निर्णयात् । अतोऽधिकरणानारम्भ इत्याशङ्कामपनयन् सङ्गतिमाह –

सृष्टिक्रम इति ।

पूर्वपक्षमाह –

तत्राकाशाद्वायुरिति ।

यद्यपि परात्तु तच्छ्रुते (ब्र.अ.२.पा.३.सू.४१) रित्यत्र जीवकर्तृत्वमीश्वराधीनमिति वक्ष्यते ; तथापीह देवतानामैश्वर्ययोगात्स्वातन्त्र्यमाशङ्क्यते । न च देवतानामपीश्वराधीनत्वेऽत्र सिद्धे कैमुतिकन्यायाज्जीवमात्रेष्वपि तत्सिद्धेस्तदधिकरणानारम्भः शङ्क्यः ; सत्यपि देवतानां महाभूतसृष्टावीश्वरपारतन्त्र्ये विहितक्रियाकर्तृत्वादौ क्षुद्रे जीवमात्रस्यापि स्वातन्त्र्यशङ्कोदयसंभवादिति। अत्राकाशादिशब्दैराकाशाद्यभिमानिन्यो देवता विवक्षिताः , मनुष्यादिशब्दैरिवजीवाः । पञ्चम्यश्च निमित्तार्थाः । एतदुक्तं भवति – यथाऽऽकाशाद्यात्मनेश्वरो वाय्वाद्युपादानमेवं तदभिमानिदेवतात्मनाऽधिष्ठातेति। भूतानामपि चेतनत्वश्रवणादिति भाष्यं भूताभिमानिदेवताभिप्रायम् ।

ननु सोऽकामयतेति परमेश्वरप्रस्तावं कृत्वा तद्ब्रह्मात्मानं स्वयमकुरुतेति कर्तृत्वं श्रूयते , यः पृथिव्यां तिष्ठन् यमयतीति चेश्वरस्य नियन्तृत्वलिङ्गमस्ति , तत्कथं देवतानां स्वातन्त्र्येण कार्यनियन्तृत्वमत आह –

प्रस्तावस्य चेति ।

मूलकारणस्य च ब्रह्मणः प्रस्तावलिङ्गद्योतितसर्वनियन्तृत्वस्य पारम्पर्येणाभिमानिदेवताद्वारेणोपपत्तेरित्यर्थः ।

ब्रह्मयोनित्वेति ।

योनिशब्दो निमित्तार्थः । आकाशादिशब्दैर्न देवतालक्षणा ; मुख्यार्थबाधाभावात् ।

पञ्चम्यश्चापादानार्थस्तत्र रूढतरत्वादित्याह –

आकाशादीनामिति ।

देवतालक्षणमङ्गीकृत्याप्याह –

न च चेतनानामिति ।

भाष्ये तेन तेनात्मनाऽवतिष्ठमानत्वम् इति भूतात्मतामापन्नस्योपादानत्वमुक्तमिति भ्रममपनुदति –

स्वयमधिष्ठायेति ।

तत्र चान्यत्र चानुगतकारणरूपेणावस्थानं तदात्मनाऽवस्थानं , न तु तदात्मत्वेनैव परिसमाप्तिः ।

भाष्ये परमेश्वरावेशो जीवापत्तिरिति भ्रान्ति निरस्यति –

अन्तर्यामिभावेनेति ॥१३॥

इति सप्तमं तदभिध्यानाधिकरणम्॥

विपर्ययेण तु क्रमोऽत उपपद्यते च॥१४॥ यद्यप्यत्र श्रुतिविप्रतिषेधो न परिह्रियते ; तथाप्युत्पत्तिक्रमे निरूपिते लयक्रमो बुद्धिस्थो विचार्यत इति प्रासङ्गिक्यो पादावान्तरसङ्गती । भास्करेण सिद्धान्ते स्थित्वाऽन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छेत्यत्र लयेऽपि भूतानां क्रमः श्रुत इत्युक्तं , तदयुक्तमित्याह –

नाप्यय इति ।

तत्र हि कार्येण कारणमनुमाप्यते , न लयोऽभिधीयत इति।

यत्तु यत्प्रयन्त्यभिसंविशन्तीति , तत्र लयमात्रमुक्तं न क्रम इत्याह –

अप्ययमात्रस्येति ।

यच्च भास्करेणाऽनियमः पूर्वपक्ष इत्युक्तं , तदप्ययुक्तमित्याह –

तत्रेति ।

श्रुतोत्पत्तिक्रमादेव नियमे सति नानियम इत्यर्थः । यत्तु - केशवेनोक्तम् अयोग्य उत्पत्तिक्रमो नाप्यये भवितुमर्हति , न हि नष्टेषु तन्तुषु पटस्तिष्ठन् दृष्टः - इति , तदयुक्तम् ; अनियमेऽपि पाक्षिकस्यायोग्यत्वस्यापरिहारात् । तत्र तदपि स्वीकृत्याव्यवस्थितपक्षाभ्युपगमाद्वरं व्यवस्थितोत्पत्तिक्रमाश्रयणम् । भाष्यकारस्त्वनियतपक्षमुपक्रममात्रमुक्तवानिति।

घटादीनां दृष्टोऽप्ययक्रमो विपरीतः , स भूतानां किमस्त्वित्याह –

किं दृष्ट इति ।

सन्निधानेप्युत्पत्तिक्रमस्यानाकाङ्क्षितत्वान्नाप्ययसबन्ध इत्याह –

अप्ययस्येति ।

न च विपरीतक्रमस्यासन्निधानं , प्रमाणेन सन्निधापितत्वादित्याह –

दृष्टेति ।

घटादौ दृष्टेनात्राप्यनुमानोपनीतेनेत्यर्थः ।

श्रुत्यनुसारिणोऽप्ययक्रमस्येति ।

उत्पत्तौ श्रुतस्याप्ययेऽपि संगमयितुं त्वयेष्यमाणस्येत्यर्थः । लोकदृष्टपदार्थबोधाधीना हि श्रुतिरतः श्रुतिसन्निहितादपि लौकिकः क्रमः सन्निहिततर इति तेन तद्बाधनं युक्तम् ।

दृष्टेन क्रमेण श्रौतबाधे हेत्वन्तरं चाह –

तस्मिन् हि सतीति ।

अनाकाङ्क्षामुपसंहरति –

तद्विरुद्धेति ।

तस्योपादानोपरमेऽपि कार्यसत्तापादकस्योत्पत्तिक्रमस्य विरुद्धो यो विपरीतक्रमस्तस्यावरोधात्संबन्धादित्यर्थः ।

ननु विपरीतक्रमे श्रुत्यभावाद् भाष्योक्तजगत्प्रतिष्ठेत्याद्या स्मृतिर्निर्मूलेत्यत आह –

एतन्न्यायमूलेति ।

उपादानलये कार्यस्थित्ययोगो न्यायः॥१४॥

इत्यष्टमं विपर्ययाधिकरणम्॥

अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात्॥१५॥ संगतिमाह –

तदेवमिति ।

भावनोपयोगिनाविति ।

पूर्वाधिकरणानां प्रयोजनोक्तिः । भूतोत्पत्तिलयशीलनं ह्यद्वैतब्रह्मध्यानोपयोगीति बुद्ध्याद्युत्पत्तिक्रमविचारोऽपि तत्फल एव ।

ननु सूत्रे विज्ञानशब्दप्रयोगात्तस्य च बुद्धिवृत्तौ प्रसिद्धेः कथं बुद्धीन्द्रियाणामुत्पत्तिचिन्ता ? अत आह –

अत्रेति ।

निश्चयवती बुद्धिः संशयादिमन्मतनः इति तद्भेदः ।

चेदित्यन्तस्य योजनया पूर्वपक्षमाह –

तत्रैतेषामिति ।

आत्मानं भूतानीति च द्वितीये ; ‘‘अन्तरान्तरेण युक्ते’’ इति षष्ठ्यर्थे सामाम्नानात् । एतस्माज्जायत इति वाक्ये इत्यर्थः ।

श्रुतिविरोधपरिहारेण चिन्तां संगमयति –

तस्मात्पूर्वेति ।

ननु यदि साक्षादात्मकार्याणीन्द्रियाणि , कथं तर्ह्यन्नादिमयत्वं मन आदीनामाम्नायतेऽत आह –

अन्नमयमिति चेति ।

प्राचुर्यार्थो मयद प्राचुर्यं चान्नात्मकशरीरेण मनआदेरवच्छेदादित्यर्थः ।

अन्नमयमित्यादिलिङ्गश्रवणादिति ।

अन्नमशितं त्रेधा विधीयत इति  आध्यात्मिकत्रिवृत्करणपरे वाक्ये मनसोऽन्नमयत्वेन निर्देशो लिङ्गदर्शनमिति ।

इतरथा त्विति ।

प्राचुर्यार्थत्वेऽनपेक्षितं प्राचुर्यमुक्तं भवेदित्यर्थः ।

न च तदपीति ।

प्राचुर्यमित्यर्थः । अन्नकार्यत्वं तु मनसो घटते ; अन्नोपयोगे मनोविवृद्धेः श्रुत्यैव दर्शितत्वादिति। भूतानां मध्ये आकाशः प्रथमं जायत इत्युक्तक्रमः॥१५॥

इति नवममन्तराविज्ञानाधिकरणम्॥

चराचरव्यापाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात्॥१६॥ एवं तावत्तत्पदवाच्यकारणत्वनिर्णयाय भूतोत्पत्तिश्रुतिविरोधो निरस्तः । इदानीमापादसमाप्तेस्त्वंपदार्थशुध्द्यै जीवविषयश्रुतिकलहो वारयिष्यते । यदीन्द्रियोत्पत्तिर्न भूतोत्पत्तिक्रममन्यथयति , तर्हि जीवोत्पत्तिस्तमन्यथयेदिति शङ्कायां सैव नास्ति , कुतः कलहः ? इति प्रतिपादनादवान्तरसंगतिः । इह जीवजनननिधननिमित्तश्राद्धवैश्वानरीयेष्ठ्यादिशास्त्राणां च जीवनित्यत्वशास्त्राणां चाविरोधः साध्यते । देवदत्तादिनाम्नो देहवाचकत्वात्कथं भाष्ये जातो देवदत्त इत्यादिव्यपदेशाजजीवजन्मशङ्काऽत आह –

देवदत्तादीति ।

तन्मृत इति ।

तदिति तस्मादर्थे ।

देहेन सहात्मनाशे श्राद्धादिविधिवैयर्थ्यात् स्थाय्यात्मेति सिद्धान्तयति –

मुख्यत्व इति ।

भक्तिर्गुणयोगः तत्संयोग इत्यन्वयः । शरीरोत्पादविनाशौ स्त इति शेषः॥

इति दशमं चराचरव्यपाश्रयाधिकरणम्॥

नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः॥१७॥ स्वर्गादिभोगाय देहनाशेऽप्यात्मा न नश्यतीत्युक्तम् , तर्हि कल्पमात्रावस्थानेऽपि स्वर्गादिभोगसंभवज्जीवः कल्पाद्यन्तयोरुत्पत्तिविनाशवानिति संगतिमाह –

मा भूतामिति ।

नन्वसंभवस्त्वि (ब्र.अ.२.पा.३.सू.९) त्यत्र ब्रह्मजन्मनिषेधात् कथं तदभिन्नजीवजन्मशङ्काऽत आह –

परमात्मनस्तावदिति ।

परमात्मनो जीवानामन्यत्वमित्यन्वयः ।

एवं हीति ।

क्वचिच्छ्रुतस्यान्यत्रानुपसंहारे सतीत्यर्थः ।

विकारभावापत्त्येति ।

जीवलक्षणविकारभावमापद्य तद्रूपेण शरीरे प्रवेश इत्यर्थः ।

मनोमय इत्यादीनामिति ।

मनोमयादिशब्देषु श्रुतानां मन आदीनामित्यर्थः । उपाधिप्रविलयेन हेतुना उपहितस्यैव विशिष्टस्यैव प्रविलयो न शुद्धस्येति प्रश्नोत्तराभ्याम् अत्रैव मा भगवानमूमुहदित्यविनाशी वा अरे अयमात्मा इत्याभ्यामुपपादनादित्यर्थः ।

अनेकधेति ।

अविनाशी अनुच्छित्तिधर्मेति निरन्वयसान्वयनाशवारणादित्यर्थः । श्रुत्योपपादनादित्यधस्तनेनान्वयः । अविभागस्य चेति च्छेदः ।

अधस्तादिति ।

वाक्यान्वया (ब्र.अ.१.पा.४.सू.१९) दित्यधिकरणे इत्यर्थः॥१७॥

इत्येकादशं आत्माधिकरणम्॥

ज्ञोऽत एव॥१८॥ आत्मैवास्य ज्योतिरित्यादिश्रुतीनां पश्यंश्चक्षुः शृण्वन् श्रोत्रमित्यादिश्रुतिभिर्जीवस्यागन्तुकज्ञानत्ववादिनीभिर्विरोधः परिह्रियते । प्रागुक्तजीवानुत्पत्तिहेतुम् उपादाय स्वप्रकाशत्वसाधनात् संगतिः सूत्रभाष्ययोरेव स्पष्टा । अनुत्पत्तौ हि स्वप्रकाशं ब्रह्मैवोपहितं जीव इति तत्र स्वप्रकाशता । न चैवं गतार्थत्वम् ; अनुत्पन्नस्यापि जीवस्यानित्यज्ञानत्वश्रुतिवशाद् ब्रह्मान्यत्वशङ्कोपपत्तेर्ब्रह्मैक्ययोग्यत्वाय जीवस्येह स्वप्रकाशत्वं समर्थ्यते । उत्तरेण स्वाभाविकाणुत्वनिरासेन वस्तुतो महत्परिमाणं चैतन्यादीषद्बहिष्ठं साधयिष्यते । ततोऽधिकरणत्रयेण ततोऽपि बहिष्ठं कर्तृत्वं बुद्धिकर्तृत्वव्यावर्तनेनाऽऽत्मनाध्यस्तमुपपादयिष्यते । एवं ज्ञानयोग्यत्वस्य जीवस्य ब्रह्मणैक्यम् अश (ब्र.अ.२.पा.३.सू.४३) इत्यत्र वक्ष्यते । इत्यापादसमाप्ति संगतयः । अनित्यज्ञानत्वे युक्तिमप्याह –

कर्मणा हीत्यादिना ।

यदि जीवानां स्वभाविकी ज्ञानशक्तिर्न स्यात् , तर्हि इन्द्रियादिसन्निकर्षेऽपि न जानीरन्नाकाशवन्न चैवमित्याह –

न तु व्योम्न इवेति ।

ननु जीवस्वरूपेऽस्ति विशेषः , शक्तावपि तुल्यमिति चेद् , न ; कार्यनियमाय शक्तेः पितृत्वादिवदसादारण्यकल्पनादित्यर्थः । व्यतिरेकव्याप्तिपूर्वकमात्मस्वप्रकाशत्वेऽनुमानमाह –

यदागन्तुकज्ञानमित्यादिना ।

व्याख्याता एते ग्रन्था बौद्धाधिकरणे ।

यदुक्तमसति कर्मणि न चैतन्यमिति तत्राह –

तस्माद् वृत्तय इति ।

अत एव पश्यंश्चक्षुरित्यादिषु श्रुतयो दत्तविषयाः॥१८॥

इति द्वादशं ज्ञाधिकरणम्॥

उत्कान्निगत्यागतीनाम् ॥२९॥ अणुरिति श्रुतेरिति चोत्तरसूत्रादाकृष्याणुर्जीव उत्क्रान्त्यादीनां श्रुतेरिति योजना॥१९॥

तच्चाचलतोऽपीति ।

देहस्वामित्वं हि देहाभिमान इत्युक्तमध्यासे । तदेव च जीवनं तन्निवृत्तिश्च मरणमित्यचलतोऽपि तत्संभव इत्यर्थः । कर्तृस्थो भवतीति भावः । फलं संयोगविभागाख्यं ययोस्ते गत्यागती कर्तृस्थभावे तयोरित्यर्थः ।

तयोर्व्यापिन्यसंभवादित्येतान्निगमयति –

गत्यागती चेति ।

अपि सापादानेति ।

अपिश्चार्थे सापादाना च सतीति हेत्वन्तरसमुच्चयः । अनेन सौत्रश्चशब्दो व्याख्यातः ।

न केवलमिति ।

चक्षुष्टो वा मूर्ध्नो वा निष्कामतीति शरीरैकदेशानामुत्क्रान्तावुपादानत्वश्रुतेरेव केवलमुत्क्रान्तिरणुत्वसाधनमित्येतदेव न , किंतु शरीरप्रदेशानां हृदयादीनां गन्तव्यत्वश्रुतेरप्युत्क्रान्तिरणुत्वसाधनमित्यर्थः । स आत्मा एतास्तेजस उपलक्षितभूतमात्रा भूतकार्याणीन्द्रियाण्याददानो हृदयं पुण्डरीकमन्ववक्रामति अवक्रामन् लिङ्गशरीरमनु तदुपाधिरवक्रामति प्राप्नोति उत्क्रान्तौ । सुषुप्तः पुनः शुक्रं शोचिष्मन्तमिन्द्रियसमुदायमादाय जागरितस्थानमेति आगच्छतीति श्रुतेरर्थः॥१९॥२०॥ इतराधिकारादिति सूत्रमयुक्तम् ; जीवपरयोरभेदादित्याशङ्क्याह – यत उत्क्रान्त्यादीति॥२१॥

उद्धृत्येति ।

अवयविनोऽवयवमुद्धृत्य विभज्यमानमुन्मानमित्यर्थः ।

वालाग्रदृष्टान्तेऽपि व्याचष्टे –

आराग्रादिति ।

अत्र मोत्रेत्यध्याहारः । आराग्रस्य तोत्राग्रप्रोतलोहाग्रस्य मात्रेव मात्रा परिमाणं यस्य सोऽवरो जीवो दृष्ट इति श्रुतेरर्थः॥२२॥२३॥

एकदेशस्थस्य व्यापि कार्यं न संभवतीति न व्याप्तिश्चन्दनादौ व्यभिचारादित्युक्ते दृष्टान्तः प्रत्यक्ष इत्युक्त्या न परिहार इत्याशङ्क्याह –

यस्य त्विति ।

शरीरैकदेशमात्रवृत्तित्वेनाप्रमितत्वे सति शरीरव्यापिकार्यकारित्वात्त्वग्वदात्मनः सकलशरीरव्यापित्वमनुमीयत इत्यर्थः ।

प्रतिदृष्टान्तसंभवेनेति ।

उक्तमार्गेण प्रतिदृष्टान्तसंभवेनेत्यर्थः ।

अनैकान्तिकत्वादिति ।

चन्दनदृष्टान्तस्यानिर्णायकत्वादित्यर्थः ।

शरीरैकदेशमात्रवृत्तित्वेनाप्रमितत्वं हेतुविशेषणसिद्धम् ; हृदि ह्येष आत्मेत्यादिश्रुतिभिरेकदेशस्थत्वस्य प्रमितत्वादिति परिहरतीत्याह –

शङ्कामिमामिति ।

ननूत्क्रान्त्यादिश्रुतिभिरेवात्मनोऽणुत्वैकदेशस्थत्वयोः सिद्धौ किमितीह श्रुत्यन्तरमुदाह्रियते ? अत आह – यद्यपीति॥२४॥२५॥ सर्वथा यदक्षीयमाणं , तर्हि गुरुत्वादिहानानुपपत्तिरित्याशङ्क्य व्याचष्टे – क्षयस्येति॥२६॥२७॥२८॥

ननु यदि त्वक्वण्टकसंयोगस्य यावत्त्वग्व्यपित्वात्तज्जं दुःखं सर्वाङ्गीणं स्यात् , तर्हि तव मतेऽपि जीवस्य सकलशरीरव्यापित्वात्त्वाजीवकण्टकयोगस्यापि यावज्जीवव्यापित्वात्कण्टकतोजनितवेदनायाः सकलशरीरव्यापितोपलम्भप्रसङ्गस्तत्राह –

महल्पयोरिति ।

कण्टकावच्छेदकल्पिते जीवैकदेशे जीवकण्टकसंयोगो वर्तते न सर्वत्रेत्यर्थः । अवरूध्यते अवरुणद्धि ।

तर्हि ममापि त्वक्वण्टसंयोगस्त्वक्प्रदेशे वर्तेतेति साम्यमिति च न शङ्क्यम् ; तथा सति त्वग्जीवसंयोगस्यापि जीवानुरोधित्वापत्तौ त्वग् द्वारा सकलशरीरव्यापिवेदनोपलम्भाऽलाभेन वृद्धिमिष्टवतो मूलमपि नष्टमिति कष्टतरप्रसरादित्याह –

न चाणोरिति ।

चस्त्वर्थः । न त्वित्यर्थः । अनन्तरदोषान्निस्तारेऽपि प्रस्तुतं न निर्वहेदित्यर्थः ।

ननु यदि महदल्पयोः संयोगोऽल्पानुरोधी , तर्हि जीवमनःसंयोगोऽपि मनोऽनुरुन्धीतेति न तद्वारा सर्वाङ्गीणशैत्योपलम्भस्तत्राह –

यद्यपीति ।

ननु त्वङ्मनःसंबन्धोपि त्वदेकदेशवृत्तिः , सत्यं मनोऽधिष्ठितत्वम् त्वचोऽपेक्षितं दंडवत् , व्यापिवेदनोपलब्धो तु त्वगात्मसंयोगो हेतुरित्याह –

एकदेशेऽप्यधिष्ठितेति ।

न चाणोर्जीवस्येत्येतद्विवृणोति –

अणुस्त्विति ।

तदिति ।

दुःखादीत्यर्थः ।

तस्येति ।

जीवस्येत्यर्थः ।

महदल्पयोरित्यादिग्रन्थेनोक्तमर्थं निगमयति –

कण्टकतोदनस्य त्विति ।

यदुक्तं गन्धवदवयवानां परमसूक्ष्मत्वत्तद्गतरूपादिवद् गन्धोपि नोपलभ्येतोपलभ्यमानो वा सूक्ष्म उपलभ्येत , स्थूलस्तूपलभ्यमानो द्रव्यं मुक्त्वैव गच्छति गन्ध इति न द्रव्यदेशत्वनियम इति , तत्राह –

अत एव हीति ।

यत एव द्रव्यदेशत्वनियमो यत एव चैकार्थसमवेतगुणानां मध्ये कस्यचिदुद्भवः कस्यचिच्च नेति संभवति अत एवेत्यर्थः । विषक्ताः । विप्रकीर्णाः , अवयवा यस्य तदाप्यद्रव्यं तथा । अतिसान्द्रेऽतिघने । न चात्रापि विप्रतिपत्तव्यम् ; कुङ्कुममृगमदादिवच्छीतस्पर्शोपलम्भसमये जलावयविनो देशान्तरस्थस्यानुपलम्भात् ।

एतदपि विप्रतिपन्नमिति न वाच्यम् ; सर्वत्र सूक्ष्महिमकणप्रसरस्य कालविशेषादुपपत्तेरित्यभिप्रेत्योक्तं –

हेमन्ते इति ।

दार्ष्टान्तिकमाह –

तथेति ।

कालपरिवासः कालात्ययः ; पर्युषितमिति यातयामे प्रयोगात् ।

बुद्धेरप्रकृतत्वात् सूत्रगततच्छब्देन परामर्शायोगमाशङ्क्याह –

आत्मनेति ।

ननु तद्गुणसारत्वादिति हेतुरसिद्धः ; स्वत एवाणुरात्मेति वदन्तं पूर्वपक्षिणं प्रत्यात्मनि बुद्धिगुणाध्यारोपासिद्धेरहमिति चात्मनो विवेकग्रहणात्तस्मिन्नारोपायोगाच्चेति , अत आह –

न हीति ।

अहमिति प्रतिभासेऽप्यनवच्छिन्नानन्दस्वभावस्यात्मतत्त्वस्याऽननुभवादारोपसंभव इत्यर्थः ।

ननु किमवच्छिन्नस्वभावत्वेन स्वत एव जीव इच्छादिमानस्तु , तत्राह –

न च ब्रह्मस्वभावस्येति ।

तत्त्वमसीत्युपदेशात् ब्रह्मैव जीव इत्यर्थः । बुद्धिगुणानां तेषां तस्या बुद्धेरात्मना सहाऽभेदाध्यासेन तद्धर्मवत्त्वाध्यासः ,तद्धर्मवानात्मेत्येवं प्रतिभास इत्यर्थः ।

एवं हेतुं समर्थ्य हेतुमन्तं परिमाणारोपमाह –

तथा चेति ।

भाष्ये बुद्धिवियोगे सत्यात्मनोऽसत्त्वमुक्तं , तत्प्रायणविषयमित्याह –

प्रायण इति ।

बुद्धिवियोगे चेदात्मनो मरणं , तर्ह्यसत्त्वम् ; अथ वियोगेनावस्थानं , तर्ह्यसंसारित्वं ; तथा च को दोषस्तत्राह – ततश्चेति॥२९॥३०॥३१॥

अनुबुभूषाशुश्रूषे , साश्रये , गुणत्वाद् , रूपवद् , यस्तयोराश्रयस्तन्मन इत्युक्तेऽर्थान्तरतामाशङ्क्याह –

न चैते इति ।

स्तां तर्हि घटादेरनुबुभूषाशुश्रूषे , नेत्याह –

न च ते इति ।

बाह्ये इति सप्तमी॥३२॥

इति त्रयोदशमुत्क्रान्त्यधिकरणम्॥

कर्ता शास्त्रार्थवत्त्वात्॥३३॥ अत्राऽसङ्गो ह्ययं पुरुष इत्यादिश्रुतीनां विध्यादिश्रुतीनां चात्मकर्तृत्वाऽकर्तृत्ववादिनीनां बन्धमोक्षावस्थाविषयत्वेन विरोधः परिह्रियते । क्रियाश्रयत्वे नित्यत्वप्रसङ्गादकर्ताऽऽत्मेति पूर्वपक्षमाह –

ये सांख्याः पश्यन्तीति ।

सिद्धान्तमाह –

शास्त्रेति ।

अधिकरणं त्वध्यासभाष्येऽनुक्रान्तं कर्तृभोक्त्रोर्भेदे शास्त्रानर्थक्यात् ।

भोक्तृरात्मन एव कर्तृत्वमित्यभिधाय क्रियाश्रयस्यानित्यत्वं परिहरति –

यथा चेति ।

चित्स्वभावत्वं चेद् भोक्तृत्वं , मुक्तावपि स्यात् , क्रियावेशात्मकं चेत् , कर्तृत्वमपि तद्वदविरुद्धमित्यर्थः॥३३॥३४॥३५॥

अभ्युच्चयमात्रमिति ।

विज्ञानशब्देन कोशरूपबुद्धेरभिधानादात्मकर्तृत्वासाधकत्वादित्यर्थः॥३६॥ भाष्ये स्वरूपभूतोपलब्धावनपेक्षत्वात् स्वातन्त्र्यम् , आत्मनः विषयविकल्पने त्वन्यापेक्षेत्युक्तमिति प्रतिभाति , तथा च प्रकृतासंगतिः ।

कर्तृत्वे हि कार्येऽन्यापेक्षायामपि स्यातन्त्र्यमुपपादनीयमतो व्याचष्टे –

नित्यचैतन्येति ।

उपलब्धौ विषयावच्छिन्नचैतन्येऽन्योपलब्ध्यनपेक्षत्वमात्मनः चैतन्यात्मकत्वादुपलब्धिहेतूनाम् इन्द्रियादीनामपि विषयप्रकल्पनेऽवच्छिन्नोपलब्ध्युत्पत्तावुपकरणमात्रत्वं न स्वातन्त्र्यव्याघात इति भाष्यं योज्यम्॥३७॥

ननु कर्त्र्या बुद्धेर्न करणशक्तिः कल्प्यते , सा तु कर्त्र्येव किंत्वन्यदस्ति तस्याः साधारणं कारणमतः कथं शक्तिविपर्ययस्तत्राह –

अविपर्ययाय त्विति ।

तर्हि सैवास्माकमात्मा स्यादिति नाम्नि विप्रतिपत्तिर्न त्वर्थे इत्यर्थः ॥३८॥ पातञ्जले धारणादीनि लक्षितानि । द्देशबन्धश्चित्तस्य धारणा (पतञ्जलियोग पा.२.सू.१) । नाभिचक्रहृदयपुण्डरीकादिदेशेष्वन्यस्मिन्वा विषये चित्तस्य वृत्तिमात्रेण बन्धो धारणेत्यर्थः । तत्र प्रत्ययैकतानता ध्यानम् । (पातञ्जलयोगसू.पा.२.सू.३) तस्मिन् देशे ध्येयालम्बनस्य प्रत्ययस्य एकरूपस्रोतःकरणं ध्यानमिति। तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव भवतीति समाधिः(योगसू.पा.२ सू.३) । ध्यानमेव ध्येयाकारनिर्भासं ध्येयस्वभावावेशात् प्रत्ययात्मकेन स्वरूपेण शून्यमिव यदा भवति तदा समाधिरित्युच्यते । त्रयमेकत्र संयमः(पातञ्जलयोगसू.पा.२.सू.४) एकविषयाणि त्रीणि साधनानि संयम उच्यते इति।

तत्र कथं भाष्यकारेण श्रवणादीनां समाधित्वमुच्यतेऽत आह –

संयममुपलक्षयतीति ।

वाक्यमुक्तिभ्यां ब्रह्मणि चित्तनिवेशात्मकत्वाच्छ्रवणमननयोर्धारणात्वं दर्शनस्य साक्षात्कारस्य वृत्तिरूपस्य ब्रह्मण्यावेशात्स्वरूपशून्यमिव भवतीति समाधित्वम्॥३९॥

इति चतुर्दशं कर्त्रधिकरणम्॥

यथा च तक्षोभयथा॥४०॥ ननु यद्युपाधिमन्तरेण कर्ताऽऽत्मा , तर्हि मुक्तावपि कर्म कुर्यात् , इतरथा कथं कर्तृत्वमस्य स्वभावः स्यात् ? तथा च न मुक्तिः स्यादित्याशङ्क्याह –

न च मुक्त्यभावेति ।

जीवस्य ब्रह्मात्मत्वं हि मोक्षो ब्रह्म च ज्ञानं , सत्यं ज्ञानमिति श्रुतेः । ततश्च ज्ञानात्मत्वमसत्यपि विषये मोक्षे स्यात् , कर्तृत्वं तु ब्रह्मस्वभाव इति न श्रुतम् । अतः क्रियावेशादेव लोकवद् द्रष्टव्यम् ।

क्रियाभ्युपगमे च मुक्तिव्याघात इति प्रतिबन्दी परहरति –

नित्यशुद्धेत्यादिना ।

नित्योदासीनत्वे हेतुः –

कूटस्थेति ।

तत्र प्रमाणम् –

असकृदिति ।

संभवति क्रियावेशे इत्यनुषङ्गः ।

ननु क्रियावेशाभावेऽपि तद्विषयशक्तिमत्त्वं स्यात् , तदेव च कर्तृत्वमित्याशङ्क्याह –

तस्य चेति ।

तत्सिद्ध्यर्थमिति ।

क्रियायोगविषयशक्तिसिद्ध्यर्थम् । तद्विषयस्तस्याः शक्तेर्विषयः ।

उपाधिमन्तरेण क्रियायोगश्चेत्तर्हि स स्वरूपं स्यात् स्वाभाविको वा धर्मः , अग्नेरिवौष्ण्यम् ; तन्नाशे आत्मनाशः स्यादित्याह –

तथा सतीति ।

स क्रियावेशः स्वभावो यस्य स आत्मा तथा स्वभाविनि सति स्वभावोऽपि सन्नेव ; भेदाभावादित्यर्थः । भावनाशप्रसङ्गः स्वभाविन आत्मनो नाशप्रसङ्गः ।

ननु मुक्तावपि क्रियायोगोऽस्तु , कथमात्मनाशापत्तिरत आह –

न च मुक्तस्येति ।

मुक्तस्य नास्ति क्रियायोग इति यस्मादतो भावनाशप्रसङ्गः इति योजना ।

मुक्तस्य क्रियायोगाभावे हेतुः –

क्रियाया इति ।

फलितमाह –

न विगलितेति ।

परमार्थशक्तिवादिनां मते दूषणमाह –

शक्तशक्याश्रयेति ।

शक्तमाश्रयत्वेनाश्रयते शक्यं विषयत्वेनेत्यर्थः । शक्तग्रहणं दृष्टान्तार्थम् ।

उक्तमभिप्रायमिति ।

ज्ञानं ब्रह्मस्वभावो न कर्तृत्वमितीममित्यर्थः ।

तक्षणि विवक्षितविवेचनेन साम्यमुक्त्वा सर्वथैव समं दृष्टान्तमाह –

यथाऽऽत्मा चेति ।

यः प्रेरयति स पाण्यादिभिरेव प्रेरयतीति। नियोगेन नियमेन पर्यनुयोगो नियोगपर्यनुयोगः तस्यानुपपत्तिरित्यर्थः । अपेक्षितोपायो भावना पुरुषप्रवृत्तिस्तत्परमित्यर्थः ।

नन्वतत्परादपि देवताविग्रहादिवत् कर्ता प्रतीयतामत आह –

तस्मादिति ।

यद्यन्याधीनस्यापि स्वातन्त्र्यवाचिनी कर्तृविभक्तिस्तर्ह्यतिप्रसङ्ग इत्याह –

ननु यदीति ।

भाष्ये कर्तृत्वमात्रस्यैवाहङ्कारोपाधिनाऽऽत्मन्यध्यस्तत्वनिषेधः प्रतिभाति , तथा चाध्यासभाष्येण विरोध इत्याशङ्क्य चैतन्यकर्तृत्वस्य तथाविधत्वेन निषेध इत्याह –

तदेवमिति ।

शरीरादि यथा स्वकर्मकक्रियायाः कर्तृ न भवत्येवं बुद्धिरपि स्वकर्मचैतन्ये न कर्त्रीत्यर्थः । बुद्धेः कर्त्र्या उपलब्धिः क्रिया यदि भवेदित्यर्थः ।

उत्तरमपि भाष्यं बुद्धेश्चैतन्यं प्रति कर्तृत्वे सत्यात्मत्वापत्तौ तन्निषेधार्थमित्याह –

यदा चेति ।

ननूपलब्धेर्नित्यत्वात्तस्यां यदि न कर्त्री बुद्धिस्तर्हि न करणमपि स्यात् , तथा च बुद्धेरुपलब्धिकरणत्वप्रसिद्धिबाध इति शङ्कते –

तत्किमिदानीमिति ।

चैतन्यव्यञ्जकवृत्तौ बुद्धेः करणत्वं तदुपहितस्य चात्मनः कर्तृत्वम् , तथा च न प्रसिद्धिबाध इति परिहरति –

किंतु चैतन्यमेवेति॥४०॥

इति पञ्चदशं तक्षाधिकरणम्॥

परात्तु तच्छ्रुतेः॥४१॥ एष ह्येवेत्यादिश्रुतीनां विधिश्रुत्यादिभिर्विरोधसंदेहे संगतिगर्भं पूर्वपक्षमाह –

यदेतदित्यादिना ।

ईश्वरस्य प्रवर्तकत्वयोग्यतामङ्गीकृत्य प्रवर्तकान्तरस्य सिद्धत्वाद्वैयर्थ्यमुक्तं , तत्र प्रवर्तकत्वमेवेश्वरस्यायुक्तम् , विषमं सृजतो रागादिमत्त्वप्रसङ्गात् ।

ननु कर्मापेक्षत्वाददोष इति , तत्राह –

न चेश्वर इति ।

ननु नेश्वरो धर्मादितन्त्रः प्रवर्तयति , किंतु करुणयेति तत्राह –

स हि स्वतन्त्र इति ।

अत्यन्तपराधीनं प्रति न विधिरित्यत्र दृष्टान्तमाह –

न हि बलवदिति ।

श्वभ्रंगर्तम् ।

विधौ प्रतिषेधे चेश्वर एव नियोज्य इति भ्रमं व्यावर्तयति –

स्थान इति ।

पूर्वोक्तदोषप्रसङ्गश्चेति भाष्यं पूर्वपक्षावसरोक्तदोषपरत्वेन व्याचष्टे –

कृतनाशेति॥४१॥४२॥

इति षोडशं परायत्ताधिकरणम्॥

अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके॥४३॥ जीवब्रह्मभेदाभेदश्रुतिविरोधसंदेहे पूर्वत्र जीवनियन्तेश्वर इत्युक्तम् , इदानीं स ईश्वर आक्षिप्य समर्थ्यत इति संगतिमाहेति दर्शयति –

अवान्तरेति ।

भाष्ये स्वामिभृत्यवत् संबन्ध इति न पूर्वपक्ष उक्तः , तथा सति तद्वन्नियन्तृनियन्तव्यत्वसंभवात्पूर्वोक्ताक्षेपरूपसंगत्यसिद्धेरतो विरोधैकशृङ्गप्रदर्शनम् । अत एव टीकाकारो न ब्रह्मैकमद्वयमिति ब्रह्माभावेन पूर्वपक्षमुपसंहरिष्यति।

जीवेश्वरयोरुपकार्योपकारकभावाभ्युपगमादिति भाष्ये उत्पाद्योत्पादकत्वमुक्तमिति भ्रमं व्युदस्यति –

उपकार्येति । 

निश्चयहेत्वाभासेति ।

अभेदश्रुतिषु सतीषु भेदो निश्चेतुं न शक्यते इत्याभासत्वमत एकं शृङ्गं दर्शितमित्यर्थः ।

विरोधोद्धाटनाय शृङ्गान्तरं दर्शयति –

न च ब्रह्मेति ।

भेदे इति च्छेदः ।

उभयीनां श्रुतीनामविरोधमाशङ्क्याह –

न चैताभिरिति ।

न च युज्यत इत्युपरितनेनान्वयः ।

ननु जीवनामीश्वरांशत्वसिद्धावपि नेश्वरस्य जीवनियन्तृत्वं , चेतनत्वेन जीवैरविशेषादित्याशङ्क्याह –

निरतिशयेति ।

अधिष्ठानेऽतिशयानाधायिन्यो जीवाश्रया अविद्या निरतिशयाः ताभिर्विषयीकृतत्वाद् ब्रह्मणस्ता उपाधितयोक्ताः , निरतिशया उपाधिसंपत् सा यस्य स विभूतियोगस्तथोक्तः । विभूतेरनवच्छिन्नरूपस्य योगो घटकं तेनेत्यर्थः ।

अविरोधवाद्याह –

तस्मादिति ।

यदुक्तमीशित्रीशिक्तव्यभावश्चत्यादि तत्राह –

तत्र भेद इति ।

प्रमेयापूर्वत्वलक्षणतात्पर्यलिङ्गादद्वैतश्रुतिर्बलीयसीत्युक्त्वोपक्रमाद्यैकरूप्यादपीत्याह –

येन चेति ।

यदुक्तं ब्रह्मभावं गतस्य समस्तजीवगतवेदनाप्रसङ्ग इति।

तत्राह –

यथा च दर्पणापनय इति ।

दर्पणस्यापगमे तत्रत्यं मुखप्रतिबिम्बं बिम्बभावेनावतिष्ठते , न तु प्रतिबिम्बान्तररूपेण ; यद्यपि बिम्बात्मतामापन्नं तत्र तद्रूपेण कृपाणे प्रतिबिम्बितं ; तथापि बिम्बप्रतिबिम्बयोरवदातत्वश्यामत्वादिव्यवस्थानात्तद्धर्मसांकर्यमित्यर्थः । दार्ष्टान्तिकमाह – एवमिति॥४३॥४४॥४५॥४६॥  ॥ जीवे ब्रह्मभाव एव न जीवान्तरापत्तिरित्यर्थः ।

भाष्योदाहृतस्मृतौ सप्तदशकपदं व्याचष्टे –

सप्तदशेति ।

निश्चयः संशयश्चेति वृत्तिभेदमात्रेण॥४७॥

ननु प्रवर्तयितुः स्वामिनोऽभिमतोपाय इति मत्वा प्रवृत्ते भृत्ये पुनरहिताशङ्क्या सहसा निवृत्तौ स्वामिनोऽनुज्ञा प्रवृत्तप्रवर्तनी , सा च प्रवर्तयितुः स्वामिनोऽभिप्रायानुरोधिनी न वेदे संभवति , तत्कथमनुज्ञेति सूत्रनिर्देशस्तत्राह –

विधिरिति ।

क्रत्वर्थायामिति ।

क्रत्वर्थग्रहणं पुरुषार्थे फलकामनया सामान्यतः प्रवृत्तस्त प्रवर्तको विधिरनुज्ञापि स्यादिति शङ्कां वारयितुम् ।

अपि च पुरुषार्थेऽपि सामान्यतः प्रवर्ततां गोदोहनादिसाधनविशेषनियमे पश्वाद्यर्थीविधितः प्रागप्रवृत्त इति नानुज्ञा संभवतीत्याह –

पुरुषार्थेऽपीति ।

ननु विपरीतप्रत्ययस्य कथं देहाद्यात्मसंबन्धत्वं तस्यात्ममात्रनिष्ठत्वादत आह –

अस्यामिति ।

भ्रान्तविषयमिथ्यातादात्म्यं संबन्ध इति कथयितुं भाष्ये विपरीतप्रत्ययोत्पत्तिरुक्ता इत्यर्थः । यदि देहात्मनोर्मिथ्या तादात्म्यं संबन्धस्तर्हि देहव्यतिरेकज्ञस्य स नास्तीति देहसंबन्धनिमित्तविधिनिषेधौ ब्रह्मविद इव न स्ताम् ।

न चानिष्टप्रसङ्गः ; देहव्यतिरेकविद एव नियोज्यत्वादित्याह –

व्यतिरेकदर्शिन एवेति ।

अस्थिस्नायुमज्जात्वङ्मांसशोणितानि षट् कोशाः । तत्कृतं षाट्कौशिकं स्थूलशरीरम् । तन्मात्रविवेकिनोऽपि सूक्ष्मदेहविवेकाभावान्न देहसंबन्धाभाव इति विधिगोचरता । निष्प्रपञ्चब्रह्मात्मतासाक्षात्कारिणस्तु न विधिगोचरता । न च यथेष्टचेष्टा ; तथाविधाभिमानाभावादित्यर्थः । अभिमानाभासस्तु न स्वैरचेष्टाहेतुः , तत्त्वबोधाग्निदग्धत्वादित्यर्थः । उक्तं हि वार्तिककारैः - उत्पन्नात्मप्रबोधानामात्माविद्या तदुद्भवम् । सम्यग्ज्ञानाग्निना नित्यं दह्यमानं प्रजायते॥४८॥४९॥ भाष्ये साक्षात्प्रत्येकमात्मनः सुखादिसंबन्धमङ्गीकृत्य सर्वेषां तदीयसुखादिसंबन्धश्च आपादितः ।

तत्र निर्विशेषस्य न संबन्धोऽपीत्याह –

यादृश इति ।

आत्ममनः संयोगस्य सर्वात्मसाधारण्यमङ्गीकृत्य स्वस्वामिसंबन्ध आत्मविशेषेणासाधारण इत्युक्तम् ।

इदानीमात्ममनःसंयोगोऽप्यासाधारण इत्याह –

न चेति ।

आत्मना सह मनसो यः संयोगस्तस्यैकत्वेऽपि मनसः प्रतिसंयोगिनामात्मनां भेदेन भेदादाश्रयभेदेन हि संयोगो भिद्यते , घटेन सह पटकुड्यसंयोगवदित्यर्थः ।

यद्यदृष्टाद्यनियमेन न वैशेषिकमतं दूष्यं , कथं तर्हि दूषयत आह –

तस्मादिति ।

अदृष्टहेतुकमनःसंयोगो यदैकस्यात्मनस्तदैव सर्वेषामात्मनां तेन मनसा संयोगः स्यात् ; तेषां व्यापकत्वात् , ततश्च प्रत्यात्मं संयोगभेदेऽपि हेत्वविशेषाददृष्टनिष्पत्तिस्तुल्या स्यात् , तत्कृताश्च स्वस्वामिभावाः सर्वात्मना स्युरिति कुतस्तत्कृताभिसंध्यादिव्यवस्थासिद्धिरिति केचित्कारेण सूचितम्॥५०॥५१॥५२॥५३॥

इति सप्तदशमंशाधिकरणम्॥

इति श्रीपरमहंसपरिव्राजकाचार्यानुभवानन्दपूज्यपादशिष्यभगवदमलानन्दविरचिते वेदान्तकल्पतरौ द्वितीयाध्यासस्य तृतीयः पादः॥

तथा प्राणाः॥१॥ वियदधिकरणेन (ब्र.अ.२ पा.२.सू.१) गतार्थत्वमाशङ्क्य परिहरति –

यद्यपीत्यादिना ।

सर्ववेदनप्रतिज्ञारूपाश्रुतिस्तस्य सर्ववेदनस्योपपादनश्रुतिश्च यथोक्ता ताभ्यां विरोधादित्यर्थः । कस्मिन्सति सर्ववेदनमित्यपेक्षायां  ब्रह्मवेदने इति पश्चात्संबन्धनीयम् ।

अन्यथानयनप्रकारमिति ।

अवान्तरप्रलयाभिप्रायमित्यर्थः । ये पुनराप (ब्र.अ.२ पा.३.सू.११) इत्यधिकरणेऽप्यपामाप एवेदमग्र आसुरिति प्रलयकाले सद्भावश्रवणादनुत्पत्तिरिति पूर्वपक्षयित्वा तस्यावान्तरप्रलयपरत्वेन सिद्धान्तयांबभूवुः , तेषां मतेन पुनरुक्तिः । अस्माभिस्त्वतिदेशत्वेन तद्व्याख्यातम् ।

ननु भाष्ये कथमनाम्नानात् प्राणानामनुत्पत्तिनिश्चयः ? न खलु प्रमाणाभावमात्रं प्रमेयाभावव्याप्तम् , पुराणनगरनिहितनिधिष्वदर्शनादत आह –

शब्दैकेति ।

महाभूतशब्दोऽस्मदाद्यनुपलभ्योत्पत्तिकपदार्थपरः । तथा च प्राणानामपि संग्राहको महाभूतोत्पत्तेः प्रतिपादकः शब्दो यत्र महाभूते प्राणलक्षणे निवर्तते , तत्र तस्या उत्पत्तेः प्रमाणाभावेन तदभावः , तस्या उत्पत्तेरभावः प्रतीयते इत्यर्थः । चैत्यवन्दनं तत्कर्म तस्य चैत्यस्य करणं निष्पादनं तयोर्धर्मताया यथाशब्दाभावान्निवृत्तिरित्यर्थः ।

अश्वेति ।

शेषलक्षणे स्थितन् - दोषात्त्विष्टिर्लौकिके स्याच्छास्त्राद्धि वैदिके न दोषः स्यात्(जै.अ.३.पा.४ सू.३४) वरुणो वा एनं गृह्णाति योऽश्वं प्रतिगृह्णाति यावतोऽश्वान् प्रतिगृह्णीयात् तावतश्चतुष्कपालान्वारुणान् निर्वपेदित्यत्र दातुरिष्टिरित्युत्तराधिकरणे (जै.अ.३ पा.४.सू.३६ –३७) स्थास्यति ततो दाननिमित्तेष्टिः । सा किं लौकिकेऽश्वदाने वैदिके वेति संदेहो न तु लौकिकेऽश्वप्रतिग्रहे वैदिके वेति ; रागप्राप्तप्रतिग्रहस्याविहितत्वेन वैदिकत्वासंभवात् , तत्र दोषनिर्घातार्थत्वादिष्टेः , दोषस्य च न केसरिणो ददातीति प्रतिषिद्धलौकिकाश्वदान एव संभवात् , पौण्डरीकेऽश्वसहस्रं दक्षिणेत्यादिविशेषविधिविहिते तु वैदिकेऽश्वदाने सामान्यनिषेधाऽनवकाशेन दोषाऽप्राप्तेर्लौकिकेऽश्वदाने इष्टिरिति प्राप्तेऽभिधीयते अर्थवादोऽनुपपतात्तस्माद्यज्ञे प्रतीयते (जै.अ.३ पा.४ सू.३५) । न तावद्यथाश्रुति जलोदररूपवरुणग्रहदोषो  लौकिकेऽश्वदाने सति भवतीति प्रत्यक्षादिभिः प्रमीयते ; तत्रानेन दाने दोषः तन्निर्घातार्था चेष्टिरिति वदतो वाक्यभेदात् । न च - वृणोतीति व्युत्पत्त्या वरुणशब्दो निषेधातिक्रमकृतदोषमनुवदतीति – युक्तम् ; तथा सति प्रसिद्धित्यागात् । तत्त्यागे च वैदिकेऽपि दानेऽश्वत्यागजन्यदुःखेन वृणोतीति भवति वरुणशब्दः । तस्मात्प्राप्तस्यानुवादकोऽर्थवादोऽयम् । ततो यज्ञसंबन्धिनि दाने इष्टिरिति। ततः कस्तस्याः कर्तेति चिन्ता । तत्र अचोदितं च कर्म भेदात्(जै.अ.३.पा.४.सू.३६) । दातुरचोदितमिष्टिकर्म यः प्रतिगृह्णाति स निर्वपेदिति तस्य प्रतिग्रहीत्रा भेदाद् विशेषणादिति। सिद्धान्तस्तु – सा लिङ्गादार्त्विजे स्यात्(जै.अ.३.पा.४.सू.३८) । ॠत्विजामयमित्यार्त्विजो यजमानः तस्मिन्सेष्टिःस्यात् । प्रजापतिर्वरुणायाश्वमनयदित्युपक्रमे दातृकीर्तनाद् लिङ्गादुपक्रमाधीनत्वाच्चैकस्मिन् वाक्ये उपसंहारस्य । प्रतिगृह्णातीति च प्रतिग्रहकर्तृत्वमुच्यते । दाताऽपि प्रतिग्रहं करोति संप्रदानप्रेरणादिना । अतः प्रतिगृह्णातीति दातर्यप्यविरुद्धमिति। पानव्यापच्च तद्वत् (जै.अ.३.पा.४.सू.३८) । सौमेन्द्रं चरुं निर्वपद् श्यामाकं सोमवामिन इति श्रूयते । तत्राश्वप्रतिग्रहेष्ट्याद्यधिकरणपूर्वपक्षवल्लौकिके धातुसाम्यार्थं पीतसोमस्य वमने याग इन्द्रियेण वीर्येण व्यर्ध्यते यः सोमं वमतीति दोषाद् वमननिमित्तेन्द्रियशोषस्य दर्शनान्न वरुणग्रहवदप्राप्तिरित्यधिकशङ्का । वैदिके तु सोमपाने शेषप्रतिपत्तेर्जातत्वाद्वमनेऽपि न दोष इति। सिद्धान्तस्तु लोके धातुसाम्यार्थत्वाद्वमनस्य तज्जन्येन्द्रियशोषस्य धातुसाम्यकरत्वान्न दोषता । वेदे तु ‘‘मा मे वाङ्नाभिमति गा’’ इति सम्यग्जरणार्थमन्त्रलिङ्गाद्वमने कर्मवैगुण्याद्दोष इति।

अग्निसाधनेति ।

अग्निश्चितोग्निः तत्साधनानि शर्करादीनि । अधिकारिपुरुषः स्रष्टा ।

तस्मादिति ।

प्राणा अपि नभोवद् ब्रह्मणो विकारा इत्युपरि संबद्यते । भूयसीनां प्राणोत्पत्तिश्रुतीनां ब्रह्मविज्ञानात्सर्वविज्ञानप्रतिज्ञासिद्ध्यर्थस्य चोत्तरस्य संदर्भस्य प्राणसृष्टिपरस्य प्राणा व्युच्चरन्तीत्यादेरनुग्रहाय तदीयान् प्राणानपेक्ष्य सा श्रुतिरुपपन्नार्थेति योजना । उपवासवाची योषधशब्द इति बौद्धाधिकरणे (ब्र.अ.२.पा.२. अधि.५) उक्तम् । तत्त्वान्तरतयैषामनुत्पत्तिरास्थेयेति ।  अविद्यादिवदनाद्यध्याससिद्धये साक्षिणाऽव्यवधानात् सुशुप्तेऽप्युपलम्भप्रसङ्गादित्यर्थः ।

तत्सामान्यादिति ।

अन्नादीनां ह्रासे ह्रासाद्वृद्धौ वृद्धेर्हि मन आदीनामन्नादिमयत्वं श्रुत्योच्यते , तदिन्द्रियान्तराणामपि तुल्यमित्यर्थः॥१॥२॥३॥ ब्रह्मकर्तृकायां नामरूपव्याक्रियायां विषये यावुपक्रमोपसंहारौ तत्पर्यालोचनया हेतुना उक्तैव सृष्टिदृष्टिरित्यन्वयः॥४॥

इति प्रथमं प्राणोत्पत्त्यधिकरणम्॥

सप्त गतेर्विशेषितत्वाच्च॥५॥ पूर्वपक्षे सप्तभ्यः प्राणेभ्यस्त्वंपदार्थस्य विवेको ज्ञातव्यः । सिद्धान्ते एकादशभ्य इति प्रयोजनम् । ग्रहत्वेनेत्यस्य व्याख्यानं –

बन्धनेनेति ।

रागोत्पादनेनेन्द्रियाकर्षकत्वाद् विषयाणामतिग्रहत्वम् । प्राण इति प्राणेन्द्रियं लक्षणयोच्यते । अपान इति च गन्धः ।

अपानेन गन्धलक्षणायां हेतुं श्रुतिरेवाह –

अपानेन हीति ।

अपश्वासेनेत्यर्थः ।

अधिष्ठाने नेत्यात्मेति ।

इन्द्रियाणीति शेषः । स्पर्शानां त्वगेकायनमाश्रयः ग्राहकत्वात् ।

ननु शीर्षण्याः प्राणाः सप्तेत्युक्तेऽर्थादशिरस्याः प्राणा अन्ये सन्तीति गम्यतेऽत आह –

ये सप्तेति ।

नेह शीर्षण्यान् प्राणानुद्दिश्य सप्तत्वं विधीयते ; अन्यतोऽवगमाद् अनुवादत्वापत्तेः , किंतु शीर्षण्यान् सप्त श्रोत्रादीनुद्दिश्य प्राणत्वम् । तथा च प्राणान्तरस्य व्यावृत्तिः फलमित्यर्थः ।

नन्वष्टत्वादिसंख्या अपि प्राणेषु श्रूयन्ते , न च ताः सप्तत्वे अन्तर्भवन्ति , अन्तर्भवति तु तासु सप्तत्वमतः कथं सप्तसंख्यानियमः ? तत्राह –

यद्यपीति ।

इह –रूपोपलब्ध्यादिकार्यवशादनुमानानुग्रहीतैकादशत्वश्रुत्तैकादशेन्दियाणीति सिद्धान्त्यते , तदयुक्तम् श्रुतेः परतः प्रामाण्यप्रसङ्गादित्याशङ्क्याह –

यद्यपि श्रुतय इति ।

श्रुतीनां परस्परविरोधावबोधकत्वभ्रमे तद्व्युदासेन तात्पर्यनिर्णयायानुमानानुसरणमित्यर्थः॥५॥

स्रुवेणेति ।

प्रमाणलक्षणे स्थितम् – अर्थाद्वा कल्पनैकदेशत्वात् (जै.अ.१.पा.४.सू.३०)॥ स्रुवेणावद्यति स्वधितिनाऽवद्यति हस्तेनावद्यतीति श्रूयते । स्वधितिरुभयतोधारः क्षुरः , अवदानं चास्ति द्रवाणामाज्यादीनां संहृतानां च मांसादीनाम् । तत्राविशेषश्रवणादनियमे प्राप्ते राद्धान्तः । अशक्यार्थविध्यसंभवाद्विधिरेव यथासामर्थ्यं विधेयं व्यवस्थापयति। शक्तश्च स्रुवो द्रवस्यावदाने स्वधितिर्मांसस्य हस्तश्च पुरोडाशस्य । तस्मादर्थात्सामर्थ्यात्कल्पनाव्यवस्था ; सामर्थ्यस्य योग्यतारूपस्य बोधकैकदेशत्वादिति। मननात् । संशयादिरूपविचारकरणादित्यर्थः ।

भेदे प्रमाणाभावादिति ।

चक्षुष इव शब्दोपलब्धौ वृत्तिमन्मनसोऽध्यवसायादिकार्ये व्यतिरेकानवगमादित्यर्थः ।

अवयुत्यानुवादेनेति ।

न तावत्सप्त वै शीर्षण्याः प्राणा इति श्रुतिरज्ञातार्थबोधनपरा ; ‘‘सप्तभिर्धूपयति सप्त वै शीर्षण्याः प्राणाः , शिर एतद्यज्ञस्य यदुखा शीर्षन्नेव यज्ञस्य प्राणान्दधाती’’ त्युखाधूपनस्तुतिपरत्वात् । सप्तभिर्वसवस्त्वा धूपयन्त्वित्यादिमन्त्रैरित्यर्थः । ततः प्राणान्तरव्यावृत्तिपरत्वयोजना न युक्ता । यद्यपि दशेमे पुरुषे प्राणा आत्मैकादश इत्यनुवाद एव ; तथापि सदनुवाद इति विशेषः । एकं वृणीत इत्यत एव प्राण(ब्र.अ.२.पा.३.सू.२३) इत्यत्र व्याख्यातम्॥६॥ पूर्वयोजनायां हि गतेरित्यस्यावगतेरिति क्लिष्टा योजना । श्रुत्यन्तरगताधिकप्राणावगतेश्च वृत्तिभेदविषयकत्वकल्पनाक्लेशः ।

ये सप्त त एव  प्राणाइति योजनायां परिसंख्यापत्तिरिति व्याख्यानान्तरमाह –

इयमपरेति ।

अस्मिन्व्याख्याने प्राणानां सप्तमं नावध्रियते , पूर्वस्मादविशेषापातात् , किंतु सन्त्वन्ये प्राणाः उत्क्रान्तिस्तु सप्तानामेवेति। सप्तैव प्राणा इति भाष्ये च उत्क्रामन्तीत्यध्याहार्यम् । प्रयोजनं तूत्क्रामतामेव प्राणानां सर्वदेहानुयायित्वेन बन्धकत्वादध्यात्माधिदैविकोपासनेषु सप्तानामुपास्तिः पूर्वपक्षे , सिद्धान्ते त्वेकादशानामिति॥५॥६॥

इति द्वितीयं सप्तगत्यधिकरणम्॥

अणवश्च॥७॥ एकादशप्राणानमुत्क्रान्तिरुक्ता , सा न मुख्या ; तेषां व्यापित्वादिति सङ्गतिगर्भं पूर्वपक्षमाह –

अत्रेति ।

वृत्तिः अभिव्यक्तिः । दूनस्य परितप्तस्य । अहंकारस्य व्यापित्वमसिद्धम् ; आध्यात्मिकाहंकारस्याहंप्रत्ययेन परिच्छेदप्रतिभासात् ।

आधिदैविकव्यापकाहंकारसद्भावे च नास्ति प्रमाणम् ; इन्द्रियाणां तत्प्रकृतिकत्वं तु षण्ढसुतसमम् , व्यापित्वं तु तेषां प्रतिज्ञातुमशक्यमसंभावितत्वादित्याह –

यदीति॥७॥

इति तृतीयं प्राणाणुत्वाधिकरणम्॥

श्रेष्ठश्च॥८॥ पादाद्यधिकरणन्यायोऽत्रातिदिश्यते । ज्ञातेषु चक्षुरादिषु तद्व्यापारात् प्राणस्य भेदचिन्ता वक्ष्यमाणा सुकरेति तदनन्तरमनतिदेशः । आनीदित्यस्य महाप्रलयविषयत्वेनाधिकाशङ्कामाह –

नासदासीदितीति॥८॥

इति चतुर्थं प्राणश्रैष्ठ्याधिकरणम्॥

न वायुक्रिये पृथगुपदेशात्॥९॥ संगतिमाह –

संप्रतीति ।

उत्पत्तिचिन्तानन्तरमुत्पद्यमानस्वरूपं निरूप्यत इत्यर्थः । प्रयोजनं तु पूर्वपक्षे वायुमात्रादिन्द्रियमात्राच्च त्वंपदार्थस्य विवेकः कार्यः , सिद्धान्ते प्राणादपीति।

भाष्ये श्रुतिबलेन वायुरेव प्राण इत्येकं पूर्वपक्षमुक्त्वा सांख्यप्रसिद्धकरणव्यापारः प्राण इति पक्षान्तरमुक्तमयुक्तम् ; दृढश्रौतपक्षव्यतिरेकेण स्मार्तपक्षोपन्यासवैयर्थ्यादत आह –

अथवेति ।

छान्दोग्येऽध्यात्मं मनो ब्रह्मेत्युपासीतेति उपक्रम्य मन आख्यब्रह्मणो वाक् प्राणचक्षुःश्रोत्रैः पादैश्चतुष्पात्त्वमुक्तम् । वागादिभिर्हि मनः स्वविषयेषु प्रवर्तते , गौरिव पादैः तत्र प्राणा एवेति ब्रह्मणो वागाद्यपेक्षया चतुर्थः पादः । स च वायुनाऽऽधिदैविकेन भाति अभिव्यक्तो भवति। तपति च स्वव्यापारे उद्यच्छतीत्यर्थः । पदभाष्ये इन्द्रियप्रकरणाद् घ्राणेन्द्रियं प्राण इति व्याख्यातम् । अत्र तु प्राणशब्दश्रुतिवशान्मुख्यः प्राण इति एतद्विरोधादिति। एतयोर्भेदाभेदश्रवणयोर्विरोधादित्यर्थः ।

किं श्रुती हातव्ये ? नेत्याह –

कथंचिदिति ।

त्वयापि हि वायुप्राणयोः स्वरूपाभेदमाश्रित्याभेदश्रुतिः , वृत्तितद्वद्भेदाभिप्राया च भेदश्रुतिरिति व्याख्यातव्यमित्यर्थः ।

तर्हि किं वायुरेव प्राणोऽस्तु ? तदपि नेत्याह –

इति सामान्येति ।

यदा तु श्रुती त्याजितस्वार्थे , तदा करणव्यापारपरतयाऽपि कथंचिच्छक्ययोजने । शक्यते हि करणव्यापारे चलनाश्रयवाची वायुशब्द उपचरितुम् । तथा चाभग्नस्वार्थस्मृतिबलात्करणवृत्तिरेव प्राण इत्यर्थः ।

स्यादेतत् - ‘‘एतस्माज्जायते प्राणो मनः सर्वेद्रियाणि चे’’त्यादौ करणेभ्योऽपि पृथक् प्राणः स्वतन्त्रवदुपदिश्यते , स कथं करणव्यापारमात्रः स्यादतोऽत्रापि समः श्रुतिविरोध इत्यत आह –

न चात्रापीति ।

अस्ति तावद्वृत्तितद्वतोर्भेदः । यस्तु स्वतन्त्रवन्निर्देशः स जीवनाख्यकरणवृत्तेर्देहस्थित्युपयोगित्वेन प्राधान्यमभिप्रेत्येत्यर्थः ।

मा भूदनेकसाध्यो गुण एकस्मात्क्रिया तु किं न स्यादित्यत आह –

न चेति ।

विष्टयो वाहकाः । प्रत्येकवृत्तित्वे च प्रतीन्द्रियं प्राणभेदप्रसङ्गः ।

यदि मन्येत नानेकेन्द्रियवृत्तिः प्राणो यतः प्रत्येकमिलितविकल्पावकाशः , किंतु त्वह्यात्रवृत्तिरिति , तत्राह –

न च त्वगिति ।

न ते तदनुगुण इति ।

तदुपरमेऽपि सुषुप्तौ प्राणदर्शनादित्यर्थः ।

वायुभेद इति ।

वायोः परिणामरूपकार्यविशेष इत्यर्थः॥९॥

संहतत्वादिति ।

सत्त्वादिगुणसंहतिरूपत्वादित्यर्थः । एतच्च सांख्यदृष्ठ्योक्तम् ।

सिद्धान्तमाश्रित्याह –

अचेतनत्वादिति ।

एभिर्हेतुभिः पुरुषार्थत्वं पुरुषं प्रति शेषत्वं , ततश्च तत्पारतन्त्र्यमित्यर्थः ॥

धारणादीति ।

धारणं मेधा॥११॥ मिथ्याज्ञानत्वे हेतुरतद्रूपप्रतिष्ठत्वम् । पातञ्जलसूत्रे शब्दज्ञानानुपातित्वविशेषणेन विकल्पस्य विपर्ययाद्भेद उक्तः ।

तं विशदयति –

यद्यपीति ।

अधिष्ठानतत्त्वे प्रमिते व्यवहारहेतुत्वं विशेष इत्यर्थः ।

वस्तुशून्यत्वं विकल्पस्य दर्शयति –

न ह्यत्रेति ।

ननु मनसो निद्रावृत्तिरित्यसूत्रयत् पतञ्जलिरभावप्रत्ययेत्यादिना , सिद्धान्ते च सुषुप्तौ मनोलय इष्टः , अतः कथं तत्रान्तरस्थपञ्चवृत्तिता आह –

यद्यपीति ।

सूत्रमीक्षत्यधिकरणे (ब्र.अ.१.पा.१.सू.५) व्याख्यातम्॥१२॥

इति पञ्चमं नवायुक्रियाधिकरणम्॥

अणुश्च॥१३॥ अणवश्चेत्यत्र साङ्क्योक्तमाहंकारिकत्वकृतं व्यापित्वमिन्द्रियाणां निरस्तम् । वादिविप्रतिपत्तिनिरासोऽपि श्रुतिविरोधनिराकरणपरे पादे प्रसङ्गात् संगच्छते । प्राणेषु हि प्रस्तुतेषु तत्परिमाणस्यापि वादिसंमतस्य बुद्धिस्थत्वात् । अत्र तु श्रुत्यावगतप्राणव्यापित्वमाधिदैविकविषयं व्यवस्थाप्यते इति न तुल्यन्यायता । अतएव भाष्यकारनिबन्धकाराभ्याम् अणवश्चेत्यत्र न काचन  श्रुतिरुदाहृता । अन्ये त्वाहुः - तस्यातिदेशोऽयम् , समोऽनेन सर्वेणेति व्यापित्वश्रुतेश्चाधिका शङ्का आधिदैविकविषयत्वेन च तन्निरासः - इति। तन्न ; सर्वेऽनन्ता इतीन्द्रियाणामपि व्यापित्वश्रवणस्य व्यवस्थायाश्च साम्यात् । अपरे प्रतिपादयन्ति – तत्र चात्र चेन्द्रियाणां प्राणस्य च व्यापित्वपरिच्छिन्नत्वश्रुतय उदाहरणम् । तत्रेन्द्रियव्याप्तिश्रुतीनां ‘‘स यो हैताननन्तानुपास्ते’’ इत्युपास्तिविषयत्वादुपास्तेश्चारोपेणाप्युपपत्तेर्न व्याप्तिसाधकत्वमित्युक्तम् , अत्र तु समोऽनेन सर्वेणेत्यादेः प्राणव्याप्तिश्रवणस्याधिदेविकविषयत्वं वर्ण्यत - इति तन्न ; अत्रापि समत्वात् , साम प्राण इति व्युत्पाद्य य एवमेतत् साम वेदेत्युपास्तिविधानाद् , हेतुभेदस्य चाधिकरणाभेदकत्वादिति। कुटो घटः ।

यत्त्वस्य विभुत्वाम्नानमिति ।

सम एभिस्त्रिभिर्लोकैरित्येतदित्यर्थः । समष्टिः सामान्यम् । व्यष्टिः विशेषस्तद्रूपेण ।

यस्तु विशेषमात्ररूपः प्राणो न तद्रूपेण विभुत्वाम्नानमित्याह –

न त्विति ।

आत्मनि शरीरे भवतीत्याध्यात्मिकम् । प्लुषिर्मशकादपि  सूक्ष्मशरीरः पुत्तिकाख्यो जन्तुविशेषः । तदाश्रया आध्यात्मिकप्राणाश्रयाः॥१३॥

इति षष्ठं श्रेष्ठाणुत्वाधिकरणम्॥

ज्योतिराद्यधिष्ठानं तु तदामननात्॥१४॥ चक्षुषा हि रूपाणि पश्यत्यग्निर्वाग्भूत्वेत्यादावविरोधविचारादध्यायसङ्गतिः । यथा स्वकार्यशक्तियोगात् स्वमहिम्नैव प्राणाः प्रवर्तन्ते इत्ययुक्तम् ; शक्तस्याप्यन्याधिष्ठितत्वाविरोधादित्याशङ्क्याह –

यद्धीति ।

न तु करणानां  पराधीनत्वेऽपि बलवत्प्रमाणमित्यर्थः ।

ननु करणानि , चेतनाधिष्ठितानि , अचेतनत्वे सति प्रवर्तमानत्वाद् , वास्यादिवदित्याशङ्क्य जीवाधिष्ठितत्वेन सिद्धसाधनत्वमाह –

वास्यादिनामित्यादिना ।

ननु माऽनुमानाद्बाध्युत्सर्गः , आगमात्तु बाधिष्यते , तत्राह –

न चाग्निरित्यादिना ।

वाग्भूत्वेति ।

वागधिष्ठाता भूत्वेत्यर्थः ।

जीवस्य देवतानां चाधिष्ठातृत्वसाम्यमभ्युपगम्य विरोध उक्तः , अधुना तु तदेव नास्तीत्याह –

अपि चेति ।

सत्यपि जीवे देवतानां करणाधिष्ठातृत्वाभ्युपगमे हि जीवस्य करणाधिष्ठातृत्वं न स्यात् , अप्रयोजकत्वात् , ततश्च ता एव भोक्त्र्यः कर्त्र्यश्च स्युरित्यर्थः ।

आगमस्तावदुत्सर्गस्यापवादकः , न च स औपचारिकः साभ्यसत्वादित्याह –

नानाविधास्त्विति ।

ननु श्रुतिस्मृतिषु करणाधिष्ठातृदेवतानिरूपणमाध्यात्मिककरणानामाधिदैविकाग्न्यादिभिरभेदोपासनार्थम् , उपासनं च समारोपादपि संभवति , तत्राह –

न च तदसत्यमिति ।

अनुपपत्तिर्ह्यत्राभिप्रायभेदात्कार्यासिद्धिस्तां तु परिहरिष्यति – अनेकेषामधिष्ठातॄणाम् एकः परमेश्वरोऽस्ति नियन्तेति ग्रन्थेन । अनुमानमप्युत्सर्गं बाधत इति वदामः ।

ननु तत् जीवेन सिद्धसाधनमित्युक्तमत आह –

न च स्वरूपोपयोगेति ।

अधिष्ठातृत्वं त्वधिष्ठानानन्तरपूर्वक्षणेऽधिष्ठेयस्वरूपतत्साध्यप्रयोजनज्ञानपूर्वकं तत्प्रेरकत्वं , न च तदस्ति जीवे इति कथं सिद्धसाधनमित्यर्थः । न चेश्वरेण सिद्धसाधनत्वम् ; तदभ्युपगमे त्वयैवोत्सर्गबाधस्येष्टत्वात् , स्वरूपप्रयोजनाद्यभिज्ञजीवाधिष्ठितमिति साध्यत्वाच्च ।

यच्चोक्तं करणाधिष्ठातृत्वाद् भोगः स्यादिति , तत्राह –

न चैतावतेति ।

यो यदधिष्ठाता स तत्साध्यफलभोक्तेति न व्याप्तिः ; यन्तरि सारथौ अनेकान्तादित्यर्थः ।

यदि मन्येत यन्तरि भोक्तृत्वे मानाभावाद्युक्तस्तदभाव इति , तर्हि देवतास्वपि स सम इत्याह –

तावन्मात्रस्येति ।

अधिष्ठातृत्वमात्रस्येत्यर्थः ।

स्यादेतत् - देवता एतदिन्द्रियसाध्यफलभोगिन्यः तदधिष्ठातृत्वाज्जीववदिति विशेषतोऽनुमीयते , तत्कुतोऽनैकान्तिकताऽत आह –

न च नरादीति ।

न ह वै देवान्पापं गच्छति इत्यागमविरुद्धमनुमानमित्यर्थः॥१४॥१५॥१६॥

सप्तमं ज्योतिराद्यधिकरणम्॥

त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात्॥१७॥ सत्सु इन्द्रियेषु तदधिष्ठातृचिन्ता , तान्येव तु न मुख्यप्राणवृत्तिव्यतिरेकेण सन्तीति शङ्कते –

मा भूदिति ।

तद्भावेति ।

तस्य प्राणभावाभावावनुविधायिनावनुसरणशीलौ भावाभावौ येषां तानीन्द्रियाणि तथातत्त्वादित्यर्थः ।

प्राणशब्दस्येति ।

तस्मादेत एतेनाख्यायन्ते प्राणा इतीत्यस्येत्यर्थः । एतस्माज्जायते इत्यादिव्यपदेशो न भेदसाधनमिति योजना ।

तत्र हेतुः –

मनसोऽपीति ।

तस्मिन्नेव वाक्ये मनः सर्वेन्द्रियाणीति भेदव्यपदेशान्मनसोऽप्यनिन्द्रियत्वप्रसङ्ग इत्यर्थः ।

स्मृतिवशादिति ।

मनःषष्ठानीन्द्रियाणीति स्मृतिः । हन्तः इदानीमस्यैव मुख्यप्राणस्य  रूपमसाम भवेमेति प्राणसंवादे इन्द्रियाणामुक्तिः । मृत्युर्वागादीनां स्वविषयासङ्गः सोऽसुरशब्देन भाष्ये उक्तः ।

मृत्युप्राप्तेति ।

श्रूयते हि यो वाचि भोगस्तं देवेभ्य आगायत् यत्कल्याणं वदति तदात्मन इत्यादिना वागादीनां विषयासङ्गवत्त्वं संश्राव्य तानि मृत्युः श्रमो भूत्वोपयेमेऽथेममेव नाप्नोद्योयं मध्यमः प्राण इति ।

अर्थक्रियाभेदाच्चेति ।

अर्थालोचनं बाह्येन्द्रियाणामर्थक्रिया , मनसो मननम् ॥ भाष्यकारैर्हि तत्त्वान्तराणीति भेदवाचकं तत्त्वान्तरशब्दं सूत्रेऽध्याहृत्य प्राणात्तत्त्वान्तराणि वागादीनीति प्रतिज्ञां रचयित्वा , तद्व्यपदेशाद् भेदव्यपदेशादिति हेतुं व्याख्याय , तत्साधनार्थं योजितः । अन्यत्र श्रेष्ठात् श्रेष्ठं मुक्त्वा ये प्राणास्त इन्द्रियाणि इन्द्रियशब्देनोक्ताः श्रुतौ , अतः प्राणासंभवीन्द्रियशब्दवाच्यत्वादिन्द्रियाणि प्राणात्तत्त्वान्तराणीत्यर्थ इति।

तत्राऽपरितोषं दर्शयन् व्याख्यान्तरमाह –

अन्ये त्विति ।

न केवलमध्याहारापेक्षत्वात् प्रतिज्ञोक्तिरयुक्ता ; हेतूक्तिरपि पौनरुक्त्यादयुक्तेत्याह –

भेदश्रुतेश्चेति ।

यदि तद्व्यपदेशादितीन्द्रियाणां प्राणाद् भेदव्यपदेशादित्यर्थः , तर्ह्युत्तरसूत्रे स एव हेतुर्विवक्षित इति पुनरुक्तिरित्यर्थः । ननु प्राणा इतीन्द्रियाणीति च संज्ञाभेदस्तद्व्यपदेशादियुक्तः , प्रकरणभेदस्तु भेदश्रुतेरित्युक्त इत्यपौनरुक्त्यम् , प्रकरणभेदश्च भाष्ये प्रकटित इति , उच्यते ; यदीन्द्रियशब्दः प्राणशब्देनापुनरुक्तः सन्प्राणादन्यत्किंचिद्वक्तीति विवक्षितं ; तर्हि प्राणवृत्तीनामिन्द्रियाणां प्राणादन्यत्वात् सिद्धसाधनम् । अथ स्वतन्त्रं वक्तीति , न तर्हि संज्ञाभेदः संज्ञस्वातन्त्र्यव्याप्तः प्राणाप्राणवृत्तिशब्दयोरेव व्यभिचारात् । अत एव संज्ञाभेदं जानन्नेव तदप्रयोजकतां मन्वानो निबन्धात्तद्व्यपदेशं विवृण्वन् मृत्युप्राप्ताप्तत्वेत्यादिना प्रकरणभेदमेव वर्णयांबभूव । तत उभयत्रायमेव वक्तव्यस्तथा च पुनरुक्तिरित्यभिप्रायः । किंचास्यां व्याख्यायां तद्व्यपदेशादित्यत्रत्यस्तच्छब्दस्तत्त्वान्तराणीति प्रतिज्ञागतमध्याहृतपदार्थं परामृशेन्न साक्षादुक्तम् ।

स्वव्याख्यायां त्वेकादशप्राणानामिन्द्रियत्वाप्रतिज्ञानादिन्द्रियपदार्थमनन्तरोक्तं परामृशतीति लाभमाह –

तच्छब्दस्य चेति ।

नन्विन्द्रियशब्दश्चक्षुरादिषु रूढः कथं प्राणे वर्त्स्यतीत्यत आह –

इन्द्रस्येति ।

जीवभावमापन्नस्येत्यर्थः । स्मरति स्म हि भवगान् पाणिनिः ‘‘इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा’’ इति।

इन्द्रशब्दात् षष्ठीसमर्थाल्लिङ्गमित्येतस्मिन्नर्थे घच् प्रत्ययो भवति ।

घस्यायनादिसूत्रेण इयादेशः । चकारश्चित इत्यन्तोदात्तार्थः । अस्मादेव तृतीयासमर्थादिन्द्रेण दृष्टमित्याद्यर्थे प्रत्ययो योज्यः । अत एव रूढौ सत्यां व्युत्पत्तिशङ्कैव नास्तीति केशवोक्तमसाधु ; स्मृतिदर्शनात् शङ्कोपपत्तेरिति। भौतिकमित्युक्ते देहस्यापीन्द्रियत्वं स्यादितीन्द्रलिङ्गत्वोक्तिः । न हि सुषुप्तौ देहमात्रम् इन्द्रमनुमापयति। यदि प्राणो न स्याद् इन्द्रलिङ्गत्वमज्ञानादेरप्यस्तीति भौतिकग्रहणम् ।

इन्द्रियत्व जातिव्यञ्जकमाह –

देहाधिष्ठानत्वे इति ।

तद्गोलकेषु देहशब्दः ।

तस्माद्रूढेरिति ।

रूढस्यैवेन्द्रियशब्दस्य स्वरसिद्ध्यर्थं पाणिनिर्व्युत्पत्तिमन्वशासदत एव चानियमप्रदर्शनम् ।

व्युत्पन्नेषु पाचकादिषु नियतोऽवयवार्थ , रूढानां पुनः शब्दानां यथाकथंचित्परिकल्पितेनाप्यवयवार्थेन व्युत्पत्तिः क्रियत इति ।

भाष्यकारीयं त्विति । द्वे इमे अधिकरणे इत्यर्थः ।

सूत्रेष्विति ।

बहुवचनं सूत्रद्वयगतपदाभिप्रायम् । एवं चाद्यसूत्रे एव यद्भाष्यकारैरिन्द्रियाणां प्राणवृत्तित्वनिरसनमकारि , तन्मात्रमयुक्तमित्युक्तं भवति।

ननु टीकायां दुरक्तिचिन्ता न युक्ता , वार्तिके हि सा भवति , तर्हि वार्तिकत्वमस्तु न हि वार्तिकस्य शृङ्गमस्ति ।

अत एवानन्दमयाधिकरणे मान्त्रवर्णिकसूत्रे आरम्भणाधिकरणे च भावे चोपलब्धेरितिसूत्रभाष्यमनपेक्ष्य व्याख्यां चकार॥१७॥१८॥१९॥

इत्यष्टममिन्द्रियाधिकरणम्॥

संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात्॥२०॥ उत्पद्यमानव्यापर उत्पत्तिः । उत्पादकव्यापार उत्पादना । तत्र जगदुत्पत्तिविषयश्रुतिविरोध इतः प्राक् पादद्वये निरस्तः । इदानीम् उत्पादनाविषयश्रुतिविरोधो निरस्यते । तत्रात्रिवृत्कृतभूतोत्पादनं पारमेश्वरमेवेति श्रुतिष्वविगीतमवगतम् , भौतिकनिर्माणे तु श्रुतिषु विप्रतिपत्तिर्दृश्यते इति तन्निरासाय यत्यते । विषयप्रदर्शकं भाष्यमुदाहृत्य व्याचष्टे –

अस्यार्थ इत्यादिना ।

ननु ‘तदैक्षत बहु स्या प्रजायेय’ इतीक्षणं ब्रह्मण उक्तम् , अतः कथं सेयं देवतैक्षतेति पुनरुच्यतेऽत आह –

पूर्वोक्तमिति ।

अत्रिवृत्कृतभूतानां सूक्ष्मत्वेन व्यवहारायोग्यत्वादीक्षणस्य प्रयोजनं बहुभवनं सामस्त्येन न निष्पन्नमित्यर्थः । अस्मानपेक्ष्य परोक्षत्वात्तेज आदिषु देवताशब्दः ।

ननु प्रलयसमये प्राणाभावात् कथं तद्धारणनिमित्तजीवशब्दस्तत्राह –

पूर्वसृष्टाविति ।

सत्यप्यविद्योपहिते जीवे प्राणोपाध्यभिव्यक्तिरूपाभावाभिप्राया स्मरणसन्निधापितत्वोक्तिः ।

भूतमात्रायां भूतकार्ये रूपनिष्पत्त्यर्था या त्रिवृत्करणश्रुतिस्तां व्याचष्टे –

तासामिति ।

तासां मध्ये एकैकां त्रिवृतं करवाणीति योजना । नामरूपनिर्माणेऽपि समाननामरूपत्वमुक्तं न प्रस्मर्तव्यम् । ततश्च न शब्दार्थसंबन्धस्य कृत्रिमत्वशङ्का ।

जीवेनेत्यस्य व्याकरणानुप्रवेशसंबन्धाभ्यां संशयमाह –

तत्रेति ।

जीवस्य समुद्रादिनामरूपनिर्माणयोग्यत्वाभावात् जीवेनेत्यस्य व्याकरवाणीत्यनेनासंबन्धे पूर्वपक्षाभावमाशङ्क्याह –

डित्थेति ।

अस्ति तावत् सामान्येन नामरूपनिर्माणे जीवस्य योग्यत्वं , तावन्मात्रं चान्वयोपयोगि ; विशेषाणामानन्त्येनाशक्यज्ञानत्वात् । यथाह – सामान्येनैव योग्यत्वं लोके यदवधारितम् । तदन्विताभिधानस्य व्युत्पत्तावुपलक्षणम् ॥इति।

योग्यतामुपपाद्याकाङ्क्षामाह –

प्रधानक्रिययेति ।

ननु जीवेनेत्यस्यानुप्रविश्येत्यनेन सन्निधिरस्तीति , तत्राह –

न त्विति ।

आकाङ्क्षायोग्यताभ्यां लिङ्गाभ्यां सन्निधिः स्थानलक्षणो दुर्बल इत्यर्थः ।

प्रधानक्रिययेत्येतद्विवृणोति –

प्रधानपदार्थेति ।

क्वचिदित्यारुण्यादौ परम्परया संबन्धाश्रयणमित्यर्थः ।

ननु व्याकरवाणीत्यस्य मुख्यार्थस्वीकारे को बाधः ? यतः प्रयोजकव्यापारलक्षणा , तत्राह –

यदि पुनरिति ।

स्यादेतत् - साक्षात्कर्त्र्या देवतायाः करणं भवतु जीवस्तक्ष्ण इव वास्यादीति , नेत्याह –

न हि जीवस्येति ।

जीवो हि चेतनत्वात् कर्ता , यत्र च कर्ता कर्त्रन्तरं प्रतिकरणं तत्र करणभूतस्य स्वतन्त्रकर्तृत्वमितरस्य तु प्रयोजककर्तृत्वं चारेण संकलयानीत्यादौ तथा दर्शनादित्यर्थः ।

नामकर्मणीति ।

नामोत्पादने इत्यर्थः ।

सामान्यतोऽवगतयोग्यत्वस्य विशेषे बाधकप्रमाणाभावादपवादमाह –

न गिरिनदीति ।

अर्थापत्त्यभावेति ।

करणसामर्थ्ये हि प्रमाणं कार्यजनकत्वान्यथानुपपत्तिर्जीवस्य च समुद्रादिजनकत्वादर्शनात् तच्छक्तौ नार्थापत्तिरस्ति , तेन सामर्थ्याभावोऽर्थापत्त्यनुदयपरिच्छिन्न इत्यर्थः ।

जीवेनेत्यस्य व्याकरवाणीति प्रतिप्रधानान्वययोग्यतायां निरस्तायां सन्निधेरेव साम्राज्यमित्याह –

अनुप्रविश्येत्यनेन त्विति ।

त्तवः क्त्वाप्रत्ययस्य ॥२०॥

अन्नभागतेति ।

योऽणिष्ठस्तन्मन इत्युक्ता अन्नस्य सूक्ष्मभागात्मतेत्यर्थः । वाचः पटुत्वात्तेजसा साम्यमस्ति तत्तेजोमयी वागित्युक्तमित्यूहनीयमित्यर्थः । तेज इत्यग्निदीपकं घृताद्युच्यते ।

तेजसः सूक्ष्मो भागो वाग् अन्नस्याशितस्य सूक्ष्मो भागो मन इति श्रुतिवशाद् वाङ्मनसयोस्तैजसभोमत्वे वक्तव्ये कथं मांसादेर्भौमत्वमुच्यते ? अत्राह –

वाङ्मनसी इति ।

मांसादीत्यादिशब्देनाप्तेजःकार्ययोर्मज्जालोहितयोर्ग्रहणम् । मज्जा नामास्थोऽभ्यन्तरो रसः ।f

नित्यत्वं मनसो दूषयति –

न तावदिति ।

नाप्याहंकारादिकं मन आदीति शेषः॥२१॥ भूयस्त्वं भूतानां स्वस्वार्धाधिक्यम् । तच्च ईक्षत्यधिकरणेऽस्माभिर्दर्शितमिति॥२२॥

इति नवमं संज्ञाक्लृप्त्यधिकरणम्॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदनुभवानन्दपूज्यपादशिष्यभगवदमलानन्दविरचिते वेदान्तकल्पतरौ द्वितीयाध्यायस्य चतुर्थः पादः॥

समाप्तश्चायमविरोधाख्यो द्वितीयोऽध्यायः॥

कल्पादौ नूनमाशा हरिरसृजदमूः कीर्तिविस्तारविज्ञः ।
श्रीमद् व्यासाश्रमस्य प्रतिवदनमधात्कर्णयुग्मं विरिञ्चिः ॥

श्रोतुं वाचस्पतेर्वाक् सरणिषु विततं कल्पवृक्षं निबन्धम् ।
भेजे वज्री सहस्रं चरितमभिनवं द्रष्टुमक्ष्यम्बुजानाम् ॥१॥

इदममलात्मनः - मत्सरपित्तनिदानां विदुषामरुचिं चिकित्सति प्रबलाम् ।
स्वगुणगणामृतवर्षैः कृतिरेषा कर्णरन्धगता ॥२॥

तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥१॥

अविरोधेन वेदान्तवेद्यं ब्रह्म निरूपितम् ।
तत्प्राप्तिसाधनं ज्ञानं सोपायमिह चिन्त्यते ॥

हेतुहेतुमद्भावं विशदयति –

स्मृतिन्यायेति ।

स्मृतिन्यायश्रुतिभिः सह श्रुतीनां विरोधपरिहारेणेति योजना । अवान्तरसंगतिः पादसंगतिः । भाष्ये प्रसङ्गागतमिति देहात्मव्यतिरेकादिरुक्तः । पूर्वापरौ पूर्वोत्तरपक्षौ । भूमिकेति विषयः । भूतपरिष्वङ्गे प्राणानां नरकादिगमनाद्वैराग्यम् , न चेद् निराश्रयप्राणगत्यभावान्नेति चिन्ताप्रयोजनम् ।

करणेषु उपात्तेषु भूतानुपादानं व्याहतम् ; कार्यस्वीकारे तत्प्रकृतिस्वीकारस्यावश्यंभावादित्याशङ्क्याह –

अत्रेति ।

ननु भूतोपादानस्याश्रवणं तदभावगमकं न भवति ; सत्यपि प्रमेये प्रमाणानुदयसंभवादत आह –

न ह्यागमैकेति ।

नानाप्रमाणगम्ये हि वस्तुन्येकप्रमाणानुत्पत्तावपि प्रमाणान्तरप्रवृत्तिशङ्कया वस्तुसद्भावशङ्का स्यात् , न त्विहेत्यर्थः ।

अनग्निषु द्युलोकादिष्वग्नित्वस्यानाहुतित्वस्योपचारे निमित्तमाह –

इह हीति ।

यदि शरीरोत्पत्त्यवस्थामाहुतिजां पञ्चाहुतित्वेन प्रविभज्य तदाधारेषु द्युलोकादिष्वग्नित्वसंपादनं विधीयते , कथं तर्ह्यापः पुरुषवचस इति प्रश्ने आहुतावपूशब्दः? कथं वा प्रतिवचने श्रद्धां जुह्वतीति श्रद्धाशब्दः? अत आह –

अत्र सायमित्यादिना ।

श्रद्धापूर्वं हुते इत्यन्वयः ।

वक्ष्यमाणरूपकसिद्धार्थमाह –

आहवनीयाग्नीति ।

पञ्चाग्निविद्याश्रुतिमुदाहृत्य व्याचष्टे –

असौ वावेत्यादिना ।

आदित्यकार्यत्वाच्चेति ।

समिद्रूपादित्यकार्यत्वादहरर्चिः ; प्रसिद्धस्यार्चिषः समित्कार्यत्वादित्यर्थः । अधिदैवं यजमानप्राणा इत्यन्वयः ।

तन्निर्दिशति –

अग्न्यादिरूपा इति ।

ह्रादुनयो विस्फुलिङ्गा इति श्रुति व्याचष्टे –

गर्जितमिति ।

अग्निरूपा इत्यग्न्यादिरूपा इति द्रष्टव्यम् । स्वर्गे आराब्धो देहः सोमो राजा ।

यद्यपि श्रद्धा सोम इत्यादिराहुतिभेदः श्रूयते ; तथापि जीवस्य भूतपरिष्वङ्गसिद्ध्यर्थमाप एव तत्तदाकारपरिणतास्तथा तथा निर्दिश्यन्त इत्याह –

श्रद्धाख्या इति ।

प्रगे इति ।

प्रभाते इत्यर्थः ।

स्वरूपाभावमुपशममाशङ्क्याह –

प्रसन्नानामिति ।

श्रोत्रं शब्दश्रवणार्थं दिक्षु विप्रकीर्णमिव । उपमन्त्रणं संकेतः ।

श्रुत्यन्तरवशेनाह –

लोमानि वेति ।

तानि च गौह्यानि धूमोऽर्चिर्जन्यत्वादित्यर्थः । सुखलवविस्फुलिङ्गहेतुत्वाद् ग्राम्यकर्मणोऽङ्गारत्वम् । अप्समवायित्वाद्गर्भस्येति शेषः ।

अश्रुतत्वादिति सूत्रार्थमिह प्राप्तावसरं दर्शयति –

यद्यपीत्यादिना ।

कर्मिणां चन्द्रलोकारोहावरोहावाश्रित्य पञ्चाग्निदर्शनमुच्यते । तत्र दक्षिणमार्गे ‘‘तद्य इमे ग्राम इष्टाद्युपासते धूममभिसंभवन्ति’’ इत्युपक्रम्य ‘‘एष सोमो राजे’’ति चन्द्रलोकप्राप्तः पुरुषो निर्दिष्टः , पञ्चाग्निविद्यायामपि स्वर्गे लोके सोमो राजा भवतीति स एव निर्दिश्यते ।

सोमराजश्रुतिसाम्यात्स्वर्गाख्यस्थानसाम्याच्चेत्याह –

तथापीष्टादिकारिणामिति ।

श्रद्धां जुह्वतीत्यत्रापामिष्टादिकारिभिरन्वयमुक्त्वा एष सोमोराजेत्यत्र कर्तॄणां श्रद्धावाक्यावगताभिरद्भिः परिष्वङ्गमाह –

तथा हि या एवेति ।

अन्त्याहुत्यपेक्षया द्वितीया श्रद्धाहुतिः । अथ वा - पर्जन्याग्नौ द्वितीये द्वितीयस्यामाहुतौ होतव्यायां सोमभावं गता इत्यर्थः । अस्मिन्पक्षे प्रत्यवरोहसाम्यं वाक्यद्वये दर्शितम् । तथा हि – पञ्चाग्निविद्यायां पर्जन्यादिष्वग्निषु हुतस्य सोमराजस्य वृष्ठ्यन्नरेतोभाव आम्नायते । तथा दक्षिणमार्गेऽपि प्रत्यवरूढानां सोमराजानां तथाभावो वायोर्वृष्टिं ते पृथिवी प्राप्यान्नं भवन्तीत्यादिना । अतश्च श्रद्धावाक्ये कर्मिणां लाभ इत्यर्थः । चन्द्रलोकं प्राप्तस्ततश्चन्द्रभूयं चन्द्रभावममृतमयशरीरात्मतां गत इत्यर्थः ।

वाक्यद्वयस्थसोमराजशब्दयोरर्थभेदं शङ्कते –

ननु स्वतन्त्रा इति ।

श्रद्धावाक्ये आप एव सोमाख्यशरीरभावमाप्नुवन्तु , एष सोमो राजेत्यत्र तु अद्भिरपरिष्वक्त इन्द्रियमात्रोपहितश्चन्द्रलोकं गत्वा सोमशरीरं भुङ्क्तामित्यर्थः ।

उत्तरम् –

अयं दोष इति ।

येन रूपेणेति ।

अमृतमयशरीराभिमानित्वेनेत्यर्थः । क्रम आहुतिपरिणामलक्षण: ।

शब्दमात्रसाम्यमगमकं - बटोरप्यग्निशब्दाविशेषाद् ज्वलनाभेदप्रसङ्गादित्याशङ्क्याह –

तस्मादिति ।

अप्शब्दात्पुरुषवचस इति पुरुषशब्दाच्च केवलभूतगमनस्य पुरुषाधिष्ठितभूतगमनस्य च संशये सोमराजशब्दसाम्यं निर्णायकं भवति , माणवकस्य तु ज्वलनाद्भेदनिश्चयान्नाभेदापात इत्यर्थः ।

एवं हि सूक्ष्मेति ।

सूक्ष्मशरीरं भूतसूक्ष्माणीति ।

जलूकैव जलायुका । ननु - व्यापकस्यात्मन इह देहान्तराभिमानपूर्वकमेतद्देहत्यागः संभवति , तत्र किमिति दृष्टान्तश्रुतेरार्जवभङ्गः क्रियत इति - चेत् , तत्र वक्तव्यं - किं परमात्मन उक्तविधा देहान्तरप्राप्तिरुत जीवस्य ।

नाद्य इत्याह –

न तावदिति ।

जीवोऽपि स्वतन्त्र एव व्यापकः सन्नस्मिन्देहे वर्तमानो देहान्तरमभिमन्यते , उतौपाधिकः सन्नुपाधिव्याप्त्या ।

न प्रथम इत्याह –

परमात्मैव चेति ।

न द्वितीय इत्याह –

तस्य चेति ।

‘‘तद्यथा तृणजलायुका तृणस्यान्तं गत्वाऽन्यमाक्रममाक्रम्यात्मानमुपसंहरत्येवमेवायं शरीर आत्माऽन्यमाक्रममाक्रम्यात्मानमुपसंहरती’’ति श्रुतौ प्रतिपत्तव्यदेहविषयभावनादीर्घीभाव उपमीयत इति भाष्ये उक्तम् ।

तत्र भाविदेहस्याननुभूतत्वात्स्मृतिहेतुभावनानुपपत्तेरयुक्तिमाशङ्क्य व्याचष्टे –

उत्पादनाया इति ।

प्राकृतकर्मारभ्य भाविदेहोत्पत्तिं यावत्कर्तृव्यापारस्य विततत्वाद् दीर्घीभावः ।

एतदुक्तं भवति –

यथा जलूका तृणान्तरं प्राप्य तृणं मुञ्चति एवं संसार्यपि देहान्तरप्राप्त्यर्थ कर्म कृत्वा देहं त्यजतीति ।

शब्दादिज्ञानानि सुखादिज्ञानानि च षट् प्रवृत्तिविज्ञानानि । अहमित्यालयविज्ञानसन्तानस्य वृत्तिः कार्यम् ॥१॥

भाष्योक्तां देहे भूतत्रयकार्योपलब्धिं दर्शयति –

तेजस इत्यादिना ।

साम्यावस्थाः शरीरं दधतीति वातादयो धातवः ।

कथं त्रिधातुकत्वे शरीरस्य पञ्चभूतात्मकत्वमत आह –

अतो न स देह इति ।

वातान्वयाद् वाय्वारब्धत्वं कफपित्तान्वयादप्तेज आरब्धत्वम् अवकाशदानान्वयादाकाशारब्धत्वमित्यर्थः । अत्र नैयायिकादयो विवदन्ते – यदि देहः पञ्चभूतसमवायिकारणकः स्यात् , तर्हि द्रव्यं न स्यात् , पञ्चभूतसमवायिकारणकबहुत्ववत् । यदि च प्रत्यक्षाप्रत्यक्षसमवायिकारणकः स्यात् , तर्हि प्रत्यक्षो न स्यात् , तरुमरुत्संयोगवत् । तस्मान्न देहः पञ्चभूतसमवायिकारणकः द्रव्यत्वादाकाशवत् । नापि प्रत्यक्षाप्रत्यक्षसमवायिकारणकः प्रत्यक्षत्वाद्गन्धवत् । तोयाद्यारब्धत्वे च शैत्याद्युपलम्भप्रसङ्गः , तोयत्वादिजातिसंकरप्रसङ्गश्च - इति । तन्न ; त्र्यणुकादेरपि प्रत्यक्षत्वादिहेतोरप्रत्यक्षसमवायिकारणत्वाभावानुमानापातात् । शीतस्पर्शादिश्च शरीरे उद्भवाभिभवाभ्यां क्रमेणोपलभ्यत एव ।जातिसंकरश्चादूषणम् । यत्तु - मन्येत द्रव्यत्वादि पृथिवीत्वादिजातिं यद्यपि परिहरति व्यापकत्वात् ; तथापि पृथिवीत्वादि द्रव्यत्वादिजातिं न मुञ्चति ; व्याप्यत्वात्तादृग्जात्योश्चैकत्र समावेशो नेतरयोः । पृथिवीत्वादिजातिश्च परस्परपरिहारिणी , कुम्भे सलिलत्वाभावात् कुम्भसलिले च पृथिवीत्वाभावात् । परस्परपरिहारस्यासमावेशानिश्चायकत्वे च गोत्वाश्वत्वयोरप्यसमाविष्टत्वनिश्चयाभावप्रसङ्गः , उच्छिद्येत च तज्जातीयविरोधकथा । तथा चाप्तवचनावसिततुरगभावे तुरगत्वान्न स गौरित्याद्यनुमानपूर्वकव्यवहारविलयप्रसङ्ग - इति । तदपि न । काश्चित्परस्परं परिहरन्त्य क्वचिदपि न समाविशन्ति , काश्चित्तु जातयः क्वचित्परिहरन्ति क्वचित्समाविशन्ति च । समावेशश्च कियस्त्वेव देहादिष्वति निश्चित्य गोत्वादावप्युक्तरीत्योरेकामाप्तादिभ्यः परिच्छिद्य प्रवृत्त्युपपत्तेः । अपि चायमत्र प्रमाणार्थः । पृथिवीत्वजलत्वे नैकत्र समाविशतः , परस्परपरिहारित्वाद् गोत्वाश्वत्ववदिति । तत्र परस्परेति पृथिवीत्वसलिलत्वविवक्षायां साधनविकलो दृष्टान्तः । न हि गोत्वाश्वत्वे पृथिवीत्वं परिहरतः । गोत्वाश्वत्वविवक्षायामविशेषेण यत्किंचित्परस्परविवक्षायां च हेतोरनैकान्तिकता ; गुणत्वरूपत्वयोर्गोत्वाश्वत्वे त्यजतोर्यत्किंचित्परस्परात्मकस्तम्भकुम्बौ परिहरतोरप्येकत्र समावेशात् । तस्मात्प्रसिद्धिसामर्थ्याद्बाधकस्यानिरूपणात् पञ्चभूतमयः कायः श्रुतितोऽप्यनुमीयताम् । श्रूयते हि पृथिवीमय आपोमयो वायुमयस्तेजोमय आकाशमय इति । अत्र च देहद्वाराऽऽत्मनः पञ्चभूतमयत्वमुच्यते ; चक्षुर्मय इत्यादिवाक्यशेषात् । अनुमानमपि देवदत्तशरीरमेतज्जनकत्वे सत्यनुदकत्वातेजस्त्वावायुत्वानाकाशत्वात्यन्ताभाववत्समवायिकारणकं शरीरत्वाद्यज्ञदत्तशरीरवदिति । यद्यपि यज्ञदत्तशरीरमनुदकत्वादिमत् पृथिवीमात्रसमवायिकारणकं परेषां ; तथापि देवदत्तशरीरजनकत्वे सति अनुदकादिमज्जन्यं न भवति , तस्य देवदत्तशरीरजनकत्वाभावेन तद्विशिष्टानुदकादिमत्त्वरहितत्वात् । अतः साध्यप्रसिद्धिः । एतज्जनकत्वे सत्यनुदकत्वादिमत्त्वरहितजन्यत्वमनुदकत्वादिमत्त्वरहितजन्यत्वाद्वा स्यादेतज्जनकत्वरहितजन्यत्वाद्वा । द्वितीयो व्याहत इति प्रथमः स्यात्तथा चोदकत्वादिमद्भूतसमवायिकारणत्वसिद्धिरिति ॥२॥

ननु निराश्रया एव प्राणा गच्छन्तु वायुवदित्याशङ्क्याह –

जीवद्देहे इति ।

भवतु साश्रयत्वं , गतिस्त्वाश्रयस्यैव न प्राणानामिति , नेत्याह –

तदनुविधायिनः इति ।

न चेत्प्राणा गच्छन्ति स्थित्याधारदेशान्न वियुज्येरन् । तथा च देशान्तरगते देहे प्राणोपलब्धिर्न स्यादित्यर्थः ।

साश्रयप्राणोत्क्रान्तावाश्रयदर्शनप्रसङ्गमाशङ्क्याह –

सूक्ष्म इति ।

ननु कार्यवशाद्यः कश्चिदाश्रयः कल्प्यतां , कथं भूतसिद्धिरत आह –

भूतेन्द्रियमय इति ।

इन्द्रियग्रहणं मृतदेहतुल्यत्वव्यावृत्त्यर्थम् । जागरिते भूतमयदेहाश्रयत्वदर्शनादित्यर्थः । तर्हीन्द्रियाणि सन्त्वाश्रयो , नेत्याह – न हीति ॥३॥ तेषामपि परोपाधिगमनत्वेन प्राणगत्यनुपपादकत्वादित्यर्थः ।

नैव प्राणा गच्छन्तीति भाष्यं दृष्ट्वा प्राणानां गमनाभावेऽग्न्यादिगतिश्रुतिर्हेतुरुक्त इति कश्चिन्मन्येत , तच्चायुक्तम् ; श्रुतौ सत्यामवधारणानुपपत्तेः , अत आह –

शावितेऽपीति ।

अत्र श्रुतिद्वयविरोधादनध्यवसाय आशङ्क्यते । भाष्यं च प्राणा गच्छन्त्येवेति यत्तन्नेति व्याख्येयमित्यर्थः ।

परिहारभागं व्याचष्टे –

अत्र हीत्यादिना ।

तेषामपीति ।

वागादिगमनानामपीत्यर्थः ।

ननु संदिग्धं वस्तु प्रायदर्शनान्निर्णीयते गौणमुख्यग्रहणविषये च मुख्ये संप्रत्ययस्तत्र कथं वागादीनामग्न्यादिगतिश्रुतिः प्रायदर्शनमात्रान्मुख्यार्थात्प्रच्याव्यते , अत आह –

श्रुतिविरोधादिति ।

जीवेन सहोत्क्रान्त्यादिश्रुतिविरोधात्संदिह्यमानार्था वागादिगतिश्रुतिरतः प्रायदर्शनावकाश इत्यर्थः । भक्तिर्गुणयोगः । उपकारनिवृत्तिरुक्ता । भाष्ये इति शेषः । ।४॥

ता एव ह्युपपत्तेरिति सूत्रस्य (ब्र.अ.३.पा.१.सू.५४) परिहारभागं व्याचष्टे –

पञ्चम्यामाहुतावित्यादिना ।

पञ्चम्यामाहुतावपां पुरुषशब्दवाच्यत्वं यथा भवति , तथा किं वेत्थेति प्रश्ने पुरुषशब्दवाच्यत्वप्रकारमात्रमग्निविस्फुलिङ्गादिदृष्टिविशिष्टमज्ञातं पृच्छयते , वाक्यस्य विशेषणसंक्रान्तत्वात् । आपस्त्वग्निहोत्रादिफलप्राप्तिपुनरावृत्तिपर्यालोचनया शास्त्रान्तराद् ज्ञाता एव । तत्र प्रथमाद्याहुतिष्वप्याहुतिविशेषमजिज्ञासित्वा पञ्चम्याम् आहुतिविषयः प्रश्न एवमभिप्रायः यैव पञ्चम्याहुतिः सैव प्रथमादिस्थानेऽपि भवतीति । सति चैवं प्रश्नहृदये प्रथमाहुतौ अब्यतिरिक्ताहुत्यभिधानमसंबद्धं स्यादित्यर्थः । अप्शब्दस्य नित्यबहुवचनान्तत्वादनपां श्रद्धाया इति निर्देशः ।

अव्यतिरिक्तायाः श्रद्धायाः प्रथमाहुतित्वे परंपरया तज्जातस्य देहस्याब्वहुलत्वं न स्यादित्याह –

न चाप्येवमिति ।

ब्रह्मकार्यस्य तद्वेलक्षण्याभ्युपगमादौत्सर्गिकीत्युक्तम् ।

श्रद्धायामप्त्वोपचारापेक्षितं सबन्धमाह –

अत एवेति ।

आपो हास्मै श्रद्धां संनमन्त इति श्रुतौ कार्यकारणभावोऽवगम्यते इत्यर्थः ॥५॥ आहुत्यपूर्वरूपा आपो जीवं परिवेष्ट्य परलोकं नयन्तीत्यत्र संवादकत्वेन ते वा एते इत्यादिवाजसनेयिब्राह्मणं भाष्यकारेरुद्धाहृतम् । तदित्थम् - अग्निहोत्राहुती प्रक्रम्य जनकेन याज्ञवल्क्यं प्रति ‘‘न त्वेवैनयोस्त्वमुत्क्रान्तिं न गतिं न प्रतिष्ठां न तृप्तिं न पुनरावृत्तिं न लोकप्रत्युत्थायिनं वेत्थे’’त्यज्ञाने उद्भाविते तेन चानुमोदिते जनकः षट् प्रश्नान्निर्णिनाय । ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशतस्ते अन्तरिक्षमेवाहवनीयं कुर्वाते वायुं समिधं मरीचीरेव शुक्रामाहुतिं ते अन्तरिक्षं तर्पयतस्ते दिवमाविशतस्ते दिवमेवाहवनीयं कुर्वाते आदित्यं समिधं चन्द्रमसमेव शुक्रामाहुतिं ते दिवं तर्पयतस्ते तता आवर्तेते’’ इत्युपक्रम्य ‘‘पृथिवीं पुरुषं योषितं चाहवनीयत्वेनोपन्यस्य संवत्सरादींश्च समिदादित्वेन परिकल्प्य योषिदग्नेर्यः पुत्रो जायते स लोकं प्रत्यित्थायी’’ इति । तत्रैष षट् प्रश्नीनिर्णयः पञ्चाग्निविद्यायामद्भिः परिवेष्टितस्य जीवस्य न गमयितुमर्हतिः विद्याभेदात् । षट्प्रश्न्यां ह्याहवनीयसमिदाहुतय एव श्रूयन्ते , न तु धूमार्चिरङ्गाराः । अन्तरिक्षाग्निश्चाधिकः पर्जन्यश्च न श्रुत इति । तत्र सत्यपि विद्यान्यत्वे आहुतिगत्या गतिसाम्याद् दृष्टान्तत्वमित्यस्त्येव परिहारः ।

आचार्यस्तु प्रौढ्या विद्यैक्यमुपेत्याप्याह –

षट्प्रश्नीति ।

अग्निहोत्रे षट्सु उत्क्रान्त्यादिषु ये प्रश्नास्तेऽग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गेषु समस्तेषु विषयेषु घटन्ते ; विस्फुलिङ्गादीनां तत्राप्युपसंहर्तव्यत्वात् , बहुसाम्ये सत्यल्पवैषम्यस्याकिंचित्करत्वात्पर्जन्याग्नेश्चाग्निहोत्रे स्वर्गात् पृथिवीप्राप्त्यभिधानेनार्थसिद्धेः । अन्तरिक्षाग्नेश्च पञ्चाग्निविद्यायां पृथिव्याः स्वर्गप्राप्त्यभिधानात् सामर्थ्यसिद्धेरित्यर्थः । यः समाहारः षण्णामुत्क्रान्त्यादीनामित्यर्थः । एवं च षडग्न्युपासनमिदम् । पञ्चाग्नीन्वेदेति त्ववान्तरसंख्याभिप्रायम् ; साम्यलिङ्गात् षष्ठाग्न्युपसंहारसिद्धौ प्रचयशिष्टप्राप्तसंख्यानुवादिपञ्चशब्दस्य दुर्बलस्य तद्व्यावर्तकत्वानुपपत्तेः । एवं विस्फुलिङ्गादिषु षट्प्रश्नानुपलम्भादुत्क्रान्त्यादिविषयाणा च विस्फुलिङ्गादिविषयत्वाभावात् श्रुत्यनिभिज्ञो वाचस्पतिरित्युपहासोऽनवसरः ॥६॥

भाष्यस्थश्रुतिं व्याचष्टे –

क्रियेति ।

सोमस्य यथेति शेषः । लोण्मध्यमैकवचनं सर्वविभत्त्यर्थेषु क्रियासमभिहाराख्यपौनःपुन्ये स्मर्यते । तेनाप्यायस्वेति आप्याय्येत्यर्थः । अपक्षीयस्वेति अपक्षपय्येत्यर्थः । यथा सोमं यज्ञे भक्षयन्त्येवं कर्मिणः पुरुषान् देवा इत्यर्थः ।

एतास्तत्र भक्षयन्तीति श्रुतौ एतान् शब्देन कर्मिणामभिधानं गृहीत्वा भाक्तत्वं भक्षणस्य सूत्रभाष्यकाराभ्यां वर्णितं , स्वयं तु सिद्धान्तानुसारेणाविरुद्धमर्थमाह –

सोममयाल्लोकानिति ।

युक्ततरश्चायमर्थः ; एष सोमो राजेति कर्माभिप्राप्यस्य प्राधान्येन प्रकृतत्वात् , विभूतिमनुभूयेति भोक्तृत्वनिर्देशः साक्षादन्नत्वेऽनुपपत्तिः ॥७॥ पञ्चम्यां त आहुतावापो यथा पुरुषशब्दवाच्या भवन्ति तं प्रकारं किं वेत्थेति श्वेतकेतुं प्रति प्रवाहणस्य राज्ञः प्रश्नः । तमात्मानम् । यत्र काले अस्य पुरुषस्य वागादयोऽग्न्यादिदेवान् गच्छन्ति क्वायं तदा पुरुषो भवतीति आर्तभागस्य याज्ञवल्क्यं प्रति प्रश्नः । अस्मै अधिकारिणे । श्रद्धां सन्नमन्ते आनयन्ति । अथोत्तरमार्गकथानन्तरम् । ग्रामे गृहाश्रमे स्थित्वा । इष्टं यागादिपूर्तवाप्यादिकरणं दत्तं दानम् । इत्येतान्युपासतेऽनुतिष्ठन्ति ये ते धूमं धूमाभिमानिनीं देवताम् अभिसंभवन्ति प्राप्नुवन्ति आकाशदेवतातो वायुमाप्नुवन्ति । असौ अमुकनामा स्वर्गाय लोकाय स्वाश्रयं हा गच्छतु एतदेवादित्यस्य रोहिताद्यमृतं दृष्ट्वैव वस्वादयो देवास्तृप्यन्तीति मधुविद्यायां श्रुतम् । अथ पित्रानन्दकथनानन्तरं जितः प्राप्तः श्राद्धादिकर्मभिः पितृलोको यैस्तेषां पितॄणां ये आनन्दाः स कर्मदेवानामेक आनन्दः । पित्रानन्दशतगुण आनन्दः कर्मदेवानां भवतीत्यर्थः । ये कर्मणेति कर्मदेवानां व्याख्यानम् ॥

इति प्रथमं तदन्तरप्रतिपत्त्यधिकरणम् ॥

कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ॥८॥

कर्मसमवायिनीनाम् अपां पञ्चम्यामाहुतौ पुंपरिणामहेतुमाश्रित्याद्भिः परिवेष्टितजीवगमनमुक्तं , तत्र स्वर्गादवरोहतः कर्मैव नास्ति कुतस्तत्समवायिन्य आपः? कुतस्तरां पुंपरिणामः? इत्याक्षेपसङ्गतिगर्भं पूर्वपक्षमाह –

यावत्संपातमित्यादिना ।

अत एव च कर्मणामैकभविकनयाद्विलय संभवे सम्यग्ज्ञानस्य नैष्फल्यं पूर्वपक्षे प्रयोजनम् ।

श्रुतिमुदाहृत्य व्याचष्टे –

यदिति ।

अन्तः फलम् ।

मुक्तिमप्याह –

प्रायणस्य चेति ।

एषां हेतूनां समस्तमेव कर्म स्वकीयं फलमुपभोजितवदित्युपरितनप्रतिज्ञयाऽन्वयः ।

ननु फलं दत्वापि कर्म तिष्ठतु , तत्राह –

स्वफलविरोधीति ।

लोके तथोपलम्भादित्यर्थः ।

नन्वसति कर्मणि निमित्ताभावात्कथामवरोहणमत आह –

आचारादिति ।

चरणादिति चेदिति सूत्रभागः पूर्वपक्ष इत्यर्थः । आचारे चाग्निहोत्रादिवन्नाब्बाहुल्यमिति पूर्वपक्षघटना ।

ननु यथाकारी यथाचारीत्युपक्रम्य साधुकारीत्युपसंहारात् करणाचरणयेरेकत्वमवगम्यतेऽत आह –

स्तां वेति ।

भवेतामित्यर्थः । कर्तारमनुशेतेऽनुगच्छतीत्यार्थानुशयः । जातिर्जन्म । स्मृतिश्चोपन्यस्ता । वर्णाश्रमा इत्याद्या भाष्ये इत्यर्थः ।

दृष्ट्श्चायं प्रतिप्राणीत्यादि भाष्यं व्याचष्टे –

अथ वेति ।

उपभोगवैचित्र्यं स्वर्गादवरोहतामिति कथमवगम्यतेऽत आह –

कपूयचरणा इति ।

यावत्पदस्येति ।

वाक्योपक्रमगतस्येत्यर्थः ।

यत्किंचेति पदस्येति ।

श्रुत्यन्तरगतस्येत्यर्थः ।

यावज्जीवमग्निहोत्रमित्यत्रत्ययावत्पदस्य सायंप्रातःकालावच्छिन्नजीवनविषयत्वेऽस्ति प्रमाणमिति दृष्टान्ते विशेषं शङ्कते –

सायंप्रातःकालविधानेति ।

ननु सायं जुहोति प्रातर्जुहोति इति अग्निहोत्रे विधीयतां कालः , स त्वङ्गत्वात् प्रधानासंकोचकः. तत्राह –

कालस्य चेति ।

कालस्य पुरुषानिष्पाद्यत्वात् सिद्धत्वेन निमित्तत्वं , ततश्च नैमित्तिकस्य कर्मणः संकोच इत्यर्थः ।

तदुपपत्तेरिति ।

यावत्संपातमित्यादेः स्वर्गे तदफलेष्टापूर्तविषयत्वोपपत्तेरित्यर्थः ।

असंजातविरोधस्योपक्रमगतयावच्छब्दस्य संजातविरोधोपसंहारगतरमणीयचरणश्रुत्या कथं संकोचः? इति शङ्कते –

तत्किमिति ।

स्वयमेव संकुचितार्था यावच्छ्रुतिस्तदपेक्षितविषये उपसंहारेण नीयत इति परिहरति –

नेत्युच्यत इत्यादिना ।

रमणीयचरणनिमित्तकोऽवरोह इति वदन्त्या श्रुत्याऽर्थात्तदितरभुक्तफालकार्मविषया यावच्छ्रुतिरिति विषयो दत्त इत्यर्थः ।

यावत्संपातमिति ।

किं तद् भोक्तृकृतं कर्मोच्यते , कर्ममात्रं वा ।

नाद्य इत्याह –

यावन्त इति ।

न द्वितीय इत्याह –

यावतां वेति ।

प्रथमाभावे हेतुः - चिरेति द्वितीयाभावे हेतुः –

पुरुषान्तरेति ।

पूर्वदर्शिताधिकरणपूर्वपक्षस्य तुच्छतामाह –

सकलेति ।

हेत्वभावे कार्यायोगात् कर्मरहितावरोहशङ्का न भवतीत्यर्थः ।

पित्रादिकर्मचरणाभ्यां तदुपपादनान्मन्यमानोक्तिः सिद्धान्त्युक्तसिद्धान्त एवैकदेशिनः पूर्वपक्ष इत्याह –

अनुपभुक्तकर्मवशादिति ।

अस्मिन्मते सौत्रदृष्टशब्दार्थमाह –

दृष्टानुसारादिति ।

ननूत्पत्तिकर्मशेषे तत्फलमपि स्वर्गे एव भोक्तव्यं , समस्तज्योतिष्टोमादेः स्वर्गार्थत्वेन विधानादत आह –

न चावशेषेति ।

तिष्ठासन् स्थातुमिच्छन् भुवि शेषफलभोग इत्यर्थः । हस्तिनां समूहो हास्तिकम् । अश्वानां समूहोऽश्वीयम् ।

तन्मूला चेति ।

दृष्टन्यायमूला लौकिकी कालिदासादिस्मृतिरित्यर्थः । वेदैर्गीतां सुकृतशकलैः स्वर्गीणां भूमिभागे भोगप्राप्तिं कथयति पुरीं वर्णयन् कालिदासः । स्वल्पीभूते सुचरितफले स्वर्गीणां गां गतानां शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम् ॥ अथवा - ततः शेषेणेत्याद्यैव स्मृतिर्लौकिकी ।

अस्मिन्पक्षे तन्मूलेत्यस्य विवरणं –

लौकिकीति ।

लौकिकन्यायमूलेत्यर्थः ।शक्यते चास्याः स्मृतेर्वेदोऽनुमातुम् । गुडजिह्विका मधुरोक्तिः । नैव युक्तमित्युक्तेर्नैष्ठुर्यं स्यादिति ।

यत्तु स्वर्गसुखं भुवि भोक्तव्यमिति , तत्राह –

शब्दैकगम्येऽर्थे इति ।

भाण्डस्नेहवत् सामान्यतो दृष्टेन हि कर्मशेषोऽनुमितः , तस्य च भुवि भोगः कल्पितः , तत्सर्वं स्वर्गोद्देशेन यागविधिना विरुध्यते , भौमसुखस्य स्वर्गत्वायोगादित्यर्थः । अत एव स्मार्तः शेषशब्दोऽपि न भुक्तकर्मणः शेषं वक्ति , किंतु कर्मराशिमध्येऽनुपभुक्तं कर्मान्तरमिति ।

कविरपि दिवः खण्डमिवेति पुरमुपमिमानो भुवि भोगमाह –

प्रायणेनेति ।

पूर्वदेहावसानकालीनेनेत्यर्थः ।

युगपदेव तत्फलानि भुज्येरन्निति ।

इदानीमित्यर्थः ।

ननु युगपदभिव्यक्तान्यपि कर्माणि क्रमेण फलं ददतामत आह –

न चाभिव्यक्तमिति ।

ननु स्वर्गादिभुजः स्वर्गादिभोगानन्तरं परकर्मभिः संसरन्तु नेत्याह – न चेति ॥८॥

निरनुशया एवेति ।

अग्निहोत्रादिकर्मापूर्वरहिता इत्यर्थः ॥९॥

आचारस्य यागादिवद् न प्रधानकर्मत्वेन पुरुषार्थत्वमित्याह –

स्नानादिवदिति ।

ज्योतिष्टोमे श्रूयते - ‘‘तीर्थे स्नाति तीर्थमिव हि सजातानां भवती’’ति । दर्शपूर्णमासयोरप्याम्नायते ‘‘जञ्जभ्यमानोऽनुब्रूयान्मयि दक्षक्रतू इति प्राणापानावात्मनि धत्ते’’ इति । तत्र तीर्थस्नानं जृम्भानिमित्तमन्त्रोच्चारणं च किं प्रकृतक्रतुधर्मः , उत शुद्धमनुष्यधर्मः , प्रकृतक्रतुयुक्तमनुष्यधर्मो वेति संदेहे न तावत्प्रकृतक्रतुधर्मत्वम् ; वाक्येन पुरुषधर्मत्वप्रतीतेः । प्रकरणाच्च वाक्यस्य बलवत्त्वात् । अत एव न प्रकृतक्रतुयुक्तपुरुषधर्मत्वम् ; दुर्बलस्य प्रकरणस्याविशेषकत्वात्तस्माच्छुद्धपुरुषधर्मत्वे प्राप्ते राद्धान्तितं शेषलक्षणे । न तावदिदं पुरुषं प्रति फलाय प्रधानकर्मत्वेन विधीयते ; फलकल्पनाप्रसङ्गात् , वाक्यशेषनिर्दिष्टस्य वर्तमानोपदिष्टत्वेन फलत्वानभिव्यक्तेः । गुणकर्म तु स्यात् । तच्च न पुरुषमात्रे विधातुं शक्यम् ; वैयर्थात् । अपूर्वसाधनांशे हि धर्मविधानम् अपूर्वसाधनत्वलक्षणा च न प्रकरणादृते इति दुर्बलस्यापि प्रकरणस्य वाक्येनानुज्ञातत्वात् प्रकृतक्रतुयुक्तमनुष्यधर्मत्वमेवेति । एवं यथा तीर्थस्नानादेः प्रकरणवाक्याभ्यां क्रत्वनुष्ठायिपुरुषधर्मत्वं , तथाऽऽचारस्याप्याचारहीनमिति वाक्यानुमितविधिवाक्याद् वेदार्थानुष्ठातृपुरुषधर्मत्वमित्यर्थः । अजहल्लक्षणामाह – सर्वोऽनुशय इति ॥१०॥

यथाकारी यथाचारीति करणाचरणभेदनिर्देशो ब्राह्मणपरिव्राजकन्यायेनेति भाष्योक्तमयुक्तम् ; ब्राह्मणत्वस्य यावत्पिण्डभावित्वेन जातित्वेऽपि परिव्राजकत्वस्य गार्हस्थ्याद्यवस्थायामभावेन जातित्वाभावात् करणचरणत्वयोश्चादृष्टत्वावान्तरजातित्वाद्दृष्टान्तासङ्गनादित्याशङ्क्याह –

गोबलीवर्देति ।

परापरजातिविषयगोबलीवर्दन्यायेऽनुवृत्तव्यावृत्तविषयत्वसाम्याद् ब्राह्मणपरिव्राजकशब्द उपचरित इत्यर्थः ॥११॥ तेषां कर्मिणां तददृष्टं यदा पर्यवैति परिगच्छति परिक्षीणं भवतितदा त आवर्तन्त इत्युत्तरवाक्येनान्वयः ।

प्राप्येति ।

यत्किंचिदिह लोके यः संसारी कर्म करोति तस्यान्तं फलं परलोके प्राप्य तस्माल्लोकात्पुनरस्मै लोकाय आ एति आगच्छति । पुनः शब्दात्पूर्वमप्यागत इति गम्यतेऽनादित्वात्संसारस्य । किमर्थमागमनं? कर्मणे कर्मानुष्ठानाय । तत्र तेष्वनुशयिषु मध्ये इह लोके ये पूर्वं रमणीयाचरणवन्त आसन् , ते तदनुरूपां ब्राह्मणादियोनिं शरीरमापद्येरन्निति यत् तद् अभ्याशः क्षिप्रम् अवश्यमेवेत्यर्थः । योनिशब्दः स्थानवचनः । कपूयचरणाः कुत्सिताचरणाः । वर्णा वर्णिनः । आश्रमा आश्रमिणः । विशिष्टदेशादयो मेधान्ता येषां ते तथा । संसारे मज्जमानस्य जन्तोः कदाचित्सुकृतं सुष्ठ्वभिमानपूर्वकं कृतं यत्कर्म तद्यावद् दुःखात्संसारान्मुच्यते तावत्कूटस्थमिव तिष्ठतीति योजना ॥११॥

इति द्वितीयं कृतात्ययाधिकरणम् ॥

अनिष्टादिकारिणामपि च श्रुतम् ॥१२॥ इष्टादिकारिणां प्रतीतेरित्युक्तम् । तत्रेष्टादिकारित्वविशेषणवैयर्थ्यामाशङ्क्य परिह्रियते । प्रयोजनं त्वनिष्टादिकारिणां शुभमार्गेण गमनमात्रमपि नास्तीति प्रतिपादनेन वैराग्यजननम् ।

यत्किंचिद्यावच्छब्दयोश्चिरभुक्तादिकर्मविषयत्वादस्तु सङ्कोचः , ये के च सर्वशब्दानामर्थसङ्कोचे नास्ति हेतुरिति पूर्वपक्षमाह –

ये के चेति ।

हेतूनामेषामनिष्टादिकारिणामपि चन्द्रलोकगमने प्राप्त इति वक्ष्यमाणप्रतिज्ञया संबन्धः ।

न केवलं समाम्नानम् , उपपत्तिरप्यस्तीत्याह –

देहारम्भस्य चेति ।

कुतोऽनुपपत्तिरत आह –

पञ्चम्यामिति ।

नन्वाहुतिसंख्यानियम इष्टादिकारिविषय एवास्तु , नेत्याह –

तथा हीति ।

द्युशब्देन दिवि हुता श्रद्धा लक्ष्यते । श्रद्धा सोमेत्यर्थः ।

पुरुषवचसो भवन्तीति ।

साधारणपुरुषश्रुतिर्न सङ्कोचमर्हतीत्यर्थः ।

तर्हि यथोपात्तमनुष्येष्वेव सङ्कोच्यतां मनुष्यत्वं चेष्टादिकारिणामेवेति भ्रममपोहति –

न चैतदिति ।

दक्षिणोत्तरमार्गयोरेव श्रुताववगमादुत्तरस्य च ज्ञानिभिरेवावरुद्धत्वादनिष्टादिकारिणां चन्द्रप्राप्तिरेवेत्याह –

गमनागमनाय चेति ।

द्वयोरेव मार्गयोराम्नानादित्यस्यासिद्धिमाशङ्क्याह –

जायस्वेति ।

स्थानत्वं भोगायतनत्वम् । ननु ‘‘वेत्थ यथाऽसौ लोको न संपूर्यते’’ इत्यस्य प्रश्नस्य ‘‘ जायस्व म्रियस्वे’’ त्येतत्प्रतिवचनम् ।

अस्मिंचन्द्रलोकासंपूरणहेतुत्वेनोक्तस्थानस्य मार्गान्तरत्वं प्रतीयते , एकमार्गत्वे हि सर्वकर्मिणां चन्द्रलोको निबिडः स्यादित्यत आह –

चन्द्रलोकादिति ।

असंपूरणेन हि प्रतिवचनोपपत्तिः सा चन्द्रलोकादागत्येह श्वादिजन्मप्राप्त्यापि स्यादित्यर्थः ।

ननु पापिनां चन्द्रलोकगमनेन तत्र भोगः स्यात्ततश्चाकृताभ्यागमप्रसञ्जनमाशङ्क्याह –

अनन्यमार्गतयेति ।

पूर्वं तृतीयस्थानशब्दस्य मार्गपरत्वाभावः प्रतिपादितः ।

इदानीं न कतरेण च नेत्यस्य तृतीयस्थानसूचकत्वं निराकरोति –

न कतरेण च नेतीति ।

एतयोर्देवयानपितृयाणयोः कतरेण च न एकतरेणापि ये न गच्छन्ति तानि क्षुद्रभूतानि भवन्तीति निर्देशात् कीटादिप्राप्तिमार्गद्वयमुत्थितानामित्येतन्न मन्तव्यम् , वाक्यस्य चन्द्रलोकासंपूरणपरत्वादसंपूरणस्य च चन्द्रलोकादागतानां कीटादिप्राप्त्याप्युपपत्तेः कतरेणापि नेति निषेधो निन्दार्थ इत्यर्थः ।

तृतीयं स्थानमित्यत्र स्थानशब्दो यद्यपि शरीरे व्युत्पन्नत्वान्न मार्गमाह ; तथापि मार्गमुपक्रम्य तृतीयत्वेन निर्दिश्यमानस्य स्वार्थस्य मार्गत्वं गमयत्यवान्तरसंख्यानिवेशस्य साजात्यापेक्षत्वादिति सिद्धान्तयति –

सत्यमित्यादिना ।

असौ लोको न संपूर्यते इत्युदाहर्तव्ये न्यायसाम्यादसौ मार्ग इत्युक्तम् । तत्प्रतिपक्षं तस्य मार्गद्वयस्य प्रतिद्वन्दीभूतं मार्गमेवाचक्षीत न शरीरमित्यर्थः । यदि पितृयाणेनैवगत्वा आगत्य च प्राप्तस्य क्षुद्रजन्तुदेहग्रहणस्य तृतीयस्थानत्वं निर्दिश्येत , न तु मार्गान्तरस्य , तर्हि ‘‘तद्य इह रमणीयचरणा’’ इत्यत्रापि प्राप्यमाणशुभाशुभशरीरस्य तृतीयत्वनिर्देशः स्यान्न चास्ति ।

तस्मात्तृतीयस्थानशब्दो मार्गवाचीत्याह –

न हीष्टादिकारिण इत्यादिना ।

ननु ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव सर्वे गच्छन्तीति सर्वेषां चन्द्रगमनभुक्तमिति , सत्यम् ; तत्सामान्यवचनं तृतीयमार्गविषयविशेषवचनेन सङ्कोचनीयमित्याह –

तस्माद्ये वै के चेति ।

यदुक्तमाहुतावाप इत्याहुतिसंख्यानियमात् सर्वेषां स्वर्गगमनमिति , तत्राह –

स्वार्थविधानपरमिति ।

भास्करेण सुकृतिना दुष्कृतिभिः समानफलभाक्त्वमयुक्तमित्याशङ्क्यायां तन्निरसनेन पूर्वपक्षोपपादकतया सयमने त्वित्यादिसूत्राणि नीतानि । न भोगश्चन्द्रलोके दुष्कृतिनां , किंतु तद्द्वारा नरकं प्राप्यावरोहादिति विद्याकर्मणोरिति सूत्रादारभ्य सिद्धान्तो दर्शितः ।

तद्दूषयति –

अवरोहापादनतयेति ।

संयमने त्वनुभूयावरोह इत्युक्ते संयमनस्य श्रुतस्यावरोहापादानता शीघ्रमवगम्यते । तुशब्देन च चन्द्रापादानता वार्यते । परस्य तु भोगवैषम्यमर्थाद्गम्येत , चन्द्रमण्डलादवरोह इति चाध्याहारापेक्षा स्यादित्यर्थः ॥१२॥१३॥१४॥१५॥१६॥१७॥१८॥१९॥२०॥२१॥

न सांपराय इति ।

सम्यगवश्यम्भावेन परा परस्ताद्देहपाताद् ईयते गम्यत इति संपरायः परलोकस्तत्प्राप्त्यर्थः साधनविशेषः सांपरायः । तं बालमविवेकिनं विशेषतो वित्तनिमित्तेन मोहेन मूढं छन्नदृष्टिमत एव प्रमादं कुर्वन्तं प्रति न भाति ; स न केवलमज्ञ एव , किं तु विपरीतदर्श्यपि , यतोऽयमेव लोकः स्त्र्यन्नपानादिरस्ति न पर इति मानीमननशीलः । अतस्तदनुरूपमाचरन्पुनःपुनर्जननमरणप्राप्त्यामेव समापद्यत इति मृत्योर्नचिकेतसं प्रति वचनम् । वैवस्वतं जनाना परलोकगताना संगमनं संगम्यं हविषा प्रीणयतेति । जीवजं जरायुजम् । अण्डजं हि किंचिद्वृश्चिकादि मातुरुदरं निर्भिद्य मृताज्जायते । उद्भिज्जं च किंचिद्वृक्षाद्यचेतनं पृथिव्याद्युद्भिद्य जायते । जरायुजं तु जीवतो जायत इति ॥

इति तृतीयं अनिष्टादिकार्यधिकरणम् ॥२१॥

साभाव्यापत्तिरुपपत्तेः ॥२२॥

अत्राकाशं वायुमिति कर्मत्वनिर्देशाद्धूमो भवतीत्यादि भवति श्रुतेश्च संशयः , तदाह –

यद्यपीति ।

युक्तं मार्ग प्रक्रम्य तृतीयत्वनिर्देशात्स्थानशब्दस्य मार्गलक्षणार्थत्वम् ; न तु भवतिश्रुतेः सादृश्यलक्षणार्थत्वेऽस्ति निमित्तमिति संगतिः ।

वायुमिति कर्मत्वेन निर्दिष्टस्य वायुर्भूत्वेति तादात्म्यवत्त्वेन परामर्शकवाक्यशेषान्निर्णयेन पूर्वपक्षमाह –

वायुर्भूत्वेत्यादेरिति ।

वाक्यशेषस्यासंभवदर्थत्वमाशङ्क्याह –

न चान्यस्येति ।

नन्दिकेश्वरो हि रुद्रमाराध्य मानुषशरीरेणैव देवदेहत्वेन परिणनाम । नहुषोऽपीन्द्रत्वं गतोऽगस्त्यशापादजगरत्वं जगाम । एवं हि श्रुतिर्भवति । इतरथा लक्षणा स्यादिति भाष्यं तदनुपपन्नं भवति ।

श्रुतेर्हि सादृश्यालम्बनत्वे माणवके इव वह्निश्रुतेः गौणतास्यान्न लक्षणेत्याशङ्क्याह –

गौण्यामिति ।

गौण्यामपि गुणस्य लक्षणाऽस्ति , लक्षणायां त्वभिधेयसंबन्धात् प्रवर्तमानायां संबन्धिवस्त्वन्तरपरत्वम् , न संबन्धपरत्वम् , गुणात् प्रवर्तमानायां तु गौण्यां वृत्तौ गुणपरत्वं न गुणयुक्तवस्तुपरत्वमिति विवेकः । स्वाभाव्यापत्तिरिति पाठे स्वसमो भावो येषां ते स्वभावास्तेषां भावः ।

स्वाभाव्यमिति समपदाध्याहारः स्यादतः साभाव्यापत्तिरिति युक्तः पाठस्तं व्याचष्टे –

समान इति ।

चन्द्रलोके उषित्वाऽथ तत्र प्रवृत्तफलकर्मक्षयानन्तरमेतमेव वक्ष्यमाणं पन्थानं पुनर्निवर्तन्ते , पुनः शब्दप्रयोगादनादौ संसारे पूर्वमपि चन्द्रमण्डलं गता निवृत्ताश्चेति गम्यते । कोऽसावध्वा यं प्रति निवर्तन्त इति , उच्यते – यथेतम् । यथागतम् । मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमिति गमनक्रमः । आगमनेऽप्याकाशनिर्देशाद् यथेतमिति प्रतीयते । आगमने पितृलोकाद्यसंकीर्तनादभ्रादिसंकीर्तनाच्चानेवमपीति गम्यतेऽतो यथेतमिति उपलक्षणम् । आकाशं प्रतिपद्यते , या आपश्चन्द्रमण्डले शरीरमारब्धवन्त्यस्ताः कर्मक्षये द्रुता आकाशगता आकाशसदृशा भवन्ति । तदुपहिता अनुशयिनोऽप्याकाशसमाना भवन्ति । आपो वायुना इतश्चामुतश्च नीयमाना वायुसमा भवन्ति । अनुशय्यपि तादृशो भवति । तदनन्तरं गमनकाले यो धूम आसीत् तत्तुल्यो भवति । ततः अपां भरणात् संभृतोदकमभ्रं तद् भवति । ततो जलसेचनान्मेधो वर्षणकर्ता संभवति । तद्भावं तत्सादृश्यमापद्य प्रवर्षति । वर्षधाराभिरनुशयी पृथिवीमापद्यत इत्यर्थः ॥२२॥

इति चतुर्थं साभाव्यापत्त्यधिकरणम् ।

नातिचरेण विशेषात् ॥२३॥ आकाशादिसादृश्यचिराचिरत्वविचारणात्संगतिः ।

स्यादेतत् - अतो वै खलु दुर्निष्प्रपततरमिति दुरुपसर्गतरप् प्रत्ययाभ्यां व्रीह्यादिप्राप्तिनिर्गमनस्यैव विलम्बितत्वप्रतीत्यन्यथानुपपत्त्याऽऽकाशादेर्वेगान्निष्क्रमणं प्रतीयते , ततः कथं तत्रापि चिरावस्थानेन पूर्वपक्षोऽत आह –

दुर्निष्प्रपतरमिति ।

दुःशब्दो ह्येकदेशलक्षणया दुःखं वक्ति , न तुव्यवधानात् विलम्बमित्यर्थः । उत्तराधिकरणेऽनुशयिनां दुःखनिषेधान्मन्यते इत्युक्तम् ।

एतदेव विवृण्वन् सिद्धान्तयति –

विनेति ।

न चैवमस्यानारम्भः ; अनुशयिनामाकाशादिप्रवर्षणान्तसादृश्यं चिरभावि अनुशयिसादृश्यरूपत्वाद् ब्रीह्यादिसादृश्यवदित्यनुमानस्य प्रागुक्तश्रुतार्थापत्त्या बाधार्थमधिकरणान्तरारम्भोपपत्तेरिति ॥२३॥

इति पञ्चमं नातिचिराधिकरणम् ॥

अन्याधिष्ठिते पूर्ववदभिलापात् ॥२४॥ अत्र जायन्त इति श्रुतेः कर्मपूर्वकत्वाश्रुतेश्च संशयो भवति ।

श्रुतेरुपचरितार्थत्वस्योक्तत्वात् पुनरुक्तिमाशङ्क्याह –

आकाशसारूप्यमिति ।

सर्वगताकाशसंयोगस्यासाध्यत्वात्सादृश्यं तेनोक्तमित्यर्थः । अन्यस्यान्यथाभावानुपपत्तेर्हि तत्रोपचार उक्तः , अत्र तु जायते इति शब्दस्य देहग्रहणे रूढत्वात्तदाशङ्क्यते , तच्चाविरुद्धमिति न गौणत्वावहमित्यर्थः । अस्मिन्प्रकरणे यन्मुख्यं जन्म तत्कर्मसाध्यं श्रुतं , यथा रमणीयचरणा इत्यादि ।

अत्र तु व्यापककर्मजत्वश्रुतिव्यावृत्त्या तद्व्याप्यमुख्यत्वव्यावृत्तिमाशङ्क्य हेत्वसिद्धिमाह –

न च रमणीयेत्यादिना ।

शरीरभावः शरीरत्वं तस्याभावादित्यर्थः ।

नन्विष्टादेर्विहितत्वात् पुण्यस्य कथं स्थावरशरीरप्राप्तिहेतुता? अत आह –

इष्टादेश्चेति ।

विहितत्वेऽपि तद्गतपशुहिंसोच्छिष्टसोमभक्षादेर्निषिद्धत्वाद् दुःखहेतुतेत्यर्थः । सामान्यविषयनिषेधशास्त्रस्य विशेषशास्त्रेण बाधनं स्यात् , कुतः ? तस्य ततो दुर्बलत्वादित्येतन्न च सांप्रतमिति योजना ।

सामान्यशास्त्रस्य दौर्बल्ये हेतुः –

सामान्यद्वारेणेति ।

विशेषशास्त्रप्राबल्ये हेतुः –

साक्षादिति ।

ननु क्रतुप्रकरणस्थहिंसाविधेर्हिंसागतक्रतुशेषत्वं विषयः , हिंसानिषेधस्य तद्गतानर्थफलत्वं गोचर इति विषयभेदाद्विधिनिषेधयोरविरोधश्चेत्तर्हि क्रतुमध्ये निषिद्धहिंसानुष्ठाने क्रतुवैगुण्यं स्यादित्याशङ्क्याह –

यथाहुरिति ।

कलञ्जभक्षणादिनिषेधानां पुरुषार्थत्वात्तदतिक्रमे पुरुषस्यैव प्रत्यवायो न क्रतोर्वैगुण्यम् । यथाविहितस्य तस्य सिद्धेः ।न हि क्रतुशेषः प्रतिषेधो यतस्तदतिलङ्घनात्क्रतुवैगुण्यं स्यादिति भट्टोक्तेरर्थः ।

एवं हि विहिताया अपि हिंसाया दुःखफलत्वं , यदि विधिनिषेधयोरेकविषयत्वं , तदेव नास्तीत्याह –

पुरुषार्थाया एवेति ।

क्रत्वर्थो हि प्रतिषेधः क्रत्वार्था हिंसा प्रतिषेधेत् ।

तत्र यद्ययं न हिंस्यादिति निषेधः क्रत्वार्थां हिंसा प्रतिषेधेत् , तर्ह्येव क्रत्वर्थः स्यात्तच्च नास्तीति वदिष्यन् निषेध्यनिषेधयोरेकार्थतामाह –

तथा हीति ।

यो हि यदर्थं प्रवृत्तो यस्माद्विषयाद् निवार्यते तन्निषेधोऽपि तदर्थ इत्यर्थः ।

तर्हि क्रत्वर्थहिंसाप्रतियोगिकोऽयं प्रतिषेधोऽत एव क्रत्वर्थश्चेत्याशङ्क्याह –

न चैतदिति ।

येन प्रकरणाम्नातत्वेनानृतवदनस्य क्रत्वर्थत्वेन तन्निषेधोऽपि क्रत्वर्थः स्याद् , येन च तेनैव प्रकरणाम्नातत्वेन पशौ निषिद्धयोराज्यभागयोः क्रत्वर्थत्वात्तन्निषेधस्यापि क्रत्वर्थत्वं भवेत् , तेन प्रकारेण न हिंस्यादित्येतत् कस्यचित्प्रकरणे न समाम्नातमित्यर्थः ।

नन्वाज्यभागौ भवेतां क्रत्वर्थौ , निषेधस्त्वभावार्थः कथं क्रत्वर्थः स्यादत आह –

एवं हि सतीति ।

पशुयागेऽतिदेशप्राप्ताज्यभागनिषेधे सति तद्वर्जनयुक्ताङ्गान्तरैर्भावार्थरूपैराज्यभागसाध्य उपकारो जन्यते न केवलनिषेधमात्रात् । अतश्च विकल्प आज्यभागतदभावयोः । फलभूमार्थिनस्त्वनुष्ठानम् । प्राभाकरास्तु पर्युदासमेतमाहुः । अत्र च पशुप्रकरण एवैतद्वाक्यमस्तीति कृत्वा प्रतिषेधत्वमस्योक्तम् । गुणोपसंहारे तु हानौ तूपायनेत्यधिकरणे(ब्र.अ.३.पा.३.सू.२६) दर्शपूर्णमासप्रकरणपठितस्य न तौ पशावित्यस्य पाशुकप्रकरणाभ्युपगतैतद्वाक्यसिद्धार्थानुवादित्वेनार्थवादत्वं वक्ष्यतीति न विरोध इति ।

अनृतवदननिषेधस्य क्रत्वर्थत्वेऽधिकरणमनुक्रम्यते –

दर्शपूर्णमासयोराम्नायते नानृतं वदेदिति ।

तत्रायं निषेधः क्रत्वर्थः पुरुषार्थो वेति संशयः , तदर्थं प्रतिषेध्या प्रवृत्तिः किमर्थेति च चिन्त्यते । यो हि यदर्थं प्रव्रृत्तः सन्निवार्यते स तदर्थमेव च निवार्यते । प्रवृत्तिकैमर्थ्यनिर्णयाय च आख्यातेन कर्ताऽभिधीयते न वेति च विचार्यते । अभिहिते हि कर्तरि तस्य प्रत्ययेन प्राधान्येनाभिहितत्वात् प्रवृत्तेः प्रयोजनाकाङ्क्षावेलायां श्रुतिसन्निधापितकर्त्रपेक्षितोपायत्वं प्रकरणबाधयाऽवगम्येत , अनिभिहिते तु बाधकश्रुत्यभावादर्थाच्च कर्तुः प्रवृत्ति प्रति गुणत्वेनैवावगतेः प्रकरणेन प्रवृत्तेः क्रत्वर्थताऽवधार्यते । तत्र पचति देवदत्त इत्याद्याख्यातैः कर्त्रवगमाद् लः कर्मणि चेति सूत्रगतचकारेण कर्तर्यपि लकारविधानाद् लकारादेशानां च तिवादीनां स्थानिवद्भावेन कर्तृवाचकत्वादाख्याताभिधेयः कर्तेति प्रापय्य राद्धान्तितं शेषलक्षणे । क्रत्वर्थोऽयं प्रतिषेधः , आख्यातेन कर्तुरनभिधानात् । या त्वाख्यातात्कर्तृप्रतीतिः सा आख्याताभिहितभावनया कर्तुरुपस्थापनादन्यथासिद्धा । सूत्रं त्वभिधेयत्वद्योत्यत्वयोरुदासीनम् । अपि च लः कर्मणीत्यभिधाय द्व्येकयोरिति सूत्रेण द्वित्वैकत्वयोरर्थयोर्द्विवचनैकवचनविधानात् कर्तृसंख्यैवाख्यातवाच्या न कर्ता । संख्येयकर्तृविवक्षायां हि द्व्येकेष्विति स्याद् ; द्वयोरेकस्य च कर्तॄणां बहुत्वात् । आख्यातेन कर्तुरानभिधानेऽनभिहिताधिकारविहिततृतीयापत्तेः पचति देवदत्तेनेति प्रयोगप्रसङ्गः । गम्यमानकर्तुः संख्याया अनेनाभिधाने करणादिसंख्यानामप्याख्यातेनाभिधानप्रसङ्गः । पच्यत इत्यत्रापि कर्तुर्गम्यमानत्वात्तत्संख्याभिधानापात इति चेद् , न , अनभिहितस्यापि कर्तुरितरकारकापेक्षया प्रधानत्वाद्भावनायाश्च तद्व्यापारत्वादाख्यातेन प्राधान्येन द्योतनादनभिहिताधिकारस्य च प्राधान्येन द्योतितत्वाभिप्रायत्वात् , करणादीनां पचतीत्याद्याख्यात्तैः प्राधान्येन ध्वनितत्वाभावात् , पच्यत इत्यादौ च कर्मप्राधान्येन कर्तृप्राधान्यस्याद्योतनात् । तस्मादाख्यातेन कर्तुरनभिधानात्सिद्धमनृतवदनप्रतिषेधस्य क्रत्वर्थत्वमिति ॥

ननु मा भूत् प्रकरणानाम्नानान्न हिंस्यादिति निषेधस्य क्रत्वर्थता , पुरुषार्थत्वं तु कथमवगम्यते? न हीह पुरुषस्तदर्थोवगम्यत इति तत्र पुरुषार्थप्रतीतिमुपपादयति –

तस्मादनारभ्याधीतेनेति ।

न हिंस्यादित्यनेनेति नञ् व्यतिरिक्तोपादानं विवक्षितम् । अत्र वाक्ये हिंस्यादिति भागेनाभिहितस्य पुरुषव्यापारस्य पुरुषार्थ एव भाव्य इत्यन्वयः ।

ननु हिंसैव भाव्या किं न स्यादत आह –

विध्युपहितस्येति ।

श्रेयःसाधनत्वविध्यवच्छिन्नत्वादित्यर्थः ।

न केवलमर्थविरोधो धात्वर्थभाव्यत्वे , अपि तु शब्दविरोधश्चेत्याह –

विधिविभक्तीति ।

हिंसैव कर्मक्रिया तद्भाव्यत्वपरित्यागेनेत्यर्थः ।

पुरुषप्रतीतिमुपपादयति –

आख्यातानभिहितस्यापीति ।

कर्त्रधिकरणे तु अनभिहितपुरुषस्याप्राधान्येन निषेधस्य प्रकरणवशात् क्रत्वर्थमुक्तम् , इह तु प्रकरणाभावादार्थिककर्तृशेषत्वमविरुद्धं निषेधस्य । एतच्च प्राचीनग्रन्थे अनारभ्याधीतेनेति पदेन द्योतितम् ।

ननु हिंस्यादिति विध्यंशेन यदि हिंसाश्रेयःसाधनमवगता , कथं तर्हि निषेधावकाशः? इत्याशङ्क्यानुवादत्वमाह –

केवलमिति ।

स्यादेतत् - हिंस्यादिति क्रतुपुरुषार्थसाधारणी हिंसाऽनूद्य निषिध्यतां , तथा चोभयार्थत्वं निषेधस्य वाक्येनावगम्यतामिति , नेत्याह –

क्रत्वर्थस्यापि चेति ।

हिंसाविषयस्य निषेधस्य रागप्राप्तहिंसाविषयत्वेन चरितार्थत्वेऽधिकारान्तरानुप्रविष्टक्रतुशेषहिंसानुवादतन्निषेधविषयत्वकल्पनायां गौरवं स्यादित्यर्थः ।

उभयनिषेधे च वाक्यभेदः स्यादित्याह –

न च स्वातन्त्र्येति ।

क्रत्वर्थनिषेधत्वे हि क्रत्वर्थत्वात् पारतन्त्र्यं स्यात् , पुरुषार्थनिषेधत्वे पुरुषार्थत्वात्स्वातन्त्र्यम् । तच्च वाक्यद्वयेन संबन्धद्वयबोधने भवेद् , न त्विहेत्यर्थः ।

विधिनिषेधयोर्विषयभेदमुक्तमुपसंहरति –

तस्मादिति ।

यदा च निषेधस्य रागप्राप्तार्थता , तदा इष्टादिकर्मणः पुण्यमात्ररूपत्वाद्व्रीह्यादिभावस्य कर्मजन्यत्वासंकीर्तनरूपो हेतुः सिद्ध इत्याह –

आकाशादिष्विवेति ।

अत्र भाष्यकारैर्न हिंस्यादित्युत्सर्गः , अग्नीषोमीयमालभेतेत्यपवाद इत्युक्तम् , तदयुक्तम् ; विशेषविधिविहितस्यार्थस्य सामान्यविधिनापि विषयीकारे ह्युत्सर्गापवादन्यायः । यथाऽऽहवनीये जुहोति पदे जुहोतीति होममात्रस्याहवनीयान्वयविधिना पदहोमस्यापि विषयीकारे पदहोमान्वयविशेषविधिना बाधात्तदितरपरत्वं सामान्यशास्त्रस्य ।

अत्र तु वर्णितेनन्यायेन निषेधस्योत्पत्तिसमय एव पुरुषार्थहिंसाविषयत्वान्न क्रत्वर्थहिंसानुप्रवेश इत्याशङ्क्याह –

अयमेवार्थ इति ।

एकस्य निषेधविधैः स्वविषयस्य क्रत्वर्थत्वेन पुरुषार्थत्वेन च विनियोगे विरोधात् सामान्यविषयत्वे च पुरुषार्थहिंसासु सावकाशस्य न क्रत्वर्थहिंसानिषेधविषयत्वं तदा ह्यधिकारान्तरानुप्रवेशित्वेन सापेक्षत्वं स्यादिति यो विषयनिष्कर्षः कृतोऽयमेवाविशेषप्रवृत्तत्वेनावभासमानशास्त्रस्य विशेषत्याजनलक्षणगुणसाम्यादुत्सर्गापवाद इत्युक्त इत्यर्थः । अवहन्तिना फलीकृतेषु=कण्डितेषु । तेऽनुशयिन इह लोके व्रीहियवा इत्येवंरूपेण जायन्ते । यो यो ह्युनुशयिभिः संश्लिष्टमन्नमत्ति स एव च यो रेतः सिञ्चति स्त्रियामृतुकाले तद्भूय एव तद्भाव एव तत्समानाकारतामित्यर्थः । भवति प्रतिपद्यते अनुशयी । तथा च मनुष्यान्मनुष्यो जायते पश्वादेश्च पश्वादिरिति ॥२४॥२५॥२६॥२७॥

इति षष्ठं अन्याधिष्ठिताधिकरणम् ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदनुभवानन्दपूज्यपादशिष्यपरमहंसपरिव्राजकभगवदमलानन्दविरचिते वेदान्तकल्पतरौ तृतीयस्याध्यायस्य प्रथमः पादः ॥

संध्ये सृष्टिराह हि ॥१॥ कर्मफलस्य यातायातरूपत्वेन पूर्वं वैराग्यं निरूपितम् । इदानीं विरक्तस्य तत्त्वपदार्थविवेकार्थं द्वितीयः पाद आरभ्यते । तत्रापि न स्थानतोऽपी (ब्र.अ.३.पा.सू.११) त्यतः प्राक् त्वंपदार्थो विवेचितः , तत आरभ्य तत्पदार्थः । आद्याधिकरणस्य तात्पर्यमाह –

तस्यैवेति ।

यस्य पूर्वस्मिन्पादे जाग्रदवस्थायामिहलोकपरलोकसंचार उक्तः तस्यैवेत्यर्थः ।

प्रयोजनमाह –

स्वयंज्योतिष्ठ्वेति ।

जाग्रदवस्थायां ह्यादित्यादिसंकराद् दुर्विवेकमात्मनः स्वयंज्योतिष्ठ्वं , तत्र यदि स्वप्नोऽपि सत्यः स्यात् तदवस्थं दुर्विवेकत्वमिति तन्मिथ्यात्वामुच्यते । मनस्तु स्वप्ने सदपि दृश्यत्वान्नात्मभासकम् ।आदित्यादीनां दृश्यत्वाविशेषेऽपि स्वरूपतोऽपि व्यतिरेकसमर्थनार्थमर्थवती मिथ्यात्वचिन्ता । आरम्भणाधिकरणे (ब्र.अ.२.पा.१.सू.१४) समस्तभेदमिथ्यात्वोपपादनादजामित्वाय प्रपञ्चयते इत्युक्तिः ।

रथादिसर्गाम्नानाद्रथाद्यभावाम्नानाच्च संशयमाह –

किमिति ।

सर्वविकारमिथ्यात्वस्याधस्तात्साधनाद् न पूर्वपक्षिणो दृष्टान्तसिद्धिरित्याशङ्क्याह –

यद्यपीति ।

स्वप्नस्य व्यावहारिकत्वमस्ति न वेति चिन्त्यत इत्यर्थः । अनेन प्रपञ्च्यत इत्येतद्विवृतम् ।

द्वयोर्लोकस्थानयोः संधौ भवतीति संध्यमिति भाष्यं न युक्तं , स्वप्नस्येहैव लोकेऽनुभवादित्याशङ्क्याह –

ऐहलौकिकेति ।

यथा लोके ग्रामसंधिर्द्वौ ग्रामौ भजते , एवं स्वप्न उभौ लोकौ लक्षणतः स्पृशति , तत्र परलोकस्यैतल्लोकवर्तिचक्षुराद्यजन्यरूपादिसाक्षात्कारवत्त्वं व्यापारविरहाच्चेदनैहलौकिकत्वं स्वप्नस्य , तर्ह्यैहलौकिकसुषुप्तेरप्यनैहलौकिकत्वं स्यादत आह –

रूपादिसाक्षात्कारोपजननादिति ।

चक्षुरादिशब्दो गोलकाभिप्रायः ; करणानां लोकद्वयेऽप्यविशेषात् ।

स्वप्नस्य परलोकलक्षणवत्त्वमुक्त्वा इहलोकलक्षणवत्त्वमाह –

पारलौकिकेति ।

अत्रापि पारलौकिकसुषुप्तेरपारलौकिकत्वव्यावृत्तये न च न रूपादीत्युक्तम् ।

संध्ये स्थाने तथ्यरूपैव सृष्टिर्भवितुमर्हतीति भाष्यमयुक्तम् ; आरम्भणाधिकरणादौ सर्वकार्यमिथ्यात्वसमर्थनादत आह –

ब्रह्मात्मभावसाक्षात्कारादिति ।

स्वप्नसत्यत्वं वक्तुं न शक्यते इदंरजतादिबोधेष्विव बाधविरोधादित्याशङ्क्याह –

अयमभिसंधिरिति ।

ज्ञानं सर्वं यथार्थमिति पूर्वपक्ष इत्यर्थः ।

तर्हि स्वप्नोदाहरणमयुक्तं सर्वभ्रमेषु विप्रतिपत्तेरविशेषादत आह –

प्रकृतोपयोगितयेति ।

स्वप्रकाशित्वश्रुतौ प्रकृतमात्रायं पुरुषः स्वयंज्योतिर्भवतीति ।

बाधकत्वासिद्धिमुपपादयितुं पराभिमतबाधकत्वरूपमनुवदति –

समानगोचरे इति ।समानगोचरविरुद्धार्थज्ञानयोरपि सत्प्रतिपक्षयोरिव न बाध्यबाधकत्वमित्यत उक्तं – बलवदबलवत्त्वेति ।

तत्र तावदिदंरजतादिज्ञानानां नेदंरजतादिज्ञानानां च विरोधाभावमाह – नापि पूर्वोत्तरयोर्बलवदबलवत्त्वनिश्चय इत्यतः प्राक्तनेन ग्रन्थेन ।

नीलोत्पले रात्रौ रक्तत्वभ्रमो भवति तमुपपादयति –

एवमुत्पलमपीति ।

तस्मादपीति ।

अपिकारेण प्रागुक्तं विरोधाभावं समुच्चिनोति । विवादास्पदं प्रत्यया इति नियतलिङ्गत्वात्सामानाधिकरण्यम् । रथैर्युज्यन्त इति रथयोगा अश्वादयः । पथो रथमार्गान् ।

बहुश्रुतिसंवादादिति ।

बहुश्रुतयः स हि कर्तेत्याद्या उदाहृता भाष्ये । प्रमाणान्तरम् उक्तमनुमानं वक्ष्यमाणं प्राज्ञकर्तृकत्वहेतुकम् ।

भाक्तत्वेनेति ।

भक्तिः संकोचः ।

तमेवाह –

जाग्रदिति ।

बहुश्रुतिविरोधादित्येतत्स्पष्टयति –

अत एवेति ।

कर्तृश्रुतिः स हि कर्तेत्येषा बार्हदारण्यकी । शाखान्तरश्रुतिस्तु एष सुप्तेष्वित्याद्या कठशाखागता ।

अनुमानान्तरं वक्ष्यमाणमित्युक्तं तदाह –

प्राज्ञेति ।

हेतोरसिद्धिमाशङ्क्याह –

न च जीवकर्तृकत्वादिति ।

य एष सुप्तेष्विति वाक्यस्याधस्तात् प्राज्ञस्यैव परमात्मन एव प्रकृतत्वादित्यर्थः ।

विमतिपदं सत्यं स्वप्नत्वात् , संवादिस्वप्नवदित्याह –

अपि चेति ।

ब्राह्मणा अयनमाश्रयो यस्य स तथा । स्वयं तु ब्राह्मणाभास इत्यर्थः । तथाविधेनोक्तमपि स्वप्ने सत्यं भवति किं पुनरन्यदिति भावः । प्रियव्रतं प्रियव्रतनामानं कंचित् । उर्वरा सर्वसस्या भूः ॥१॥२॥

यदुक्तं क्षीरदधिवत्कालभेदेनैकस्य शुक्तिरजतात्मकत्वादविरोधो रजतशुक्तिज्ञानयोरिति , तत्राह –

न तावत्क्षीरस्येवेत्यादिना ।

ईश्वरस्य राजादेर्गृहे वस्तुतो यदीदं रजतं स्यात् , तर्हि , कालान्तरेऽपि शुक्तिर्न स्याद् , राजमन्दिरगतरजतकुम्भवदित्युक्तम् , इदानीं यदापि रजतत्वेनानुभूयते , तदैव पुरुषान्तरे विसंवादादपि न वास्तवं रजतत्वमित्याह –

न चेतरस्येति ।

अन्योऽनाकुलेन्द्रियस्तस्य शुक्तिभावं नानुभवतीत्येतन्नेति व्यतिरेकमुक्त्वाऽन्वयमाह –

प्रत्येति चेति ।

शुक्तिभावमित्यनुषङ्गः । शुक्तिरजतात्मकमेकमेव वस्तु ग्रहणसामग्रीभेदात्कदाचिच्छुक्तित्वेन ज्ञायते , कदाचिद्रजतत्वेन ज्ञायते ।

मा भूत्परिणाम इति यदुक्तं तद्दूषयति –

न चोभयरूपमिति ।

इष्टप्रसङ्गतामाशङ्क्याह –

न मरीचिभिरिति ।

तृष्णजः पिपासोः । स्वपितृषोर्नजिङिति तृषेर्नजिङ् प्रत्ययः । उदन्या पिपासा ।

ननु मा कुर्वन्तु मरीचयस्तोयसाध्यामर्थक्रियां , सन्तु च तोयं , का बाधा ? तोयस्य द्व्यात्मकत्वादित्याशङ्क्याह –

न च तोयमेवेति ।

पिपासोपशमकमुदकमित्यैकरूप्यस्य सति संभवे न प्रयोजकद्वैविध्यं कल्प्यमित्यर्थः ।

अकल्पने च व्यापकव्यावृत्त्या व्याप्यव्यावृत्तिमप्याह –

तदर्थेति ।

ननु न कल्प्यते , किन्तु दृश्यते इत्याशङ्क्य प्रयोजकद्वैविध्याभ्युपगमेनापि परिहरति –

अपि चेति ।

मरीचिषु तोयमवभासमानमर्थक्रियायामसमर्थमिति भासेत समर्थमिति वा , नाद्य इत्याह –

असमर्थविधेति ।

असमर्थस्य विधा प्रकारस्तं पतति प्राप्नोति तथोक्तम् । यथा मरीचीन् शुद्धानित्यर्थः ।

पूर्वं क्षीरस्येव दधि न रजतस्य शुक्तिः परिणाम इत्यर्थं दूषणमभाणि , संप्रति प्रतीतिरपि तथा नास्तीत्याह –

न च क्षीरदधिप्रत्ययवदिति ।

आचार्यादौ न परिणामः किं त्वपेक्षामात्रम् । एवं तावत् ज्ञानद्वयस्य विरुद्धार्थत्वविषयत्वमुक्तम् । अथ यदुक्तं बाध्यबाधकभावो न ज्ञानयोर्निर्णीयते ; स्वगोचरशूरत्वाद् द्वयोरिति तत्र स्वगोचरशूरत्वेऽप्यर्थाद्विरोधमुपरिष्टाद्वक्ष्यति ।

इदानीं बाध्यबाधकभावं निगमयति –

तत्रापीति ।

परं शुक्तिज्ञानमबाधित्वैव पूर्वं रजतज्ञानं जायते , कुतः ? परस्यागामित्वाद् भविष्यत्त्वादप्राप्तेस्तन्निषेधस्य पूर्वेण कर्तुमशक्यत्वादित्यर्थः ।

ननु तर्हि पूर्वमपि परेण न बाध्यते , स्वविषयशूरत्वादुभयोरिति , तत्राह –

पूर्वं पुनरिति ।

सत्यं तथापि पूर्वप्रतीतार्थाभावबोधित्वात् तस्य बाधकमित्यर्थः ।

स्वविषयशूरत्वेऽपि अर्थाद्विरोधं वक्ष्यतीत्यवादिष्म , तमाह –

न च वर्तमानरजतावभासीत्यादिना ।

वर्तमानरजतावभासि विज्ञानमत एवास्य रजतस्य भविष्यत्तामगोचरयद् भविष्यता शुक्तिप्रत्ययेन स्वसमयवर्तिनीं शुक्तिं गोचरयता न बाध्यते , कुतः ? कालभेदेन विरोधाभावादित्येतन्न च युक्तमिति योजना ।

अत्र हेतुमाह –

मा नामेति ।

अस्य रजतस्य भविष्यत्तां मा ज्ञासीन्नाम मा प्रकाशयतु नाम ।

उपकारभावहेतुमिवेति ।

इदं रजतमुपकारकं रजतत्वात्संमतवदिति यथेत्यर्थः । विनाशं प्रत्येति वस्तु येन स विनाशप्रत्ययो विनाशः कारणम् । रजतज्ञानकालमारभ्य यावच्छुक्तिज्ञानकालं रजतविनाशहेत्वदर्शनात् स्थायित्वे शुक्तित्वरजतयोरेकदैकत्र विरोधादर्थाद् बाध्यबाधकत्वं ज्ञानयोरित्यर्थः । अनुमानानुगृहीतप्रत्यक्षेण गृह्यमाणं रजतं चिरस्थायीति गृह्यते इति व्याख्यास्यति । तेन तद्रजतं भविष्यच्छुक्तिकाज्ञानस्य यः कालः तं व्याप्नोतीति वार्तिकार्थः ।

ननु यथा प्रत्यभिज्ञाप्रत्यक्षं कालान्तरवर्तिनीं तत्तां गृह्णाति , एवं रजतप्रत्यक्षमपि भविष्यत्तां रजतस्य ग्रहीष्यति , अत आह –

न च प्रत्यभिज्ञेति ।

अत्यन्ताभ्यासवशेनेति सूक्ष्मकालव्यवधानागणने हेतुः । परिच्छेदानन्तरक्षणे अनुमानस्य प्रत्यक्षं प्रति सहकारित्वात्तदा च तस्य विनश्यत्त्वाद्विनश्यदवस्थत्वोक्तिः । एतत्सूक्ष्मतरं कालव्यवधानमविवेचयन्तः सौगता अनुमानगम्योऽपि संतानोऽनुगतरूपः प्रत्यक्षाध्यावसेयः स्वलक्षणग्रहणादध्युपर्यवसेय इत्याहुरित्यर्थः ।

इदंरजतादिभ्रमाणां बाधमुपपाद्य प्रकृते योजयति –

एतेनेति ।

स्वप्नस्य य आख्यातो ब्राह्मणाभासस्तेन सह जागरणे गत्वा आख्याते त्वया ममैतदुक्तमित्यभिधाने तेन च नेत्युक्ते विंसवादात्तत्रापि स्वप्ने न सत्यत्वमिति शेषः ।

भाष्यमुपादाय व्याचष्टे –

रजन्यामिति ।

भारतवर्षे वासरमिति भारतग्रहणव्यवच्छेद्यमाह –

रजनीति ।

भारतवर्षे यो रजनीसमयस्तस्मिन्नपीत्यर्थः । केतुमालमिति मेरोः पश्चिमदेशः ॥३॥

ननु कुञ्जरारोहादिदर्शनं स्वप्ने सूचकं तच्च सत्यमिति कथं मिथ्याभूतस्य स्वप्नस्य सूचकत्वं सूत्रे उच्यते ? तत्राह –

तच्च स्वरूपेणेति ।

विषयाविशेषितरूपेण ज्ञानमात्ररूपेण सत् । तच्च न सूचकम् । यतः कुतश्चिज् ज्ञानाद्यस्य कस्यचित् सूचनप्रसङ्गात् । असत्तु दृश्यं तस्मात्तदुपहितं दर्शनं सूचकम् । तच्च मिथ्यैवेत्यर्थः । यदि सूचकत्वं स्वप्नस्योपेयते तर्ह्यर्थक्रियाकारित्वमहत्त्वसंयोगात् जाग्रद्वद् ब्रह्मसाक्षात्कारादर्वागबाधः स्यात् ।

अतश्च पूर्वापरविरोध इत्याशङ्क्याह –

अत एवेति ।

अस्ति मिथ्याभूतख्याद्युपहितस्यापि स्वप्नदर्शनस्य व्यावहारिकं सत्त्वम् । अत एवाद्राक्षं स्वप्नमहमिति मिथ्यार्थोपहितं स्वप्नदर्शनमनुमन्यते । युक्तया तु तस्य मिथ्यार्थोपहितत्वान्मिथ्यात्वमुच्यते । अर्थस्तु स्वाप्नो मिथ्या , न च व्यावहारिकमपि सत्त्वं तस्यास्तीति न पूर्वापरविरोध इत्यर्थः । स्वप्नः सत्यः , प्राज्ञकर्तृकत्वादित्यनुमिते न चास्माभिरिति भाष्येण स्वप्नस्य प्राज्ञकर्तृकत्वमभ्युनुज्ञायते तत्र हेतुस्वीकारे हेतुमत्सत्यत्वमपि स्यादित्याशङ्क्याह – प्राज्ञव्यापारत्वेनेति ॥४॥

तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यमिति भाष्योदाहृतश्रुतौ तृतीयशब्दार्थमाह –

बन्धमोक्षयोरिति ।

सगुणब्रह्मोपासनफलमीश्वरसायुज्यं हि न बन्धो दुःखाभावान्न मोक्षो भेदाश्रयत्वादतोऽन्तरालवर्तीत्यर्थः ।

कृतोपपादनमिति ।

प्रथमसूत्रे हि स्वप्रकाशस्याप्यविद्याविषयत्वसमर्थनात् जीवस्यैश्वर्यतिरोधानम् अविद्यादेर्मिथ्यात्वेन तत्त्वसाक्षात्कारान्निवृत्तेरभिव्यक्तिश्च समर्थितेति अध्यासात्मकश्च देहयोगः समर्थित इत्यर्थः ॥५॥६॥ सुप्तेषु प्राणेषु य एष साक्षी जागर्ति , न स्वपिति । कथं न स्वपित्यत आह – कामं कामं तं तमभिप्रेतं विषयं निर्मिमाणो जागर्ति यस्तदेव शुक्रं शुद्धममृतं ब्रह्मोच्यते ।

वृणीष्वेति ।

नचिकेतसं प्रति मृत्युवचनम् । काम्यपुत्रादीनां कामभाजंप्रकामभाजमतिशयभाजम् । तद् ब्रह्म कश्चित् कश्चिदपि नात्येति उशब्द एवार्थे । नात्येत्येवेत्यर्थः । अथो स्वयंज्योतिष्ट्वकथनानन्तरम् । अन्ये आहुः । अस्यात्मनो जागरितदेश एवैष यः स्वप्नः ।

अत्र हेतुमाह –

यानि हि जाग्रत्पुरुषः पश्यति तान्येव सुप्तोपि पश्यतीति ।

बहीष्कुलायादिति ।

स्वप्नावस्थायां प्राणेन रक्षन्नवरं कुलायं कुत्सितं नीडं शरीरं तस्मात्कुलायाद्वहिश्चरित्वा तस्मिन्नभिमानमकृत्वेत्यर्थः । स आत्मा यत्र कामं यत्र कामो भवति तत्र विषये ईयते गच्छति । स्वप्नया स्वप्नरूपयाऽन्तःकरणवृत्त्येत्यर्थः । स्वयमात्मा जाग्रद्देहं विहत्य निश्चेष्टमापाद्य । देहव्यापारो ह्यात्मभोगार्थः भोगार्थं कर्मणश्चात्मा कर्ता , तदा च जाग्रद्भोगप्रदकर्मोपरमे सति देहपातादात्मा विहन्तेत्युच्यते । तथा स्वप्नदेहमदृष्टद्वारा स्वयं निर्माय स्वेन भासा वासनाजन्यज्ञानेन युक्तः स्वेन ज्योतिषा तत्साक्षिचित्प्रकाशेन इत्थंभूतः प्रस्वपिति वासनामयीर्वृत्तीः पश्यन्नास्त इत्यर्थः । देवमीश्वरमहमस्मीति ज्ञात्वा साक्षात्कृत्य सर्वपाशानामविद्यादिबन्धानामपहानिर्भवति ।

क्षीणैः क्लेशैर्जन्ममरणयोर्हेत्वभावात् प्रहाणिरिति निर्गुणविद्याफलमुक्त्वा सगुणोपास्तिफलमाह –

तस्येति ।

तृतीयत्वं विश्वैश्वर्यस्योपपादितं । देहभेदे देहवियोगे सति विश्वैश्वर्यं भवतीत्यर्थः । तत्र च भोगान् भुक्त्वा ब्रह्मविद्याभिव्यक्तौ केवलोऽद्वितीय आप्तकामः प्राप्तपरमानन्दःपरानन्दात्मा भवतीति क्रममुक्तिरुक्ता । भाष्येऽरणिनिहिताग्न्युदाहरणमरण्योर्निहितो जातवेदा इत्यादिशास्त्रदृष्ठ्यपेक्षं लोकदृष्ठ्यपेक्षं भस्मच्छन्नोदाहरणम् ॥१॥

इति प्रथमं संध्याधिकरणम् ॥३॥

तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥७॥ जीवस्य स्वप्रभवत्वाय स्वप्नमिथ्यात्वमीरितम् । अथास्य ब्रह्मभावाय सुषुप्तिः क्वेति चिन्त्यते ॥

आसु तदा नाडीषु इत्यादिसप्तमीनिर्देशात् ताभिः प्रत्यवत्सृप्येत्यासिदमुच्चयनिर्देशाच्च संशयमाह –

तत्र किमिति ।

प्रयोजनमाह –

एतदत इति ।

वस्तुतो ब्रह्मण एव सतो जीवस्य तद्वैपरीत्यं भ्रमः ।तद्यपि निवृत्तेऽपि सुषुप्तौ विपर्यासे नाडीषु पुरीतति वा तिष्ठेद् , न तु ब्रह्मतादात्म्यं भजेत जीवस्तदा ब्रह्मभावे विपरीतज्ञाननिवृत्तिरप्रयोजिका स्यादित्यर्थः ।

ननु दण्डायमानभावरूपाज्ञाननिवृत्तौ ब्रह्मभावः , सुषुप्तौ तु नाड्यादिस्थस्य तदनिवृत्तमिति न ब्रह्मभावः ततो नाड्यादेः सुषुप्तिस्थानत्वाभावचिन्ता निष्प्रयोजनेत्याशङ्क्याह –

अविद्यानिवृत्तावपीति ।

यावद्यावद्धि प्रतिबन्धनिवृत्तिस्तावत्तावद् ब्रह्मभावोप्याविर्भवेत् । तत्र यदि मिथ्याज्ञाननिवृत्तौ न ब्रह्म भावः श्रुत्योच्येत , तर्ह्यज्ञाननिवृत्तावपि न ब्रह्मभाव इति श्रुतेराशयः स्यात् । ततो ब्रह्मभावाय कारणान्तरं स्याद् नाञ्जानमिथ्याज्ञाननिवृत्ती इत्यर्थः ।

तर्हि तदेव कारणान्तरं ज्ञानमस्तु , नेत्याह –

तच्चेति ।

कर्म ह्यभूतप्रादुर्भावफलं , ज्ञानं त्वविद्यानिवृत्तिमात्रफलमित्यर्थः । विपरीतज्ञाननिवृत्तिरविद्यानिवृत्तेरप्युपलक्षणम् , न तु विपरीतज्ञानमेवाविद्येति भ्रमितव्यम् ; समूलकाषमविद्याया अकाषादित्युपरितनग्रन्थे मूलशब्देन भावरूपाऽविद्याया अभिधानात् ।

तर्ह्यविद्यानिवृत्तिद्वारेण ब्रह्मभावं ज्ञानमभिव्यनक्तु , नेत्याह –

विपरीतज्ञाननिवृत्तेरिति ।

चशब्देनाविद्यानिवृत्तेरप्यप्रयोजकत्वादित्यर्थः ।

मात्रयेति ।

स्तोकप्रतिबन्धनिवृत्तिरूपेणेत्यर्थः । तया विपरीतज्ञाननिवृत्त्या तावत्तदवस्थानो ब्रह्मभावावस्थानो भवति जीवस्तावच्छब्देन न सर्वात्मना तदवस्थानो मूलाविद्यायाः स्थितत्वादित्यर्थः ।

लौकिकं विकल्पोदाहरणमुक्त्वा वैदिकमाह –

यथा निरपेक्षा इति ।

निरपेक्षा इति समुच्चयासंभवार्थम् ।

आयतनश्रुत्या चेति ।

सदायतना इत्यत्रत्यायतनस्य सप्तम्यर्थत्वादित्यर्थः ।

सिद्धान्तबीजमाशङ्क्याह –

यत्रापीति ।

नन्वत्र प्राणप्राप्तिः प्रतीयते , कथं नाडीब्रह्मसमुच्चयः ? तत्राह –

प्राणशब्दमिति ।

पदार्थमुक्त्वा प्रस्तुतवाक्यमेव योजयति –

अथास्मिन् प्राण इति ।

इतिवचनाद्यत्रापि नाडीब्रह्मणोः समुच्चयश्रवणमिति योजना ।

तथापीति ।

तत्रापीत्यर्थः । यत्रापीत्युपक्रमात् ।

निरपेक्षसप्तमीश्रुतिभ्यां यदि नाडीपुरीततोर्निरपेक्षमाधारत्वं , का तर्हि समुच्चयश्रवणस्य गतिः ? अत आह –

इयांस्त्विति ।

नाड्यस्तावत् , स्वतन्त्रा एवाधारः , पुरीतद् ब्रह्मप्राप्ती तु नाडीद्वारा भवतः परस्परं चानपेक्षे , तत्र समुच्चयश्रवणाभावात् कदाचिच्च नाडीनां पुरीतद्ब्रह्मसमुच्चयेऽपि कदाचिदनपेक्षस्थानत्वाद्विकल्पसिद्धिरित्यर्थः । बृहत्पृष्ठं भवति रथन्तरं पृष्ठं भवतीति पृष्ठाख्यस्तोत्रसाधनत्वेन बृहद्रथन्तरयोर्विधानाद्विकल्पः । एवमेषोऽष्टदोष इति(१) व्रीह्यनुष्ठानपक्षे यवशास्त्रस्य प्रातीतप्रामाण्यपरित्यागः (२) अप्रतीताप्रामाण्यस्वीकारः , तथा प्रयोगान्तरे (३) यवेषु उपादीयमानेषु यवशास्त्रस्य प्राक् स्वीकृताप्रामाण्यत्यागः (४) परित्यक्तप्रामाण्योपादानमिति यवशास्त्रे चत्वारो दोषाः ; एवं यवानुष्ठानपक्षेऽपि व्रीहिशास्त्रे चत्वार इत्यष्टदोषदुष्टो विकल्पः ।

ननु यदि व्रीहियवौ द्वौ विहितौ , तर्ह्याग्नेयादिवत्समुच्चय , किं न स्यादित्याशङ्कां निराकुर्वन् ‘गतिरन्या न विद्यते’ इत्येतत्प्रपञ्चयति –

प्रकृतक्रतुसाधनीभूतेत्यादिना ।

मा भूद्वाक्यद्वयसामर्थ्यात् समुच्चय: , अङ्गसहितप्रधानानुष्ठापकप्रयोगवचनो व्रीहियवौ समुच्चाययतु , तत्राह –

न चैताविति ।

ननु मा मिश्येतां व्रीहियवावुभयविध्यर्थवत्त्वायैकस्मिन्नेव प्रयोगे व्रीहिभिरेकवारं यवैरप्यपरवारमिज्यतामिति गत्यन्तरमाशङ्क्याह –

न चाङ्गानुरोधेनेति ।

प्रकृतौ बृहद्रथन्तरे पृष्ठस्तोत्रसाधनत्वेन विहिते विकल्प्येते , विकृतौ गोसवाख्यैकाहेऽतिदेशेन प्राप्नुतः । तत्रापि विकल्पप्राप्तौ गोसवे उभे बृहद्रथन्तरे कुर्यादित्यङ्गभूतद्बृहद्रथन्तरसाहित्यवचनात् पृष्ठस्तोत्रमावर्तते , बृहतैकवारं रथन्तरेणैकवारमिति । एवमिहाङ्गभूतव्रीहियवानुरोधेन प्रधानाग्नेययागस्याभ्यासो न युक्तः ।

कारणमाह –

अश्रुत इति ।

तत्र ह्युभे कुर्यादित्यङ्गसाहित्यश्रवणात्तस्य च प्रधानस्तोत्रावृत्तिव्यतिरेकेणासंभवात्तात्पर्यवृत्त्या प्रधानाभ्यासः श्रुतः , नैवमत्र व्रीहियवाभ्यां यजेतेति श्रवणमस्ति , येनावृत्तिः स्यादित्यर्थः ।

एवं सत्यङ्गविधिमात्रात्प्राधानावृत्तिः प्रकल्प्या , सा चायुक्तेत्याह –

अङ्गानुरोधेन चेति ।

न हि स्थालानि संपन्नानीति भुक्तवतापि पुनर्भोक्तव्यमेवमिहापीत्यर्थः ।

ननु साहित्याश्रवणेऽप्यङ्गानुरोधेन प्रधानाभ्यासो दृश्यते , यथा सोमेन यजेतेति श्रुतस्य सोमयागस्यैन्द्रवायवं गृह्णाति मैत्रावरुणं गृह्णात्याश्विनं गृह्णातीत्यादिग्रहणरूपाङ्गानुरोधेनावृत्तिरित्याशङ्क्याह –

न चाङ्गभूतेति ।

ननु कथमत्र प्रधानस्याङ्गानुरोधेनाऽवृत्तिः ? यावतैन्द्रवायवादिवाक्येभ्य एव द्रव्यदेवतासंबन्धाभिधानात्तद्द्वाराऽनु मितयागा विधीयन्ते , सोमेन यजेतेति तु तेषां यागानां समुदायानुवाद इत्याशङ्क्याह –

सोमेन यजेतेति हीति ।

इदमत्राकूतम् - न समुदायानुवादत्वम् सोमवाक्यस्य ; प्रत्यभिज्ञानाभावात् , ऐन्द्रवायवादिशब्दा हि रसमभिदधति ; सोममभिषुणोति सोमं प्लावयतीत्यादिवाक्यै रसस्य प्रस्तुतत्वात् । सोमशब्दश्च लतापरः , ततश्च लताविशिष्टयागविधिरयं कथमनुवादकः स्यात् ? प्रत्यक्षे च यागविधावानुमानिकविधिकल्पनाऽनुपपन्न । तस्मात्सोमेन यजेतेत्येवापूर्वविधिः , इतराणि त्विन्द्रवाय्वादिविशिष्टग्रहणाख्यसंस्कारविधायकानीति द्वितीये निरूपितमिति ।

भवत्वपूर्वविधिस्तथापि कथमावृत्तिसिद्धिः ? सोमवाक्यविहितसोमयागे इन्द्रवाय्वादिदेवता विकल्पेन विधीयन्तां , नेत्याह –

तत्र चेत्यादिना ।

एवं ह्यत्र विकल्पः स्याद् , यदीमानि देवताविधानानि द्रव्यं वा सर्वं सकृत् त्युक्तं शक्यम् । न तावद् द्रव्यस्य सकृत् त्यागसंभवो दशमुष्टीर्मिमीते इति विधेः सोमस्य विपुलत्वात् । न च दशापि मुष्टयो लतारूपेण व्यज्यन्ते ; अभिषुणोत्यभिप्लावयति गालयतीत्यर्थ इत्यादिना रसभावेन यागोपयोगावगमात् , तस्य च नियतपरिमाणोदककलशजलैः सेकात् ।

न च सर्वोऽपि रसः सकृत् त्यज्येत , नानादेवतोद्देशेन गृह्यमाणत्वादित्याह –

इन्द्रवाय्वादीति ।

ननु प्रतीन्द्रवाय्वादिकं ग्रहणानि विकल्प्यन्तां , तत्राह –

प्रादेशमात्रेष्विति ।

प्रादेशमात्रेण हि पात्रेण एकैकेनेद्रवाय्वादिभ्यो रसो गृह्यते , न चैकस्मिन्पात्रे कृत्स्नो रसः संमातीत्यर्थः ।

ग्रहणानीत्यस्य व्याख्यानं –

पृथक्वल्पनानीति ।

एवं द्रव्यस्य सकृत्त्यागासम्भवमभिधाय देवताविध्यसंभवमाह –

न तु सोमयागोद्देशेनेति ।

एषु हि वाक्येषु गृह्णातीति ग्रहणान्वयो देवतानामवगम्यते , अतः कथं यागे देवताविधिरित्यर्थः । ग्रहणमात्रे त्वपर्यवसानादर्थाद्देवताना यागान्वयः ।

दशमुष्ठ्यादिग्रन्थं स्वयमेव व्याचष्टे –

न च प्रादेशमात्रमित्यादिना ।

प्रादेशमात्रे ऊर्ध्वत्वप्रतीतिः तर्ह्येव घटते , यदि विस्तारः प्रादेशादूनस्तिर्यक् प्रसारे ह्यूर्ध्वत्वं न स्यात् , ततोऽल्पत्वविशेषणद्वयेनोक्तं –

तुल्यार्थतयेति ।

एकसोमसंस्कारप्रयोजनतयेत्यर्थः ।

लिङ्गदर्शनान्याह –

अत एवेति ।

विकल्पे ह्येक एव प्रयोगः स्यादित्यर्थः ।

समुच्चये सत्युपपद्यमानं क्रमं दर्शयति –

आश्विन इति ।

दशाना ग्रहाणां मध्ये आश्विनो ग्रहणकाले दशमत्वेन गृह्यते , होमकाले तृतीयत्वेन हूयत इत्येतद् विकल्पे सति न युज्यते ; एकत्वेन दशमत्वाद्ययोगात् । तथा विकल्पे सति ग्रहणकाले ग्रहणामैन्द्रवायवाग्रत्वमैन्द्रवायवप्राथम्यवत्त्वं न स्यादेकत्वे प्रथमचरमभावायोगादित्यर्थः ।

नन्वेवमपि ग्रहणान्यावर्तन्तां कथं यागावृस्तिस्तत्र श्रुत्याद्यभावाद् , यतोऽङ्गानुरोधेन प्रधानावृत्तिः स्यादित्याशङ्क्य सामर्थ्यमाह –

तेषां चेति ।

कांचन देवतामिति ।

इन्द्र वाय्वादिनां मध्ये एकामित्यर्थः ।

इह त्विति ।

व्रीहियववाक्ये इत्यर्थः । व्रीहियवसमुच्चये हि यागाभ्यासकल्पना स्यात् , तत्र च प्रमाणाभावादित्यर्थः ।

न केवलं व्रीहियवसमुच्चये प्रमाणाभावः , प्रमाणविरोधोऽपीत्याह –

पुरोडाशस्य चेति ।

पुरोडाशचोदनयैवौषधिद्रव्ये यस्मिन्कस्मिंश्चित्प्राप्ते व्रीहयोऽपि पक्षे प्राप्तास्तत्राप्राप्तांशपूरणार्था व्रीहिश्रुतिर्वीहिभिरेवेति नियमयेत्तत्र यवसमुच्चये व्रीहिश्रुतिबाधः स्याद् , एवं यवश्रुतेरपि नियमार्थत्वाद् व्रीहिसमुच्चये तद्बाध इत्यर्थः ।

एकार्थतयेति ।

एकपुरोडाशार्थतयेत्यर्थः ।

एवं गत्यन्तराभावाद्व्रीहियवयोर्विकल्पमुक्त्वा प्रकृते गत्यन्तरसद्भावाद्विकल्पाभावमाह –

न तु नाडीत्यादिना ।

भाष्ये समुच्चयश्रुत्यनुरोधादसमुच्चयश्रुतिर्नेयेति प्रतिज्ञामात्रमिव भाति , ततोऽभिप्रायं स्फोरयति –

सापेक्षश्रुत्यनुरोधेनेति ।

निरपेक्षता ह्यपेक्षाभाव उत्सर्गः , तस्य सापेक्षताऽपवादिकेत्यर्थः ।

न विकल्प इति ।

विकल्पफलकोऽभ्युच्चय इत्यर्थः ।

एवं तावत्तुल्यबलश्रुत्यभावान्न नाड्यादीनां विकल्प इत्युक्तम् , इदानीमतुल्यार्थत्वाच्च न विकल्प इत्याह –

अभ्युपेत्येत्यादिना ।

जीवोपाधिरन्तःकरणादिर्नाडीपुरीततोराश्रितः , जीवस्तु न क्वापीति कथमाधारत्वेन तुल्यार्थतेत्यथः ।

ननु सर्वदा जीवस्य ब्रह्माभेदे सुषुप्तौ किमित्याधारत्वोपचारस्तत्राह –

उपाधीनामसमुदाचारादिति ।

अव्यक्तेरित्यर्थः ।

ननु तादात्म्यादुपाध्युपशान्तेश्च यथा सुषुप्तौ जीवस्य ब्रह्माश्रयत्वोपचार एवं जीवोपाध्याधारत्वात्सुषुप्तौ नाड्यादेर्जीवाश्रयत्वोपचारोऽस्तु , तत औपचारिकाश्रयत्वेन तुल्यार्थत्वमत आह –

सुषुप्तदशारम्भायेति ।

सुषुप्तिप्राक्काले उपाधिद्वारेण जीवस्य नाड्याश्रयत्वमुपचरितुं शक्यम् , तेन सुषुप्तौ उपाधीनां लीनत्वादित्यर्थः ।

न समप्रधानतयेति ।

समप्रधानत्वे हि नाडीपुरितद्द्ब्रह्मसु त्रिष्वपि जीवस्थानं स्यात् , तदा च्च न ब्रह्मभाव इति समप्राधान्यं निरस्तम् , तन्निरासश्च विकल्पनिरासोपलक्षणार्थमित्यर्थः । नीतार्थं गतार्थम् ।

तद्यत्रैतदिति ।

नाडीष्वादित्यरश्मीनां प्रवेशः पूर्ववाक्य उक्तस्तत्तत्रैवं सति यत्र यस्मिन् काले एतत् स्वप्नं सुप्तः कुर्वन् ओदनपाकं पचतीतिवत् स्वापस्य द्विप्रकारत्वात् सुषुप्तसिद्ध्यर्थं विशेषणम् ।

समस्त इति ।

उपसहृतसर्वकरण इत्यर्थः । विषयसंपर्कजनितकालुष्याभावात् संप्रसन्नः सन् स्वप्नं न विजानाति तदा आसु रश्मिपूर्णासु नाडीषु सृप्तः प्रविष्टो भवतीत्यर्थः ।

सुषुप्तमुत्थाप्य तदागमनावधिमजातशत्रुर्गार्ग्यं प्रति पप्रच्छ –

कुत एतदागादिति ।

एतदागमनं कुत आगात् कृतवानित्यर्थः ॥७॥८॥

इति द्वितीयं तदभावाधिकरणम् ॥

स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥९॥ आत्यन्तिकत्वेनोत्सृष्टा संत्संपत्तिः पुरोदिता । तस्या अविद्याशेषत्वमपवाद इहोच्यते ॥ अथवाऽतः प्रबोधोऽस्मादिति सुषुप्त्यनन्तरं ब्रह्मणः प्रबोधश्रवणात् तदात्मनैव सुषुप्तस्तिष्ठतीत्युक्तं , ततः प्रबोधः तत्संपत्तिं न गमयति सुषुप्तादन्यस्य प्रबोधसंभवेन सुषुप्तस्य नाडीपुरीततोरवस्थानसंभवादित्याक्षिप्यते । अत्र भास्करेण भाष्यकारमतेऽधिकरणानारम्भ उक्तः - येषामीश्वर एव साक्षात्संसारीति दर्शनं न तेषां पूर्वपक्षोऽवकल्पते । नापि सिद्धान्तः ; ईश्वरस्य सुषुप्त्युत्थानादेरदर्शनात् ।

कल्पितस्य च जीवस्य स्वाप्नजीववदुत्थानाद्यसंभवात् - इति , तत्सिद्धान्तानबोधजृम्भितमित्याह –

यद्यपीश्वरादिति ।

अवस्थात्रयानुगामि व्यावहारिकसत्त्वोपेताविद्योपहितजीवस्य स्वप्नकल्पितजीववैलक्षण्यात्स एवोतिष्ठत्त्वन्यो वेति चिन्ता संभवतीत्यर्थः । अत्र पूर्वपक्षोपसंहारभाष्यं - तस्मात्स एवेश्वरोऽन्यो वा जीवः प्रतिबुध्यत इति । तत्र स एवेत्ययुक्तम् ; अनियमेनात्र पूर्वपक्षणात् , स एवोत्तिष्ठतीत्यस्य सिद्धान्तत्वात् ।

अतीतानन्तरभाष्ये च न स एव पुनरुत्थातुमर्हतीत्यभिहितत्वादत आह –

स एवेतीति ।

स एवेत्येतत् पूर्वपक्षत्वेन दुःसंपादमिति यतस्तस्माद्वाशब्दसमनार्थ एवकारः । तथा च स वाऽन्यो वेति व्याख्येयो ग्रन्थ इत्यर्थः ।

ईश्वरो वेति पक्षोपि न स्थिरपूर्वपक्ष इत्याह –

ईश्वरो वेतीति ।

जीववच्चेतनत्वादीश्वरोत्थानसंभावना ।

विमर्शावसर इति ।

किं य एव सत्संपन्नः स एव प्रतिबुध्यते उत स एवाऽन्यो वेति संदेहभाष्ये इत्यर्थः ।

ननु स्मृतिमात्रस्यापि सुप्तोत्थितजीवैक्यगमकत्वमस्ति , न ह्यन्यदृष्टमन्य स्मरति , स्मरति चात्र सुषुप्तो जाग्रद्दृष्टमतः सूत्रे अनुस्मृतीत्यनुशब्दो व्यर्थ इत्याशङ्क्याह –

यद्धि द्व्यहादीति ।

द्वे अहनी द्व्यहः । यत एव सूत्रेऽनुस्मृतिः प्रत्यभिज्ञा , अत एव सोऽहमस्मीति प्रत्यभिज्ञोदाहृता भाष्ये इत्यर्थः ।

भाष्यगतश्रुतिमुदाहृत्य व्याचष्टे –

अयनमिति ।

इणो धातोर्घञि कृते आय इति रूपम् । बुद्धान्ताय बुद्धमध्याय जाग्रदवस्थायै ।

प्रतियोनीति ।

योनिशब्दः स्थानवचनः सन् शरीरमाह –

अनाद्यनिर्वाच्येति ।

अनाद्यनिर्वाच्याया अविद्याया य उपधाने भेदः संबन्धविशेषः स एवोपाधिः , तेन कल्पितो जीव इत्यर्थः ।

यद्यौपाधिको जीवस्तर्हि सुषुप्तावुपाधिनाशान्न पश्यतीत्यत आह –

उपाध्युद्भवेति ।

सुषुप्तादावन्तःकरणाद्युपाधिरभिभूतो भवति , संस्कारात्मनाऽवतिष्ठते , न तु सर्वात्मना न पश्यतीत्यर्थः ।

ननु जाग्रदादावन्तःकरणादि सुषुप्तौ तद्वासनेत्युपाधिभेदाज्जीवभेदः स्याद् , अतः कथं तस्यैव जीवस्योत्थानमत आह –

तस्य चेति ।

अविद्या भ्रान्तिज्ञानं तद्वासना चोपाधी अवच्छेदकौ मृद इव घटशरावादि यस्य सोऽविद्यातद्वासनोपाधिदण्डायमानोऽविद्यालक्षणः , तस्यानादितया कार्यकारणात्मकभ्रमतत्संस्कारभावेन प्रवहतः प्रकृतिविकारयोरभेदान् परिणममानस्य सुविवेकतया तदुपहितो जीवोनादिकालेऽपि सुविवेको ब्रह्मासंकीर्णः सन् सुषुप्त्याद्यवस्था अनुभवतीत्यर्थः । अत एव यथाश्रुतग्रन्थार्थग्राहिभिः कैश्चिद्वाचस्पतिमते सुषुप्तौ भ्रमसंस्कार उपाधिर्जाग्रत्यन्तःकरणादीत्युपाधिभेदादुपहितजीवभेदप्रसङ्गः , संस्कारस्य च सुषुप्तौ न सांकर्यवारकत्वम् । न हि घटसंस्कारो घटाकाशं व्यवस्थापयतीत्याक्षेपौ कृतावनकाशौ ॥

अहरहर्गच्छन्त्य इति ।

अहरहरिति वीप्सा एकस्यैव गत्यागती दर्शयति । ये प्राणिनः सुषुप्ते सत्संपन्नास्त इह जागरिते व्याघ्रो वेत्यादि यद्यद् भवन्ति – उभवन् , त एव सुषुप्तादागत्य भवन्ति ॥९॥

इति तृतीयं कर्मानुस्मृतिशब्दविध्यधिकरणम् ॥

मुग्धेऽर्धसंपत्तिः परिशेषात् ॥१०॥

पूर्वत्र प्रत्यभिज्ञानात् स एवोतिष्ठतीत्युक्तम् , तर्हि विशेषविज्ञानाभावविशेषेणैक्यप्रत्यभिज्ञानात् सुषुप्तिरेव मुग्धिरिति पूर्वपक्षमाह –

विशेषविज्ञानाभावादित्यादिना ।

विकारान्तरे करालवदनत्वादौ सत्यपीत्यर्थः ।

यदि ज्ञानाभावसाम्येन सुप्तिमुग्ध्योरभेदः , तर्हि स्वप्नजागरितयोरपि विशेषविज्ञानसाम्यादभेदः स्यादिति प्रतिबन्दीमाह –

न हीति ।

अथ सत्यप्यप्रयोजकसाम्ये प्रयोजकभेदात् स्वप्नजागरितयोर्भेदः , तर्हि सुषुप्तिमोहयोरप्यविशिष्ट इत्याह –

बाह्येन्द्रियेत्यादिना ।

प्रयोजनभेदमाह –

श्रमापनुत्त्यर्था हीति ।

ननु शरीरपरित्यागार्थश्चेन्मोहस्तर्हि मुग्धः सर्व शरीरं त्यजेदत आह –

यद्यपीति ।

सत्येव मोहे मृतिरित्यस्ति व्याप्तिः , सैव कारणत्वोपयोगिनी , न तु सति भवत्येवेति स्थिरकारणस्वीकारादित्यर्थः ।

यदुक्तं सुखमहमस्वाप्सं दुःखमहमस्वाप्समित्यादिवैलक्षण्यात् सुषुप्तस्यापि भेदप्रसङ्ग इति , तत्राह –

सुषुप्तस्य त्विति ।

निमित्तादीनि श्रमादीन्युक्तान्येव ।

तत्प्रविलयावेति ।

अद्वयब्रह्मात्मत्वप्रतीतिसमये विचारेण तत्प्रविलयायेत्यर्थः ॥१०॥

इति चतुर्थं मुग्धाधिकरणम् ॥

न स्थानतोऽपि हि परस्योभयलिङ्गं सर्वत्र हि ॥११॥

अत्र कश्चिद् - भिन्नाभिन्ने ब्रह्मण्यभिन्नरूपमात्रं चिन्तनीयमित्यनेनाधिकरणेन विचार्यते , न तु भेदो निषिध्यते इति –

वदति ।

तस्य भ्रान्तिज्ञानं ब्रह्मणि स्यात् , नहि रूपरसाध्यात्मके घटे रूपवानेवेति ज्ञानमभ्रान्तं भवति । भिन्नरूपमदृष्ट्वाऽभिन्नरूपं द्रष्टव्यमिति चेत् , तर्हि तस्य भिन्नाकारस्य ज्ञेयत्वेन ब्रह्मण्यनन्तर्भावाद् एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपरोधः । भेदस्य चानुपास्यतायां भिन्नाभिन्ने ब्रह्मणि समन्वयनिरूपणं निष्फलम् । ज्ञानार्थो हि समन्वयः । तस्माद् - उपाधितोऽपि भेदस्य मायामात्रत्ववर्णनात् । निर्विशेषमिह ब्रह्मयाथात्म्यं प्रतिपद्यते ॥

प्रपञ्चलिङ्गानामिति ।

प्रपञ्चो लिङ्गं सविशेषब्रह्मणस्तद्याभिः प्रकाश्यते ताः प्रपञ्चलिङ्गाः ।

तस्य चेति ।

निष्प्रपञ्चब्रह्मण इत्यर्थः ।

सिद्धान्तात्पूर्वपक्षस्य विशेषमाह –

न चेति ।

ननु परोपाधिकं किंचित्सत्यं यथा चक्षुरादीनामप्रमाकरणत्वं किंचिन्मिथ्या यथा स्फटिकलौहित्यं तत्र सविशेषनिर्विशेषत्वयोर्यदन्यतरपक्षोपाधिकं तत्सत्यमेवेति कुतो निर्णयः ? तत्राह –

उभयलिङ्गकशास्त्रप्रामाण्यादिति ।

सविशेषतायामपीति ।

पृथिव्याद्युपाधिकसविशेषतायां सत्यामपि यश्चायमस्यां पृथिव्यां सश्चायमध्यात्ममिति तामनूद्यायमेव स इत्यद्वैतप्रतिपादकत्वादित्यर्थः ।

ननु पृथिव्याद्युपाधिकभेद एकत्वं च प्रतीयतामत आह –

एकत्वनानात्वयोश्चेति ।

भवतु तर्हि नानात्वमेव प्रतिपाद्यं , नेत्याह –

एकत्वाङ्गत्वेनैवेति ।

तदेव साधयति –

नानात्वस्येति ।

व्यावहारिकप्रमाणसिद्धभेदानुवादेन पारमार्थिकाभेदप्रतिपादनपरा श्रुतिरित्यर्थः ।

जीवब्रह्मणोरेकत्वमपि सत्त्वाद्यात्मना सिद्धमिति , तत्राह –

एकत्वस्य चेति ।

उपाधिनिषेधेनैकत्वस्यासिद्धेर्विधेयत्वोपपत्तेः - प्रतिपाद्यत्वोपपत्तेरित्यर्थः ।

ननु भवतु निर्गुणब्रह्मसन्निधिसमाम्नातभेदश्रुतीनां निषेध्यभेदानुवादकत्वमेकत्वस्य प्रतिपाद्यत्वाद् , उपासनाप्रकरणपठितभेदश्रुतीनां तु भेदपरत्वमस्तु , एकत्वस्य तत्राप्रतिपादनादत आह –

आकारवद्ब्रह्मेति ।

उपास्तिपरत्वान्न भेदप्रमापकत्वमित्यर्थः ।

ननु द्वा सुपर्णेत्याद्याः श्रुतयः सन्ति भेदप्रतिपादनपरास्तत्राह –

कासांचिच्चेति ।

अस्यां तावद् ऋचि बुध्द्युपाध्यकर्तृत्वनिषेधेन निर्विशेषः प्रत्यगात्मा प्रतिपाद्यते इति पैङ्ग्युपनिषद्व्याख्यातम् । एवमन्यत्रापि द्रष्टव्यम् ॥११॥१२॥१३॥१४॥१५॥१६॥१७॥१८॥१९॥२०॥

एकदेशिमते द्वितीयाधिकरणे वचनव्यक्तीराह –

किं सल्लक्षणमेवेति ।

एवकारो बोधाद्भेदव्यवच्छेदार्थः । बोधलक्षणमेवेत्यत्र तु बोधस्य सत्ताया भेदव्यावृत्त्यर्थः । ततश्च बोधात्मिका सत्ता सत्तात्मको वा बोधो ब्रह्मेति सिद्धान्तपक्षः प्रदर्शितः । सच्छ्रुतेः सदेवेदमित्याद्याया अवैयर्थ्यार्धं सत्तावच्च ब्रह्म मन्तव्यमित्यर्थः । तदेतदधिकरणवचनम् । अनेन अत्र केचिदित्यादिभाष्येणेत्यर्थः ।

अत्र पूर्वपक्षानुत्थानमाह –

सत्ताप्रकाशयोरिति ।

प्रकाशवच्च ब्रह्मेत्युक्ते किं सत्ताप्रकाशयोरभेद उत भेदः ।

आद्ये सिद्धान्त एवेति न पूर्वपक्षत्वमित्याह –

नोभयलक्षणत्वमिति ।

ब्रह्मण इति शेषः ।

द्वितीये गतार्थत्वमित्याह –

भेद इति ।

शङ्कितो भेदः स्वनिराकारणाय नाधिकरणान्तरं प्रयोजयतीत्यर्थः । पूर्वाभ्युपगमविरोधप्रसङ्गादिति भाष्यार्थोऽपि हेतुः पूर्वपक्षानुत्थान एव ; पूर्वाधिकरणसिद्धान्ते स्थिते तद्विरोधेन पूर्वपक्षानुत्थानादित्यर्थः । यश्च सत्ताप्रकाशयोरेकत्वं कृत्वा सद्बोधात्मकं ब्रह्मेति सिद्धान्तः सोऽप्ययुक्तः ; तथा सद्बोधशब्दयोः पर्यायत्वप्रसङ्गात् ।

कथं तर्हि सिद्धान्ते अखण्डत्वसिद्धिः ? अत आह –

परमार्थतस्त्विति ।

अनिर्वाच्यभेदाभ्युपगमात्र पर्यायता । परमार्थतस्तु ब्रह्मणो लक्ष्यस्याभेद एव , यथा प्रकृष्टप्रकाशश्चन्द्र इत्यत्र प्रकर्षप्रकाशाभ्यां लक्ष्यमाणचन्द्रस्यैकत्वं तद्वदित्यर्थः । प्रपञ्चितं चैतदस्माभिर्जन्मादिसूत्रे (ब्र.अ.१.पा.सू.२) ।

भाष्यमुपादाय व्याचष्टे –

सर्वेषां चेति ।

प्रयाजनियोगानामपि समिधो यजतीत्याद्याख्याताभिहितानां दर्शपूर्णमासनियोगाद्भेदाद्भाष्यायोगमाशङ्क्याह –

अधिकाराभिप्रायमिति ।

अधिकारः परमापूर्वं तदेकमिति तदपेक्षयैकनियोगत्वम् । अनुबन्धोनियोगावच्छेदको धात्वर्थः । स हि प्रयाजादावाग्नेयादौ च द्रव्यदेवतादिभेदाद् भिन्न इति । कुरु प्रपञ्चप्रविलयमिति प्रवर्तितो न शक्नोति प्रबिलयं कर्तुम् , प्रवर्तस्वात्मज्ञाने इति प्रवर्तितश्च न शक्नोत्यात्मज्ञानं कर्तुमित्यपि द्रष्ठव्यम् ।

अयं ज्ञातव्योऽर्थ इति विधिद्वारेणैव वाक्यस्य विवक्षितार्थत्वमित्याशङ्क्याह –

न चास्येति ।

अधिकारिणः इत्यर्थः ।

मा भूच्छाब्दज्ञाने विधिः , शब्दादेव तस्योत्पत्तिः ध्याने साक्षात्कारे वाऽस्तु तत्राह –

न चेति ।

जर्तिलेति ।

दशमे स्थितम् - ‘‘न चेदन्यं प्रकल्पयेत्प्रक्लृप्तौ चार्थवादः स्यादानर्थक्यात्परसामर्थ्याच्च’’ (जै.अ.१०.पा.८.सू.७) अग्निहोत्रं प्रकृत्याधीयते –

जर्तिलयवाग्वा जुहुयाद् गवीधुकयवाग्वा वा जुहुयाद् न ग्राम्यान्पशून् हिनस्ति नारण्याननाहुतिर्वै जर्तिलाश्च गवीधुकाश्च पयसाऽग्निहोत्रं जुहुयादिति ।

तत्र किं जर्तिलगवीधुकवाक्ये विधि , अनाहुतिरिति च प्रतिषेधः , पयसेति च विध्यन्तरम् । उत पयसेत्येव विधिरितरस्तदर्थोऽर्थवाद इति । तत्र अनाहुतिरिति निन्दाया निषेधशेषत्वेन विधिशेषत्वायोगान्निषेधं परिकल्प्य विधिनिषेधसमावेशाद्विकल्प इति प्राप्ते सिद्धान्तः । अनाहुतिरित्येतन्निषेधं प्रकल्पयेद् यद्यन्यं विधिं स्वशेषित्वेन न कल्पयेत् । कल्पयति त्विदं पयसेति विधिं स्वशेषित्वेन । प्रक्लृप्तौ चार्थवादः स्यात् । विध्येकवाक्यता हि प्रत्यक्षवाक्यभेदापादिकां प्रतिषेधकल्पना वारयति । किं च कल्पितेऽपि प्रतिषेधे विकल्पः स्यात् । जर्तिलगवीधुकयवागूभ्यां होतव्यं न होतव्यमिति । तत्र प्रतिषेधकल्पनस्यानर्थक्यम् ; होमार्थत्वेन जर्तिलगवीधुकपयसां विधिभिरेव विकल्पसिद्धेः ।

ननु निन्दायाः प्रतिषेधशेषत्वात् कथं विधिशेषत्वमत उक्तं –

परसामर्थ्याच्चेति ।

परेण पयोहोमविधिना एकवाक्यत्वसामर्थ्याच्चेत्यर्थः । इह हि ग्राम्यारण्यपशुहिंसाविरहाज्जर्तिलगवीधुकहोमः प्रशस्ततया कीर्त्यते । तदनु ततो पयोहोमस्य प्रशस्ततरत्वार्थमनाहुतिवाक्येन जर्तिलगवीधुकहोमौ निन्द्येते तस्मादर्थवाद इति ॥ निष्प्रपञ्चमुक्तम् एकदेशिनाऽपि न स्थानतोऽपी (ब्र.अ.३.पा.२.सू.११) त्याद्यधिकरणे इत्यर्थः ।

नियोज्य आकाशादिप्रपञ्चान्तर्भूतो ब्रह्मैव वा ब्रह्मण औपाधिकावच्छेदो वेति विकल्पान् क्रमेण निरस्यति –

स चेत्यादिना ।

त्वया विज्ञाते ब्रह्मणि तज्ज्ञानेन प्रपञ्चप्रविलयः साध्य इति वक्तव्यम् । तदा च ज्ञानजन्मानन्तरमेव नियोज्यस्योच्छिन्नत्वन्नियोगासिद्धिरित्यर्थः ।

तत्त्वप्रतिपादनस्य ज्ञानोत्पत्तावव्श्यापेक्षणीयत्वमुक्त्वा विधौ तदभावमाह –

न च ज्ञानाधान इति ।

साध्यानुबन्धभेदादिति ।द्वेधा हि प्राभाकराणां शास्त्रभेदः , साध्यभेदादनुबन्धभेदाच्च । तत्र साध्यं सप्तविधम् - उत्पत्तिप्राप्तिसंस्कृतिविकृतिकरणोपकारकरणावान्तरव्यापाराधिकाररूपम् । संयवनस्य पिण्ड उत्पाद्यः । दोहनस्य पयः प्राप्यम् । प्रोक्षणस्य व्रीहयः सत्कार्याः । अवघातस्य त एव विकार्याः । प्रयाजादीनां दर्शपूर्णमासादिकरणानि प्रत्युपकारः साध्यः । आग्नेयादीनां प्रत्येकं करणावान्तरव्यापाररूपाण्यपूर्वाणि साध्यानि । सर्वेषा चैषामधिकारापूर्वं परमसाध्यमिति । तैः साध्यैर्नियोगाः पिष्टं संयौतीत्यादिशास्त्राणि भिद्यन्ते । तथा द्रव्यदेवतादिरूपभेदाद्धात्वर्थभेदस्ततश्च नियोगावच्छेदकधात्वर्थात्मकविषयभेद इति । अस्यां पृथिव्यामधिदैवं यस्तेजोमयश्चिन्मात्रस्वरूपोऽमृतमयोऽमृतस्वरूपः पुरुषो यश्चायमध्यात्मं शरीरे भवः शारीरस्तावुभावपि सर्वेषां भूतानां मधु उपकारकौ तयोश्च सर्वाणि भूतानि मध्वित्यनुषज्यते । चशब्दादियं पृथिवी सर्वेषां भूतानां मद्वित्युपक्रमाच्च सोऽधिदैवाध्यात्मवच्छिन्नः पुरुषोऽयमेव योऽयमात्म सर्वकारणभूत इत्यर्थः । शास्त्राचार्यसंस्कृतमनसैवेदं ब्रह्माप्तव्यं ज्ञातव्यम् । ज्ञाते त्विह ब्रह्मणि किंचन किंचिदपि न नास्ति । यस्त्वविद्यया नानेव आभासं नानारूपं पश्यति स मृत्योर्मरणान्मृत्युं मरणं गच्छति । पुनःपुनर्म्रियते इत्यर्थः । यो भोक्ता जीवस्तं भोग्य शब्दादिप्रेरितारमीश्वरं च मत्वा विचार्य त्रिविधमेतद्ब्रह्म प्रोक्तम् । ब्रह्ममिति च्छान्दसम् । ब्रह्म मे तु मामितिवद् मे मम तद्द्ब्रह्म प्रोक्तमिति वा ।

तदेतदिति ।

तद् ब्रह्म सर्वकारणमेतदेवात्मरूपं तद्द्ब्रह्म विशेष्यते । पूर्वं कारणं तस्य न विद्यते इत्यपूर्वम् । स्वयं कार्यं न भवतीत्यर्थः । परं कार्यमस्य न विद्यते इत्यनपरम् । स्वयं च न कार्णमित्यर्थः । एवंविधमेतज्जातीयमन्यदस्य नास्तीति अनन्तरं तथा एवंविधं बाह्यं विजातीयमस्य च नास्तीत्यबाह्यम् ।

एवं तावदपूर्वादिलक्षणं ब्रह्मानूद्यात्मत्वं विहितम् , संप्रत्यात्मानुवादेन ब्रह्मत्वं विदधाति –

अयमिति ।

य आत्माऽयं ब्रह्मेत्यर्थः । स आत्मा किंलक्षणोऽत आह – सर्वानुभूः साक्षिरूपेण सर्वमनुभवतीति सर्वानुभूः । अधीह्यध्यापय भो भगवन् । आदिरस्य विद्यत इत्यादिमत्तद् न भवतीत्यनादिमत् सत् कारणम् असत्कार्यं च तद्रूपेण ब्रह्म नोच्यते । पुरः पुराणि । द्विपदो द्विपदोपलक्षितानि शरीराणि चक्रे । पुरः पुरस्ताच्चक्षुराद्यभिव्यक्तेः पूर्वमेव स च ईश्वरः पक्षी लिङ्गशरीरस्य तैत्तरीयादौ पक्षपुच्छादिसंपादनात् पक्षीति लिङ्गशरीरमुच्यते , तदभिमानी भूत्वा पुरः सृष्टानि शरीराणि पुरुष आविशत् प्रविष्ट इति ॥२१॥

इति पञ्चममुभयलिंगाधिकरणम् ॥

प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥२२॥ निषेधश्रुतिभिर्ब्रह्म निर्विशेषं निरूपितम् । तासां ब्रह्मनिषेद्धृत्वमिहाशङ्क्य निरस्यते ॥ अथवा - सन्मात्रं ब्रह्म सामान्यं तद्विशेषानपेक्षते । निषेधेषु निषेद्धेषु नास्ति ब्रह्मेति शङ्क्यते ॥

श्रुतिगतवावशब्दार्थमाह –

द्वे एवेति ।

समुच्चये सत्येवकारो विरुध्यते तन्मात्रावधारणस्य तदितरसमुच्चयस्य च विरोधादित्याशङ्क्याह –

समुच्चीयमानावधारणमिति ।

सर्वदा द्वे अपि रूपे मिलिते एवेत्यर्थ एवकार इत्यर्थः । एषा अत्र श्रुतिः - द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यमेतत्स्थितमेतत्सत्तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति सतो ह्येषः रसः , अथामूर्तं वायुश्चान्तरिक्षं चैतदमृतमेतद्यदेतत्सत्यं तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एव एतस्मिन्मण्डले पुरुषस्त्यस्य ह्येष रस इति ।

अस्यां श्रुतौ तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चेत्येतद्व्याचष्टे –

पृथिव्यप्तेजांसीति ।

मूर्च्छनं स्थूलीभावः ।

तत्र हेतुः –

इतरेतरानुप्रविष्टावयवमिति ।

पटादेर्हि तन्त्वाद्यवयवा इतरेतरमनुप्रविष्टा दृश्यन्ते , ततश्च तन्त्वाद्यवस्थातः स्थूलाश्च । यद्यपि वायोरपीदं तुल्यम् ; तथापि प्रत्यक्षेणानुग्रहणादनादरः श्रुतेः , यदिति गच्छदित्यर्थः । ततश्चैकत्रैव च न तिष्ठतीति व्यापीत्यर्थः । त्यच्छब्दः सर्वनामतच्छब्दसमानार्थः । त्यदिति वक्तव्ये त्यमिति छान्दसम् ।

यद्यपि पञ्चभूतकार्यं हिरण्यगर्भः ; तथाप्यमूर्तभूतद्वयस्य हिरण्यगर्भस्य च रसरसिभावे सामान्यहेतुः श्रुतिगतहिशब्देन विवक्षितस्तं दर्शयति –

नित्यपरोक्षतेति ।

रसत्वमत्र कार्यत्वम् ।

एवमधिदैवतं हिरण्यगर्भमधिकृत्य मूर्तामूर्तव्यवस्थामुक्त्वाऽऽध्यात्मिकविषयां श्रुतिमथाध्यात्ममिदमेव मूर्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाश इत्याद्यामुदाहरति –

अथाध्यात्ममित्यादिना ।

यश्चायमन्तरात्मन्नन्तःशरीरे आकाशस्तस्मात्प्राणाच्च यदन्यत्तन्मूर्तमिति श्रुतियोजनामभिप्रेत्योक्तं –

यदन्यत् प्राणान्तराकाशाभ्यामिति ।

आध्यात्मिकत्वसिद्ध्यर्थमाह –

शरीरारम्भकमिति ।

चक्षुरिति गोलकमात्रम् ।

ननु चैतन्यव्याप्तं लिङ्गशरीरं स्थूलशरीरे सर्वत्र वर्तते , तत्र कथं दक्षिणमक्ष्याधारत्वेनोक्तमत आह –

लिङ्गस्य हीति ।

लिङ्ग्यतेऽनुमीयते इति लिङ्गम् ।

अनुमानप्रकारमाह –

करणात्मकस्येति ।

रूपाद्युपलब्धिभिः क्रियाभिः करणत्वेनानुमीयत इत्यर्थः । आध्यात्मिकचक्षुरादेराधिदैविकहिरण्यगर्भादित्यादिव्यष्टित्वाद्धिरण्यगर्भस्येत्युक्तम् । अथवा - अनुग्राहकत्वेन हिरण्यगर्भस्य चक्षुष्यप्यवस्थानमुक्तं विशेषावस्थानमदृष्टमपि शास्त्रीयमस्तीत्यर्थः ।

ब्रह्मण औपाधिकयोरिति ।

ब्रह्मण उपाधिरज्ञानं तत्र भवत इत्यौपाधिके तयोरित्यर्थः ।

कार्यकरणभावेनेति ।

कार्य शरीरं , करणमिन्द्रियम् ।

सत्यशब्दवाच्ययोरिति ।

सदिति त्यमिति च शब्दवाच्ययोरित्यर्थः ।

एवं मूर्तामूर्ते प्रतिषेध्ये दर्शयित्वा वासनामयं रूपं निषेध्यं दर्शयति –

अथेदानीमिति ।

मूर्तामूर्तविषयानुभवजनितवासनाजन्यविज्ञानविषय इत्यर्थः । तस्य हैतस्य पुरुषस्य रूपं यथा माहारजनं वासो यथा पाण्डवाविकमित्यादिदृष्टान्तैरुपमां दर्शयतीत्यर्थः । महारजनं हरिद्रा तया रक्तं माहारजनम् ।

नन्वनुद्भूतरूपं लिङ्गशरीरं , तस्य कथं हारिद्रादिरूपतुल्यरूपसंभवः ? अत आह –

एतदुक्तं भवतीति ।

वासनाजन्यभ्रान्तिवशाद्रूपाध्यासयोग्यः कोऽप्याकारो लिङ्गशरीरैक्येनारोप्यते , तन्निष्ठाः स्वप्ने रूपभेदाः प्रकाशन्त इति प्रतिषेध्यं रूपं प्रदर्श्य प्रतिषेधावधिभूतं रूपि ब्रह्म दर्शयति श्रुतिरित्याह –

तदेवमिति ।

सत्यरूपमिति ।

व्यावहारिकसत्यं ब्रह्मणो रूपमित्यर्थः । अथात आदेश इत्यत्रान्तःशब्दार्थमाह – यत इति तदुक्तिहेतुकमित्यन्तेन ।

मध्ये अथशब्दार्थमाह –

तस्यानन्तरमिति ।

सत्यसत्यस्येति ।

व्यावहारिकस्य सत्यस्य प्रपञ्चस्य यः सत्य आत्मा तस्येत्यर्थः ।

न ह्येतस्मादिति नेत्यपरमस्तीत्युत्तरवाक्यं व्याचष्टे –

ननु किमेतावदेवेति ।

इति नेत्यादिष्टादेतस्मादन्यत्परमुत्कृष्टं न ह्यस्तीति वाक्ययोजना दर्शिता । एवंशब्दस्यार्थ एवार्थो यस्य स एवमर्थस्तेन । इतिना इतिशब्देनेत्यर्थः ।

तदवच्छेदकत्वेनेति ।

कस्य रूपद्वयमित्यपेक्षायां ब्रह्मण इत्येवंरूपेण विशेषणत्वेनेत्यर्थः । अथ सवासनं रूपद्वयमित्यत्रापि प्रतिषिध्यत इत्यनुषङ्गः ।

ब्रह्मप्रतिषेधेन पूर्वपक्षस्यानुत्थानमाशङ्क्याह –

यद्यपीत्यादिना ।

सद्बोधरूपमिति ।

बोधत्वेन रूपेण विशेषात्मकत्वमुक्तं , सदिति सामान्यात्मत्वम् ।तच्च सवासनमूर्तामूर्तसाधारणत्वेन व्यक्तीकृतम् । निर्विशेषं यत्तत्सामान्यं न भवेदिति योजना ।

उपासनाविधानवदिति ।

यथा नाम ब्रह्मेत्युपासीतेत्यादावब्रह्मणि ब्रह्मत्वेनोपासना विधीयते , एवमसत्येवास्तीत्युपलब्धिदृष्टिर्विधीयते , इतिशब्दशिरस्कत्वाविशेषादित्यर्थः ।

तत्प्रशंसार्थमिति ।

अस्तित्वदृष्टिविधिप्रशंसार्थमसन्नेव स भवति असद्द्ब्रह्मेति वेद चेदित्यसद्भावज्ञाननिन्देत्यर्थः । संभन्त्स्यते संबद्धो भविष्यति ।

कंचिद्धर्मिणमनाश्रित्य निषेधायोगात्पक्षान्तरमाह –

अथवेति ।

ननु षष्ठ्यन्तशब्दादुपसर्जनत्वेन प्रस्तुतं ब्रह्म कथं निषेधेन संबध्यते ? तत्राह –

योग्यत्वादिति ।

अप्रमितत्वमेव निषेधयोग्यत्वम् ।

ननु विशेषाणां निषेधे सामान्यस्याप्ययोगाच्छून्यवादप्रसङ्ग इत्याशङ्क्य सामान्यविशेषभावो ब्रह्मगतोऽसिद्ध इत्याह –

उपाधय इति ।

शोणो लोहितः । कर्क ईषल्लोहितः । निर्विशेषं सामान्यं न भवेदित्युक्तं , तत्र निषेधेन निषेध्यसत्ता निषिध्यते , सा किमर्थस्वभावभूता उत प्रमाणसंबन्धात्मिका ।

द्वावपि पक्षौ नेत्याह –

अभावोऽप्रतीतिर्वेति ।

शशविषाणायमानता शशविषाणतुल्यता ।

ननु न वयं विशेषात्मजगन्निषेधेनार्थाद् ब्रह्मनिषेधं ब्रूमः , किंतु रूपद्वयवत् सन्निधानाविशेषाद्द्ब्रह्मणोऽपीतिशब्देन प्रतिषेध्यत्वेनोपात्तत्वात्साक्षादुभयनिषेधमित्यत आह –

न चेतीति ।

भावमनाश्रित्याश्रयत्वेनानुपादाय प्रतिषेधो नोपपद्यते इति , प्रतिषेधसत्ताया आश्रयापेक्षां व्यतिरेकमुखेनोक्त्वाऽन्वयमुखेनाप्याह –

किंचिद्धीति ।

प्रतीतावप्यभावस्याश्रयापेक्षामाह –

न ह्यनाश्रय इति ।

वेदान्तेषु ब्रह्मप्रतिपादनस्य निषेध्यसमर्पकतायाः पूर्वपक्षे उक्तत्वाद् ब्रह्म ते ब्रवाणीत्याद्युपक्रमविरोधादित्याभाष्योक्तहेतुना शङ्कितान्यथासिद्धीना सिद्धवद्ब्रह्मप्रतिषेधवारकत्वायोगं मत्वा भाष्येऽर्थात्सूचितं हेतुं विवृणोति –

युक्तमित्यादिना ।

नैसर्गिकाविद्याप्राप्तः प्रपञ्चः प्रतिषिध्यत इति यत्तद्युक्तमित्यर्थः । किं भ्रमसिद्धं ब्रह्म प्रतिषिध्यते , उत प्रत्यक्षादिसिद्धम् , आहो शास्त्रसिद्धम् ।

नाद्य इत्याह –

ब्रह्म त्विति ।

सद्रूपत्वेन निर्वचनीयत्वादित्यर्थः ।

न द्वितीय इत्याह –

नापीति ।

तृतीयमनूद्य दूषयति –

तस्मादिति ।

ननु शास्त्रप्रमितेऽपि प्रतिषेधः प्रमाणवान् भवेद् , विधिप्रतिषेधयोस्तुल्यबलत्वेन विकल्पसंभवादित्याशङ्क्याह –

न च पर्युदासेति ।

पर्युदासाधिकरणं गुणोपसंहारे ‘हानौ तूपायनशब्दशेषत्वा ‘ (व्या.सू.अ.३.पा.३.सू २६) दित्यत्र स्वयमेवानुक्रमिष्यति , तत्रैव तत्पूर्वपक्षोऽपि द्रष्टव्यः । तत्र यथा विधिप्राप्तस्य यागेषु येयजामहकरणस्य सर्वात्मना नानूयाजेष्विति प्रतिषेधेन वारयितुमशक्यत्वाद् अनुयाजेषु येयजामहविकल्पः , एवमत्र सत्त्वासत्त्वयोर्न विकल्पः , वस्तुनि तदयोगात् । पुरुषप्रवृत्तिनिवृत्त्योः प्रागेव तस्यैकरूपत्वेन सिद्धत्वादित्यर्थः ।

यच्च वाङ्मनसागोचरत्वेन प्रमाणविरोधाभावाद् ब्रह्मणः प्रतिषेध इत्युक्तं , तन्न ; तथा सति योग्यप्राप्त्या निषेधायोगादित्याह –

न चासत्यादिति ।

अयं हि निषेधः सन्निहितप्रपञ्चविषयत्वेन निराकाङ्क्षो न दूरस्थेन ब्रह्मणा संबध्यते । यद्यपि ब्रह्मणोऽपि सन्निधानमविशिष्टं , बृहदारण्यके एतन्निषेधं प्रति ; तथापि षष्ठ्यन्तत्वेनोपसर्जनत्वान्न तस्य निषेधेन संबन्ध इति वक्ष्यति प्रधानं प्रकृतमिति ग्रन्थेन ।

सन्निहितमपि प्रपञ्चं प्रमाणाविरोधादुपेक्ष्य प्रतिषेधो दूरस्थं ब्रह्माकाङ्क्षतीतुआशङ्क्याह –

यच्चेति ।

ब्रह्मनिषेधेऽप्यस्ति प्रमाणाविरोधः , वेदान्तानां तत्र प्रमाणत्वादित्याह –

प्रतिपादयन्ति वेदान्ता इति ।

अनुपपत्तेरिति ।

शास्त्रप्रमितनिषेधे हि विकल्पः स्यात्तस्य च वस्तुन्यनुपपत्तिरित्युक्तम् इत्यर्थः ।

अधस्तादिति ।

नापि ब्रह्मप्रतिषेध उपपद्यत इति भाष्य इत्यर्थः ।

तर्हि तेनैव बाङ्मनसातीतत्वमपीति भाष्यं पुनरुक्तमित्याशङ्क्याह –

इदानीं त्विति ।

तेन भाष्येण शास्त्रप्रमितस्य निषेधानुपपत्तिरुक्ता , अनेन तु निषेद्धुमिष्टस्य प्रतिपादनवैयर्थ्यम् । अत्र लिङ्गं भाष्ये प्रक्षालनाद्धीति न्यायोदाहरणमित्यर्थः ।

प्रक्रियाशब्दस्य व्याख्या –

उपक्रम इति ।

वाङ्मनसगोचरत्वे निषिद्धे तथैव मनसि स्थिरीकृते स्वयंज्योतिरात्मा स्फुरतीत्युपक्रमत्वम् । प्रधानं प्रकृतमिति प्रकर्षेण कृतं प्रकाशितं प्रकृतं प्रकर्षः प्राधान्यमित्यर्थः । न ब्रह्मेत्यत्र प्रधानं प्रकृत्तमित्यनुषङ्गः ।

सूत्रे ततःशब्दादुपर्यन्यदित्यध्याहरति –

ततोऽन्यदिति ।

इतरथा हि ब्रवीतीत्युक्ते किं ब्रवीतीति न ज्ञायेतेति ।

ततःशब्दार्थमाह –

नेति नेतीति प्रतिषेधादिति ।

प्रतिषेधादभावादन्यद्भावरूपं ब्रह्म ब्रवीतीत्यर्थः ।

प्रतिषेधादन्यद्वस्तु ब्रुवाणं वाक्यमुदाहरति –

निर्वचनं न ह्येतस्मादितीति ।

नेति नेतीति प्रतिषेधनिबन्धनरूपं न ह्येतस्मादिति वाक्यमित्यर्थः ।

अस्य वाक्यस्यार्थद्वैविध्यमुपादायाभावादन्यप्रतिपादकतामुक्तामुपपादयति –

अस्येति ।

न ह्येतस्मादित्येतद्व्याचष्टे –

इति नेति ।

इत्यादिष्टादिति ।

नेति नेत्येवंरूपेणादिष्टाद् ब्रह्मणोऽन्यन्नास्ति , परम् अप्रतिषिद्धं ब्रह्म त्वस्तीत्यर्थः ।

धेयप्रत्ययः स्वार्थिक इत्याह –

नामेति ।

स्थूलशरीरापेक्षया प्राणप्रधानस्य लिङ्गशरीरस्य स्थायित्वात् सत्यत्वमुच्यत इत्याह –

माहारजनादीति ।

महारजनादीनिरूपाण्युपहितानि निक्षिप्तानि यस्मिस्तथोक्तम् । उपमितमिति पाठो यद्यस्ति तदा सुगमम् ।

इतरापेक्षयेति ।

स्थूलशरीरापेक्षयेत्यर्थः । तदिति तस्मादर्थे ॥२३॥२४॥२५॥२६॥

अहिकुण्डलसूत्रस्य (ब्र.अ.३.पा.२.सू.२७) प्रकाशाश्रयवद्वेति (ब्र.अ.३.पा.२.सू.२८) सूत्रस्य च भेदाभेदविषयत्वसाम्यात्पौनरुक्त्यमाशङ्क्याह –

विषयभेदादिति ।

अहिरेकः कुण्डलभोगादयः परस्परं भिन्ना इति भेदाभेदौ भिन्नविषयौ , तदिदमुक्तं कुण्डलादीत्यादिशब्देन । सवितरि तु प्रकाशस्य गुणस्य द्रव्यस्य च परस्परं भेदाऽभेदौ न च वस्त्वन्तरापेक्षयेत्येकविषयत्वम् ।

एकविषयत्वे हेतुमाह –

सर्वदेति ।

विरोधे हि विषयव्यवस्था सदाऽनुभूयमानत्वादविरोध इत्येकविषयत्वमित्यर्थः ॥२७॥२८॥

भेदाभेदौ भिन्नविषयापिति पक्षं दूषयति –

यस्य मतमिति ।

न तावदेवं भेदाभेदौ निर्वक्तुं शक्यौ ; कुण्डलादयो भिन्ना अहिश्चानुयायी एक इति अत्यन्तभेदवादिभिरपि तथेष्टत्वात् । तस्मादेकस्य वस्तुनो द्वाब्यामाकाराभ्यां भेदाभेदौ इति निरूवणीयम् । तत्राहित्वमनुवृत्ताकारः कुंडलत्वं व्यावृत्ताकारः । तदात्मना चेत्तदुभयाश्रयस्य वस्तुनो भेदाभेदाविष्येते , तदा तावकारौ वस्तुनो भिन्नो चेत्तर्ह्यहित्वकुण्डलत्वे परस्परम् भिन्ने वस्तुनि समवेते इति वक्तव्यं , न तु वस्तुनस्तदात्मना भेदाऽभेदावित्यर्थः । अहित्वेनेत्याद्यास्तृतीया इत्थम्भावार्थाः ।

प्रकाशाश्रयवद्भेदाभेदौ निषेधति –

न चेति ।

भावाभावयोर्हि स्वाभाविको विरोधस्तदनुषङ्गादन्यत्रेति स्थितिः ।

तत्र भेदतदभावयोर्यद्यविरोधः , तदा क्वापि विरोधो न स्यादित्याह –

परस्परविरुद्धयोरिति ।

ननु सवितृप्रकाशगतभेदाभेदयोः सहानुभवादविरोध इत्युक्तम् इति , तत्राह – न चेति ॥२९॥३०॥ आत्मा न चक्षुषा गृह्यते नापि वाचा शब्दोच्चारणद्वारेणाभिधीयते । नान्यैर्देवैरिन्द्रियैर्गृह्यते तपसा कृच्छ्रादिना कर्मणाऽग्निहोत्रादिना न गृह्यते , इति नेति नेतीति य आत्मा व्याख्यातः , स एषोऽगृह्योऽग्राह्यः , यस्मान्न हि गृह्यते ग्रहणायोग्यः प्रत्यगात्मत्वादित्यर्थः । स्वयंभूरिश्वरः । खानि खं श्रोत्रमाकाशारब्धत्वात्तदुपलक्षितानि सर्वेन्द्रियाणि , पराञ्चि बहिर्विषयाणि यथा भवन्ति तथा , व्यतृणद्धिंसितवान् तस्माद्धेतोः पराडेव पश्यति सर्वो लोकः , नान्तरात्मन् अन्तरात्मनि विषये न पश्यति । कश्चित्तु धीमान् विवेकी प्रत्यगात्मानमैक्षत् ईक्षितवान् , आवृत्तचक्षुरुपरतेन्द्रियः । किमर्थम् - अमृतत्वमिच्छन् । ज्ञायतेऽर्थोऽनेनेति ज्ञानमन्तःकरणं तस्य प्रसादो रागादिराहित्यं तेनविशुद्धसत्त्वः प्रत्यक्प्रवणान्तःकरणस्ततस्तु विशुद्धसत्त्वाद्धेतोः , तमात्मानं निष्कलं निरवयवं ध्यायमानः पश्यति ।स्मृतौ योगात्मन इति योगगम्यात्मन इत्यर्थः । परात्कारणात्परं दिव्यं स्वप्रकाशं यः सर्वान्तरः सर्वाधिष्ठानभूतः , एष त आत्मा स्वरूपम् ॥

इति षष्ठं प्रकृतैतावत्त्वाधिकरणम् ॥

परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः ॥३१॥ नेति नेत्यपूर्वमनपरमेकमेवाद्वितीयमित्यादिवाक्यैरद्वितीयत्वं ब्रह्मणः साधितम् ।

कथमिह ब्रह्मव्यतिरिक्तवस्त्वस्तित्वमाशङ्क्यते ? न च सेतुशब्दादाशङ्का ; द्युभ्वाद्यधिकरणे (ब्र.सू.अ.१.पा.३.सू.१) तस्य नीतत्वादित्याशङ्कामुद्भाव्य निरस्यति –

यद्यपीति ।

द्युभ्वाद्यधिकरणे हि सेतुशब्दस्य पूर्वपक्षेऽप्यमुख्यार्थत्वाद्विधरणत्वमर्थ आश्रितः , इह तून्मानसंबन्धभेदव्यपदेशाना पूर्वपक्षे मुख्यार्थलाभात्तेषां वक्ष्यमाणा गतीरजानतः पूर्वपक्ष इत्यर्थः ।

तदिदमुक्तं –

सेत्वादिश्रुतीनामिति ।

आदिशब्देन न केवलं सेतुश्रुतिस्तदाद्या अन्या अपि सन्त्यनिर्णीतार्था इत्यर्थः । पूर्वं च प्रतिषेधादन्यस्य ब्रह्मणः श्रुत्योक्तत्वादस्ति ब्रह्मेत्युक्तम् । अस्मिन् ब्रह्मव्यतिरिक्तस्यापि श्रुत्योक्तत्वाद् ब्रह्मव्यतिरिक्तमस्तीति प्रत्यवस्थीयते । जाङ्गलं वातभूयिष्ठम् इति वैद्योक्तत्वाद्वातबहुलदेशो जाङ्गलम् ।

भाष्ये –

तुल्यन्यायत्वात्स्थलमात्रमुक्तमित्याह – स्थलमिति ।

उन्मानव्यपदेशविवरणार्थं ब्रह्म चतुष्पादित्यादि भाष्यं , तच्छान्दोग्यश्रुत्युक्तषोडशकलविद्यासंबन्धिपादशफोदाहरणेन व्याचष्टे –

प्रकाशवदित्यादिना ।

गवां हि पादेषु पुरतो द्वौ खुरौ पृष्ठतश्च द्वे पार्ष्ण्यौ भवतः । तत्र पुरतोऽर्धं पश्चादर्धं च शफशब्देनोच्यते । ततोऽष्टाशफम् । एकैकस्मिन् पादे कलाचतुष्टयमिति षोडशकलम् ।

पादस्य प्रकाशवत्त्वसमाख्यायां हेतुमाह –

एतदुपासनायामिति ।

प्रकाशवान्भवतीति फलश्रुतिं व्याचष्टे –

मुख्य इति ।

कीर्तिमान् हि सर्वत्र मुख्यो भवतीत्यर्थः ।

प्राण इति ।

प्राण इह घ्राणेन्द्रियम् ; तस्य प्राणसहचरस्य गान्धग्राहकत्वात् ।

मन आयतनमाश्रित्येति ।

गन्धादिविषयज्ञानाश्रयमाश्रित्यैतेनाधिष्ठितानि भूत्वेत्यर्थः । अतः परमन्यदमितमस्तीति भाष्यं , तदनुपपन्नमिव ; अन्यत्वे सत्यमितत्वानुपपत्तेः ।

अत उचितशङ्कां कृत्वा अवतारयति –

स्यादेतदस्तिचेदिति ।

अस्ति चेदन्यदित्यनुषङ्गः । परिसंख्याय गणयित्वा ।

भाष्ये गम्यते इति पदं व्याचष्टे –

प्रमाणसिद्धमिति ।

संख्यातुमशक्यानि वस्तूनि ब्रह्मणोऽन्यानि सन्तीति भाष्यार्थमाह –

न त्वेतावदिति ।

अथ य एषोऽन्तरादित्य इत्यथ य एषोक्षणीति च भेदव्यपदेशं व्याचष्टे –

आधारत इति ।

तस्यैतस्य तदेव रूपं यदमुष्य रूपमित्यादिभेदव्यपदेशं व्याकरोति –

अतिदेशात् इति ।

ये वाऽमुष्मात्पराञ्चो लोका इत्यादिभेदव्यपदेशं व्याख्याति – अवधितश्चेति ॥३१॥

न केवलं जगत उपादानत्वेन ब्रह्म धारकम् , किंतु नियन्तृत्वेनापीत्याह –

तन्मर्यादानाम् चेति ।

अतिचपला अनियतचेष्ठाः स्थूलाश्च बलवन्तश्च कल्लोलास्तरङ्गास्तेषां मालास्ताभिः कलिलः क्षोभितो जलनिधिः स इलापरिमण्डलं भूमण्डलमवगिलेद् प्रसेद् यदि ब्रह्मभुवं न धारयेदित्यर्थः । यदि च ब्रह्म जगन्न धारयेत् , तर्हि स्फूर्जन्त्यो दीप्यमाना ज्वालारूपा जटा यस्य स व वाग्निर्वा जगद्भस्मासाद्भावयेत् कुर्यादिति । अकाण्डमिति । अनवसरो यथा भवति तथा अकाले इत्यर्थः । प्रलयकालो हि विघटनावसरः ॥३२॥

पादवदिति सूत्रावयवव्याख्यानार्थं भाष्यं - यथा मन आकाशयोरध्यात्ममधिदैवं चेत्यादि , तद्व्याचष्टे –

मनस इत्यादिना ।

ब्रह्मप्रतीकस्येत्येतस्य व्याख्यानम् –

आरोपितब्रह्मभावस्येति ।

प्राण इति घ्राणमुक्तम् ।

वागादीनां मनःपादत्वे हेतुमाह –

मनो हीति ।

संचरणसाधारणतयेति ।

संचर्यत एभिरिति संचरणाः । तद्रूपत्वेन प्रसिद्धपादसाधारणतया वागादयो मनसः पादा इति ।

आध्यात्मिकं मनश्चतुष्पाद्व्याख्यायाधिदैविकमाकाशं चतुष्पादं व्याचष्टे –

आकाशस्येत्यादिना ।

भाष्ये कार्षापण इति षोडशपणाः कपर्दक उक्ताः । ताम्नकर्षमितः क्रयसाधनमुद्राविशेषो वा । सौधं इर्म्यं तस्य जालं गवाक्षं तन्मार्गनिवेशिन्यः ॥३३॥ यः संबन्धः स एकीभाव इति कथंचित्कस्माद्व्याख्यायत इत्यर्थः ।

ननु स्वरूपसंबन्धः समवायोऽपि संभवति , कथं जीवस्य ब्रह्मतादात्म्यसिद्धिरत आह –

स्वभावश्चेदिति ।

अनेन संबधत्वेन संबन्धभावेन स्वभावश्चेत् स्पृष्टः स्वभावसंबन्ध इति चेदुच्यत इत्यर्थः । ततः स्वाभाविकः संबन्धस्तादात्म्यानातिरिच्यते ; सम दित्युक्तं तर्कयादे इत्यर्थः ॥३४॥३५॥३६॥

भास्करेणानेन सर्वगतत्वमिति सूत्रं प्रसङ्गादात्मसर्वगतत्वप्रतिपादकम् , नात्र पूर्वपक्षाशङ्का निरस्यत इत्युक्तम् , तत्सूत्राभिप्रायानवबोधादिति दर्शयन्नाशङ्कामाह –

ब्रह्माद्वैतसिद्धावपीति ।

ब्रह्मव्यतिरिक्तवस्त्वभावे सर्वाभावादेव सर्वसंबन्धात्मकसर्वगतत्वासिद्धिरतश्चाकाशवत् सर्वगत इत्यादिश्रुतिविरोधः । तस्मात्सर्वगतत्वार्थं ब्रह्मातिरिक्तवस्त्वपेक्षणात्परमत इति पूर्वपक्ष उन्मज्जतीति शङ्का । न वास्तवं सर्वगतत्वं किंतु प्रपञ्चेन मिथ्यातादात्म्यमित्याह – अद्वैते इति ॥३७॥

इति सप्तमं पराधिकरणम् ॥

फलमत उपपत्तेः ॥३८॥ ब्रह्मव्यतिरिक्तवस्तुनि निषिद्धे फलदातृत्वमपि ब्रह्मणो न स्यादित्याशङ्क्य व्यवहारतस्तत्समर्थ्यते । सत्यपि सर्वगतत्वेन समानन्यायत्वे कर्मण एव फलमित्याशङ्कानिरासायारम्भः । एतच्चेति ब्रह्मण उपाधिवशादीक्षणकर्तृत्वम् । तपसेति मन्त्र ईक्षत्यधिकरणे व्याख्यातः । तेन फलदातत्वमप्यौपाधिकमुपपादितमित्यर्थः ।

भाष्यस्थमिष्टपदं व्याचष्टे –

इष्टं फलमित्यादिना ।

अवीचिर्नरकविशेषः ।

वैषम्यनैर्घृण्यप्रसङ्गमीश्वरस्य परिहरति –

कर्मभिराराधितादिति ।

यदि कर्म स्वानन्तरकालमारभेत , तर्ह्युपलभ्येतेत्याशङ्क्याह –

उपात्तमपीति ।

स्वरूपेण सदपि कथं फलमिति योजना ।

भुज्यमाननपि फलं विषयान्तरव्यासङ्गान्न दृश्यत इत्याशङ्क्याह –

तीव्रतमे इति ।

प्रत्यक्षागमाभ्यामिति ।

यः सर्वाणि भूतान्यन्तरो यमयतीत्यागमः ॥३८॥ अन्नमा समन्ताद्ददातीत्यन्नादः ।

अत्र भगवता भाष्यकारेण विधिश्रुतेर्विषयभावोपगमादित्यादिभाष्येण कर्मण एव फलमिति पूर्वपक्षघटनाय स्वर्गकामाधिकरणसिद्धान्तः संचिक्षिपे , तन्निवर्त्यामाशङ्कामादर्शयंस्तदधिकरणपूर्वपक्षमाह –

नन्वित्यादिना ।

धात्वर्थनिष्पादकः कर्तृव्यापारो भावना , सैव क्रियेत्यन्येषाम् ।

तत्र पूर्वस्मिन्पक्षे स्वर्गाद्यनपेक्षामाह –

तथा हीति ।

यागादीनामेव क्रियात्वे तेषां धातुभिरेव प्रतीतेः प्रत्ययपौनरुक्त्यमाशङ्क्याह – पूर्वापरीभूता इति यजेतेत्यत्र हि यजिना प्रकृत्या याग एव प्रतीयते । प्रत्ययसहितेन तु तेन स एव पूर्वापरीभूतो नानाक्षणव्यासक्तोऽभिधीयते ।

पूर्वापरीभूतत्वं यजत इत्यादिवर्तमानापदेशेष्वप्यस्तीति लिङ्गादिषु वेशेषमाह –

साध्यस्वभावा इति ।

द्वितीयपक्षे तादृशभावनाभाव्यः किं स्वर्गादिरेव ? किं वा यागादिरपि ? न प्रथम इत्याह –

तथाप्यसाविति ।

प्रत्ययार्थभूता भावना धात्वर्थातिरिक्ता यद्यपि स्वातिरिक्तं भाव्यमाकाङ्क्षते ; तथापि धात्वर्थ एवस्या भाव्यः , तस्य यजेतेत्येकपदश्रुत्या साध्यत्वप्रतीतेः । अत एव च पूर्वावगतेः न स्वर्गः । तस्य भिन्नपदोपात्तस्य वाक्येन साध्यत्वस्य प्रत्येतव्यत्वाद् , वाक्यस्य च लिङ्गश्रुतिकल्पनापेक्षस्य चरमभावित्वात् । किं च पुरुषविशेषणस्वर्गस्य न यागेन संबन्धः , उपसर्जनस्य पदान्तरेणासबन्धादित्यर्थः ।

न द्वितीय इत्याह –

न केवलमिति ।

यागादयो न साध्यान्तरमपेक्षन्ते इत्येतन्न केवलं शब्दतः , अपि तु वस्तुतश्चेत्यर्थः ।

वस्तुसामर्थ्यमेव दर्शयति –

पुरुषप्रयत्नस्येति ।

यदि स्वर्गो न साध्यः , कथं तर्हि स्वर्गो यागेन संबध्यतेऽत आह –

स्वर्गादेस्त्विति ।

प्रीतिसाधनं चन्दनादि स्वर्गः । तस्य सिद्धत्वात् साध्यक्रियां प्रति साधनत्वेनान्वय इत्यर्थः ।

उक्तेऽर्थे स्वर्गकामाधिकरणपूर्वपक्षसूत्रमुदाहरति –

द्रव्याणामिति ।

यदि यागादेर्न स्वर्गादिसाधनत्वम् , कथं तर्हि पुरुषाः प्रवर्तेरन्नप्रवर्तमानेषु वा तेषु कथं शास्त्राणां प्रामाण्यमत आह –

तथा च कर्मण इत्यादिना ।

कथं कर्मविधीनां ब्रह्मज्ञानपरत्वमत आह –

भेदप्रपञ्चेति ।

अप्रविलापिते हि प्रपञ्चे ब्रह्माद्वैतं प्रत्येतुमशक्यमिति ।

ननु स्वर्गकामवाक्य आकाशादिलयो न भात्यत आह –

क्वचिदिति ।

अनुक्ते स्वर्गसाध्यत्वे देहातिरिक्तात्माप्रतीतिः , उक्ते च वाक्यस्य तत्परत्वं स्यादित्याशङ्क्याह –

आपातत इति ।

आपातप्रतीतोऽपि तथाऽस्तु देवताविग्रहादिवदत आह –

तत्रेति ।

निराकृतस्य कथं प्रपञ्चप्रविलयप्रमित्यर्थत्वमत आह –

असतोऽपीति ।

असन्नपि प्रमित्यर्थो वपोत्खननादिरिव प्राशस्त्यप्रमित्यर्थ इति भावः ।

स्वर्गकामवाक्ये देहात्मभावोपलक्षितजडप्रपञ्चविलयमुक्त्वा गोदोहनवाक्ये दर्शपूर्णमासाधिकारिण एव गोदोहनेऽप्यधिकारावगमादुभयत्राधिकारिभेदप्रविलापनद्वारा तदुपलक्षितात्मभेदः प्रविलाप्यत इत्याह –

गोदोहनेनेति ।

एवं प्रवृत्तिविषयजडप्रपञ्चस्य स्वरूपेण प्रविलयं , प्रवृत्तिकर्तुश्चेतनस्य भेदमात्रप्रविलयं चाभिधाय प्रवृत्तेः प्रविलयमाह –

निषेधवाक्यानीति ।

साक्षादेव प्रवृत्तिनिषेधेनात्मज्ञानोपयोगीनीत्यध्याहारः ।

विधिवाक्यानीति ।

ऐहिकफलानीत्यर्थः । पारलौकिकफलानां देहात्मभावप्रविलयार्थत्वस्योक्तत्वात् साग्रहणीष्ठ्यादिप्रवृत्तिपराणि न भवन्ति ; स्वर्गकामपदवद् ग्रामकामपदस्यापि फलसमर्पकत्वायोगादित्यर्थः ।

सेवादिदृष्टोपायप्रतिषेधार्थानीति ।

सेवादिविषयप्रवृत्तिर्हि सांग्रहण्यामनुष्ठीयमानायां न भवतीत्यर्थः ।

एवं मुख्यार्थपरिग्रहे बाधकप्रदर्शनेन विधीनां प्रपञ्चलयार्थत्वमुक्तमिदानीं लक्षणास्वीकारे प्रयोजनमाह –

तथा चेति ।

ननु यदि न कर्मणां फलसाधनत्वम् , कथं तर्हि जगद्वैचित्र्यम् ? अत आह –

अनादिविचित्रेति ।

कथं तर्हि विधिरिति ।

त्वयाऽपि सांग्रहण्यादीनां दृष्टार्थप्रवृत्तिपरिसंख्यायकत्वं ब्रुवता विधिर्न त्यक्तः । तथा च फलार्थिनोऽधिकारिणोऽभावे विधित्वं न स्यादित्यर्थः ।

वायूदकादिवद्विधेः प्रवर्तकत्वमित्येतत्तवद् निषेधन् स्वर्गकामाधिकरणसिद्धान्तं दर्शयति –

उपदेशो हीत्यादिना ।

ननु भवतूपदेशो विधिः , कथं तस्य फलसाधनविषयता ? अत आह –

उपदेशश्चेति ।

नियोज्यः प्रवर्त्यः पुरुषस्तदीयं प्रयोजनं साध्यं यस्य कर्मणः तन्नियोज्यप्रयोजनम् ।

ननु नियोक्तृपुरुषप्रयोजनसाधनं यथाऽऽज्ञादौ बोध्यते , एवमुपदेशेऽपि किं न स्यादत आह –

न त्वज्ञादिरिव नियोक्तृप्रयोजन इति ।

उपदेश इत्यनुषङ्गः । उत्तमनियोक्तृका ह्याज्ञा यथा गामानयेति । अनुत्तमनियोक्तृकाऽभ्यर्थना यथा मम पुत्रमध्यापयेति । उभयत्रापि प्रवर्तयितुः प्रयोजनसाधनं बोध्यते , नैवमुपदेशे ।

तत्र हेतुमाह –

तत्राभिप्रायस्येति ।

प्रवर्तयिता स्वस्य हितं भवत्विति यत्र प्रवर्तयति तत्राज्ञादिस्तदभिप्रायविशेषः प्रवर्तकः । अपौरुषेये वेदे तस्यासंभवान्नियोज्यप्रयोजनसाधनमुपदिश्यत इत्यर्थः । न च वाच्यमुपदेशोऽपि नियोज्यप्रयोजनसाधनविषयोऽभिप्रायविशेष इति कथमसावपौरुषेये वेदे संभवतीति ; यतः परस्य स्वस्य वा प्रयोजनमनभिसंधायापि गोपालादेर्मार्गाद्युपदेष्टृत्वं भूतार्थविषयं दृश्यते ।

ननु नियोज्यप्रयोजनसाधनविषयत्वमनुज्ञायामपि दृश्यते , यथेच्छसि तथा कुर्वित्यादौ , तत्राह –

अस्य चेति ।

अनुज्ञायां हि प्रवृत्तस्य प्रवर्तनमुपदेशे त्वप्रवृत्तस्य ततश्चाप्रवृत्तप्रवर्तकत्वे सतीति विशेषणविषिष्टनियोज्यप्रयोजनसाधनविषयत्वमुपदेशस्यैव लक्षणमिति न्यायकणिकायाम् उपपादितमित्यर्थः । नियोज्यप्रयोजनेत्यादेर्व्याख्यानम् – अनुष्ठात्रपेक्षितेत्यादि ।

प्राभाकराभिमतनियोज्यव्यावृत्त्यर्थं सिद्धान्तसूत्रगतं तादर्थ्यादिति पदं व्याचष्टे –

अनुष्ठात्रपेक्षितोपायतारहितेति ।

तादर्थ्यात् तादर्थ्ये सति पूर्वपक्षोक्तप्रवर्तनामात्रार्थत्वे सतीत्यर्थः ।

यदुक्तं साक्षाद्भावनाभाव्यो यागादिः , स च दुःखरूप इत्यप्रवृत्तिरिति , तत्राह –

न चैत इति ।

विधिविषयीकृत भावनायाः श्रेयःसाधनत्वात् स्वर्ग एवोद्देश्यो न तु यागादयः । यदि स्युस्तर्ह्यप्रवृत्तिविषयता तेषां स्यात् , तच्च नास्ति ; यागादीनां भावनां प्रत्यनीप्सितकर्मतामात्रत्वादित्यर्थः ।

यागादीनां भावनोद्देश्यत्वाभावे हेतुः –

दुःखत्वेन कर्मणामिति ।

यस्त्वर्गादेर्भावनां प्रति व्यवधानान्न भाव्यत्वमित्युक्तं , तत्राह –

स्वर्गादीनां त्विति ।

सर्वो हि कामनानन्तरं प्रवर्तते , ततश्च स्वर्गादेर्भावनायाः पूर्वरूपकामनाविषयत्वादतितरामव्यवधानमित्यर्थः ।

यच्च द्रव्यत्वात् स्वर्गादेः क्रियाशेषत्वमिति , तत्राह –

प्रीत्यात्मकत्वाच्चेति ।

एषां हेतूनां स्वर्गकामादेरधिकार इति वक्ष्यमाणप्रतिज्ञायां संबन्धः । प्रीतौ हि रूढः स्वर्गशब्द इति तच्छेषा क्रिया इत्यर्थः ।

यत्तु सुबन्तपदाभिधेयत्वात्सिद्धरूपतेति , तन्न ; तथापि कामपदात्साध्यत्वप्रतीतिरित्यभिप्रेत्याह –

नामेति ।

यदपि पुरुषविशेषणत्वात्स्वर्गादेर्न भाव्यत्वमिति , तत्राह –

पुरुषविशेषणानामपीति ।

भावनाक्षिप्तकर्त्रनुवादेन विशेषणभूतस्वर्गपरं स्वर्गकामपदं स्वर्गं भाव्यत्वेन समर्पयतीत्यर्थः ।

यत्तु यागादेः स्वर्गादेश्च भाव्यत्वेन वाक्यभेद इति , तत्राह –

फलार्थप्रवृत्तेति ।

फलार्थं प्रवर्तस्य पुरुषस्य या भावना तया भाष्यत्व लक्षणेनेति प्रथमग्रन्थे विग्रहः । फलार्थ या प्रवृत्ता भावना तया भाव्यत्वरूपस्येति द्वितीयग्रन्थे । ततश्च यागादेः साध्यत्वमन्यत्साधयितुम् , स्वर्गादेस्तु स्वत इति स्वतन्त्रसाध्यद्वयाभावान्न वाक्यभेद इत्युक्तं भवति ।

ननु यागादीर्न करणं स्याद् , भावनाभाव्यत्वात्स्वर्गवदिति , तत्राह –

भावनाभाव्यत्वमात्रस्येति ।

परश्वादेरपि तथाभावाद्व्यापाराविष्टरूपेण साध्यत्वादित्यर्थः । स्वर्गादीनां त्विति ग्रन्थेन भावनां प्रति स्वर्गादीनामव्यवधानातिशय उक्तः ।

इदानीं व्यवधानमङ्गीकृत्याप्युद्देश्यत्वेन साध्यत्व आकाङ्क्षातिशयमाह –

फलस्य साक्षादिति ।

तदुद्देश्यतया लक्षणेन फलस्य सर्वत्र व्यापितया व्यापित्वेनावस्थानादिति योजना । व्यापित्वनिर्देशो लक्षणस्याव्याप्त्यतिव्याप्तिपरिहारार्थः । न चाधिकाराभावे इति । स्वर्गभोक्तृर्यागाधिकारान्यथानुपपत्त्या हि देहात्मत्वाभावावगतिरित्यर्थः । संपातः आपातः ।

यच्च प्रपञ्चप्रविलयादिलक्षणायां प्रयोजनं शास्त्रत्वसिद्धिरिति , तत्राह –

न चैतावतेत्यादिना ।

सर्वपारिषदतया सर्वपरिषत्प्रसिद्धतया ।

यदि प्राभाकरा मन्वीरन् , असति व्यापारवति न व्यापार इति , तान्प्रत्याह –

असत्स्वप्याग्नेयादिष्विति ।

तेषामपि मते आग्नेयादिवाक्यैर्यागा एव विधीयन्ते नापूर्वाणि । अधिकारवाक्यसन्निधिसमाम्नातानामाग्नेयादिवाक्यानामधिकारापूर्वानुवादकत्वशङ्कायां कुण्ठितशक्तीनां द्रागित्येवापूर्वान्तरप्रत्ययाजनकत्वात्तेश्च परमापूर्वे जनयितव्येऽवान्तरव्यापारा जन्यमाना असत्स्वपि व्यापारवत्सु भवतीत्यर्थः ।

अथ लौकिको वदेत् , तत्राह –

असत्यपीति ।

सापेक्षेश्वरात् फलसिद्धेर्वक्ष्यमाणत्वादविचित्रस्येति भाष्यायोगमाशङ्क्याह –

केवलादितीति ।

तर्हि कर्मापेक्षत्वपक्षो निर्दोष इति कथं पूर्वपक्षावकाशः ? तत्राह –

कर्मभिर्वेति ।

कंचिच्छुभं कारयति कंचिदशुभमिति वैषम्यप्रसङ्गः इत्यर्थः ॥४०॥

कर्मादि चेतनाधिष्ठितमचेतनत्वाद् मृद्वदित्यनुमानस्य जीवैः सिद्धसाधनत्वमाशङ्क्याह –

न चैतन्यमात्रमिति ।

कर्म स्वरूपं तस्य च शुभस्य सुखमितरस्य दुःखमित्येवं सामान्यविनियोगः । आदिशब्देन ज्योतिष्टोमात्स्वर्ग इत्यादिविशेषविनियोग उच्यते । फलसिद्धिपूर्वक्षणे कर्मस्वरूपादिसाक्षात्कारवदधिष्ठितमस्माभिः साध्यत इति न सिद्धसाधनमित्यर्थः । आगमप्रमिते संभावनामात्राभिधानात्पत्युरसामञ्जस्या (व्या.सू.अ.२.पा.२.सू.३७) दित्यत्रोक्तखण्डनानामनवकाशः । दुर्गेषु यो जनानां निवेशनार्थं भूमिकाविशेषो रच्यतेऽसावट्टालः । निरटङ्कि निष्टङ्कितं निर्णीतमित्यर्थः ।

नन्वीश्वरश्चेत्फलं ददाति , किं कर्मभिरत आह –

लौकिकश्चेश्वर इति ।

ईश्वरस्य कर्मापेक्षामुक्त्वा कर्मणामीश्वरापेक्षामुक्तां स्मारयति –

तदिह केवलं कर्मेति ।

न केवलं कर्माधिष्ठानत्वादीश्वरसिद्धिरपि तु कर्मभिरीश्वरप्रसादस्य साध्यत्वाच्चेत्याह –

तथा देवपूजात्मक इति ।

न प्रसादयन्निति=अप्रसादयन्नित्यर्थः । नशब्दोऽयं प्रतिषेधवचनः । विरोधनं द्रोहः ।

ननु प्रधानयागेन परमेश्वरः प्रसीदतु , अङ्गानुष्ठानं तर्हि किमर्थमत आह –

यथा च परमापूर्व इति ।

अत्र भास्करेण प्रलेपे –

भाष्यकारनतेऽन्तर्यामिव्यापारः फलोत्पादकः , स च सन्निधिमात्ररूप इति नित्यः , सर्वजीवसाधारणश्चातो न तस्यैकैकनीवकर्मभिः साध्यत्वमिति , तं भाष्यव्याख्यानेनानुगृह्णाति – ये पुनरिति ।

अविद्योपाधिवशादीश्वरस्यानित्यः प्रतिजीवं कर्मसाध्यश्चानुग्रहोऽस्तीत्यर्थः ॥४१॥

इत्यष्टमं फलाधिकरणम् ॥

इति श्रीपरमहंसपरिव्राजकाचार्यानुभवानन्दपूज्यपादशिष्यभगवदमलानन्दस्य व्यासाश्रमापरनामधेयस्य कृतौ वेदान्तकल्पतरौ तृतीयस्याध्यायस्य द्वितीयः पादः ॥

सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥१॥ द्वितीये पादे तत्त्वंपदार्थौ परिशोधितौ , इदानीमपुनरुक्तापेक्षितपदार्थोपसंहारेण सगुणनिर्गुणब्रह्मवाक्यानामर्थोऽवधार्यते । सगुणवाक्यार्थचिन्ता तु तद्विद्यानां सत्त्वशुद्धिद्वारा निर्गुणविद्योपयोगात् । पदार्थोपसंहारेण वाक्यार्थावधारणार्थं च सगुणविद्यानामभेदचिन्ता , भेदचिन्ता तु तदपवादत्वेन । निर्गुणविद्यायां तु विद्याभेदादैक्यं सिद्धमेवेति तन्न विचार्यते । गुणोपसंहारस्तु आनन्दादय इत्याद्यधिकरणै (व्या.सू.अ.३.पा.३ सू.११) र्लक्ष्याखण्डवाक्यार्थसिद्ध्यर्थवाक्यार्थोपसंहाररूपो वर्णयिष्यते । तदेतत्सर्वमभिसंधायाह –

पूर्वेणेति ।

अत्राक्षेपभाष्यं - ‘ननु विज्ञेयं ब्रह्म पूर्वापरादिभेदरहितमेकरसं सैन्धवधनवदवधारितमित्या’दि , तदनुपपन्नमिव ; सगुणब्रह्मणो नानारसत्वेन तद्विज्ञानभेदाभेदचिन्तायाः संभवात् ।

अत आह –

निरुपाधीति ।

पूर्वापरादिभेदरहितमेकरसमिति च विशेषणद्वयस्यापुनरुक्तमर्थमाह –

सावयवस्य हीत्यादिना ।

अवयविनि ह्यवयवाः पूर्वापरभावेन वर्तन्ते अतस्तन्निषेधात्सावयवत्वनिषेधः । एकरसमित्यनेकधर्मवत्त्वनिषेध इत्यर्थः । स्वभावो धर्मः ।

भाष्यगतधनशब्दार्थमाह –

कठिनमिति ।

अच्छिद्रत्वात् रसान्तररहितमित्यर्थः ।

अवयवभेदं धर्मभेदं च निरस्यापेक्षिकभेदमाशङ्क्य तन्निषेध एकरूपत्वविशेषणेन क्रियत इत्याह –

नन्वेकमपीत्यादिना ।

भाष्ये एकत्वादित्यनेन प्राङ् निषिद्धावयवधर्मभेदे निषेधानुवादः ।

नन्वनेकरूपाणि ज्ञानानीत्यत्र रूपग्रहणं व्यर्थम् , अनेकानीत्येवोच्यताम् , अत आह –

एकस्मिन् गोचर इति ।

ननु ज्ञानस्य गुणस्य कथमनेकरूपत्वप्राप्तिरत आह –

रूपमाकार इति ।

नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरे कर्मभेदः स्या (जै.सू.अ.२.पा.४.सू.८) दिति शाखान्तराधिकरणपूर्वपक्षसूत्रम् । तत्र निन्देति उदितहोमानुदितहोमनिन्दोच्यते । ‘‘प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रं दिवा कीर्त्यमदिवा कीर्तयन्तः सूर्यो ज्योतिर्न तदा ज्योतिरेषा’’ मित्यनुदितहोमनिन्दा । ‘‘यथाऽतिथये प्रदुतायान्नं हरेयुस्तादृक् तद्यदुदिते जुह्वती’’ त्युदितहोमनिन्दा । प्रद्रुताय निर्गतायेत्यर्थः । ततश्च एकस्य विरुद्धकालद्वयासम्भवात्कर्मभेदः । प्रायाश्चित्तमुदितानुदितहोमव्यतिक्रमे । तत्र निन्दाप्रायश्चित्ते वेदान्तगतविद्यासु न स्त इति नोदाह्रियेते ।

इतरे ये नामादयो भेदहेतवस्तदुपन्यासार्थं नाम्नस्तावदित्यादिभाष्यं , तद्व्याचष्टे –

अस्त्यथैष ज्योतिरित्यादिना ।

ननु यजेतेति प्रकृतव्योतिष्टोमानुवादोऽनुपपन्नः ; नाम्नैव तद्बुद्धिविच्छेदादत आह –

ज्योतिरितीति ।

ज्योतिरिति हि प्रातिपदिकमात्रम् , न त्वस्य नामत्वमभिव्यक्तम् । एतेनेत्यमुमनुकृष्य यजेतेत्याख्यातवाच्यकर्मसामानाधिकरण्यात्तु नामत्वाभिव्यक्तिः । तथा चाख्यातपारतन्त्र्याद्यद्याख्यातं कर्म विदधीत , तर्हि नामापि तद्वदेदथ त्वनुवदेत्तर्हि नामापि तदनुवदिष्यतीत्यप्रयोजकमिह नाम भेदाभेदयोः । ततश्चाख्यातार्थ एव चिन्त्य इत्यर्थः । उक्तं हि – प्रायेणाख्यातसम्बन्धि नामेष्टं पारतन्त्र्यभाक् । तस्यैव प्रथमं तेन भेदाभेदनिमित्ततः ॥ इति । ज्योतिरिति कर्मसामानाधिकरण्येन कर्मनामव्यवस्थापनादित्यादिहेतूनां सहस्रदक्षिणागुणविधानार्थोऽयमनुवाद इति वक्ष्यमाणप्रतिज्ञया संबन्धः ।

अथ शब्दस्य चेति ।

आनन्तर्यं हि पूर्ववृत्तापेक्षं गुणविधिपक्षे चाश्रयदानार्थमस्ति ज्योतिष्टोमापेक्षा न कर्मान्तरत्वे । न हि क्रतुः क्रत्वन्तरमपेक्षत इत्यर्थः ।

ननु द्वादशशतं दक्षिणेति ज्योतिष्टोमे द्वादशशतं गावो दक्षिणा तद्विरुद्धं सहस्रदक्षिणाविधानमित्यत आह –

द्वादशशतेति ।

उत्पत्तिः कर्मस्वरूपज्ञापनं तन्मध्ये विहितमुत्पत्तिशिष्टं , कर्मस्वरूपज्ञापनोत्तरकालविहितमुत्पन्नशिष्टम् । तत्र द्वादशशतं दक्षिणा यद्युत्पत्तौ श्रूयेत , तर्हि बलवत्त्वात् सहस्रदक्षिणां बाधेत , न त्वेवमस्त्युभयोरपि कर्मज्ञापनोत्तरकालं श्रुतत्वादित्यर्थः । अन्यायश्चानेकार्थत्वमिति न्यायादिति दृष्टान्तोक्तिरियम् । यथाऽनेकार्थत्वमेकस्य शब्दस्यान्याय एवमेकस्यार्थस्यान्याय्यमनेकशब्दत्वमित्यपि न्यायस्ततो ज्योतिष्टोमज्योतिःशब्दौ नैकस्य कर्मणो वाचकावित्यर्थः ।

ननु वसन्तवाक्ये ज्योतिष्टोमवाक्ये च ज्योतिर्ज्योतिष्टोमशब्दयोरेकार्थत्वादनेकशब्दत्वमपि क्वचिदाश्रितमत आह –

उत्सर्गत इति ।

असम्बद्धार्थपदव्यवायादिति पूर्वेणासम्बद्धार्थवता ज्योतिः पदेन व्यवधानादित्यर्थः ।

यत्तु वसन्तादिवाक्ये ज्योतिःशब्द एकदेशान्तरलक्षणार्थे दृष्ट एवमत्रापीति , तत्राह –

न चैकत्रेति ।

वसन्तादिवाक्ये हि ज्योतिषा यजेतेत्याख्याततन्त्रा संज्ञा , आख्यातं च कालादिविधिसंक्रान्तमिति पूर्वकर्मानुवदेत् , एषा तु प्रथमान्तत्वादतत्तन्त्रेति प्रकृतकर्मबुद्धिं विच्छिनतीत्यर्थः ।

यत्तु ज्योतिरिति प्रातिपदिकमुच्चार्यैतेनेति परामृश्य यजेतेति विधानाद् नामधेयं ज्योतिःशब्द इति , तदोमिति ब्रूमः ; तस्यैव नाम्नः कर्मान्तरवाचकत्वादित्याह –

भेदेऽपि चेति ।

अपिचेति समुच्चये । यथा नामधेयत्वमेवं भेदोऽपि प्रथममुल्लिखित इत्यर्थः ।

ननु कठेन प्रणीतत्वादध्यपितत्वाद्वा काठकमुच्यते , न विद्या प्रणीयते , तस्या अशाब्दत्वादत आह –

प्रणयनं चेति ।

प्रणयनं शिष्येभ्यो नयनमुपदेशः स ज्ञानेऽपि अविशिष्ट इत्यर्थः ।

ज्योतिःसंज्ञायाः सकाशात् काठकत्वादिसंज्ञाया भेदकत्वातिशयमाह –

तथा चेति ।

ज्योतिष्टोमस्य सन्निधो श्रुतत्वात्तदनुवादकत्वेन तन्नामैकदेशत्वेन च संभाव्यमानमपि ज्योतिरिति नाम यदा कर्मभेदकं , तदा शाखान्तरस्थत्वेन दूरस्थं संपूर्णं च काठकादिनामातितरां ज्ञानभेदकमित्यर्थः । अतत्प्रतीकभूतेति च्छेदः ।

तथा रूपभेदोऽपीत्यादिभाष्यमुपात्तं , तद्व्याचष्टे –

इदमाम्नायत इत्यादिना ।

नन्विह सिद्धानुवादमात्रं स आमिक्षेति प्रतीयते , न विधिः , तत्र कथं कर्मभेदाभेदचिन्तावकाशः ? तत्राह –

द्रव्यदेवतेति ।

वाजिनं गुणो विधीयत इति ।

यद्यप्यत्र वाजिनं देवता च गुणो विधीयते इति वक्तुं शक्यम् ; तथापि प्राप्ते कर्मण्यनेकगुणविध्यसंभवाद् द्रव्यमात्रविधिरुक्तः । वाजिपदेन तु विश्वेदेवा अभिधीयन्ते इति वक्ष्यति , सिद्धान्ते तु विशिष्टविधित्वादप्राप्तं कर्मानेकगुणविशिष्टं विधातुं शक्यमिति मत्वा द्रव्यदेवतान्तरविशिष्टमपूर्वकर्म विधीयते इत्युक्तम् ।

विशिष्टविधौ कर्म विधातव्यम् , विशेषणभूतं द्रव्यं देवता चेति गौरवमित्याह –

विधिगौरवेति ।

यदाऽऽमिक्षायागाद्वाजिनयागः कर्मान्तरं विधीयते , तदा तत्तावत् कल्प्यं तच्चान्यपूर्वं च कल्पनीयमित्याह –

कर्मान्तरापूर्वान्तरेति ।

ननु वैश्वदेव्यामिक्षेत्यत्र यागविधिप्रतीतिसमय एवाऽऽमिक्षा यागान्विता प्रतीयते , वाजिनं तु वाक्यान्तरेणाऽत उत्पत्तिशिष्टामिक्षाऽवरुद्धे कर्मणि वाजिनं दुर्बलमवकाशमलभमानं कर्मान्तरं गमयतीत्याशङ्क्याह –

न चोत्पत्तिशिष्टेति ।

किमिति न युक्तमत आह –

उभयोरपीति ।

अयमभिप्रायः - अत्र ह्यामिक्षायां वाजिने वा न प्रत्यक्षं विधिमुपलभामहे , न्यायबलात्तु कल्पयेमहि । तत्र वैश्वदेवीवाक्ये आमिक्षाविश्वेदेवसंबन्धः प्रतीयते , वाजिनवाक्ये तु वाजिनां तेषामेव विश्वेषां देवानां वाजिनस्य च संबन्धः । तत्र देवतैक्याद् द्रव्यद्वयस्य सहत्यागकल्पनया द्रव्यद्वययुक्तैकयागविधिरनुमीयते । तत्र कुत उत्पत्तिशिष्टत्वमामिक्षायाः ? कुतो वा वाजिनस्योत्पन्नशिष्टत्वमिति ? नन्वामिक्षावरुद्धयागस्य प्रथमं प्रत्यक्षविध्यभावेऽपि विश्वेदेवानां श्रौत आमिक्षासंबन्धः , तेषां पुनर्वाजिपदाभिधेयानां वाजिभ्यो वाजिनमिति वाक्यीयो वाजिनसम्बन्धः , स च श्रौतसम्बन्धाद्दुर्बल इति न विश्वे देवा वाजिनेन सम्बध्यन्ते ।

तत्र कर्मान्तरं वाजिभ्यो वाजिनमिति पदद्वयात्मकवाक्यगम्यं विधीयते , अत आह –

न च वैश्वदेवीत्यत्रेति ।

वैश्वदेव्यामिक्षेति पदद्वयात्मकवाक्यादेव विश्वेषां देवानामामिक्षासंबन्धः एवं वाजिनसंबन्धोऽपि तेषां वाजिभ्यो वाजिनमिति पदद्वयात्मकवाक्यगम्य इति तुल्यतेत्यर्थः ।

ननु वैश्वदेवीति तद्धितान्तपदश्रुतिमात्रादामिक्षासंबन्धो विश्वेषां देवानाम् अवगम्यत इत्याशङ्क्य तथा सत्यामिक्षापदवैयर्थ्यं स्यादित्याह –

नो खल्विति ।

ननु विश्वे देवा देवता अस्या इति तद्धितार्थः अस्या इति शब्देन च सन्निहिताऽऽमिक्षैवोच्यते , अतः श्रौतः एवामिक्षासंबन्धस्तत्राह –

अस्तु वेति ।

तत्संबन्धिनो विश्वान् देवानुपलक्षयतीति ।

उपलक्षितेषु चामिक्षासंबद्धेषु विश्वेषु देवेषु यत्फलिष्यति तत्ततश्चामिक्षासंबन्धोपजीवनेनेत्युपरितनग्रन्थे वक्ष्यति ।

ननु वाजिभ्य इति इन्प्रत्ययान्तं पदमामिक्षासंबन्धिनो विश्वेदेवानुपलक्षयितुं न शक्नोति , अधिकरणान्तरविरोधादित्याशङ्कते –

यद्यपीति ।

दशमे स्थितम् - विधिशब्दस्य मन्त्रत्वे भावः स्यात्तेन चोदना । (जै.सू.अ.१०.पा.४.सू.२३) दर्शपूर्णमासयोर्देवतापदान्याग्नेयादीनि सन्ति , सन्ति चाग्नेरभिधानानि लोकेऽग्निः पावक इत्यादीनि । तत्र संदेहः किं हविःप्रदानसमये येन केनचिदग्निवाचकपदेनाग्निरुद्देश्यः , उत विधिगताग्निपदेनैवेति । तत्रार्थरूपत्वाद्देवतात्वस्य तस्य च येन केनचिद्वाचकेन निर्देशसंभवादनियम इति प्राप्ते राद्धान्तः । सत्यमर्थात्मकं देवतात्वम् तत्तु न स्वर्गवासित्वादि संभवति ; मासेभ्यः स्वाहेत्यादौ मासादेरदेवतात्वप्रसङ्गात् , किंतु त्यज्यमानहविः प्रत्युद्देश्यत्वम् । उद्देशश्च हविः प्रति प्राधान्येन निर्देशः तत्राग्नेय इति विधिगतस्यैव मन्त्रत्वे देवताप्रकाशकत्वे भावो देवतात्वं हविस्त्यागकालेऽपि स्यात् ; तद्दितवर्त्यग्निशब्देन हविः प्रत्यग्नेः प्राधान्येन निर्देशाद्धविस्त्यागकालेऽपि तेनैव स निर्देश्यः । शब्दान्तरेण निर्देशे देवतात्वं न स्यात्तस्माद्विधिशब्दस्यैव मन्त्रत्वे देवताप्रकाशकत्वे भावः स्यात्तेन हि देवतामुद्दिश्य हविषश्चोदनेति । तत्र शब्दभेदेऽपि देवतैक्ये एतदधिकरणविरोध इत्यर्थः । यदि च शब्दभेदेऽपि देवतैक्यं , तर्हि सौर्त्यं चरुं निर्वपेदु ब्रह्मवर्चसकामः , आदित्यं चरुं निर्वपेदिति च सौर्यादित्यचर्वोरेकदेवतात्वं स्यादित्यर्थः ।

न चैतयोरेकदेवतात्वमेष्टुं शक्यम् ; सूर्याय जुष्टं निर्वपामीति , आदित्याय जुष्टं निर्वपामीति च सर्वसंमतानुष्ठानविरोधादिति आशङ्क्य परिहरति –

तथापीत्यादिना ।

तदस्यास्तीत्यर्थे हीनिप्रत्ययः स्मर्यते , अस्येति च सर्वनाम , तेन विश्वेदेवपदसन्निहितानां परामर्शान्न शब्दान्यत्वप्रयुक्तं देवतान्यत्वमित्यर्थः ।

आमिक्षासंबद्धविश्वदेवोपलक्षणे फलं वक्ष्यतीत्युक्तं , तत्राह –

ततश्चेति ।

वाक्येनैवामिक्षासंबन्धोपजीवनेन वाजिनविधानान्न वाजिनसंबद्धयाऽऽमिक्षया बाधितुं शक्यते ; श्रौतात्संबन्धाद्वाक्यीयः संबन्धो दुर्बल इति न्यायादवगन्तव्यम् । स च न्यायो वचनेन बाधिष्यत इत्यभिप्रायः । द्रव्यद्वयेन युक्तमेकं कर्म विधीयत इति यदवादिष्म वाजिनामिक्षयोः सहत्याग इति , तदिदमुत्थितम् ।

एवं च यत् संदेहप्रदर्शनावसरे उक्तं पूर्वस्मिन्नेव कर्मणि वाजिनं गुणो विधीयते इति तदापातप्रतिभानमादायाभिहितमिति विश्वेषां देवानामामिक्षासंबन्धस्य श्रौतत्वाद् वाजिनसंबन्धस्य च वाक्यीयत्वात् श्रुतिबलीयस्त्वन्यायमादाय सिद्धान्तयति –

स्यादेतदेवमित्यादिना ।

ननु तद्धित आमिक्षाविशिष्टान्विश्वान्देवानभिधत्ताम् , अथवा तेषामामिक्षासंबन्धमभिवदतु , यद्वा विश्वेषां देवानां यत्संबन्धिमात्रं तद्वा वक्तु , तथा च कुतोऽस्यामिक्षावाचकत्वमत आह – न तु विश्वेषु देवेष्वित्यादिना । अत्र सर्वत्र हेतुरुक्त एव सन्निहितविशेषस्य सर्वनामार्थत्वादिति ।

अथ यदुक्तं वैश्वदेवीपदादामिक्षाप्रतीतावामिक्षापदवैयर्थ्यमिति , तदनुभाषते –

नन्वेवं सतीति ।

उत्तरमाह –

तद्धितान्तस्येति ।

नात्र वैश्वदेवीपद एकस्मिन्नर्थे पर्यवसिते आमिक्षापदेन चापरस्मिन्नभिहिते तयोर्वैशिष्ठ्यं पदद्वयसमभिव्याहारादवगम्यते , किन्तु नामसन्निहितावलम्बिनः सर्वनाम्नोऽर्थः क इत्यज्ञायमान आमिक्षापदेन समर्प्यते , अतश्च यथाऽयं घट इत्युक्तेऽयमिति पदस्य सन्निहितावलम्बिनो विषयसन्निधापकप्रत्यक्षापेक्षायामपि न श्रुतित्वहानिरित्येवं तद्धितस्यापीत्यर्थः ।

एतदेव स्फुटीकरोति –

अवसिताभिधानं हीति ।

अवसिताभिधानत्वं नाम परिपूर्णविषयलाभः ।

द्वयं हि सर्वत्रापाद्यमभिमतविघातोऽनभिमतप्रसरश्चेति ।तत्रानभिमतप्रसरं वारयति –

कुत आमिक्षापदानपेक्ष इति ।

अभिमतविघातोऽपि नास्तीत्याह –

कुतो वेति ।

नन्वेवमामिक्षापदसापेक्षवैश्वदेवीपदादामिक्षासंबन्धो विश्वेषां देवानां गम्यते , तर्हि द्वे अपि पदे मिलित्वा प्रमाणं स्यात् , तथा च वाक्यत्वम् ।

अथ सत्यामप्यामिक्षापदापेक्षायां वैश्वदेवीपदमेव तत्र प्रमाणं , तर्ह्यामिक्षापदमेव किं न स्यादत आह –

अतश्चेति ।

यदिति द्वितीयान्तः शब्दः पदमिति च प्रथमान्तः । आमिक्षेत्युक्ते हि न क्वाप्यपेक्षाऽवभासते , वैश्वदेवीत्युक्ते त्वस्ति कासावित्यपेक्षा , अतो वैश्वदेवीपदमेव साकाङ्क्षमर्थमभिदधत् प्रमानम् , आमिक्षापदं तु तदीयार्थाभिधानकथंभावाकाङ्क्षापरिपूरकमितिकर्तव्यभावमनुभवतीति विनिगमकहेतुबलात् वैश्वदेवीपदमेव प्रमाणम् । ततश्च श्रुतित्वाद्वाक्यापेक्षया तत् प्रथमभावि , ततः पदान्तरापेक्षं वैश्वदेवीपदं यदामिक्षाविश्वदेवसंबन्धरूपं वस्त्वभिधत्ते ; तदुक्तप्रकारेण प्रमाणभूतप्रथमभाविवैश्वदेवीपदावगम्यत्वात् श्रौतं , ततश्च बलवदित्यर्थः ।

एतत्प्रकरवैपरीत्यं वाजिनविश्वदेवसंबन्धे दर्शयस्तस्य वाक्यीयतामाह –

यत्त्विति ।

वाजिभ्य इति वाजिनमिति च पदे पर्यवसिताभिधाने । यद्यपि वाजिपदं वैश्वदेवसापेक्षम् ; तथापि न वाजिनपदापेक्षम् । ततश्च पर्यवसिताभिधानाभ्यां पदाभ्यां यावभिहितौ पदार्थौ वाजिवाजिनरूपौ तदवगम्यं यद्विश्वदेववाजिनसंबन्धरूपं वस्तु तदामिक्षाविश्वदेवसंबन्धाच्चरमभावि , अतो वाक्यगम्यत्वेन दुर्बलमित्यर्थः ।

कर्मान्तरविधौ हेत्वन्तरमाह –

एवं चेति ।

पूर्वपक्षे हि विकल्पः समुच्चयो वा वक्तव्यः , स चायुक्तः ; नित्यवदवगतसाधनभावाया आमिक्षाया विकल्पायोगात् , अनपेक्षावगतसाधनभावायाश्च तस्याः समुच्चयायोगादित्यर्थः । नित्यमेवेति वक्तव्ये मृदूक्त्या वतिप्रयोगः ।

यत्तूक्तं वचनेनैव श्रुतिबलीयस्त्वन्याय (जै.सू.अ.३.पा.३.सू.१४) बाध इति तत्राह –

न चाश्वत्वे इति ।

विश्वे देवा इत्ययं शब्दो यस्याः सा तथोक्ता तां वैश्वदेवशब्दाम् । द्रव्यवचनादामिक्षाद्रव्यं प्रत्युपसर्जनभूतामवगतामेवं सति कर्मान्तरविधिपक्षे नोपलक्षयिष्यति उपलक्षणे हि नोपसर्जनन्यायबाधः स्यादित्यर्थः ।

ननूपसर्जनभूता अपि विश्वे देवा वाजिन इति तद्धितान्तर्वर्तिसर्वनाम्ना परामृश्यन्तां , सर्वनाम्नः सन्निहितगोचरत्वादत आह –

प्रकृतं हीति ।

यत्तु कर्मान्तरविधिपक्षे विधिगौरवमपूर्वकल्पनागौरवं चेति , तत्राह –

प्रामाणिके चेति ।

तत्त्वविषयत्वाद् यथार्थविपयत्वात् ।

एवं गुणात्कर्मभेदे व्यवस्थितमुदाहरणं दृष्टान्तमुक्त्वाऽत्रत्यपूर्वपक्षे गुणाज्ज्ञानभेदं दार्ष्टान्तिकमाह –

एवमिहापीति ।

अस्ति चात्रेति ।

भाष्येऽन्येषां शाखिनां शिरोव्रतस्यासत्त्वं नोक्तमतोऽध्याहरति –

अन्येषामिति ।

शिरस्यङ्गारपात्रधारणं शिरोव्रतम् । अभ्यासाधिकरणस्य (जै.सू.अ.२.पा.२.सू.२) शब्दान्तराधिकरणेन प्रत्युदाहरणलक्षणां सङ्गतिमाह ।

धात्वर्थानुबन्धेनेति ।

शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् । यजति ददाति जुहोति इत्यत्र किं यजत्यादय एकां भावनां विशिंषन्ति , उत प्रतिधात्वर्थ भावनाभेद इति संदेहे भावनायाः प्रत्ययार्थस्य प्रधानत्वात्तस्मिन् गुणभूतधात्वर्थानां समुच्चय इत्येकभावनाविशेषकत्वेन प्राप्ते राद्धान्तः - नियमेन धातुप्रत्यययोरन्विताभिधायित्वात् प्रत्ययस्य च ‘धातो’रिति सूत्रेण विवक्षितैकवचनेनैकन्मादेव धातोर्विधानादेकधात्वर्थानुरक्ता भावनाऽभिहिता , सा न धात्वर्थान्तरेण संबध्यते ; तत्संबन्धस्योत्पत्तिशिष्टत्वात् । यत्र पदान्तरोपात्तं प्रधानं तत्र भवति गुणानां समुच्चयः क्रये इवारुण्यादीनाम् । तस्मादपुनरुक्तधात्वात्मकशब्दान्तरे कर्मभेदो भावनाभेदः कृतानुबन्धत्वादुत्पत्त्यैव कृतधात्वर्थसबन्धत्वाद्भावनाया इत्यर्थः । धात्वर्थ एवानुबन्धोऽवच्छेदकः ।

ननु समिधो यजतीत्यादावैकभावनाविधाने एकत्र विधिरपरत्रानुवाद इति वक्तव्यं , तत्र को विधिरिति न ज्ञायतेऽत आह –

प्रथमभाविना वाक्येनेति ।

विपरिवर्तमाना बुद्धाविति शेषः । ततश्च प्रत्यभिज्ञायमानेत्यर्थः ।

विध्यनुवादाविनिगमेन सिद्धान्तमाह –

परस्परानपेक्षाणिति ।

एषां बोधकत्वे क्रमो न प्रयोजक इत्यर्थः ।

ननु पाठक्रमानादरणे कथं प्रयाजादीनां पाठानुष्ठानक्रमसिद्धिस्तत्राह –

परस्परापेक्षाणामिति ।

प्रयाजां ह्येकं करणोपकारं कुर्वन्तीति परस्परापेक्षाः । अतस्तेषामेककरणोपकारजनकतय एकवाक्यत्वे संभूयकारित्वे सति पाठक्रमोऽनुष्ठाने प्रयोजकः स्यादित्यर्थः । तद्वाक्यानि स्वार्थबोधने परस्परं नापेक्षन्ते इति न क्रमापेक्षा । यत एकत्वं पाठक्रमान्नियम्येतेत्यर्थः ।

ननु धात्वैक्यादितरेतरत्र च प्रत्यभिज्ञानमुक्तमत आह –

कथं चिदिति ।

समिदादिनामभिः कर्मभेदप्रतीतेः प्रत्यभिज्ञैव नास्तीति कथंचिदित्युक्तम् । आख्यातस्य हि सर्वत्र विधित्वमुत्सर्गः , स च बलवदपवादकेन बाधनीयः । न च इहैतदस्तीत्यर्थः ।

किं तद्बलवदपवादकं ? तदाह –

गुणश्रवणेहीति ।

यत्र हि वाक्ये गुणाः श्रूयते तत्र गुणविशिष्टकर्मविधाने विशेषणं विशेष्यं च विधातव्यं , तदा विधिगौरवं स्यात् । तत्र हि गुणमात्रविधानप्रत्युक्तलाघवाय विधिना विशेष्यकर्मणोऽनुवादोऽपेक्ष्यते , तदपेक्षायां बुद्धिसन्निधानस्योपकार इत्यर्थः ।

उदाहरति –

यथेति ।

ननु समिदादिवाक्यं नाभ्यासात् कर्मभेदे उदाहरणं , समिदादिगुणाद्भेदप्रतीतेरत आह –

न चात्रेति ।

समिधोऽग्न आज्यस्य व्यन्त्वित्यादिमन्त्रैरेव समिदादिदेवतासंबन्धसिद्धेस्तत्प्रख्यशास्त्रेः (जै.सू.अ.१.पा.४.सू.४) समिदादीनि नामधेयानीत्यर्थः ।

अङ्गीकृत्य गुणवचनत्वमाह –

अगृह्यामाणेति ।

केन वचनेन विहितमिति किंवचनविहितम् । किंवचनविहितं च तत् किंकर्म चेति किंवचनविहितकिंकर्म । तदनुवादेन कस्य वाक्यस्य गुणविधित्वमिति न विनिगम्यते इत्यर्थः । न चाग्नेयादिकर्मसु गुणविधिः ;तेषामुत्पत्तिशिष्टाग्न्याद्यविरोधादिति ।

यदि नामधेयानि समिदादीनि तर्हि नाम्न एव भेदो नाभ्यासादत आह –

न चापूर्वमिति ।

पूर्वकर्मानन्वयीत्यर्थः ।

अनन्वयित्वा हेतुः –

विधानाऽसंबद्धमिति ।

ननु ज्योतिरादेरपि विधिना संबन्धोऽसिद्धः ।

एतेनेत्यनुकृष्य यजेतेति विधिसंबन्धावगमादत आह –

प्रथममिति ।

ज्योतिरित्यादिनाम हि प्रथमं विधानेनासंबद्धमवगतं , पश्चात् तस्य विधिसंबन्धः । स च विधास्यमानकर्मनामधेयत्वेनाप्यविरुद्धः , समिदादि तु प्रथममेव विधिसंबद्धमिति न पूर्वकर्मबुद्धिविच्छेदकमित्यर्थः ।

तस्य देवतेति ।

तस्य पुरुषकृतस्य कृते त्यागस्यासेचनाधिकस्य प्रक्षेपाधिकस्य होमस्यावच्छेद्यो यः पुरुषप्रयत्न एकस्यां शाखायां चोद्यते स एव शाखान्तरे चोद्यते यथेत्यर्थः ।

दार्ष्टान्तिकमाह –

एवमिति ।

शाखान्तराधिकरणेनास्यापौनरुक्तयं सूत्रभाष्याभ्यामुक्तमुपपादयति –

युक्तमिति ।

शाखान्तराधिकरणे हि एकस्यां शाखायाम् अग्नीषोमीयस्यैकादशकपालत्वमपरस्यां द्वादशकपालत्वमिति रूपभेदात् कर्मभेदः शङ्कितः , सिद्धान्ते तु तयोर्विकल्प इत्युक्तम् । तद्युक्तम् । कपालसंख्ययोरुत्पन्नशिष्टयोरुत्पत्तावैकरूप्येणावगम्यमानकर्मप्रत्यभिज्ञाऽवाधकत्वेन कर्मभेदकत्वाभावात् । अग्निगतपञ्चसंख्यायास्तु उत्पत्तिशिष्टत्वाद् वाजिनवद् भेदकत्वमिति शङ्कोत्थानादगतार्थत्वमित्यर्थः । अग्निहोत्रस्येत्यशुद्धः पाठः अग्निहोत्रे कपालाभावात् । अथवा - अग्नौ होत्रं इति अग्नीषोमीय एवोच्यते । एकादशकपालत्वादेरुत्पन्नशिष्टत्वमिति वदता वाचस्पतिना कस्यांचिच्छाखायाम् अग्नीषोमीयो भवतीति केवलोत्पत्तिवाक्यं दृष्टमिति गम्यते । इतरथाऽग्नीषोमीयमेकादशकपालमित्यादौ संख्ययोरुत्पत्तिशिष्टत्वादिति ।

उत्पत्तिशिष्टा पञ्चसंख्यैव न षट्संख्या षष्ठस्यग्नेरनूद्यमानत्वादिति परिहरति –

पञ्चैवेति ।

सांपादिका उपास्याः । संपद्व्यतिरेकाय उपास्तिव्यतिरेकाय । अग्निरेवाग्निरित्यादिना मुख्याग्निसमिदादेरनुवादादुपास्यत्वव्यावृत्तिर्बोध्यत इत्यर्थः । एवं षष्ठाग्नेरनुवाद्यत्वमङ्गीकृत्य परिहारः उक्तः ।

इदानीं षडप्यग्नयः शाखाद्वयेऽप्युपास्याः , पञ्चसंख्या त्वमुख्यानग्नीन् योषिदादीनवच्छेत्तुमित्यभिप्रेत्याह –

अथा वा छान्दोग्यानामिति ।

छन्दोगेन दृष्टां शाखामधीयते इति छान्दोग्याः । इदानीं पञ्चसंख्या उपास्याग्निविशेषणत्वेन न विधीयते , किं त्वनूद्यते ।

अग्नयस्तु पञ्च शाखाद्वयेऽप्यविशेषेणोपास्यतया विधीयन्ते , अधिकस्तु षष्ठोऽग्निर्विकल्प्यते इति परिहरति –

अथ वा भवतु वाजसनेथिनामित्यादिना ।

प्रचयशिष्टेति ।

एकैकशोऽग्निषु विहितेषु तेषां प्रचयेनार्थात् ज्ञातेत्यर्थः ।

सांपादिकानिति ।

समारोप्याग्निभावानित्यर्थः ।

उत्पत्तिशिष्टत्व इति ।

प्राणगताधिकसंख्यादेरिति शेषः । असिद्ध इति च्छेदः ॥२॥॥३॥

दर्शयति चेति सूत्रं पूरयति –

विध्यैकत्वमिति ।

ननु सर्वे वेदा यत्पदमामनन्तीति वाक्यं वेद्यैक्यद्वारेण विद्यैक्यदर्शकं निर्गुणब्रह्मविषयं , कथमनेन सगुणविद्यैक्यसिद्धिः ? अत आह –

यत्रापीति ।

तत्प्रायपठितानामिति ।

निर्गुणविद्यासन्निधिपठितानामित्यर्थः । अग्न्यः श्रेष्ठः ।

ननु विद्यानामशब्दात्मकत्वात् कठादिप्रोक्तत्वाभावेऽपि कठाद्यनुष्ठितत्वात् काठकादिसंज्ञा किं न स्यादत आह –

न च काठादीति ।

अध्ययनं हि प्रतिशास्त्रं त्वरादिभिर्भिद्येत , न त्वनुष्ठानमिथर्थः ।

ननु किं कठप्रोक्तत्वादिनिमित्तानुसरणेन विद्यायां ग्रन्थे च काठकादिशब्दा रूढा भवन्तु , तत्राह –

न च कठप्रोक्ततेति ।

ग्रन्थे अवयवार्थयोगसंभवे ग्रन्थे रूढिर्न कल्पनीया ; ग्रन्थसंबन्धाद्विद्यायां च वृत्तिसंभवे तत्रापि रूढिर्न कल्पनीयेत्यर्थः ।

अङ्गीकृत्यापि काठकादिसंज्ञानां विद्याभिधायकत्वमप्रयोजकत्वमाह –

न च तद्भेदाभेदाविति ।

यदि काठकादिसंज्ञानां भेदाद्विद्या भिद्येत , तर्हि एकशाखागतदहरषोडशकलादिविद्यानामैक्यं प्रसज्येत , तच्च मा भूद् ; अयुक्तं हि तद् ; नानाधब्दादिभेदा (ब्र.अ.३.पा.३.सू.५८) दित्यत्र तन्निषेधादित्यर्थः ।

नित्यानित्यसंयोगविरोधाच्च संज्ञानां न विद्याभेदकत्वमित्याह –

कठादिपुरुषेति ।

यश्च तत्तच्छाखास्वोंकारसर्वात्म्यादो ब्रह्मविद्यासमाप्तिव्यपदेशोऽध्येतॄणां सोऽपि तत्तदंशसमाप्त्यभिप्रायस्ततो न शाखान्तरे विद्याया भेदक इत्याह –

समाप्तिश्चेति ।

शाखान्तराधिकरणेनास्य पौनरुक्तयमाशङ्क्याह – कंचिदिति श्लोकेन । पञ्चाग्निविद्यायामग्निगतपञ्चत्वषट्त्वसंख्ययोरुत्पत्तिशिष्टत्वं विशेषः , स च प्रागेव परिहृत इति । वक्ष्यमाणावर्थौ गुणोपसंहारानुपसंहारौ । रेतः प्रजननेन्द्रियं प्रजापतिः प्रजननम् ।

गुणविशिष्टतदुपास्तेः फलमाह –

प्रजायते हीति ।

तं यजमानं प्रेतं दिष्टं परलोकाय कर्मभिरादिष्टमितो ग्रामादग्नये अग्न्यर्थं हरन्ति नयन्त्यृत्विजः । शिरस्यङ्गारपूर्णपात्रधारणं शिरोव्रतम् । एतं ह्येवात्मानं बह्वृचा ॠग्वेदिनो महत्युक्थे शस्त्रविशेषे मीमांसन्ते । महाव्रते क्रतुविशेषे । महद्भयं भयहेतुर्वज्रमुद्यतं यथा तथा ब्रह्मेत्यर्थः । एषोऽधिकृतः पुरुष एतस्मिन्नात्मनि उद् अपि अरमल्पम् अन्तरं भेदम् । अल्पमपि भेदं यदा कुरुते , अथ तदा तस्य भयं भवति । तत्त्वेव ब्रह्मशब्देन विदुषो ज्ञातवतोऽमन्वानस्य अतर्कयतो मननमकुर्वतो भयं भयहेतुः ॥४॥

इति प्रथमं सर्ववेदान्तप्रत्ययाधिकरणम् ॥

उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥५॥ सर्वशाखासु विद्यैक्ये सिद्धे गुण्याकृष्टगुणानामुपसंहारसिद्धेरधिकरणानारम्भ इत्याशङ्क्याह –

भवत्विति ।

करणं हि विद्याऽङ्गमाकाङ्क्षते , आकाङ्क्षा च सन्निधिसमाम्नातैः अङ्गैः शान्तेति न शाखान्तरीयाङ्गापेक्षेत्यर्थः ।

यद्यपेक्षा स्यात्तत्राह –

अपेक्षणे चेति ।

साकाङ्क्षस्य प्रयोगविधेरनुष्ठापकत्वासंभवातन्निराकाङ्क्षत्वाय सर्वमङ्गजातमेकस्यामेव शाखायां विधीयेतेत्यर्थः ।

ननु सर्वशाखासु विद्यैक्ये सति शाखान्तरगततदीयाङ्गाननुष्ठानेऽखण्डकरणोपकारासिद्धेरनुपकृता विद्या न श्रेयस्करी स्यादत आह –

तस्माद्यथा नैमित्तिकमिति ।

ननु नित्यकर्मणि यावज्जीवमित्यादिनियतनिमित्तवशाच्छक्याङ्गानुष्ठानमात्रेण परिपूर्णोपकारः कल्प्यते , उपासनासु तु स्वशाखाधीतैरेवाङ्गैः परिपूर्णोपकारकल्पनायां को हेतुरत आह –

अङ्गान्तराविधानादेवेति ।

गृहमेधीयेति ।

अस्ति चातुर्मास्येषु गृहमेधीयो मरूभ्द्यो गृहमेधिभ्यः सर्वासां दुग्धे सायमोदन इति । तत्रेदमामनन्त्याज्यभागौ यजतीति । तत्र संदेहः किमयमतिदेशप्राप्तयोराज्यभागयोरानुवादः , उताङ्गान्तरपरिसंख्या । अथवाऽतिदेशेनाज्यभागावेव प्राप्येते इत्येतदनेन वचनेन ज्ञाप्यते , किंवा सर्वाङ्गेभ्यो य उपकारः स आज्यभागाभ्यामेवाङ्गान्तरानपेक्षाभ्यां भवतीत्युपकारावच्छेद इति । अन्येऽपि पक्षाः प्रथमे काण्डे समाशङ्क्य निरस्तास्ते तु विस्तरभयान्न लिख्यन्ते । तत्रानुवादमात्रस्य वैफल्यात्परिसंख्यायाश्च प्रतिषेधविषयत्वादङ्गान्तरप्रतिषेधस्य च वाक्यादप्रतीतेः कल्पनायां चाज्यभागवाक्यस्य स्वार्थत्यागप्रसङ्गात् प्राप्तस्य चाङ्गान्तरस्य प्रतिषेधे प्रापकप्रमाणबाधापातात् । तदेवं स्वार्थहानिरस्वार्थकल्पनं प्राप्तबाधश्चेति त्रिदोषीप्रसङ्गात् । अतिदेशस्य च विकृत्यपेक्षितप्राकृताखण्डकरणोपकारातिदेशद्वारेणोपकारजनकपदार्थान् विकृतौ प्रापयतो युगपदेव सर्वाङ्गविषयत्वेन प्रवृत्तेराशुभावमात्रविषयत्वकल्पनस्यायोगादुपकारावच्छेद एवेति दशमे सिद्धान्तितम् । एतन्न्यायेनेह नोपकारावच्छेदो युज्यते ।

कुतः ? इत्यत आह –

न हीति ।

हृहमेधीये हि न्याये विकृतिकर्मैव गृहमेधीयः आज्यभागातिरिक्तमङ्गग्रामं स्वोपकाराय नापेक्षते , प्रकृतिस्त्वपेक्षते । अत्र पुनरेकमेव विज्ञानं शाखान्तरीयाङ्गमेतच्छाखिभिरनुष्ठीयमानं सन्नापेक्षते , शाखान्तरीभिरनुष्ठीयमानं सदपेक्षते । एतच्च विरुद्धमित्यर्थः ।

यच्चोक्तं यथा नैमित्तिकं कर्मेत्यादि , तत्राप्याह –

नैमित्तिके त्विति ।

यावज्जीवनिमित्तानुरोधात् प्रधानकर्तव्यत्वं नित्यमवगतं सर्वाङ्गोपसहारस्य च सर्वदा पुंसा संपादयितुमशक्यत्वाच्छक्यमात्राङ्गानुष्ठानादेव सकलाङ्गसाध्योपकारसिद्धिरित्युपकारस्यावच्छेदः । अशक्याङ्गेभ्योऽवच्छिद्य शक्येष्ववस्थापनं युज्यते , न तु तथेह शाखान्तरीयाङ्गोपसंहारस्याशक्यत्वम् । अशक्तेः प्रथमाधिकरणे निरस्तत्वात् । न चोपास्तीनां नित्यत्वावगतिः काम्यत्वादित्यर्थः ।

पूर्वमेकस्यैकस्मिन्विषयेऽपेक्षाऽनपेक्षयोर्विरोधाद् गृहमेधीयन्यायासंभव उक्तः , इदानीं वैषम्यान्तरेण प्रकृते तदसंभवमाह –

प्राकृतेति ।

चोदकोऽतिदेशः । तेन प्राकृत उपकारपिण्डो गृहमेधाय प्राप्यते तद्द्वारा च तज्जनकानि सकलप्राकृताङ्गानि । तत्राज्यभागावपि तन्मध्ये प्राप्नुत इति प्राप्तयोः पुनर्वचनात् सकलाङ्गजन्योपकारस्य तन्मात्रजन्यत्वेनावच्छेदः स्यादिह तु स्वशाखागताङ्गानां वचनाद्विना न प्राप्तिरिति तद्विधायकमेव वचनं नेतरपरिसंख्यायकमित्यर्थः । अनेन गृहमेधीयपूर्वपक्षगतपरिसंख्यापक्षोऽपि व्युदस्तः ।

तन्मात्रविधिपक्षस्यापि गृहमेधीयपूर्वपक्षगतस्यात्रासंभवमाह –

न च तदुपकारेति ।

तच्छब्देन प्राकृतमङ्गं परामृशति । आज्यभागतदितराङ्गसाध्ये उपकारस्तोमेऽतिदेशप्राप्तेऽप्याज्यभागविधानाद्धि तत्रातिदेशस्य तन्मात्रविधानपरत्वं कल्पितं , न त्विह विद्यासु स्वपरशाखागतधर्मसाध्योपकारपिण्डस्यास्तिकश्चिदतिदेशः , यस्य तत्प्राप्तधर्मस्य स्वशाखायां विधानात् स्वशाखागतधर्ममात्रविधायकत्वं कल्प्येतेत्यर्थः । तत्त्वेन एकत्वेन ।

बलवति बाधके इति ।

प्राप्तौ पुनर्विधानमेव बलवद् बाधकम् ॥५॥

इति द्वितीयं उपसंहाराधिकरणम् ॥

अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥६॥ चोदनाद्यविशेषादित्यस्यापवादार्थमिदमधिकरणम् । भाष्ये वाजसनेयिशाखागतमुद्गीथब्राह्मणं छान्दोग्यगत उद्गीथाध्यायश्च विषयत्वेनोदाहृतः । तत्र वाजसनेयिब्राह्मणं तावद्व्याचष्टे –

द्वया इत्यादिना ।

‘‘द्वया ह प्राजापत्या देवाश्चासुराश्च ततः कानीयसा एव देवा ज्यायसा असुरास्त एषु लोकेष्वस्पर्धन्त ते ह देवा ऊचुर्हन्तासुरात् यज्ञ उद्गीथेनात्ययामेति ते ह वाचमूचुस्त्वं न उद्गायेति । तथेति तेभ्यो वागुदगायत्ते विदुरनेन वैत उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन् अथ हेममासन्यं प्राणमूचुस्त्वन्न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्ते विदुरनेने’’ त्याद्यभिधाय ‘‘तमभिद्रुत्य पाप्मनाऽविध्यन्त्सन्स यथाऽश्मानमृत्वा लोष्टो विध्वंसतैवं हैव विधंसमाना विश्वञ्चो विनेशु’’रिति श्रुतिः । तत्र प्रजापतिः कर्मज्ञानाधिकृतः पुरुषः । तदपत्यानीन्द्रियवृत्तयः प्राजापत्याः ।

असुराणां ज्यायस्त्वं वृद्धत्वं श्रुत्युक्तमुपपादयति –

यतोऽमी इति ।

कानीयसाः कनीयांसो देवाः ।

कनिष्ठत्वमुपपादयति –

अज्ञानपूर्वकत्वादिति ।

अनादि ह्यज्ञानं तत्त्वज्ञानं चरमभावि । अतस्तज्जन्यप्रवृत्तिरूपाणां देवानां कनिष्ठत्वमित्यर्थः ।

अस्पर्धन्तेत्येतद्व्याचष्टे –

तदस्येत्यादिना ।

प्राणस्येत्येतच्छ्रुतिगतप्रजापतिशब्दस्य व्याख्यानम् । प्राणप्रधानस्य क्षेत्रज्ञस्येत्यर्थः ।हन्तेत्यनुमतौ । यद्यनुमतिरस्ति सर्वेषामस्माकमसुरजये , तर्ह्यसुरानत्ययामातीत्यासुरान् देवभावमाप्नुवामेत्यर्थः । यज्ञो ज्योतिष्टोमः । सोऽसुराणां विध्वंसकत्वादाभिचारिकः । वाक् प्राणेत्यत्र प्राणो घ्राणेन्द्रियम् ।

निन्दित्वेति ।

तान्येव वागादीनीत्यर्थाल्लभ्यते ।

प्राणमात्रस्य संवादकर्तृत्वायोगाद्देवता लक्ष्यत इत्याह –

प्राणाभिमानेति ।

एष इति मुख्यप्राणस्य विशेषणं घ्राणव्यावृत्त्यर्थम् । अभिद्रुत्याधिगम्य । अविध्यंस्ताडितवन्तः । अविध्यन्त्सन्निति श्रुतिपदं तत्र सन्प्रत्ययमुपेक्ष्य प्रकृतिमात्रमुदाहृतम् । लोष्टः पांसुपिण्डः । स चान्यो वा दुर्बलः काष्ठादिरित्यर्थः । वाशब्दः श्रुतावविद्यमानोऽपि न्यायलभ्यत्वादुपन्यस्तः ।

उद्गीथकर्तृत्वम् , उद्गानक्रियारूपत्वं च शाखाभेदेन श्रूयमाणं न विद्याभेदकम् , एकस्यां शाखायां विधैक्यसंप्रतिपत्तावपि तद्दर्शनादित्याह –

न केवलं शाखान्तरे इति ।

एवं कर्तृक्रियात्वनिर्देवैषम्यं परिहृत्य सकलभक्तिनिर्देशो वाजसनेयके , भक्तयेकदेशप्रणवनिर्देशश्छान्दोग्ये इति वैषम्यं परिहरति – बहुतररूपेति ॥६॥ रसतमादिगुणोपव्याख्यानमोङ्कारस्य कृत्वेति शेषः । एतच्च भाष्यप्रतीकोपादानम् । एषां भूतानां पृथिवी रसः पृथिव्या आपो रसोऽपामोषधय ओषधीनां पुरुषो रसः पुरुषस्य वाग् रसो वाच ॠग्रसः , ॠचः सामरसः साम्न उद्गीथो रसः स एष रसानां रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथ इति श्रुतिः ।

एतच्छ्रुतिव्याख्यानेन भाष्योक्तरसतमादिगुणयोगं विवृणोति –

तथा हीति ।

यस्य यजमानस्य पुरस्तात् पूर्वं हविरुप्तं देवतार्थं सङ्कल्पितं भवति चन्द्रमाश्च पश्चादभ्युदेति स चतुर्दश्याममावस्याभ्रमवान् मध्यमादिभावेन त्रेधाभूतास्तण्डुलानग्न्यादिभ्यो दर्शदेवताभ्यः सकाशाद्विभजेद् । विभज्य च दात्रग्न्यादिदेवताभ्यो निर्वपेदित्यर्थः । दधन् दधनि । श्रुते दुग्धे ।

तेष्वेव कर्मस्विति ।

आग्नेयादिष्वित्यर्थः ।

कालापराधं विवरीतुं यथाकालमनुष्ठानं दर्शयति –

एष तावदिति ।

अभितः सन्निधौ उदितश्चन्द्रो यस्य स यजमानोऽभ्युदितः ।

अत्र सिद्धान्ते दर्शकर्मण्येव देवतापनयमात्रमित्यस्मिन् प्रयोजनमाह –

अमावास्यायामेवेति ।

तस्यैव कर्मणोनुवर्तमानत्वे हि स्वदेवतायुक्तं तत्परिसमापनीयं ततश्चतुर्दश्यां निरुप्तहविषा देवतान्तरेभ्यो नैमित्तिकप्रयोगं परिसमाप्य पुनरमावस्यायामेवाग्न्यादिभ्यो दर्शदेवताभ्यो हविर्निरुप्य प्रतिपदि दर्शः प्रवर्तयितव्यः । दर्शलोपे तु प्रायश्चित्तभूतमिदं कर्मामावास्यायां कृत्वोपरन्तव्यमिति चिन्ताप्रयोजनमित्यर्थः ।

पूर्वपक्षमाह –

हविर्भागेत्यादिना ।

उत्पत्तिशिष्टदेवतावरुद्धे कर्मणि देवतान्तरानवकाशात् कर्मान्तरत्वमित्येवमर्थं हविर्विभागमात्रश्रवणादिति संग्रहवाक्यं , प्राप्ते कर्मण्यनेकगुणविधौ वाक्यभेदप्रसङ्गात् कर्मान्तरत्वमित्येवमभिप्रायं चरुविधानसामर्थ्याच्चेति द्वितीयं संग्रहवाक्यम् ।

तत्राद्यं विभजते –

यदि हीत्यादिना ।

पूर्वदेवताभ्योऽग्न्यादिभ्यो हवींषि विभजेदिति वाक्येन विहिते उत्पत्तिशिष्टदेवतावरोधस्य वाक्येनैव वारितत्वात् पूर्वकर्मणि देवतान्तरनिवेशसंभवे सति न कर्मान्तरत्वं स्यात् । हविर्मात्रविभागविधाने तूत्पत्तिशिष्टदेवतावरोधाद् वाजिनेज्यावत् कर्मान्तरत्वमित्यर्थः ।

द्वितीयं संग्रहं विवृणोति –

अपि चेति ।

ननु कर्मान्तविधौ प्रारब्धदर्शप्रयोगस्य का गतिस्तत्राह –

दर्शस्तु लुप्यते इति ।

कर्मान्तरमिति प्रतिज्ञाय हेतुमाह –

पूर्वदेवतात इति ।

उत्पत्तिशिष्टदेवतावरोधं परिहृत्य वाक्यभेदं परिहरति –

चर्वर्थस्येति ।

वाक्यान्तरप्राप्तमिति ।

ये मध्यमा इत्यादिवाक्यैः प्राप्तमित्यर्थः ।

ननु विभजेदित्येतावन्मात्रविधौ कस्मादिति न ज्ञायते , तत्राह –

तत्र च वाक्यान्तरेति ।

ये मध्यमादिवाक्यैर्देवतान्तरेषु तत्प्रतियोगिनीनां देवतानामेव बुद्धिस्थानां विभागप्रतियोगित्वं गम्यते इत्यर्थः ।

ननु तण्डुलानामेव देवताभ्यो विभागश्रवणाद्दधिपयसोर्न पूर्वदेवतातो विभागोऽवगतोऽतस्तयोरुत्पत्तावैन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्यायामितीन्द्रदेवतावरुद्धयोर्न देवतान्तरावकाश इति कर्मभेद एव स्यादत आह –

तण्डुलानिति त्वविवक्षितमिति ।

हविर्मात्रं विभागविषयः । तस्य तण्डुलत्वेन विशेषणे विशिष्टोद्देशाद्वाक्यभेदः स्यादित्यर्थः ।

हविरुभयत्ववदिति ।

दर्शपूर्णमासयोराम्नायते –

यस्योभयम् हविरार्तिमार्च्छेदैन्द्रं पञ्चशरावमोदनं निर्वपेदिति ।

उभयं दधिपयः । तत्र श्रुतत्वाद्धविर्वदुभयत्वमपि निमित्तान्तर्भूतमिति प्रापय्य षष्ठे राद्धान्तितम् । अविवक्षितमुभयत्वम् । तद्विवक्षयां हि विशिष्टोद्देशनाद्वाक्यं भिद्येत – हविरार्तौ निर्वपेदुभयर्तौ चेति , विध्यावृत्तिप्रसङ्गात् । ननु तर्हि हविरप्यविवक्षितं स्याद्धविर्विशिष्टार्तेरुद्देश्यत्वे वाक्यभेदतादवस्थ्यात् ; न ; आर्तिमात्रस्य सर्वदा सर्वेषां संभवेन निमित्तत्वापर्यवसानात् । तत्पर्यवसानस्य हि मृष्यामहे हविषा विशेषणम् । उभयत्वं तु पर्यवसिते निमित्ते विशेषणं भविद्विध्यनाकाङ्क्षितं वाक्यं भिद्यादिति तन्न मृष्यामः ।

तस्मादविवक्षितमुभयत्वमिति ।

ननु शक्नुवन्तु वाक्यानि तस्मिन् कर्मणि देवतान्तरं विधातुं , तस्यैवत्वबुद्धिस्थत्वात्कथं तत्र देवताविधिरत आह –

द्रव्यमुखेनेति ।

पूर्वोक्तं सिद्धान्तप्रयोजनं निगमयति –

ततश्चेति ।

एवमुत्पत्तिशिष्टदेवतावरोधं परिहृत्य वाक्यभेदप्रसङ्गं परिहरति –

न च दधनि चरुमित्यादिना ।

प्राकृतकर्मणि तण्डुलादयः पाकान्ताः पुरोडाशसामर्थ्यात्सिद्धाः । दधिपयसी च स्वत एव सिद्धे ।

कथमेतावताऽधिकरणचर्वर्थयोः प्राप्तिरत आह –

तत्राभ्युदयेति ।

दध्नस्तण्डुलानां पयसस्तण्डुलानां च साहित्यं ये मध्यमादिवाक्यावगतादेकदेवताकत्वात्सिद्धम् ।

तदिदमुक्तं –

दधियुक्तानां पयोयुक्तानां चेति ।

नन्वेवमपि दधिपयसोस्तण्डुलानां च मिश्रणमेव भवति , कथमधिकरणार्थलाभस्तत्राह –

न च प्रभूतेति ।

त्र्यधिकगवां दोहविधानाद्दधिपयसोः प्रभूतत्वम् । अतश्चाल्पास्तण्डुलान् प्रत्याधारत्वं सप्तम्यर्थो दधिपयसोः सिद्धः ।

ननु पुरोडाशनिवृत्तौ पाकोऽपि निवर्ततां , तथा च कथं चरुसिद्धिरत आह –

अनिवृत्तिस्त्विति ।

साधनविशेषाश्रितत्वाद्धर्माणां तण्डुलेष्वपि पाकानुवृत्तिर्व्रीहि धर्माणामिवावधातादीनां यवेष्वित्यर्थः ।

प्रकृताधिकारेति ।

प्रकृतस्य दर्शपूर्णमासकर्मणो द्रव्यद्वारेणाधिकारावगमात् संबन्धावगमादगत्या वाक्यभेदस्य न्याय्यत्वादित्यर्थः । वत्सानपाकुर्याद्गोदेशाद्देशान्तरं नयेत् । इतरथा हि ते सर्वे सर्वं दुग्धं पिबेयुरिति ।

भवतु परस्मात्स्वरप्राणादेः परो वराच्च तस्मादेव वरीयान् वरतर उद्गीथः कथमनन्तस्तत्राह –

परमात्मरूपेति ।

परमात्मदृष्ठ्यध्यासात्तद्रूपसंपत्तिः ।

ननु ‘‘का साम्नो गतिः कारणं , स्वर इति होवाच स्वरस्य का गतिरिति प्राण’’ इतीत्युपक्रम्यास्य लोकस्य का गतिरित्यनन्ताकाशं निर्दिश्याकाशो ह्येवैभ्यो ज्यायानित्यादिनाऽऽकाशस्यैव परोवरीयस्त्वादिगुणयोगं दर्शयति । तत्कथं परमात्मदृष्ठ्यध्यास उद्गीथेऽत आह –

परमात्मदृष्ठिमिति ।

आकाशस्तल्लिङ्गा (ब्र.अ.१.पा.१.सू.२२) दित्युक्तं न प्रस्मर्तव्यमित्यर्थः ॥७॥८॥ तत् तत्र देवादुरसंग्रहे ह किल देवा उद्गीथम् उद्गीथावयवोङ्कारम् आजह्नुराहृतवन्तः । तस्य केवलस्याहरणायोगात् तदाश्रयं ज्योतिष्टोमादि आहृतवन्त इत्यर्थः । अनेन कर्मणा एतानसुरानभिभविष्याम इति स उद्गाता वाचा प्राणेन च वागुपसर्जनप्राप्नाणेनोद्गानं कृतवान् ॥

इति तृतीयमन्यथात्वाधिकरणम् ॥

व्याप्तेश्च समञ्जसम् ॥९॥ ओमित्येतदक्षरम् उद्गीथमिति वाक्ये ओंकारस्योद्गीथेन विशेषणमर्थं सिद्धवत्कृत्य प्रकमभेदाद्विद्याभेदो दर्शितः , इदानीं स एवार्थश्चिन्त्यते । भाष्ये भेदबुद्धावनुवर्तमानायामन्यतरबुद्धिरध्यास इत्यध्यासलक्षणमुक्तम् ।

तदयुक्तम् ; स्मृतिरूप इत्यत्राविवेकपूर्वकत्वस्य वर्णितत्वादत आह –

गौणी बुद्धिरध्यास इति ।

उक्तानीति ।

भाष्ये यथाश्रुतान्येव ग्राह्याणि न व्याख्यानापेक्षाणीत्यर्थः ।

उद्गीथोङ्कारशब्दयोरैकार्थ्ये पर्यायत्वात्सहप्रयोगादेकत्वपक्षानुत्थानमाशङ्क्याह –

ऐकार्थेऽपीति ।

भाष्यमुपादत्ते – इदमुच्यत इतीति शब्दो द्रष्टव्यः ।

ओंकारस्य शब्दविशेषस्य कथं वेदव्याप्तिरत आह –

प्रत्यनुवाकमिति ।

यजुर्वेदे अध्ययनप्रवचनयोः प्रत्यनुवाकमुपक्रमसमाप्तौ चोङ्कार उच्चार्यते , ऋग्वेदे तु प्रत्यृचम् ।

अत एव सामवेदेऽपि ऋगध्यूढत्वात् साम्न इति सर्ववेदे व्यापक कारः , प्रतिवेदंच स्वरादिभेदाद् भिद्यते ।तद्विशेषप्रतिपत्त्यर्थमुद्गीथविशेषणमित्याह –

किंगतोऽयमिति ।

विशेषणे च प्रयोजनमाह –

तत्तदाप्त्यादीति ।

आदिशब्देन समृद्धिरसतमत्वादि गृह्यते । आप्तिः कामप्रापकत्वम् । अधिक्रियते प्रतिपाद्यते ।

ननु संभवे व्यभिचारे च विशेषणमर्थवत् , तत्र सर्ववेदव्यापकत्वाद्विशेष्यस्योङ्कारस्य भवतु विशेषणेन व्यभिचारः , संभवस्तु विशेष्ये ओंकारे विशेषणस्योद्गीथत्वस्य नोपपद्यते ; उद्गीथशब्दस्य सकलभक्तिवाचित्वाद् भक्तित्वस्य च भक्तयवयवे ओंकारेऽनुपपत्तेरत आह –

उद्गीथपदेनेति ।

स्यादेतत् –

उद्गीथशब्दस्य किमित्यवयवलक्षणार्थत्वम् ? औंकारशब्दस्य एवोद्गीथभक्तिनीमवयविनीं लक्षयतु , तदापि शब्दयोः सामानाधिकरण्यसंभवादत आह – न पुनरोंकारेणेति ।

खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ; आपयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते इत्यादिना प्रणवस्यैवाप्त्यादिगुणविशिष्टस्य तादृक्फलविशिष्टस्य चोपव्याख्यास्यमानत्वात् , प्रधाने न लक्षणानुपपत्तेरुद्गीथशब्द एव लाक्षणिक इत्यर्थः । ओंकारेण भक्तिलक्षणायां वैयर्थ्यं च स्याद् , उद्गीथपदेन भक्तिविशेस्यैव व्यभिचाराभावादित्यपि द्रष्टव्यम् । निरूढा चेयं लक्षणा न सांप्रतिकी स्यादित्यर्थः । इयं च वक्ष्यमाणन्यायेन गौण्येव लक्षणेत्युक्तेति ।

ननु किमिति फलकल्पना ? आप्त्यादिफलस्य श्रुतत्वादत आह –

आप्त्यादिगुणकेति ।

ओंकार उद्गीथदृष्टेस्तस्मिन्नाप्त्यादिगुणदृष्टेस्तस्मिन्नाप्त्यादिदृष्टेश्चोपास्यरूपभेदाद्भेद इत्यर्थः ।

सिद्धान्ते फलकल्पनां वारयति –

उद्गीथसंबन्धीति ।

उद्गीथभक्तिसंबन्धिनः प्रणवस्योपासनाया अधिकारप्रतिपादनं , तत्परे तु वाक्ये न फलकल्पनादोषः । आप्त्यादिदृष्टीर्विधातुमोमित्येतदक्षरमिति वाक्येन विशिष्टप्रणवसमर्पणेन पृथगुपासनविध्यभावादाप्त्यादिगुणविशिष्टप्रणवोपास्तेश्चापयिता ह वै कामानां भवतीत्यादिना फलश्रवणाच्चेत्यर्थः । विषयतया ओंकार उद्गीथदृष्टिविधौ हि गौण्युद्गीथशब्दस्य वृत्तिः स्यात् । उद्गीथ दृष्टिविषयत्वं च गुणः । ततश्चोद्गीथदृष्टिदृष्टत्वादोङ्कार उद्गीथ इत्यर्थः संपद्यते । न पुनरुद्गीथेनोङ्कारलक्षणा तथा सति दृष्टिविध्यसिध्देः । सिद्धान्ते त्ववयविवचनेनोद्गीथशब्देनावयवलक्षणा ।

ततः किं जातमत आह –

गौण्या वृत्तेरिति ।

वाच्यमर्थं विहाय यद्वस्तु लक्ष्यते तन्मात्रपरत्वलक्षणायाम् इत्यव्यवधानमुक्त्वा गौण्या लक्षणीयार्थद्वाराऽर्थान्तरे शब्दस्य वृत्तेर्व्यवधानमाह –

गौर्वाहीक इति ।

लक्षणायामपीति ।

भाष्ये पूर्वपक्षेऽपि लक्षणाऽभ्युपगमो न युक्तः , तत्र गौणी वृत्तिरित्युक्तत्वादत आह –

गौण्यपीति ।

लक्षणा गुणविषयावयव एकदेशो यस्याः साः तथोक्ता ।

एवमध्यासपक्षं दूषयित्वैकत्वपक्षं दूषयति –

यद्यपीति ।

वैश्वदेव्यादिशब्दे लक्ष्यैक्येऽपि वाच्यभेदान्न पर्यायत्वं , तव तु वाच्याभेदात्पर्यायत्वमित्यर्थः । ननु पर्यायत्वेऽपि करिसिन्धुरादिशब्दानां सहप्रयोग उक्तस्तत्राह – न च व्याख्यानमिति ॥९॥

इति चतुर्थं व्याप्त्यधिकरणम् ॥

सर्वाभेदादन्यत्रेमे ॥१०॥

ओंकारस्य सर्वस्य प्राप्तावुद्गीथमिति विशेषणादन्यव्यावृत्तिवदेवं विद्वानित्येवंशब्दात्संनिहितावलम्बनादसन्निहितस्य विद्यैक्यद्वाराऽनुमानात् प्राप्नुवतो वसिष्ठत्वादेर्व्यावृत्तिरिति पूर्वपक्षमाह –

एवंशब्दस्येति ।

ननु कौषीतकिवाक्यं , वसिष्ठत्वादिमत्प्राणविषयं , श्रैष्ठ्यादिगुणकप्राणोपास्तिपरत्वाद् , वाजसनेयिवाक्यवदित्यनुमानाद्वसिष्ठत्वादिकमपि सन्निहितमिति नेत्याह –

साक्षादिति ।

अशाब्दस्य शाब्देनाऽनन्वयात् । न हि गामानयेति वाक्यार्थे प्रत्यक्षदृष्टोघटोऽन्वेतीति । फलविधिपरे एवं विद्वानिति वाक्येऽन्यव्यावृत्तिपरत्वमेवंशब्दस्य न युक्तम् ; वाक्यभेदप्रसङ्गादिति केशवोक्तमयुक्तम् ; व्यावृत्तिपरेऽपि वाक्ये विद्यैक्यद्वारप्राप्तशाखान्तरीयफलसंबन्धानुवादात् कुतो वाक्यभेदः ? सत्यम् , अशाब्दं शाब्दे नान्वेति सन्निधिमात्रमभिदधतस्त्वेवंशब्दस्य शाखान्तरीयमपि वसिष्ठत्वादिकं गुणिद्वारेण सन्निहितमभिधेयमिति भवति शाब्दम् ।

अतश्च वाक्यार्थेऽन्वेतीति सिद्धान्तयति –

सत्यमित्यादिना ।

एवं च सिद्धान्ते सन्निहितसमस्तधर्मपरामर्शिन एवंशब्दस्यानुवादकत्वात् फलपरत्वमेव कौषीतकिवाक्यस्येति वेदितव्यम् । जुह्वोपस्थापितक्रतुः सन्निहितः , स च जुह्वपदस्य लक्ष्य इति नाशाब्द इत्यर्थः ।

उपास्यफलप्रत्यभिज्ञानादिति ।

उपास्यप्राणस्य प्रत्यभिज्ञानात्तदाप्तिलक्षणफलस्य प्रत्यभिज्ञानाच्चेत्यर्थः ।

भाष्ये कौषीतकीब्राह्मणगतेनैवंशब्देन वाजसनेयिब्राह्मणगतगुणपरामर्शाभावाङ्गीकारो न युक्तः ; उक्तप्रकारेण तत्परामर्शस्यापि संभवादत आह –

तथापीति ।

शाखान्तरीयगुणोपसंहारेऽपि स्वशाखागतगुणस्वीकारात्कथं श्रुतहानिप्रसक्तिर्यतो भाष्ये निषिध्यतेऽत आह –

केवलस्येति ।

केवला हि स्वशाखायां श्रुतास्तेषां कैवल्यहानिरश्रुतोपसंहारे सतीति शङ्केत्यर्थः ॥१०॥ निःश्रेयसं श्रैष्ठ्यं तस्यादानं निर्धारणं प्रस्तूयत इत्यर्थः । अहंश्रेयसे आत्मश्रेष्ठत्वाय । यथा प्राणो वागादिभ्यः श्रेष्ठस्तथा उ । तथा उशब्दोऽप्यर्थः । एवं विद्वानपि प्राणे श्रैष्ठ्यं विदित्वा उपास्यप्राणात्मत्वप्राप्त्या श्रैष्ठ्यादिगुणान्वितो भवति ॥

इति पञ्चमं सर्वाभेदाधिकरणम् ॥१०॥

आनन्दादयः प्रधानस्य ॥११॥ प्राणस्य सविशेषत्वाद्युक्तः शाखान्तरीयवसिष्ठत्वाद्युपसंहारः , ब्रह्मणस्तु निर्विशेषत्वात् स्वशाखागतधर्मैरेव प्रमितिसिद्धेर्नानन्दाद्युपसंहार इति प्रत्यवस्थानात्सङ्गतिः । ननु वेद्यब्रह्मैक्याद् गुणोपसंहार उत्सर्गप्राप्तः ।

न चात्रापवादकमेवंशब्दवत् किंचिदुपलभ्यते तत्किमर्थमधिकरणमारभ्यते ? अत आह –

गुणविधानस्येति ।

यद्यानन्दादयो ब्रह्मैक्यात्सर्वशाखासूपसंह्रियेरन् , तर्हि संयद्वामत्वादयः किमिति नोपसंहृता इति प्रतिबन्द्याशङ्कायां संयद्वामत्वादय उपासनार्थं विधेया विधिप्रयुक्तापूर्वस्य चानिर्ज्ञातपरिमाणत्वादपूर्वप्रयुक्तधर्माणां यथाविधि व्यवस्था , सत्यज्ञानादयस्तु वस्तुतत्त्वप्रमित्यर्था इति यत्र यत्र वस्तुतत्त्वप्रतिपत्तिस्तत्र तत्र नेतव्या इति विशेषप्रदर्शनेन प्रतिबन्दीं परिहर्तुमयमारम्भ इत्यर्थः । शिष्टं स्पष्टार्थम् । यत्तु - निर्विशेषे पदान्तरवैयर्थ्यादनुपसंहारः – इति , तत्रोच्यते ; सत्यज्ञानानन्दानन्तात्मत्वपदार्था इतरेतरं विशेषणविशेष्यभूता विरुद्धानृतजडदुःखपरिच्छेदानात्मताभ्रान्तीर्व्यावर्तयन्तः सत्तादिपरापरसामान्याधारभूतामेकामानन्दव्यक्तिं लक्षयन्ति सद् द्रव्यं कुम्भ इति पदानीव कुम्भव्यक्तिम् । एतादृशब्रह्मसिद्धिश्च नैकस्मात्पदात्तन्मात्रप्रयोगे विरोधाभावाल्लक्षणाया अनुत्थानात्प्रयोक्तव्ये च पदान्तरे यावन्त्यो भ्रान्तयः संभाव्यन्ते , तन्निरसनसमर्थपदवृन्दं प्रयोक्तव्यमिति समारोपितभ्रमनिरसनसमर्थं पदार्थवृन्दं सर्वत्रोपसंहर्तव्यमिति ॥११॥१२॥१३॥

इति षष्ठमानन्दाद्यधिकरणम् ॥

आध्यानाय प्रयोजनाभावात् ॥१४॥ विद्याभेदाभेदप्रसङ्गेन वाक्यभेदाभेदचिन्ता । तन्निबन्धनविद्याभेदाभेदाचिन्तनाद्वा पादसंगतिः । ब्रह्मस्वभावभूतोपसंहार्यधर्मचिन्तानन्तरमस्वभावस्यानुपसंहार्यस्याप्यर्थादिपरत्वरूपधर्मस्य ब्रह्मप्रतिपत्त्युपायत्वचिन्तनादवान्तरसंगतिः । विगतज्वरत्वं प्रतितिष्ठत्यर्थं संबध्यते । शतं सहस्रमित्यादिभिर्मन्वन्तरमेव विशेष्यते । सूक्ष्मशब्दादिभूतध्यायिनो भौतिकाः । करणाभिमान्यादित्यादिदेवताध्यायिन आभिमानिकाः । अन्तःकरणध्यायिनो बौद्धाः । दृष्टप्रयोजने संभवत्यदृष्टकल्पनाऽनुपपत्तेः पुरुषपरत्वार्थत्वमितरेषामित्याह – तदत्रेति ॥१४॥

फलवत्तरत्वं तात्पर्यलिङ्गपुरुषपरत्वेऽभिधायमानमानान्तरानधिगतत्वलक्षणमपूर्वत्वं तात्पर्यलिङ्गमाह –

अनधिगतार्थेति ।

अचेतनायाः श्रुतेरभिप्रायायोगाद् भाष्ये आशयशब्दो गौण इत्याह –

आशयातिशय इवेति ।

किंचार्थादिपरत्वे वाक्यभेदेन प्रतिपादिते प्रकरणोत्कर्षः स्यान्निर्गुणविद्यायां तदनुयोगात्पुरुषपरत्वमात्रप्रतिपादने चैकवाक्यत्वं लभ्यत इत्याह –

किं च श्रुत्यन्तरेति ।

एतत्प्रकरणस्थं सोऽध्वन इति वाक्यमेव श्रुत्यन्तरम् ॥१५॥

इति सप्तममाध्यानाधिकरणम् ॥

आत्मगृहीतिरितरवदुत्तरात् ॥१६॥ पूर्वत्र वाक्यभेदप्रसङ्गादर्थादिपरत्वं निरस्तं , तर्हि हिरण्यगर्भे सकलस्य वाक्यस्यान्वयेन वाक्यभेदाभावात्तत्परत्वं वाक्यस्यात्राशङ्कते ।

ननु - एक एवाग्र आसीदिति प्रागुत्पत्तेरात्मैकत्वावधारणादैक्षतेतीक्षितृत्वश्रवणाच्च परमेश्वरे गम्यमाने कथं हिरण्यगर्भशङ्का ? अत आह –

श्रुतिस्मृत्योरिति ।

आत्मा वेति वाक्यं , हिरण्यगर्भपरं महाभूतसृष्ठ्यविषयत्वे सति लोकसृष्टिविषयत्वात् , ‘‘आत्मैवेदमग्र आसीत्पुरुषविधः’’ ‘‘स वै शरीरी प्रथम’’ इति च वाक्यवदित्यनुमानात्तु लिङ्गद्वयमन्यथा नियमित्यर्थः । लोकसृष्टिरुपलभ्यमानाऽवान्तरेश्वरकार्या सती एकत्वावधारणादिकमवान्तरेश्वरसंबन्धितया गमयतीति योजना ।

अनुमानस्य श्रुतिस्मृत्योरित्यादिनाऽन्वयव्याप्तिरुक्ता , इदानीं व्यतिरेकव्याप्तिमाह –

परमेश्वरसर्गस्येति ।

पारमेश्वरलिङ्गद्वयस्यान्यथानयनप्रकारमेव दर्शयति –

अस्ति हीति ।

संदंशन्यायं वक्तुं पूर्ववाक्यमनुसंधत्ते –

अपि चैतस्मिन्निति ।

अथातो रेतसः सृष्टिः प्रजापते रेतो देवा इत्यादिना प्रजापतिकर्तृका सृष्टिरुक्तेत्यर्थः ।

उत्तरवाक्यमालोचयति –

अपि च ताभ्य इति ।

अत्रापि दृष्ट इति ।

आत्मैवेदमग्र आसीत्पुरुषविध इति वाक्ये दृष्ट इत्यर्थः । आत्मैवेति पदं यस्य तस्य भावस्तत्त्वम् ।

महाभूताविषयत्वे सति लोकसृष्टिविषयत्वादिति हेतोर्विशेषणासिद्धिमाह –

न च महाभूतसृष्टीति ।

इहापि महाभूतानि सृष्ट्वेति कल्पनीयमिति । अनेन सिद्धान्ते महाभूतसर्गोपसंहारात्पादसङ्गतिः । सूत्रितसर्गस्य महाभूतादित्वं यच्छ्रुत्यन्तरे श्रुतं तस्मिन् शैथिल्यं नादरणीयं , किं तु तस्येहोपसंहारः कार्य इत्यर्थः । औपयिकत्वमुपयोगित्वम् ।

महाभूतानुपसंहारेऽपि परमात्मा प्रत्येतुं शक्य इत्याह –

न च लोकसर्गोऽपीति ।

अत्रैवोक्तमिति ।

अस्मिन्नेव शास्त्रे संज्ञामूर्तिक्लृप्त्या (ब्र.अ.२.पा.४.सू.२०) द्यधिकरणेष्वित्यर्थः ।

उपरिष्टाच्चेति ।

एष ब्रह्मैष इन्द्र इत्यादिवाक्ये इत्यर्थः । इदं जगदग्रे सृष्टेः प्रागात्मा एक एवासीत् । एवकारास्तु सत्यप्यात्मतादात्म्ये इदानीमिव विशेषावस्थाया निषेधार्थः । मिषन्निमेषव्यापारवच्चेतनं तच्चामिषतोऽप्युपलक्षणम् । ईक्षत ऐक्षत । आडभावः छान्दसः । कथमीक्षितवान् । लोकान् नु सृजै स्रक्ष्यामीति । लोका एवोच्यन्ते अम्भ इत्यादिना ।

अम्भःप्रभृतीन् स्वयमेव श्रुतिर्व्याचष्टे –

‘‘अदोऽम्भः परेण दिवं द्यौः प्रतिष्ठाऽन्तरिक्षं मरीचयः पृथिवी मरो या अधस्तात्ता आप’’ इति ।

अदस्तदम्भः यत्परेण दिवं दिवः परस्ताद्वर्तते तस्य च परस्ताद्वर्तमानस्य द्यौः प्रतिष्ठा आश्रयः साऽप्यम्भःशब्दवाच्या दिवमारभ्योपरितनलोकाश्चान्दमसैरम्भोभिरभिव्याप्तत्वादम्भ उच्यन्ते इत्यर्थः । अन्तरिक्षलोकः सवितृमरीचिव्याप्तत्वान्मरीचय इत्यर्थः । स्थानभेदापेक्षया बहुवचनम् । म्रियन्तेऽस्मिन् भूतानीति पृथिवीलोको मरः , याः पृथिव्याः अधस्तात्ता आपः पातालानि । तेषामब्बाहुल्याद्विधेयापेक्षया स्त्रीलिङ्गत्वम् । आत्मा हिरण्यगर्भः पुरुषविधः पुरुषप्रकारः शिरःपाण्यादिमान्प्रजापतेः रेतःकार्यं देवाः । प्रजापतिः कार्यकारणाधिष्ठात्रीरग्न्याद्या देवता वागादिभिः सह सृष्टवान् । ताश्च तं प्रति भोगसिद्ध्यर्थं शरीरमयाचन्त । स च ताभ्यो गां गोशरीरमानीतवान् । तथाऽश्वशरीरं पुरुषशरीरं च । ततस्ता देवताः सोऽब्रवीद् यथायतनं यथाचक्षुरादिस्थानम् अस्मिन् शरीरे प्रविशतेति । स ईश्वर एतमेव सीमानं मूर्ध्नः केशविभागावसानं विदार्य छिद्रं कृत्वा एतया द्वारा ब्रह्मरन्ध्रसंज्ञया शरीरं प्रापद्यत प्राप्तवान् । स शरीरे प्रविष्ट ईश्वर एतमेव शरीरान्तर्गतं स्वात्मानं ब्रह्म ततमं तकार एको लुप्तो द्रष्टव्यः । तततमं व्याप्ततमं यद् ब्रह्म तद्रूपेणैतमात्मानम् अपश्यदित्यर्थः । यः शरीरे प्रविष्टः परमेश्वर एष एव ब्रह्म परमात्मा प्रजापतिर्हिरण्यगर्भोऽप्येष एव प्रज्ञा ब्रह्मचैतन्यं नीयतेऽनेनेति नेत्रं नियन्तृ यस्य तत्प्रज्ञानेत्रम् । प्रज्ञाने तस्मिन्नेवाधिष्ठाने प्रतिष्ठितम् ।लोकोऽपि भूरादिप्रज्ञानेत्रः प्रज्ञानियन्तृकः । सैव प्रज्ञा सर्वस्य लोकस्य प्रतिष्ठाऽधिष्ठानम् । तच्च प्रज्ञानं ब्रह्म ॥१६॥१७॥

पूर्ववर्णके विद्यैक्यगुणोपसंहारानिरूपणात्पादसङ्गतिसिद्ध्यर्थं वर्णकान्तरमारभते –

अपरः कल्प इति ।

कल्पः प्रकारः ।

पूर्वत्र वाक्यैक्यबलादर्थादिपरत्वमविवक्षित्वा विध्यैक्यमुक्तम् , अत्र तु भिन्नार्थोपक्रमेण वाक्यभेदाद्विद्याभेद इति पूर्वपक्षयति –

तत्र सच्छब्दस्येति ।

उपक्रमभेदाद्भिन्नार्थत्वमिति ।

आत्मोपक्रमवाजसनेयिवाक्याद् भिन्नार्थत्वमित्यर्थः ।

ननु स आत्मेत्युपसंहारादुपक्रमस्याप्यात्मपरत्वमस्तु , नेत्याह –

स आत्मेति ।

असंजातविरोधोपक्रमात्संजातविरोध उपसंहारः सत्तासामान्ये परमात्मदृष्ठ्यध्यासपरत्वेन नेतव्य इत्यर्थः ।

नन्वद्वयब्रह्मात्मत्वपरत्वाभावे वाक्यस्य कथमेकविज्ञानात्सर्वविज्ञानप्रतिज्ञा सदुपक्रमादप्यादौ निर्दिष्टा घटते ? अत आह –

तद्विज्ञानेन चेति ।

ननु छान्दोग्ये उपक्रम एवात्मपरः ; आत्मान एव सत्त्वेन सच्छब्दस्याकाशशब्दवद्व्यक्तिवाचित्वेनासन्दिग्धार्थत्वात् , तत्र किमित्युपसंहारगतात्मतादात्म्यपरामर्शो भाष्यकारैराश्रितः ? अत आह –

अस्तु तावदिति ।

आत्मैव सन्नित्येतदस्तु तावदिति योजना । अभ्युपेत्यापि सच्छब्दस्य सामान्यवचनत्वं तादात्म्योपदेशादिति हेतुमाहेत्यर्थः ।

सच्छब्दस्य सामान्यवचनत्वेऽभ्युपेते वाक्यशेषस्य निर्णायकत्वमाह –

सच्छब्दस्येति ।

सदेवेत्येतद्वाक्यमात्मन्येव व्यवस्थाप्यत इत्यर्थः ।

ननु क्वचिदुपक्रमादुपसंहारोऽपि निर्णीयते , यथा वेदोपक्रमादृगादिशब्दानां वेदपरत्वं , तद्वदिह किं न स्यादत अह –

नीतार्थेति ।

निर्णीतार्थेत्यर्थः ।

अदृष्टफलकल्पनाप्रसङ्गाच्च न सत्तायामात्मसंपत्तिरित्याह –

अपि चेति ।

किंचास्तु नामोपक्रमादुपसंहारनिर्णयः , सदुपक्रमादपि प्राक्तनादेकविज्ञानहेतुकसर्वविज्ञानात्परमात्मपरत्वं वाक्यस्येत्याह –

न चेति ।

वर्णकद्वयप्रयोजनं विभजते –

अत्र च पूर्वस्मिन्निति ।

पूर्ववर्णकगतपूर्वपक्षे ऎतरेयकवाक्यं हिरण्यगर्भोपास्तिपरम् । तत्सिद्धान्ते तु तद्वाक्यं ब्रह्मभावनापरं ब्रह्मत्वप्रतिपादनद्वारेणार्थात् तद्भावनायां पुरुषप्रवृत्तिहेतुरित्यर्थः । अस्मिंस्तु वर्णके पूर्वपक्षे छान्दोग्यवाक्यं सत्तासामान्ये ब्रह्मत्वसंपत्त्यर्थं , वाजसनेयिवाक्यं त्वात्मनो ब्रह्मत्वगोचरमिति विद्याभेदः । सिद्धान्ते द्वे अपि वाक्ये प्रत्यग्ब्रह्मैक्यगोचरे इति भेदोऽनन्तरोक्तत्वात् ज्ञायत एवेति नोक्तः । श्रुतिद्वयेऽपि विद्यैक्ये सदात्मभ्यामुपक्रमः । कृतः किमिति तत्रोचुराचार्या न्यायसंग्रहे ?॥ तद्यथा - तत्त्वंपदयोः श्रौतसामानाधिकरण्यस्य वाच्यार्थे भेदादनुपपत्तौ तत्परिहाराय लक्षणाऽऽश्रीयते । तत्र लक्ष्यमाणावपि तत्त्वमर्थौ यदि भेदेनैव लक्ष्येते , तर्हि तत्रापि लक्षणान्तरं स्यादित्यनवस्था स्यात् , सा मा भूदिति लक्ष्यमाणार्थैक्यमेव युक्तम् । ततस्त्वंपदार्थो ब्रह्मपर्यन्तस्तत्पदार्थोऽपि प्रत्यगात्मपर्यन्तो लक्षणीयः । तथा च वाजसनेयिवाक्यं त्वमर्थं तदर्थपर्यन्तं लक्षयति , छान्दोग्यवाक्यं तु तदर्थं त्वमर्थपर्यन्तं लक्षयतीत्यर्थैक्याद्विद्यैक्यमिति ॥१६॥१७॥

इत्यष्टममात्मगृहीत्यधिकरणम् ॥

कार्याख्यानादपूर्वम् ॥१८॥ सन्दिग्धसदुपक्रमस्य वाक्यशेषान्निर्णयवदशिष्यन्त आचामन्तीत्यादेर्वर्तमानापदेशत्वेन विधित्वसन्देहे सत्यशिष्यन्नाचामेदित्यादिवाक्यशेषादाचमनविधिपरत्वं निर्णयमिति पूर्वपक्षणात्सङ्गतिः ।

अनशब्दस्य प्राणवृत्तौ योगमाह –

अननमिति ।

अननं चेष्टां करोतीत्यन इत्यर्थः ।

‘अनग्नं कुर्वन्तो मन्यन्ते’ इति श्रुतौ मन्यतेर्ज्ञानार्थत्वाद् भाष्ये चिन्तनत्वेन व्याख्याय निर्देशो न युक्तः ; चिन्तनशब्दस्य ध्यानवाचित्वादित्याशङ्क्याह –

तद्ध्यानपर्यन्तमिति ।

अनग्नतावदस्य स्तुत्यर्थत्वेनोपपत्तौ सत्यां वाक्यभेदकल्पनानुपपत्तेरुभयविधित्वमशक्यशङ्कमित्यभिप्रेत्याह –

खुररवमात्रेणेति ।

यथा ह्यनिर्णीयैव खुरशब्दमात्रेणाश्वो धावतीत्युच्यते एवमिदमपीत्यर्थः ।

सिद्धान्तबीजमाशङ्क्य पैहरति –

यद्यपीति ।

अनृतवदनप्रतिषेधे इति स्मार्ते इति च द्वे सप्तम्यावनादरार्थे । सत्यपि स्मार्तेऽनृतवदनप्रतिषेधे तमनादृत्य यथा नानृतं वदेदिति प्रतिषेधो ज्योतिष्टोमाङ्गत्वेनार्थवांस्तथाऽऽचमनविधिरपि प्राणोपास्त्यङ्गत्वेनार्थवानित्यर्थः ।

स्मार्तोऽनृतवदनप्रतिषेधः पुरुषार्थत्वाज्ज्योतिष्टोमे न प्राप्नोतीति ज्योतिष्टोमे पृथक्प्रतिषेधोऽर्थवान् , आचमनविधिस्तु स्मार्तो ‘द्विजो नित्यमुपस्पृशे’दित्यादिः कलकर्मगोचरः प्राणोपासनेऽपि प्राप्नोतीति तदङ्गाचमनविषयत्वे श्रुतेरनुवादकत्वं स्यादित्याह –

क्रत्वर्थपुरुषार्थयोरित्यादिना ।

ननु नित्यश्रुत्यर्थानुवादित्वमनित्यायाः स्मृतेः किं न स्यादत आह –

न च स्मार्तस्येति ।

स्मृत्यनुमितश्रुतेर्व्यापकविषयत्वात्तत्सिद्धार्थानुवादिनी श्रुतिः स्मृत्यपेक्षयाऽप्यनुवादिनी स्यादित्यर्थः । अत एवाचमनस्यान्यतः प्राप्तत्वादाचमनवासोदृष्ट्योरुभयोरपि न विधानमित्यर्थः ।

प्रथमपक्षं निराकृत्य पुनरपि मध्यमे पक्षेऽधिकं दूषणं वक्तुं न चायमित्यादिभाष्यं व्याचष्टे –

स्तोतव्याभाव इत्यादिना ।

आचमनपर्यालोचनयाऽनग्नता वादो न स्तुत्यर्थ इत्युक्तम् , अनग्नतासङ्कल्पपर्यालोचनयाप्येवमेवेत्याह –

अपि च मानान्तरेति ।

स्तावकः स्तुतिहेतुरित्यर्थः ।

आचमनस्यान्यतः प्राप्तिमुक्तां निगमयति –

न चाचमनमिति ।

प्राणविद्याङ्गत्वेन यदा आचमनं विधीयते , न त्वनूद्यते , तदा नैमित्तिके नित्याधिकारस्य प्रसङ्गसिद्धेरावृत्त्यनाक्षेपाच्छुद्ध्यर्थत्वं प्राणविद्योपकारार्थत्वं चेत्युभयार्थत्वमाचमनस्य स्यात् ।

सिद्धान्ते त्वाचमनानुवादेन वासोदृष्टेर्विधानान्नायं प्रसङ्गः ; दृष्टेः शुद्ध्यर्थाचमनसंबन्धस्यानुवादसामर्थ्यसिद्धेरकल्प्यत्वादित्येवमर्थपरत्वेन भाष्यं व्याचष्टे –

अपि चैकस्य कर्मण इति ।

परिधानार्थता चेति भाष्ये परिधानशब्दः परिदधतीति श्रुतिगतपरिधानं वदन्नुपकारपरः ।

अशब्दत्वान्न सर्वान्नाभ्यवहारश्चोद्यत इति भाष्योक्तमयुक्तम् , सर्वान्नदृष्टेरपि सिद्धान्तसंमताया अश्रुतत्वादित्याशङ्क्याह –

अशब्दत्वं चेति ।

शब्दं दृश्यं शब्दप्रकाशितं ज्ञेयं प्राणस्य सर्वान्नत्वं तन्नान्तरीयकत्वेन दृष्टिर्ज्ञप्तिशब्देन क्रियमाणोपलभ्यते , अभ्यवहारस्तु न क्रियतेऽपीति न बुद्धिस्थ इति वैषम्यमित्यर्थः ।

कथंचिद्योग्यतामात्रेणेति ।

प्राणस्य समस्तमन्नं श्रुतं प्राणविच्च तदात्मनि , तेनापि सर्वमन्नमभ्यवहर्तव्यमिति योग्यतामात्रेणेत्यर्थः ।

प्रायेणेति ।

माध्यन्दिनानां विधिदर्शनात्प्रायशब्दः ॥१८॥

इति नवमं कार्याख्यानाधिकरणम् ॥

समान एवं चोभेदात् ॥१९॥

पूर्वत्र प्राप्ताचमनानुवादेनानग्नताचिन्तनं विधेयमित्युक्तम् , इह तु वाक्ययोः कस्य विधित्वं कस्य वानुवादत्वमित्यनिश्चयाद् द्वयोरपि विद्याविधित्वमिति पूर्वपक्षमाह –

इहेति ।

अभ्यासाधिकरणन्यायमेव प्रकृते योजयति –

द्वयोरिति ।

निर्गुणे हि कर्मणि विहिते तदनु गुणो विधीयते , यथाऽग्निहोत्रं जुहोतीति विहितनिर्गुणकर्मानुवादेन दध्ना जुहोतीति दधिगुणः ।

शाण्डिल्यविद्याविध्योस्तूभयोरपि सगुणत्वान्नान्यतरस्यानुवादतेत्याह –

न च गुणान्तरेति ।

सगुणत्वेऽपि द्वयोर्वाक्ययोरन्यतरस्यानुवादत्वं भवति , यथा’’ऽऽग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवती’’ति कालद्वयान्विताग्नेयविध्यन्तर्भावात् ‘‘यदाग्नेयोष्टाकपालोऽमावास्यायां भवति’’ इत्येककालाग्नेयवाक्यस्यानुवादता , न तथेह वाक्यद्वयार्थयोरितरेतरत्रान्तर्भाव इति गमयितुं गुणान्तरेत्यन्तरशब्दः । अग्निरहस्ये हि ‘‘स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपमाकाशात्मानम् कामरूपिणं मनोजवसं सत्यसकल्पं सत्यधृतिं सर्वगन्धं सर्वरसं सर्वा दिशोऽनुसंभूतं सर्वमिदमभ्यात्तमवाक्यनादरं” “यथा व्रीहिर्वा यवो वा’’ इत्यादयो बहुतरा गुणा आम्नाताः , आरण्यके तु ‘मनोमयोऽयं पुरुषो भाः सत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्य वशी’ इत्यादयः स्तोकाः । तत्र विशित्वादयो नाग्निरहस्ये , कामरूपित्वादयश्च नारण्यकेऽत इतरेतरानन्तर्भावान्नानुवादतेत्यर्थः ।

अपि चैकमार्गेण विधित्वेऽधिका एव गुणाः श्रूयेरन् , न तु समाना मनोमयत्वादयः , अतोऽप्युभयत्र विद्याविधिरित्याह –

समानगुणानभिधानेति ।

पूर्वपक्षं निरस्यति –

नेति ।

सिद्धान्तं प्रतिजानीते –

ऎककर्म्यमिति ।

ऎकविद्यमित्यर्थः ।

एकविद्यात्वे हेतुमाह –

एकत्वेनेति ।

उभयत्र मनोमयत्वादिगुणविशिष्टपुरुषप्रत्यभिज्ञानादित्यर्थः ।

ननु समानासमानगुणवत्तयोभयोरपि वाक्ययोरतुल्यत्वात् क्व विद्याविधिः ? क्व वा गुणविधिरिति ? न ज्ञायते , अत आह –

न चागृह्यमाणेति ।

हस्तिनां समूहो हास्तिकम् । अश्वानां समूहोऽश्वीयम् । शक्तियष्टिधनुःकृपाणप्रासाः प्रहरणानि येषां ते तथोक्ताः । ऋग्वेदे यजुर्वेदे च श्रूयमाणज्योतिष्टॊमस्य तावदेकत्र विधिरन्यत्र गुणविध्यर्थमनुवाद इति स्थिते क्व विधानमित्यनिर्णयप्राप्तौ यजुर्वेदे दीक्षणीयाद्यङ्गभूयस्त्वेन तत्रैव विधीयत इति सिद्धान्तितं भेदलक्षणे । एवमत्रापि धर्मभूयस्त्वादग्निरहस्ये विद्याविधिनिर्णय इत्यर्थः । यत्तु केशवेनोक्तं - सिद्धे कर्मण उत्पत्त्यैक्ये प्रयोगविधिः क्वेति वीक्षायामङ्गभूयस्त्वेन प्रयोगविधिस्तत्र निर्णीतः , अत्र पुनर्विद्योत्पत्त्यैक्यमेव न सिद्धमिति मुधा भूयस्त्वन्यायोपन्यासः - इति । तन्न ; यतोऽत्रापि प्रत्यभिज्ञया विद्यैक्ये सिद्धे क्वोत्पत्तिरिति निर्णीयते ।

न च - अङ्गभूयस्त्वं प्रयोगविधिनिर्णायकं नोत्पत्तिविधिनिर्णायकमिति –

वाच्यम् ; उत्पत्तेः प्रयोगाऽविनाभूतत्वेन प्रयोगगमकादङ्गभूयस्त्वादुत्पत्तेरप्यनुमातुं युक्तत्वादिति ।

अनुवादमात्रस्यापीति ।

आग्नेयैककालत्वादिविषयस्येत्यर्थः । भाः प्रकाशात्मकाः सत्यः परमार्थः तस्मिन्मनोमयपदप्रकृतिभूतमनःशब्देन प्रस्तुते हृदयेऽन्तर्यथा व्रीह्यादिस्तथा तावत्प्रमाणः पुरुष आस्ते । स एव सर्वस्य वशीत्यादिलक्षणः ॥१९॥

इति दशमं समानाधिकरणम् ॥

संबन्धादेवमन्यत्रापि ॥२०॥ ‘आप एवेदमग्र आसुः ता आपः सत्यमसृजन्त’ ।

सत्यमिति ।

हिरण्यगर्भ उच्यते । तच्च सत्यं ब्रह्म महद् इत्युपक्रम्य तत्रैवं सति यत्तत्सत्यं हिरण्यगर्भाख्यं सोऽसावादित्यापेक्षया पुल्लिङ्गप्रयोगः । क आदित्यः ? किं मण्डलमेव ? न । किं तर्हि ? ‘य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुष’ इति तस्यैव सत्यस्य ब्रह्मणोऽधिदैवतमध्यात्मं चादित्यचाक्षुषपुरुषरूपेणावस्थानमुक्त्वा ‘तावेतावन्योन्यस्मिन्प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः प्राणैरयममुष्मिन्निति’ इतरेतरव्यतिषक्तत्वमुक्त्वाऽऽदित्यपुरुषस्य य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिरः , भुव इति बाहू , सुवरिति प्रतिष्ठा , पादावित्यर्धः , इति व्याहृतिशरीरत्वमुक्त्वा तस्योपनिषदहरित्यादित्यपुरुषस्याहर्नामत्वमुक्तम् । अनन्तरं योऽयं दक्षिणेऽक्षन् पुरुषस्तस्यापि भूरिति शिर इत्यादिना व्याहृतिशरीरत्वमुक्त्वा तस्योपनिषदहमित्यहंनामत्वमुक्तम् ।

उपनिषदिति ।

देवतामुपनिगमयतीति देवताप्रकाशकं रहस्यं नाम भण्यते । अहःशब्दः प्रकाशवचनः । अहंशब्दः प्रत्यगात्मत्ववाची । एते उपनिषदौ सत्यस्य ब्रह्मणः स्थानभेदेन व्यवस्थयाऽनुचिन्तनीये , उत द्वे अप्युभयत्रेति स्थानभेदात्सत्यब्रह्मैक्याच्च संशये संगतिगर्भं पूर्वपक्षमाह-यद्येकस्यामपीति ।

ननु तस्योपनिषदहमिति चादित्यमण्डलाक्षिस्थानविशिष्टस्य सत्यब्रह्मणः परामर्शात्कथमुपनिषदोः संकर इति सिद्धान्ताशयमाशङ्क्याह –

तस्येति चेति ।

तस्येति शब्दस्य प्रकृतपरामर्शित्वात्स्थानावच्छिन्नस्य च प्रकृतत्वादुपनिषदोर्मिथोऽसंकर इति हि सिद्धान्ताशय इत्यर्थः ।

एवमनूदितसिद्धान्ताशयं दूषयति –

सत्यस्य चेति ।

सत्यं प्रकृतावलम्बि सर्वनाम , प्रकृतमिति च प्राधान्येन पूर्वमवगतमुच्यते , अतः सत्यं ब्रह्मैव प्रधानं परामृश्यते , न गुणभूतः स्थानविशेषः । नापि तद्वैशिष्ठ्यम् ; तस्यापि स्वरूपधर्मत्वेनोपसर्जनत्वात् , तथा च सत्यस्यैक्यादुपनिषदोः संकरः इत्यर्थः ।

पूर्ववदिति ।

शाण्डिल्यविद्यावदित्यर्थः ॥२०॥

सत्यं न गुणभूतं स्थानमात्रं तच्छब्देन परामृश्यते , नापि तद्वैशिष्ठ्यं धर्मः , किं तु स्थानविशिष्टं ब्रह्मैव ; य एष एतस्मिन्मण्डले पुरुष इति तथैव प्रकृतत्वात् , तथा च विशिष्टस्य विशिष्टान्तरेऽननुगमान्नोभयत्रोभयत्रोभयनामचिन्तनमिति सिद्धान्तयति –

सत्यं यत्रेत्यादिना ।

तत्त्वे हीति ।

विशिष्टयोरेकत्वेऽन्तरादित्येऽन्तरक्षिणीत्युपदिष्टहिरण्मयपुरुषयोरेकत्वाद् रूपाद्यतिदेशो न स्यादतिदेशस्य भिन्नाधिष्ठानत्वादित्यर्थः । ।२१॥२२॥

इत्येकादशं संबन्धाधिकरणम् ॥

संभृतिद्युव्याप्त्यपि चातः ॥२३॥ यद्यपि वैश्वानरषोडशकलादिविद्यानामितरेतरमाधिदैविकविभूतिप्रत्यभिज्ञानं ब्रह्मसंबन्धप्रत्यभिज्ञानं चाविशिष्टम् ; तथापि तासु नेतरेतरगुणोपसंहारः शङ्क्यते , तासां प्रत्यक्षविधिविहितत्वेन भेदनिश्चयात्संभृत्यादीनां त्वश्रुतविधिकत्वात्परिशिष्टोपदेशात्मकखिलग्रन्थशिष्टत्वाच्चोपनिषदुदितविद्याशेषत्वमाशङ्क्यते । ज्येष्ठा ज्येष्ठानि । छन्दसि बहुवचनस्य डादेशः । ब्रह्मज्येष्ठानि वीर्याणि पराक्रमविशेषाः । अन्यैर्हि पुरुषैः सहायानपेक्ष्य विक्रमाः संभ्रियन्ते । तेन तत्पराक्रमाणां न त एव नियतपूर्वभावित्वरूपकारणत्वेन ज्येष्ठाः , किं तु तत्सहकारिणोऽपि । ब्रह्मवीर्याणां तु ब्रह्मैव ज्येष्ठमनन्यापेक्षं ब्रह्म जगज्जन्मादि करोतीत्यर्थः । किंचान्येषां पराक्रममाणानां बलवद्भिर्मध्ये भङ्गोऽपि भवति , तेन ते स्ववीर्यानि न संबिभ्रति , ब्रह्मवीर्याणि तु ब्रह्मणा संभृतानि अविघ्नेन संभृतानीत्यर्थः । तच्च ज्येष्ठं ब्रह्म अग्ने इन्द्रादिजन्मनः प्रागेव दिवं स्वर्गमाततान व्याप्तवद् नित्यमेव विश्वव्यापकमित्यर्थः ।

देशतोऽपरिच्छेदमुक्त्वा कालतोऽप्याह –

ब्रह्म भूतानामिति ।

जज्ञ इत्यस्योत्पत्तिवचनत्वं व्यावर्तयति –

आसेति ।

पूर्वाधिकरणे स्थानविशेषादनुपसंहार उक्तः । तस्यातिदेशोऽयम् ।

अस्याधिकाशङ्कामाह –

यद्यपीत्यादिना ।

आयतनभेदपरिग्रहेणेति ।

हृदयाद्यायतनं मा भूदायतनविशेषावरोधाच्छाण्डिल्यादिविद्यासु संभृत्यादीनामुपसंहारस्त्रैलोक्यात्मकविषयासु विद्यासु आयतनाभावात् तासूपसंहारो भविष्यतीत्यभ्यधिकाशङ्कान्तरमाह –

षोडशकलाद्यासु चेति ।

एकस्यां विद्यायां ये गुणा असाधारणास्ते यद्यन्यत्रापि श्रूयन्ते , तत्र विद्यैक्यं गुणोपसंहारश्च , यथाऽग्निरहस्ये बृहदारण्यके च मनोमयत्वाद्यसाधारणगुणप्रत्यभिज्ञानाद्विद्यैक्यं न तु साधारणगुणमात्रश्रवणं विद्यैक्यगमकमतिप्रसङ्गात् ।

तत्र किं संभृत्यादिविद्यायाः शाण्डिल्यादिविद्यानां चासाधारणगुणसाम्यादेकत्वमुत साधारणगुणसाम्यादथ वोभयत्र ब्रह्ममात्रप्रत्यभिज्ञानात् , नाद्य इत्याह –

मिथः समानेति ।

समानगुणेत्यसाधारणगुणसाम्यं विवक्षितम् । शाण्डिल्यादिविद्यागतगुणश्रवणं नास्तीत्यप्यसाधारणगुणाभिप्रायम् ।

द्वितीयं प्रत्याह –

या तु काचिदिति ।

द्युव्याप्त्यादिगुणास्तु यद्यपि संभृत्यादिविद्यायां शाण्डिल्यादिविद्यायां च समाः ; तथापि तेषां वैश्वानरषोडशकलादिविद्यास्वपि साधारण्येन तासामपीतरेतरमैक्यापादकत्वेनातिप्रसङ्गित्वान्न विद्यैक्यबोधनद्वारेण संभृत्यादिगुणकर्षकत्वं , किं तु शाण्डिल्यादिविद्याप्रकरणपठितत्वात्तावन्मात्रमेव शाण्डिल्यादिविद्यासु स्वीकर्तव्यमित्यर्थः ।

तत्रैतत्प्रत्यभिज्ञानाभावादिति ।

संभृत्यादिप्रत्यभिज्ञानाभावादित्यर्थः । इत्युक्तम् । संभृतिद्युव्याप्तीति सूत्रेणेति शेषः ।

तृतीयं प्रत्याह –

ब्रह्माश्रयत्वेन त्विति ।

तदिदमुक्तमिति ।

आधिदैविकविभूतेः साधारण्यात्संभृत्याद्यनाकर्षकत्वम् ब्रह्मप्रत्यभिज्ञायाश्चातिप्रसक्तत्वं चेत्यर्थः । तत्रापि आधिदैविकविभूतेर्बहुविद्यासाधारणत्वेनाऽसाधारणसंभृत्यादेः सकाशाद्व्यावृत्तत्वात्तदनाकर्षकत्वं संभ्रुत्यादयस्त्विति भाष्येणोक्तम् । न च ब्रह्मसंबन्धमात्रेणेत्यादिना च ब्रह्मप्रत्यभिज्ञाया अप्रयोजकत्वमुक्तमिति विवेकः ।

संभृतिद्युव्याप्तीत्येतत्सूत्रपदं प्रगृह्यत्वभावाय द्वन्द्वैकवद्भावेन व्याचष्टे –

तस्मादिति ।

अत इति सूत्रपदेन पूर्वाधिकरणोक्तस्थानभेदो न परामृश्यते ; तस्य षोडशकलादिविद्यास्वभावेनाव्यापकत्वात् , किं तु यथा तत्रादित्यविशिष्टब्रह्मणोऽक्षिविशिष्टब्रह्मणश्चाप्रत्यभिज्ञानमुक्तमेवमिहाप्यसाधारणगुणप्रत्यभिज्ञाऽभावोऽस्त्यसावत इति निर्दिश्यत इत्याह –

प्रत्यभिज्ञानाभावादिति ।

प्रत्यक्षविध्यभावेऽपि प्रत्यभिज्ञानवर्जनात् । कल्पयित्वा विधिं विद्या खिलोक्तापीह भेदित ॥१॥२३॥

इति द्वादशं संभृत्यधिकरणम् ॥

पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥२४॥ छान्दोग्यशाखाविशेषे तावदेका विद्याऽधिगता, पुरुषो वाव यज्ञस्तस्य यानि चतुर्विंशतिवर्षाणि तत्प्रातःसवनम् , चतुश्चत्वारिंशद्वर्षाणि माध्यन्दिनम् , अष्टाचत्वारिंशत् तृतीयं सवनम् । यदशिशिषति पिपासति यद्रमते साऽस्य दीक्षा अथ यद्धसति जक्षति तत् स्तुतशस्त्रे , शब्दवत्त्वसामान्यादिति दीक्षादिकल्पना । तं चेदेतस्मिन्वयसि किं चिद् व्याध्याद्युपतपेत्स ब्रूयात् प्राणा वा वसव इदं मे प्रातःसवनं माध्यन्दिनं सवनमनुसन्तनुतेत्यादिराशीः । सोन्तवेलायामेतत्त्रयं प्रतिपद्येताऽक्षितमस्यच्युतमसि प्राणसंशितमसीति मन्त्रप्रयोगः । तैत्तिरीयके तु पठ्यते ‘‘तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बर्हिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशुस्तपोऽग्निर्दमः शमयिता दक्षिणा वाग्घोता प्राण उद्गाता चक्षुरध्वर्युः’’ इति विषयविवेको भाष्यटीकयोर्व्याख्यानार्थं दर्शितः । अत्र तैत्तिरीयगतयोर्विदुषो यज्ञस्येति षष्ठ्योः सामानाधिकरण्यवैयधिकरण्याऽनवधारणात्संदेहः ।

असाधारणगुणप्रत्यभिज्ञानाभावात्संभृत्यादौ विद्याभेद उक्तः , इह त्वसाधारणगुणप्रत्यभिज्ञानाद्विद्यैक्यमिति पूर्वपक्षयति –

पुरुषयज्ञत्वमिति ।

पुरुषस्य यज्ञत्वं पुरुषयज्ञत्वं पुरुषे यज्ञत्वसंपत्तिस्तस्या अविशेषादित्यर्थः । तैत्तिरीयके पुरुषयज्ञत्वसंपत्तिरसिद्धा , विदुषो यज्ञस्येति विद्वत्संबन्धियज्ञप्रतीतेः ।

न चैते षष्ठ्यौ समानाधिकरणे ; आत्मा यजमान इति विदुष आत्मनो यजमानत्वनिर्देशाद् , एकस्य च यज्ञत्वयजमानत्वविरोधादत आह –

न च विदुष इति ।

यज्ञस्यात्मेत्यत्रात्मशब्दस्य स्वरूपवचनत्वे सति यत्फलितं तदाह –

यज्ञस्य स्वरूपमिति ।

पुरुषस्यैव यदा यज्ञत्वं संपाद्यते , तदा तत्स्वरूपमेव यजमान इति न विरोध इत्यर्थः ।

अत एव - विद्वद्यज्ञयोश्चेतनाचेतनत्वाद्विदुषो यज्ञस्येति षष्ठ्योः सामानाधिकरण्यानुपपत्तिरिति चोद्यं - निरस्तम् ; पुरुषैक्येन संपादितस्य यज्ञस्य चेतनत्वेन विद्वत्त्वसंभवादित्याह –

तस्य चेति ।

आत्मा यजमान इत्यनेन यज्ञस्वरूपं यजमान इत्युच्यत इत्यभिहितं , तत्किं मुख्यमुत गौणं , न प्रथम इत्याह –

न हि यज्ञस्वरूपमिति ।

न केवलं यज्ञस्वरूपस्य मुख्ययजमानत्वासंभवः , विदुषो यज्ञस्येति षष्ठ्योश्च न मुख्यसामानाधिकरण्यसंभव इत्याह –

चेतनाऽचेतनयोश्चेति ।

विद्वान् हि चेतनस्तस्याऽचेतनयज्ञैक्यायोग इत्यर्थः ।

वैयधिकरण्यपक्षे तु षष्ठ्योरुपपत्तिमाह –

आत्मनस्त्वित्यादिना ।

यजमान आत्मेत्यात्मोद्देशेन यजमानत्वं विहितम् ।

द्वितीयपक्षमाशङ्कते –

इतरथेति ।

दूषयति –

न च सत्यामिति ।

पुरुषाङ्गेषु पत्न्यादिकल्पनात्पुरुषे यज्ञत्वकल्पनसंभव इति केशवो वक्ति । तस्यैतं ग्रन्थं व्याचक्षीत अवयवेषु स्वगत्या संपत्तिराश्रिता , पुरुषे तु षष्ठ्योर्वैयधिकरण्येन मुख्यार्थः संभवति ।

अपि च तस्यैवं विदुष इति भाष्यमुपादाय व्याचष्टे –

अनुवादश्रुतौ सत्यामिति ।

विद्वत्संबन्धियज्ञानुवादेन तस्य विद्वदङ्गैरङ्गकल्पनादेकवाक्यता न प्रतीयते । तव तु विद्वान् यज्ञस्तस्य चात्मादयो यजमानादय इति विध्यावृत्त्या वाक्यभेद इत्यर्थः । तस्मान्न्यासमेषां तपसामतिरिक्तमाहुरिति ॐमित्यात्मानं युञ्जीतेति च ससंन्यासात्मविद्या प्रक्रान्ता ॥२४॥

इति त्रयोदशं पुरुषविद्याधिकरणम् ॥

वेधाद्यर्थभेदात् ॥२५॥ अन्यत्रानुपसंहारसिद्ध्यर्थं मन्त्रकर्मणाम् । सन्निधौ श्रूयमाणानां विद्याङ्गत्वं निरस्यते ॥२॥ पूर्वत्रात्मविद्यासन्निधौ श्रवणात्तैत्तिरीयशाखागतः पुरुषयज्ञो विद्याङ्गमिति स्वीकृत्यायुर्वृद्धिफलविद्याया भेद उक्तः ।

तर्हि प्रवर्ग्यादीनामपि विद्यासन्निध्यविशेषाद्विद्याङ्गत्वमिति पूर्वपक्षमाह –

सफला हीति ।

ननु मा भूदाकाङ्क्षालक्षणं प्रकरणं , सन्निधिलक्षणं तु तत्किं न स्यादत आह –

न चाऽसति सामान्यसंबन्धे इति ।

काम्येष्टीनां काम्ययाज्याकाण्डस्य च समाख्यैक्यात्सिद्धे हि सामान्यसंबन्धे प्रथमेष्टेः प्रथमो मन्त्रो द्वितीयाया द्वितीय इति सन्निधेर्विशेषसंबन्धो दृष्टः , न तु सन्निधिमात्रं विनियोजकमित्यर्थः ।

अङ्गप्रधानयोरितरेतराकाङ्क्षालक्षणप्रकरणाऽनुपलम्भेऽप्यङ्गाकाङ्क्षया प्रधानस्याप्याकाङ्क्षामुत्थाप्य प्रकरणव्यक्तेः सामान्यसंबन्धसिद्धौ सन्निधेर्विद्याविशेषाङ्गत्वं मन्त्रकर्मविशेषाणामिति पूर्वपक्षमुपपादयति –

मा नामेति ।

रक्तपटन्यायेति ।

यथा पटो भवतीति वाक्यस्यानाकाङ्क्षत्वेऽपि सहोच्चारितरक्तपदस्याकाङ्क्षयेतरस्याप्याकाङ्क्षामुत्थाप्य रक्तः पटो भवतीति वाक्यपर्यवसानमेवमिहापीति ।

नन्वेवमुभयसंबन्धेऽपि कस्याङ्गत्वमत आह –

तत्रापीति ।

कल्पनास्पदं कल्पनालम्बनम् । अवरोहात् उत्तरान्निवर्तनादित्यर्थः । पिण्डपितृयज्ञाधिकरणं समन्वयसूत्रेऽनुक्रान्तम् ।

सन्निधिसामर्थ्यान्मन्त्रादीनां विद्याङ्गत्वविध्यनुमानं भाष्योक्तमुपपादयति –

इदं खल्विति ।

आकाङ्क्षोत्थापनात्प्रकरणव्यक्तिमुक्त्वा विद्यावाक्यस्य मन्त्रकर्मवाक्ययोश्चैकविशिष्टार्थबोधकत्वेन वाक्यैकवाक्यत्वकल्पनामाह –

उत्थाप्य चेति ।

वाक्याल्लिङ्गकल्पनामाह –

असमर्थस्य चेति ।

सामर्थ्यमात्रेणाप्यशाब्दस्यान्वयानुपपत्तेर्लिङ्गबलाच्छ्रुतिकल्पनामाह –

न च सत्यपीति ।

अविनियुक्तमिति च्छेदः । असौ सन्निधिरकस्माद्विना विषयेणाश्रयितुं न युक्त इति भाष्यार्थः । लोकवेदयोरविशिष्टस्तु वाक्यार्थः , तत्र मन्त्राणमनुष्ठेयार्थप्रकाशकत्वेनार्थवत्त्वं वक्तव्यं नाविवक्षितार्थत्वमिति सूत्रार्थः ।

प्रवर्ग्यादीनामन्यार्थत्वेन विनियोगं भाष्योक्तमुपपादयति –

यद्यपि चेति ।

नन्वेवमपि उपसत्संबन्धोऽस्तु प्रवर्ग्यस्य , कथं कर्मसंबन्धस्तत्राह –

उपसदामिति ।

यत्रोपसदस्तत्र कर्मणि प्रवर्ग्य इति वाक्येन सामान्यतोऽवगतं कर्म , विशेषेण तु केनास्य संबन्धः ? किं प्रकृतिविकृतिभ्यामुत प्रकृत्यैवेति । केवलविकृतिप्रवेशस्त्वनाशङ्क्यः ; प्रकृतावुपसदां प्रत्यक्षत्वेन तत्परित्यागकारणाभावात् ।

तत्र निर्णयमाह –

यद्यपीति ।

कर्मोपस्थापिका उपसदः प्रकृतावेव प्रत्यक्षाः , विकृतौ त्वतिदेशद्वारेणानुमानिका इति प्रकृतावेव प्रवर्ग्यनिवेश इत्यर्थः ।

आस्तामुपसदां प्रत्यक्षत्वाप्रत्यक्षत्वचिन्ता , अनारभ्याधीतत्वादेव प्रवर्ग्यस्य प्रकृतावेव निवेशः सिद्यतीत्याह –

अपि चेति ।

चोदकेन अतिदेशेन । शेषलक्षणे स्थितम् - तत्सर्वार्थमविशेषात् (जै.ब्र.अ ३ पा.३.सू.३५) । अनारभ्य कंचित्क्रतुमधीयते ‘यस्य खादिरः स्रुवो भवति छन्दसामेव रसेनावद्यति यस्य पर्णमयी जुहू’रित्यादि । तत्र किं खादिरत्वादि प्रकृतौ विकृतौ च निविशत उत प्रकृतावेवेति विशये तत् खादिरतादि सर्वार्थम् ; प्रकृत्यर्थं अप्रकरणात् । न हि कस्यचित्प्रकरणे इदं श्रुतम् । तत्र क्रतुमात्रनियतस्रुवादिद्वारेण वाक्यात् सर्वार्थमिति प्राप्ते – राद्धान्तः - प्रकृतौ वाऽद्विरुक्तत्वात् (ब्र.अ.३पा.३.सू.३५) प्रकृतिविकृतिगामित्वे हि खादिरतादेः विकृतावतिदेशतोऽनारभ्याधीतादप्यस्मादुपदेशात् प्राप्तेर्द्विरुक्तत्वं स्यात् , तच्चायुक्तमतिदेशतः प्राप्तौ प्राप्तप्रापणवैयर्थ्यात् । न चोपदेशतः प्राप्त्याऽतिदेशवैयर्थ्यमाशङ्क्यम् ; यतोऽयमुपदेशोऽतिदेशमन्तरेण न प्रवर्तितुमर्हति । तथा ह्ययं प्राप्तस्रुवाद्यनुवादेन खादिरत्वादिधर्ममात्रं विकृतौ विदधेद्विदध्याद् धर्मविशिष्टस्रुवादिविधानस्य गौरवादेवानुपपत्तेः । न चातिदेशेन विना विकृतौ स्रुवादिप्राप्तिः । तस्माद् द्विरुक्तत्वालाभाय प्रकृतावेव निवेश इति । एवमिहाप्यनारभ्याधीतत्वात्प्रवर्ग्यस्य प्रकृतौ विहितस्य सतोऽतिदेशेन विकृतावप्युपसदां प्राप्तिसिद्धेरद्विरुक्तत्वलाभाय प्रकृतौ वेति न्यायात् ज्योतिष्टोमे एवोपसदा सह विधानं युक्तमित्यर्थः । उपसद्वदुपसदा सहेति च निर्देश उपसदां तुल्ययोगक्षेमत्वं न प्रवर्ग्यसंबन्धविशेषहेतुत्वमिति ज्ञापनार्थः ।

ननु तर्हि सन्निधिवाक्याभ्यामुभयार्थत्वमस्तु , तत्राह –

सन्निधानादिति ।

नन्वेवमपि हृदयपदमात्रस्य विद्यायामङ्गत्वेन समवेतार्थप्रकाशकत्वेन सामर्थ्यं न पदान्तराणामत आह –

यथाऽग्नय इति ।

समवेतहृदयादिविशेषणीभूतस्वार्थप्रकाशकत्वद्वारा तद्विशिष्टसमवेतार्थप्रकाशकत्वादितरपदानामपि समवेतार्थत्वमिथर्थः ।

भाष्यकारैर्वाक्येन ज्योतिष्टोमे विनियुक्तस्यापि प्रवर्ग्यस्य सन्निधानाद्विद्यास्वपि विनियोगः बृहस्पतिसवस्येव स्वतन्त्राधिकारविहितस्य वाजपेये विनियोग इत्युक्तम् , तदयुक्तम् ; वाक्यात् सन्निधेर्दुर्बलत्वस्योक्तत्वादित्याशङ्क्याह –

यद्यपीति ।

प्रबलस्यापि वाक्यस्य न सन्निधिबाधकत्वम् ; विरोधाभावात् ; न हि बलवानित्येव राजा साधुजनान् बाधते । तदिह सन्निधिर्न वाक्यगम्यं ज्योतिष्टोमसंबन्धं प्रत्याचष्टे , अपि तु तमनुमत्यैव लिङ्गत्वमपि गमयति , इत्युभयाङ्गत्वं प्रवर्ग्यस्येत्यर्थः । तदनेन श्रुतिलिङ्गाधिकरण (ब्र.अ.३ पा.३ सू.७) मप्याक्षिप्तम् ।

ननु वाजपेयेनेत्यत्र न बृहस्पतिसवस्य वाजपेयाङ्गत्वं बोध्यते , किंतु कस्मिन् काले बृहस्पतिसवः कर्तव्य इत्यपेक्षायां वाजपेयानुष्ठानोत्तरकालता ; इष्ट्वेति क्त्वाप्रत्ययेन कालाभिधानादत आह –

अत्र हीति ।

अत्र हि पूर्वकालताऽभिधानमङ्गत्वेऽप्यविरुद्धम् । बृहस्पतिसवस्य वाजपेयोत्तराङ्गत्वात् , तत्र ‘‘धातुसंबन्धे प्रत्यया’’ इत्यधिकारविहितः समानकर्तृकत्ववाची च क्त्वाप्रत्ययो न कालमात्रविधौ घटत इत्यर्थः । क्त्वः क्त्वाप्रत्ययस्य । धातुसंबन्धे इत्युक्तेऽर्थाद् धात्वर्थान्तरसंबन्धो लभ्यते । धातोरित्येकत्वाधिकाराद्धातुस्वरूपसंबन्धे धातुद्वयापत्तेः । ततश्च धातुद्वयोपरि प्रत्ययविध्यनुपपत्त्या धातुशब्देन धात्वर्थलक्षणात् । एकस्य च धात्वर्थस्य स्वेन संबन्धायोगेन धात्वर्थान्तरलाभाच्चेति । समानकर्तृकत्वादेकप्रयोगतां तावदुपपादयति तत एवाङ्गाङ्गित्वसिद्ध्यर्थम् कथं च समान इति । कथं च समानः कर्ता स्यादेकप्रयोगतामन्तरेणेति शेषः ।

व्यतिरेकमुक्त्वाऽन्वयमाह –

यदीति ।

यद्येकः प्रयोगो भवेत्तर्ह्येव समानः कर्ता स्यादित्यनुषङ्गः ।

ननु भिन्नप्रयोगत्वेऽपि क्रिययोः कर्तृत्वाधिष्ठानपुरुषैक्यात् क्त्वाप्रत्ययोपपत्तिस्तत्राह –

प्रयोगाविष्टं हीति ।

करोतीति हि कर्ता भवति । अधिष्ठानलक्षणायां तु सैव दोष इत्यर्थः ।

धात्वर्थान्तरसंबन्धोऽपि प्रयोगैक्यगमकः , एकप्रयोगत्वमन्तरेण क्रिययोरसाधारणसंबन्धानिरूपणादित्याह –

धात्वर्थान्तरेति ।

भवत्वेकप्रयोगत्वं , ततः किं जातमत आह –

न चेति ।

प्रधानभेदे हि स्वतन्त्रत्वात्प्रयोगो भिद्येतेत्यर्थः । संबन्ध एकप्रयोगतां गमयतीत्युक्तम् ।

इदानीं स एव साक्षाद्गुणप्रधानभावं च गमयतीत्याह –

संबन्धश्चेति ।

ननु भवत्वङ्गाङ्गित्वं वाजपेयबृहस्पतिसवयोः , कस्य त्वङ्गत्वं ? कस्य वाङ्गित्वम् ? अत आह –

तत्रापीति ।

प्रकरणिनो वाजपेयस्य प्रधानत्वादङ्गित्वम् , बृहस्पतिसवस्य तु परप्रकरणे श्रूयमाणस्याङ्गत्वमित्यर्थः । नन्वेवं मीमांसकानां मुद्राभेदः कृतः । तथा हि – यदि बृहस्पतिसवेन यजेतेत्येतत् प्रकरणान्तरस्थबृहस्पतिसवविपरिवृत्त्यर्थम् , कस्तर्हि वाजपेयाङ्गत्वविधिः ? अथ विधिः , कथं प्रकरणान्तरस्थबृहस्पतिसवस्येह सन्निधिः ? न चैकमेव वाक्यं दूरस्थमपि कर्म सन्निधापयत्यन्याङ्गत्वेन च विधत्त इति युज्यते । तस्मात्प्रकरणान्तरे कौण्डपायिनवत्कर्मान्तरं बृहस्पतिसवः । बृहस्पतिसवनाम तु प्रसिद्धबृहस्पतिसवधर्मातिदेशार्थम् । तथा च तद्धर्मकं कर्मान्तरमेव वाजपेयाङ्गत्वेन विधीयते इति मतद्वयेऽपि संमतम् । एवं च कथं विनियुक्तविनियोगशङ्का ? सत्यम् ; अभ्युपेत्यवाद एषः । व्यवस्थितोदाहरणमिह खादिरत्वादिः ।

यदि साधिकारयोरपि कर्मणोः क्त्वाश्रुत्याऽङ्गाङ्गिभावः , तर्ह्यतिप्रसङ्ग इत्याशङ्क्य विशेषप्रदर्शनेन परिहरति –

न च दर्शेति ।

वाजपेयप्रकरणे समाम्नानाद्धि बृहस्पतिसवस्याङ्गत्वम् , इदं तु वाक्यमनारभ्याधीतमिति नाङ्गाङ्गित्वबोधकमित्यर्थः ।

ननु क्वचित्सोमयागप्रकरणे इदं वाक्यं श्रुतम् , अतः सोमाङ्गता दर्शपूर्णमासयोरिति , नेत्याह –

यदि त्विति ।

अनारभ्याधीतवाक्यार्थ एव तत्राप्यनूद्यत इत्यर्थः ।

अनुवादे लाभमाह –

तथा सतीति ।

अधिकरणं त्वत्रत्यमस्माभिः प्रथमसूत्रेऽनुक्रान्तम् ।

ननु यद्यप्येकपदसमवेतार्थता बहुपदसमवेतार्थताया दुर्बला ; तथापि विद्यासन्निध्यनुगृहीता हृदयमित्येकपदसमवेतार्थता विद्याङ्गत्वं मन्त्रस्य गमयिष्यतीत्यत आह –

न च सन्निध्युपगृहीतास्विति ।

मन्त्रमवस्थापयतीत्यत्रैकपदसमवेतार्थतेत्यनुषङ्गः । हृदयपदं विद्यायामभिचारे च समवेतार्थमिति साधारणम् , इतराणि तु पदानि विद्यायामसमवेतार्थानि , समवेतार्थानि त्वभिचारेऽतः कांस्यभोजिन्यायेन हृदयपदमितरपदानुरोधेनाभिचारमेव मन्त्रं गमयतीत्यर्थः ।

यत्त्वेकपदसमवेतार्थताया अस्ति सन्निधिरनुग्राहक इति , तन्न ; बहुपदसमवेतार्थतायाः सन्निधेरपि प्रबलेन वाक्येनानुगृहीतत्वादित्याह –

इतरपदैकवाक्यतापन्नस्येति ।

इतरपदैकवाक्यतापन्नस्याऽत एव वाक्यप्रमाणानुगृहीतस्याभिचारेऽपि समवेतार्थस्य हृदयपदस्याभिचारात्कर्मणोऽन्यत्र सन्निधिना चालयितुमशक्यत्वादिति योजना ।

यत्तु वाक्यलिङ्गाभ्यामन्यत्र विनियुक्तयोरपि मन्त्रकर्मणोः सन्निधानाद्विद्यायामपि तदविरोधेन विनियोगसंभवादुभयार्थत्वमित्युक्तं , तदनूद्य परिहरति –

कस्मात्पुनरित्यादिना ।

श्रुतिलिङ्गयोरिति ।

यत्र ह्येक एव शेष एकेन प्रमाणेनैकशेषिणा संबद्धत्वेन बोधितः स एव प्रमाणान्तरेण शेष्यन्तरार्थत्वेन बोध्यते , तत्रैकेनैव संबन्धे शेषस्य निराकाङ्क्षत्वादपरसंबन्धो विरुध्यते । तदनयोः प्रमाणयोः परस्परविषयापहारेण भवितव्यम् । अत एकशेषविषययोर्भिन्नशेषिसंबन्धबोधिनोः प्रमाणयोर्बाध्यबाधकत्वे स्थिते तदर्थे किं बलीय इति चिन्ता क्रियते श्रुतिलिङ्गसूत्रेणेत्यर्थः । अत एव विनियुक्तविनियोगेऽपि वैषम्यमुक्तम् । तत्र हि तुल्यबलत्वात्प्रमाणयोरुभयार्थत्वमिति । ननु नेदं श्रुतिलिङ्गविरोधोदाहरणम् ।

तथा हि –

किमैन्द्र्या गार्हपत्यमिति द्वितीयातृतीयाश्रुत्योः पदान्तरानपेक्षयोर्मन्त्रगतेन्द्रप्रकाशनसामर्थ्येन विरोध उच्यते ? किंवा पदान्तरैर्वाक्यानापन्नयोः ? प्रथमकल्पानुपपत्तिमाशङ्कते – यद्यपीति ।

द्वितीया हि गार्हपत्यः किंचित्प्रतिशेषीति वक्ति , तच्च कांचिदाग्नेयीमृचं प्रति शेषित्वेऽपि चरितार्थमिति नैन्द्र्या इन्द्रप्रकाशनसामर्थ्यं बाधेत , ऐन्द्र्येति च तृतीयैन्द्र्याः किंचित्प्रति शेषत्वमाह , तच्च तस्या इन्द्रं प्रति शेषत्वेऽप्यविरुद्धमित्यर्थः ।

द्वितीयकल्पानुपपत्तिमाशङ्कते –

पदान्तरेति ।

वाक्यलिङ्गयोर्लिङ्गस्य बलवत्त्वाद्वाक्यस्यैव बाधा स्यादित्यर्थः ।

परिहरति –

तथापीति ।

श्रुत्योरेव लिङ्गेन विरोध इति वक्तुं श्रुतिवाक्ययोरभिधेयभेदमाह –

द्वितीयेत्यादिना ।

ऐन्द्र्येति तृतीयया क्रियायामैन्द्री शेषित्वेन बोधिता । गार्हपत्यमिति द्वितीयया गार्हपत्यः शेषत्वेन बोधितः , शेषशेषिभावश्च विनियोग इति ।

श्रुति विनियोगे निरपेक्षे चेत्तर्हि वाक्येन किं बोध्यतेऽत आह –

सोऽयमिति ।

ऐन्द्र्यादिपदार्थविशिष्टोपस्थानकर्तव्यता हि वाक्यार्थः । तेनैन्द्र्या यत्सामान्येन क्रियां प्रति शेषत्वमवगतं गार्हपत्यकर्मकोपस्थाने , यच्च गार्हपत्यस्य कर्मत्वं तदैन्द्रीकरणोपस्थान इति सामान्यावगतसंबन्धो वाक्यीयविशेषणविशेष्यभावबलाद्विशेषेऽवस्थाप्यते । न चैवं - वाक्यस्यैव लिङ्गेन विरोधो न श्रुतेरिति – वाच्यम् ; यतो यदि गार्हपत्यमिति द्वितीया सप्तम्यर्थं लक्षयेत् , सप्तम्यर्थश्च सामीप्यं , तदा नैव लिङ्गस्य का चित् क्षतिः ; गार्हपत्यसमीपे स्थित्वेन्द्रस्यैवोपस्थानसंभवात् । यदि तु द्वितीयेप्सिततमतां न मुञ्चति , तदैव विरोध इति श्रुतिरेव लिङ्गविरोधः ।

ननु श्रुतिमात्रमपि लिङ्गेन न विरुध्यते इत्युक्तम् , अत आह –

तस्मादिति ।

न ह्येकं पदं कदाचित्प्रयुज्यते ; वैयर्थ्यात् । अतः प्रतिनियतौ श्रुतिवाक्यसंबन्धौ । तत्र श्रुतिरेवं वदति वाक्यगम्यस्य विशेषणविशेष्यभावस्यैवंविधं शेषशेषित्वमिति । एवं च श्रौतेन शेषशेषिभावेन लिङ्गस्य विरोध इत्यर्थः । नन्वेवं श्रौतस्य शेषशेषिभावस्यायं विशेष्यविशेषणभाव इति वाक्येन बोधनात्तस्य च लिङ्गेन विरोधाद् लिङ्गवाक्यविरोधोदाहरणमिदं किं न स्यात् ; उच्यते स्वार्थबोधे श्रुतेः शीघ्रप्रवृत्तेर्लिङ्गविरोध्यर्थतया द्रागित्येव बोधित इति तद्विरोधत्वेनैवोदाह्रियत इति । ’यथा तदाहुः - शीघ्रप्रवृत्तत्वाल्लिङ्गादेर्बाधिका श्रुतिः । तथैव विनियोगेऽपि सैव पूर्वं प्रवर्तते ॥’ इति ।

एवमुदाहरणं परिशोध्याधिकरणमारचयति –

किं लिङ्गानुगुण्येनेत्यादिना ।

प्रभवति समर्थः ।

प्रमाणान्तरं वृद्धव्यवहार इत्याह –

विदितपदेति ।

लिङ्गबाधकत्वेनोक्ता तृतीया श्रुतिः । तदीयप्रातिपदिकमैन्द्रीत्येवं रूपं तद्धितान्तं शब्दत इत्युक्तम् ।

इन्द्रस्येयमितीन्द्रशेषत्वेनैतामृचं बोधयतीत्याह –

शब्दाच्चेति ।

दारु दहतीति दारुदहनः । दहनोऽग्निः । ऐन्द्र्या गार्हपत्ये यो विनियोगः स काष्ठदाहकस्याग्नेः सलिलदाहे विनियोग इव विरुद्ध इत्यर्थः ।

उपस्थापयितव्य इति ।

प्रकाशयितव्य इत्यर्थः । ॠचः प्रकाशनव्यतिरेकेण कार्याभावात् ।

यदि सामर्थ्यज्ञानं नापेक्षते श्रुतिः , तर्हि योग्यतावधारणं व्यर्थं स्यादित्यग्निना सिञ्चेदित्यपि प्रमाणं स्यादत आह –

अवगते त्विति ।

यथा स्फोटे जाते वह्नेर्दाहशक्तिर्ज्ञायते , न तु दाहकत्वं वह्नेः शक्तिज्ञानापेक्षमेवं श्रुतेः शेषत्वे ज्ञातेऽनन्तरमर्थे तादृशी शक्तिः कल्प्यते । अतो नार्थगतसामर्थ्यज्ञानं विनियोगकारणमित्यर्थः । तदिति तस्मादर्थे ।

ननु यदि विनियोगोत्तरकालमर्थसामर्थ्यं विनियोगनिर्वाहाय कल्प्यते , तर्हि तदैन्द्र्या गार्हपत्यप्रकाशने नास्तीति कथं विनियोगनिर्वाहस्तत्राह –

श्रुतिविनियोगादिति ।

मन्त्रो ह्यभ्रान्तया श्रुत्या विनियुज्यते । तत्र यदि मुक्यं सामर्थ्यं न दृश्यते , तर्हि प्रथमावगतविनियोगस्यासंजातविरोधत्वात्तस्य च सामर्थ्यकल्पकत्वेन तदनुगुणं गौणमपि सामर्थ्यं मन्त्रे कल्पनीयम् ।

तच्चोक्तं संदेहावसरे –

प्रभवति हि स्वोचितायामित्यादिनेति ।

एवं श्रुत्यनपेक्षत्वपरं श्लोकस्य पूर्वार्धं व्याख्याय लिङ्गस्य सापेक्षत्वेन दौर्बल्यप्रतिपादकं द्वितीयार्धं व्याचष्टे –

लिङ्गं त्वित्यादिना ।

तस्य त्विति ।

मन्त्रस्येत्यर्थः । अग्निचयनप्रकरणाम्नानसामर्थ्यादित्यर्थः ।

तदन्यथानुपपत्त्येति ।

इन्द्रस्वरूपाभिधानान्यथानुपपत्त्येत्यर्थः ।

ननु यथा प्रत्यक्षेणाग्निर्बोध्यते तथानुमानेनाऽपि , एवं लिङ्गश्रुतिभ्यां मन्त्रस्येन्द्रे गार्हपत्ये च विनियोगो बोध्यताम् , तथा च तुल्यबलत्वमत आह –

श्रौताद्विनियोगादिति ।

अर्थविप्रकर्षादिति ।

शब्दप्रकाशितार्थेन सहार्थिकस्यार्थस्य विप्रकर्षात् संबन्धायोग्यत्वादाकाङ्क्षितविनियोगप्रकाशिका श्रुतिरैन्द्र्येन्द्रं प्रकाशयेदित्येवंरूपा कल्पयितुमुचितेत्यर्थः । नियोग आज्ञा । अनुयोग आक्षेपः । प्रक्रान्तव्यापारः प्रतिपत्तेति शेषः । प्रथमां मुख्यवृत्तिं यद्यजहतिष्ठेत्तर्हि प्रसह्य जघन्ययाऽपि वृत्त्या नेयमित्यर्थः ॥

कल्पयाम्यन्त उपस्तरण इति ।

घृतस्य धारया सुशेवं कल्पयामीति लिङ्गादुपस्तरणं प्रतीयत इत्यर्थः । आसादनं स्थापनम् ।

उभयत्र कृत्स्नमन्त्रप्रयोगस्य प्रमाणभूतमेकवाक्यत्वमेव दर्शयति –

एतदपेक्षो हीति ।

एकवाक्यतापूर्वकं सामर्थ्यकल्पनाल्लिङ्गस्योपजीव्यं वाक्यं लिङ्गाद्बलवदिति सोदाहरणमाह –

इह हीत्यादिना ।

यत्तत्पदसमभिव्याहारो विभज्यमानसाकाङ्क्षत्वे हेतुः । विभज्यमानत्वे सति साकाङ्क्षत्वं चैकवाक्यत्वे हेतुः । आह हि परमर्षि ’’ रथैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्या’’ (जै.अ.२ पा.१ सू.४६) दिति ।

साकाङ्क्षत्वादित्युक्ते प्रकृतिप्रत्यययोरप्येकवाक्यता स्यात्तन्निवृत्त्यर्थं –

विभज्यमानेति ।

न हि प्रकृतिप्रत्यययोर्विभागो विद्यते । विभज्यमानत्वेन पदत्वापत्तिर्विवक्षिता । तावत्युक्ते ‘‘भगो वां विभज्यत्वर्यमा वां विभजत्वि’’त्यादौ निरपेक्षविभागेऽपि वाक्यत्वं स्यात् । तत्र हि प्रतिपदं विभजत्वित्यन्वयान्निराकाङ्क्षत्वम् , तन्निवृत्त्यर्थं साकाङ्क्षत्वविशेषणम् । अर्थैकत्वविशेषणस्य तु ‘‘स्योनं ते’’ इतीदमेव व्यावर्त्यम् । अत्र च वाक्यभेदोऽद्याप्यसिद्ध इति तन्नोपन्यस्तम् । ‘‘देवस्यत्वे’’ ति मन्त्रे हि ‘‘अग्नये निर्वपामी’’तिपदातिरिक्तपदानां न निर्वापे समवेतार्थत्वम् । एवमन्यत्रापि कर्मणि तेषां न समवेतार्थतोपलभ्यते , तेनागतीनां तेषां समवेतार्थाग्निनिर्वपामिपदाभ्यामेकवाक्यतां कल्पयित्वा तदनुरोधेन जघन्ययाऽपि वृत्त्याऽर्थाभिधानसामर्थ्यं कल्प्यताम् ।

मन्त्रभागयोस्त्वनयोरुपस्तरणासादनार्थयोः पृथगर्थाभिधानसामर्थ्यस्यैकवाक्यतामनपेक्ष्यैवार्थप्रतीतिकार्यवशेन सिद्धत्वान्न वाक्यपूर्वकत्वं लिङ्गस्येति सिद्धान्तयति –

भवेदेतदेवमिति ।

प्रयोजनैकत्वेनेति ।

विशिष्टैकार्थप्रमितिः प्रयोजनम् । प्रधानमेकमर्थमित्यत्रैकशब्दः प्रयुक्तः , तत्र ‘‘स्योनं ते’’ इत्यस्य वाक्यभेदप्रतिपादनात् एकस्मिन्वाक्ये पदार्थानां बहुत्वादेकार्थत्वम् । अयुक्तमित्याशङ्क्य विशिष्टार्थाभिप्रायेण प्रधानमित्युक्तम् ।

ननु भावनैव प्रधानं कथमुपस्तरणादेः प्रधान्यमत आह –

अनुष्ठेयार्थश्चेति ।

मन्त्रावयवावविनियुज्य हि नाऽवयविरूपं वाक्यं विनियोक्तुं शक्यते । अतश्चैकवाक्यत्ववादिनाऽव्यवयवौ विनियोज्यौ , तयोश्च मिलितयोर्नैकार्थप्रकाशनं सिद्धमिति । यत्र तु ‘‘देवस्य त्वे’’त्यादाविवैकवाक्यतावशेन कथंचित्सामर्थ्यमनुमेयम् , तत्रोपस्तरणे पूर्वभागार्थे उत्तरो मन्त्रभागो भङ्क्त्वा व्याख्येयः । पुरोडाशासादने चोत्तरभागार्थे पूर्वः । एवं यावदेकवाक्यतावशेन सामर्थ्यमनुमीयते तावत्पूर्वस्योत्तरस्य च मन्त्रभागस्यैकैकस्मिन्नपस्तरणे पुरोडाशासादने चार्थप्रतीतिकार्यवशेन प्रतीतं यत्सामर्थ्यं तन्मन्त्रभागद्वयस्य विनियोजिकां श्रुतिं पूर्वेणोपस्तृणुयादुत्तरेण पुरोडाशमासादयेदित्येवंरूपां कल्पयति ।

ततः किं जातमत आह –

तथा चेति ।

एकं विनियोगं कर्तुं वाक्यलिङ्गयोः सह प्रस्थितयोर्वाक्ये लिङ्गं कल्पयितुमुपक्रान्तवति एकैकमन्त्रभागगतं लिङ्गं वाक्यकल्प्यलिङ्गादपि विनियोगफलं प्रति प्रत्यासन्नां श्रुतिं कल्पयति । वाक्यकल्पिते च लिङ्गे श्रुतिं कल्पयितुमुपक्रान्ते लिङ्गकल्पिता श्रुतिर्विनियोगं गृह्णाति , गृहीते च तया तस्मिन् वाक्येन लिङ्गद्वारकल्पिता श्रुतिरेकसोपानान्तरितत्वात्फलमनवाप्य विलीयते । आह चात्र निदर्शनमाचार्यसुन्दरपाण्ड्यः – निःश्रेण्यारोहणप्राप्यं प्राप्तिमात्रोपपादि च । एकमेव फलं प्राप्तुमुभावारोहतो यदा ॥१॥ एकसोपानवर्त्येको भूमिष्ठश्चापरस्तयोः । उभयोश्च जवस्तुल्यः प्रतिबन्धश्च नान्तरा ॥२॥ विरोधिनोस्तदैको हि तत्फलं प्राप्नुयात्तयोः । प्रथमेन गृहीतेऽस्मिन्पश्चिमोऽवतरेन्मुधा ॥३॥ इति । एवमुत्तरत्रापि द्रष्टव्यम् । यदि लिङ्गाभ्यां मन्त्रभागयोरर्थभेदेन वाक्यं भङ्क्त्वा विनियोगस्तर्हि देवस्य त्वेत्यत्रापि लिङ्गाद्वाक्यं भङ्क्त्वा भेदेन विनियोगः स्यात् ।

तथाचात्रापि समवेतार्थसदनादिपदातिरिक्तपदानां मन्त्रभागाभ्यामेकवाक्यता न स्यादत आह –

यत्र त्विति ।

यत्र विरोधकं पृथक् कर्मसमवेतार्थप्रकाशनसामर्थ्यं नास्ति , तत्र समवेतार्थेनैकेन पदेन द्वाभ्यां त्रिभिर्वा पदैर्यैकवाक्यता सा क्वापि कर्मण्यसमवेतार्थानां पदान्तराणां वैयर्थ्यपरिहाराय स्वानुसारेण सामर्थ्यं कल्पयतीति भवति तत्र वाक्यस्य विनियोजकत्वं न त्वत्र , पृथक् कर्मवर्तिपदार्थप्रकाशनादित्यर्थः । उक्तं च - ‘पदान्तराणि यत्रार्थं वदेयुः कर्मवर्तिनम् । तत्रैवमितरेषां तु वाक्यमप्यगतेर्वरम्’॥ इति । एवमिति । लिङ्गाद्वाक्यभङ्ग इत्यर्थः ॥

प्रकरणवाक्ययोर्विरोधमुदाहर्तुं वाक्यलक्षणमाह –

अत्र चेति ।

प्रकरणलक्षणमाह –

लब्धेति ।

कार्यान्तरापेक्षावशेन प्रकरणत्वं शबरस्वामिसंमतमित्याह –

कर्तव्याया इति ।

प्रधानवाक्यस्याङ्गवाक्याकाङ्क्षामुक्त्वाऽङ्गवाक्यानां प्रधानवाक्याकाङ्क्षामाह –

समिदादीति ।

सन्निहितकरणोपकारे संभवति न विश्वजिन्न्यायेन (जै.सू.अ.४ पा.३ सू.१५) स्वर्गकल्पना , नापि दर्शपूर्णमासफलस्वर्गस्यानुषङ्गः ; प्रयाजादेः फलाकाङ्क्षायामपि स्वर्गस्यानाकाङ्क्षत्वादित्याह –

अनुषङ्गतो वेति ।

करणोपकारस्य सिद्धत्वादेव यज्ञवर्मकरणाद्यार्थवादिकं फलं सत्रन्यायेन न कल्प्यमित्याह –

अर्थवादतो वेति ।

निर्वारयितुं चरितार्थीकर्तुं । निर्वृण्वन्ति कृतार्थीभवन्ति । निर्वारयन्ति । स्वकृतोपकारेण प्रधानं दर्शपूर्णमासादीत्यर्थः ।

उक्तामितरेतरापेक्षां सदृष्टान्तमुपसंहरति –

सोऽयमिति ।

‘‘अग्निरिदं हविरजुषतावीवृधत महोज्ययोऽकृत प्रजापतिरिदं हविरजुषतावीवृधत महो ज्यायोऽकृत अग्नीषोमाविदं हविरजुषतावीवृधत महो ज्यायोऽक्राताम् । इन्द्राग्नी इदं हविरजुषेतामवीवृधेतां महो ज्यायोऽक्राताम् । इन्द्र इदं हविरजुषतावीवृधत महो ज्यायोऽकृते’’ति सूक्तवाकनिगदः । देवतासंबोधनप्रधानः पदसमूहो निगद इत्याख्यायते । तत्राग्निः पौर्णमास्यमावास्ययोः साधारणः । प्रजापतिः पौर्णमास्यामेवोपांशुयाजस्य । ‘‘नाऽसोमयाजी सन्नये’’दित्यसोमयाजिनः सान्नाय्याभावात् । अमावास्ययोर्दधिपयसोरभावे ऐन्द्राग्नमेकादशकपाल विहितं तस्य देवतेन्द्राग्नी ।

इदमाह –

तत्र हीति ।

एकत्र सहपाठेऽपि लिङ्गादुत्कृष्ठेनेन्द्राग्निपदेनैकवाक्यतापन्नोऽवीवृधेतामित्यादिमन्त्रशेषो यत्रामावास्यायामिन्द्राग्निपदं नीतं तत्र नीयेतोतेन्द्राग्निपदमात्रममावास्यायां नीत्वा वाक्यशेष उभयत्र पौर्णमास्यमावास्ययोः प्रयोक्तव्य इति संदेहस्य प्रापकमाह –

तत्र यदीति ।

फलवती भावना प्रधाना सती इतिकर्तव्यत्वं सन्निधिपठितस्यापादयतीत्यर्थः ।

आकाङ्क्षात्मकं हि प्रकरणं न श्रुतिरिव विनियोगमभिधत्ते , किं तु विनियोज्यपदार्थशक्तिं प्रमाणान्तरप्रमितामपेक्षते , एवं च सति विनियोज्यस्य मन्त्रवाक्यशेषस्य वाक्येनान्यत्र विनियुक्तत्वान्न प्रकरणेन कृत्स्नार्थत्वेन विनियोग इत्याह –

भवेदेतदेवमिति ।

विपक्षे दण्डमाह –

अन्यथेति ।

द्वादशोपसत्ताधिकरणं ज्योतिर्दर्शना (व्या.सू.अ. १ पा. ३. सू.४०) दित्यत्रानुक्रान्तम् । पूषाद्यनुमन्त्रणमन्त्राश्च तत्रैवोदाहृताः ।

यद्यदेवेति ।

विनियोजकं प्रमाणमित्यर्थः ।

एकवाक्यतेति ।

वाक्यैकवाक्यतेत्यर्थः ।

यावदितरत्र सामर्थ्यमिति ।

वाक्यद्वयैकवाक्यताया कल्पितायाम् अन्यथानुपपत्त्या वाक्यद्वयार्थयोरितरेतरोपकार्योपकारकत्वसामर्थ्यं कल्प्यत इत्यर्थः ॥ नानेष्टिपशुसोमसमुदायो राजसूयः । तत्राभिषेचनीयः सोमयागविशेषः । शुनःशेपः किल ॠषिपुत्रो हरिश्चन्द्रपुत्रेण पुरुषमेधार्थं पशुत्वेन क्रीतः । स वरुणाय स्वस्यालम्भे कर्तुमारब्धे वरुणं तुष्टाव । स च तुष्ट एनं रक्षेत्याख्यानं बह्वृचब्राह्मणे पठ्यते । अक्षद्यूतादिकमभिषेचनीयसन्निधौ श्रुतमादिशब्दार्थः । यद्याकाङ्क्षामात्रात्पदानां संबन्धः , तर्ह्यानय प्रासादमिति पदद्वयव्यवहितेन पश्येत्यनेनापि गामित्यस्याभिसंबन्धः स्यात् , आनयेत्यनेन तु सन्निधानात्सबन्ध उपपन्न । तस्मान्नाकाङ्क्षामात्रं संबन्धहेतुरित्यर्थः ।

अत्र विकल्पेन पूर्वपक्षं वक्ष्यन् सन्निधेरपि केवलस्य न संबन्धे हेतुत्वमित्याह –

न चेति ।

अयमेतीति वाक्ये राज्ञः इत्येतत्पदं पुत्रपदस्योपरिष्टात्पुरुषपदस्य चाधस्ताद्दृश्यते । यदि सन्निधिमात्रं संबन्धकारणं तर्हि राज्ञ इति पदस्य पुत्रपदेन वा सबन्धः - राज्ञः पुत्र इति , किं वा पुरुषपदेन - राज्ञः पुरुष इत्यविनिश्चयः स्यादित्यर्थः ।

एवमनिश्चये सत्याकाङ्क्षायां निर्णयमाह –

तस्मादिति ।

अन्तिके यदुपनिपतितमिति ।

पितृसमर्पकं राजपदमित्यर्थः ।

यदि राज्ञ इति पदस्य पुरुषपदेनासबन्धः , तर्हि तेनासंबद्धस्य पुरुषपदस्य केन संबन्धस्तत्राह –

किं त्विति ।

ननु प्रकरणाद्राजसूयार्थत्वं क्रमादभिषेचनीयार्थत्वं च किं न स्यादत आह –

समुच्चयाऽसंभवाच्चेति ।

अभिषेचनीयस्यापि राजसूयमध्यपातित्वात्तदर्थमप्यनुष्ठितमाख्यानादि राजसूयाङ्गमपि भवति ; पृथक् प्रयोगाऽनपेक्षणाद् न समुच्चय इत्यर्थः । न चैवं चिन्तावैयर्थ्यम् ; अभिषेचनीयार्थत्वेनानुष्ठितस्य पवित्राद्यवयवान्तरानुपकारकत्वादवयविराजसूयार्थस्य तदीयसर्वावयवार्थत्वोपपत्तेस्तत्सिद्धये राजसूयाङ्गत्वस्याप्युपाख्यानादेश्चिन्तनीयत्वादिति । पवित्रः सोमयागविशेषः । क्षत्रस्य धृतिरिष्टि । प्रधानस्य कथम्भावे कथं भावना निष्पद्यत इत्यपेक्षायामितिकर्तव्यताकाङ्क्षायामित्यर्थः । एतस्यामवस्थायामनिर्ज्ञातफलं यदेतत्कर्म पठ्यते तस्य प्रकरणिनं प्रत्यङ्गता भवति , निर्ज्ञातफलस्य गोदोहनादेर्वाऽङ्गता , तस्य फलवत्त्वेनाकाङ्क्षाऽनुदयादित्यर्थः ।

प्रधानस्याकाङ्क्षायामनुवर्तमानायामाम्नातस्यासंबद्धैः पदैर्व्यवधानाभावाद्राजसूयाङ्गत्वमुक्त्वाऽभिषेचनीयं प्रति सन्निधेर्दुर्बलत्वादनङ्गत्वमाह –

अभिषेचनीयस्य त्विति ।

निराकाङ्क्षस्येति प्रकरणानुत्थाने हेतुः ।

ननु यथाऽभिषेचनीयस्य सन्निधिवशात्प्रकरणकल्पना , एवं राजसूयस्यापि प्रकरणात्संनिधिः कल्प्य इति तुल्यत्वमुभयोरित्याशङ्क्याह –

प्रकरणिनश्चेति ।

सर्वव्यापकत्वाद्राजसूयस्याभिषेचनीयस्यापि तदात्मकत्वात्संनिधिसिद्धिरित्यर्थः । पौरोडाशिककाण्डे आग्नेयादीनां कर्मणां क्रमे मन्त्राः श्रुताः , तत्राऽमावस्यिकसान्नाय्यक्रमे शुन्धध्वमिति मन्त्रः समाम्नात इत्यर्थः ।

यदुक्तं समाख्याश्रुतिः साक्षात्पुरोडाशपात्रमन्त्रसंबन्धबोधिनीति , तत्राह –

समाख्या न तावदिति ।

यौगिकशब्देन हि विशिष्टं द्रव्यमुच्यते , न संबन्धः ; तद्वाचकत्वे हि संबन्धिनौ संबन्धश्चेति त्रयो वाच्याः प्रसज्येरन् । अतः सबन्ध आनुमानिक इत्यर्थः ।

आनुमानिकोऽपि संबन्धो न विशेषस्य साक्षात्सिद्ध्यति , काण्डमात्रविषयत्वादित्याह –

न तु साक्षादिति ।

अपि च भवतु समाख्या श्रुतिः , सा श्रुत्या च संबन्धः वक्तुं , नासौ विशेषरूपो विनियोगः ।

स चेह विचार्यते , अतः संबन्धमात्राभिधानेऽपि नापेक्षितसिद्धिरित्याह –

न चासाविति ।

ननु यथा शौनःशेपोपाख्यानादिकमभिषेचनीयसन्निधिबाधेन प्रकरणात्समस्तराजसूयाङ्गं निर्णीतमेवमत्रापि सान्नाय्यक्रमं बाधित्वा समस्तदर्शपूर्णमासार्थत्वमेव मन्त्रस्यास्तु , वृथा क्रमसमाख्ययोः प्राबल्यदौर्बल्यचिन्तनमत आह –

तत्रापि चेति ।

सामान्यतो दर्शपूर्णमासप्रकरणेनापादितमैदमर्त्यं यस्य स मन्त्रः , तथोक्तस्य यथा आरादुपकारतया शोनःशेपोपाख्यानादेः प्रकृतमात्रार्थत्वमेवं प्रकृतमात्रसंबन्धानुपपत्तिरित्यर्थः ।

मन्त्रस्य दृष्टार्थत्वेन सन्निपत्योपकारकत्वमाह –

मन्त्रस्येति ।

ननु दृष्टार्थत्वेन स्थानादर्थविशेषसबन्धे प्रकरणं बाधितं स्यादत आह –

यं कंचिदिति ।

पदार्थशक्त्यपेक्षत्वात्प्रकरणस्य मन्त्रस्य क्वचिदेव प्रकाशनशक्तौ तन्मात्रोपकारकत्वेनापि प्रकरणस्वीकारो भवतीत्यर्थः । तदेवं प्रकरणापेक्षितविशेषसंबन्धः स्थानेन वा बोधनीयः समाख्यया वेति संदेहे निर्णयमाह – सान्नाय्यक्रम इति ।असन्निहितयोः संबन्धायोगात् संबन्धसिद्ध्यर्थं सन्निधिमुपकल्पयतीत्यर्थः ।

वैदिकेनेति ।

पौरोडाशिकसमाख्या हि पाठकैः कृता , सान्नाय्यपात्रमन्त्रयोस्तु क्रमो वेदेनैव कृत इत्यर्थः । आकाङ्क्षा कल्प्यते सान्नाय्यपात्रमन्त्रयोरित्यर्थः ।

यावच्च क्लृप्तेनेति ।

पुरोडाशपात्रमन्त्रयोरित्यर्थः । एवमुत्तरत्र योज्यम् ।

अधिकरणपञ्चकार्थं वृद्धोक्त्या संकलयति –

एकेति ।

लिङ्गस्यैकया श्रुत्या श्रुत्यर्थं विनियोगं प्रति अन्तरयो व्यवधानं प्रतीयते । वाक्यस्य द्वाभ्यां लिङ्गश्रुतिभ्यां , प्रकरणस्य वाक्यलिङ्गश्रुतिभिः तिसृभिः स्थानस्य प्रकरणवाक्यलिङ्गश्रुतिभिश्चतसृभिः , समाख्यायाः स्थानप्रकरणवाक्यलिङ्गश्रुतिभिः पञ्चभिः श्रुत्यर्थं प्रत्यन्तरयः प्रतीयते इत्यर्थः ।

सौकर्यार्थं बाध्यबाधकभावमपि विभज्यते –

बाधिकैवेति ।

मध्यमानां तु लिङ्गादीनामुत्तरापेक्षया बाधकत्वं पूर्वापेक्षया बाध्यत्वम् । तद्यथा - लिङ्गं वाक्यस्य बाधकं तदेव श्रुतेर्बाध्यमित्यादीति । निघ्नाः परवशीताः ।

एवं श्रुत्यादिषु बलाबले निरूप्य प्रस्तुते लिङ्गात्सन्निधिबाधे उपयुक्तमुदाहरणमाह –

तस्मादिति ।

यः सोमं पिबति स इतरान् प्रत्यनुज्ञा याचते ते चानुज्ञा ददति । तत्रानुज्ञापनमनुज्ञायाचनम् , अनुज्ञेत्यनुज्ञानदानम् । उपह्वयस्व अनुजानीहीत्यर्थः । उपहूतः अनुज्ञातोऽसीत्यर्थः । देशसामान्यात्पाठक्रमादित्यर्थः ।

लिङ्गेनेति ।

आदौ ह्यनुज्ञापनं पश्चादनुज्ञेति लोकसिद्धम् । तत्रोपहूत इति मन्त्रो यद्यपि प्रथमपठितत्वादनुज्ञापने प्राप्तः ; तथापि लिङ्गादनुज्ञायां शेषत्वेन प्रतिपाद्यते । उपह्वयस्वेति च मन्त्रो यद्यपि चरमपठितत्वादनुज्ञायां प्राप्तः ; तथाप्यनुज्ञायाचनप्रकाशनसामर्थ्यात्तच्छेषत्वेन प्रतिपाद्यते इत्यर्थः ।

प्रथमतन्त्रोक्तस्मारणस्य प्रयोजनमाशङ्कान्तरनिवृत्तिरित्याह –

तथापीत्यादिना ।

विनियुक्तविनियोगो न वस्तुनि विरुध्यते ; दध्ना जुहोति दध्नेन्द्रियकामस्य जुहोतीत्येकस्य दध्न उभयार्थत्वदर्शनात् , अथ प्रतीतौ विरोधः अन्यशेषस्यान्यशेषत्वविरोधाद्यद्देवदत्तीयं तद्यज्ञदत्तशेष इतिवत् , तर्ह्यधिष्ठानलक्षणया सोऽपि विरोधः शमयिष्यत इति चेद्विद्यायां मन्त्रस्य विनियोगेऽपि तत्तुल्यमित्याह –

स विद्यायामिति ।

न चैवमैन्द्र्या अपीन्द्रे गार्हपत्ये च विनियोगशङ्का ; एकस्मिन्प्रयोगे मन्त्रावृत्तिप्रसङ्गादिति । बृहस्पतिसवोदाहरणं तु कृत्वा चिन्तयेत्युक्तमेव । अस्य पुनः स्मारणस्याभ्यधिकाशङ्केत्यर्थः ।

प्रथमतन्त्रे हि श्रुत्यादिभिर्लिङ्गादीनां बाध उक्तः , अत्र तु लिङ्गात् क्रमस्य बाधो नोच्यते , किंतु शीघ्रं लिङ्गेनान्यत्र विनियुक्ते मन्त्रे विलम्बेन क्रमस्य परिच्छेदकत्वमेव नास्तीति प्रतिपाद्यते तत्र क्रमस्यापरिच्छेदकत्वे ज्ञाते कुतो विनियुक्तविनियोगशङ्केत्याह –

नेहेति ।

श्लोकं विवृणोति –

प्रकरणेति ।

यद्यपि प्रथमेऽपि काण्डे लिङ्गादीनां श्रुत्यादिभिरप्राप्तबाध एव दर्शितः ; तथापि तत्र दुर्बलप्रमाणात् प्राप्तिः शङ्कितुं शक्यते । गार्हपत्यस्य इन्द्रस्य च स्वस्वप्रकाशकत्वेन मन्त्राकाङ्क्षत्वात् । इह तु विद्याया निराकाङ्क्षत्वाद् मन्त्रकर्मणां चान्यत्र विनियुक्तत्वेन रक्तपटन्यायाभावाच्च प्राप्तिरेव नास्तीति वैषम्यम् । भाष्ये बृहस्पतिसवस्य तुल्यबलप्रमाणद्वयादुभयार्थत्वे स्थिते प्रवर्ग्यस्यापि बृहस्पतिसवेन तुल्यत्वाशङ्कायां सन्निधेर्दुर्बलत्वादतुल्यत्वं प्रतिपादनीयम् ।

तथा च सति अपिचशब्दानुपपत्तिरित्याशङ्क्य नाभ्युच्चायार्थः सः , किं त्वेतदुपपत्तिसाहित्यं पूर्वोक्तन्यायस्य वदतीत्याह –

तुल्यबलतयेति ।

प्रमाणयोस्तुल्यबलतया बृहस्पतिसवेन प्रवर्ग्यस्य या तुल्यताशङ्का तदपाकरणद्वारेणेत्यर्थः । बृहस्प्ततिसवस्येति षष्ठी चन्द्रस्य तुल्यं मुखमितिवत्तुल्यार्थयोगनिबन्धना । अभिधातुं पदेऽन्यस्मिन्ननपेक्षो रवः श्रुतिः । सर्वभावगता शक्तिर्लिङ्गमित्यभिधीयते ॥ संहत्यार्थं ब्रुवन् वृन्दं पदानां वाक्यमुच्यते । प्रधानवाक्यमङ्गोक्त्याकाङ्क्षं प्रकरणं मतम् ॥ स्थानं समानदेशत्वं समाख्या यौगिको रवः । इति श्रुत्यादिलक्ष्योक्तं मीमांसाबुद्धिपारगैः ॥२५॥ अभिचारकर्मदेवतामभिचारकर्ता प्रार्थयते हे देव मद्रिपोः सर्वमङ्गं प्रविध्य दारय हृदयं च दारय धमनीः सिराः प्रवृञ्ज विभज त्रोटय शिरश्च अभितो विदारय । एवं मद्रिपुस्त्रिधा विपृक्तो विश्लिष्टो भवत्वित्यर्थः । हरिरिन्द्रनीलस्तद्वन्नीलोऽसीतीन्द्रः संबोध्यते । मित्र आदित्यः । शं सुखम् करत् भूयादिति विद्यार्थ्याशास्ते । अग्निष्टोमो ब्रह्म स यस्मिन्नहनि क्रियते तदपि ब्रह्मात एव तदहरहर्निर्वर्त्यं कर्म य उपयन्ति अनितिष्ठन्ति ते ब्रह्मणैव साधनेन ब्रह्मापरमुपयन्ति प्राप्नुवन्ति , ते चामृतत्वं परं ब्रह्म चाप्नुवन्ति । पुत्रस्य दीर्घायुष्ठ्वसिद्धये छान्दोग्ये त्रैलोक्यं कोशत्वेन परिकल्प्योपासनमुक्तम् । तत्रायं पितुः प्रार्थनामन्त्रः । अमुनेति पुत्रस्य त्रिर्नाम गृह्णाति । अमुना डित्थानाम्ना सह भूरितीमं लोकं प्रपद्य इत्यर्थः ॥

इति चतुर्दशं वेधाद्यधिकरणम् ॥

हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम् ॥२६॥ यथा विद्यासन्निधौ श्रुतस्यापि मन्त्रादेर्विद्यायामसामर्थ्यादनुपसंहारः , एवं हानसन्निधौ श्रुतस्याप्युपायनस्य तदन्तरेणापि हानसंभवेन हानोपपादनसामर्थ्याभावादनुपसंहार इति प्रापय्य प्रतिविधीयते । उपायनमित्यस्य व्याख्यानमुपादानमिति । सगुणनिर्गुणत्वेनेति । कौषीतकिशाखागतपर्यङ्कविद्या हि सगुणेति ।

यद्यपि सगुणविद्यायां हानसन्निधावुपायनं श्रुतम् ; तथापि निर्गुणविद्यास्थं हानं तदाक्षिपति , तदन्तरेण तदनुपपत्तेरिति शङ्कते –

ननु यथेति ।

कर्तृभेदो नानावश्यकत्वे प्रयोजकः ; परकर्तृकहाननियतेन स्वकर्तृकोपायनेनानेकान्तादित्यर्थः ।

यदुक्तं विद्याभेदादनुपसंहार इति , तत्राह –

कर्मान्तर इति ।

अश्वरोमादिवद्विधूतयोरिति योजना ।

यदप्युक्तं हाने उपायनं नावश्यकमिति , तत्राह –

न तावत्प्रायश्चित्तेनेति ।

न केवलमश्वरोमदृष्टान्तात् सुकृतादिविलयाभावः , किं तु विधूय प्रमुच्येति श्रुतिभ्यामपीत्याह –

न च नष्ट इति ।

शब्दसन्निधिकृतोऽपि विशेष इति । हानोपायनशब्दयोः कौषीतकिशाखायां सन्निधिरस्ति तत्कृतो विशेष इत्यर्थः ।

यद्यश्वरोमदृष्टान्ताद्विधूतयोः सुकृतदुष्कृतयोः परत्रावस्थानसापेक्षत्वादन्यत्र हानसन्निधौ श्रुतमुपायनं केवलहानश्रवणेऽप्यपेक्षितत्वादायातीति व्याख्यायते , कथं तर्हि भाष्यकारः स्तुतिप्रकर्षलाभायेति स्तुतिप्रकर्षमुपायनोपसंहारकल्पकं प्रमाणमाचष्टे ? अत आह –

स्तुतिप्रकर्षस्त्विति ।

स्तुतिर्हि विद्यायाः कार्या , सा च केवलश्रुतहानेनाप्युपपद्यते । एवं हि प्रकर्षोऽपेक्ष्येत यद्यप्रकर्षे स्तुतिर्न स्यात्तच्च नास्ति , तस्मात्प्रमाणासिद्धस्योपायनोपसंहारस्य प्रयोजनं भाष्ये उक्तमित्यर्थः ।

भाष्ये केनापि प्रकारेण पुरुषान्तरे सुकृतदुष्कृतयोरसङ्क्रान्तिरङ्गीकृतेति भाति , तच्चायुक्तम् ; फलद्वारेण सङ्क्रान्तिसंभवादित्याशङ्क्याह –

यद्यपीति ।

वैश्वानरीयेष्ठ्यधिकरणं द्वितीयसूत्रेऽनुक्रान्तम् । भाष्ये अतीवशब्दः सुकृतादिस्वरूपपरः । स्तुत्यर्थत्वाच्चेति भाष्यस्य चान्यत्र विद्यासामर्थ्यात्सुकृतदुष्कृतफलसंचाररूपमोक्षाभिधानेन विद्यास्तुत्यत्वादित्यर्थः ।

गुणोपसंहारविवक्षायामुपायनार्थशैवानुवृत्तिं ब्रूयादिति भाष्येऽप्युपायनार्थशब्देन सुकृतदुष्कृतस्वरूपोपायनं विवक्षितं फलत उपायनस्योक्तत्वादित्यभिप्रेत्याह –

न स्वरूपत इति ।

संचार इत्यभिप्रायमितीतिशब्दोऽध्याहर्तव्यः ।

स्तुतिगुणेति ।

स्तुत्युपयोगी गुणः सुकृतदुष्कृतयोः परत्र संचारः , तदुपसंहारो विचारितो यद्यपि स नोपास्य इत्यर्थः ।

कुशशब्दो हि न स्त्रीलिङ्गः ; अस्त्री कुशमित्यमरसिंहेनानुशिष्टत्वाद् , अतस्तदविरोधेन सूत्रेण पदं छिनत्ति –

आच्छन्द इति ।

आडुपसर्गस्यार्थमाह –

आच्छादनादिति ।

अनुष्ठातारं पापादाच्छादयतीति आच्छन्द इत्यर्थः । श्रूयते हि छादयन्ति हि वा एनं छन्दांसि पापत्कर्मण इति । अत्र समिधः कुशा इत्युच्यन्ते । औदुम्बरा इति विशेषणात्समिद्वाची कुशाशब्दोऽन्य एव स्त्रीलिङ्ग इति लिङ्गानभिज्ञानाद्वाचस्पतिः पदं चिच्छेदेति – केचित् । तदतिमन्दम् ; अनेकशब्दत्वस्यान्याय्यत्वात् । कुशसंबन्धात् समित्सु कुशशब्दस्य तु लाक्षणिकत्वोपपत्तेः , यज्ञसंबन्धादिव गार्हपत्ये इन्द्रशब्दस्य । यदि तु कस्यांचिछ्रुतावौदुम्बर्य इति प्रयोगः स्यात्तर्हि स छान्दसो भवेद्भाष्ये च तस्यानुकारमात्रम् । तस्मात् - पदवाक्यप्रमाणाब्धेः परं पारमुपेयुषः । वाचस्पतेरियत्यर्थेऽप्यबोध इति साहसम् ॥१॥

विकल्पपरिहारार्थं वाक्यस्य पर्युदासार्थत्वमाह –

तदेतदिति ।

अष्टदोषा विकल्पस्य , तदभावो नाडीषु इत्यत्र दर्शिताः ।

पर्युदासाधिकरणविषयमाह –

एवमिति ।

‘‘आश्रावयेति चतुरक्षरम् अस्तु श्रौषडिति चतुरक्षरं यजेति द्व्याक्षरं येयजामहे इति पञ्चाक्षरं द्व्यक्षरो वषट्कार एष वै’’ इति सप्तदशाक्षरो मन्त्रगणः प्रजापतित्वेन स्तूयते ; प्रजापतेरपि सप्तदशकलिङ्गशरीरसमष्टिरूपत्वात् । यज्ञे यज्ञेऽन्वायत्तोऽनुगत इत्यनारभ्यवादेन वाक्येन सर्वयज्ञेषु मन्त्रगणो विनियुक्तः । तत्र यदि नानुयाजेष्वित्ययं प्रतिषेधः तर्हि विधिप्रतिषेधसन्निपाताद्विकल्पः स्यात् ।

अथ पर्युदासः ततो विधेरेव वाक्यशेषः सन्ननुयाजातिरिक्तयागेषु येयजामहविधिपरः स्यात् , तदर्थं संशयमाह –

तत्रेति ।

ननु प्रतिषेधेऽपि कथं विकल्पप्राप्तिः ? प्रतिषेधेस्य प्रतिषेध्यं प्रति प्रबलत्वाद् भुजङ्गायाङ्गुलिर्न देयेतिवदिति शङ्कां निराकुर्वन्पूर्वपक्षमाह –

मा भूदित्यादिना ।

अर्थप्राप्तस्य भ्रमगृहीतविषयसौन्दर्यसामर्थ्यात् प्राप्तस्य शास्त्रीयेण निषेधेन विकल्पो मा भूत् ।

अत्र कारणमाह –

दृष्टं हीति ।

तात्कालिकश्रेयःसाधनत्वं प्रत्यक्षबोधितं , प्रतिषेधेन तु कालान्तरीयदुरितहेतुत्वं ज्ञाप्यत इति विषयभेदेन तुल्यार्थोपनिपाताभावान्न विकल्प इत्यर्थः ।

तर्हि कथं बाध्यबाधकभावस्तत्राह –

आयत्यां भविष्यत्काले दुःखतो बिभ्यतमिति ।

यदिदानीं प्रवृत्तस्य सुखं दृश्यते तत्तुल्यमेव चेद्दुःखं कालान्तरे भवेत् , तर्हि व्यर्थोऽयं प्रतिषेधः ; प्रवृत्तेर्दुःखकरत्ववन्निवृत्तेरपि सुखविगमे हेतुत्वात् । ततश्च दृष्टात्सुखादधिकं दुःखमस्तीति प्रतिषेधेन गमिते सत्यास्तिकानां प्रवृत्तेरुपरमात् प्रतिषेधस्य फलतो बाधकत्वमित्यर्थः ।

ननु कथं षोडशिग्रहणाग्रहणयोर्विकल्पः ? अकरणेऽपि क्रतूपकारसिद्धौ करणवैयर्थ्यादत आह –

तत्र हीति ।

उपकारभूमार्थिनोऽनुष्ठानमुपकारमात्रार्थिनोऽननुष्ठानमिति विकल्प इत्यर्थः ।

शास्त्रीयविधिनिषेधयोस्तुल्यबलत्वमित्यत्र जैमिनीयं सुत्रमुदाहरति –

यथाऽऽहेति ।

तुल्यहेतुत्वादिति प्रतिषेध्यप्राप्तेः प्रतिषेधस्य च तुल्यप्रमाणकत्वादित्यर्थः । तदेव दर्शयति – उभयं प्रवृत्तितत्प्रतिषेधरूपं शब्दलक्षणं शब्दप्रमाणकमित्यर्थः ।

शास्त्रीयत्वेऽपि विधिनिषेधयोः सामान्यविशेषविषयत्वेनातुल्यबलवत्वमाशङ्क्याह –

न च वाच्यमिति ।

यजतिषु यागेषु येयजामहकरणं यागसामान्यं यावद्विषयीकरोति तावन्निषेधोऽनुयाजे यागविशेष एव येयजामहानुष्ठानं निषेधति ।

निषिद्धे च विधेः सामान्यद्वारा विशेषसंक्रान्तिर्निरुध्यते इति न च वाच्यम् ; कुतः ? अत आह –

यत इति ।

विध्योर्हि सामान्यविशेषविषययोर्विधिर्बलवान् ; परस्परं निरपेक्षत्वाद् , निषेधस्तु विधिप्राप्तं निषेधद् विशेषविषयोऽपि न विधेरधिकबलः ; प्राप्तिसापेक्षत्वेन विध्युपजीवित्वादित्यर्थः ।

तर्हि विधिरेव निषेधेनोपजीव्यत्वात्प्रबलः स्यात् , तथा च कथं विकल्पावकाशस्तत्राह –

न च सापेक्षतयेति ।

अनन्यगतिकत्वान्निषेधस्य विधिना तुल्यबलत्वं कल्प्यमित्यर्थः ।

ननु नानन्यगतित्वमर्थवादत्वेन गतिसंभवादित्याशङ्क्याह –

न च न ताविति ।

तावाज्यभागौ पशौ न करोति इति दर्शपूर्णमासयोः श्रूयते । तथा क्वचित्पशुप्रकरणेऽपि । पशुप्रकरणस्थं तु वाक्यमतिदेशवाक्यं प्रति शेषत्वेन पर्युदासः यत्प्रकृतिवत्पशौ कर्तव्यं तदाज्यभागवर्जमिति । दर्शपूर्णमासप्रकरणगतं तु वाक्यं ज्योतिष्टोमगतद्वादशोपसत्तावाक्यवत् पशुगताज्यभागाभावानुवादद्वारेणार्थवादः । पशावप्याज्यभागौ न क्रियेते । तौ पुनर्दर्शपूर्णमासयोः क्रियेते । तस्मात्प्रशस्तौ दर्शपूर्णमासाविति । नैवमिहार्थवादः ।

हेतुमाह –

असमवेतेति ।

उदाहरणे तु समवेतार्थत्वेन वैषम्यमाह –

पशौ हीति ।

उपपद्यतेऽर्थवादतेत्यनुषङ्गः ।

असमवेतार्थत्वादित्येतद्विवृणोति –

न चात्रेति ।

अस्तु तर्हि पर्युदासत्वं गतिर्नेत्याह –

न च पर्युदास इति ।

नानुयाजेष्वित्ययं यदि पर्युदासः स्यात्तदा सुबन्तेन नञो योगात्समासः स्यात्कात्यायनेन समासनियमस्य स्मृतत्वादित्यर्थः ।

न हि तत्रान्येति ।

विधिनिषेधयोरुभयोरपि विशेषनिष्ठत्वान्न पर्युदाससंभव इत्यर्थः ।

ननु पर्युदासेऽपि किमिति न विकल्पः स्यात् ? अनुयाजवर्जितेष्वित्युक्ते येयजामहस्यानुयाजविच्छेदप्रतीतेः सामान्यविधिना च संबन्धप्रतीतेरिति शङ्कते –

किमत इति ।

परिहरति –

एतदिति ।

अनुयाजव्यतिरिक्तेष्वित्युक्ते के त इति न ज्ञायन्ते ततोऽपर्यवसितं वाक्यं येऽनुयाजादन्ये ते यागा इति पर्यवसातुं पूर्ववाक्यमपेक्षते , न पृथक् पर्यवस्यतीति न विकल्प इत्यर्थः ।

नन्वनुयाजवर्जितेष्वित्युक्ते वर्जनाभिधानान्निषेधत्वमिति , नेत्याह –

तथा चेति ।

पूर्ववाक्ये येयजामहं प्रति शेषत्वेन बोधितानां यागानामननुयाजत्वं विशेषणमज्ञातमनेन ज्ञाप्यत इति विधिशेषत्वान्न प्रतिषेधतेत्यर्थः ॥

अमृर्तयोः सुकृतदुष्कृतयोश्चालनाऽनुपपत्तेः पूर्वपक्षासम्भवमाशङ्क्य सिद्धान्तेऽपि साम्यमाह –

यथा हीति ।

ननूपायनं च विधूननं च यत्र कौषीतक्यादौ श्रूयते , तत्रोपायनसिद्ध्यर्थं हानमन्यत्र सञ्चार इति वक्तव्यं , तद्वदन्यत्राप्यस्तु , तत्राह –

यत्र विधूननमात्रमिति ।

ननु विधूननशब्दस्य लाक्षणिकत्वाविशेषे किमिति फलारम्भाच्चालनमेव लक्ष्यते ? न पुनरन्यत्र संचार इति , तत्राह –

कल्पनागौरवेति ।

अमूर्तयोः सुकृतदुष्कृतयोः स्वाश्रयादपसरणमन्यत्र चावस्थानमिति विरुद्धार्थद्वयलक्षणात् स्वाश्रयस्थयोरेव तयोः फलात् प्रधावनं लघुत्वाल्लक्षणीयमित्यर्थः ।

उपायनसन्निधौ श्रुतौ विधूननशब्दस्तावत्त्यागं लक्षयति , ततोऽन्यत्रापि केवलविधूननशब्दश्रुतौ प्रवृत्तत्वात् सैव लक्षणा बुद्धिस्था भवतीति न स्वफलाच्चालनलक्षणा , तस्या निवृत्तत्वादित्याह –

यत्र तावदिति ।

ननु क्वचिद्येन शब्देन योऽर्थो लक्षितः स एव तस्यान्यत्राप्यर्थ इति न नियतं , न ह्यग्निरधीत इत्यत्र माणवको लक्षित इत्यग्निर्ज्वलतीत्यत्रापि तदर्थता , अत आह –

एवं हीति ।

यदि केवलविधूननशब्दश्रवणे चालनमर्थो लभ्येत , तर्हि प्रयोगान्तरे प्राप्तो लाक्षणिकार्थो न परिगृह्येत , न त्वेतदस्तीति प्राप्तत्याग एव लक्ष्यत इत्यर्थः ।

नन्वस्मिन्पक्षे कल्पनागौरवमुक्तमत आह –

न च प्रामाणिकमिति ।

प्रवृत्तस्य लक्ष्यार्थस्य प्रयोगान्तरेऽपि बुद्धौ सन्निधानं प्रमाणं , तत आयातं प्रामाणिकम् ।

ननु चालने मुख्यो विधूननशब्दस्त्यागे तु गौण इति , नेत्याह –

प्राचुर्येणेति ।

अवधूत इत्यादौ त्यागे धुनोतेः प्रयोगदर्शनादित्यर्थः । अश्वो यथा जीर्णानि रोमाणि विधुनुते त्यजत्येवं पापं विधूय यथा चन्द्रो राहोर्मुखात्प्रमुच्य भास्वरो भवति ; एवं धूत्वा शरीरं स्वच्छो भूत्वा ब्रह्मलोकमभिसम्भवामि प्राप्नोमीत्यन्वयः । कृतः सिद्धः न पुनरपूर्वपुण्योपचयेन साध्य आत्मा यस्य स कृतात्मा कृतकृत्य इत्यर्थः । ब्रह्मैव लोको ब्रह्मलोकः ॥२‍६॥

इति पञ्चदशं हान्यधिकरणम् ॥

सांपराये तर्तव्याभावात्तथा ह्यन्ये ॥२७॥ सिद्धं कृत्वा विद्यायाः कर्मक्षयहेतुत्वं हानसन्निधावुपायनोपसंहार उक्तः , इदानीं तदेवासिद्धं मार्गमध्ये श्रूयमाणस्य कर्मक्षयस्य विद्याहेतुकत्वाभावादित्याशङ्क्यते । अग्निहोत्रं जुहोतीत्यत्र पाठादर्थो बलीयानत एव श्रुतिरतिबलीयसी अर्थादपि तस्याः प्रबलत्वादित्यर्थः ।

ताण्डिनां श्रुतिविरोधं परिहरति –

अर्धपथेऽपीति ।

विधूय पापमिति हि ब्रह्मलोकप्राप्तेः प्राक्कालतोच्यते , सा चार्धपथे विधूननेऽप्युपपद्यत इत्यर्थः ।

एवं शाट्यानिनामिति ।

अर्धपथ एवोपायनसंभवादित्यर्थः ।

ननु जीवत एव विधूननोपायने , न ; एवं श्रुत्यभावादित्याह –

न हि तत्रेति ।

सर्वनामश्रुतेरन्यथासिद्धिमभिधास्यन्पाठक्रमभञ्जकमर्थक्रमं तावदाह –

विद्यासामर्थ्येत्यादिना ।

यवागूपाकस्याग्निहोत्रात्पूर्वकालत्वे सामर्थ्यं होमस्य द्रव्यापेक्षत्वेनावगतम् ।

विद्यायाः पापक्षयहेतुत्वे किं प्रमाणमित्यत आह –

यमनियमादीति ।

श्रवणात् कौषीतकिशाखायामिति शेषः ।

यमाद्यङ्गसहिताया विद्याया उत्तरमार्गद्वारेण ब्रह्मलोकप्राप्तिहेतुत्वमस्तु , तावता कथं पापक्षयहेतुत्वमत आह –

अप्रक्षीणेति ।

तदनुपपत्तेः । ब्रह्मलोकमार्गप्राप्त्यनुपपत्तेरित्यर्थः ।

तादृशीति ।

यमादिसहितेत्यर्थः ।

कथमेकस्या विद्याया उभयार्थत्वमत आह –

क्षपितेति ।

ब्रह्मलोकप्रापणार्थमेव पापक्षयं करोतीत्यर्थः ।

तच्छब्दश्रुतिविरोधमुक्तमनूद्य निराचष्टे –

ननु न पाठेत्यादिना ।

प्रधानरूपपरामर्शित्वात्सर्वनाम्नो विद्यैव परामृश्यते , नानन्तरनिर्दिष्टोऽपि विरजानद्यतिक्रमः । अभ्युपेत्य तु समानश्रुतिरित्युक्तम् ॥२७॥

शङ्काग्रन्थोक्तदृष्टान्ताद्वैषम्यमाह –

विद्याफलमपीति ।

अजनित्वा देवभावेनानुत्पद्येत्यर्थः । स्याज्जीवत एवेत्यत्र ग्रन्थच्छेदः ।

असङ्गतिरुक्तेति ।

विधूयेति हि स्वतन्त्रस्य पुरुषस्य व्यापारं ब्रूते इति ग्रन्थे उक्ता याऽसङ्गतिः सा स्यादित्यर्थः ।

भास्करमतमनुवदति –

ये त्विति ।

छन्दः संकल्पः ।

विदुषि यः शुभं संकल्पयति तस्य तदीयं शुभं भवति अशुभं संकल्पयतस्तदीयं पापमित्यर्थतया छन्दत इत्येतत्पदं तन्मतेन व्याख्यायोभयाविरोधपदं व्याचष्टे –

श्रुतिस्मृत्योरिति ।

‘ते नः कृतादकृतादेनसो देवासः पिपृत स्वस्तये’ इति श्रुतिर्भास्करोदाहृता । ते यूयं देवासो देवाः नः अस्मानद्य कृतात्स्वकृतादकृतादन्यकृतादेनसः पापात्पिपृत पालयत स्वस्तये क्षेमायेति श्रुतेरर्थः । अन्यकृतादपि भयश्रुतेरस्त्यन्यकृतस्य कर्मणोऽन्यत्र प्राप्तिरिति । ‘‘प्रियेषु त्वेषु सुकृतमप्रियेषु च दुष्कृतम् । “विसृज्य ध्यानयोगेन ब्रह्माप्येति सनातनम्’’ इति मनुस्मृतिः ।

ननु श्रुतिस्मृतिभ्यामपि कथममूर्तयोः सुकृतदुष्कृतयोराश्रयान्तरसंचारस्तत्राह –

न त्वत्रेति ।एतद्व्याख्यानं दूषयति – तेषामिति ।

अयं हि विचारो भवन्नपि हानौ त्वित्यधिकरणे संगच्छते , नात्र ; ततः शङ्कोत्तरत्वेनास्मत्कृतमेव व्याख्यानं भद्रम् । तस्य प्रियाः सुकृतमुपयन्त्यप्रिया दुष्कृतमिति तदधिकरणोदाहृतवाक्यादेव निर्णीते वृथा च वाक्यान्तरोदाहरणम् । यस्तु केशवेनास्य विचारस्यैवं तदधिकरणसङ्गम उक्तः । विद्वद्वर्तिसुकृतदुष्कृताकर्षणहेतुर्जनानां विदुषि शुभाशुभसंकल्पो जीवत्येव च विदुषि युक्तः ; ततश्च जीवदवस्थायामेव विदुषः कर्महानं नार्धपथ इति । सोऽसाधुः ; मार्गमध्यगतमपि विद्वांसं प्रति जनानां प्रीत्यप्रीतिसंभवात्तदापि सुकृतादिसंक्रमोपपत्तेरित्यास्तां तावत् ॥२८॥

इति षोडशं सांपरायाधिकरणम् ॥

गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॥२९॥

विद्योदयसमनन्तरक्षण एव कर्मदहनमिति प्रसङ्गागतं निरूप्य प्रस्तुतगुणोपसंहारचिन्ताया अपवादकत्वेनाधिकरणं संबन्धयन् पूर्वपक्षयति –

यथेत्यादिना ।

मोक्षार्थमर्चिराद्यपेक्षा विद्योत्पत्त्यर्थं वा , विदुषोऽपि द्वैतदर्शनेन यत्नान्तरापेक्षणाद्वा ।

नाद्यः ; विद्ययैव मोक्षश्रवणादित्याह –

विद्वानित्यादिना ।

अन्यायमप्याह –

भ्रमनिबन्धन इति ।

द्वितीयं प्रत्याह –

न च विद्योत्पादायेति ।

न तृतीय इत्याह –

यदि परमिति ।

भोगादारब्धकर्मक्षये द्वैतदर्शनोपरमसिद्धेर्न मार्गापेक्षेत्यर्थः ।

उक्तमर्थं निगमयति –

इति श्रुतिदृष्टविरोधादिति ।

श्रुतिर्निरञ्जनः परममिति । दृष्टं न्यायः ।

भास्करमतमाह –

ये त्विति ।

विदुषः पुण्यमपि निवर्तते चेद् भोगप्रयोजकाभावाद् गतिर्वृथा स्यादित्यर्थः ।

अन्यथा हि विरोध इति सूत्रभागं तन्मतेन योजयति –

यदि पुनरिति ।

पुण्यक्षयेऽप्युपास्तेर्भोगप्रयोजिकाया विद्यमानत्वादाशङ्कानुत्थानेन दूषयति – तैरिति ॥२९॥ ।३०॥

इति सप्तदशं गतेरर्थवत्त्वाधिकरणम् ॥

अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ॥३१॥ सगुणनिर्गुणविद्यासु गतिभावाऽभावव्यावस्थावत्सगुणास्वपि व्यवस्थाप्राप्तौ तदपवादार्थमारभ्यते ।

ननु ब्रह्मलोकप्राप्तेर्गत्यपेक्षत्वात्तत्फलासु सकलसगुणविद्यासु लिङ्गाद्गतिसिद्धेः कथं प्रकरणेन दुर्बलेन गतिव्यवस्था शङ्क्यते ? तत्राह –

प्रकरणं हीति ।

लिङ्गस्य सामान्यसंबन्धसापेक्षत्वात्प्रकृते च तदभावादविनियोजकत्वे प्रकरणाद्व्यवस्थेत्यर्थः ।

यदि पञ्चाग्निविद्यासु श्रुतापि गतिर्विद्यान्तरे संचार्येत , ततोऽतिप्रसङ्ग इत्याह –

यदि त्विति ।

प्रकरणस्यानियामकत्वे यत्र क्वचिच्छ्रुतं सर्वत्र श्रुतिमेवेति दर्शपूर्णमासविकृतिषु सौर्यादिषु ज्योतिष्टोमविकृतिषु द्वादशाहादिषु च प्राकृतधर्माणामतिदेशतः प्राप्तिर्न स्यात्सर्वेषां सर्वत्रौपदेशिकत्वप्रसङ्गादित्याह –

न च तेषामिति ।

अतिप्रसङ्गान्तरमाह –

न च दर्विहोमस्येति ।

‘‘यदेकया जुहुयाद्दर्विहोमं कुर्यादि’’ति श्रूयते । यत्रैकया ऋचा जुहुयाद् होतुमारभेत , तत्र दर्विहोमं कुर्यादित्यर्थः । ये होमाः कुतश्चित्प्रकृतेर्धर्मं न गृह्णन्ति , न च केभ्यश्चित्स्वधर्मं प्रयच्छन्ति , तेषां दर्विहोम इति नाम , तेषु नाऽऽरादुपकारकमङ्गमस्ति । तत्र दर्विहोमा धर्मग्राहिणो न वेति संदेहे उत्पत्तावश्रुतदेवतात्मकाऽव्यक्तत्वेन सोमयागसाम्यात् तद्विकृतित्वात्तद्धर्मप्राप्तावष्टमे सिद्धान्तितम् - अग्निहोत्रं जुहोतीत्यादेरिव दर्विहोमस्य होमत्वात् सोमस्य च यागत्वाद् वैषम्येण न प्रकृतिविकृतिभावः । अव्यक्तत्वं च सति यागत्वे विशेषसंबन्धनिमित्तं न यागहोमत्वरूपात्यन्तवैलक्षण्ये प्रकृतिविकृतिभावमवगमयितुमर्हति । अस्तु तर्हि नारिष्टहोमप्रकृतिकत्वं दर्विहोमानाम् ? तदपि न ; न तावदग्निहोत्रस्य नारिष्टप्रकृतिकत्वमुभयत्रापि कतिपयधर्मसद्भावेनागृह्यमाणविशेषत्वात् । नच होमान्तराणां नारिष्टप्रकृतिकत्वम् ; तेषां नारिष्टप्रकृतिकत्वमग्निहोत्रप्रकृतिकत्वं वेत्यविनिगमप्रसङ्गात् । तस्मादपूर्वो दर्विहोम इति । तदेवमप्रकृतिविकृतिभूतस्य दर्विहोमस्याधर्मकत्वं सिध्यति । प्रकरणस्यानियामकत्वे यत्र क्वापि श्रुतस्य दर्विहोमशेषत्वापत्तेरित्यर्थः ।

अपि च प्रकरणस्याऽनियामकत्वे सर्वे धर्माः सर्वकर्मणां स्युः , तथा चाशक्यानुष्ठानतेत्याह –

न च सर्वधर्मेति ।

ननु प्रकरणस्यानियामकत्वेऽपि श्रुत्यादिभिः शेषशेषिभावावगमः स्यादत आह –

न चैवं सतीति ।

श्रुत्यादयो हि द्विप्रकाराः केचित्सामान्येन प्रवर्तन्ते यथा व्रीहीन् प्रोक्षतीति , केचिद्विशेषतो यथेन्द्र्या गार्हपत्यमिति ।

आद्येष्वाह –

तेषामपीति ।

इतरथाऽऽनर्थक्यादित्यर्थः ।

द्वितीयेष्वाह –

यत्रापीति ।

विशेषतस्तु श्रुतिविनियुक्तस्यापि धर्मस्य प्रकरणानपेक्षायामानर्थक्यमेव स्यात् । न ह्यैन्द्र्या गार्हपत्यप्रकाशनमात्रेण किंचित्फलं लभ्यमित्यर्थः । यत्र स्वयमेव प्रकरणं विनियोजकं यथा प्रयाजादिषु , तत्र विनियोगाय यत्र श्रुत्यादीनि विनियोजकानि तत्र विनियोगनिर्वाहाय प्रकरणमवश्याभ्युपेयमित्यर्थः ।

प्रकरणस्य वाक्याद्बाधमाशङ्क्याह –

न च ये चेति ।

छान्दोग्यस्थपञ्चाग्निविद्यावाक्यगतश्रद्धातपसोर्वाक्यान्तरवशेन विद्यालक्षणार्थत्वं व्याख्याय वाक्येन प्रकरणबाधया सर्वसगुणाहंग्रहविद्यानामर्चिरादिद्वारा ब्रह्मलोकप्राप्तिसाधनत्वमुक्तम् , इदानीं वाजसनेयकगतपञ्चाग्निविद्यायां साक्षात्सत्यब्रह्मोपासनस्यार्चिरादिप्राप्तिसाधनत्वप्रतीतेरप्येवमेवेत्याह –

तथान्यत्रापीति ।

ननु सत्यशब्देन फलाऽव्यभिचारात्पञ्चाग्नय एवोच्यन्ताम् , अत आह –

पञ्चाग्निविदां चेति ।

न केवलं लौकिकसत्यस्यापेक्षिकत्वाद् ब्रह्मणश्च निरङ्कुशसत्यत्वात्सत्यमुपासत इति ब्रह्मोपासनाया ग्रहणमपि तु पञ्चाग्निविद्यासन्निधानादपीत्याह –

विद्यासाहचर्याच्चेति ।

दक्षिणोत्तरमार्गहीनानाम’’थ य एतौ पन्थानौ न विदु’’रित्यधोगतिश्रवणाद्विद्यान्तरशीलानां मार्गद्वयेऽन्तर्भावश्चेत्तर्ह्युपासकानां दक्षिणमार्गप्राप्तिरस्तीति , नेत्याह –

तत्रापि च योग्यतयेति ।

विद्यया तदारोहन्तीति विद्यादेवयानयोः सबन्धुं योग्यतयेत्यर्थः ।

यत्तु प्रकरणस्यानियामकत्वे दूषणजातमुक्तं , तदनङ्गीकारपरास्तमित्याह –

भवेत्प्रकरणमिति ।

वाक्यबाधितविषयादन्यत्र प्रकरणस्य नियामकत्वमिष्यत इत्यर्थः । श्रौतं वाक्यं ये चेमेऽरण्ये श्रद्धा सत्यमुपासत इत्यादि , स्मार्ते शुक्लकृष्णे गती ह्येते इत्यादि । विद्यान्तरेष्वपि देवयानः पन्था अस्तीति शेषः ।

यत्तूक्तमेकस्य श्रुतस्य मार्गस्य सर्वत्रोपसंहारश्चेत्तर्ह्युपकोसलविद्यायां पञ्चाग्निविद्यायां चानेकत्र मार्गोक्तिवैयर्थ्यमिति , तत्राह –

असकृदिति ।

उभयत्रानुचिन्तनं भाष्योक्तं प्रयोजनम् ॥३१॥ यत्र यस्मिन्प्राप्ते कामाः क्षुद्रविषयाः परागता निवृत्ता भवन्ति तद् ब्रह्मलोकाख्यं स्थानं विद्ययाऽऽरोहन्ति तत्र च स्थाने दक्षिणा दक्षिणमार्गगा न यन्ति । तपस्विनोऽप्यविद्वांसो न यन्ति , ये एतत्पञ्चाग्निरूपं विदुः ये चारण्ये स्थित्वा इमे वनस्थादयः श्रद्धां कृत्वा सत्यमवितथं परं ब्रह्मोपासते , उभयेऽप्यर्चिरादिमार्गं प्राप्नुवन्तीति शेषः । एतौ पन्थानौ दक्षिणोत्तरौ ये न विदुरेतत्प्राप्तिसाधनं नानुतिष्ठन्तीत्यर्थः । ते कीटादयो भवन्ति , कीटा गोमयादिसंभवाः । पतङ्गाः शलभाः । दन्दशूकः सर्पः ॥

इत्यष्टादशमनियमाधिकरणम् ॥

यावदधिकारमवस्थितिराधिकारिकाणाम् ॥३२॥ निर्गुणविद्यायां गतिंप्रतिषिध्य सगुणविद्यायां गतिप्रयोजकैश्वर्यविशेषदर्शनाद्गतिरर्थवतीत्युक्तम् । सगुणासु च गतेः सार्वत्रिकत्वं वर्णितम् । इदानीं निर्गुणविद्याया अपि मोक्षहेतुत्वाऽनुपपत्तेरैश्वर्यफलत्वं वक्तव्यम् , ऎश्वर्यविशेषश्च न गतिमन्तरेणेति सगुणास्विति विशेषणं च व्यर्थमित्यभिहितव्यवस्थाक्षेपेण प्रत्यवस्थीयते ।

तत्रोपरितनकतिपयाधिकरणानां तात्पर्यमाह –

सगुणायामिति ।

अपुनरावृत्तिर्हीति ।

पुनर्देहानुपादानमित्यर्थः । ननु पुनर्देहानुपादानं नापवर्गः , किंत्विदानीं प्रवृत्तफलकर्मजन्यभाविदेहसंबन्धाभावः ।

वसिष्ठादीनां च सोऽस्तीति कथं नापवर्ग इत्याशङ्क्याह –

न च तावदेवेति ।

भाविदेहस्य सर्वस्याप्रवृत्तफलकर्मजन्यत्वाद्वसिष्ठादयो यदि देहान्तरं गृह्णीयुस्तर्ह्यप्रवृत्तफलकर्मजन्यदेहत्वान्मुक्त्वा न स्युः । अतश्च यदि प्रवृत्तफलं कर्ममात्रं प्रतीक्षेरंस्तर्हि वसिष्ठादिदेहमात्रारम्भकं प्रतीक्षेरन्निति देहान्तरग्रहणानुपपत्तिरित्यर्थः ।

यच्च वसिष्ठादीनां प्रारब्धकर्मप्रतीक्षायामस्मदादिविद्वन्निदर्शनं , तदप्यसिद्धमित्याह –

न च तावदिति ।

विद्याकर्मणोः सुष्ट्वनुष्ठानं विद्याकर्मस्वनुष्ठानम् । प्रतिबन्धापगमे गुरुत्वं न न हेतुरपि तु हेतुरेवेत्यर्थः । सेतुभेदेन हेतुनाऽपि निम्नदेशमापो नाभिसर्पन्तीति न ,अपि तु अभिसर्पन्त्येवेत्यर्थः । आवर्जितो वशीकृतः । ध्रियते प्रतिबध्यते । प्रारब्धमधिकारलक्षणं फलं याभ्यां विद्याकर्मभ्यां ते प्रारब्धाधिकारलक्षणफले विद्याकर्मणी इत्येको बहुव्रीहिः तादृशे विद्याकर्मणि यस्य स प्रारब्धाधिकारलक्षणफलविद्याकर्मा पुरुष इत्यपरः । सौभरिवद्युगपत्क्रमेण वेति प्रवृत्तफलादेव कर्मणो नानादेहप्राप्तिरुक्ता । मुक्तो जीवन्मुक्तः ।

अनाभोगात्मिकयेति ।

अविस्तारात्मिकया । प्रख्यया प्रतीत्या दृढाभिमानेन रहितयेत्यर्थः । विहरति चेष्टते ।

सकृत्प्रवृत्तमिति भाष्ये किमर्थं प्रवृत्तः कर्मसमूह इति न ज्ञायतेऽतः पूरयति –

अधिकारेति ।

ननु प्रवृत्तफलं कर्माशयं भोगेनातिवाहयन्तु , अप्रवृत्तफलानां तु कथं निवृत्तिरत आह –

प्रारब्धविपाकानि त्विति ।

व्यपगतानि निवृत्तानि ।

तत्र हेतुः –

ज्ञानेनैवेति ।

जातिस्मरस्याधिकारिकपुरुषाद्वैषम्यमाह –

यो हीति ।

परित्याज्यते परित्यक्तत्वेन क्रियते ।पूर्वजन्मानुभूतस्येति कर्मणि षष्ठी ।

स जन्मवानिति ।

जातोऽहमित्यबाधिताभिमानवानित्यर्थः ।

आधिकारिकपुरुषस्य जातिस्मराद्वैषम्यमाह –

गृहादिवेति ।

बाधितदेहाभिमान इति प्रदर्शनार्थं गृहोदाहरणम् ।

व्युद्येति भाष्यपदमुपादाय व्याचष्टे –

विवादं कृत्वेति ।

व्यतिरेकमाहेति ।

प्रवृत्तफलमेव कर्म भोगेन क्षपयन्त्याधिकारिका इत्युक्तं , तस्य व्यतिरेकमुपन्यस्य दूषयतीत्यर्थः ।

प्रवृत्तफलाऽनेककर्मजन्यफलभोगस्याधिकारिष्वपीष्टत्वात्कर्मान्तरशब्दं व्याख्याति –

अप्रारब्धेति ।

त्वं तदसि वर्तस इति ब्रह्मात्मत्वं जीवस्य वर्तत इत्युक्तेऽनुभवारूढत्वं ब्रह्मात्मत्वस्य न प्रतीत्यतेऽर्थसत्तामात्रस्योक्तत्वादित्याशङ्कायाः परिहारमाह –

वर्तमानापदेशस्येति ।

स्वप्रकाशं ब्रह्मात्मत्वमत उपदिष्टे तस्मिन्ननुभवेन भाव्यम् ; अज्ञानस्य प्रतिबन्धकस्यापनीतत्वात् । न चेदनुभूयेत , तर्हि तदिदानीं नास्तीति मृतस्त्वं तद् भविष्यसि इत्यध्याहार्यम् । अतोऽध्याहारभयाद् वर्तमानापदेश उत्तमाधिकारिणं प्रत्यनुभवपर्यन्ततामपि गमयतीत्यर्थः ॥ अथ आधिकारिकैश्वर्यप्रापककर्मक्षयानन्तरं ततः पदादूर्ध्वः विलक्षणः सन् साक्षादेत्य उद्गम्य नैवोदेता नास्तमेताऽऽदित्यः किं तर्ह्येकल एव मध्ये स्वात्मनि स्थाता ॥३२॥

इत्येकोनर्विशं यावदधिकाराधिकरणम् ॥

अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥३३॥ पूर्वत्राधिकारिणां प्रारब्धकर्मण एव शरीरान्तरारम्भसंभवेन कर्मान्तरस्य निमित्ततेत्युक्तम् , एवमिहापि तत्तत्प्रकरणपठितनिषेधेभ्य एवोपलक्षणतया सर्वप्रपञ्चनिषेधसिद्धेर्न शाखान्तरीयनिषेधानां तत्र ब्रह्मप्रमितिहेतुत्वमित्याशङ्क्यते । अक्षरस्य धियोऽक्षरधियः ।

अक्षरे धर्मिणि प्रपञ्चप्रतिषेधधिय इत्यर्थे सूत्रपदं व्याचष्टे –

अक्षरविषयाणामिति ।

प्रतिषेधसामान्यादिति ।

प्रतिषेधानां भूमनिवर्तकत्वसामान्यादित्यर्थः ।

तस्यैवैष प्रपञ्च इति ।

अस्यार्थः - भवेद् ब्रह्मस्वरूपत्वादानन्दाद्युपसंहृतिः । निषेधानामनात्मत्वान्नोपसंहारसंभवः ॥१॥ आनन्त्याच्च निषेध्यानां तन्निषेधधियामपि । असंख्येयतयैकत्र कथं शक्योपसंहृतिः ॥२॥ स्थालीपुलाकवत्किंचिन्निषेधेनान्यलक्षणे । यथाश्रुतेन तत्सिद्धेरुपसंहरणं वृथा ॥३॥ इत्याशङ्कानिवृत्त्यर्थमेतदधिकरणम् ॥

निवृत्तिप्रकारस्तु - प्रतिषेधा अनात्मानोऽप्यात्मलक्षणतां गताः । आत्मप्रमितिसिद्ध्यर्थं संयास्यन्त्यश्रुतस्थले ॥४॥ न च निषेधानन्त्यादनुपसंहारः ; प्रपञ्चो हि निषेध्योऽत्र भूतं वा भौतिकानि वा । इन्द्रियाणि शरीरं वाऽविद्या वा विश्वकारणम् ॥५॥ एषां परिमितत्वेन निषेधपरिमेयतः । साकाङ्क्षेषु निषेधेषु गच्छेयुः पूर्तये परे ॥६॥ तत्राप्यस्थूलवाक्यपरिपूर्णो निषेधः ; अस्थूलमित्याद्यदीर्घमित्यन्तेन शरीरनिषेधात् , अतम इत्यविद्यानिषेधात् ; अबाह्यमनाकाशमिति भूतनिषेधात् , अचक्षुष्कमित्यादिनेन्द्रियनिषेधात् , अन्यत्र त्वस्मादुपसंहार इति सूचयितुं भगवता सूत्रकारेणाक्षरधियामित्युक्तम् । भाष्यकारेणौपसदवदिति सूत्रोक्तदृष्टान्तविवरणाय जामदग्न्याहीनगतमन्त्रा उदाहृताः । त एव गुणा मुख्याधिकरणविषया इति च सूचितम् । प्रधानकर्मत्वाच्चाङ्गानामिति तत्रैव सूत्रयोजनात् ।

शाबरतन्त्रे चान्यदुदाहृतमिति विरोधमाशङ्क्याह –

यद्यपीति ।

वारवन्तादिपदवन्ति सामानि वारवन्तीयादीनि वारयन्तीयादेर्वेदसंयोग इति वेदसंयोगे सिद्धे तत्रत्येनैव स्वरेण स्वरवत्त्वं च सिद्ध्यतीत्यभिप्रायः । विनियुज्यमानत्वस्य मुख्यत्वेनेति । तद्धि फलसन्निकर्षान्मुख्यमिति ।

ननु सर्वेषां विधीनामुत्पत्तिविनियोगाधिकारप्रयोगात्मकत्वात्कथं विधीनां शेषशेषित्वमित्यत्राह –

एतदुक्तमिति ।

विधित्वं हि अपेक्षितोपायत्वरूपम् । तत्रानुष्ठेयभावार्थज्ञानादुत्पत्तिरस्ति । अस्ति च किंचित्प्रतिशेषत्वाद्विनियोगः । अस्ति च फलसाधने स्वामित्वं पुरुषस्याधिकारः अस्ति चानुष्ठेयत्वबोधात् प्रयोग इत्युत्पत्तिविधावपि विद्यते चातूरूप्यमिति ।

ऐदंपर्यभेदे हेतुमाह –

एकस्यैव हि विधेरिति ।

विधेर्विध्यर्थस्य उत्पत्त्यादिषु मध्ये यद्येकमप्राप्तमितराणि प्राप्तानि , तर्हि तदेव रूपं वाक्येनोल्लिख्यते नेतराण्यन्यतः प्राप्तेः । यदि सर्वाण्यन्यतोऽप्राप्तानि , तर्ह्यगत्या सर्वाण्युल्लिख्यन्ते इत्यर्थः ।

प्रकृते तु विनियोगादेरन्यतः प्राप्तेरुत्पत्तिमात्रपरत्वमित्याह –

तत्रेति ।

समीहितार्थाप्रतिलम्भादिति ।

समीहितशेषः समीहितार्थः । भावप्रधानो निर्देशः । हितसाधनत्वं तदप्रतिलम्भादित्यर्थः ।

तदर्थान्येवेति ।

विनियोगवाक्यार्थान्येवेत्यर्थः ।

भवतु साम्नः सामवेदे उत्पत्तिर्यजुर्वेदे च विनियोगस्ततः किं जातमत आह –

तत्र येन वाक्येनेति ।

येन वाक्येन सामानि विनियुज्यन्ते तस्यैव तद्वाक्यप्रकाशितत्वकृतस्य उपांशुस्वरस्य ग्रहणं युक्तम् । तस्य साधनत्वसंस्पर्शात् , विनियोगदशायां हि साम्नां साधनत्वं ज्ञायते नोत्पत्तिदशायां , साधनत्वं च प्रधानम् । उत्पत्तिवाक्यप्रकाशितत्वनिमित्तः स्वरः सामरूपमात्रसंस्पर्शी , उत्पत्तिवाक्यस्य रूपमात्रप्रकाशकत्वादित्यर्थः ॥३३॥

इति विंशमक्षरध्यधिकरणम् ॥

इयदामननात् ॥३४॥

पुनरुक्तिमाशङ्क्याह –

गुहामिति ।

पूर्वत्र प्रतिपाद्यब्रह्मप्रत्यभिज्ञानाद्विद्यैक्येऽक्षरधियामुपसंहारः उक्तः , इह तु प्रतिपाद्यभेदाद्विद्याभेद इत्याह –

एकत्रेति ।

सिद्धोऽर्थः प्रपञ्च्यत इत्युक्तम् , तमेव प्रपञ्चप्रकारमाह –

न च सृष्टीति ।

यथा ‘‘सृष्टीरुपपदधाती’’ति सृष्ट्यसृष्टिमन्त्रकेष्टकासमूहलक्षणया सर्वसमूहिपरो भवति , एवं पिबच्छब्दोऽपि पिबदपिबत्पर इत्यर्थः । सृष्ट्यधिकरणं गुहाप्रविष्टाधिकरणे (ब्र.अ.१ पा.२ सू.११)ऽनुक्रान्तम् । ननु ‘यः सेतुरीजानानामक्षरं ब्रह्म यत्पर’मिति वाक्यशेषे परमात्मप्रतिपादनात्तस्यैव जीवद्वितीयत्वादभोक्तृत्वाच्च पिबन्तावित्यत्र भोक्त्रभोक्तारौ प्रतिपाद्येते ।

तथा च छत्रिन्यायेन पिबन्तावित्येतल्लाक्षणिकमिति , नेत्याह –

न च वाक्यशेषानुरोधादिति ।

ननु ‘‘अन्यत्र धर्मादि’’ति प्रकरणात् पिबन्तावित्यत्र जीवद्वितीयः परमात्म प्रतीयते इति , नेत्याह –

प्रकरणस्येति ।

उत्पत्तौ प्रथमप्रतीतौ । वस्तुप्रतीत्यनन्तरं प्रतीतौ हि न संख्याया वस्त्वैक्यगमकत्वं स्यादिति । न वयं वाक्यशेषाद्वा केवलात्प्रकरणाद्वा पिबन्तावित्यस्य लाक्षणिकत्वं ब्रूमः , किं तु उभाभ्याम् । तथा च सन्दर्भस्यैकवाक्यत्वावगमात् जीवपरमात्मपरत्वम् ।

तथा च तन्मध्यपतितं पिबन्तावित्येतदपि लाक्षणिकमित्याह –

सा चोपक्रमोपसंहारेति ।

उपांशुयाजाधिकरणं समन्वयसूत्रे (ब्र.अ.१.पा.१. सू.४)ऽनुक्रान्तम् । पिबदपिबतोर्यत्समूहि तत्परं केवलं लक्षणीयमित्यर्थः । पिबच्छब्दोऽपि पिबदपिबतोः समूहं लक्षयति तद्द्वारा च समूहिनाविति । त्रिष्वपीति । मुण्डककठवल्लीश्वेताश्वतरेषु ॥३४॥

इत्येकविंशमियदधिकरणम् ॥

अन्तरा भूतग्रामवत्स्वात्मनः ॥३५॥ बृहदारण्यके पञ्चमेऽध्याये ‘‘अथ हैनं याज्ञवल्क्यमुषस्तश्चाक्रायणः पप्रच्छ यत् साक्षादपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वे’’त्युपक्रममेकं ब्राह्मणम् । ‘‘अथ हैनं कहोलः कौषीतकेयः पप्रच्छ यदेव साक्षीदि’’त्याद्यपरम् । उषस्त इति नामतः । चक्रस्यापत्यं चाक्रः । चाक्रस्यापत्यं चक्रस्य युवा चाक्रायणः । कहोल इत्यपि नामतः । कुषीतकस्यापत्यं कौषीतकः । तस्यापत्यं कुषीतकस्य युवा कौषीतकेयः । घटादीनां हि वृत्तिकर्मत्वेनापरोत्वम् , ब्रह्म तु साक्षात्स्वत एवापरोक्षादपरोक्षमित्यर्थः ।

तदेव ब्रह्म प्रत्यगात्मेत्याह –

य आत्मेति ।

स च सर्वान्तरः ; ब्रह्मणि सिद्धस्य सर्वान्तरत्वस्यात्मनि निर्देशादात्मनि स्थितस्य चापरोक्षत्वस्य ब्रह्मणि संकीर्तनादुभयोरेकत्वं सुदृढीकृतम् ।

अत्राभ्यासात्सर्वान्तरत्वप्रत्यभिज्ञानाच्च संशयमाह –

किमस्ति भेद इति ।

पूर्वत्र पिबन्तावित्यस्य लाक्षणिकत्वमुपादाय मन्त्रद्वयेऽपि भोक्त्रभोक्तृपरत्वेनार्थैक्याद्विद्यैक्यमुक्तम् , इह त्वर्थैक्येऽपि न विद्यैक्यमभ्यासादिति पूर्वपक्षमाह –

भेद एवेति ।

न चेह तथास्तीति ।

यदेव साक्षादित्येवकारो यत्साक्षादपरोक्षादेव न कदाचिदपि परोक्षमित्येवं योज्यत इति मन्यते , सिद्धान्ते तु व्यवहितान्वयप्रसङ्गान्नेयं साध्वी योजनेति प्रक्रान्तस्यैवानुवृत्त्यर्थ एवकार इत्युक्तं भाष्ये ।

नन्वपरोक्षत्वादिरूपविद्यैक्यप्रत्यभिज्ञाने कथं विद्याभेदस्तत्राह –

तेनेति ।

उषस्तिब्राह्मणे कार्यकारणविरहः प्रतिपाद्यः ; प्राणेन प्राणितीत्यादिनिर्देशात् । कहोलब्राह्मणेऽशनायादिविरहः । अयं चाभ्याससिद्धोपासनभेदनिर्वाहक उपाधिः समिदादीनामिव देवतादिः ।

प्रश्नप्रतिवचनालोचनेनेति ।

तन्मे व्याचक्ष्वेति हि प्रवृत्तिरुपलभ्यते । प्रतिवचनस्य च न दृष्टेर्द्रष्टारं पश्येरित्यविषयवस्तुप्रतिपादनपरत्वं दृश्यते न तूषस्तिपरत्वमिति ।

ननु सिद्धवस्तुप्रतिपादनपरत्वेऽप्यभ्यासवैयर्थ्यस्य का गतिरिति परिचोद्यं परिहरति –

किमत इत्यादिना ।

समिधो यजति इत्यादौ विधेः प्रवृत्त्युत्पादकत्वात् ज्ञाते च स्वत एव प्रवृत्तेर्विधिवैयर्थ्यादज्ञातं वस्तु ज्ञाप्यम् , सिद्धवस्तुज्ञापनं तु प्राप्तेप्यर्थे श्रोतुरादरार्थं पुनः पुनः कृतमपि प्रमित्यतिशयफलत्वाददुष्टमित्यर्थः । पितृभ्यां मातापितृभ्याम् । ननु यद्यस्मिन्नधिकरणेऽभ्यासाद्विद्याभेद इति पूर्वः पक्षः । तर्ह्यन्तराम्नानाविशेषादिति सिद्धान्ते हेतुर्न वक्तव्यः ।

अर्थैक्यस्याभ्याससाधकत्वेन पूर्वपक्षानुगुण्यादत आह –

उभाभ्यामपीति ।

प्रथमं सूत्रं पूर्वपक्षैकदेशिमतनिरासार्थं , साक्षात्पूर्वपक्षसिद्धान्तौ तून्नीतौ भाष्यटीकाभ्यामवगन्तव्यावित्यर्थः । तथा च पूर्वपक्षभाष्यमभ्याससामर्थ्यादित्यादि वस्तुस्वरूपं त्वित्यादिका च सिद्धान्तटीका । तत्र वस्तुस्वरूपं त्वित्यादिनाऽभ्यासहेतोरन्यथासिद्धिरुक्ता । न च सर्वथा पौनरुक्त्यमित्यादिनाभ्यास एवासिद्धोऽर्थभेदादित्युक्तम् ॥३५॥

नन्वेकविधेऽपि तत्त्वमसीतिवत्पुनःश्रुत्युपपत्तेर्न द्वितीयसूत्रगतशङ्काभागस्योत्थानमित्याशङ्क्याह –

अस्य त्विति ।

भूय एव मा भगवान्विज्ञापयत्विति वाक्यात् , तत्र विद्यैक्यं नात्र तदिति पूर्वपक्षाभिप्रायो दर्शित इत्यर्थः । यदेव साक्षादित्येवकारादत्रापि वद्यैक्यमिति भगवता भाष्यकारेण प्रतिपादितं , तत् स्फुटमिति न व्याख्यायत इत्याह – सुगममन्यदिति ॥३६॥

इति द्वाविंशमन्तरत्वाधिकरणम् ॥

व्यतिहारो विशिंषन्ति हीतरवत् ॥३७॥

पूर्वत्र विद्यैक्येऽप्यभ्यास आदरार्थ इत्युक्ते अयमपि तथेत्यभिसंधाय पूर्वपक्षमाह –

उत्कृष्टस्येति ।

ननु वचनवशादुभयत्रोभयचिन्तनाश्रयणे एकत्वदृढीकारः पूर्वपक्षाभिमतस्त्वयाऽपीष्टः स्यादत आह –

अन्वाचयशिष्टमिति ।

पश्चात्प्रतीतमित्यर्थः । जीवतादात्म्यस्यानेन प्रकरणेनानुचिन्त्यमानत्वादिति भाष्यम् । तस्यार्थः - जीवतादात्म्यस्येश्वरे शास्त्रादारोप्योपास्यत्वान्नेश्वरस्योत्कर्षनिवृत्तिरिति ॥३७॥

इति त्रयोविंशंव्यतिहाराधिकरणम् ॥

सैव हि सत्यादयः ॥३८॥ पूर्वत्र जीवब्रह्मणोरितरेतरात्मत्वनिर्देशभेदाद् द्विरूपा मतिः कर्तव्येत्युक्तम् , एवमिहापि ‘‘जयतीमान् लोकान् हन्ति पाप्मानमि’’ति च फलनिर्देशभेदाद्विद्याभेद इति प्रत्यवस्थानात्सङ्गतिः ।

सत्यविद्यां सनामाक्षरोपासनां विधायेत्याद्यर्थतो विषयप्रदर्शकं भाष्यं श्रुत्युदाहरणेन व्याचष्टे –

तद्वैतदित्यादिना ।

पूर्वोक्तस्येति ।

वाजसनेयक एव ‘‘एष प्रजापतिर्यद्धृदयमेतद् ब्रह्मे’’ त्यादिना पूर्ववाक्येनोक्तस्येत्यर्थः । हृदयाख्यं ब्रह्मैकेन तदा तच्छब्देन परामृशति । वैकारस्योपरितनेन द्वितीयेन तच्छब्देन यत्तस्य ब्रह्मणस्तदेतदक्षरं हृदयमित्यादिना हृदयनामाक्षरोपासनादिः प्रकार उक्तस्तमपि परामृशतीति द्रष्टव्यम् ।

तदेतद्व्याचष्टे –

अग्र इति ।

प्रथमजं भौतिकानां मध्ये प्रथमजातम् । यथा प्रजापतिर्लोकानजयद् एवमुपासकोऽपीति इत्थंशब्दार्थः ।

तद्यत्पदाभ्यामिति ।

एकस्य तच्छब्दस्य यच्छब्देन सह सङ्गतिरुक्ता , द्वितीयस्तच्छब्दस्तत्रशब्दसमानार्थः । तत्रैवं हृदयात्मत्वे ब्रह्मणः सिद्ध इत्यर्थः । अनुबन्धाभेदेऽपि धात्वर्थाभेदेऽपि स्वर्गकामो यजेत यावज्जीवं यजेतेति शास्त्रयोर्नित्यकाम्यविषययोः साध्यभेदेन यथा भेदः, एवमुपास्यैकत्वेऽपि सत्यविद्ययोः फलभेदेन भेद इत्यर्थः ।

उपास्यैक्याद्विद्यैक्यमौत्सर्गिकं तावदाह –

एकैवेति ।

फलभेदमपवादकमाशङ्क्याह –

न च फलभेद इति ।

किं ‘‘जयतीमान् लोकानि’’त्यनेन प्रधानोपासनविध्युद्देशे फलवति संजाते “हन्ति पाप्मानमि’’ति गुणभूताहरहंनामोपनिबद्धस्य फलनिर्देशस्य विद्याभेदकत्वमुच्यते , उत प्रधानतदङ्गानामर्थवादात् रात्रिसत्रन्यायेन फलकल्पनामाश्रित्य प्रथमं प्रत्याह –

तस्येति ।

अङ्गानां प्रधानान्वयद्वारेण फलसंबन्धसिद्धेरर्थवादगतानि गुणफलानि प्रयाजादिफलवदुपेक्ष्यन्त इत्यर्थः ।

द्वितीयेऽपि फलभेदस्य न विद्याभेदकत्वमित्याह –

यदि पुनरिति ।

एवं कामपदाभावेन पुरुषस्य कर्मण्यैश्वर्यरूपाधिकाराश्रवणादित्यर्थः । अमुकं फलं प्रधानस्येत्यगृह्यमाणविशेषत्वाद्वाक्यशेषगतसर्वफलकामस्याधिकारकल्पनेत्यर्थः । संवलितो मिलितः ।

एतदुक्तं भवति –

विहितानां फलाकाङ्क्षाविशेषादर्थवादात्फलकल्पनाविशेषाच्च यत्किंचिदर्थवादगतं सत् फलं सर्वमेकीकृत्य गुणविशिष्टगुणिनः फलत्वेन कल्पनीयमिति ।

‘‘वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाती’’ति जातेष्टौ पुत्रजन्मनिमित्तपुत्रपूतत्वादिसंवलितोऽधिकारो दृष्टान्तितः । अधिकरणं त्वत्रत्यं द्वितीयसूत्रेऽनुक्रान्तम् ।

उपास्याभेदादिति ।

अक्ष्यादित्यगतत्वमुपास्यपुरुषस्यभेदः ।

अनुबन्धाभेदेऽपीति ।

अक्ष्यादित्यपुरुषविषयोपासनरूपविध्यवच्छेदकानुबन्धाभेदेऽपीत्यर्थः ।

साध्यभेदादिति ।

कर्मसमृद्धिलोकजयादिफलभेदादित्यर्थः । अनेनैकदेशिमते पूर्वपक्ष एव दूषणत्वेन योजिता इति ॥३८॥

इति चतुर्विंशं सत्याद्यधिकरणम् ॥

कामादीतरत्र तत्र चायतनादिभ्यः ॥३९॥ पूर्वत्र तद्यत्सत्यमिति प्रकृताकर्षणेन रूपाभेदाद्गुणोपसंहार उक्तः , इह तु क्वचिदाकाशस्योपास्यत्वं क्वचित्तदाश्रितस्य ज्ञेयत्वमिति रूपभेदाद्गुणानुपसंहारः ।

अधिकरणानारम्भमाशङ्कते –

छान्दोग्येति ।

आशङ्कां विवृणोति –

तथा हीति ।

परिहरति –

तथापीति ।

स्तुतिर्हि दृष्टेन द्वारेण कर्तुं शक्येति सगुणविद्यासु ध्येयत्वेनोक्तानामपि गुणानां निर्गुणविद्यायामुपपन्नः स्तुत्यर्थत्वेनान्वयश्चेत्तर्हि निर्गुणविद्यागतवशित्वादीनां सगुणविद्यासु कथमन्वयः ? तं प्रकारमाह –

सगुणायांचेति ।

ध्येयत्वं त्वपूर्वविध्येकगम्यं यत्र च वशित्वादयः श्रूयन्ते न तत्रैषां ध्येयत्वेन विधानमित्यन्यत्र गतानामपि न ध्येयत्वम् , स्तुत्यर्थत्वम् तु स्यात्तदपि न शब्दत एषां तत्र नयनमपेक्षते , सत्यकामत्वादिसामर्थ्यादेव सर्वेश्वरत्वादिसिद्धेः । अतोऽन्तर्भावमात्रमुपसंहार इत्यर्थः । यस्तु सर्वापि विद्या सगुणेति मन्यमान इह साक्षाद् गुणोपसंहारमाह , तस्य न स्थानतोऽपी (ब्र.३.पा.२ सू.११ अ.) त्यधिकरणं व्याचक्षीत ।

एकत्रेति ।

य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते इत्यत्राकाशाधारत्वस्य श्रवणादित्यर्थः । आकाश आधारो यस्य तस्य भावस्तत्त्वम् ।

अपरत्रेति ।

दहरोऽस्मिन्नन्तराकाश इत्यत्र गुणवत आकाशात्मत्वगुणश्रवणादित्यर्थः ।

छान्दोग्ये आत्मैवाकाशात्मत्वेनोक्तः , बृहदारण्यके तु हृदयपुण्डरीकान्तर्वर्तिभौतिकदहराकाशाश्रित आत्मा वशित्वादिगुणक उक्त इति न रूपभेद इत्याह –

आकाशशब्देनेति ।

नन्वात्मोच्यतां , सगुणनिर्गुणत्वेन तु भेदात्कथं गुणोपसंहार इति , तत्राधिकरणारम्भसमर्थनावसरोक्तं परिहारं स्मारयति – सगुणेति ॥३९॥

इति पञ्चविंशं कामाद्यधिकरणम् ॥

आदरादलोपः ॥४०॥ उपास्तिलोपेऽपि स्तुत्यर्थत्वेन गुणलोपवत् ‘‘पूर्वोऽतिथिभ्य’’ इत्यादिस्तुत्युपपत्त्यर्थं भोजनलोपेऽपि प्राणाग्निहोत्रलोप इत्यवान्तरसङ्गतिः ।

पादसङ्गतिमाह –

अस्तीति ।

पूर्वभोजनमिति ।

तद्यद्भक्तं प्रथममिति वाक्यविहितं प्राणाग्निहोत्रमित्यर्थः ।

पदकर्मेति ।

‘‘एकहायन्या क्रीणाती’’ति प्रकृत्य श्रूयते ‘‘षट् पदान्यनुनिष्कामति सप्तमं पदमञ्जलिना गृह्णाति यर्हि हविर्धाने प्राची प्रवर्तयेयुस्तर्हि तेनाक्षमुपाञ्ज्या’’दिति ।सोमक्रयार्थं नीयमानाया एकहायन्याः षट्पदान्यनुगच्छेदध्वर्युः । सप्तमपदबिम्बगतपांसूनञ्जलिना गृह्णीयाद् , गृहीत्वा स्थापयेत्पुनर्यस्मिन् दिवसे हविर्धाने शकटे द्वे प्राङ्मुखे प्रवर्तयेयुस्तदा तेन पांशुनाऽक्षं रथस्याञ्जेल्लिम्पेदित्यर्थः । तत्र संशयः - यदेतदक्षाभ्यञ्जनं सप्तमपदसाध्यं तदर्थमप्येकहायनीनयनम् । अतश्च तेनापि प्रयुज्यते , उत क्रयार्थमेव , ततश्च तेनैव प्रयुज्यते इति तत्र द्वयोरप्येकहायनीनयनसाध्यत्वात्कस्यचिदपि वाक्यतो विशेषसंबन्धाऽनवगमात् सन्निध्यविशेषाच्चोभयार्थत्वं प्रापय्य चतुर्थे सिद्धान्तितम् । यद्यपि क्रयनयनयोर्न साक्षादस्ति वाक्यकृतः सबन्धः ; तथाप्येकहायनीद्वारा विद्यते । सा हि तृतीयया क्रयार्थाऽवसीयते । यदर्था च सा तदर्थमेव तत्संस्कारार्थ नयनमित्यस्ति क्रयनयनयोर्विशेषसंबन्धः । नैवमस्ति पदकर्मणा नयनस्य विशेषसंबन्धः । तस्मात्क्रयार्थमेव नयनमिति ।

तदिदमाह –

यथेत्यादिना ।

सोमक्रयार्था चासौ नीयमाना चासावेकहायनी च तस्याः सप्तमपदपांसुग्रहणमित्यर्थः ।

तावच्छब्देनास्थिरत्वं पूर्वपक्षस्य नोच्यत इत्याह –

तावच्छब्द इति ।

स्वामिभोजनस्य त्वतिथिभोजनादुत्तरः कालः , तं कालमतीत्य प्राक्काले प्राणाग्निहोत्रस्य श्रवणात् भोजनलोपेऽपि प्राणाग्निहोत्रकर्तव्यताऽवगम्यत इत्याह –

जाबाला हीति ।

नन्वत्राशनमात्रस्य भोजनकालादपकर्ष प्रतीयते , न प्राणाग्निहोत्रस्येत्यत आह –

अश्रीयादिति चेति ।

‘अग्निहोत्रमुपासत’ इति वचनादतिथिरूपभूतानि प्रति उपजीव्यमग्निहोत्रं श्रुतम् , एवं सति अतिथिभोजनरूपाग्निहोत्रात्प्रागुच्यमानमशनमप्यग्निहोत्रमेव ; अग्निहोत्रेण समभिव्याहारादेकवाक्यत्वप्रतीतेरित्यर्थः ।

एवं विधिबलात्प्राणाग्निहोत्रस्य भोजनकालादपनयनं प्रदर्श्यादरादिति सूत्रसूचितं वाक्यशेषमेतस्यार्थस्य स्तावकं दर्शयति –

तदेवं सतीति ।

ननु भाष्ये भोजनशब्दात्प्राणाग्निहोत्रादरो न प्रतीयतेऽत आह –

स्वामिनः प्राणाग्निहोत्रमिति ।

अतिथिप्राणाग्निहोत्रात्पूर्वं स्वीयप्राणाग्निहोत्रं कुर्यादितरथा पूर्वमतिथिभ्यो भोजनदाने स्वाग्निहोत्रहोमेन पराग्निहोत्रकरणमिवायुक्तं कृतं स्यादित्यादरः स्वामी यदा भुङ्क्ते तदैव ।

तथा च कथं भोजनलोपे प्राणाहुत्यापत्तिरिति शङ्कते –

नन्वाद्रियतामिति ।

कर्तर्ययं प्रयोगः । अतिथिभोजनस्य पुरस्ताद्विहितं स्वामिभोजनमित्यध्याहारः ।

दूषणपरभाष्यस्याभिप्रायमाह –

यथा हीति ।

कौण्डपायनेप्युपसदादिधर्मोऽस्तीति – द्रव्यदेवतारूपेत्युक्तं । यागस्य रूपं द्रव्यदेवते , ते एव धर्मान्तरं द्रव्यदेवतारूपधर्मान्तरं । प्रकरणान्तराधिकरणं धर्मातिदेशाधिकरणं च प्रथमसूत्रेऽनुक्रान्तम् ।

ननु विधीयतां भक्तद्रव्यकता , तथापि भक्ताभावेऽग्निहोत्रं लुप्येतेति , नेत्याह –

न चैतावतेति ।

अत्र हेतुमाह –

उक्तमिति ।

मा भूत् भोजनमाश्रित्य विधानाद्भोजनप्रयुक्तत्वं प्राणाग्निहोत्रस्य , भोजनार्थभक्तैकदेशद्रव्याश्रितत्वाद्भोजनप्रयुक्तत्वं किं न स्यादत आह –

न चैकदेशेति ।

‘‘मध्यात्पूर्वार्धाच्च द्विर्हविषोऽवद्यत्युत्तरार्धाच्च स्विष्टकृते समवद्यती’’ति श्रूयते । स्विष्टकृन्नाम देवताविशेषः । तन्नाम्ना यागोपि प्रतीयते । तत्र स्विष्टकृत किमुत्तरार्धपुरोडाशयोः प्रयोजकः , किं वा यदङ्के अञ्जनं करोति चक्षुरेव भ्रातृव्यस्येति फलश्रुतिप्रयुक्तपुरोडाशोपजीवीति संदेहे अग्न्याद्यर्थस्य हविषो देवतान्तरावरुद्धत्वात्स्विष्टकृदर्थमन्यद्धविः कृत्वाऽवद्यतीति प्राप्ते राद्धान्तः - कस्योत्तरार्धादिति नित्यापेक्षत्वात्स्ववाक्ये च संबन्धिनिर्देशादग्न्यादिप्रयुक्तस्यैव हविषः प्रकृतत्वात्तस्योत्तरार्धादित्यवगमादप्रयोजकः स्विष्टकृत् । अन्यार्थस्यापि हविषो वचनादन्यार्थत्वमविरुद्धमिति । तद्वदप्रयोजकत्वं प्राणाग्निहोत्रस्य ।

ततश्च भोजनप्रयुक्तत्वमित्येतत्तत्रास्तीत्यत्र हेतुमाह –

एकदेशद्रव्यसाधनस्यापीति ।

एकदेशो द्रव्यं साधनं यस्य यागस्य तस्यापि द्रव्यं प्रति प्रयोजकत्वं स्यादित्यर्थः ।

तत्रोदाहरणमाह –

यथेति ।

दर्शपूर्णमासयोराम्नायते –

‘जाघन्या पत्नीः संयाजयन्ति’ इति ।

पत्न्यो नाम देवताविशेषाः । जघनप्रदेशादवत्तो मांसखण्डो जाघनी ।

तत्रैकदेशद्रव्यत्वात्परप्रत्युक्तकृतप्रयोजनाग्नीषोमीयपशुजाघनीप्रतिपत्तिकर्मत्वात्पत्नीसंयाजानां प्रकरणोत्कर्षमाशङ्क्य सिद्धान्तितं शेषलक्षणे , तं प्रकारमाह –

स हि नामेति ।

उक्तमग्निहोत्रसाधनं भक्तं भोजनाङ्गभक्तज्ञानं विनापि जाघनीवज्ज्ञातुं शक्यमित्यर्थः ।

दृष्टान्तं साधयति –

तस्मादिति ।

जाघनीत्येतावन्मात्रं श्रूयते , न तु पशोरिति । तस्मात्प्राणिमात्रस्य जाघनी पशुज्ञानं विनापि ज्ञातुं शक्येत्यर्थः । आग्नीषोमीययागप्रयुक्तत्वात्परप्रयुक्तः पशुरग्नीषोमीयः , तदुपजीवनं चान्तरेण जाघनीज्ञानात् तत्साध्यदार्शपौर्णमासिकपत्नीसंयोजेष्वाज्येन सह जाघनी विकल्प्यते न तूत्कृष्यत इत्यर्थः ।

हिंसापि न कार्येत्याह –

खण्डश इति ।

मन्यते पूर्वपक्षीति ।

तद्धोमीयमिति तच्छब्दार्थानभिज्ञत्वान्मन्यतेर्ग्रहणम् ।

नन्वेवं भक्तस्यैव भोजनबहिर्भूतस्य सम्भवे कथमद्भिरिति प्रतिनिधिर्भाष्ये उक्तोऽत आह –

अद्भिरिति ।

अग्निहोत्रादिनित्यकर्मसु श्रुतव्रीह्याद्यलाभे कर्मोत्सर्गे प्राप्ते नित्यानामनित्यानां च प्रारब्धानामवश्यकर्तव्यत्वावगमात् श्रुतद्रव्यैः प्रतिनिहितैश्च क्रियमाणस्य प्रयोगस्याविशिष्टत्वेन प्रत्यभिज्ञानात्प्रतिनिधायापि कर्म कर्तव्यमिति षष्ठे सिद्धान्तितम् ॥ भाष्योदाहृतमप्यधिकरणं लिख्यते – सन्त्यग्न्याधाने पवमानेष्टयः ‘‘अग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेदि’’त्याद्याः । तासु प्रकृतेर्दर्शपूर्णमासाद’’ग्निहोत्रहवण्या हवींषि निर्वपेदि’’ति विहितो हविर्निर्वापोऽतिदेशेन प्राप्नोति । आधानकाले चाग्निहोत्राभावान्नाग्निहोत्रहवणी । ततस्तद्विशिष्टत्वेन श्रुतस्य निर्वापस्य तल्लोपाल्लोपप्राप्तौ दशमे सिद्धान्तितम् । गुणलोपे च मुख्यस्य (जै.अ.१०.पा.२.सू.६३) । विकृतौ हि कार्यद्वारा पदार्था प्राप्नुवन्ति , तेन हविः - संस्कारार्थं निर्वापः प्रथमं प्राप्तः , तद्द्वारेण च तदङ्गमग्निहोत्रहवणी पश्चात्प्राप्नोति , ततो निरपेक्षा प्राप्तिः । प्रधानभूतश्च निर्वापोऽङ्गलोपेऽपि कर्तव्य इति गुणलोपेऽपि मुख्यस्य प्रयोग इति ।

भक्तं वेति ।

भोजनानङ्गमित्यर्थः । ननु तद्यद्भक्तमिति वाक्योक्तस्य तद्धोमीयमित्यत्रत्यतच्छब्देन परामर्शेऽपि न भोजनाङ्गभक्तपरामर्शसिद्धिः ।

तद्भक्तमिति वाक्यस्याऽन्यार्थत्वादित्युक्तमनूद्य निरस्यति –

यच्चोक्तमित्यादिना ।

विध्युद्देशगतस्येति ।

विध्येकवाक्यतापन्नो ह्यग्निहोत्रशब्दो गौणः सन् कर्तव्यसादृश्यं वक्तुं शक्तः ; कर्तव्यार्थविशेषणपरत्वात् । अर्थवादगतस्तु सिद्धमर्थं विशिंषन् सिद्धमेव सादृश्यं वक्तीत्यर्थः ।

कृष्णलचराविति ।

‘‘प्राजापत्यं चरुं निर्वपेच्छतकृष्णलमायुष्कामः’’ इति श्रूयते । कृष्णलो नाम परिमाणविशेषवान् सुवर्णमणिः । तत्रातिदेशप्राप्ता अवघातादयो द्वाराभावेऽपि पाकवत्कर्तव्याः । अचरौ चरुशब्दस्याग्निहोत्रशब्दवद्धर्मातिदेशकत्वादिति प्रापय्य दशमे सिद्धान्तितम् । कृष्णालाञ्छ्रपयेदिति श्रौतः पाको द्वाराभावेऽपि कर्तव्यः । अत एव चरुशब्दोऽपि पाकयोगाद्विभक्तत्वाच्च सिद्धसादृश्यपरः ; सत्यां गतौ विधौ गौणत्वायोगात् ।

तस्मान्नावघातादि प्राप्तिरिति ।

सोऽयमतिदेशप्राप्तावघातादिबाधो गत्यभावात् स्वीक्रियते , प्रकृते तु भोजनार्थभक्तानुवादादस्ति गतिरित्यर्थः । कामिन्यां सिद्धं यत्कुचवदनादि तदसता चक्रवाकादिरूपेण संपाद्यते रूप्यत इत्यर्थः ।

यदा चैवं भोजनार्थभक्ताश्रितत्वं प्राणाग्निहोत्रस्य तच्छब्दात्सिद्धं , तदा ‘‘पूर्वोऽतिथिभ्योऽश्रित्या’’दित्याद्यादरदर्शनं न भोजनकालादपकृष्य कालान्तरेऽग्निहोत्रविधिपरं , किं तु यदा स्वामी भुङ्क्ते तदा भोजनस्य स्वकालादपकर्षेण तदाश्रितप्राणाग्निहोत्रस्यापकर्षकमित्याह –

तद्भोजनपक्ष इति ।

यदा च प्राथम्यात्मको धर्मः सत्येव भोजने विहितस्तदा धर्म्यपि प्राणाग्निहोत्रं सत्येव भोजने स्यात् ।

तथा च या श्रुतिर्धर्मलोपं न सहते सा नतरां धर्मिलोपं सहेतेति तन्निरस्तम् , अनित्यत्वेऽपि तदुपपत्तेरित्याह –

यस्मिन्पक्ष इति ।

ननु स्वामिभोजनस्य स्वकालादपकर्ष एव युक्तः , शास्त्रान्तरविरोधात् । अतः प्राणाग्निहोत्रस्यैव भोजनकालादपकर्ष इत्याशङ्क्य परिहरति – नन्वित्यादिना ॥४१॥

इति षड्विंशमादराधिकरणम् ॥

तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम् ॥४२॥ अनित्यभोजनाश्रितप्राणाग्निहोत्रवद् नित्यकर्माङ्गाश्रितोपास्तीनां नित्यत्वमिति ।

पूर्वपक्षमाह –

यथेत्यादिना ।

कर्माङ्गाश्रितस्यापि गोदोहनवदनित्यत्वमाशङ्क्यानारभ्याधीतत्वादुपास्तीनां वाक्यात् क्रतुसंबन्ध एव सिध्यति , न फलसंबन्ध इति वक्तुं पर्णमयी , तामुदाहरति –

यस्येति ।

ननु साक्षात्फलवत्त्वसंभवे किमिति क्रतुप्रवेशात्फलकल्पना ? अत आह –

सिद्धवर्तमानेति ।

रात्रिसत्रे ह्यगत्या विपरिणामः , इह त्वस्ति कर्माङ्गत्वं गतिरित्यर्थः ।

समस्तकामावापकत्वलक्षणेति ।

‘‘आपयिता ह वै कामानां भवती’’त्येतदित्यर्थः ।

पूर्वपक्षे प्रयोजनमुपासनानां कर्माङ्गाश्रितोपास्तीनां नित्यत्वमित्याह –

एवं चेति ।

चतुर्थे स्थितम् –

द्रव्यसंस्कारेति ।

‘‘यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं श्रृणोति’’ इत्यनारभ्य किंचिद्द्रव्ये फलमधीयते । ज्योतिष्टोमप्रकरणेऽस्ति संस्कारे फलश्रुतिः -’‘ यदङ्क्ते अञ्जनं करोति चक्षुरेव भ्रातृव्यस्य वङ्क्ते’’ इति । कर्मणि च फलं श्रूयते - ‘‘यत्प्रयाजानूयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते वर्म वा यजमानस्य भ्रातृव्यभिभूत्यै’’ इति । तत्र संशयः । किमिमे फलविधय उत क्रत्वर्थेषु पर्णतादिषु फलार्थवादा इति ।

तत्र ‘‘खादिरं वीर्यकामस्य यूपं कुर्या’’दित्यादिवत्फलविधयः , क्रतूपकारद्वारेण व्यवहितफलोपादानाद्वरमव्यवहितश्रुतफलस्य साध्यत्वविपरिणाम इति फलविधित्वे प्राप्ते राद्धान्तः पर्णतोदाहरणमाश्रित्याचार्येण प्रदर्श्यते –

युक्तं पर्णतायामित्यादिना ।

तत्रैतावत्सर्वोदाहरणशेषत्वेन वक्तव्यम् ।

रात्रिसत्राणामगत्या विपरिणाम आश्रितः , इह तु क्रतूपकारस्य सिद्धत्वान्न विपरिणाम इति पर्णता किं साक्षात्फलसाधनमुत क्रियाद्रव्यमाश्रित्य ? नाद्य इत्याह –

न हीति ।

उत्पत्तिमत इति ।

साक्षादुत्पत्तिमत इति , साक्षादुत्पत्तिः क्रियाया इति क्रियात इत्यर्थः ।

यत्तु - पूर्वपक्षे उक्तं खादिरतावत् पर्णतायाः फले विधिरिति , तन्निरस्यन् द्वितीयं प्रत्याह –

नापीति ।

खादिरतायां यथा प्रकृतक्रतुसंबन्धवान् यूप आश्रयः , एवं तदाश्रयस्तस्याः पर्णतायाः प्रकृते नास्ति ; तस्या अनारभ्याधीतत्वादित्यर्थः । खादिरतायाः प्रत्यक्षविधिश्रवणात् साक्षत्कर्मपदयुक्तफलश्रवणाच्च युक्तः फले विधिरित्यपि द्रष्टव्यम् ।

क्रत्वङ्गविशिष्टोपास्तिक्रियाणां फलसाधनत्वेन प्रधानकर्मत्वमुक्तम् , तदाक्षिपति –

नन्विति ।

ॐकारस्येत्युक्तमिति ।

व्याप्तेश्चासमञ्जस (ब्र.अ.३ पा.३ सू.९) मित्यत्रेत्यर्थः ।

न चानुपयोगमीप्सितमिति ।

अन्यार्थे विनियुक्तं द्रव्यं फलवत्त्वादीप्सितम् , ईप्सितं च संस्कार्यं , नत्वोङ्कारोऽनुपयुक्तत्वादित्यर्थः । या तु कर्माङ्गेष्वपि द्वितीया ‘‘लोकेषु पञ्चविधं सामोपासीते’’त्याद्या , सा सप्तम्यर्थेत्यादित्यादिमतय (ब्र.अ.४ पा.१ सू.६) इत्यत्र वक्ष्यते ।

अत्र भाष्यं - न चेदं फलश्रवणमर्थवादमात्रं युक्तं प्रतिपत्तुम् ; तथा हि गुणवाद आपद्येत फलोपदेशे तु मुख्यवादोपपत्तिरिति , तदनुपपन्नमिव ; वर्तमानापदेशत्वेनोपासनफलेषु साध्यत्वविपरिणामात्मकलक्षणाश्रयणादत आह –

अर्थवादमात्रत्व इति ।

वर्तमानापदेशाद्विपरिणाममन्तरेण फलसिद्धौ विरोधमाह –

अत एवेति ।

प्रयाजादीनामफलत्वं यत्प्रथमे काण्डे पारार्थ्येनोक्तं , तदिहापि स्वीकृतं तद्वर्तमानापदेशस्य फलपरत्वे सति न शक्यं निर्वोढुमित्यर्थः ॥ तेनोङ्कारेणोभावपि कर्म कुरुतः , यश्चैतदक्षरमेवमाप्त्यादिगुणकं वेद यश्च न वेद ।

दृष्टं हि हरीतकीं भक्षयतोस्तद्रसज्ञेतरयोर्विरेचकं फलमिति पूर्वपक्षयित्वा सिद्धान्तमाह –

नाना त्विति ।

कर्माङ्गोंकारमात्रज्ञानादाप्त्यादिमदोङ्कारविज्ञानं नानैव भिन्नम् । ततोऽङ्गाधिक्यात् फलाधिक्यं युक्तम् । दृष्टो हि मणिविक्रये वणिक्छबरयोर्ज्ञानाऽज्ञानकृतः फलभेदः । तस्माद्यदेव कर्म विद्ययोद्नीथादिविषयया श्रद्धयाऽऽस्तिक्यबुध्द्या उपनिषदा तत्तद्देवताध्यानेन करोति तदेव कर्म वीर्यवत्तरं भवति ॥४२॥

इति सप्तविंशं तन्निर्धारणाधिकरणम् ॥

प्रदानवदेव तदुक्तम् ॥४३॥

पूर्वत्र फलभेदात् कर्माङ्गानां तद्वद्धोपासनानां च नित्यानित्यत्वरूपः प्रयोगभेद उक्तः , इह तु वायुप्राणयोस्तत्त्वाभेदात्तत्प्राप्तिलक्षणफलैक्याच्चोपासनप्रयोगैक्यमित्यभिप्रेत्य पूर्वपक्षमाह –

तदिति ।

उत्पन्नेति ।

उत्पन्नया उपासनया गुणानां संयोग इत्यर्थः ।संवर्गविद्यायां हि ‘‘अन्नवानन्नादो भवति य एवं वेद’’ इति विधेः पृथगुत्पत्तिरस्ति । वाजसनेयकेऽप्यस्ति एकमेव व्रतं चरेदिति । तथोपक्रमोपसंहारेति । ‘‘अथेममेव नाप्नोद् मृत्युर्योऽयं मध्यमः प्राणः’’ इत्युपक्रम्य प्राणद्वारा एष सूर्य उदेतीत्युपसंहार इति ॥ यदुक्तमध्यात्मादिविभागस्योत्पन्नशिष्टत्वान्न विद्याभेदकत्वमिति ।

सत्यं न विद्याभेदं ब्रूमः , किंत्वेकस्यामेव विद्यायां ध्येयभेदात् प्रयोगभेदं , यथाऽग्निहोत्राभेदे उत्पन्नशिष्टैर्दध्यादिभिः क्रियमाणाः प्रयोगा भिद्यन्त एवमिहेत्याह –

अग्निहोत्रस्येवेति ।

अग्निहोत्रस्य दधितण्डुलादिवदाध्यानस्य कृते आध्यानार्थमयं पृथगुपदेश इति योजना । इवकारो धर्मिण उपमार्थो वत्कारो धर्मस्य । वायोर्यद्यपि परिच्छिन्नत्वम् ; तथाप्यग्न्यादीनपेक्ष्यापरिच्छिन्नत्वमस्ति , कारणत्वेन ततोऽपि बहुकालव्यापित्वात् ।

अतो भाष्योक्तं वाय्वानन्त्यमुपपन्नमित्याह –

वायुः खल्विति ।

संवृणुते संहरति ।

देवताकाण्डाधिकरणस्य प्रधानभेदविषयस्य पूर्वपक्षं सिद्धान्तं चाह –

मिलितानामित्यादिना ।

त्रिपुरोडाशेष्टौ हि प्रथमपुरोडाशप्रदाने या याज्या सा पुनःप्रयोगेऽनु वाक्या , या च पूर्वमनुवाक्या सा पश्चाद्याज्या भवति ।

व्यत्यासमन्वाहेत्यनेनाभिहितं तत्प्रयोगभेदे घटते ; एकस्या ऋच एकस्मिन्प्रयोगे याज्यानुवाक्यात्वविरोधादित्याह –

याज्यानुवाक्याव्यत्यासेति ।

अध्वर्युणा यजेति प्रैषे कृते प्रयुज्यमाना ऋग्याज्या , अनुब्रूहीति प्रैषान्तरं प्रयुज्यमानाऽनुवाक्या । याज्ञिका हि अस्यामिष्टौ युगपदवदानं कुर्वन्ति , तद्विधीयते सर्वेषामभिगमयन्नवद्यतीति ।

तत्र हेतुः –

अछम्बट्कारमिति ।

अव्यर्थत्वायेत्यर्थः । एकार्थे ह्यवत्ते शेषो यागानर्हः स्यात् , युगपत् सर्वार्थमवदाने त्वव्यर्थत्वं स्यादिति ।

तथाविधस्यैवेति ।

व्यत्यस्तयाज्यानुवाक्याकस्य प्रयोगभेदमन्तरेणानुपपद्यमानस्य विवक्षितत्वादित्यर्थः ।

प्राण्यादिति ।

प्राणने प्राप्ते प्राण्यादपानने प्राप्तेऽपान्यात्प्राणापानादिनिरोधनं न कुर्यादित्यर्थः । महात्मनोऽग्न्यादीन् महात्मन इति द्वितीयाबहुवचनम् । चतुरः चतुःसंख्यानग्निसूर्यदिक्चन्द्रान् अन्यांश्च वाक्चक्षुःश्रोत्रमनोलक्षणार्थान् । कः प्रजापतिः प्राणात्मकः । स जगार जीर्णवान् । तेन व्रतेन । उ इत्ययं निपातोऽप्यर्थः । स च सायुज्यं सलोकतामपीत्युपरि संबद्ध्यते । एतस्यै एतस्या देवतायाः सायुज्यं समानदेहतां सालोक्यं समानलोकतां च जयति प्राप्नोतीत्यर्थः । सायुज्यमुत्कृष्टोपास्तेः फलं सालोक्यं मन्दोपासनायाः ॥४३॥

इत्यष्टाविंशं प्रदानाधिकरणम् ॥

लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥४४॥ पूर्वत्रैकप्रयोगासंभवाद्वायुप्राणौ प्रयोगभेदेन ध्येयावित्युक्तम् , इह तु मनश्चिदादीनां कर्माङ्गत्वेनैकप्रयोगत्वमाशङ्क्यते ।

लिङ्गविरोधे दुर्बलेन प्रकरणेन पूर्वपक्षानुत्थानमाशङ्क्याह –

तत्र यद्यपीत्यादिना ।

स्वातन्त्र्येण प्रमाणान्तरानपेक्षया मनश्चिदादीनां न स्वातन्त्र्यप्रापकाणीत्यर्थः ।

ननु स्वातन्त्र्येणाप्यर्थस्य विनियोजकं लिङ्गं दृष्टम् ; यथा शब्दार्थयोः सामर्थ्यमित्याशङ्क्य प्रकृतलिङ्गस्य ततो वैषम्यमित्याह –

न चेत्यादिना ।

लिङ्गं हि द्विविधं सामर्थ्यरूपमन्यार्थदर्शनं चेति । सामर्थ्यं च द्विविधं शब्दगतमर्थगतं च ।

शब्दगतमुदाहरति –

यथा पूषेति ।

‘‘पूष्णोऽहं देवयज्यये’’ त्यादिमन्त्रः ।

अर्थगतमुदाहरति –

यथा चेति ।

तथेत्यत्र ग्रन्थच्छेदः । विरोद्धरि विरोधकर्तरि ।

श्रुतिवाक्याभ्यां प्रकरणस्य विरोधमाशङ्क्याह –

न च ते हैत इत्यादिना ।

पूर्वतन्त्रसिद्धमानसग्रहाधिकरणमुदाहरति – द्वादशाहे इत्यादिना । त्वां समुद्रमनया रसया पृथिव्या पात्रेण प्रजापतिदेवताकं मनोग्रहं ध्यानमयग्रहमापाद्य गृह्णामीत्यर्थः । निर्धूतानि । नितरां प्रक्षालितानि अत एव गतरसानि रसवत्तापादकसहकारिमत्त्वेन द्वादशाहस्य श्रूयमाणत्वादित्यर्थः । ‘‘पत्नीसंयाजान्तान्यहानि संतिष्ठन्त’’ इति वचनाद् द्वादशाहान्तर्गतानामह्नां पत्नीसयाजान्तत्वम् । अवयुज्य एकदेशं विभज्य । देवदत्तस्याङ्गिनो दीर्घैः केशैः स्तुतिः ।

ननु विसर्गशब्दस्य समाप्तिवचनत्वात्कथम् अङ्गत्वबोधकत्वमत आह –

अन्त इति ।

श्रुत्यन्तरबलेनेति ।

प्रदर्शनार्थमेतत् । एतच्छ्रुतिबलेनापि भाष्यमुपपन्नम् ; दशरात्रस्य द्वादशाहविकृतित्वात् । तत्क्रमेणाहर्धर्मेष्वतिदेशप्राप्तेषु दशरात्रगतशमाहन्यपि द्वादशाहान्तर्वर्तिदशमाहरङ्गस्य मानसस्य प्राप्तिरिति विविधानि वाक्यानि यत्र न सन्ति मानसत्वात्तदविवाक्यमिति नामार्थः ॥४४॥४५॥

वचनानि त्विति ।

एतज्ज्योतिश्चरणाभिधाना (ब्र.अ.१ पा.१ सू.२४) दित्यत्रानुक्रान्तम् ।

ननु फलार्थस्यापि क्रत्वङ्गाश्रितत्वादेकप्रयोगत्वं दृष्टमित्याशङ्क्याह –

न चास्येति ।

मनोवृत्तिष्वग्नित्वदृष्टिविधेरित्यर्थः । ‘‘षट्त्रिंशतं सहस्राण्यात्मनो वृत्तीरग्नीनपश्यद् मन’’ इति श्रुतिरिति ।

ननु निपातानां प्राप्तार्थद्योतकत्वं दृश्यते , एवमेवकारस्यापि इत्याशङ्क्याह –

न चैवमिति ।

क्रियानुप्रवेशमात्रं पूर्वपक्षिणो विवक्षितं , तच्च दूषितम् , स यदि विकल्पं ब्रूयात् , तर्हि स दूषत इत्याह –

तदतुल्यकार्यत्वेनेति ।

दृष्टश्चेति सौत्रपदसूचितं द्वितीयगतमवेष्ठ्यधिकरण (जै.अ.२ पा.३ सू.३) मनुक्रमति –

अस्तीत्यादिना ।

बार्हस्पत्यं चरुमाग्नेयैन्द्रपुरोडाशयोर्मध्ये निधायेत्यर्थः ।

यदि ब्राह्मणादयस्त्रयोऽप्यवेष्ठ्यामन्यतः प्राप्तास्तर्हि यदि ब्राह्मण इत्यादिप्राप्तार्थत्वान्निमित्तार्था , अप्राप्तौ तु तत्कर्तृकयागविधिरिति ।

तत्र प्राप्तिप्रकारमाह –

अत्र यदीत्यादिना ।

यदि राज्यस्य कर्ता राजा , तर्हि त्रयाणां वर्णानां राज्यकर्तृत्वाद्राजसूये च प्राप्तत्वेन तदङ्गावेष्टावपि प्राप्तेर्निमित्तार्थत्वं ब्राह्मण इत्यादेरित्यर्थः ।

अप्राप्तिप्रकारमाह –

अथ त्विति ।

पिकनेमेति ।

येषां शब्दानाम् आर्येषु न प्रसिद्धोऽर्थः पिकनेमादीनां , तेषां किं निगमादिभ्योऽर्थः कल्पनीय उत म्लेच्छप्रसिद्ध एव ग्राह्य इति संदेहे शास्त्रस्थत्वान्निगमादिप्रसिद्ध एव ग्राह्यो म्लेच्छप्रसिद्धेरार्याणामर्थप्रतिपत्तौ विप्लवप्रसङ्गादिति प्राप्ते – समुदायप्रसिद्धेरवयवप्रसिद्धितो बलवत्त्वाद् पिकादीनि पदानि यद्रूपाणि वेदे दृश्यन्ते तद्रूपाणामेव तेषां म्लेच्छैरर्थविशेषेषु प्रयुज्यमानत्वात् तदर्थसंबन्धे च पदानां बाधाभावाद् विप्लुतिशङ्कानुत्थानाद् म्लेच्छप्रसिद्ध एवार्थो ग्राह्यः । पिकः कोकिलः । नेमोऽर्धम् । तामरसं पद्ममिति प्रमाणलक्षणे स्थितम् । एवं यथा म्लेच्छप्रसिद्धिः पिकादिशब्दार्थावधारणकारणम् , एवमान्ध्राणां म्लेच्छादीनामेव क्षत्रियत्वजातौ । राजशब्दप्रसिद्धिः राजशब्दार्थावधारणकारणमित्यर्थः ।

एवं संदेहे प्रदर्श्य पूर्वपक्षमाह –

नैमित्तिकानीत्यादिना ।

राज्यकर्तृमात्रे राजशब्द आर्यैर्म्लेच्छैश्च प्रयुज्यते इत्यविवादम् । राज्यमकुर्वति तु क्षत्रियजातिमात्रे आर्याराजशब्दं न प्रयुञ्जते , म्लेच्छास्तु प्रयुञ्जते इति विप्रतिपत्तिः । तत्राविप्रतिपत्तिस्थले विरोधाभावाद् राज्यस्य कर्ता राजेति त्रैवर्णिकानां राजत्वादेवेष्टौ प्राप्तिः । प्राप्तौ च सत्यां निमित्तार्थत्वं ‘‘यदि ब्राह्मण’’ इत्यादेः स्यादित्याह – राज्यस्य कर्तेत्यारभ्य तेनाविप्रतिपत्तेरित्यन्तेन । या तु क्षत्रियमात्र राजशब्दप्रयोगे म्लेच्छानामार्यैः सह विप्रतिपत्तिः , तत्र शास्त्रसहितार्यप्रसिध्द्या तद्विहीनम्लेच्छप्रसिद्धिबाधान्न जातिमात्रं राजशब्दार्थः , किंतु राज्यकर्तैव ।

अतश्च निमित्तार्थत्वं सुस्थमित्याह –

विप्रतिपत्ताविति ।

यववराहवदिति ।

‘‘यवमयश्चरुर्भवति वाराही उपानहावि’’त्यत्र यववराहशब्दयोर्म्लेच्छैः प्रियङ्गुवायसयोः प्रयोगादार्यैश्च दीर्घशूकसूकरयोः प्रयोगादुभयोश्च प्रयोगयोरनादित्वेन तुल्यबलत्वाद् विकल्पेनाभिधानं प्राप्तम् ।

तदुक्तं प्रमाणलक्षणे –

‘‘समा विप्रतिपत्तिः स्यात्’’ (जै.अ.१ पा.३ सू.८) इति ।

अभिधानविप्रतिपत्तिस्तुल्येत्यर्थः । सिद्धान्तस्तु - शास्त्रस्था वा तन्निमित्तत्वात् । (जै.अ.१ पा.३ सू.९) यवमय इत्यस्य हि वाक्यशेषे ‘‘यदान्या ओषधयो म्लायन्त्यथैते मोदमानास्तिष्ठन्ती’’ति श्रूयते । यवाश्चान्यौषधिम्लानौ मोदन्ते न प्रियङ्गवः । उक्तं हि – ‘‘फाल्गुने ह्यौषधीनां हि जायते पत्रशातनम् । मोदमानास्तु तिष्ठन्ति यवाः कणिशशालिनः ॥ प्रियङ्गवः शरत्पक्वास्तावद्गच्छन्ति हि क्षयम् । यदा वर्षासु मोदन्ते सम्यग्जाताः प्रियङ्गवः ॥ तदा नान्यौषधिम्लानिः सर्वासामेव मोदनात्’’॥ इति । ‘‘वाराही उपानहौ’’ इत्यस्य च वाक्यशेषे ‘‘वराहं गावोऽनुधावन्ती’’ति श्रूयते । सूकरं च गावोऽनुधावन्ति न काकम् । तस्माद्यववराहशब्दयोर्दीर्घशूकसूकरावर्थाविति । ननु म्लेच्छप्रसिद्धिमात्रेण क्षत्रियजाती राजशब्दार्थ इति न ब्रूमः , किंतु ‘‘गुणवचनब्राह्मणादिभ्यः कर्मणि’’ चेति पाणिनिना गुणवचनेभ्यः शुक्लादिशब्देभ्यो ब्राह्मणादिशब्देभ्यश्च ष्यञ् प्रत्ययस्मरणाद्राज्ञः कर्म राज्यमिति सिद्ध्यति ।

ततश्च क्षत्रियो राजेत्यप्राप्तिर्ब्राह्मणादीनां राजसूय इति सिद्धान्तिमतमाशङ्क्याह पूर्ववादी –

बलवदार्येति ।

प्रयोगमूला हि पाणिनिस्मृतिरार्यप्रयोगविरोधे चातन्मूला म्लेच्छप्रयोगमूला स्यात् । अतो मूलबाधेन बाध्येत्यर्थः ।

नखनकुलादिवदिति ।

खं न भवति इति नखं , कुलं न भवतीति नकुलमित्यत्र रूढावेव शब्दौ यथा व्युत्पाद्येते , एवं राजशब्द इत्यर्थः । पाणिनिर्हि ; नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्ये’’ति नखादिशब्दानां नञ् समासमङ्गीकृत्य नलोपाभावसिद्ध्यर्थं प्रकृतिभावं सस्मार ।

यदुक्तं यववराहादिशब्देष्विव राजशब्देऽपि क्षत्रियमात्रविषयत्वगोचरा म्लेच्छप्रसिद्धिरार्यप्रसिध्द्या बाध्येति , तत्राह –

रूपत इति ।

अनादिवृद्धव्यवहाररूढत्वादार्यम्लेच्छप्रयोगयोः स्वरूपतस्तावन्न विशेषोऽस्ति , यवादिशब्देषु तु वैदिकवाक्यशेषानुगृहीतार्यप्रसिद्धेर्बलवत्त्वमुक्तं , राजशब्दे त्वार्यप्रसिद्धेर्नास्ति वेदानुग्रह इति द्वयोः प्रसिध्द्योरविशेष इत्यर्थः ।

एवमविशेषमुक्त्वा म्लेच्छप्रसिद्धे राजशब्दविषये विशेषमाह –

वैदिकवाक्यशेषवदिति ।

प्रयोगो हि नानादेशेषु नानापुरुषैर्विरच्यते इति संभवद्विप्लवः । स्मृतिस्तु शिष्टपरिगृहीता व्यवस्थिता । ततश्च तदनुगृहीतम्लेच्छप्रयोग आर्यप्रयोगाद् बलीयानित्यर्थः । उक्तं हि – ‘‘आचारयोर्विरोधेन संदेहे सति निर्णयः । सनिबन्धनया स्मृत्या बलीयस्त्वादवाप्यते’’ इति ।

अनादिरिति ।

मुख्येत्यर्थः ।

गोगाव्यादीति ।

गावीशब्दो ह्यशत्तया प्रयुक्तो न गोशब्दस्य गौणत्वमापादयति , एवमिदमपीत्यर्थः ।

तत्किं राज्यकर्तरि राजशब्दप्रयोगः सर्वथा त्याज्यः ? नेत्याह –

तस्मादिति ।

तदेवं यथा क्षत्रियकर्तृके राजसूये ब्राह्मणादेरनधिकारादवेष्टेः प्रकरणादुत्कर्षः , एवं मनश्चिदादीनामपि क्रियाप्रकरणाल्लिङ्गादिभिरुत्कर्ष इत्याह –

क्षत्रियस्यैवाधिकारादिति ।

ननु ब्राह्मणादिवाक्यानामप्राप्तब्राह्मणादिप्रापकत्वे यदिशब्दविरोध उक्त इति , तत्राह –

अन्वयानुरोधीति ।

अन्वयः प्राप्तिः । यदिशब्दो हि निपातः । निपाताश्चोत्सर्गतः प्राप्तिमपेक्षन्ते । अप्राप्ते चार्थे वाक्याद्गम्यमाने यदिशब्दो भञ्जनीय इत्यर्थः । तदाहुः भट्टाचार्याः - ‘‘यदिशब्दपरित्यागो रुच्यध्याहारकल्पना । व्यवधानेन सबन्धो हेतुहेतुमतोश्च लिङ्’’ इति शेषः । यदि रोचयेत फलं मे स्यादिति , तर्हि ‘‘ब्राह्मणो यजेते’’ति रुच्यध्याहारकल्पनान्न विधित्वक्षतिरित्यर्थः ।

व्यवधानेन संबन्ध इति ।

यदि बार्हस्पत्यं मध्ये निधायाहुतिं हुत्वाऽभिघारयेदभिघारयितुमिच्छेदिति कामप्रवेदने लिङ् । अर्थात्तु विधिः । एकस्मिन् वाक्ये विधिद्वयायोगात् , तर्हि ब्राह्मणो यजेतेति विधिरेवेत्यर्थः ।

हेतुहेतुमतोरिति ।

यदि ब्राह्मणयजनमाहुत्यभिघारणे हेतुस्तदाऽऽहुत्यभिघारणमेवं कर्तव्यमित्यर्थः । अत्रैको लिङ् हेतुमत्त्वे अपरो विधौ । तत्राप्येकस्य विधिरर्थादपरस्य श्रौत इति ।

नन्विदमधिकरणमनारम्भणीयम् ; फलाभावात् , अवेष्टिं प्रकृत्यैतयाऽन्नाद्यकामं याजयेदिति पृथगधिकारश्रवणात् , त्रयाणां वर्णानामवेष्टावधिकारसिद्धौ यदि ब्राह्मण इत्यादेर्निमित्तार्थताया दुर्वारत्वात् , अत आह –

इयं चेति ।

ननु ‘‘राजा राजसूयेन स्वाराज्यकामो यजेते’’ति वाक्ये राजपदं कर्तृसमर्पकम् ; स्वाराज्यकामस्योद्देश्यत्वेन तद्व्यावर्तकत्वे वाक्यभेदप्रसङ्गात् , तथा च प्रकृतयागमात्रे राजविधेरन्नाद्यकामाधिकारेऽपि राजपदानुवृत्तेर्ब्राह्मणादीनामप्राप्तत्वेन निमित्तार्थत्वासंभवात्कथं कृत्वाचिन्ताऽऽश्रिता ? न ह्यधिकारवाक्यान्तरगतं राजपदमधिकारवाक्यान्तरे राजानं विधातुं क्षमम् । यद्युच्येत राजसूयमध्यस्थायास्तावदवेष्टेः राजकर्तृकत्वं सिद्धम् । एवं सत्येतयेति साङ्गेष्टेः परामर्शेन फले विधानादधिकारान्तरेऽपि राजकर्तृकेष्टिलाभ इति , तदपि न ; उत्पन्नमात्रं हि कर्म फले विधेयं नाङ्गविशिष्टम् ; अङ्गविशिष्टस्य फलसंबन्धेऽङ्गानां फलवदङ्गभावाभावप्रसङ्गात् ।

तस्मात्सूक्तं कृत्वाचिन्तेति ।

ननु भाष्यकारैरेकादशगतमधिकरणमुदाहृतं , टीकाकृता द्वितीयगतं , तत्र कोऽभिप्रायः । तं वक्ष्यामः । तदर्थमेकादशाधिकरणमनुक्रम्यते । अवेष्टौ चैकतन्त्र्यं स्याल्लिङ्गदर्शनात् ।

(ब्र.९.अ.११.पा.४) राजसूयेऽवेष्टिराम्नायते –

‘‘आग्नेयोऽष्टाकपालो हिरण्यं दक्षिणा बार्हस्पत्यश्चरुः शितिपृष्ठो दक्षिणे’’ इति ।

तत्राग्नेयादिहविःष्वङ्गानां तन्त्रेण प्रयोग उतावृत्त्येति संशयः । तत्र बार्हस्पत्यं मध्ये निधायेति लिङ्गदर्शनात् प्रयोगभेदे च मध्ये निधानासंभवादेतयाऽन्नाद्यकाममित्येकवचनाच्चैकतन्त्र्यमेकस्मिन् प्रयोगेऽङ्गानां तन्त्रेण भावः सकृदनुष्ठानमिति पूर्वपक्षं कृत्वा राद्धान्तितम् - अन्नाद्यकामप्रयोगेऽवेष्टेरिदं , लिङ्गदर्शनादिति न क्रत्वर्थप्रयोगे , तस्य तु दक्षिणाभेदाद्भेद इत्यङ्गावृत्तिरेव । तत्र क्रत्वर्थायामवेष्टौ इदं लिङ्गदर्शनादिकमित्याशङ्कानिरासार्थं क्रत्वर्थायामिति चेदिति सूत्रम् । काम्यायां ‘‘यदि ब्राह्मण’’ इत्यादिना वर्णमात्रसंयोगात् , तस्यां च मध्यनिधानादिप्रतीतेर्न राजमात्रकर्तृकक्रत्वर्थेष्टौ तत्प्राप्तिरित्यर्थः । तत्र वर्णसंयोगादिहेतोः क्रत्वर्थेष्टावपि गतत्वेन विरुद्धत्वमाशङ्क्य तत्परिहारार्थं द्वितीयाधिकरणानुक्रमणमिति । एकप्रयोगत्वं लिङ्गस्य क्रत्वर्थेष्टावसम्भवं काम्येष्टौ च संभवं वदता तेन सूत्रेण काम्येष्टेः क्रत्वर्थेष्टिवैलक्षण्यसूचनद्वारेणार्थात् प्रकरणोत्कर्षोऽपि गमित इति भाष्यकारस्यैतत्सूत्रोदाहरणं नासङ्गतम् ॥४७॥४८॥४९॥५०॥५१॥५२॥ पुरुषायुषस्याहानि षट्त्रिशत्सहस्राणि तैरवच्छिन्ना मनोवृत्तयः प्रत्यहोरात्रमेकैका भूत्वा षट् त्रिंशत्सहस्रा भवन्ति । ता एतावत्संख्याकेष्टका ममाऽग्नित्वेन सम्पाद्यन्ते षट्त्रिंशत् सहस्राणीत्यादिना मन एवात्मनः संबन्धिभूतानग्नीनर्क्यान्वर्णव्यत्ययेनार्च्यान्पूज्यानपश्यदित्यर्थः । मनसा चीयन्त इति मनश्चितः सुखादिप्रत्ययरूपाः । एवं वागादिवृत्तयो वागादिभिश्चीयमानत्वाद्वागादिचितः । प्राणशब्देन घ्राणमुक्तमिन्द्रियाधिकारार् । कर्मशब्देन वागतिरिक्तकर्मेन्द्रियाणि । प्रतीन्द्रियवृत्त्यैकैकमग्नीचयनं सम्पाद्यम् ।

अत एव भाष्यं पृथगग्नीनिति ।

तेषामेवाग्नीनामेव सा कृतिः सङ्कल्पमात्रमित्यर्थः । ग्रहणासादनेत्यादि भाष्यम् ॥ तत्र ग्रहणं सोमस्य पात्रे उपादानम् । आसादनं स्थापनम् । हवनानन्तरं हुतशेषोपादानमाहरणम् । पश्चादृत्विजां भक्षणार्थमन्योन्यमनुज्ञाकरणमुपह्वानम् । ते अग्नयो मनसैव आधीयन्त आहिताः । अचीयन्त चिताः । एष्वग्निषु ग्रहा अगृह्यन्त गृहीताः । अस्तुवत स्तोत्र कृतवन्त उद्गातारः । अशंसन् शंसनं कृतवन्तो होतारः । किं बहुना ? यत्किंचिद्यज्ञे कर्म क्रियते आरादुपकारकं , यच्च यज्ञीयं यज्ञनिष्पत्त्यर्थत्वेन यज्ञार्थं सन्निपत्योपकारमित्यर्थः । तन्मनसैवाक्रियत कृतमित्यर्थः । योऽग्निश्चितः सोऽयमेव लोक इति चितेऽग्नौ पृथिवीदृष्टिर्विधीयते ॥

इत्येकोनत्रिंशं लिङ्गभूयस्त्वाधिकरणम् ॥

एक आत्मनः शरीरे भावात् ॥५३॥

प्रमाणलक्षणोपयोगितयेति ।

‘‘यज्ञायुधी यजमानः स्वर्ग लोकं यातीति वाक्यस्य देहातिरिक्तात्माभावादप्रामाण्यप्राप्तौ तत्परिहारेण प्रथमाध्यायोपयोगितयेत्यर्थः ।

अत एवेति भाष्यगतातःशब्दं पूरयति –

यत इहेति ।

वक्ष्यतीति भविष्यत्प्रयोगः पूर्वकाण्डापेक्षः । इतः पूर्वकाण्डे नयनमपकर्षस्तस्योद्धारो निवृत्तिः कृतेत्यर्थः । मनश्चिदादीनां पुरुषार्थत्वमनुपपन्नं देहव्यतिरिक्तस्य तत्फलभोक्तुरभावादित्याक्षेपलक्षण पूर्वाधिकरणसङ्गतिः ।

तामाहेत्याह –

पूर्वाधिकरणेति ।

ननु न भूतानामेकैकस्य चैतन्यमुपलभ्यते ; घटादेरदर्शनात् , नापि मिलितानां ;वह्नितमोऽयसि दृतिवायुसमाध्माते सलिलकणाभ्युक्षिते भूतचतुष्टयमेलनेऽपि चैतन्यानुपलम्भात् ।

तत्र भूतसंघाते शरीरे कथं चैतन्यसंभावना ? अतः पूर्वपक्षाभाव इत्याशङ्क्याह –

यद्यपि समस्तेति ।

देहो न चेतनः भूतत्वाद् घटवदित्यनुमानस्य च प्रत्यक्षबाधं वक्ष्यत्यहमिति चानुभव इत्यादिना । अतश्च बाधितविषये पक्षेतरस्याप्युपाधित्वाद्देहत्वमुपाधिरुन्नीयत इत्यर्थः ।

तथाविधोदाहरणेन प्रतिबन्दीलक्षणेन प्रतिकूलतर्कपराहतिं चानुमानस्य दर्शयति –

न हीति ।

किण्वं नाम मदिरारम्भकद्रव्यविशेषः । यदि समस्तव्यस्तविकल्पेन देहस्य चैतन्यमपह्नूयेत , तर्हि मदिरायां मदकरणत्वमपह्नुतं स्यादित्यर्थः ।

नन्वहमिति प्रत्यक्षे देहाश्रित आत्मा भासतेऽतः कथं देहोऽचेतन इत्यनुमानस्य बाधस्तत्राह –

न त्विति ।

स देहोऽधिष्ठानमाश्रयो यस्य स तदधिष्ठानः कुण्ड इव दधीति वैधर्म्यदृष्टान्तः । यथा कुण्डे दध्याश्रितं तदतिरिक्तं प्रतीयते , नैवमात्मा देहाश्रितोऽहमिति प्रतीयत इत्यर्थः ।

अत्र हेतुमाह –

अत एवेति ।

यत एव देहातिरिक्त आत्माऽहमनुभवे न प्रतीयते अत एवाहमस्य देहधर्मैः स्थौल्यादिभिरहं स्थूलो गच्छामीत्यादिरूपेण सामानाधिकरण्योपपत्तिः । न ह्याश्रितस्य वस्तुन आश्रयधर्मैस्तादात्म्यं संभवति । तस्माद्देहधर्मैस्तादात्म्यानुभवादहंप्रत्ययविषयस्यात्मनो देह एवात्मेत्यर्थः ।

यच्च देहव्यतिरिक्तात्मवादिनोच्यते देहाश्रितात्मगता एव ज्ञानादय आश्रयभूततत्तद्देहतादात्म्येन प्रतीयन्तेऽहं पश्यामीत्यादिव्यवहारसमय इति , तदयुक्तमित्याह –

न जातु दधीति ।

यथा दधिसमानाधिकरणानि दध्ना तादात्म्यप्रतीतियोग्यानि शैत्यादीनि दध्याश्रितकुण्डैकाधिकरण्यं तादात्म्यं नानुभवन्ति , एवमात्माश्रिता ज्ञानादयो न देहतादात्म्येन प्रतीयेरन् , यदि देह आत्मानं प्रत्याश्रयः । प्रतीयन्ते च । तस्मान्न देह आत्माश्रयः किं त्वात्मैवेत्यर्थः । अयमत्र प्रयोगः - ज्ञानं देहधर्मस्तादात्म्येनोपलब्धत्वाद्देहरूपवदिति ।

एवं देहव्यतिरिक्तात्मानुमानस्य बाधमुपाधिं सत्प्रतिपक्षतां चोक्त्वा शङ्कितव्यभिचारत्वमाह –

न चाप्रत्यक्षमित्यादिना ।

अप्रत्यक्षमात्मतत्त्वं प्रत्यक्षाविषय इत्यर्थः ।

न खल्वप्रत्यक्षमिति ।

प्रत्यक्षातिरिक्तमित्यर्थः ।

देशकालादीति ।

भावानामग्न्यादीनामनुमानेन भूमादिलिङ्गेन प्रसिद्धिरतिदुर्बला । कुतो देशकालावस्थादिस्वरूपाणां भेदेन वस्तुशक्तिषु भिन्नासु सतीषु व्याप्तिग्रहणदेशादावग्नेर्धूमजननशक्तिरासीदनुमानदेशादौ सा नास्तीति शङ्कयाऽग्नेर्धूमजनकत्वाभावस्यापि संभवेन धूमस्याग्निव्यभिचाराशङ्कोत्थानादित्यर्थः ।

मा भूदनुमानाद्देहातिरिक्तात्मसिद्धिरागमादिभ्यस्तु स्यादिति , नेत्याह –

यदा चेत्यादिना ।

उपलब्ध्या साक्षात्काररूपया साध्यः प्रमेयो नान्तरीयकभावः । नान्तरेण व्यापकं लिङ्गं भवतीत्येवंभावो व्याप्यत्वं यस्य लिङ्गस्य तल्लिङ्गं तथोक्तं तस्य यदा इयं गतिर्व्यभिचारशङ्का , तदा कैव कथा तद्धीनस्येत्यर्थः । अङ्गुल्यग्रे हस्तियूथादौ शब्दस्य दृष्टव्यभिचारत्वम् , अर्थापत्तेः शक्त्याद्यत्यन्तपरोक्षार्थगोचरत्वेन दृष्टव्याप्तेर्लिङ्गाद्वैधर्म्यमुक्तम् । गोसदृशं गवयं दृष्ट्वा गौरनेन सदृशीत्युपमानं प्रवर्तते । तत्सर्वात्मना सादृश्ये प्रवर्तेतैकदेशेन वा ।

नाद्य इत्याह –

सर्वसारूप्य इति ।

तत्त्वात्तस्यैव तेन सर्वसारूप्याद्भेदे कस्यचिदपि वैसादृश्यस्य भावान्नोपमानसंभव इत्यर्थः ।

न द्वितीय इत्याह –

एकदेशेति ।

सूत्रे प्रतिज्ञैव हेतुगर्भा । एकेदेहव्यतिरिक्तस्यात्मनोऽभावं मन्यन्त इत्युक्ते आत्मनि तदुपलम्भकप्रमाणाभावादभावप्रमाणस्यैवात्माभावसाधकत्वमित्यर्थादवगतेरिति स्वेन व्याख्यातम् ।

शरीरे भावादित्यपरो हेतुः स भाष्यकृद्भिर्व्याख्यात इत्याह –

सौत्रस्त्विति ।

प्राणचेष्टेत्यादि भाष्यं सौत्रहेतुविवरणपरं , तत्र चेष्टेति क्रियामात्रं देहस्यात्मत्वसाधकं न भवति ; घटादावपि तद्भावादित्याशङ्क्य व्याचष्टे –

हिताहितेति ।

अन्तःशरीराश्रया इति ।

देहाभ्यन्तरप्रदेशस्य परिणामा इत्यर्थः ।

नन्वन्तःशरीरप्रदेशाश्रितत्वमिच्छादीनामप्रत्यक्षमपि यथा कल्प्यते , एवमात्माश्रितत्वमपि कल्प्यतामत आह –

शरीरातिरिक्त आत्मनीति ।

अत्यन्ताप्रमितात्माश्रितत्वकल्पनाद्वरं प्रमितदेहस्याभ्यन्तरप्रदेशे इच्छादयः सन्तीति कल्पनमित्यर्थः ॥५३॥

अनुमानादिप्रमाणानामसिद्धिमुक्तां तावत्परिहरति –

नाप्रत्यक्षमित्यादिना ।

अनुमानादीनामप्रामाण्यं प्रत्यक्षेण वाऽवगम्यते अनुमानादिभिर्वा ।

नाद्य इत्याह –

प्रत्यक्षं हीति ।

इदं प्रत्यक्षमियतो लिङ्गस्वरूपतद्व्यभिचारतदप्रामाण्यादिपरिच्छेदान् कर्तुं न समर्थमित्यर्थः ।

द्वितीये व्याघात इत्याह –

तस्मादिति ।

प्रमाणान्तराभ्युपगमे तदप्रामाण्योक्तिर्व्याहतेत्यर्थः ।

व्याघातान्तरमाह –

अपि चेति ।

प्रतिपन्नः संप्रतिपत्तिमान् पुमान् । तं विहायाप्रतिपत्तिप्रतिपत्तिसंदेहवन्तः पुमांसः प्रेक्षावद्भिः प्रतिपाद्यन्ते व्युत्पाद्यन्त इत्यर्थः । इत्थंभावोऽप्रतिपत्तिमत्त्वादयः ।

एवं प्रतिज्ञाव्याघातं कथाप्रवृत्तिव्याघातं चोक्त्वा लोकयात्राविरोधमाह –

अपि च पशवोऽपीत्यादिना ।

शष्पं बालतृणम् । आश्यानमीषत् शुष्कम् । इष्टानिष्टसाधनम् अविद्वान् पशोरपि पशुरित्यर्थः । अनुमानगोचरश्चासौ प्रवृत्तिगोचरश्चेष्टानिष्टसाधनत्वम् । तत्र प्रत्यक्षं न हि प्रभवतीति योजना । अयमोदनः क्षुन्निवर्तकः ओदनत्वात् प्राग् भुक्तौदनवदित्याद्यनुमानाद्धि इष्टाऽनिष्टसाधनत्वावगमः , ततःप्रवृत्तिरनिष्टसाधनत्वानुमानाच्च निवृत्तिरिति । एवं विपक्षे व्याघातदण्डमापाद्याऽनुमानप्रामाण्यं स्वीकारितम् ।

शब्दप्रामाण्यमपि तथैव स्वीकारयति –

न च परप्रत्यायनायेति ।

मूकत्वं नास्तिकस्य शब्दप्रामाण्यानिष्टेरापन्नम् । प्रवृत्तिनिवृत्तिविरहोऽनुमानप्रामाण्यविरहादापन्न इति विभागः ।

यत्तूक्तमदृष्टव्याप्तिकाऽर्थापत्तिरत्यन्तपरोक्षार्थविषयत्वादप्रमाणमिति , तत्राह –

अत्यन्तेति ।

यद्यपि न व्याप्तिदर्शनमस्ति , अर्थस्यात्यन्तपरोक्षत्वात् ; तथाप्यन्यथानुपपद्यमानस्फोटादिकार्यरूपार्थजन्याऽर्थापत्तिः शक्त्यादिविषयोदेष्यतीति भावः ।

यच्च सर्वसादृश्यकिंचित्सादृश्याभ्यामुपमानदूषणमभाणि , तन्निराकरोति –

भूयःसामान्येति ।

न सर्वात्मना सादृश्यज्ञानमुपमानसामग्री ; नापि किंचिन्मात्रसादृश्यज्ञानम् , अपि तु बहुतरसामान्ययोगज्ञानम् । तच्च गोगवयादेरेवेति नातिप्रसङ्ग इत्यर्थः । प्रत्यक्षं प्रत्यभिज्ञा , सा च जाग्रत्स्वप्नदेहयोर्योगव्याघ्रमनुष्यदेहयोश्च भेदेप्यभिद्यमानमहंप्रत्ययालम्बनं शरीराद्भिनत्तीत्यर्थः । इत्युक्तं प्रथमसूत्रे इत्यर्थः ।

एवमनुमानादिप्रामाण्यं सामान्यतः समर्थ्योभयसंमतप्रत्यक्षेण च देहव्यतिरेकमात्मन उक्त्वाऽनुमानादपि व्यतिरेकं सूत्रव्याख्यानेन दर्शयति –

सूत्रयोजना त्वित्यादिना ।

इह हि सूत्रकारेणेदमुक्तम् । यस्य ज्ञानं धर्मः स तावदात्मा , देहस्य च न ज्ञानं धर्मः ; देहभावेऽपि मृतावस्यायां ज्ञानाभावादिति ।

तदयुक्तम् ; अयावद्देहभाविनोऽपि संयोगादेर्देहधर्मत्वेनानेकान्तादत आह –

चैतन्यादिरिति ।

चैतन्यं हि स्वाश्रयस्याष्टद्रव्येभ्यो व्यावर्तकसामान्यवत्त्वाद्विशेषगुणाः । इदं च लक्षणं तर्कपादोक्तयुक्तिनिष्पीडनासहमपि देहात्मप्रत्ययवद्व्यवहाराङ्गत्वादभ्युपेयते ।

अस्तु विशेषगुणश्चैतन्यं , ततः किं जातमत आह –

तथा चेति ।

यदा नित्यस्यात्मनश्चैतन्यमनित्यविशेषगुणस्तदाऽनैकान्तिकत्वमाशङ्क्य भूतविशेषगुण इत्युक्तम् । सिद्धान्तेऽप्यन्तःकरणवृत्तिप्रतिबिम्बितचैतन्यस्य प्रतिबिम्बभूतात्मन्यध्यस्तत्वेन तदाश्रितत्वाद् विशेषगुणत्वव्यवहारे न काचित् क्षतिः । शब्दस्य च स्थायित्वाद्यावदाकाशभावित्वमिष्यत एवेति न तेनापि व्यभिचार इति । तदयं प्रयोगः - ज्ञानं , न देहविशेषगुणः , अयावद्देहभावित्वाद् घटवदिति ।

नन्वेवमपि प्राणचेष्टादीनां विशेषगुणत्वाभावेनायावद्देहभाविनामपि देहदर्मत्वसंभवात्कथं देहव्यतिरिक्तात्मगमकत्वमत आह –

एवमिति ।

प्राणादयो नास्य समवायित्वेनात्मानं कल्पयन्ति , किं तु निमित्तत्वेनेत्यर्थः ।

तस्यापि देहाश्रयत्वानुपपत्तेरिति ।

अदृष्टमपि हि विशेषगुणः , तच्चेद्देहस्य , तर्हि भूतविशेषगुणत्वाद्यावदाश्रयमनुवर्तेतेति मृतावस्थायामपि भावान्न प्राणाद्यभावोपपादकं स्यादित्यर्थः ।

विमताः, न देवदत्तदेहविशेषगुणाः , गुणत्वे सति देवदत्तेतरप्रत्यक्षत्वरहितत्वाद् , घटवदित्यनुमानमाह –

स्वपरप्रत्यक्षा हीति ।

यद्यपि घटादयः परप्रत्यक्षाः ; तथापि गुणत्वे सति न परप्रत्यक्षाः । तेषां गुणत्वाभावाद्विशेषणाभावेऽपि विशिष्टाभावादिति न साधनविकलता । देहगतगुरुत्वादौ पराप्रत्यक्षेऽनैकान्तिकत्वपरिहारार्थं प्रतिज्ञायां विशेषग्रहणम् । यथाश्रुतस्तु ग्रन्थो न घटत एव ; इच्छादयो न देहविशेषगुणाः स्वपराप्रत्यक्षत्वादित्युक्ते इच्छाद्यतिरिक्तस्वपराप्रत्यक्षपदार्थस्य परेषामसिद्धत्वेन दृष्टान्ताभावाद् , वैधर्म्यमात्रस्य च व्याप्तिरहितस्यासादकत्वादिति ।

यदुक्तं पूर्वपक्षिणा भूतेष्वयावद्भूतभाव्यपि चैतन्यं देहाकारपरिणतेषु स्यान्मदशक्तिवदिति , तदपि न सिद्ध्यति ; चैतन्यस्य भूतविशेषगुणत्वेन यावद्देहभावित्वानुमानवद्यावद्भूतभावित्वानुमानाद् , मदशक्तेश्च विशेषगुणत्वाभावेन दृष्टान्तवैधर्म्यादित्याह –

तत्र यद्यपीति ।

पराप्रत्यक्षत्वेन हि चेतन्यस्य भूतविशेषगुणत्वमनन्तरमेव प्रतिषिद्धं , तदभ्युपेत्याप्ययं वाद इति सूचनार्थं यद्यपीत्युक्तम् । मदशक्तेः किण्वादिषु अयावदाश्रयभावित्वमभ्युपेत्य दृष्टान्तवैषम्यमुक्तम् ।

इदानीं मदशक्तिवच्चैतन्यस्य परिणामधर्मत्वमभ्युपेत्याप्याह –

अपि च मदशक्तिरिति ।

मात्रया एकदेशेन । यथा विहङ्गमा हस्तमात्रमपि देशमतिपतितुमतिक्रमितुं नोत्सहन्ते , एवं नानाचेतनाधिष्ठितं शरीरमपि न किंचित्कर्तुमुत्सहेतेत्यर्थः ।

किमात्मकमिति भाष्ये प्रश्नो न क्रियते ; देहधर्मत्वेन चैतन्यस्य तन्मते प्रसिद्धत्वात् ; नाप्याक्षेपः ; देहधर्मत्वनिरासेन तस्यापि जातत्वादत आह –

दूषणान्तरमिति ।

पूर्वं हि देहभावेऽप्यभावान्न देहधर्मश्चैतन्यमित्युक्तम् , इदानीं देहधर्मस्य रूपादिवद्देहसाक्षित्वायोगाच्चैतन्यात्मकत्वमेवानुपपन्नमिति दूषणान्तरमभिधातुं प्रथमं तावल्लौकायतिकस्य भूतचतुष्टयातिरिक्तं चैतन्यं नास्तीत्याक्षेपः क्रियत इत्यर्थः ।

स एवेति ।

आक्षेप्तेत्यर्थः । देवदत्तचैतन्यं , न देवदत्तदेहधर्मः , तद्ग्राहकत्वाद् यज्ञदत्तचैतन्यवदित्यनुमानम् ।

कालातीतत्वं च देहधर्मग्राहिणोऽनुमानस्याह –

उपलब्धिग्राहिण एवेति ।

उपलब्धेरात्मत्वसिद्ध्यर्थं भेदो निराक्रियते । तत्रोपलब्धेर्भेदः स्वाभाविक औपाधिको वा ।

नाद्य इत्याह –

आजानत इति ।

स्वभावत इत्यर्थः ।

न द्वितीय इत्याह –

न चेति ।

अध्यासभाष्ये ह्युपलब्धिव्यतिरेकेण विषयाणां प्रकाशो न संभवतीत्युक्तम् । ततश्च विषया एव न सन्ति , कैरुपाधिभिरुपलब्धिर्भिद्येतेत्यर्थः ।

विषयाणां परस्परभेदाभावादपि न तदुपाधिक उपलब्धिभेद इत्याह –

न च विषयभेदग्राहि प्रमाणमस्तीति ।

उपलब्धिव्यतिरिक्तविषयस्य सद्भावे प्रमाणाभावाद्विषयस्वरूपं दुर्लभम् । विषयाणामन्योन्यभेदग्राहिप्रमाणाभावाद्भेदः सुदुर्लभ इत्यर्थः । ब्रह्मतत्त्वसमीक्षायां ब्रह्मसिद्धिटीकायाम् । प्रत्यक्षं वस्तुसत्तामेव बोधयति , न भेदं ; वित्तेः क्रमवद्व्यापारायोगात् । न च मानान्तराद्भेदसिद्धिः , प्रतियोगिभेदसिध्द्योः परस्पराश्रयत्वाद् , इत्याद्युक्तम् ।

ननु विषयाभावे उपलब्धेऽनुपलब्धृत्वमपि न स्यादित्याशङ्क्य उपलब्धेरिष्टप्रसङ्गतामाह –

तेनेति ।

भाष्येऽहमद्राक्षमित्यहङ्कारावच्छिन्नाया उपलब्धेः प्रत्यभिज्ञयैकत्वं समर्थ्यते , न शुद्धा इत्याह –

तत्राविद्यादशायामिति ।

ननु निश्चेष्टेऽपि देहे तस्मिन्सत्येव स्वप्ने उपलब्धिदर्शनादनुपयोगवर्णनं भाष्येऽनुपपन्नमित्याशङ्क्याह –

यो हीति ।

तस्मादित्यनन्तरमुक्तार्थोपसंहारो न क्रियते , तस्याव्यापकत्वादित्याह – प्रकृतमिति ॥५४॥

इति त्रिंशमैकात्म्याधिकरणम् ॥

अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥५५॥

उद्गीथादीनां सर्वशाखास्वेकत्वात् कथमुपासनव्यवस्था शङ्क्यते ? अत आह –

स्वरादिति ।

उद्गीथादिश्रुतेर्बलीयस्त्वात्तस्याश्च सामान्यविषयत्वेन प्राकरणिकविशेषाकाङ्क्षत्वाच्च संशयमाह –

यस्मिन्निति ।

यथा शरीरात्मनोर्भेदादात्मधर्माणां शरीरे न संभवः , एवमेकशाखागतोद्गीथधर्माणां न भिन्नान्यशाखागतोद्गीथादौ प्राप्तिः , अथवा - विद्याचित एवेत्येवकारश्रुत्या मनश्चिदादीनां क्रियाप्रकरणं भग्नमत्र तद्गीथादिसामान्यश्रुतेः प्रकरणोपनीतविशेषाकाङ्क्षत्वेन बाधकत्वादुपास्तीनां व्यवस्थेति सङ्गतिद्वयमभिप्रेत्य पूर्वपक्षमाह –

ओमित्यादिना ।

ननु सामान्यश्रुतिबाधेन कथं सन्निधेः स्थानात् स्वशाखागतविशेष उपासननियम: ? इत्याशङ्क्याह –

न चैवमिति ।

उद्गीथमुपासीतेत्यत्रोद्गीथश्रुतेरुद्गीथसामान्यं वाच्यम् , उद्गीथव्यक्तिर्लक्ष्या ; स्वशाखागतोद्गीथव्यत्तयुपादाने च सामान्यस्य प्रतिव्यक्ति समाप्तेः सामान्यविशेषौ द्वावपि श्रुत्यर्थौ गृहीतौ , तत्र कथं श्रुतिबाध इत्यर्थः ।

श्रुतिसमर्पितमर्थं बाधेतेति ।

सन्निधिरिति शेषः । शाखान्तरीयस्वीकारेऽपि स्वशाखागतयोस्तयोः स्वीकरणादिति योजना ।

भट्टोक्तिमाह –

यथाहुरिति ।

पटं शुक्लमानयेतीह प्रयोगे पटपदेन श्रुतपटत्वजातिलक्षितां च शुक्लपटव्यक्तिं गृहीत्वा कृष्णादिपटव्यक्त्यन्तरं यदि मुञ्चामस्तत्र तदा का श्रुतिरस्माभिः पीड्यते ? न कापीत्यर्थः ॥ दृष्टान्ते पटमिति सामान्यश्रुतेः संकोचो न सन्निधिमात्रादपि तु शुक्लमिति सन्निहितविशेषश्रुतिबलेन । दार्ष्टान्तिके तूपासनविधावुद्गीथादिसन्निदिमात्रं , न तु स्वरादिभिन्नममुकमुद्गीथमुपासीतेति विशेषविषया श्रुतिर्विद्यते ।

इतश्च दुर्बलं सन्निधिमपबाध्य सामान्यश्रुत्या सर्वशाखासूपासनोपसंहार इति सिद्धान्तमाह –

युक्तमित्यादिना ।

ननु वाक्याच्छ्रुतेर्बलीयस्त्वाच्छुक्लश्रुतिबलाद्या काचिच्छ्रुक्लव्यक्तिः प्रतीयतां , पटशब्दाच्च पटमात्रं , किमिति सामान्यश्रुतेः संकोचस्तत्राह –

विशिष्टार्थप्रत्यायनेति ।

व्यवहारार्थं हि वाक्यप्रयोगः , व्यवहारश्च विशिष्टार्थविषयः , न पदार्थमात्रविषयः , तस्य नित्यत्वेन प्रवृत्त्ययोग्यत्वात् , अतो विशिष्टार्तप्रत्ययः पदप्रयोगस्य प्रयोजनम् इत्यर्थः ।

यद्येवं किमर्थं तर्हि पदैः पदार्थाः स्मार्यन्ते ? अत आह –

नच स्वार्थमिति ।

द्वारं पदार्थस्मारणं वाक्यार्थबोधनायेत्यर्थः ।

यदि स्वप्रयोजकं स्वोद्देश्यं वाक्यार्थप्रत्ययमपबाधेत पदार्थस्मरणं , तर्हि स्वयमेव न स्याद् , वैयर्थ्यप्रसङ्गादित्याह –

मा च बाधीति ।

मा बाधि चेत्यन्वयः । बाधितं च प्रसज्येत तच्च मा भूदयुक्तमित्यर्थः । तदेवमानर्थक्यप्रतिहतानां विपरीतं बलाबलमिति न्यायेन वाक्यवशवर्तित्वमेवंविधस्थले श्रुतीनाम् । तत्र विशिष्टार्थप्रत्ययाय सन्निहितविशेषश्रुतिवशात् सामान्यश्रुतेः संकोच इत्युक्तं भवति ।

एवं दृष्टान्ते सामान्यश्रुतेः संकोचमुपपाद्य दार्ष्टान्तिके तदभावमाह –

इह त्वित्यादिना ।

अमुकमुद्ग्थमुपासीतेत्यश्रवणादुद्गीथमात्रविशिष्टोपासनकर्तव्यता वाक्यार्थः , स चोद्गीथपदेन सामान्यमात्रपर्यवसितेनापि कर्तुं शक्यत इति न श्रुतिसंकोच इत्यर्थः ।

अपबाधितुमर्हतीति ।

श्रुतिमिति शेषः । यदुक्तं सन्निहितव्यक्त्युपादनेऽपि न सामान्यश्रुतेः पीडेति , तत्राह – श्रुतिसामान्येति ॥५५॥ एकशाखाङ्गत्वस्योद्गीथोपासनस्यान्यशाखागतोद्गीथसंबन्धे सन्निधिविरोधमङ्गीकृत्य श्रुत्या सन्निधिबाध उक्तः , इदानीं विरोध एव नास्त्यन्यत्रापि दर्शनादित्याह – विरुद्धमितीति ॥५६॥ लोकेषु पृथिव्यादिषु लोकशब्दो लोकालोकेषु लाक्षणिकः । पृथिव्यादिदृष्ठ्या पञ्चविधं सामोपासीतेत्यर्थः । पृथिवी हिङ्कारोऽग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनमिति । उक्थं कर्माङ्गभूतशस्त्रमिति यत्प्रजा वदन्ति । तदिदमेव येयं पृथिवीत्युक्ते पृथिवीदृष्टिविधिः प्रयाजो हेमन्तशिशिरस्योरेकीकरणेन पञ्चसंख्या ऋतव एव । ततश्चैकसवत्सरसंबन्ध्यृतुसामान्यात्समा न चैकत्र होतव्याः । छागादेर्होमार्थमनुवाक्यां पठ हे होतरित्यध्वर्युप्रैषः । यो जात एव बाल एवस्सन् प्रथमो गुणैः श्रेष्ठः मनस्वान् विवेकवान् स जनास इन्द्र इति शेषः । जनास इति हे जना इत्यर्थः ॥

इत्येकत्रिंशमङ्गावबद्धाधिकरणम् ॥

भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥५७॥ सैव हि सत्यादय (ब्र.अ.३ पा.३ सू.३८) इत्यत्र तद्यत्तत्सत्यमिति तच्छब्देन प्रकृतपरामर्शाद् विद्यैक्यमुक्तम् । अत्र तद्वदभेदहेत्वभावादगतार्थत्वम् । पूर्वत्रोद्गीथादिश्रुत्या सन्निधिं बाधित्वोद्गीथाद्युपास्तीनां सर्वशाखासूपसंहार उक्तः ।

एवमत्रापि व्यस्तोपासनस्य विधिश्रुतेः फलश्रुतेश्च समस्तोपासनसन्निधानप्राप्तस्तुत्यर्थत्वं बाधित्वा विधेयत्वमित्याह –

तत्र दिवमेवेति ।

उभयथाऽप्युपासनं कर्तव्यमिति शेषः ।

व्यस्तोपासनफलश्रवणस्य समस्तोपासनस्तुत्यर्थत्वेनान्यथासिद्धिमाशङ्क्याह –

न चेत्यादिना ।

न चेत्यस्यैवमत्रापि न च भवितुमर्हतीति वक्ष्यमाणेनान्वयः ॥

यथा वैश्वानरीयेष्टाविति ।

‘‘वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते’’ इत्युपक्रम्य ‘‘यदष्टाकपालो भवति ब्रह्मवर्चसेन पुत्रं पुनाती’’त्यादिना कपालविशेषेषु फलविशेषानाम्नाय ‘‘द्वादशकपालो भवति यस्मिन् जाते एतामिष्टिं निर्वपति पूत एव स तेजस्वी’’त्यादि समामनन्ति । तत्र यद्यपि द्वादशत्वेऽष्टत्वादीनां वस्तुतोऽन्तर्भावः ; तथापि न परिच्छेदकत्वम् । तस्मादप्राप्तत्वाद्वैश्वानरेष्टावष्टाकपालत्वादिगुणविधानमिति प्रापय्य राद्धान्तितं प्रमाणलक्षणे । उत्पत्तिशिष्टाद्वादशत्वावरोधान्न प्रकृतकर्मण्यष्टत्वादिगुणविधिः । अपि च ‘‘पुत्रे जाते द्वादशकपाल’’मिति , तेनैकं वाक्यं द्वादशकपालविधिपरम् , अष्टत्वादीनि तु वस्तुतः प्राप्तान्यनूद्यन्ते स्तुत्यर्थमिति क्लृप्तविधस्तावकत्वेन वर्तमानापदेशानामेकवाक्यत्वे च संभवति न वाक्यभेदेन विधिकल्पनम् ।

तस्मादप्यष्टत्वादीना स्तुत्यर्थत्वमत्याह –

तत्र हीति ।

वैश्वानरेष्टौ हि द्वादशकपाले विधेः प्रत्यक्षत्वाद्यदष्टाकपालो भवतीत्यादीनां वर्तमानपदेशानां च तत्स्तुत्यर्थत्वं युक्तम् , वैश्वानरोपासने तु समस्ते व्यस्ते च विधेः कल्पनीयत्वादेवं कामशब्दस्य क्वाप्यश्रवणात्फलत्वकल्पनायाश्चाविशेषात्सर्वत्र विधिकल्पनमित्याह –

इह त्विति ।

तर्हि ‘‘मूर्धा ते व्यपतिष्यदि’’त्यादिव्यस्तोपासननिन्दा किमर्था ? अत आह –

निन्दायाश्चेति ।

येन हि यावज्जीवं समस्तोपासनं संकल्पपूर्वं कर्तुं प्रारब्धं तस्य तथाविधसमस्तोपासनप्रारम्भे सति व्यस्तोपासननिन्दोपपत्तिरित्यर्थः ।

अत्रोदाहरणमाह –

श्याम इति ।

‘‘श्यामः श्वा आहुतिमभ्यवहरति तस्य योऽनुदिते जुहोति , शबलः श्वा आहुतिमभ्यवहरति य उदिते जुहोति’’ इति उदिताऽनुदितहोमयोर्निन्दायामपि वाक्यान्तरेण तयोर्विहितत्वादुदितहोमप्रारम्भेऽनुदितहोमनिन्दा , एवमनुदितहोमप्रारम्भे तत्त्योगे च उदितहोमनिन्दा । तदाहाक्षपादः - अभ्युपेत्य कालभेदे दोषवचनादिति । कालभेदे कालान्यत्वकरणे इत्यर्थः ।

उपक्रमोपसंहारयोरेकविद्याविषयत्वेनैकवाक्यत्वावगमान्न व्यस्तोपासनविधिरिति सिद्धान्तयति –

समस्तोपासनस्यैवेत्यादिना ।

उपक्रममाह –

वैश्वानरविद्यानिर्णयायेति ।

व्यस्तोपास्त्यभिज्ञानामेव समस्तविषयजिज्ञासादर्शनादुपक्रमस्य समस्तोपास्तिपरत्वमित्यर्थः ।

उपसंहारमाह –

तत्र कैकेय इति ।

सुतं कण्डितं सोमद्रव्यम् । प्रसुतमासमन्तात्सुतत्वमवस्थाभेदः । सोमयागसंपत्तिस्तव कुले दृश्यत इति यावत् । सुतं सोमरूपं प्रसुतमभ्यस्तम् आसुतं विकृतिषु ॥५७॥

इति द्वात्रिंशं भूमज्यायस्त्वाधिकरणम् ॥

नाना शब्दादिभेदात् ॥५८॥

नन्विहैव विद्यानां भेदनिरूपणे प्राक् तदसिद्धेर्गुणोपसंहारचिन्तनमसंगतमित्याशङ्क्याह –

सिद्धं कृत्वेति ।

अधिकरणानारम्भमाशङ्कमानो रूपभेदाद् विद्याभेद इति सदृष्टान्तमाह –

ननु यथेत्यादिना ।

अपूर्वसाधनं पुरुषप्रवृत्तिरपूर्वभावना ।

धात्वर्थेनेति ।

यजेतेत्यादौ प्रत्ययार्थभूतभावनाया धात्वर्थेन यागादिना निरूप्यमाणत्वादित्यर्थः । कार्यरूपाणां साध्यरूपाणाम् । ब्रह्मणः सर्वत्रविद्यास्वभेदादित्यन्वयः । तत्र हेतुर्गुणानां गुणिनश्च ब्रह्मणः सिद्धत्वात् । दुश्च्यवनधर्मा इन्द्रसमानधर्म । यदि वस्तुनिष्ठान्युपासनानि , तर्हि त्वदुक्तमेव दूषणं भवेन्न तु वस्तुनिष्ठानीति शेषः । तद्विषयां वस्तुविषयाम् । उपासनाभावनां उपासनानुष्ठानम् ।

उपासकप्रवृत्तेरुपासनाधीननिरूपणत्वेऽप्यभेदमाशङ्कते –

यद्यपि चेति ।

अस्येश्वरादेः कस्यचिदपि षोडशकलादेः कदाचित्तत्तदुपास्तिसमये केनचित्सत्यकामत्वादिसंयद्वामत्वादिना च रूपेणोपासनविषयभाव इत्यर्थः ।

ननु सत्यकामत्वादिगुणानामुपास्यत्वेन कार्यरूपत्वाच्चकोरेक्षणत्वादिभ्यो वैषम्येऽपि न विद्याभेदकत्वम् ; गुणिन एकत्वाद् , गुणानां चोपसर्जनत्वादत आह –

न च तत्तद्गुणतयेति ।

तृतीयेयमित्थंभावे । तत्तद्गुणवत्त्वरूपेण यान्युपासनानि विहितानि तानि गुणभेदाद् न भिद्यन्ते इति न, अपि तु भिद्यन्त एव ; छत्रचामरादिगुणभेदेन राजोपास्तीनां भेददर्शनादित्यर्थः ।

ननु गुणभेदेऽपि कर्मैक्यवदुपासनैक्यं किं न स्यादत आह –

न चाग्निहोत्रमिवेति ।

इवकारो दृष्टान्ते धर्म्यर्थो , वत्कारो गुणार्थः । अग्निहोत्रे दध्यादिदशद्रव्याणामुत्पन्नशिष्टत्वान्न कर्मभेदकत्वमुपास्तीनां तूत्पत्तिशिष्टगुणभेदाद्भेदः , आमिक्षावाजिनभेदादिव कर्मभेद इत्यर्थः ।

अशक्तेश्च न सर्वोपासनैक्यमित्याह –

न च समस्तेति ।

केचित्खलु गुणा इति । सत्यकामत्वादया दहरविद्यायां शाण्डिल्यविद्यायां च समा इति । एवंरूपभेदात्तदनुरक्तोपासनावच्छिन्ना भावनाभिधायिशब्दभेदाद् गुणानां पौनरुत्तयादशक्तेश्च विद्याभेदो दर्शितः । अन्यदपि पूर्णामसंवर्तिनीं श्रियं लभते सर्वेष्वात्मस्वन्नमत्तीत्यादिफलभेदादिक द्रष्टव्यम् । तदुक्तं सूत्रे –शब्दादिभेदादिति ॥५८॥

इति त्रयस्त्रिंशं शब्दादिभेदाधिकरणम् ॥

विकल्पोऽविशिष्टफलत्वात् ॥५९॥ विद्याभेदादिचिन्तानन्तरम् अहंग्रहपतीकाङ्गावबद्धोपास्तीनामनुष्ठानप्रकारोऽधिकरणत्रयेण निरूप्यते ।

अहंग्रहोपास्तीनां यथाकाममनुष्ठानमिति पूर्वपक्षयिष्यन् समुच्चयनियमेन किमिति न पूर्वपक्षः क्रियते ? भिन्नाधिकाराणामपि दर्शादीनां समुच्चयनियमदर्शनादित्याशङ्कते तावत् –

अग्निहोत्रेति ।

पृथगधिकारणामपि समुच्चयो नियमवान् दृष्टः , यथाऽग्निहोत्रदर्शादेरित्यर्थः ।

परिहरति –

तेषां नित्यत्वादित्यादिना ।

यस्याद्धा साक्षात्स्यादुपास्यं न च विचिकित्सा संशयोऽस्ति प्राप्नुयाम् अहं फलं न वेति । तस्य ब्रह्मप्राप्तिर्भवेदित्यर्थः । साक्षात्कारेण अहंग्रहोपास्यदेवो भूत्वा देवानप्येति प्राप्नोति ॥५९॥

इति चतुस्त्रिंशं विकल्पाधिकरणम् ॥

काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥६०॥

प्रतीकोपास्तीनामुपास्तित्वादहंग्रहोपास्तिवद्विकल्पनियममाशङ्क्याहंग्रहासु साक्षात्कारसाधनत्वमुपाधिमाह –

यास्त्विति ।

यो वायुं दिशां वत्सं वेद स नित्यमवियुक्तवत्सोपासनान्न पुत्ररोदं पुत्रनिमित्तरोदनं करोति जीवत्पुत्रो भवतीत्यर्थः ॥६०॥

इति पञ्चत्रिंशं काम्याधिकरणम् ॥

अङ्गेषु यथाश्रयभावः ॥६१॥

ननु तन्निर्धारणानियम (व्या.सू.अ.३ पा.३ सू.४२) इत्यत्राङ्गावबद्धोपासनानां पृथक् फलत्वादनित्यत्वमुक्तं , तत्कथमिदानीमाश्रयवन्नित्यतया शङ्क्यते ? अत आह –

उपासनास्वित्यादिना ।

नन्वङ्गं प्रयुङ्क्ते प्रयोगविधिः , काम्यफलसाधनत्वे चोपास्तीनामनङ्गत्वात् कथं तासां प्रयोगवचनपरिग्रहस्तत्राह –

यद्यपि काम्य इति ।

तत्तत्फलोद्देशेनेति ।

काम्यमानफलोद्देशेनेत्यर्थः ।

ननु क्रत्वर्थाश्रिता उपासनाः फले विधीयन्ते , एतावता कथं तासां समुच्चयसिद्धिरत आह –

एवं चेति ।

साङ्गं प्रधानं युगपत्कर्तव्यमित्याश्रयाणां क्रत्वङ्गानां समुच्चयनियमः प्रयोगवचनेन कृतः । तन्नियमेनाश्रितानामप्युपासनानां समुच्चयनियमो युक्तः । कुतः ? आश्रयतन्त्रत्वादाश्रितानामिति योजना ।

ननु फलकामनायां सत्यामुपासना अनुष्ठीयन्ते , कथमासां क्रत्वङ्गैः सह नित्यं समुच्चित्यानुष्ठानम् ? नित्याऽनित्यसंयोगविरोधाद् , अत आह –

स च प्रयोगवचन इति ।

उपास्तीनां क्रत्वङ्गसमुच्चयसिद्ध्यर्थं फलकामना अपि प्रयोगविधिरेवानुष्ठापयतीत्यर्थः । कामनाया अविधेयत्वान्न प्रयोगविधिप्रयोज्यत्वमिति वक्ष्यमाणमभिप्रेत्य मन्वानस्येत्युक्तम् ।

प्रयोगविधिः फलकामनानामवश्यं भावमाक्षिपतीत्येतद्दूषयति –

यथाविहितेति ।

यः पदार्थो यथा विहितः यश्च पदार्थो यथोद्दिष्टः सिद्धवद्गृहीतः तदनुरोधी प्रयोगवचनो न पदार्थस्वभावं नित्यत्वादिकमन्यथा करोति , कित्वन्यतः प्रमितपदार्थस्वभावमनुसरतीत्यर्थः ।

ततः किं जातमत आह –

तत्रेति ।

क्रत्वर्थानामुद्गीथादीनां यथाऽन्यन्नित्यं फलं परामर्शमन्तरेणाम्नायते , तद्वदाम्नानादित्यर्थः ।

ननु विश्वजिदादौ फलाश्रवणेऽपि फलं कल्प्यते , तद्वदिह किं न स्यादत आह –

तथाभावस्य चेति ।

फलवत्संनिधावाम्नातत्वेन फलकल्पनानुपपत्तेस्थथाभावस्य संभवादेतानुद्गीथादीन्नियमेन समुच्चिनोतु प्रयोगवचन इत्यर्थः । ननु विध्युपाधित्वादुद्देशोऽपि समुच्चयेन प्रवर्ततां ।

नेत्याह –

मानान्तरानुसारीति ।

सिद्धवद्ब्रह्मणं ह्युद्देशस्य लक्षणं , मानान्तराप्रमितावुद्देश्यत्वव्याघात इत्यर्थः ।

उपसंहरति –

तस्मात्कामानामिति ।

सत्यप्युपासनाश्रयाणां नित्यत्वे उपासनानां कामावबद्धानामनित्यत्वमिति प्रतिज्ञा । अस्यां हेतुः - नित्यानित्यसंयोगविरोधादिति । उद्गीथादीनां हि नित्यः क्रतुसंयोगः , उपासनानामनित्यः फलसंयोगः । एतौ चेतरेतरविरुद्धौ , उद्गीथादीनां च नित्यत्वानित्यत्वे इतरेतरविरुद्धौ धर्मावापादयत इत्यर्थः ।

नन्वाश्रयतन्त्रत्वादाश्रितोपासननित्यत्वमुक्तं , ततश्च समुच्चयनियमे उपास्तीनां प्रयोगविध्याक्षिप्ते तदर्थं कामानां नित्यत्वमप्याक्षेप्यमिति , तत्राह –

इदमेव चेति ।

यथा धूमस्याग्नितन्त्रत्वेऽपि न यावदग्न्यनुवृत्तिः , किंतु सत्येवाग्नौ भवनमेवं सत्येवाश्रये भवनं तत्तन्त्रता , इतश्चानित्यानामप्याश्रयतन्त्रत्वोपपत्तेर्न तत्सिद्ध्यर्थं कामानां नित्यत्वं प्रयोगविधिनाऽऽक्षेप्यमित्यर्थः ॥६१॥६२॥

एवमधिकरणस्यार्थमुक्त्वा ग्रन्थसंयोजनां करोति –

अपिर्भिन्नक्रम इत्यादिना ।

भिन्नक्रमत्वमभिनयेन दर्शयति –

दुरुद्गीथमपीति ।

एवं हि योजिते यथा प्रशंसाधिक्यं लभ्यते , न तथा होतृषदनादपीति योजित इति वेदान्तरोदितं प्रणवः स्ववेदे चोद्गीथं तयोरेकत्वज्ञानमथ खलु य उद्गीथः स प्रणवः यः प्रणवः स उद्गीथः इत्युपासनं , तत्सामर्थ्यादुद्गाता स्वकर्मण्यद्गातृवत्क्षतं स्वरादिप्रमादरूपं जातं , तद्धोतृकृतसम्यक् शस्त्रशंसनं हेतुं कृत्वा समादधाति ऋग्वेदादिव्यापिनः प्रणवस्य स्ववेदगतोद्गीथस्य चैकत्वस्य तेन चिन्तितत्वादित्येतमर्थं होतृषदनाद्धैवापीत्यादिश्रुतेर्दर्शयति –

वेदान्तरोदितेत्यादिना ।

दुरुद्गीथमेव व्याचष्टे वेदान्तरोदिते चेति । ऋग्वेदापेक्षया सामवेदो वेदान्तरम् ।

एवं वाक्यं योजयित्वा तस्मिन् समुच्चयलिङ्गदर्शनत्वघटकं भाष्यमवतारयति –

एवं ब्रुवन्निति ।

अन्वयमुखेनेति ।

आश्रयसाधारण्ये आश्रितसाधारण्यमन्वयः , स आश्रयसाधारण्याभावे आश्रितसाधारण्याभावरूपव्यतिरेकव्याख्यया भाष्ये दृढीकृत इत्यर्थः । चमसं चोन्नीयोद्धृत्य स्तोत्रकरणार्थमुपाकरोति प्रैषति ।

एवं विदिति ।

ऋग्वेदादिविहिताङ्गलोपे व्याहृतिहोमप्रायश्चित्तादिज्ञत्वं ब्रह्मण एवंवित्त्वम् ॥६३॥६४॥६५॥६६॥

इति षट्त्रिंशं यथाश्रयभावाधिकरणम् ॥

इति श्रीमत्परमहंसपरिव्राजकामलानन्दविरचिते वेदान्तकल्पतरौ तृतीयाध्यायस्य तृतीयः पादः ॥

पुरुषार्थोऽतः शब्दादिति बादरायणः ॥१॥ पूर्वं परापरब्रह्मविद्यानां गुणोपसंहारनिरूपणेन परिमाणमवधारितम्, इह तासां कर्मनिरपेक्षाणामेव पुरुषार्थसाधनत्वं निरूप्यते । तत्र कर्मानपेक्षाणाममूषां का नु नामेतिकर्तव्यता, न हि तामन्तरेण करणत्वम्, इत्याकाङ्क्षायां यज्ञादयः शमादयः श्रवणादयश्च विद्योत्पत्त्युपयोगिन्य इतिकर्तव्यताश्च निरूप्यन्ते ।

ननु फलभेदाभेदावन्तरेण न विद्याभेदाभेदौ, न च तावन्तरेण गुणोपसंहारानुपसंहारौ, ततः प्रागेव विद्यानां पुरुषार्थसाधनत्वस्य सिद्धत्वात् किं पुनरारम्भेणात आह –

स्थितं कृत्वेति ।

फलभेदेन हि विद्याभेदम् उपपाद्य तदसिद्धिशङ्कायां स उपपादनीय इत्यर्थः । अत एव सङ्गतिश्चापरा दर्शिता ।औपनिषदात्मज्ञानस्याक्रत्वर्थत्वे पूर्वपक्षसिद्धान्तयोः फले उक्ते ते तूपलक्षणे । उपासनावाक्यानां पूर्वपक्षे कर्मापेक्षितकर्तृस्तावकत्वं सिद्धान्ते तु सगुणैश्वर्यफलोपासनाविधायकत्वमित्यपि द्रष्टव्यम् ।

ननूपनिषत्सु कर्तृभोक्तृत्वातिरिक्तमपि ब्रह्मात्मत्वमात्मन उपदिश्यते, तद्विषयज्ञानस्य कथं कर्मोपयोगस्तत्राह –

यदा चेत्यादिना ।

यावन्मात्रं क्रत्वपेक्षितं कर्तृत्वमामुष्मिकफलोपभोक्तृत्वं चेत्यस्यातो नित्यत्वमपीत्यनेन संबोध्यमानस्य तावन्मात्रमुपनिषत्सु विवक्षितमित्युपरितनेनान्वयः ।

ननु कर्तृत्वभोक्तृत्वे देहस्यापि घटेते, अतो न नित्यत्वापेक्षा, नतरां देहव्यतिरिक्तात्मज्ञानापेक्षाऽत आह –

न चैतदिति ।

केषांचित्पूर्वपक्षशङ्काबीजानाम्, इत्युक्तं, तान्येवाह –

तत्र यद्यपीत्यादिना ।

तत्र सिद्धान्ती यद्वदति न प्रकरणादात्मज्ञानं कर्माङ्गमिति, तदनुवदति –

प्रोक्षणादिवदिति ।

यच्च न वाक्यादात्मज्ञानं क्रत्वङ्गमिति वदति; तदप्यनुवदति –

यद्यपि च कर्तृमात्रमिति ।

येन कर्तृमात्रेणात्मज्ञानमव्यभिचरितक्रतुसंबन्धजुहूद्वारेण पर्णतावद्वाक्येनेव क्रतुसंबन्धमापद्येत, तत्कर्तृमात्रं नाव्यभिचरितक्रतुसंबन्धमिति योजना ।

एवं सिद्धान्त्यभिप्रायमनूद्य पूर्ववादी दूषयति –

तथापीति ।

देहातिरिक्तस्यात्मनो वैदिकैः कर्मभिरव्यभिचारसिद्ध्यर्थं लौकिककर्मस्वनुपयोगमाह –

न तादृशस्येति ।

वैदिकैः कर्मभिस्तस्य हेतुत्वेन सबन्धमाह –

आमुष्मिकफलानां त्विति ।

यथा धूमोऽग्निमव्यभिचारादनुस्मारयति, एवमौपनिषदः पुरुषोऽपि कर्मभिरव्यभिचारात्तान्यनुसारयन् वर्तत इत्यर्थः ।यद्यपि हेतौ सति कार्यं भवत्येवेति न व्याप्तिः; तथापि व्यतिरिक्त आत्मनि ज्ञाते पारलौकिकसाधनेच्छादिरूपा काऽपि प्रवृत्तिर्भवत्येवेति ।

व्याप्यव्यतिरेकविज्ञानमनुस्मारितेषु च देहातिरिक्तात्मनां कर्मस्वात्मा द्रष्टव्य इति वाक्येनात्मज्ञानं क्रतुशेषत्वं नीयत इत्याह –

वाक्येनैवेति ।

ननु फलवतो ज्ञानस्य कथं क्रत्वर्थत्वमत आह –

अर्थवाद इति ।

आत्मज्ञानफलश्रुतिर्न फलपरा परार्थफलश्रुतित्वाद् अञ्जनादिफलश्रुतिवदित्यनुमानम् ।

अदृष्टद्वारेणात्मज्ञानस्य कर्माङ्गत्वमाह –

औपनिषदात्मज्ञानेति ।

आचाराद्यन्यार्थदर्शनं प्रापकसापेक्षत्वान्न स्वतन्त्रमित्याह –

एतदुपोद्बलनार्थमिति ।

तच्छ्रुतेरित्यादीनि सूत्राणि लिङ्गपराणि व्याचष्टे –

न केवलमित्यादिना ।

विद्यायाः कर्मभिः सह कर्त्रनुगमस्य समप्राधान्येऽपि संभवात् प्रकृतकर्मशेषत्वप्रतिज्ञया सहासंगतिमाशङ्क्याह –

तच्च यद्यपीति ।

उक्तया युक्तयेति ।

आत्मज्ञानस्य दृष्टाऽदृष्टद्वारेण कर्मसूपयोगेनेत्यर्थः ।

शुद्धबुद्धाद्येव वेदान्तप्रतिपाद्यं, न कर्तृत्वादीत्यत्र विनिगमकमाह –

अनधिगतार्थेति ।

शब्दस्य प्रमाणान्तरसिद्धानुवादेनानधिगतार्थबोधनस्वरसता हि प्रसिद्धेति योजना ।

परार्थे फलश्रुतित्वादिति पूर्वोक्तहेतोर्विशेषणासिद्धिमाह –

तथा चौपनिषदात्मज्ञानस्येति ।

तदव्यभिचारस्तु ततश्च क्रतुशेषतेति यदेतत्पुनः, किमङ्ग स्याद्? न स्यादेवेत्यर्थः ।

यदि परमात्मतत्त्वमेवोपनिषदामर्थः, तर्हि प्रियादिसंसूचितजीवस्य द्रष्टव्यत्वं किमित्युपदिश्यते? अत आह –

अत एवेति ।

भोक्तृर्द्रष्टृत्वव्यपदेशेनासंसारिब्रह्मणा दर्शनार्हेण तस्यात्यन्ताभेदः प्रतिपाद्यते, तथा च व्याख्यातमवस्थितेरिति काशकृत्स्न(ब्र.सु.अ १ पा.४ सू.२२) इत्यत्र ॥८॥ एवं तावद् - ब्रह्मज्ञानं न कर्माङ्गं फलवत्त्वात् ज्योतिष्टोमवदिति प्रतिपाद्यवाक्यकृतकर्मसंबन्धो वारितः, आचारादिलिङ्गदर्शनानां प्रतिलिङ्गमुपन्यस्तम् ।

तुल्यं तु दर्शनमिति, तत्र तु शब्देनाकर्माङ्गत्वलिङ्गदर्शनस्य प्राबल्यं विशेष उक्तस्तद्दर्शयति –

तत्र कर्माङ्गत्वेति ।

अन्यथासिद्धिरुक्तेति ।

यक्षमाणो ह वै भगवन्तोऽहमस्मि इत्येतल्लिङ्गदर्शनं वैश्वानरविद्याविषयमित्यादिभाष्येणेति शेषः ।

‘‘यदेव विद्यया करोती’’ति श्रुत्या विद्यायाः कर्माङ्गत्वमाशङ्कितं पूर्वपक्षे, तस्या अप्युद्गीथविद्याविषयत्वेनान्यथासिद्धिरुक्ता असार्वत्रिकीति सूत्रेण, तत्रास्याः श्रुतेः सर्वविषयत्वशङ्कां परोक्तां परिहरति –

व्याप्तिरपीति ।

असंसार्यात्मप्रतिपादनस्य सूत्रद्वयेऽप्यविशेषात्पुनरुक्तिमाशङ्क्याह – अधिकोपदेशादित्यनेनेति ॥ वैदेहो विदेहदेशानां राजा बहुदक्षिणेन विश्वजिदादिना ईजे इष्टवान् । हे भगवन्तो यक्ष्यमाणो यागं करिष्यन् अस्मि तं द्रष्टुं वसन्तु भगवन्त इति वैश्वानरविद्यां ग्रहीतुमागतानुद्दालकादीन् प्रति अश्वपतिराजवचनम् । गुरोः कर्मातिशेषेण गुरुशुश्रूषावशिष्टेन कालेन यथाविधि वेदमधीत्याचार्यकुलादभिसमावृत्य कुटुम्बे गार्हस्थ्ये तिष्ठन् वेदमधीयानो ब्रह्मलोकमाप्नोतीति शेषः । शतं समाः यावदायुर्जिजीविषेत् जीवितुमिच्छेत्, तत्कुर्वन्नेव कर्माणि वर्तेत । एवं वर्तमाने त्वयि नरे नराभिमानिनि अज्ञे कर्माशुभं न लिप्यते कर्मणा त्वं न लिप्यस इत्यर्थः । इतः प्रकारादन्यथा प्रकारान्तरं नास्ति यतो न कर्मलेपः स्यादित्यर्थः । येषां नायमपरोक्ष आत्मा अयं लोकः प्रत्यक्षफलं ते वयं किं प्रजया करिष्याम इति निश्चित्याग्निहोत्रं न जुहवांचक्रुरित्यर्थः ॥९॥१०॥११॥१२॥१३॥१४॥१५॥१६॥१७॥

इति प्रथमं पुरुषार्थाधिकरणम् ॥

परामर्शं जैमिनिरचोदना चापवदति हि ॥१८॥

पूर्वाधिकरणावान्तरसूत्रेणाक्षेपलक्षणा सङ्गतिमाह –

सिद्ध इति ।

अपि चापवदति हीति भाष्यव्याख्यानार्थो निन्दोपन्यासः । पूर्वं तु निन्दति हि प्रत्यक्षा श्रुतिरित्यादिः सूत्रव्याख्यानार्थ इति भेदः ॥१८॥

भवत्वन्यार्थ इति ।

‘‘ॐ कार एवेदं सर्वम्’’ इति प्रणवाख्यस्य ब्रह्मणः प्रस्तुतत्वात् तत्संस्थत्वप्रशंसार्थो भवतु नाम ‘‘त्रयो धर्मस्कन्धा’’ इत्यादिः परामर्श इत्यर्थः ॥२८॥

निवीतमिति ।

एतज्ज्योतिर्दर्शना (ब्र.अ.१ पा.३ सू.४०) दित्यत्रानुक्रान्तम् ॥ एवं तावदनुवादत्वमङ्गीकृत्यानुवादसामर्थ्याच्छास्त्रान्तरं परिकल्प्य तस्मादाश्रमान्तरप्रमितिरुपपादिता ॥१९॥

इदानीं नानुवादत्वं किं तर्हि? अपूर्वार्थप्रतीतेरत्रैव वाक्ये विधिः कल्प्यते इत्याह भगवान्सूत्रकारः –

विधिर्वेति ।

तत्र वाक्यभेदप्रसङ्गात्तदनुपपत्तिमाशङ्क्याह –

यद्यपीत्यादिना ।

विधेयार्थैक्ये ह्यानुवादस्य विधिस्तुत्यर्थत्वेनैकवाक्यत्वम्, अत्रत्वप्राप्तार्थद्वयप्रतिभानाद्विधेयभेदे सति नैकवाक्यत्वसंभव इत्यर्थः । अधस्तादित्यादि महापितृयज्ञे दिष्टगताग्निहोत्रे च श्रूयते । तत्रो’’परि हि देवेभ्यो धारयती’’त्येषोऽनुवादः, वर्तमानापदेशात्, हिशब्दाच्च । आचाराच्चोपरि समिधः प्राप्तर्हविषो ह्यभ्यर्हितद्रव्यत्वात् प्रच्छादनं येनकेनचित्प्राप्नोति । तत्र स्रुग्दण्डे समिधमुपसंगृह्यानुद्रवतीति वाक्यान्तरप्राप्ता समिन्नियम्यते । तस्मादनुवाद इति प्राप्ते – न समिद्धविःप्रच्छादने क्षमेत्यप्राप्ता, स्रुग्दण्डे इति च हविषः प्राग्देशे धारणं प्राप्तं न हविष उपरि । तस्मादप्राप्तेर्भङ्क्त्वा हिशब्दं पञ्चमलकारस्वीकारेण च विधिरिति शेषलक्षणे सिद्धान्तितम् । एवं तावच्चतुर्णामाश्रमाणामिहानुवादः ।

तस्मात्सामर्थ्यादन्यत्र विधिरिहैव विधिरिति पक्षद्वयमुक्त्वेदानीं वाक्यान्तरप्राप्ताश्रमान्तराणामनुवादेन ब्रह्मसंस्थता स्तूयते, स्तुतिसामर्थ्याच्च सैव विधीयत इति पक्षान्तरमाह –

संप्रतीति ।

ब्रह्मसंस्थताविधावपि न पारिव्राज्यसिद्धिः; त्रयाणामपि गृहस्थादीनां ब्रह्मसंस्थत्वसंभवादिति प्रकृतासंगतिमाशङ्क्याह –

अत्रावान्तरेति ।

समधिकशौचं चतुर्गुणम् । अष्टानां ग्रासानां समूहोऽष्टग्रासी ।

ननु भवतु यौगिकं ब्रह्मसंस्थपदं, योगस्तु परिव्राज्येवेत्याशङ्क्याह –

न च गृहस्थादेरिति ।

स्यादेतत् - त्रयो धर्मस्कन्धा इत्युपक्रमात् ‘‘सर्व एव’’ इत्यत्र त एव त्रय एतच्छब्देन परामृश्यन्ते ।

तत्र तपःशब्देन परिव्राजकस्यापि ग्रहणे चत्वार आश्रमा मध्ये उक्ता इति त्रित्वेनोपक्रमस्तत्परामर्शश्च न घटेत अत आह –

तपसा चेति ।

नन्वेते पुण्यलोका इति पुण्यभाजां बहुवचनेन निर्देशाद् ब्रह्मसंस्थोऽमृतत्वमेतीति अमृतत्वभाज एकवचनेन निर्देशात् त्रय आश्रमिणः पुण्यलोकभाजश्चतुर्थ आश्रमी ब्रह्मसंस्थ इति गम्यते, तत्कथं चतुर्णां ब्रह्मसंस्थत्वमत आह –

एते च त्रय इति ।

परिव्राजोऽपि वनस्थेऽन्तर्भावमुक्तमभिप्रेत्य त्रय इति निर्देशः ।

ननु पुण्यलोकभाजामेवामृतत्वभाक्त्वं विरुद्धमित्याशङ्क्याह –

न च येषामिति ।

ब्रह्मणि संस्था निष्ठाऽस्येतीह समासः सर्वनामार्थे वर्तते, सर्वनाम च प्रकृतग्राहीति प्रकृतः सर्व एव ब्रह्मसंस्थोऽस्मत्पक्षे लभ्यते । तव त्वप्रकृतः परिव्राट् ब्रह्मसंस्थः तथा च समासान्तर्वर्तिसर्वनामश्रुतिविरोध इत्यर्थः ।

यथाग्नेय्येति ।

ज्योतिष्टोमे प्रथममाग्नेयादयो मन्त्रा ‘‘अग्न आयाहि वीतये’’ इत्येवमादयो विशेषत आम्नाताः, स्तोत्रादिसाधनत्वेन विनियुक्ताश्च । पुनरा ‘‘ग्नेय्याग्नीध्नमुपतिष्ठते’’ इति सामान्येनाग्नेयीमात्रमाग्नीध्नोपस्थाने विनियुज्यते । तत्र संशयः - किमप्रकृतैवाग्नेयी विनियुज्यते, उताविशेषेण या काचिदग्निलिङ्गवती प्रकृताऽप्रकृता च, उत प्रकृतैवेति ।

तत्राग्नेय्येति श्रुतेरविशेषात् सर्वाग्नेयी विनियुज्यतेऽथ वा विनियुक्तविनियोगानुपपत्तेरप्रकृतेवेति पूर्वपक्षमाशङ्क्य शेषलक्षणे स्थितं सिद्धान्तमाह –

प्रकृतैवेति ।

अप्रकृताग्नेयीग्रहणे हि तस्या ज्योतिष्टोमेन सामान्यसबन्ध आग्नीध्नेण विशेषसंबन्धश्च विधातव्यः प्रकृतग्रहणे तु तस्या आग्नेय्याः क्रतुना सामान्यसंबन्धसिद्धेर्विशेषसंबन्धमात्रविधाने लाघवं स्यादित्यर्थः ।

आद्यं पूर्वपक्षं निषेधयति –

न च विनियुक्तेति ।

यद्यपि स्तोत्राद्यर्थमाग्नेयी प्रकृता; तथापि न तस्याः पारार्थ्यमनेन विनियोगेन गृह्यते, अनपेक्षितत्वात् । आग्नेयीस्वरूपमात्रं त्वपेक्षितत्वाद् गृह्यते । यदि पुनराग्नेय्यनेनैव वाक्येनोद्दिश्य विधीयते, तदाऽसौ परार्थत्वेनैव प्रतीता तथैवोद्दिश्यमाना, अन्यत्र च विनियुज्यमाना विनियुक्तविनियोगविरोधमावहेत्, न त्वेवम्; विधीयमानत्वादस्या इत्यर्थः ।

यत्तूक्तं सामान्यश्रुतिविरोध इति, तत्राह –

तावता चेति ।

आग्नेयीशब्दस्य यौगिकत्वात् सन्निहितव्यक्तिपरत्वमेव । अग्निदेवताकत्वलक्षणो हि योगो व्यक्तावेव घटते, न सामान्यमात्रे; तद्धितान्तर्वर्त्यस्याशब्दस्य सन्निहितवचनत्वादित्यर्थः ।

ननु व्यक्त्यपेक्षत्वेऽप्याग्नेयीशब्दस्य न प्रकृतव्यक्तिर्ग्रहीतुं शक्यतेन्यार्थप्रयुक्तत्वेन गतरसत्वादत आह –

न च यातयामतयेति ।

वाचःस्तोमः क्रतुविशेषः । तत्र ‘‘सर्वा ऋचः सर्वाणि सामानि सर्वाणि यंजूषि वाचःस्तोमे परिप्लवं शंसन्ती’’ति विनियोगेऽपि मन्त्राणां प्राप्तात्मिकार्थेषु विनियोगवदिहापि स्यादित्यर्थः । परिप्लुत्य परिप्लुत्य यदृच्छया मन्त्राणां शंसनं परिप्लवः ।

आग्नेयीन्यायं प्रकृते योजयति –

तथेहापीति ।

इह हि वाक्ये उपक्रमे यज्ञोऽध्ययनं दानमिति गृहस्थानामसाधारणधर्मो निर्दिष्टस्तप इति वनस्थानाम् आचार्यकुलवास इति ब्रह्मचारिणां तथा सत्युपसंहारेऽपि ब्रह्मसंस्थत्वेनैव साधारणधर्मेण यतीनां ग्रहणं युक्तं, न तपसा तस्य गतिष्वसाधारणत्वाभावादित्याह –

यथोपक्रान्तमिति ।

यथोपक्रान्तमित्याद्युचितमित्यन्तं संग्रहवाक्यम् ।

अपि च तप:शब्देन परिव्राजकग्रहणे त्रय इति चत्वार आश्रमा निर्देष्टव्याः, चतुष्ट्वावच्छिन्नेषु न तेषु त्रित्वमयुक्तमित्याह –

यत्संख्याकाश्चेति ।

इदमप्युचितमित्यन्तं संग्रहवाक्यमेव ।

आद्यं संग्रहं व्यतिरेकमुखेन विवृणोति –

असाधारणेत्यादिना ।

असाधारणेन यज्ञादिना उपक्रमः, साधारणेन तपसा चोपसंहारः । तावेतौ न श्लिष्यते न सङ्गच्छेते इत्यर्थः ।

तपसः संन्यासिवनस्थयोः साधारणत्वमङ्गीकृत्य दूषणमुक्तम्, इदानीं साधारण्यमेव नास्ति; तस्य वनस्थासाधारणत्वात्, तथा च तपसा परिव्राजकस्य ग्रहणं नैव प्राप्नोतीत्याह –

न च तपो नामेति ।

ग्रीष्मे पञ्चाग्निमध्यावस्थानादि हि तपो नाष्टग्रासनियमादि । तथा सति द्वात्रिंशद्भासादिनियमेन गृहस्थादेरपि तपस्वित्वप्रसङ्गादित्यर्थः ।

यच्चोक्त समधिकशौचं तप इति, तत्राधिकमप्याह –

न च शौचेति ।

एवमाद्यं संग्रहं विभज्य द्वितीयं विभजते –

सिद्धसंख्याभेदेष्विति ।

अवस्थाविशेषापेक्षयैकस्यैव पुण्यलोकामृतत्वप्राप्तिव्यपदेशभेदस्य पूर्वपक्ष उपपादितत्वाद् भाष्यायोगमाशङ्क्याह –

त्रय एत इतीत्यादिना ।

त्रय इत्येते इति च पदे तावत्समानाधिकरणे । ततश्च ये त्रय इत्युक्तास्त एवैत इति पराम्रष्टव्याः । तत्र त्रय इति भिक्षुं विहाय यदि गृहस्थादय उच्यन्त , तदा वक्तव्यं तपःशब्देन भक्तिर्गृह्यते वा, न वेति । यदि तु गृह्येत ततस्तापसेन भिक्षुणा सह सर्वेषामेत इति शब्देन प्रकृतपरामृष्टत्वादेतच्छब्दसमानार्थवृत्तिना त्रय इति शब्देन भिक्षुवर्जं त्रयो वक्तुमशक्या इत्यर्थः ।

अथ तपःशब्देन भिक्षुः संगृह्यते, त्रय इति शब्देन च भिक्षुसहिता निर्देश्यन्ते, तत्राह –

भिक्षुसंग्रहे चेति ।

तदा ह्येतच्छब्दपरामृष्टानां त्रयाणां पुण्यलोकभाक्त्वाभिधानाद् भिक्षोरपि पुण्यलोकभाक्त्वं स्यात्, तच्चायुक्तम्; तस्य ब्रह्मसंस्थत्वनियमादित्यर्थः ।

अथ ब्रह्मसंस्थस्यैव पुण्यलोकभाक्त्वमपि स्यात्तत्राह –

तेन तस्यैवेति ।

वाक्यवैरूप्यमाह –

त्रिषु चेति ।

गृहस्थादीनामनित्यत्वाद् ब्रह्मसंस्थायाः, सदा ब्रह्मसंस्थोऽमृतत्वमेतीति योजनीयम् । एवं वाक्यवैरूप्यमित्यर्थः । एवं च भाष्यमपि साध्याहारे योजने उक्तदोषं हृदि कृत्वा यथाश्रुतार्थोपपादने फलभेदव्यपदेशं हेतुमाहेति व्याख्यातं भवति ।

यदिह केशवो वक्ति –

मा भूत्तपःशब्देन भिक्षोर्ग्रहणं, ब्रह्मसंस्थपदस्य तु प्रकृतमात्रप्रवृत्तौ को विरोधः? भिक्षोश्च योगार्थाविशेषाद् ब्रह्मसंस्थस्य सतोऽमृतत्वं भविष्यति ।

न च भिक्षोरपि नित्या ब्रह्मसंस्था ; संन्यासाद् ब्रह्मणः स्थानमिति फलान्तराम्नानात् - इति, तदत एवापास्तम् । यदा तदेति वाक्यवैरूप्यादेव । न च संन्यासस्योद्देश्यं फलं ब्रह्मलोकः, काम्यकर्मवतः संन्यासित्वव्याघातात् । लोकैषणाव्युत्थितस्य हि संन्यासो विधीयते । तस्मात्सन्यासाद् ब्रह्मण इत्यानुषङ्गिकफलाभिप्रायं प्राप्य पुण्यकृताल्लोकानित्यादि वदतो भिक्षोर्नित्या ब्रह्मसंस्थेति । भवत्येव वैरूप्यमिति । सिद्धान्तिनाऽपि योगस्येष्टत्वाद् रूढिमारोप्य पूर्वपक्ष आभासस्तं स्मारयतीत्यर्थः ।

आग्नेयीन्यायेन ब्रह्मसंस्थशब्दस्य प्रकृतसर्वगोचरत्वस्योक्तत्वात्कथं त्रयाणां ब्रह्मसंस्थत्वासंभवः? अत आह –

सत्यमिति ।

दर्शितश्चात्राऽसंभव इति ।

वैरूप्यादिनेत्यर्थः ।

एवं प्रकृतपरामर्शित्वं ब्रह्मसंस्थशब्दस्य व्युदस्य यौगिकार्थस्य भिक्षावेव संभवं भाष्योक्तमुपपादयति –

एष हीत्यादिना ।

संपूर्वस्तिष्ठतिर्हि समाप्तिवचनः । अन्यनिष्ठताया ब्रह्मणि समाप्तिर्न स्याद्, अन्यत्रापि व्यासक्तत्वादित्यर्थः । स्वाभावेन स्वस्य विरोधाद्धेतोस्तं व्यवच्छिन्दन्तीति योजना । भास्करस्तु न्यास एवात्यरेचयदिति तैत्तिरीयके ब्रह्माभिधीयते; न्यास इति ब्रह्मेति निर्वचनात् ।

तथा च संन्यासे प्रमाणत्वेन वचनोदाहरणं भाष्यकारस्य न युक्तमिति वदति, तं श्रुतिव्याख्यानेनानुकम्पते –

सर्वसङ्गेत्यादिना ।

अत्र हि श्रुतौ ‘‘सत्यं पर’’मित्यादिना सत्यादितपांसि प्रक्रम्य तेभ्यः परत्वेन संन्यासः श्रूयते । तत्र ब्रह्मा परमात्मा पर उत्कृष्टः संन्यासोऽपीतरसाधनेभ्यः पर इत्यस्मात्साम्याद् ब्रह्मत्वेन स्तूयते इत्यर्थः ।

ब्रह्मपरतयेति ।

ब्रह्मणि तात्पर्येणेत्यर्थः ।

ब्रह्मज्ञानपरिपाकाङ्गत्वाच्चेति भाष्यं, तदनुपपन्नमिव ; अनधिकृतविषयत्वेऽपि संन्यासस्य तान् प्रत्येव विद्यापरिपाकाङ्गत्वसंभवादित्याशङ्क्य व्याचष्टे –

शब्दजनितस्येति ।

संन्यासस्य कर्मानधिकृतविषयत्वकल्पनं हि स्वप्रयुक्ताधिकार्यलाभ स्याद्, ब्रह्मसाक्षात्कारकामस्य तदधिकारिणः सत्त्वान्नैवं कल्पनीयमित्यर्थः ॥ ये तु शिखायज्ञोपवीतत्यागरूपां पारमहंस्यवृत्तिं न मन्यन्ते, ते न पश्यन्ति प्रत्यक्षां घण्टिकस्थानेषु पठ्यमानामाथर्वणीं श्रुतिं ‘‘सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः’’ इति । न चात्र सशिखं शिखासहितं यथा भवति तथेति शिखारक्षणं शङ्क्यम् ; ‘‘अग्नेरिव शिखा न्याया यस्य ज्ञानमयी शिखा । स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः ॥ ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः । ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते ॥’‘ इत्यादिवाक्यशेषे बाह्यशिखां व्यावर्त्य ज्ञानस्यैव शिखात्वादिसंपादनात् । न च -एतद् द्वित्रिदिनजीवनावशेषसिद्धपुरुषविषयं न साधकविषयमिति – साम्प्रतम्; ‘‘आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् ॥’‘ इति वाक्यशेषे ध्यानविधानात्, सिद्धं प्रति तद्वैयर्थ्यात् । महार्णवे च यतिधर्मप्रकरणे यमस्मृतिरुदाहृता, सापि तैर्न दृष्टा; एकवासा अवासा वा एकदृष्टिरलोलुपः । एक एव चरेन्नित्यं वर्षास्वेकत्र संवसेत् ॥ इति । न च त्रिदण्डिनामवासस्त्वसंभवः, परमहंसस्य तु सर्वत्यागादस्ति सम्भवः । इदमपि साधकविषयवचनम्; सिद्धं प्रति विधिवैयर्थ्यादिति । यदिह केशवः प्रललाप - बहिः सूत्रमित्यन्तर्यामिणो बाह्यो हिरण्यगर्भोऽभिधीयते, नोपवीतम्’ हृदि प्राणाः प्रतिष्ठिता इति प्राणप्रक्रमात्, वाक्ये च संन्यासविध्यश्रवणात्, परमात्मना चोपवीतकार्यस्य सव्यापसव्यादेरकरणादुपवीतकार्यस्य तस्मिन्नतिदेशायोगाच्च न तन्निष्ठाबलादुपवीतत्यागसंभवः । कुशकार्यहविर्धारणकरणे हि शरमयबर्हिषा तद्बाध इष्यते – इति, तन्न; सूत्रसादृश्यरूपगुणलक्षणाद्वारेण हिरण्यगर्भे सूत्रशब्दवृत्तिकल्पनायां गौरवप्रसङ्गात् । सूत्रविकारोपवीतलक्षणायां च सन्निकर्षात्त्रिवृत्सूत्रं च तद्विदुरिति चोपक्रमगतहृच्छब्दोक्तं ब्रह्म तच्छब्देन परामृश्य त्रिसूत्रतासंपादनात् तन्निष्ठाबलेन तित्याजयिषितसूत्रस्यापि त्रिसूत्रत्वावधारणात् । ‘‘धारणात्तस्य सूत्रस्य नोच्छिष्टो नाशुचिर्भवेदि’’ति च यज्ञोपवीतसाध्योच्छिष्टाशुचित्वनिवृत्तेरान्तरसूत्रेण संपादनेन त्याज्यसूत्रस्य यज्ञोपवीतत्वावधारणात् । एतेनातिदेशानुपपत्तिः पराणुन्ना । तथोपसंहारेऽपि ‘‘ज्ञानयज्ञोपवीतिनः इदं यज्ञोपवीतं तु परमं यत्परायणम् स विद्वान्यज्ञोपवीती स्यात्स यज्ञस्तं यज्वानं विदु’’रित्यादिभिर्यज्ञोपवीतमेव घुष्यते । यत्तु प्राणप्रकरणादिति, तन्न; ततोऽपि प्रागेव सहिरण्यगर्भसमस्तजगदधिष्ठानस्य ब्रह्मणो हृच्छब्देन प्रक्रान्तत्वात् । यच्च संन्यासाश्रवणादिति, तदपि न; वाक्यशेषे ‘‘बहिःसूत्रं त्यजेद्विद्वान्योगमुत्तममास्थितः’’ इति योगं सम्यग्ज्ञानं कर्तुं प्रवृत्तस्य साधनत्वेन सूत्रत्यागस्य विहितत्वात्, सर्वश्रुतिस्मृतिषु च संन्यासस्यैव ज्ञाने साधनत्वप्रसिद्धेः, त्यागसंन्यासशब्दयोश्चैकार्थत्वादिति । अयं च यज्ञोपवीतादित्यागः परमहंसयतिविशेषविषये पर्युदासोऽपरमहंसो यज्ञोपवीतादि धारयेदिति, न निषेधः; नित्यविधिभिर्निवृत्तेः प्रत्यवायं कल्पयित्वा यज्ञोपवीतादिधारणप्रवृत्तेर्विहितत्वात् । तत्र कथं निषेधेन निवृत्तिबोधः क्रियेत? न च - प्रवृत्तौ प्रत्यवायं परिकल्प्य निषेधो निवर्तयतीति – वाच्यम्; तथा सति प्रवृत्तेरप्राप्त्या निषेधस्यैवानुदये सर्वनाशप्रसङ्गात् । तस्मात्पर्युदासः । यदि मन्येत परमहंसानामपि पराशरेण यज्ञोपवीतादि विहितं “तत्र परमहंसा नाम त्रिदण्डजलपवित्रयज्ञोपवीतशिक्यान्तर्वासधारिण’’ इत्यादिना, ततश्च न पर्युदास इति, तन्न; अस्य वचनस्य व्यवह्रियमाणपराशरस्मृतावदर्शनात् । कल्पने च सशिखमित्यादिप्रत्यक्षश्रुतिविरोधे बुद्धादिस्मृतिवद् बाधात् । भवन्ति च स्मृतयः - ‘‘त्रिदण्डं कुण्डिकां चैव सूत्रं चाथ कपालिकाम् । जन्तूनां वारणं वस्त्रं सर्वं भिक्षुः परित्यजेत् ॥ कौपीनाच्छादनार्थं तु वासोऽर्थस्य परिग्रहम् । कुर्यात् परमहंसस्तु दण्डमेकं तथैव च ॥ ‘‘ इति विष्णुः । काण्वायनश्च - ‘‘तत्र परमहंसा नाम त्रिदण्डकमण्डलुशिक्यजलपवित्रपात्रपादुकाशनशिखायज्ञोपवीतकपालानां त्यागिनो न तेषां धर्माधर्मौ न सत्यं नापि चानृतं सर्वसहाः सर्वसमाः समलोष्टाश्मकाञ्चना यथोपपन्नभैक्षाहाराश्चातुर्वर्ण्यं भैक्षचर्यं चरन्त आत्मानं मोक्षयन्त’’ इति । विष्णुकाण्वायनस्मृत्योश्च शिष्टपरिगृहीतयोरनाप्तप्रणीतत्वं शङ्कमानस्य स्वकीयब्राह्मणत्वेऽप्यनाश्वासः स्यात् । स्मरति स्म भगवान्व्यासः -’‘यज्ञोपवीतं कर्माङ्गं वदन्त्युत्तमबुद्धयः । उपकुर्वाणकात्पूर्वं यतो लोके न दृश्यते ॥ यावत्कर्माणि कुरुते तावदस्यैव धारणा । तस्मादस्य परित्यागः क्रियते कर्मभिः सह ॥ अग्निहोत्रविनाशे तु जुह्वादीनि यथा त्यजेत् । यथा च मेखलादीनि गृहस्थाश्रमवाञ्छया ॥ पत्नीयोक्त्रं यथेष्ठ्यन्ते सोमान्ते च यथा ग्रहान् । तद्वद्यज्ञोपवीतस्य त्यागमिच्छन्ति योगिनः ॥’‘ इति । महाभारतेऽपि –’‘एकदण्डी त्रिदण्डी वा शिखी मुण्डित एव वा । काषायमात्रसारोऽपि यतिः पूज्यो युधिष्ठिरः “॥ तथा - “जटाऽजिनधराश्चान्ये पङ्कदिग्धा जितेन्द्रियाः । मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक् “॥ इति राजधर्मप्रशंसार्थमुत्तमाश्रमपरामर्शः । लैङ्गेऽपि पुराणे – “निकृत्य स्वशिखां केशानुपवीतं विसृज्य च । पञ्चभिर्जुहुयादप्सु भूः स्वाहेति च वा क्रमात् “॥ इति । पद्मपुराणेऽपि – “ ततो व्रतानां परमहंसव्रतमनुत्तमम् । तेभ्यो ददौ दिवौकोभ्यः सतामप्यविरोधि यत् ॥ पठ्यते यजुश्शाखायां महत्पैतामहं व्रतम् । परं ब्रह्मोदितं तद्वदागमाचारचेष्ठितम् ॥ ब्रह्मारधनमुख्यानां व्रतिनां तीव्रतेजसाम् । भृगुवृद्ध्यापयामास वेदोक्तं परं हितम् ॥ एवं व्रतधाराः सर्वे वसन्ति स्माऽरेश्वराः । हंसव्रतधारा भूत्वा ध्यायमानाः परं पदम् ॥ हित्वा शिखां सोपवीतां विधिना परमेण ते । कालेन महताध्यानादेवं ज्ञानात्मतां गताः ॥ ये चात्र हंसव्रतिनो नियताः संयतेन्द्रियाः । एवं भिक्षां तु भुञ्जाना ध्यायमानाः परं पदम् ॥ दण्डहस्तास्तु सञ्जात भिक्षाव्रतसमन्विताः । त्यक्त्वा शिखां सोपवीतां दण्ड एकः करे धृतः ॥ हसव्रतं परं प्रोक्तं पुरा चीर्णं मया चिरम् । व्रतानां परमं गुह्यं पवित्रं पापनाशनम् ॥ हंसव्रतं द्विषन्मोहात्पापेनाच्छादितो नरः । न स मुच्येत पापेन कल्पकोटिशतैरपि ॥ तस्माद्धंसव्रतानां तु न हन्यान्न च दूषयेत् ॥ भिक्षां परमहंसानां यतीनां यः प्रयच्छति ॥ विमुक्तः सर्वपापेभ्यो नासौ दुर्गतिमाप्नुयात् । शिखां यज्ञोपवीतं च त्यक्त्वा चरति यो व्रतम् ॥ हंसव्रती स विज्ञेयो मोक्षकामी भवेच्च सः । शिखायज्ञोपवीतेन त्यक्तेनासौ कथं द्विजः ॥ निन्द्यते देवलोकेषु पूजितो देवदानवैः । दुष्टं विशिष्टमथवा हंसरतधरं नरम् ॥ न पृशेदङ्गमङ्गेन देवरूपः स वै द्विजः” ॥ इति । पराक्रान्तं चात्र बहुभिराचार्यैरिति न विस्तीर्यते ॥२०॥

इति द्वितीयं परामर्शाधिकरणम् ।

स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥२१॥ पूर्वत्रानुष्ठेयसाम्यश्रुतेराश्रमान्तरं विधेयमित्युक्तम्, इह तु रसतमत्वादीनामङ्गाश्रितत्वेनेयमेव जुहूरित्यादिस्तुतिसामान्यात् स्तुत्यर्थत्वमिति पूर्वः पक्षः ॥ यदा रसतमत्वादि नाऽङ्गनिष्ठमपि स्तुतिः । तदा किमङ्ग वक्तव्यमनङ्गात्मधियः फलम् ॥ इति सिद्धान्ते । ननु रसतमत्वादिभिः किमुद्गीथादिविधिः स्तूयते, उत उपास्तिविधिः । नाद्यः; उद्गीथादिविधेः कर्मप्रकरणस्थत्वेन व्यवधानात्तेनैकवाक्यत्वानुपपत्तेः ।

न द्वितीयः; उपास्यविषयसमर्पणेन विध्यन्वयसंभवे लक्षणया स्तुत्यर्थत्वायोगादित्याशङ्क्याह –

यद्यत्रेत्यादिना ।

अव्यभिचरितविधिसंबन्धेनेति ।

अव्यभिचरितोद्गीथादिविषयविधिना संबन्धो यस्य तेनोद्गीथादिनोपस्थापित उद्गीथादिविधिः स एष इत्यादिना स्तूयते, यथा जुहोपस्थापितक्रतुना पर्णमयता संबध्यत इत्यर्थः ।

ननु विशेषणविशेष्यभावेन समभिव्याहारात् स्तुतिर्भवति वायुक्षेपिष्ठादौ , नेह व्यवधानादिति, तत्राह –

न हीति ।

अनुषङ्गातिदेशेति ।

‘‘चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनातु देवस्त्वा सविता पुनातु अच्छिद्रेण पवित्रेणे’त्यत्रान्ते श्रुतोऽच्छिद्रेणेत्येषोऽर्थवादः प्रतिमन्त्रमनुषज्यते । वैश्वदेवे ‘‘आग्नेयमष्टाकपालं निर्वपती’’त्यादिहविःषु श्रुता अर्थवादा वरुणप्रघासादिष्वतिदिश्यन्ते । ‘‘एतद्ब्राह्मणानि पञ्च हवींषि येतद्ब्राह्मणानीतराणी’’ति । एवमत्र व्यवधानेऽपि श्रुतत्वेनैकवाक्यता स्यादित्यर्थः ।

सन्निहितविध्यभावाङ्गीकारेणाद्यपक्षमुपपाद्य द्वितीयं कल्पमवलम्ब्यापि पूर्वपक्षं घटयति –

यदि त्विति ।

विधिनैव पुरुषप्रवृत्तिसिद्धेः स्तुतिर्व्यर्थेति शङ्कित्वा परिहरति स्माचार्यशबरस्वामी । सत्यं विनापि तेन सिध्येत्प्रामाण्यम्, अस्ति तु तत्स्तुतिपदमिति । तस्य व्याख्या प्रभाकरगुरुणा कृता - अस्ति तु तदित्येतद्भाष्यमतिरेके विधिव्यतिरेकेण स्तुतिपदसद्भावे परिहार इति । एवं वदतैतत्सूचितं केवलविधिश्रवणे नास्ति स्तुत्यपेक्षा, यथा ‘‘वसन्ताया कपिञ्जलानालभते’’ इत्यादौ । स्तुतिपदे तु सत्यस्ति तदपेक्षा, यथा लोके पटो भवतीत्येतावति वाक्ये नास्ति पदान्तरापेक्षा । ‘रक्तः पट’ इत्यत्र तु रक्तपदस्याकाङ्क्षया वाक्यस्याप्याकाङ्क्षोत्थाप्यते, तद्वदिति ।

तदेतदाह –

यथाहुरिति ।

नन्वर्थवादाश्रवणेऽप्यनुषङ्गादिभिस्तत्समभिव्याहार उक्तः, तत्राह –

अत एवेति ।

यत एव विधेरेव प्रवर्तकत्वमत एव । अतिदेशे तु वचनाद्व्यवहितार्थवादसंबन्धो न त्विह तदस्ति;अनुषङ्गेऽप्यर्थवादस्य साकाङ्क्षत्वात् । अच्छिद्रेण पवित्रेणेत्युक्ते पुनात्वित्येतस्मिन्नपेक्षादर्शनात्, क्वचित्तु पठितव्यः सन्नन्ते पठित इति, न त्विह रसतमत्वादेः प्रदेशान्तरस्थोद्गीथादिविध्यपेक्षास्ति; उपासनविधिविषयसमर्पकत्वस्यानन्तरमेव वक्ष्यमाणत्वात् । तस्मादनुषङ्गादिदृष्टान्तेनार्थवादप्राप्त्यभिधानमसमञ्जसं वैषम्यादित्यर्थः ।

केवलस्य श्रुतस्य विधेरनपेक्षत्वमुपपादयति –

न हीति ।

कर्मविधेरिति ।

कर्माङ्गविधेरिति वक्तव्येऽङ्गस्तुतिरप्यङ्गिन एवेति कर्मविधेरित्युक्तम् ।

ननु भाष्योदाहृतन्यायवित्स्मरणे पञ्च विधिलक्षणान्युक्तानीति प्रतिभाति, तच्चायुक्तम् ; न हि धात्वर्थभेदे कारकभेदे वा विधिलक्षणं भिद्यते, इत्याशङ्क्य तदभिप्रायं विवरिष्यन् विधिलक्षणं तावदाह –

भावनायाः खल्विति ।

ननु विधौ स्मृतलिङ्गादेरेव न हन्यादिति निषेधेष्वपि प्रयोगात्कथं प्रत्ययस्य विधिवाचकत्वनियमस्तत्राह –

निषेधश्चेति ।

निषेधवाक्यगतैरपि लिङ्गादिप्रत्ययैर्विध्यर्थोऽनूद्य नञा निषिध्यते इति नास्ति व्यभिचार इत्यर्थः ।

ननु शब्द एव विधिर्नियोगादिर्वा, नेत्याह –

एतच्चेति ।

एवं विधिलक्षणमुपस्थाप्य वार्तिकार्थमुपपादयति –

क्रिया चेत्यादिना ।

कृश्च भूश्चास्तिश्च कृभ्वस्तयस्तान् कृभ्वस्तीनुदाहृतवानित्यर्थः । यद्यपि धातवः शतशः सन्ति; तथापि डुकृञ् करणे, भू सत्तायाम्, अस भुवीति त्रय एव धातवो भावनासामान्यवाचिन उदाहृताः सर्वत्र व्याप्त्यर्थम् । एतद्धातुगतप्रत्य - यैश्च सकलभावनानुगतश्रेयः साधनत्वरूपो विधिरभिधीयते, न तु प्रतिधातु प्रतिप्रत्ययं च भावनाभेद इत्यर्थ । कर्तव्यमित्यस्य कृदन्तत्वेन द्रव्याभिधायित्वाद् द्रव्यं प्रत्युपसर्जनभूतभावना प्रतीयत इत्यर्थः । यद्यपि भवतिरस्तिश्च प्रयोज्यव्यापारवाचिनौ, भावना च प्रयोजकव्यापारः; तथाप्यवस्थान्तरविशिष्टत्वेन भाव्यत्वादस्ति भावना । तथा च दण्डी भवेदित्यादिना दण्डित्वादिरूपेण भाव्यत्वमनन्तरमेव वक्ष्यति ।

एवं करोतिधातौ कारकभेदेऽपि भावनैक्यमभिधाय भवत्यस्त्योरपि तदाह –

एवमिति ।

अस्तेर्भ्वादेशात् तुल्यवदुदाहरणम् । अत्रापि दण्डि भवेदित्याक्षिप्तकर्तृका भावनोदाहृता । भवितव्यमिति धात्वर्थोपसर्जनभूता भावना । भूयेतेत्याक्षिप्तकर्मिका भावना ।

एकधात्वर्थविषया इति ।

एको धात्वर्थो भवत्यर्थोऽस्त्यर्थो वा विषयो यासां तास्तथा दण्डित्वाद्यवस्थान्तरस्य यद्भवनं सत्ता च तद्विषयास्तदवच्छिन्ना भावना उदाहर्तव्या इत्यर्थः ।

विध्युपहिता इति ।

श्रेयःसाधनत्वविशिष्टा इत्यर्थः ।

ननु भवतिरस्तिश्च पर्यायौ, भू सत्तायाम् अस् भुवीति च परस्परं व्याख्यानादत आह –

भवतिश्चैष इति ।

कश्चित्प्राप्त्यर्थोऽपि भवतिरस्ति तदर्थमेष इत्युक्तम् । जन्मवचनो भवतिरस्तिस्तु जनिफलभूत एवार्थसद्भाववचन इत्यर्थः । एषां भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधय ओषधीनां पुरुषः पुरुषस्य वाग् वाच ऋग् ऋचः साम साम्न उद्गीथो रस इत्युपक्रम्य श्रूयते स एष रसानां पृथिव्यादीनां रसतमः परमः परमात्मप्रतीकत्वात् परस्य ब्रह्मणोऽर्धं स्थानं तदर्हतीति परार्ध्यः । परब्रह्मवदुपास्य इत्यर्थः । पृथिव्याद्यपेक्षयाऽष्टमः कोऽसौ य उद्गीथः प्रणव इत्यर्थः । ॥२१॥२२॥

इति तृतीयं स्तुतिमात्राधिकरणम् ॥

पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥२३॥ पूर्वत्रोद्गीथादिस्तुत्यर्थत्वादुपास्यविषयसमर्पकत्वं रसतमत्वादेर्ज्याय इत्युक्तम्, तर्ह्याख्यानानामपि विद्यास्तुत्यर्थत्वात् सकाशात्परिप्लवप्रयोगशेषत्वं ज्यायोऽनुष्ठानपर्यवसानसंभवादिति संगतिः ।

ननु ‘‘यस्याश्विने शस्यमाने सूर्यो नाभ्युदियादपि सर्वा दाशतयीरनुब्रूयादि’’ति सर्वासामृचामाश्विनग्रहशंसने सर्वश्रुत्या विनियुक्तानामपि प्रातिस्विकार्थेषु विनियोगादाख्यानानां पारिप्लवे विद्यायां च विनियोगः किं न स्यादत आह –

न च सर्वा इति ।

ऐन्ध्रा गार्हपत्यमिति प्रातिस्विकविनियोगानां सर्वा दाशतयीरिति समुदायविनियोगस्य च श्रौतत्वेन तुल्यत्वात् प्रातिस्विकविनियोगं सहते सर्वशब्दः, क्वचित्समानस्य सकृत्प्रवृत्तस्य प्रातिस्विकविनियोगस्यावकुण्ठनाभावाल्लिङ्गादिभिर्मन्त्रविनियोगाविघातकत्वमित्यर्थः ।

अश्वमेधे हि प्रथमेऽहनि मनुर्वैवस्वतो राजेत्याह द्वितीयेऽहनि यमो वैवस्वतो राजेत्याह तृतीयेऽहनि वरुण आदित्य इत्याद्याख्यानविशेषो वाक्यशेषे विनियुज्यते, तद्बलादुपक्रमस्य संकोचमाह –

नैषामिति ।

ननूपक्रमे ‘‘सर्वं शंसती’’त्यभिधाय पुनः ‘‘पारिप्लवमाचक्षीते’’ति उपसंहारगतेर्विशेषः सर्वशब्दानुसारेण उपलक्षणार्थत्वेन व्याख्यायातामत आह –

इतरथेति ।

प्रथमं ‘‘सर्वाण्याख्यानानि पारिप्लवे शंसन्ती’’त्यभिधाय पुनः ‘‘पारिप्लवमाचक्षीतेति’’ विधाय ततो मनुर्वैवस्वत इत्यादि पठ्यते, तत्र पुनर्विधानं वाक्यशेषगताख्याननियमार्थमितरथा वैयर्थ्यात्सर्वशब्दोऽपि वाक्यशेषगताख्यानानामपि मध्य एकद्व्याद्यभिधायोपरमं व्यावर्तयितुमिति तस्यार्थवत्ता ।

अत्र पुनर्विधिश्रुत्याऽवच्छेदिकया सर्वश्रुतौ भग्नदर्पायां निर्भयः सन्निधिर्विद्यास्वेवौपनिषदाख्यानानि विनियुञ्जीतेत्याह –

तथा चेति ।

अनेन द्वितीयं सूत्रं योजितम् । सोऽरोदीदित्यादीनां विध्येकवाक्यतां यथा विधिसन्निधिरवगमयेदेवमाख्यानानां विद्यासन्निधिर्विद्यैकवाक्यतां गमयतीति योजना । अवधीयन्त इति कर्मकर्तरि । तन्रोपाख्यायिका कथापरो ग्रन्थः ॥२३॥२४॥

इति चतुर्थं पारिप्लवाधिकरणम् ॥

अत एवचाग्नीन्धनाद्यनपेक्षा ॥२५॥ ब्रह्मविद्या मोक्षे कर्माणीतिकर्तव्यतात्वेनापेक्षते । यज्ञेनेति विविदिषायां विनियुक्तयज्ञादीनां विषयसौन्दर्यलभ्यायां तस्यामनन्वयादिच्छाविषयज्ञानसाध्ये मोक्षेऽन्वय इति पूर्वः पक्षः ॥ अस्मिन्पक्षे यज्ञेनेत्यादिकरणविभक्तिबाधः स्यात् । न हि मोक्षसाधनमिच्छासाधनं, भवति तु ज्ञानेच्छाजनकान्तःकरणशुद्धिहेतुत्वेन ज्ञानेच्छाहेतुत्वं साधनसाधनस्यापि साधनत्वानपायात्, काष्ठैः पचतीत्यत्र पाकसाधनज्वालाजनककाष्ठानां पाकहेतुत्वदर्शनादिति सिद्धान्तः ।

अत्र भाष्यमत एव विद्यायाः पुरुषार्थहेतुत्वात्कर्माणि विद्यया स्वार्थसिद्धौ नापेक्षितव्यानीति, तदयुक्तम्; न हि पुरुषार्थहेतुत्वं कर्मापेक्षाविरोधि आग्नेयादिष्वदर्शनादतः पुरुषार्थाधिकरणप्रयोजननिरूपकत्वमस्याधिकरणस्य न युक्तम् इत्याशङ्क्य भाष्यं व्याचष्टे –

विद्याया इति ।

विद्यायाः क्रत्वर्थत्वे स्वार्थः क्रतूपकारः ।

तदा चोपक्रियमाणक्रतावसत्युपकारजननायोगात् क्रतुरपेक्षितव्य इत्युक्त्वा मोक्षार्थत्वेऽनपेक्षामाह –

यदा त्विति ।

अविद्यास्तमये मोक्षे नास्ति कर्मापेक्षेति भावः । स्वसिद्धौ नापेक्षितव्यानीति न, अपित्वपेक्षितव्यानीत्यर्थः । अधिकविवक्षयेति भाष्यं व्याचष्टे – एतच्चेति ॥२५॥

इति पञ्चममग्नीन्धनाधिकरणम् ॥

सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥२६॥

पूर्वत्र ब्रह्मविद्या, न स्वफले कर्मापेक्षा, प्रमात्वात् संमतवदित्युक्तम्, तर्हि सा स्वोत्पत्तावपि न तदपेक्षा, अत एव तद्वदेवेति पूर्वपक्षमाह –

यथेति ।

अत्रागमविरोधमाशङ्क्याह –

न चेति ।

अपि चानेन वाक्येनेच्छा विधीयते, इष्यमाणज्ञानं वा । नाद्यः, विषयसौन्दर्यलभ्यायां तस्यां विध्ययोगात् ।

न द्वितीय इत्याह –

अपि चेत्यादिना ।

अत एव न तत्साधनत्वेन यज्ञादिविधानम् ।

ननु पञ्चम्यपि प्रतिपत्तिरपेक्ष्यतामित्याशङ्क्य फलपर्यवसानान्नेत्याह –

नान्तरीयकं हीति ।

यथाऽतिसुन्दरेऽपि गुडादौ धातुदोषादरुचिः, एवं ब्रह्मज्ञानेऽपि पापादरुचिर्भवेत्तत्र धातुसाम्यार्थमौषधिविधिवत् ब्रह्मज्ञानरोचकयज्ञादिविधिरर्थवानिति सिद्धान्तयति –

उत्पत्तौ ज्ञानस्येति ।

ननु कर्माणां ज्ञानोत्पत्त्यर्थत्वे यावज्ज्ञानोत्पत्ति कर्मानुष्ठातव्यं, न ज्ञानार्थः संन्यास इति, अत आह –

तत्रापीत्यादिना ।

चित्तस्य प्रत्यक् प्रावण्यं कर्मफलं दृष्ट्वा कर्मत्याग उपपन्न इत्यर्थः । ग्रन्थास्त्वेते प्रथमसूत्रे व्याख्याताः ।

ननु ब्रह्मैवोपदिश्यतां, तत्र ज्ञानं स्वत एव जायेत , किं विविदिषया, नेत्याह –

विविदिषुः खल्विति ।

अतिसूक्ष्मत्वाद् ब्रह्मात्मत्वस्य मनःसमाधानाद्यनुष्ठेयं , तद् रुचौ सत्यामनुष्ठीयते नेतरथेत्यर्थः ।

एवं ज्ञानोत्पत्त्युपयोगं कर्मणां प्रदर्श्यफलेऽनुपयोगमाह –

न च निर्विचिकित्समिति ।

फलं हि शब्दज्ञानस्य भावना, तस्याश्च साक्षात्कारस्तस्य चापवर्गः त्रिष्वपि कर्मानपेक्षा, शब्दज्ञानेन च कर्माधिकारहेतोर्ब्राह्मणत्वादेर्बाधितत्वात्तदुत्तरकालं कर्मण एवाभावादित्यर्थः ।

भास्करोक्तमपवदति –

तस्मादिति ।

यच्च तेनैवोक्तं ज्ञानात्कर्मणो बाधे भिक्षाटनाद्यपि बाध्येतेति, तत्राह –

दृष्टार्थेष्विति ।

असक्तस्य अनासक्तस्य । एते च ग्रन्थाः प्रथमसूत्रे एवोपपादितार्था इति । अधिकारे निवृत्तेऽप्यश्रद्धायामधःपातः स्यादिति केशवोक्तमसाधु; शास्त्रकृतत्वादश्रद्धाया इति ।

अपरमपि भास्करोक्तं निरस्यति –

अतश्चेति ।

ननु शमादेरपि ज्ञानोत्पत्तिहेतुत्वात्कर्मवन्न ज्ञानानन्तरमनुवृत्तिरिति ब्रह्मविदः कोपाद्यापत्तिरत आह –

शमादीनां त्विति ।

अवस्थास्वाभाव्यादिति ।

परमशान्तं ब्रह्मास्मीति पश्यतः स्वभावादेव शमादि स्यान्न यत्नसाध्यमित्यर्थः ॥२६॥२७॥

इति षष्ठं सर्वापेक्षाधिकरणम् ॥

सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥२८॥ यथा पूर्वत्र विविदिषन्तीति वर्तमानापदेशेऽप्यपूर्वत्वात्पञ्चमलकारेण विधिः कल्पितः, एवमत्रापि ‘‘न ह वा अस्यानन्नं जग्धं भवती’’ति वर्तमानापदेशेऽप्यपूर्वत्वाद्विधिरिति प्रत्यवस्थानात् संगतिः ।

सर्वेन्द्रियाणां प्राणेन सह संवादे यच्छ्रूयते तद्दर्शयति –

एष किलेति ।

इन्द्रियाणि किल वयमेव श्रेष्ठानि इत्यभ्यमन्यन्त । विवादशमनाय च प्रजापतिनोक्तानि युष्माकं मध्ये यस्मिन्नुत्क्रान्ते शरीरं पतेत् स श्रेष्ठ इति । तत इन्द्रियेष्वेकैकश उत्क्रान्तेषु शरीरं नापतत् । प्राणोत्क्रान्तौ त्वपतत् । ततः प्राणः श्रेष्ठ इत्यवधृते सतीन्द्रियाणि तेनावजितानि । तानि प्राण उवाचेत्यर्थः ।

यदाह तद्दर्शयति –

किं मेऽन्नमिति ।

पराजितैर्हि विजयिने करो दीयते, एवमिहापि सर्वप्राणिभिरद्यमानमन्नमिन्द्रियाणि प्राणाय प्रददुः । अतः सर्वत्रान्नादः प्राण इत्यर्थः ।

आख्यायिकया विवक्षितमर्थमाह –

तदनेनेति ।

प्राणस्य सर्वन्नमिति निर्देशात्तथैवोपासनाविधिः कल्पनीय इत्यर्थः ।

एतद्विद्याङ्गतयेति ।

एतस्याः प्राणविद्याया अङ्गतयेत्यर्थः ।

तत्र यद्यपीति ।

यदवादिष्म पञ्चमलकारकल्पनात्सङ्गतिरिति । तदित उत्थितम् । प्रवृत्तिविशेषकरणतालाभे प्रयोजने विधिप्रतिपत्तिरित्यर्थः । उपमन्त्रयते स हिङ्कार इत्यादिना ग्राम्यव्यापारगतचेष्टासु हिङ्कारादिदृष्टिर्विहिता । सा वामदेव्यविद्या । उपमन्त्रणं सङ्केतकरणम् ।

अशक्तेरिति ।

सर्वान्नस्य पुंसाऽत्तुमसामर्थ्यादित्यर्थः । अपि च ‘‘नानन्नं भवति’’ इत्यत्र भवतिमात्रं श्रूयते ।

तत्र भावयतिः कल्पनीयः, कल्पयित्वा च तं विधिरपि कल्प्य इत्याह –

कल्पनीयत्वादिति ।

कल्पना न नोपपद्यते; क्लृप्तसामान्यविषयनिषेधशास्त्रेण बाधात् ।

क्लृप्तो हि विशेषविधिः सामान्यनिषेधं बाधेत, न कल्प्य इत्यभिप्रेत्याह –

शास्त्रान्तरेति ।

कस्तर्हि शास्त्रार्थस्तमाह –

प्राणस्येति ।

अशक्तिरित्येतद्विवृणोति –

न तावदिति ।

कौलेयकः श्वा । इभो हस्ती । तद्भक्ष्यं वटकाष्ठम् । करभ उष्ट्रः । तद्भक्ष्यौ शमीकरीरौ । कण्टकी वृक्षविशेषः यस्य वल्लीप्रायाः शाखा भवन्ति ।

कल्पनीयत्वादित्येतद्व्याचष्ते –

न चात्र लिङ् इवेति ।

लिङः सकाशाद्यथा विधिप्रतीतिरेवमत्र स्फुटतरा नास्ति; पञ्चमलकारद्योतकस्याडादेरश्रवणादित्यर्थः ।

ननु पर्णमयीत्वादाविव विधिः कल्प्यातामत आह –

न च कल्पनीय इति ।

सर्वमन्नं भवतीत्यस्मादनीयेऽनुवादत्वादनदनीये त्वशक्ये विध्ययोगात् शक्ये कलञ्जादौ निषेधशास्त्रेण वैपरीत्यपरिच्छेदादपूर्वार्थत्वाभावादित्यर्थः ।

शास्त्रान्तरविरोधत इत्येतद् व्याचष्टे –

न च सत्यां गताविति ।

प्रवृत्तस्येति ।

क्लृप्तत्वात्परिच्छेत्तुमप्रवृत्तस्येत्यर्थः ।

यदुक्तं प्रवृत्तिविशेषकरत्वाद्विधिरिति, तत्राह –

शक्यत्वे चेति ।

ननु सूत्रं प्राणविदः सर्वान्नभक्षणं न वारयति, न हि प्राणात्यये सर्वान्नानुमतिमात्रेण अन्यत्र तद्वारणं कर्तुं शक्यमत आह –

प्राणात्यय इति चेति ।

तद्दर्शनादिति सूत्रभागं व्याचष्टे –

तत्रोपाख्यानाच्चेति ।

ननूपाख्याने सामान्यशास्त्रबाधको विधिर्न श्रूयतेऽत आह –

स्फुटतरेति ।

जीवितात्ययमापन्नो मद्यं नित्यं ब्राह्मणो वर्जयेदित्याद्या स्फुटतरविधिस्मृतिः ।

ननु तर्हि स्मृत्या जीवितात्यये किं सुराऽपि भक्षणीया, नेत्याह –

सुरावर्जमिति ।

‘‘सुरापस्य ब्राह्मणस्योष्णामासिञ्चेयुः सुरामि’’ति मरणान्तिकप्रायश्चित्तदर्शनाद् मरणप्रसङ्गेऽपि सा न भक्ष्येत्यर्थः । उष्णामित्यग्निवत्तप्तामित्यर्थः ।

प्राणात्ययोऽपि किञ्चिद्विषय एव, नेत्याह –

विद्वांसमिति ।

चाक्रायणोपाख्यानाद्विद्वांसं प्रति विधानाद् विधिस्मृतेश्च साधारण्याद् अविद्वांसं प्रत्यपि विधानात् प्राणत्यय एव विद्वदविदुषोः सर्वान्नत्वमिति योजना । हस्तिपको हस्तिपालः ।

छान्दोग्यश्रुतिगतमुपाख्यानमर्थतो दर्शयति –

स हीति ।

एवमाख्यानमनुवर्ण्य भाष्यस्थां श्रुतिं व्याचष्टे –

मटचीति ।

मटच्यो नाम रक्तवर्णाः क्षुद्रपक्षिविशेषाः । तैर्हतेषु कुरुदेशसस्येषु अशनायया बुभुक्षया ग्लायन् ग्लानि प्राप्त इत्यर्थः ।

मद्यं नित्यं ब्राह्मण इति ।

वर्जयेदिति शेषः ॥२८॥२९॥३०॥३१॥

इति सप्तमं सर्वान्नानुमत्यधिकरणम् ॥

विहितत्वाच्चाश्रमकर्मापि ॥३२॥

यथा शास्त्रान्तरविरोधात्सर्वान्नत्ववचनं स्तुतिरेवं यज्ञादीनां नित्यत्वश्रुतिविरोधाद्विद्यार्थत्ववचनं स्तुतिरिति सङ्गतिमभिप्रेत्य पूर्वपक्षमाह –

नित्यानि हीत्यादिना ।

तस्मादनध्यावसाय एवेति ।

अध्यवसाये वा विविदिषन्ति इत्यस्य स्तुत्यर्थत्वं भवतीत्याशयः ।

ननु वाचनिकविनियोगभेदात्खादिरादेर्वीर्याद्यर्थत्वं क्रत्वर्थत्वं च प्रथमतन्त्रे सिद्धं, तद्वदत्र किं न स्यादत आह –

एतेनेति ।

वास्तवविरोधेनेत्यर्थः ।

विधिव्यतिरेकेण स्वभावत एव नित्यमनित्यं वा यद्वस्तु व्यवस्थितं तदन्यथा कर्तुं न शक्यते, यत्त्वसिद्धरूपं विधितः कर्तव्यमित्यध्यवसाय यथाविधि निष्पाद्यते, तस्य रूपं विधित एव ज्ञातव्यम्, विधितश्चाग्निहोत्रादेरावश्यकत्वप्रतीतेर्न विरोध इत्याह –

सिद्धे हीति ।

निमित्तेन जीवितेन नित्यं सर्वदा संसारिणामीहित इष्ट उपात्तदुरितक्षयः प्रयोजनं यस्य तत्तथोक्तम् । अनेन फलवत्त्वेऽपि नित्यत्वं कर्मण उपपादितम् । विद्याङ्गतया चेत्यत्र कर्तव्यमित्यनुषङ्गः । ननु विरक्ताधिकाराय विद्याया नित्यसमीहितफलत्वाभावात्तदङ्गत्वेनानुष्ठीयमानस्य नित्यत्वं न स्यात्, ततश्च विविदिषार्थत्वेन कर्म कुर्वतः प्रत्यवायपरिहाराय नित्यप्रयोगोऽपि पृथक्वर्तव्यः ।

न चेन्नित्यप्रयोगस्यैवानित्यत्वं स्यादिति, नेत्याह –

विद्यायाः कादाचित्कतयेति ।

यथा स्वर्गार्थोऽग्निहोत्रप्रयोगो नित्यप्रयोगं विकृत्य प्रयोगस्योभयत्राविशेषान्नित्यविधेः प्रयोजकत्वं बाधित्वा निविशते, यथा वा ‘‘यदि राजन्यं वैश्यं वा याजयेत स यदि सोमं बिभक्षयिषेद् न्यग्रोधस्तिभीराहृतः ताः संपिष्य दधन्युन्मृज्य तमस्मै भक्षं प्रयच्छेदि’’ति नैमित्तिकः फलचमसप्रयोगो नित्यं सोमप्रयोगं विकृत्य निविशते; काम्यनैमित्तिकाभ्यां नित्यकार्यसिद्धेः ।यादृशो नित्यः प्रयोगः करणार्थत्वेन विहितस्तादृशस्येतरत्र प्रत्यभिज्ञानाच्च न पुनःप्रयोगावृत्तिः । नापि नित्यप्रयोगस्यानित्यतापत्तिरेवमत्रापीत्यर्थः । न्यग्रोधस्कन्धादधोविलम्बिन्यो जटाः स्तिभ्यः ।

कार्यस्येति ।

कर्तव्यस्येत्यर्थः ।

सत्सुकर्मस्विति ।

विद्याकारणत्वेनानुष्ठितेषु कर्मसु सत्सु उत्पन्ना विद्यैव स्वकार्येऽविद्यानिवृत्तिलक्षणे व्याप्रियत इत्यर्थः । भारवाहकत्वं गर्दभ्या एव, पुत्राणां तु भारवहनकाले सत्त्वमात्रम्, न तु वाहकत्वमिति दृष्टान्तवार्तिकाथः ।

ग्राहकेति ।

ग्राहकेण प्रयोगविधिनाऽऽत्मीयत्वेन स्वीकारपूर्वकत्वादित्यर्थः ।

ग्राहकं दर्शयति –

विधेश्चेति ।

अविहिते च ज्ञाने विध्यभावादेव कर्मणां विद्यां प्रत्यङ्गत्वेन प्रयोगविधिग्रहणानुपपत्तेरित्यर्थः ।

ननु तर्हि विद्या विधीयतां, नेत्याह –

चतसृणामपीति ।

एका हि प्रतिपत्तिः साङ्गाध्ययनप्रसवा, अन्या तु शास्त्रश्रवणजा, अपरा ध्यानरूपा, चतुर्थी साक्षात्कृतिः । तासां चतसृणामपि ब्रह्मविषयप्रतिपत्तीनां विधानानुपपत्तिरित्युक्तमित्यर्थः ॥३३॥

ननु ‘‘यावज्जीवमग्निहोत्रं जुहुयादिग्निहोत्रं जुहुयात्स्वर्गकाम’’ इति वाक्ययोरेकप्रकरणे श्रवणाद्युक्त एकस्य कर्मणः काम्यत्वेन नित्यत्वेन च विनियोगः, यज्ञादिवाक्यस्य तु भिन्नप्रकरणत्वान्न विनियोगान्तरहेतुत्वम्, किंतु कर्मान्तरविधायकत्वमेवेति, नेत्याह –

न हि प्रकरणान्तरमिति ।

यत्र कर्मैव धातुनोपादायाख्यातेन विधीयते तत्र कर्मविधायकत्वस्वभावमपरित्यजन् विधिः कर्मान्तरं विदध्यात्, विविदिषावाक्ये तु न यज्ञादिधात्वर्थे विधिः श्रूयते, किं तु विविदिषायां यज्ञादयस्त्वन्यत्रैवोत्पन्ना आख्यातापरतन्त्रैर्यज्ञादिशब्दैरनूद्यन्ते । तत्र फलभूतविविदिषायां विध्ययोगादयं विधिर्यज्ञादीस्तस्यां विनियुञ्जानो न यज्ञादीन् भिनत्तीत्यर्थः ।

यदि प्रदेशान्तरोत्पन्नकर्मानुवादेन विविदिषासंबन्धविधिः स्यात्तर्हि कौण्डपायिनामयनेऽपि नित्याग्निहोत्रानुवादेन मासविधिरापद्येत, तत्राह –

न च तत्रापीति ।

ननु होम एव साक्षाद्विधिश्रवणेऽपि ‘‘यदाहवनीये जुह्वति’’ इत्यत्र होमानुवादेनाहवनीयविधिर्दृष्टः, एवमत्रापि होमानुवादेन कालविधिः किं न स्यादत आह –

कालस्येति ।

पुरुषानुष्ठेयविषयो हि विधिरनुष्ठेयं कालं न विदधाति, किंतु तस्मिन्कर्म विदधाति, आहवनीयस्य तु उपादेयत्वाद् युक्तं प्रदेशान्तरसिद्धकर्मानुवादेन विधानमित्यर्थः ।

ननु कालोऽ पि विधीयते यदग्नेयोऽष्टाकपालोऽमावास्यायामित्यादौ, तत्राह –

काले हीति ।

तत्राप्यमावास्यादिकाले कर्मैव विधीयते इत्यर्थः ।

सायं जुहोतीत्यादौ कालोऽपि विधीयते, होमस्याग्निहोत्रं जुहोतीत्यनेनैव विहितस्यानुवादादत उक्तम् –

उत्सर्ग इति ।

अन्यतः कर्मप्राप्तिरुत्सर्गस्यापवादिका, सा च सायमग्निहोत्रमित्यत्र संदिग्धा विशिष्टविधिसंभवात्तथा चोत्सर्गोऽनपोदित इत्यर्थः ।

स्मृतिरुक्तेति ।

भाष्ये इति शेषः ॥३४॥३५॥

इत्यष्टममाश्रमकर्माधिकरणम् ॥

अन्तरा चापि तु तद्दृष्टेः ॥३६॥

आश्रमकर्मसापेक्षैव विद्या फलप्रदेति वदन्प्रष्टव्यः किं फले अपेक्षा, उतोत्पत्तौ, नाद्य इत्याह –

न खलु विद्येति ।

द्वितीयमाशङ्क्य परिहरति –

ननु यथेत्यादिना ।

प्रतिषेधाभावमात्रेणाप्यर्थिनमधिकरोतीति भाष्यमयुक्तम्, अप्रतिषिद्धानामपि केषांचिद् विद्योदयादर्शनादत आह –

प्रतिषेधो विधात इति ।

विघातः प्रतिबन्धः, तदभावादनुष्ठितसाधनस्य विद्योत्पद्यत इत्यर्थः । स्मृतौ मैत्र इत्यहिंसको ब्राह्मणः । ततश्च जपमात्रत्तस्य पुरुषार्थसिद्धिरित्यर्थः ॥३६॥३७॥३८॥३९॥

इति नवमं विधुराधिकरणम् ॥

तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः ॥४०॥ यदा नाश्रमकर्मापि विद्यासाधनं, तदा आरूढपतितस्य पूर्वाश्रमप्रस्थितस्य कर्म किमु वक्तव्यमिति सङ्गतिः ।

पूर्वकर्मस्वनुष्ठानचिकीर्षयेत्यादिभाष्यं व्याचष्टे –

पूर्वधर्मेष्वित्यादिना ।

अरण्यमिति ।यत्पदमाश्रमस्ततो नैनमियात्पुनस्ततो नेयान्नवर्तेतेत्यर्थः ॥४०॥

इति दशमं तद्भूताधिकरणम् ॥

न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥४१॥ प्रत्यवरोहोऽशास्त्रीय इत्युक्तम्, स यदि क्रियते, तर्हि किमस्ति प्रायश्चित्तं न वेति चिन्त्यते ।

ब्रह्मचारित्वान्निष्ठिकस्यापि नैऋतालम्भप्राप्तेः पूर्वपक्षाभावमाशङ्क्याह –

प्रायश्चित्तमिति ।

अवकीर्णिपशुश्च तद्वदिति ।

उपनयनहोमा आहवनीये कार्या ‘‘यदाहवनीये जुह्वति तेन सोऽस्याभीष्टः प्रीतो भवती’’त्याहवनीयस्य सर्वहोमार्थत्वादिति प्रापय्य षष्ठे सिद्धान्तितम् । आधानं हि ‘‘जातपुत्र आदधीते’’ति वचनात् कृतदारस्य विहितम् । उपनयनकाले च दाराभावादाधानमप्राप्तकालम् । तदभावाच्चाहवनीयाभावः । तस्माल्लौकिकेऽग्नाविति एवमवकीर्णिपशुरपीत्यर्थः ॥४१॥ श्रुतिस्तावदुपदिशति साक्षादित्यन्वयः ।

ननु प्रायश्चित्तसद्भावश्रुतिः सामान्यविषया, तदभावविषया स्मृतिस्तु नैष्ठिकविशेषविषया प्रबलेति, नेत्याह –

प्रायश्चित्तमिति ।

श्रुते नैष्ठिके प्रायश्चित्तं बोधयितुं सामान्यमेकमेव व्यवधानं स्मृतेस्तु तस्मिस्तदभावं बोधयितुं निषेधकल्पना, ततस्तन्मूलश्रुतिकल्पनेति व्यवधानद्वयम्, अतो दुर्बला स्मृतिः श्रुत्यनुसारेण नेतव्येत्यर्थः ।

यत्नगौरवार्थं प्रायश्चित्तनिषेधश्चेत्तत्किं यत्नगौरवं तदाह –

कृतनिर्णेजनैरिति ।

संख्यानं संप्रतिपत्तिः संव्यवहारः अन्यैर्व्यवहर्तृभिरवकीर्णिनि व्यवहाराभावे यत्नगौरवं कर्तव्यमिति स्मृत्यर्थ इति भावः । समा विप्रतिपत्तिः स्या(जै.सू.अ.१ पा.३ सू,८) दिति यववराहाधिकरणपूर्वपक्षसूत्रम् ।यववराहशब्दार्थावधारणे आर्याणां म्लेच्छानां च विप्रतिपत्तिः समेत्यर्थः । एष दृष्टान्तः ।

प्रकृते दार्ष्टान्तिके योजयति –

आचार्याणामिति ।

शास्त्रस्था वा तन्निमित्तत्वा(जै.सू.अ.१ पा.३.सू.१९) दिति सिद्धान्तसूत्रं, तद्योजयति –

शास्त्रस्था येति ।

यववराहाधिकरणं लिङ्गभूयस्त्वा (व्या.सू.अ.३ पा ३ सू.४४) दित्यत्रानुक्रान्तम् ।

ननु प्रायश्चित्ताभावप्रसिद्धिरपि स्मृतिमूलैवेति नेत्याह –

उपपादितं चेति ।

विप्रकृष्टार्थायाः स्मृतेः सकाशात् सन्निकृष्टार्थश्रुतेर्बलीयस्त्वात् प्रायश्चित्तभावप्रसिद्धेस्तन्मूलत्वमुपपादितम् इत्यर्थः ।।४२॥

इति एकादशमाधिकारिकाधिकरणम् ॥

बहिस्तूभयथापि स्मृतेराचाराच्च ॥४३॥

उत नेतीति ।

चिन्त्यते इति शेषः ।

सङ्गतिगर्भं पूर्वपक्षमाह –

तत्रेति ।

कृतप्रायश्चित्तानामवकीर्णिनां संव्यवहार्यत्वे तैः सह कृतं श्रवणादिकं विद्यासाधनं न वेति चिन्ताप्रयोजनम् । सर्वपातकमिह परत्र वाऽशुद्धिं जनयति ।

तत्र नैष्ठिकादीनामाश्रमच्युतेर्बहुनिन्दादर्शनात् तज्जन्यपापापूर्वे प्रायश्चित्तेन नुवर्तेतेति; निमित्तनिवृत्तावपि कार्यानुवृत्तेर्बहुलमुपलम्भादित्यभिप्रेत्य सिद्धान्तमाह –

निषिद्धेत्यादिना ।

निषिद्धकर्मत्रितयात्तदनुष्ठानजन्यमेनः पापापूर्वं लोकद्वयेऽप्यशुद्धिं तावदापादयति । तच्च द्वैधिं द्विप्रकारकम् ।

तदेव दर्शयति –

कस्य चिदित्यादिना ।

यत्याद्याश्रमच्युतेरैहलौकिकाशुध्द्यापादकत्वे दृष्टान्तमाह –

यथा स्त्रीबालादिति ।

बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः । शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संपिबेत् ॥ इति मनुवचनम् । न संपिबेत् अन्योन्यं गृहे भोजनादिसंव्यवहारं न कुर्यादित्यर्थः । मनुवचनव्याख्यानरूपं याज्ञवल्कीयवचनम् - प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् । कामतोऽव्यवहार्यस्तु वचनादिह जायते । इति ।

तत्राव्यवहार्य इत्यकारप्रश्लेषं कृत्वा व्याख्यायोदाहरति –

तथा चेति ।

अज्ञानकृतं यदेनो भवेद्यच्च कामतः कृतं तदुभयं प्रायश्चित्तैरपैतीत्येवमर्थतया व्याचष्टे –

कामतः कृतमपीति ।

कामतः कृतब्रह्मवधादिग्रहणं बालवधाद्युपलक्षणार्थं मत्वा श्लोकशेषं व्याचष्टे –

बालघ्नादिस्त्विति ।

वचनादित्युक्तं, किं तदित्यत आह – वचनमिति ॥४३॥

इति द्वादशं बहिरधिकरणम् ॥

स्वामिनः फलश्रुतेरित्यात्रेयः ॥४४॥ पूर्वत्र कृतप्रायश्चित्तः संव्यवहार्य इत्युत्सर्गस्य निन्दातिशयवचनेन बाधः कृतः , एवमिहाप्याश्रयाङ्गानुष्ठातुरेवाश्रितोपास्तिकर्तृत्वमित्युत्सर्गो वर्षति हास्मै य उपास्त इत्यादिवचनात् फलभाज एव यजमानस्य साधने कर्तृत्वप्रतिपादकाद् बाध्यत इति संङ्गतिः । पतितैर्व्यवहारे हि कदाचित्स्युस्त ऋत्विजः । आर्त्विज्यत्वादुपास्तीनां तत्संपर्कं ततस्त्यजेत् ॥ इति प्रकृतोपयोगः ।

शास्त्रपौनरुक्त्यमाशङ्क्याह –

प्रथमे काण्डे इति ।

ज्योतिष्टोमादिप्रकरणेषु श्रुतानि ‘‘यदि कामयेत वर्षेत्पर्जन्य इति नीचैः सदो मिनुयात् ।’‘ सदः सभामण्डलम् । तद् नीचैर्निर्मिमीतेत्यर्थः । इत्यादीन्यङ्गफलान्यृत्विग्गामीनि । याजुर्वेदिकत्वेनाध्वर्यवसमाख्यानादृत्विजि सन्निहिते ‘‘यदि कामयेते’’ति वाक्येन तस्यैव फलसंबन्धबोधनादिति प्राप्ते राद्धान्तः । यथा त्र्ययं नाश्नीयादित्यादि तपः सत्यप्याध्वर्यवसमाख्याने याजमानम् ; तपसः प्रधानफलसिद्ध्यर्थत्वात्, प्रधानफलस्य च याजमानत्वात्, तथा कामोऽङ्गफलमपि यजमानगामि । कुतः? अर्थसंयोगात् । यजेतेत्यात्मनेपदेन प्रधानफलस्य यजमानसंबन्धबोधनादिति । अत्राङ्गफलस्य याजमानत्वनिर्देशोऽङ्गस्य तदाश्रितोपास्तेश्चार्थादृत्विक्वर्तृकत्वमवगमयतीति पुनरुक्तिशङ्का, सा न कार्या; ऋत्विक्वर्तृकत्वस्य सिद्धवत्कारादित्यर्थः ।

एवंजातीयकानीति ।

सदःकरणादिक्रत्वङ्गजातीयानीत्यर्थः । चकार उपासनानि इत्यस्योपरि नेतव्यः ।

उपासनानीति ।

तथाकाम (जै.अ.३ पा.८ सू.१३) इत्यधिकरणेऽङ्गानामृत्विक्वर्तृकत्वं न चिन्तितं, किंतु तदाश्रितोपास्तीनामित्यर्थः । यदपि शास्त्रफलं प्रयोक्तरी(जै.अ.३ पा.७.सू.१८) त्यधिकरणेऽन्यो वा स्यात्परिक्रयाम्नना (जै.अ.३ पा. ७ सू.२०) दित्यङ्गानामृत्विक्वर्तृकत्वमभिहितं, न तेनापि पुनरुक्तिरुपास्तीनामनङ्गत्वादिति । न चैवं गोदोहनादेरपि याजमानत्वशङ्का; अप्प्रणयनादेरङ्गस्यावश्यमृत्विङ्निर्वर्त्यत्वात्तदाश्रितद्रव्यस्याव्यापाररूपस्य पृथक् प्रयोगायोगाद् । उपास्तीनां तु क्रियात्वाद्भवति पृथक् प्रयोगः । शक्यते ह्युद्गीथाद्यङ्गेषु ऋत्विग्भिरनुष्ठीयमानेषु यजमानेन तेष्वादित्यादिदृष्टिरध्यसितुमिति ।

ननु ‘‘वर्षति’’ हास्मै पर्जन्यः वर्षयति चान्यार्थमयं य एवं विद्वान् वृष्टौ पञ्चविधं सामोपास्ते’’ इत्यादौ कथं याजमानत्वशङ्का? न - हीह यजमानपदमस्ति, अत आह –

तत्रोपासकानामित्यादिना ।

कर्मणीश्वरोऽधिकारी, तस्यैव फलम्, इह चोपासनकर्तुः फलश्रवणादधिकारी यजमान एवोपासनकर्तेति गम्यते इत्यर्थः ।

ननु कर्तुः फलश्रवणं तस्य याजमानत्वं न गमयितुमर्हति, ‘‘आत्मनो वा यजमानाय वा यं कामं कामयते तमागायति आगानेन संपादयती’’त्यादावृत्विजोऽपि फलश्रवणादत आह –

वचनाच्चेति ।

औत्सर्गिकन्यायस्य वचनमपवादकमसत्यपवादे फलं यजमानस्यैवेत्यर्थः । यजमानस्योपासनम्; उपासकस्य सतः फलश्रुतेः ।

तत्र दृष्टान्तः –

फलवदिति ।

ननु ‘‘तमुद्गीथं बको नामतो दाल्भस्यापत्यं दाल्भ्यो विदांचकार उपासितवान् स ह नैमिषीयाणां सत्रिणामुद्गाता बभूवेत्यृत्विजोऽप्युपासनकर्तृत्वं श्रूयते, तच्च लिङ्गं सर्वार्त्विज्यमुपास्तीनां गमयति, तत्राह –

तं हेति ।

अन्यार्थदर्शनं हीदमन्यतः सिद्धं विषमीकुर्याद्, इह त्वन्यतः सिद्धिर्नास्ति, तत उपासनफलभाजो यजमानस्यैव कर्तृत्वमिति न्यायं न बाधेतेत्यर्थः ॥४४॥ ननु ‘‘तस्मै हि परिक्रीयते’’ इति सिद्धान्तहेतुरसिद्धः, अङ्गाश्रितोपास्तीनां याजमानत्वे विप्रतिपन्नं प्रति तदर्थमृत्विक् परिक्रयस्यासिद्धेः, न च - अङ्गकर्तॄणामृत्विजां तदाश्रितोपास्तिपर्यन्तं परिक्रयः सन्निधानादिति – वाच्यम् ; यत्र हि तेषां कर्तृत्वं प्रमितं तदर्थं ते परिक्रेतव्यः, न तु सन्निहितार्थम्; अन्यथाऽङ्गसन्निहितपश्वादिद्रव्यसिद्ध्यर्थमपि तत्परिक्रयप्रसङ्गात् ।

तस्मान्न हेतुवचनार्थं पश्यामोऽत आह –

उपाख्यानात्तवदिति ।

‘‘तं ह बक’’ इत्याद्युपाख्यानं तच्च वाक्यशेषगत –

त्वान्निर्णायकं न प्रापकमपेक्षते, यस्त्वन्यत्र न्यायबाध उक्तस्तत्परिहारपरत्वेन ‘‘तस्मै हि परिक्रीयत’’ इति सूत्रावयवं व्याचष्टे – न चेत्यादिना ।

तेन यजमानेन स ऋत्विक् परिक्रीतः संस्तद्गामिने फलाय घटते संपादयितुं युज्यते इत्यर्थः ।

एतदुक्तं भवति –

यजमानगामिता फलस्य साक्षात्तत्कर्तृकत्वे परिक्रीतर्त्विक्वर्तृकत्वे चोपास्तीनां संभवति, ततः सा कांस्यभोजिन्यायेन लिङ्गदर्शनमनुग्रहीतुं परिक्रयद्वारकं कर्तृत्वमाश्रयतीति ।

एवं च लिङ्गदर्शनादृत्विक्कर्तृकत्वेऽङ्गोपास्तीनां सिद्धे तदर्थमपि ऋत्विक् परिक्रीयत इति सूत्रावयवो व्याख्यातः । एतच्च सर्वं तथा चेत्यादिभाष्यादुत्थितमिति परार्थत्वादिति भाष्येणर्त्विग्द्वारा कर्तृत्वाद्यजमानस्य फलमित्युक्त्वाऽन्यत्रेत्यनेन सति वचने ऋत्विजोऽपीत्युक्तम् ।

व्यसनितामात्रेणेति ।

फलिन एव कर्तृत्वमिति न्यायस्योभयथा संभवे यजमानमात्रकर्तृकत्वविषयः पुरुषस्याग्रहो व्यसनिता । यस्मादाधिदैविकमादित्यपुरुषमाध्यात्मिकं चाक्षुषपुरुषमुपासीत उद्गाता तदुभयात्मको भूत्वा सर्वान् लोकान् आप्नोति तस्मादेवंविदुद्गाता यजमानं ब्रूयात् ते किं कामं फलमागायान्यागानेन संपादयानि । समर्थो हि स फलसंपादने इत्यर्थः ॥४५॥४६॥

इति त्रयोदशं स्वाम्यधिकरणम् ॥

सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥४७॥ यस्मात्पूर्वे ब्राह्मणा आत्मानं विदित्वैषणाभ्यो व्युत्थाय भिक्षाचर्यमाचरन्ति तस्मादधुनातनोऽपि ब्राह्मणः पण्डाऽध्ययनजा ब्रह्मधीस्तद्वान् पण्डितः, तस्य कृत्यं पाण्डित्यं श्रवणं तन्निर्विद्य बाल्येन ज्ञानबलभावेन युक्तितोऽसंभावनानिरासरूपमननेन वा शुद्धहृदयत्वेन वा तिष्ठासेत् स्थातुमिच्छेद्, ‘‘बाल्यं च पाण्डित्यं च निर्विद्ये’’त्यादिरनुवाद उक्तदार्ढ्यार्थः । मुनिर्मननशीलो निदिध्यासकः स्याद् मौनादन्यद् बाल्यं पाण्डित्यममौनं मौनं च निदिध्यासनं निर्विद्याथ ब्राह्मणः ब्रह्माहमित्यवगच्छतीति ब्राह्मणः साक्षात्कृतब्रह्मा भवतीत्यर्थः । पूर्वत्र ‘‘तं ह बक’’ इति वाक्यशेषादङ्गोपासनमृत्विक्वर्तृकमित्युक्तम् । एवमिहाप्यथ ब्राह्मण इति विधिविधुरवाक्यशेषादथ मुनिरित्येषोऽपि न विधिरिति सङ्गतिः ।

ननु बाल्येनेत्युपक्रमे विधिश्रुतेर्मौनेऽपि विधिरस्तु, नेत्याह –

यत्र हीति ।

यद्यत्रापि विधेयत्वं स्यात्तर्हि विधिः श्रूयेत बाल्यवदतः श्रोतव्यत्वे सत्यश्रवणाद् विध्यभावो गम्यत इत्यर्थः ।

प्रशंसार्थमिति ।

यदा पाण्डित्यशब्देन मौनस्य प्राप्तिस्तदेत्थं विधीयमानस्य बाल्यस्य प्रशंसा । न हि पाण्डित्यं स्वरूपेण ज्ञानं भवत्यपि तु बाल्येऽनुष्ठितेऽनन्तरं मौनापरपर्यायं पाण्डित्यं कृतं भवेत्, तस्माद्बाल्यं प्रशस्तं भवेदिति । यदा तु मौनस्योत्तमाश्रमस्य विध्यन्तरप्राप्तस्यानुवादः, तदा बाल्यमात्रानुष्ठानवानुत्तमाश्रमित्वेन स्तूयते इति व्यक्ता स्तुतिः ।

सिद्धान्तमाह –

भवेदित्यादिना ।

अनुवादित्वं मौनशब्दस्य परिहृत्य विध्यश्रवणादविधेयत्वम् ; उक्तं परिहरति –

एवं चेति ।

तत्र तावत् ‘‘अमुनिरिति’’ साकाङ्क्षत्वान्निर्देशस्य तिष्ठासेद् इति विधिरनुषज्यते । मौनं निर्विद्येति संपाद्यत्वं च विधेयत्वं गम यतीत्यर्थः ।

साक्षात्कारवतो विद्यातिशयस्य सिद्धत्वाद्विधिवैयर्थ्यमाशङ्क्याह –

विद्यातिशय इति ।

विद्यावत इत्यत्र विद्याशब्देन विद्यातिशयो विवक्षित इत्यर्थः । उत्पन्नो विद्यातिशयो यस्य स तथोक्तः । विधिर्हि प्रधानमुपक्रम्याङ्गपर्यन्तः, ततः प्रधानविधिर्विध्यादिर्न पुनर्विधिव्यतिरिक्तः कश्चिदादिशब्दार्थ इत्यर्थः ।

समिदादेर्विध्यन्तत्वे हेतुः –

प्रधानविधेरिति ।

अतोऽङ्गस्य विध्यन्तत्वप्रसिद्धिः प्रधानविधेर्विध्यादित्वं गमयतीत्यर्थः । अपूर्वत्वाद्विधिरास्थेय इति समन्वयसूत्रे निदिध्यासनादेर्वस्त्ववगमवैशद्यं प्रत्यन्वयव्यतिरेकसिद्धत्वादविधेयत्वमुक्तम्, इह त्वन्वयव्यतिरेकसिद्धत्वेऽपि शाब्दज्ञानात् कृतकृत्यतां मन्वानो यदि कश्चित् ज्ञानातिशयरूपे निदिध्यासने न प्रवर्तेत, तं प्रत्यप्राप्तं तद्विधीयते इत्युच्यते । अत एव श्रुतिः ‘‘तत्त्वेव भयं विदुषोऽमन्वानस्ये’’ति । अथवा पाण्डित्यादिशब्दान्तरादप्राप्तिरपूर्वत्वं विधित्वं चार्थवादस्यैव सतो वाक्यस्य प्रसंसाद्वारेण प्रवृत्त्यतिशयकरत्वम् ।

अत एव समन्वयसूत्रे भाष्यं –

विधिच्छायानि वचनानीति ।

अपि च - नात्रापूर्वविधिः प्राप्तेरनन्योपायतो न च । नियमः परिसंख्या वा श्रवणादिषु संभवेत् ॥ अवघातो हि दलनाद्युपायान्तरसंभवे च सति पाक्षिक्यामप्राप्तौ तत्परिपूरणेन नियम्यते । ‘‘इमामगृभ्णन् रशनामृतस्ये’’ति मन्त्रश्चागृभ्णन्नित्यादानलिङ्गाद् रशनाशब्दाच्चाश्वगर्दभरशनयोरुभयत्र प्राप्तौ ‘‘अश्वाभिधानीमादत्त’’ इति गर्दभरशनातो व्यावर्त्यते, न तु श्रवणादिसाध्ये ब्रह्मसाक्षात्कारेऽस्त्युपायान्तरसंभवो यतः श्रवणादेर्नियमः परिसंख्या वा स्यात् । न च ब्रह्मसाक्षात्कारव्यक्तावुपायान्तरासंभवादपूर्वविधित्वमाशङ्कनीयम्; यतः सामान्योपाधावन्वयव्यतिरेकौ निवेशेते, न व्यक्तौ; इतरथाऽवघातव्यक्तिसाध्यतण्डुलव्यक्तावुपायान्तरासंभवपरिज्ञानादपूर्वविधित्वप्रसङ्गात् । यत्तु वार्तिककृद्भिरुक्तम् - ‘‘सर्वमानप्रसक्तौ च सर्वमानफलाश्रयात् । श्रोतस्य इत्यतः प्राह वेदान्तावरुरुत्सया ॥’‘ इति । प्रमाणफलं साक्षात्कारं प्रति सर्वमानप्राप्तौ वेदान्ता नियम्यन्ते इत्यत्रापि प्रमाणनियम उक्तो न श्रवणनियमः । न च स एव विधेर्विषयः; सन्निधानादेव वेदान्तलाभात् । एतेन पुराणादिप्राप्तौ वेदान्तनियमं व्याचक्षीत । तस्मान्न वाचस्पतेः पूर्वापरव्याहतभाषिता नापि सूत्रभाष्यानभिज्ञतेति ॥४७॥

कस्मात्पुनर्गार्हस्थ्येनेति ।

तेनोपसंहारे हि न ततः पर आश्रम इति द्योतितं भवति । तच्चानुपपन्नं बाल्यप्रधान आश्रमान्तरे सतीत्यर्थः ॥४७॥

वृत्तिर्वानप्रस्थानामिति ।

वैखानसा औदुम्बरा वालखिल्याः फेनपाश्चेति वानप्रस्थवृत्तिभेदाः । गायत्रो ब्राह्मः प्राजापत्यो बृहन्निति ब्रह्मचारिवृत्तयः ॥४९॥

इति चतुर्दशं सहकार्यन्तरविध्यधिकरणम् ॥

अनाविष्कुर्वन्नन्वयात् ॥५०॥

ननु भावशुद्धिरपि बालचरितं भवति तन्मात्रमेव गृह्यतामत आह –

यावद् बालचरितश्रुतेरिति ।

यावदस्ति बालचरितं तावतः सर्वस्य बाल्येनेति श्रुतेरवगमान्न सङ्कोचः कार्य इत्यर्थः ।

अपि च यथा पूर्वत्र मौनशब्दस्य ज्ञानातिशये प्रसिद्धिमाश्रित्याप्राप्तमौनविधिराश्रितः, एवमत्रापि बाल्यशब्दस्य कामचारादौ प्रसिद्धेस्तदेव बाल्यं न हि शुद्धभावेऽपि तपस्विनि बालशब्दं वृद्धाः प्रयुञ्जत इत्यभिप्रेत्याह –

कामचारेति ।

भावशुद्धिरूपं तदेवेति ।

यद्यपि केवलायां भावशुद्धौ बाल्यशब्दोन प्रसिद्धः; तथापि कामचारादिमति बाले भावशुद्धिरस्ति, तावन्मात्रपरतया बाल्यशब्दः सङ्कोच्यत इत्यर्थः ।

सङ्कोचे च कारणं शेषिविध्यनुग्रह एकमुक्तम्, अपरं चाह –

एवं चेति ।

शास्त्रान्तरबाधनं यदन्याय्यं तदेवं सति न भविष्यतीति योजना ॥५०॥

इति पञ्चदशमनाविष्काराधिकरणम् ॥

ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥५१॥

संशयं प्रदर्श्य पूर्वपक्षाभावमाशङ्कते –

यद्यपीति ।

विघ्नोपशमेनेति ।

श्रवणादौ पुरुषप्रवृत्तौ पापरूपो यो विघ्नस्तदुपशमेनेत्यर्थः । यज्ञादीनां श्रवणादिघटकत्वाद् घटितेषु श्रवणादिषु विद्ययाऽवश्यं भवितव्यमित्यैहिकत्वनियम इति भावः । तदात्वे तत्काले साधनानुष्ठानानन्तरक्षणे भवं तादात्विकम् । श्रवणादिस्वरूपनिष्पत्तये यथा सत्त्वशुद्धिविघ्ननिरासौ कर्तव्यौ, एवं श्रवणादिभिर्विद्योत्पत्तये च तैस्तौ कर्तव्यौ, तत्र यज्ञादिभिः सत्त्वशुध्द्याद्युत्पत्तावपि विरोधिकर्मान्तरैः प्रारब्धफलैः प्रतिबन्धाप्रतिबन्धौ संभाव्येते; ‘‘श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्यु’’रिति श्रुतेः । न चैवं प्रतिबन्धकनिवर्तकस्यापि प्रतिबन्धकान्तराभ्युपगमे तन्निवृत्त्यर्थमपि कर्मान्तरमनुष्ठेयमित्यनवस्था; यज्ञादिप्रतिबन्धकस्य पाप्मनो भोगद्वारेण प्रतिबन्धकत्वाद्भोगनिवृत्तौ तत्क्षये यज्ञादिभिः सत्त्वशुध्द्याद्यारम्भसंभवात् ।

अतश्चानियतफलयज्ञादिसापेक्षत्वाच्छ्रवणादेरविधेयस्याप्यनियतफलत्वमिति सिद्धान्तयति –

यत एवेति ।

एवं - विधिसामर्थ्यमाश्रित्य ब्रुवन्नामुत्रिकं फलम् । श्रवणादेः कथंकारं वाचस्पतिर्न त्रेपे इति कैश्चित्कृत उपालम्भ एतद्ग्रन्थार्थालोचनेऽनवकाशः परावृत्त्य तत्रैव धावति ।

न च - दृष्टफलस्यामुष्मिकफलत्वमदृष्टापेक्षत्वं चानुपपन्नमिति –

सांप्रतम्; प्राग्भवीयगान्धर्वादिशास्त्राभ्यासस्येह षड्जादिवैशद्यहेतुभावस्य देवताप्रणिधानाद्यपेक्षितायाश्चोपलम्भादिति ।

‘‘शृण्वन्तोऽपि बहवो यं न विद्युरि’’त्यत्र हेतुरित्युच्यते –

आश्चर्य इति ।

यथावदस्मात्मनो वक्ताऽऽश्चर्यः अद्भुतवत्कश्चिदेव भवति, सम्यगाचार्यस्य सम्पत्तावपि तस्माच्छ्रुत्वा लब्धा साक्षात्कर्ताऽऽश्चर्यः । आस्तां साक्षात्कारः कुशलेनाचार्येणानुशिष्टोऽपि शास्त्रतः परोक्षवृत्त्या ज्ञाताऽप्याश्चर्य एवेत्यर्थः ॥४१॥

इति षोडशमैहिकाधिकरणम् ॥

एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥४२॥

ब्रह्मोपासनापरिपाकलब्धजन्मनीति ।

परिपाकेन लब्धं जन्म यस्याः सा विद्या ब्रह्मोपासनापरिपाकलब्धजन्मा तस्यामित्यर्थः ।

ननु विद्यावतोऽपि शरीरस्य धारणात्कथं मुक्तिः? तत्राह –

सत्यप्यारब्धेति ।

रूपतः स्वरूपतो निकर्षोत्कर्षौ स्यातामिति ।

तथा च सातिशयत्वात्कर्मसाध्यत्वमिति पुरुषार्थोऽत इत्यस्याक्षेप इत्यर्थः । मोक्षः, सातिशयः, विलम्बिताऽविलम्बित साधनसाध्यत्वात्, कर्मफलवदित्यनुमानम् ।

अनुमानान्तरमाह –

अपि चेति ।

तत्र तत्र साधकेष्वैकरूप्यं स्यान्न कर्मणा वर्धते नो कनीयानित्यादिश्रुतेरित्यर्थः ।

उपपत्तेश्चेत्युक्तं, तामेवाह –

साध्यं हीति ।

मा भूत्स्वरूपावस्थानलक्षणायां मुक्तौ सातिशयत्वमनर्थनिवृत्तिलक्षणायां तु स्याद्, नेत्याह –

न च सवासनेति ।

विरोधिकार्योदय एव पूर्वप्रध्वंस इति मतमाश्रित्य । क्लेशादिक्षयो विद्याजन्मेति सामानाधिकरण्यम् । विद्याजन्मरूपोऽविद्याध्वंस एकरूपः । निवर्त्यविशेषोपाधिकस्तु तस्यापि विशेष इत्यर्थः ।

तर्हि स एवास्तु, तत्राह –

न च सावशेष इति ।

यदुक्तं साधनविशेषान्मोक्षे विशेष इति, तत्राह –

न च चिराचिरोत्पादेति ।

साधनविद्याचिराचिरत्वाभ्यां मोक्षे न विशेषानुमानम्; एतज्जन्मजन्मान्तरानुष्ठितयागसाध्यस्वर्गवदविशेषसंभवात्, स्वाभाविकस्तु विद्यायामपि नास्ति विशेषः । अतोऽस्मिन्पक्षे हेतोरसिद्धिः, वेद्यब्रह्मण एकरूपत्वश्रुत्या विद्याया अप्येकरूपत्वेन श्रुतेरित्यर्थः ।

द्वितीयेऽनुमाने सगुणविषयत्वमुपाधिमाह –

सगुणविद्यायास्त्विति ।

तत्कार्यस्येति ।

विद्याकार्यस्येत्यर्थः ।

कालातीतत्वं चाह –

न चात्रेति ।

मोक्षेऽप्युपेयविशेषणं भेदाभेदविकल्पासहत्वं युक्तिः ॥५२॥

इति सप्तदशं मुक्तिफलानियमाधिकरणम् ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदनुभवानन्दपूज्यपादशिष्यभगवदमलानन्दविरचिते वेदान्तकल्पतरौ तृतीयाध्यायस्य चतुर्थः पादः ॥

आवृत्तिरसकृदुपदेशात्॥१॥ तृतीये चिन्तितं सर्वं साक्षाच्छ्रुत्युक्तसाधनम्। फलार्थापत्तिसंसिद्धमावृत्त्याद्यत्र चिन्त्यते॥ आत्मेति तु विरोधपरिहारफलं, तस्य चात्र प्रस्तावे कारणं वक्ष्यते। न प्रतीक इत्यादि त्वधिकरणत्रयमत्र प्रासङ्गिकम्, तस्माद्भवत्येवायमभिप्रायश्चतुर्थे तृतीयशेषानुवर्तनस्येति। फलाध्यायं व्याख्यास्यन् फलावसरे श्रोतॄणामुत्साहजननाय स्वकृतेरकलङ्कतां ब्रुवन् दुर्जनान् शिषयति, सत्पुरुषाश्चाभिनन्दति - नाभ्यर्थ्या इति। इह ग्रन्थे श्रवणार्थममत्सरिणः सज्जना नाभ्यर्थनीयाः। अत्र हेतुमाह - स्वयमिति। ते हि ग्रन्थगुणान्दृष्ट्वा स्वयमेव प्रवृत्ता भवन्ति इतरे तु मत्सरिणः श्रवणाय प्रवर्तयितुं न शक्याः। अशक्यत्वे हेतुमाह - मत्सरेति। मत्सर एव पित्तं हृदयतापकत्वात् तन्निमित्तमचिकित्स्यं चिकित्साऽनर्हमरोचकं सत्कविभणितिष्वरुच्यापादकं धातुवैषम्यं येषां ते न शक्या इत्यर्थः। केषाचिद्विरलपापानां मात्सर्यं विवेकोपदेशेन शक्यं चिकित्सितुम्, इदं तु न तथेत्युक्तम्।अचिकिस्त्यमिति। आचार्यस्य शिष्यः सनातननामा तत्कृतां स्तुतिं तत्प्रीत्यर्थं प्रबधमधिरोपयति - शङ्के इति। संप्रति सान्द्रतपःस्थितेषु निरन्तरतपोनिष्ठेषु निमित्तेष्वधुना स्वाराज्यसौख्यं वहन्निन्दो मम राज्यं तपसा हरिष्यतीति य उद्वेगस्तं निर्विशङ्कं निर्विशङ्को यथा भवति तथा कथमपि नाभ्येष्यतीति शङ्के मन्ये। उद्वेगाप्राप्तौ हेतुमाह - यदिति। यस्माद्वाचस्पतिमिश्रनिर्मितं संक्षिप्त बहर्थं यद्व्याख्यानं तमात्रेण स्फुटन्प्रकटीभवन् यो वेदान्तार्थस्तद्विषयविवेकेन साक्षात्कारेण वञ्चितोऽपहृतो भवः स्वर्गादिसंसारो येषां ते तथोक्ताः। तेऽभी तपस्विनः स्वर्गेऽपि निःस्पृहा इति यद्यस्मात्तस्माच्छङ्क इत्यन्वयः। विषयक्रमेणेति। अध्यायविषययोः साधनफलयोः क्रमेणेत्यर्थः। ननु ज्ञानार्थत्वाद् दृष्टफलेषु गान्धर्वशास्त्रश्रवणादिवदविधेयेषु श्रवणादिषु यावत्फलमावृत्तिसिद्धौ कथं सकृत्प्रयोगशङ्का? अत आह - मुक्तिलक्षणस्येति। पूर्ववादी मुत्तयर्थत्वात् श्रवणादीनामदृष्टार्थत्वं विधेयत्वं च मन्यते, विधिषु चावृत्त्यश्रवणात्सकृत्प्रयोगशङ्केत्यर्थः। श्रवणादयोऽहंग्रहोपास्तयश्च निर्विशेषसविशेषब्रह्मसाक्षात्कारफला इहोदाहरणम्। तत्र श्रवणादिषु सकृत्प्रयोगमुक्त्वाऽहंग्रहोपास्तिष्वप्याह - यत्र पुनरिति। अत्र किं विद्याया मुक्तिसाधनत्वमदृष्टमित्युच्यते, श्रवणादेर्वा विद्यासाधनत्वम्। नाद्य इत्याह - यद्यपीति। जीवन्मुक्तेर्दृष्टत्वाद्यद्यपिकारः। अहिविभ्रमस्य रज्जुतत्त्वसाक्षात्कारेण समुच्छेदस्येवाविद्याया विद्योत्पादेन समुच्छेदस्योपपत्तिसिद्धत्वादिति योजना। तत्र हेतुः - विद्योत्पादविरोधितयेति। अविद्या विद्यानिवर्त्या अनिर्वाच्यत्वादहिविभ्रमवदित्यनुमानम्। न द्वितीय इत्याह - अन्वयव्यतिरेकाभ्यां चेति। इवकारो लोकसिद्धत्वादित्यत उपरि नेतव्यः। गान्धर्वशास्त्रादौ श्रवणाद्यभ्यासस्य साक्षात्कारजनकत्वेनान्वयव्यतिरेकाभ्यां लोकसिद्धत्वात्तद्वदुक्तविशेषणचैतन्यात्मकाहिमित्यपरोक्षानुभवस्यापि श्रवणाद्यभ्याससाधनत्वेनानुमानादित्यर्थः। ब्रह्मसाक्षात्कारः, श्रवणाद्यभ्याससाध्यः, शास्त्रार्थसाक्षात्कारत्वात्, षड्जादिसाक्षात्कारवदित्यनुमानम्। ननु विधिप्रत्ययदर्शनाद् अदृष्टार्थत्वमस्तु, तत्राह - प्राप्तार्थत्वात् ‘‘विष्णुरूपांशु यष्टव्य’’ इत्यादाविवानुबादकत्वमित्यर्थः। ननु दृष्टफलान्यपि श्रवणादीनि अक्षसन्निकर्षादिवदनावृत्तान्येन साक्षात्कारं जनयन्तु, तत्राह - न चैतानीति। सकृच्छ्रवणादिफलादर्शनादित्यर्थः। ननु साक्षात्कार एव किमर्थं, धर्मादाविव परोक्षज्ञानमेवास्तु, तत्राह - न चात्रासाक्षात्कारेति। एवं दृष्टफलभूतब्रह्मसाक्षात्कारोपदेशेन श्रवणाद्यनेकोपायोपदेशलिङ्गात् फलसिद्ध्यर्थं प्रत्येकमपि श्रवणादि अभ्यसनीयमिति प्रतिपादितम्। अथ यदुक्तमुपासीतेत्यादिषु सकृदुपदेशादनावृत्तिरिति, तत्राह - ध्यानोपासनयोश्चेति॥१॥२॥ अहंग्रहोपास्तिषु यस्य स्यादद्धेति वचनादुपासनसाध्य उपास्यसाक्षात्कारः प्रतीयतेऽतस्तत्रावृत्तिरर्थवती, न निर्गुणब्रह्मसाक्षात्कारे इत्याह - साध्ये हीति। भाष्ये - आत्मभूतमिति प्रत्ययस्यात्मभूतमित्यर्थः। स्वप्रकाशत्वाद् ब्रह्मणो ब्रह्मविषय इति तु ब्रह्मविषयव्यवहारजनक इत्यर्थो न तु तत्कर्मक इति; तथा सत्यात्मभूतत्वविरोधात्। न च जीवस्यात्मभूतमिति व्याख्यानमुचितम्;अध्याहारप्रसङ्गात् प्रत्ययस्यात्मभूतमिति व्याख्यायां त्वनुषङ्ग एव स्यात्स चाध्याहाराद्वर इति ब्रह्मसाक्षात्कारो ब्रह्मस्वरूपमित्यङ्गीकृत्यावृत्तौ दूषितायां सिद्धान्ती वृत्तिरूपसाक्षात्कारमादाय शङ्कते इत्याह - आक्षेप्तारमिति। ननु स्वरूपप्रकाशेन ब्रह्मप्रथनसिद्धौ किमावृत्त्या? अत आह - न च ब्रह्मात्मभूत इति। नाविद्योदीयेतेति भ्रान्त्यभिप्रायम्। पूर्वोक्ताक्षेपेणेति। वृत्तिरूपसाक्षात्कारं प्रमामुपेत्य तस्यामप्यावृत्त्याक्षेपेणेत्यर्थः। तमेवाह - न खल्विति। तादृश इति तादृक् शब्दात् षष्ठी। यदि वाक्यं सकृच्छ्रूयमाणं ब्रह्मात्मत्वप्रतीति नोत्पादयेदिति भाष्ये ब्रह्मात्मत्वप्रतीतिः साक्षात्कारः, परोक्षप्रतीत्युत्पत्तेरेव तदभावाभिधानानुपपत्तेरित्याह - साक्षात्कारमिति। केवलवाक्यमावर्त्यमानमपि न साक्षात्कारं जनयतीत्युक्ते युक्तिसहकृतं जनयिष्यति संस्कार इवाक्षसहितः प्रत्यभिज्ञाम्, अतो वाक्येनैकवारं प्रत्यये कृते युत्तयाऽपि तत्करणादावृत्तिसिद्धिरिति शङ्कते इत्याह - न केवलमिति। एवमपि वाक्ययुत्तयोः प्रत्येकमावृत्तिः सिद्धान्तिसंमता न सिध्यतीति दूषयतीत्याह - आक्षेप्तेति। इदानीं मा भूद्वाक्यमावृत्तिसहकृतं साक्षात्कारस्य कारणम्, मा च युक्तिसहकृतं वाक्यम्, युक्तिवाक्ये त्वावृत्तिसहिते साक्षात्कारकारणे इति शङ्कत इत्याह - पुनः शङ्कत इति। दृढभूमिर्दृढ आश्रयः फलं साधयितुमित्यर्थः। यद्यप्यभ्यासमिति शास्त्रयुक्ती साक्षात्कारं कुरुत इति शङ्कितं, तथाप्यन्यतरोपकृतावन्यतरत्करणमिति वक्तव्यं, करणप्रयुक्तं च प्रतीतेरापरोक्ष्यं यथा प्रत्यभिज्ञायाम्। तत्र किं शास्त्रयुत्तयोः करणत्वं भावनाया वेति विकल्प्य दूषयति - स खल्वयमित्यादिना। भावनाप्रकर्षस्य पर्यन्तोऽवधिः काष्ठा तज्जमित्यर्थः। पूर्ववादिना शास्त्रयुत्तयोः परोक्षज्ञानजनकत्वादावृत्तयोरनावृत्तयोर्वा न साक्षात्कारहेतुतेति उक्तं, सांप्रतमुपेत्यापि तयोरपरोक्षप्रमाकरणभावसभ्यासवैफल्यमभिधीयत इत्याहाऽऽक्षेप्ता - आक्षेपान्तरमिति। आतश्चेति। अवश्यं चेत्यर्थः। अपरोक्षप्रमोत्पत्त्यर्थ आवृत्त्याक्षेपः किमावृत्त्युपकार्यभूतप्रमाणाभावादुत साक्षात्कारयोग्य प्रमेयाभावात्। न प्रथमः; मनस एव सोपाधिकात्मन्यहंप्रत्ययरूपसाक्षात्कारणतया क्लृप्तशक्तेः शास्त्रयुत्तयभ्यासवासितया जीवयाथात्म्यब्रह्मसाक्षात्कारकरणत्वसंभवादित्याह - सत्यमित्यादिना। भावनाभवसाक्षात्कारस्यान्यत्रेव भ्रमत्वमाशङ्क्य प्रमेयस्यापरोक्ष्याद् विसंवादाभावेन वैषम्यं वदन्परिहरति - सा चेत्यादिना। एतेन - द्वितीयो विकल्पः परास्तः। तदानीमिति। अनुमितिभावनाकाले इत्यर्थः। ननु जीवस्वरूपस्य सदातनम् आपरोक्ष्यं भवतु, तद्याथात्म्यस्य तु ब्रह्मस्वभावस्य नित्यशुद्धत्वादेः परोक्षत्वात्तद्भावनाभिः साक्षात्कृतिर्भ्रमः स्यादत आह - न हीति। तर्ह्युपाधिविरहो जीवादन्य इति परोक्षः स्यादतो निरुपाधिब्रह्मापरोक्षप्रतीतिर्भ्रमः स्यान्नेत्याह - न चेति। परमार्थप्रतियोगिको ह्यभावः परमार्थः सन्निधिकरणाद्भिद्यते; कुम्भाभाव इव भूतलात्, अत एव प्रतियोगिप्रमाणमेवाभावेऽपि प्रमाणमिति केचिद् मन्वते। इह चोपाधीनां मिथ्यात्वात्तत्प्रतियोगिकोऽभावोऽपि नास्ति वास्तवः। न चैवमभावानवस्था; यथा हि भवतां घटो न भवति घटान्योन्याभाव इत्यत्र नान्योन्याभावान्तरमस्ति, न च भावाभावयोरैक्यम्, एवमस्माकमुपाध्यभावो ब्रह्मणि निषिध्यते, न च भावान्तरप्रसङ्ग इति। एवं हृदि निधायार्थमिष्टसिद्धिकृतो जगुः। आत्मैवाज्ञानहानिर्वा तदाऽप्यात्मैव शिष्यते॥ इति॥ नन्वेवमपि यथा संसारदशायां जीवरूपं चकास्ति, तथैव यदि मोक्षेऽपि तर्हि शास्त्रीयज्ञानवैयर्थ्यं स्यादिति, नेत्याह - तस्मादिति। षड् जादयो हि गान्धर्वशास्त्रश्रवणात्प्रागप्यविकलानधिकाः श्रोत्रेणापरोक्षमीक्ष्यन्ते, ते त्वितरेतरविवेकेना नवधारिता ऎक्येन च समारोप्यमाणा न तथा हर्षविशेषमुपजनयन्त्यविवेकिनां यथा शास्त्रीयलक्षणैर्विविञ्चताम्। तस्माद्यथा तत्र प्रकाशमानेष्विव षड्जादिषु समारोपितमविवेकं निषेधतः शास्त्रस्योपयोगः, एवमत्रापि समारोपितोपाधिकृतस्वप्रकाशानुभवगतमभिभवं व्युदस्यतां वेदान्तानामित्यर्थः। एतदुक्तं भवति - अविकलानधिकेऽवभासमानेऽपि वस्तुनि येन क्रमेणारोपः प्रवृत्तस्तद्विपरीताकारप्रमाणवृत्त्युदयव्यतिरेकेण न भ्रमो निवर्तते, यथा देवदत्ते तदैक्ये चाभिज्ञासिद्धेऽप्यन्योऽयमन्यः स इत्यारोपः सोऽयमित्याकारप्रत्यभिज्ञया विना न निवर्तत इति॥ षड्जमध्यमगान्धारनिषादर्षभधैवताः। पञ्चमश्चेति सप्तैते तन्त्रीकण्ठोद्भवाः स्वराः॥ ग्रामः स्वराणां समूहः। मूर्च्छना तु तेषामारोहावरोहौ। भाष्ये - सर्वथैवानर्थक्यं कंचित्प्रति नोच्यते; सम्यग् ज्ञानोपायस्य नियतत्वात्, कित्विह जन्मन्यावृत्त्यनुष्ठानवैयर्थ्यमित्याह - प्राग्भवीयेति। पूर्वपक्षावसरे हि वाक्यमावर्त्यमानमपि नापरोक्षज्ञानं जनयतीत्युक्तं, नावृत्तावपि तदनुपपत्तेरित्यादिभाष्येण, तदेवानूद्य न हि दृष्ट इत्यादिभाष्येण परोक्षार्थवाक्यदृष्टान्तेन परिह्रियते। तदसङ्गतमिव प्रतिभाति; तत्र वाक्यात्साक्षात्कारोत्पत्तिप्रकारस्य स्वेनैवोपपादितत्वादेतावानाक्षेपः परिशिष्यते, यः प्रथमश्रवने प्रमित्यतिशयो न भवति, स आवृत्तावपि न स्यादिति। तस्य कैमुतिकन्यायेन परिहारभाष्यार्थमाह - यत्र परोक्षेत्यादिना। वाक्याभ्यासानभ्यासाभ्यामेकजातीयपरोक्षज्ञाने जन्यमानेऽप्यावृत्तेरतिशयकरत्वे दृष्टे सत्यपरोक्षज्ञानातिशयाऽऽवृत्तिरिति नानुपपन्नम्, अपि तु सुतरामुपपन्नमिति भाष्यार्थः। वाक्यमात्रस्येति। परोक्षार्थस्येत्यर्थः।वाक्यार्थसाक्षात्कारार्थमावृत्त्युपयोगमुक्त्वा तत्त्वंपदार्थविवेकद्वारेण वाक्यमात्रात् परोक्षज्ञानोत्पादनेऽप्यावृत्त्युपयोग उच्यत इत्याह - अत्यन्तदुर्ग्रहेति। क्रमवती प्रतीतिर्यस्य स वाक्यार्थस्तथोक्तः। संसृष्टत्वं नानात्वं च ययोर्न स्तस्तौ पदार्थाव संसृष्टनानात्वौ तौ च यस्य तद्द्ब्रह्मासंसृष्टनानात्वपदार्थकमिति। तत्किमिति। येयं पदार्थविवेकपूर्वकं वाक्यजन्यताप्रतीतिरियमेव स्यात्, किमात्मनि नान्या, तथा सतीयं साक्षात्प्रतीतिरात्मनि न स्यात्। कुतः? अस्याः साक्षात्प्रतितेरिन्द्रियजत्वेनानागमकफलत्वादित्यर्थः। ननु शाब्दप्रतीतेरप्यात्मप्रतिपत्तित्वात्किं तस्या एव तत्पूर्वत्वं, नेत्याह - साक्षात्कारेति। शाब्दधियोऽनिन्द्रियजन्यत्वाद् ध्यानादिसहकृतचेतोऽर्पणद्वारा साक्षात्कारहेतुत्वमित्याह - एतदुक्तमिति। विशेषणत्रयवतीति। दीर्घकालनैरन्तर्यसत्कारवतीत्यर्थः। अत्यन्तभिन्नानामिति। अभिन्नानामित्यपि द्रष्टव्यम्। कल्पितत्वं हि सिद्धान्तः। नन्वश्वस्य गां प्रत्यधर्मत्वं नान्यत्वात् किं तु गव्यसमवेतत्वात् दुःखादयस्तु भिन्ना अप्यात्मसमवेतत्वाद्धर्मा इत्याशङ्क्य तर्हि संबन्ध एव नास्ति वास्तव इत्याह - संबन्धस्यापीति। ननु दुःखादय आत्मनो नात्यन्तभिन्नाः किं तु भिन्नाभिन्ना इति नेत्याह - भेदाभेदयोश्चेति। चैतन्याद्वहिरिति। वास्तवं हि चैतन्यं तस्माद्बहिष्ट्वमवास्तवमिति। इतश्चेति। कल्पितत्वेन हि दुःखित्वादीनामात्मतादात्म्यं धर्मधर्मित्वोपयोगि निरस्तमिदानीं सुषुप्तावात्मनि दुःखित्वाद्यभावाच्च नात्मतादात्म्यमित्युच्यते। तादात्म्यं ह्यैक्यं नान्यन्निरूपयितुं शक्यम्। न चानुवृत्तव्यावृत्तयोरैक्यमित्यर्थः। अन्यविषयैवेति। संपदादिप्रत्ययविषयेत्यर्थः। आत्मविषयं दर्शनं विधीयत इति। आत्मस्तुतिद्वारेण दर्शनं पुरुषप्रवृत्त्यतिशयत्वमापद्यत इत्यर्थः। सिद्धरूपब्रह्मप्रत्ययविपरीतप्रत्ययोत्पत्तेः कार्यवादिभिरिष्यमाणत्वात्तदापत्ताविष्टप्रसङ्गतामाशङ्क्याह - अभ्युच्चयमात्रमिति।समन्वयसूत्रोक्तन्यायेन वेदान्तानां सिद्धब्रह्मपरत्वे सिद्धे तादृशब्रह्मज्ञानादेव मुक्तिरिति सिद्ध्यति तथाभ्युपगमे मुक्तिविरोध उक्त इत्यर्थः। शास्त्रतो विज्ञायापरोक्षप्रज्ञां कुर्वीत यस्य रैक्को वेद तत्प्राणतत्त्वं सर्वधर्मफलमभिसंगच्छत इत्यर्थः। एवं रैक्कादन्योऽमि यस्तद्रैक्व वेद्यं वेद तस्यापि सर्वसाधुफलप्राप्तिर्भवति स एवंभूतो रैक्को मया एतदिति। क्रियाविशेषणमित्थमुक्तः। रैक्वमिव जानश्रुतिमल्पकं कर्मात्थेति हंसान्तरं प्रति हंसो वक्ति। हे रेक्व या देवतामुपास्ते एता माम् अनुशाधि शिक्षस्य ज्ञापय इति जानश्रुतिवाक्यम्। हे पुत्र त्वं रश्मीनादित्यं च भेदेन पर्यावर्तयात तकार एको लुप्तो द्रष्टव्यः। पर्यावर्तयतादिति मध्यमैकवचनमेतत्। त्वं योगात् पर्यावर्तय उपास्वेत्यर्थः। एवं सति बहवस्ते पुत्रा भविष्यन्ति न केवलादित्योपास्ताविवैकपुत्रतेत्यर्थः। एषा नोऽस्माकमपरोक्ष आत्मैवायं लोकः पृथिवीलोकः प्रजया हि पृथिवीलोकः साध्यः स आत्मैवास्माकम् आत्मनः सर्वात्मत्वादतः प्रजया किं करिष्याम इत्यर्थः। यस्त्वात्मरतिरिति। रतिरासक्तिपूर्विका निष्ठा। तत आत्मसुखानुभवस्तृप्तिः तस्याः काष्ठा संतुष्ठिः॥२॥ इति प्रथममावृत्त्यधिकरणम्॥(फुट् नोट् - तत्र सूत्रे २ - आवृत्तिरससकृदुपदेशात् १ लिङ्गाच्च २॥)

आत्मेति तूपगच्छन्ति ग्राहयन्ति च॥३॥ ब्रह्मात्मैक्यसाक्षात्काराय श्रवणाद्यावर्तनीयमित्युक्तम्, तत्र ब्रह्मात्मैक्यमेव नास्ति, कस्य साक्षात्काराय श्रवणाद्यावृत्तिरिति प्रत्यवस्थानात्सङ्गतिः। ननु प्रथमे एवाध्याये शब्दादेव प्रमित (व्या.अ.१ पा ३ सू.२४) इत्याद्यधिकरणेषु जीवब्रह्मैक्यस्य श्रुतिभिर्निर्णयाद् गतार्थत्वमित्याशङ्क्य तासामेव श्रुतीनां विरुद्धार्थत्वादुपचरितश्रुतिविषयत्वमाशङ्क्यत इत्याह - यद्यपीत्यादिना। यद्यप्यविरोधलक्षणे इयं चिन्तोचिता; तथापि महावाक्यार्थविरोधसमाधानस्य समाधावन्तरङ्गत्वादिहानीता। जीवपरविभागस्याध्यस्तत्वादविरोधमाशङ्क्य स्वप्रकाशस्य भ्रमाधिष्ठानत्वानुपपत्तेरध्यासायोगमाह - न च यथेत्यादिना। कथं पुनः प्रत्यगात्मनीत्यत्र तु शास्त्रोपक्रमे श्रोत्रूप्रवृत्त्यर्थमत्रत्य एव न्याय आचार्यैराकृष्टः। द्राघीयसि दीर्घतरे । नन्वभ्यासे पौनरुत्तयमेव कथमर्थमुख्यत्वलाभः, तत्राह - अभ्यासे हीति। अर्थस्य भूयस्त्वमुपादेयत्वातिशयोऽभ्यासे भवति लोकवदित्यर्थः। दवीयो दूरतरम्। न च मानान्तरविरोधादत्राऽप्रामाण्यमिति। पौर्वापर्ये पूर्वदौर्बल्यमिति न्यायेन श्रुतेरेव प्रामाण्यमिति शास्त्रोपक्रमे उक्तमित्यर्थः। न च मानान्तरविरोध इति। प्रमाणान्तराणामबोद्योपस्थापितव्यावहारिकविषयत्वमध्यासभाष्ये वर्णितमित्यर्थः। आदिशब्देन तत्त्वमस्यादेः संपदादिपरत्वनिरासग्रहणम्। निरंशस्यापीति। यथा ह्याकाशस्य तत्तदुपाध्यवच्छेदाद् ग्रहणाग्रहणे, एवमित्यर्थः। यद्यद्वत इति। हे शिष्य अद्वैते द्वैतध्वंसरूपे द्वैतस्य सत्त्वप्रसङ्गाद्यपि न तोषोऽस्ति, तर्हि वस्तुतो द्वैतं नाभूदस्ति भविष्यति, अतोऽप्रसक्तद्वैतस्त्वं मुक्त एवासि सर्वदेत्यर्थः॥३॥

इति द्वितीयमात्मत्वोपासनाधिकरणम्॥(फुट् नोट् - तत्र सूत्रम् १ –आत्मेति तू गच्छन्ति ग्राहयन्ति च ३॥)

न प्रतीके न हि सः॥४॥ पूर्वोक्तं जीवब्रह्मणोरभेदमुपजीव्य ब्रह्मदृष्टिभाक्षु मन आदिष्वहमिति ब्रह्माभिन्नजीवदृष्टिः कर्तव्येति पूर्वपक्षमाह - यथा हीति। ब्रह्मरूपेणेति। इत्थम्भावे तृतीया। ननु ब्रह्मात्मकजीवदृष्टेर्मन आदिष्वध्यासे तदात्मकाकाशादिदृष्टिरिति कि न स्यादत आह - जीवात्मानश्चेति। आकाशादिः स्वरूपेण कल्पितः, जीवानां तु भेदमात्रं कल्पितम् तत्स्वरूपं तु ब्रह्मैवेत्यर्थः। अविद्यादर्पणाः अविद्योपाधिकाः। यथा ब्रह्म जीवेनात्मत्वेनोपदिश्यते तथाऽहं मन इत्यादि द्रष्टव्यमिति योजना। अत्र हेतुः - ब्रह्मणो मुख्यमिति। इतिर्यस्मादर्थे। ब्रह्मण आत्मत्वस्य मुख्यात्वाद् नामादिषु ब्रह्माध्यासे जीवदृष्टिरप्यध्यसितव्येत्यर्थः। अविद्यादर्पणा इत्यत उपरितनो यथाकारः पूर्वोक्तानुवादः। एवं तावज्जीवस्य ब्रह्माभेदप्रत्युत्तया नामादिहंग्रह उक्तः, इदानी पूर्वाधैकरणे ब्रह्मण्यात्मत्वमतिः कार्येत्युक्तत्वाद्द्ब्रह्माभिन्ननामादावप्यहंमतिः कार्येत्याह - उपपन्नं चेति। द्वावेतौ पक्षौ भवगता भाष्यकारेणोपन्यस्तौ। ब्रह्मणः श्रुतिष्वात्मत्वेन प्रसिद्धत्वादिति प्रतीकानामपि ब्रह्मविकारत्वादिति च प्रतीकेषु ब्रह्मात्मतामापादितेषु न केवलमहंमतिक्षेपः प्रयोजनम्, अपि तर्हि प्रतीकोपलक्षितसमस्तप्रपञ्चप्रविलापनेन तत्त्वमस्यादिवाक्यार्थावगतिसिद्धिश्चेत्याह - कस्यचिदिति। ननु प्रविलये मन आद्येव नास्ति, कुत्रहंग्रहः? सत्यम्; अत एव यथा जीवस्यावच्छिन्नरूपबाधेनानवच्छिन्नब्रह्मरूपतयाऽवस्थानमेवं प्रतीकानामपि ब्रह्मात्मनाऽवस्थानं लयो न तु स्वरूपाभाव इति पूर्वपक्षाभिप्रायमुद्भाव्य स्वयमेव निराकरिष्यति। अत्र मन आदावात्मत्वदृष्टिः श्रुतिबलाद्वा शङ्क्यते, अर्थाद्वा। न प्रथम इति वदन् पूर्वाधिकरणाद्वैषम्यमाह - न तावदिति। मनह्प्रभृतीनामहङ्कारास्पदत्वं न तावदुपदिश्यत इत्यन्वयः। द्वितीयेऽपि किं मन आदिषु ब्रह्माध्यासाद् ब्रह्माऽभिन्नजीवविषयाऽहंदृष्टिराशङ्क्यते, किं वा प्रतीकानां ब्रह्मविकारत्वेन तदभेदाद्द्ब्रह्मणि चात्मत्वप्रतीतेः प्रतीकेष्वप्यहंदृष्टिरापाद्यते। प्रथममाशकते - अहंकारास्पदस्येति। यदि श्रुतेः प्रतीकेष्वहंमतिरभिमता, तर्हि ब्रह्मणीव तां वेदः श्रावयेद्, न चैवमित्याह - नेति। यत्त्वर्थादिति (फुट् नोट् - ‘यत्त्वर्थादिति न मूलप्रतीकम्, स्रुवादीनामवदानेषु व्यवस्थितयेथाऽर्थप्राप्ता तद्वत्प्रतीकष्वहमतिरपि अर्थादेव प्राप्नुयादित्वा यकमिदम् । परिमलेपि स्फुटमेतत्) , तत्रातिप्रसङ्गमाह - ब्रह्मात्मतया त्विति। जीवस्य ब्रह्मस्वरूपत्वात्तद्दृष्टिरिति विशेषशङ्काया तद्दृष्टिकरणादेव जीवदृष्टिरपि कृतेत्युत्तरम्। अहंदृष्टिस्तु न स्वरूपदृष्टिरहङ्कारविशिष्टस्यानात्मत्वादिति भावः। आर्थिकी हि प्रतीतिस्तत्र क्रियते, यत्र तामृते श्रुतिर्न निर्वहति। न चात्रैवं प्रत्युतातिप्रसङ्ग एव। तस्माद्यथाश्रुत्येवार्थो ग्राह्य इत्याह - तस्माद्यस्येति। ब्रह्मविकारत्वान्मन आदिष्वहंमतिक्षेप इति द्वितीयेऽपि पक्षेऽतिप्रसङ्गस्तुल्य एव; घटादिष्वहंमतिप्रसङ्गात्। तुल्य च श्रुत्यनपेक्षितार्थकल्पनम्। यत्त्वत्र प्रयोजनमुक्तं, तद्दूषयति - न च सर्वस्येति।सर्वं खल्वित्यादौ हि क्वचिदेव प्रविलयार्थत्व, न सर्वत्रेत्यर्थः। यदि च मनो ब्रह्मेत्यत्र मनउपलक्षितविश्वप्रपञ्चः प्रविलापितः, तर्ह्यादित्यादेरप्यनेनैव प्रविलापितत्वादादित्यो ब्रह्मेत्यादेरानर्थक्यमित्यर्थः। उपासकस्य प्रतीकाना च भेदेऽपि प्रतीकेषु ब्रह्माभिन्नजीवदृष्टेः श्रुतिवशादुपपत्तेर्भाष्यायोगमाशङ्कयाह - अनुभवाद्वेति। श्रुतिवशादात्मत्वकल्पनस्यातिप्रसङ्गेन निरस्तत्वान्नोभयमप्यस्तीत्युक्तम्। स्वयमेवोद्भाव्य दूषयिष्यतीत्यवादिष्म, तदिदानीं निराकरोति - ननु यथित्यादिना। जीवलयादन्नादिलयस्य वैषम्यमुपपादयति - इह हीत्यादिना। अप्रधानस्य जीवस्य वैशिष्ट्यात्यागेन ब्रह्मात्मना भवत्यभावः, प्रधानं तु प्रतीक यथानिर्दिष्टं रक्षणीयम्, न तु रूपान्तरमापादयितव्यम्; प्राधान्यस्यैव व्याघातप्रसङ्गादित्यर्थः। न च ब्रह्मण इति भाष्यगतचशब्दार्थमाह - अपि चेति। पूर्वोक्तातिप्रसङ्गेन समुच्चय इत्यर्थः। कर्तृत्वाद्यनिराकरणादिति भाष्यगतो हेतुरसिद्धः; प्रतीकवाक्यैरेव तन्निराकरणस्य पूर्वपक्ष उक्तत्वात्, अत आह - न ह्युपासनविधानानीति। यथा ‘‘इदं सर्वं यदयमात्मे’’त्यादीनि अहंब्रह्मास्मीत्यादिमहावाक्यैकवाक्यतामापद्य तदपेक्षितप्रपञ्चबाधं वितन्वते, नैवं प्रतीकवाक्यानि; तत्रासबद्धपदव्यवायेन भिन्नप्रकरणत्वादित्यर्थः। तदेकवाक्यतयेति। कर्तृत्वादिबाधेन जीवस्य ब्रह्मतामापाद्येति शेषः॥४॥

इति तृतीयं प्रतीकाधिकरणम्॥(फुट् नोट् - तत्र सूत्रम् १ – न प्रतीक न हि सः ४॥)

ब्रह्मदृष्टिरुत्कर्षात्॥५॥ पूर्वत्र ब्रह्माभिन्नजीवदृष्टेर्नामादिषु करणे घटादिदृष्टेरपि प्रसङ्ग इत्यतिप्रसङ्गान्न प्रतीकेष्वहंमतिक्षेप इत्युक्तम्, एवमिहापि यदि आदित्यादिपूपास्यमानेषु ब्रह्म फलप्रदमभिमतं, तर्हि चैत्रे उपास्यमाने मैत्रात्फलसिद्धिप्रसङ्गाद् ब्रह्मैव फलप्रदत्वादुपास्यमिति सङ्गतिमभिप्रेत्य पूर्वपक्षमाह - ब्रह्मणः सर्वाध्यक्षयेति। प्रयोजनवत्त्वेन ब्रह्मणः संस्कारापेक्षत्वात्तत एव च प्रधानत्वात्तद्वाचिब्रह्मशब्दस्य प्रतीतिलक्षकत्वायोगात् ब्रह्मैवादित्यादिदृष्टिभिः संस्कार्यमित्यर्थः। फलवत्त्वप्रधानत्वाभ्यां शास्त्रीयन्यायाभ्यां दुर्बलत्वाच्छास्त्रार्थानवधारकत्वसिद्ध्यर्थं विशेषणं - लौकिक इति। यथा राजपुरुष आगत इत्युक्ते वस्तुतः प्रधानस्यापि राज्ञ आगमनं न प्रतीयते, किं तु पुरुषस्यैव;तथाऽत्रापि आदित्यादिरेव शब्दतः प्रधानत्वेनावगत उपास्तिकर्मेति वक्तुं श्रौतं दृष्टान्तमाह - सत्यमित्यादिना। ऎहिकफलं कर्मोदाहरति - चित्रयेति। प्रकृतत्वादादित्यादेर्द्रव्यस्य प्राधान्यसिद्ध्यर्थं दृष्टान्तरमाह - क्वचिद् द्रव्यस्येति। अत्राप्यङ्गानुष्ठानाराधितः परमेश्वर एव प्रधानसिद्धिहेतुरिति तस्यैवार्थतः प्राधान्यमिति। यैस्तु शब्दैर्वीहीनित्यादिभिर्द्रव्यं संचिकीर्षत इति प्रतीयते, तत्र क्रिया प्रोक्षणादिका गुणत्वेन प्रतीयतेत्यर्थः। तदिहेत्यादिना विमृशति - तत्र फलायकल्पत इत्यभिवदतीत्यन्तं सिद्धान्तवचनव्यक्तिप्रदर्शनपरं किं वेत्यादिफलायेत्यन्तम् पूर्वपक्षानुवादः। अत्राप्यभिवदति किं शास्त्रमित्यनुषङ्गः। तदनेन ब्रह्मगतफलदातृत्वप्रधानत्वयोः कर्मस्विवाऽऽदित्याद्युपासनेष्वपि संभवात्कास्यभोजिन्यायेन लौकिकन्यायानुगृहीतृत्वमुक्तम्। न चातिप्रसङ्गः, अतित्थ्याद्युपासन इव ब्रह्मण एव फलदातृत्वसंभवादित्युक्तं भाष्ये। यदि स्वार्थोऽस्य विवक्षितः स्यात्तर्हि ब्रह्मशब्दोऽपि स्वार्थे वर्त्स्यति वृत्तो भविष्यति, न त्वस्य स्वार्थो विवक्षित इत्यर्थः। यदि विवक्षितः स्यात्तत्र दूषणमाह - तथा चेति। इतिनेति। इतिशब्देनेत्यर्थः। स्वरूपपरमिति। ब्रह्मपदमेव स्वरूपं तत्परं ब्रह्मेति शब्द इति वा द्वावर्थावितिशब्दशिरस्कब्रह्मशब्दात् प्रतीयेते इत्यर्थः। शब्दपरत्वं दूषयत्युपास्तिविधिसिद्ध्यर्थं – न च ब्रह्मपदमिति। य आदित्यः स ब्रह्मेत्ययं शब्द इति सामानाधिकरण्यं विरुद्धमित्यर्थः। ननु प्रतीतिपरत्वमपि न युज्यते, या ब्रह्मेति प्रतीतिः सा आदित्य इत्यस्याप्यर्थस्य विरुद्धत्वादत आह - गौरितीति। भ्रान्तो हि गवयादिकं गौरिति प्रतिपद्य बाधोत्तरकालं वक्ति गौरिति मेऽभवद् गवय इति, गवात्मत्वेन प्रतीत इत्यर्थः। यद्यपि शेषः॥५॥

इति चतुर्थं ब्रह्मदृष्ट्यधिकरणम्॥ (फुट् नोट् - तत्र सूत्रम् १ - ब्रह्मदृष्टिरुत्कर्षात् ५॥)

आदित्यादिमतयश्चाङ्ग उपपत्तेः॥६॥ पूर्ववदुत्कर्षरूपविशेषानवधारणादनियमः। अथवा गीत्यात्मकेन क्रियात्मकानामुद्गीथादीनां फलसन्निकर्षेणोत्कर्षादादित्यादिषु तद्दृष्टिः कर्तव्या, प्रथमनिर्दिष्टनामादिषु ब्रह्मदृष्टिवच्च प्रथमनिर्दिष्टादित्यादिषु उद्गीथादिदृष्टिः कार्येति तिस्रः संगतयो भाष्य एव विशदाः। भाष्यमुपादत्ते - अथवेति। भाष्ये क्रियात्मकत्वादित्यसाधकम्; सिद्धरूपादित्यादिदृष्ट्यध्यादेऽप्युद्गीथादिगतक्रियास्वभावस्यानपायात् तत्फलसिध्द्युपपत्तेरित्याशङ्क्याह - तथा चादित्यादिमतिभिरिति। शुक्त्यादौ रजतबुध्द्युत्पत्तौ तत्प्रयुक्तव्यवहारप्रतिबन्धवत् सिद्धरूपादित्यादिदृष्टावुद्गीथादिगतक्रियात्वमभिभूयेतेत्यर्थः। आदित्यादिषूद्गीथादिदृष्टो तद्गतसिद्धरूपत्वमभिभूयते, क्रियात्वं चाविर्भवति, ततश्च फलसिद्धिरित्यर्थपरत्वेनोद्गीथादिमतिभिरित्यादिभाष्यं व्याचष्टे - आदित्यादिषु पुनरिति। कल्पिष्यन्ते समर्था भविष्यन्ति। इयमेवर्गग्निः सामेत्युक्त्वा श्रुत्या तत्र हेतुरुच्यते ‘‘तदेतदेतस्यामृच्यध्यूढं सामे’’ति। ॠक् सामशब्दाभ्यामिह पृथिव्यग्नी निर्दिश्यते। अस्यां पृथिव्यामृचि सामाग्निरारूढ आश्रितस्ततः प्रसिद्धयोरपि पृथिव्यग्न्योराश्रयाश्रयित्वात्तत्साम्येन पूर्ववाक्ये सामाधारभूता ऋक् पृथिव्युक्ता ऋगाश्रितं च सामाग्निरित्युक्तमित्यर्थः। अत्र हेतुवाक्ये पृथिव्यग्न्यो क्सामशब्दप्रयोगः पृथिव्यग्न्यो क्सामदृष्टिः पूर्ववाक्येऽभिहितेति ज्ञापयति। आरोप्यवाचकशब्दस्यैव वह्न्यादेर्माणवकादावुपचारदर्शनादित्याह - अत एवेति। भूतभाव्युपयोगं हि वस्तु संस्कारमर्हति (फुट् नोट् - ‘संस्कार्थमिष्यते’ इति घ.) । उद्गीथादीनां च क्रियात्वात् प्रकृतिज्योतिष्टोमाद्युपकारस्य तैः करिष्यमाणत्वाच्च तान्येवादित्यादिमतिभिरतिशयाय सस्कियेरन्नित्याह - यद्युद्गीथादिमतय इत्यादिना। आदित्यादिमत्या विद्ययेति समानाधिकरणे तृतीये। ननु ‘‘लोकेषु पञ्चविधं सामोपासीते’’त्यादावपि सामकर्मैव क्रतुं साधयद् वीर्यवत्तरत्वाय लोकदृष्ठ्या सस्कियतां, न च ‘‘कल्पन्ते हास्मै लोका’’ इत्यादिफलश्रवणात्स्वातन्त्र्यम्; अङ्गावबुद्धत्वादासामुपास्तीना कर्मसमृद्धिफलेऽवगते सति परार्थे फलश्रवणस्यार्थवादत्वसंभवात्, अतो भाष्योक्तस्वतन्त्रफलत्वानुपपत्तिरित्याशङ्क्याह - यत्र हीति। यत्र ह्युद्गीथादिकर्मणः सकाशात्फलं, तत्रैवं भवदित्यर्थः। प्रस्तुते वैषम्यमाह - यत्र त्विति। इह तावत्समस्तस्य खलु साम्न उपासनं साध्यति पाञ्चभक्तिकसाप्तभक्तिकसकलसामोपासनस्य वाक्यान्तरेण विहितत्वात्पञ्चविधत्वमात्रं गुण उपासनयोपाधीयते, एवं सति यत्र गुणात्फलं लोकादि भवति, तत्र गुणस्याक्रियात्वेन लोकादिभिः समत्वात् तं पुरुषः करोतीत्वेव नास्ति। कुत इमं लोकं विद्यया संस्कृत्य वीर्यवत्तरं कुर्याद्? अतो लोकादिष्वपि सामाध्याससभव इत्यर्थः। गुणात् फलसिद्धिः केवलाद्वा यत्किञ्चित्क्रियासंबन्धाद्वा प्रकृतकर्मसंबन्धाद्वा। आद्यद्वितीयावतिप्रसक्तौ। तृतीये तु प्रकृतक्रियावैशिष्ठ्यादस्ति गुणस्यापि कार्यत्वमित्याह - न तावदित्यादिना। भवन्तूत्कृष्टा आदित्यादयः, तेभ्यस्त्वक्रियारूपेभ्यः कथं फलसिद्धिरित्याशङ्क्य तद्दृष्टिः फलं भवेदित्याह - स्वयमेवेति। यथा माणवकेऽग्निदृष्टिः केनचित्तीव्रत्यादिगुणयोगेन गौणी। तत्र हेतुः –अनभिभूतमाणवकत्वादिति। नाभिभूतो माणवको यया सा गौणी दृष्टिरनभिभूतमाणवका तस्या भावोऽनभिभूतमाणवकत्वं तत इत्यर्थः। दार्ष्टान्तिकमाह - तथेहापीति। दृष्टान्तं प्रपञ्चयति - न हीति। दार्ष्टान्तिकं विशदयति - तथेयमपीति। अन्यथापीति। सत्यां लक्षणायां न गौणी वृत्तिर्दौर्बल्यात्। तथा च ऋक्सामसंबन्धमात्रं पृथिव्यग्न्यो क्सामशब्दप्रयोगे कारणम्॥ सबन्धश्च ऋक्सामाध्यस्तत्वमपि सभवतीत्यर्थः। एवम् अन्यथाऽप्युपपत्तिमुक्त्वाऽन्यथैवोपपत्तिमाह - अक्षरन्यासेति। इयमेवर्गिति चेत्यादेरक्षरन्यासः स्यादित्यन्तस्य भाष्यस्य तात्पर्यमुक्त्वा सिद्धान्तेऽक्षराञ्जस्यमपरमपि दर्शयस्तथा च लोकेषु पञ्चविधमित्यादिभाष्यस्य तात्पर्यमाह - लोकेष्वित्यादिना। सामधीर्यदि लोकेष्वध्यस्येत, तदा सामानि नोपस्येरन्। तत कि जातमत आह - तथा चेति। परिकल्पनामेवाभिनयेन दर्शयति - साम्नेतीति। सामसु लोकानामुपास्यत्वे श्रुत्यन्तरभङ्गश्च स्यादित्याह - लोकेष्वितीति। सप्तमीभङ्गे लोकसिद्धमुदाहरणमाह - अगार इति। अगारे गृहे गावो वास्यन्तामिति प्रयोगे अगारं गवां सञ्चरने पवित्रीक्रियतामिति सप्तमीं भङ्क्त्वा कर्मत्वं लक्ष्यते। एवं प्रावारे प्रावरणवस्त्रे कुसुमानि वास्यन्तामित्यत्रापि प्रावरणस्य कुसुमैर्वास्यत्वं कर्मत्वं लक्ष्यते इति। उक्तन्यायानुरोधेनेति। ‘‘सामोपासीते’’ति द्वितीयाभङ्गप्रसङ्गानुरोधेन वरं सप्तमी तृतीयार्थे व्याख्यातेत्युपर्यन्वयः। लोकेष्विति सप्तमी पूर्वपक्षे द्वितीयार्था सिद्धान्ते तृतीयार्थेत्युभयथा भञ्जनीया, पूर्वपक्षे तु सामगतद्वितीयाभङ्गोऽधिक इत्यर्थः। यत्र द्वितीयासप्तमौ भवतः, तत्र भवतु श्रुतिद्वयभङ्गगौरवपरिहारार्थमङ्गेष्वनङ्गदृष्टिर्यत्र तूभयत्र द्वितीया निर्दिश्यते, तत्रान्यतरश्रुतिमात्रभङ्गस्य पूर्वपक्षसिद्धान्तयोरविश्षात् कथं नियमः? इत्याशङ्क्याह - ननु यत्रेत्यादिना। सप्तविधसामान्येव दर्शयति - हिङ्कारेति। ओङ्कारोऽपि साम्न्यादिसंज्ञको भक्तिविशेषः। भाष्यं व्याचष्टे - सप्तविधस्येत्याद्ना। श्रुतिगतसमस्तपदस्य स्वेन व्याख्या कृता - सप्तविधस्येति। छान्दोग्ये हि समस्तस्य खलु साम्न उपासनं साध्वित्युपक्रम्य ‘‘लोकेषु पञ्चविधं सामोपासीत पृथिवी हिङ्कारोऽग्निः प्रस्तावोऽन्तरिक्षमुद्गीथं आदित्यः प्रतिहारो द्यौर्निधन’’मित्यादिना पञ्चविधस्य साम्न उपासनमुक्त्वा ‘‘इति तु पञ्चविधस्ये’’ त्युपसंहृत्या ‘‘ थ तु सप्तविधस्ये’’त्युपक्रम्य ‘‘वाचि सप्तविधं सामोपासीत यत्किञ्च वाचो हु इति स हिङ्कारो यत्प्रैति स प्रस्तवो यदैति स आदिर्यदुदेति स उद्गीथो यत्प्रतीति स प्रतिहारो यदुपेति स उपद्रवो यन्नेति तन्निधन’’मित्यादिना। सप्तविधस्याप्युपासनमुक्तम्। एवंच सति समस्तस्य सप्तविधस्य साम्न उपासनं साध्विति साम्न उपास्यत्वश्रुतेरिति तु पञ्चविधस्य साम्न उपासनं साध्विति च पञ्चविधस्यापि साम्न उपास्यत्वश्रुतेः साम्न्येवादित्याध्यास इति ग्रन्थयोजना। श्रुत्योक्तं साम्नः साधुत्व व्याचष्टे - साधुत्वं चेति। निर्देशविरोधमाशङ्क्य परिहरति - हिङ्कारानुवादेनेति। हिङ्कारादिसामोद्देश्न साम्नि पृथिव्यादिदृष्टिविधो हिङ्कारादेः प्रथमनिर्द्शः स्याद्, यद्वृत्तयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम्, इति भट्टाचार्यैरुक्तत्वात्स एव चेह साम्न उपास्यत्वश्रुतेः प्रमाणत्वात्प्राप्तस्तस्मिन्प्राप्ते यो विपरीतनिर्देशः स भञ्जनीय इत्यर्थः॥६॥

इति पञ्चममादित्यादिमत्यधिकरणम्॥(फुट् नोट् – तत्र सूत्रम् १ - आदित्यादिमतयश्चाङ्ग उपपत्तेः ६॥ )

आसीनः संभवात्॥७॥ अङ्गावबद्धोपासनचिन्तनसमनन्तर तत्पर्युदासं सिद्धमादायेतरेषूपासनेष्वासननियमचिन्तनात्सङ्गतिरित्यभिप्रेत्य विषयं परिशिनष्टि - कर्माङ्गसंबन्धिष्विति। नापि सम्यग्दर्शन इति। श्रवणमननध्यानाभ्यासवादितमनसा साक्षात्कारोत्पत्तावित्यर्थः। ननु वत्स्वधीनेऽपि ज्ञाने चक्षुरादिवदासनमप्यपेक्ष्यतामत आह - प्रमाणतन्त्रत्वाच्चेति। ननु प्रमाणमपि शुक्त्यादौ निकटोपसर्पणादिवदासनमपेक्षतां, तत्राह - प्रमाणं चेति। ध्यानादिसंस्कृतमप्रतिबद्धं चित्तं प्रदीपवत्स्वयमेव प्रमा करोतीत्यर्थः। यथा वा सम्यग्दर्शनमपीति। तत्त्वमस्यादिवाक्यजनितज्ञानाभ्यासात्मकमित्यर्थः। ध्यायतिश्चेत्यादिभाष्यमाक्षिपति - नन्विति। भाष्यगतोपचारशब्दो न युक्तः, बकादिष्वपि ध्यानसद्भावदत आह - प्रयुज्यत इति। असाववस्था किं तिष्ठतो न भवति, अपि तु भवेत्येव; तिष्ठतोऽप्यैकाग्न्यसंभवादित्यर्थः। तिष्ठतो हि देहपतनप्रतिबन्धे फलातिशयो भवति नासीनस्येति परिहाराभिप्रायः। भाष्यगतानायासपदव्याख्यानम् - अविद्यमानायास इति। अनेन बहुव्रीहित्वं द्योतितम्॥७॥८॥९॥१०॥

इति षष्ठमासीनाधिकरणम्॥ (फुट् नोट् - तत्र सूत्राणि ४ - आसीनः संभवात् ७ ध्यानाच्च ८ अचलत्वं चापेक्ष्य ९ स्मरन्ति च १०॥)

यत्रैकाग्रता तत्राविशेषात्॥११॥ अङ्गानाश्रितोपासनेष्वासननियम उक्ते तद्वद्दिगादिनियमशङ्कोत्थानात्सङ्गतिः। ननु समे शुचाविति देशनियमस्य श्रुतत्वात् कथं विचारावसरः? तत्राह - सम इति। श्रुतौ शर्कराः सूक्ष्मपाषाणाः जलाश्रयवर्जनं शीतनिवृत्त्यर्थम्। चक्षुःपीडनो मशकः। प्राचीनप्रवणे प्राग्देशनिम्ने देशे। वैश्वदेवेन यागविशेषेण ।ऎकग्र्यं हि ध्यानं प्रत्यन्तरङ्गसाधनम्। तस्मिन्मध्याह्रादौ संभवत्यपि यदि प्रदोषकालह् प्राच्यादिदिक्तीर्थादिदेशः प्रतीक्ष्येरस्तर्हि शोषिध्यानबाधः स्यात्तस्मादनियम इति सिद्धान्तमाह - यत्रैकाग्रता मनस इति। यदुक्तमङ्गोपास्तास्त्यतिरिक्तोपास्तिर्दिगादिनियममपेक्षते वैदिकानुष्ठानत्वाद्वैश्वदेववदिति, तत्र श्रुतदेशादिमत्त्वमुपाधिरिति वदन् अविशोषादिति सौत्रं हेतुं व्याचष्टे - न ह्यत्रेति। श्रुतविशेषणेन च वृथाचेष्टाया विपक्षस्य व्यावर्तनान्न पक्षतरता। तस्मात्तत्रैव भावनामुपासनां प्रयोजयेदित्यन्वयः॥११॥

इति सप्तममेकाग्रताधिकरणम्॥(फुट् नोट् - तत्र सूत्रम् १ - यत्रैकाग्रता तत्राविशेषात् ११॥ )

आ प्रायणात्तत्रापि हि दृष्टम्॥१२॥ पूर्वत्र दिगाद्यविधेः तदनपेक्षावदहंग्रहोपास्तिष्वादेहपातादावृत्तेरविधानात्तदनपेक्षेति सङ्गतिः । भाष्यं व्याचष्टे - अविद्यमानेति। तस्या इति। शास्त्राविषयत्वादिति शेषः। ब्रह्मात्मत्वप्रतिपत्तेर्नियोज्यरहितत्वं विध्यविषयत्वं च दृष्टफलत्वेनोपपादयति - शास्त्रं हीत्यादिना। नियोगसंबधमवबोधयतीति। अन्यत्र ज्योतिष्टोमादाविति शेषः। अहंग्रहोपास्तीनामदृष्टार्थत्वेन सम्यग्ज्ञानाद्वैषम्यतश्च ज्योतिष्टोमादिवत्करणमित्याह - नन्वेवमित्यादिना। ननु सकृत्करणे कथमुपासनसिद्धिरसकृत्करणे च सकृदनुष्ठानव्याहतिस्तत्राह - उपासनेति। उपास्तिः सकृत्कार्येति शास्त्रार्थे जाते उपासनशब्दस्याऽऽवृत्त्यर्थत्वादेकवारमावृत्तिर्लभ्यत इति भावः। कृतशास्त्रार्थत्वादिति। कृतशास्त्रार्थत्वात्पुंस इत्यर्थः। ननु तर्हि कर्मवदेवोपासनान्येव विहितत्वसामर्थ्यात्स्वफलं यथा कालान्तर आक्षिपन्ति - एवमन्त्यकालिकं स्वफलसाक्षात्कारमप्याक्षिपन्तु, किं प्रायणपर्यन्तावृत्त्येति, तत्राह - तानि खल्विति। दृष्टद्वारेण च प्रत्ययावृत्त्योपास्यसाक्षात्कारजन्मन्यन्तकाले तदवश्यम्भावाद्विरोधिकर्मान्तरानुद्भावाच्च साधकदेहपातानन्तरमुपास्तिफलप्राप्तिनियमः प्रयोजनमिति। मिनत्र फलवदित्युपासनं फलवत्प्रायणसमये बुध्द्याक्षेपेणोपास्यसाक्षात्काराक्षेपेण किं कार्य दृष्टद्वारैव तत्सिद्धेरित्यर्थः। सविज्ञानं विज्ञानसहितं फलम्। यस्मिन्विषये चित्तमस्य स यच्चित्तः। तेन विषयेण हृद्यभिव्यक्तेन सह तेजसा उदानेन उदानस्य तेजोदेवताकत्वात्। आत्मना भोका स उपासकोऽक्षितमस्यच्युतमसि प्राणसंशितमसीति मन्त्रत्रयं जपेत्। अन्तकाले न कर्तव्यमुपास्ताविद्य किंचन। ब्रह्मबुद्धावशेषाघनाशादिति जगौ मुनिः॥१२॥

इत्यष्टममाप्रायणाधिकरणम्॥ (फुट् नोट् - तत्र सूत्रम् १ - आ प्रायणात्तत्रापि हि दृष्टम् १२॥)

तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात्॥१३॥ विपरीतफलत्वमेव दर्शयति - बन्धनफलमिति। शास्त्रेणाश्वमेधादि फलाय सुखाय विहितम्, ब्रह्महत्यादि चानर्थकात्मकनरकपातपरिहाराय शास्त्रेण प्रतिषिद्धम्। प्रतिषेधे कृते हि न प्रवर्तेरन्निति मत्वेत्यर्थः। अश्वमेधादि दृष्टान्तार्थमिहोदाहृतम्, इतरस्यापीत्यनन्तरार्थं च। अत्र लोके कर्मण्युपरतेऽपि तदपूर्वं तस्य कर्मणोऽपूर्व सुखदुःखोपभोगात् प्रागविरन्तुमनिवर्तितुं नार्हत्यपि तु निवर्तितुमेबार्हतीति यत्सिद्धान्तिनोच्यते, तत्किं न किमपीति योजना। अत्र हेतुमाह - स हीति। ननु स्वर्गकामस्य यागविधिसामर्थ्याद्यथा यागस्य स्वर्गसाधनत्वमेवमनर्थफलपापवतः प्रायश्चित्तविधिवशात् प्रायश्चित्तस्य पापनिवृत्त्यर्थता किं न स्यादत आह - तद्विधानस्य चेति। एनस्वी पापी नरस्तस्मिन्नधिकारिणि प्राप्ते तद्विधीयते, यथा गृहदाहवति प्राप्ते क्षामवतीष्टिः, अधिकारिव्यावृत्तिपरं विशेषणं न फलपरमित्यर्थः। युक्तं गृहदाहादेर्निष्पन्नत्वेन निष्पादयितुमशक्यत्वादधिकारिव्यावृत्त्यर्थत्वम्, पापनिवृत्तेस्तु कर्तुं शक्यत्वादिष्टसाधनत्वबोधी प्रायश्चित्तविधिस्तन्निवृत्तिफल इत्याशङ्क्य तदभ्युपगमेन प्रकृते वैषम्यमाह - यदि पुनरित्यादिना। मोक्षवदिति वैधर्म्यदृष्टान्तः। यथा मोक्षसंयोगेन श्रवणात् तद्देतुत्वं ब्रह्मज्ञानस्य, नैवं दुरितक्षयहेतुत्वं तत्संयोगेनाश्रवणादित्यर्थः। ननु दुरितक्षयाभावे कथं मोक्षिसिद्धिरत आह - तस्यापीति। अथ देशाद्यपेक्षत्वे मोक्षस्यानित्यत्वं स्यात्तर्हि प्रकारान्तरेण कर्मनिवृत्तिमाह - शास्त्रेति। एकेन शरीरेण बहुकालव्यापिन क्रमेणोपभोगेन सर्वकर्मपक्षये ज्ञानान्मोक्ष इत्यर्थः। अथैकेन शरीरेणाविषमकर्मफलभोगो नानुपपन्नस्तर्हि कल्पान्तरमाह - योगर्ध्वैव वेति। ऋद्धेन समृद्धेन। यद्यपि ब्रह्मविद्या पापक्षयोद्देशेन न विहिता; तथापि विद्यापापक्षययोरेकपुरुषसंबन्धनिर्देशान्यथानुपपत्त्या साध्यसाधनत्वमवगम्यताम् इत्याशङ्क्यार्थवादलिङ्गस्य निषेधसामर्थ्यावगतेन पापगतानिष्टफलपर्यन्तत्वेन प्रबलेन बाधमाह - स्थिते चैतस्मिन्निति। यथा न्यायबलात्स्थित इति संबन्धः। न प्रबलमित्येव दुर्बलं बाधते, किं तु सति विरोधे, न चेह स इति सिद्धान्तयति - व्याख्यायेतेतीति। ननु सगुणविद्यानामैश्वर्यफलानां कथं पापनिवर्तकत्वमत आह - उभयेति। वाक्यद्वयेन ‘‘तद्यर्थषीकातूलं’’ ‘‘सर्वेष्वात्मस्वन्नमती’’त्यादिभिर्वाक्यैर्विद्याया उभयसंयोगस्याविशेषादुभयार्थत्वमित्यर्थः। प्रबलदुर्बलप्रमाणाभ्यामेकस्योभयार्थत्वावगमेनैकेन नैकस्य बाधः स्यात्तन्निवृत्त्यर्थमुक्तम् - अविशेषादिति। पापं ज्ञाननिवर्त्यमध्यस्तत्वाद्रज्जुसर्पवदित्याह - तत्स्वभावालोचनादिति। न्यायसिद्धेऽर्थे लिङ्गदर्शनमाह - अमुमेवेति। उक्तविद्यासामर्थ्यवक्ष्यमाणमोक्षशास्त्रान्यथानुपपत्तिभ्यामुपवृंहिताज्~ानदुरितनिवृत्त्योरेकपुरुषसंबन्धनिर्द्एशान्यथानुपपत्तिः। सत्यपि विरोधे निषेधान्यथानुपपत्तेर्बलीयसीति भावः। नैकविधेति। अनेकविधेत्यर्थः। आहुरिति भाष्यकारा इति शेषः। असक्तोऽनासक्तः। अत एव कर्मान्तराण्यसंचिन्वानः, सङ्गे हि पापाद्युदेति नान्यथेत्यर्थः। तिष्ठन्तु कल्पशतानि क्रमभोग्याफलानि, सप्तजन्मादिभोग्यफलानां कथं मुमुक्षुदेहेन शतयुषां भोग इत्याह - दीर्घकालेति॥१३॥

इति नवमं तदधिगमाधिकरणम्॥ (फुट् नोट् - तत्र सूत्रम् १ - तदधिगम उत्तरपूर्वाधयोर षविनाशौ तद्व्यपदेशात् १३॥)

इतरस्याप्येवमसंश्लेषः पाते तु॥१४॥ अस्यातिदेशस्याभ्यधिकाशङ्कमाह - अधर्मस्येति। स्वाभाविकत्वेनेति। शास्त्रोपदेशानपेक्षत्वेनेत्यर्थः। धर्मस्य ज्ञानान्निवृत्तिः स्वभावविरोधाद्वा शास्त्रान्निवृत्त्यवगमाद्वेति विकल्पे प्रथमं निरस्य द्वितीयं निरस्यति - पाप्मनश्चेत्यादिना। सर्वे पाप्मानोऽतो निवर्तन्ते इति वचनसामर्थ्यात्पाप्मन एव निवृत्तिरित्यवगन्तुं न शक्यते; शास्त्रान्तरैः साक्षात्पुण्यस्यापि ज्ञानान्निवृत्त्यवगमात्, (फुट् नोट् – ‘ज्ञानेन नि’ इति घ.। ) तेषामन्यथासिद्धिमाह - उभे ह्येवैष इत्यादिना। उभे पुण्यपापे एषविद्वान्। अत्र वाक्ये ज्ञानेन दुष्कृतं तरत्यतिक्रामति भोगेन सुकृतं तरति इति योज्यमित्यर्थः। क्षीयन्ते कर्माणीति सामान्यवचनं पाप्मान इति विशेषवचनं दृष्ट्वा पापे विशेषे सङ्कोच्यमित्यर्थः। ज्ञानसुकृतयोः स्वभावविरोध इति पक्षमादाय सिद्धान्तयति - नो खल्वित्यादिना। यद्यदत्तफलमपि सुकृतं विद्या निवर्तयति, तर्हि तद्विधेर्वैयर्थ्यं स्यादत आह - न च सुकृतशास्त्रमिति। उपपादिते विद्यापुण्ययोर्विरोधे उदाहृतशास्त्राणि यथाश्रुतार्थानीत्याह - एवमवस्थित इति॥१४॥

इदि दशममितरासंश्लेषाधिकरणम्॥( फुट् नोट् - तत्र सूत्रम् १ - इतरस्याप्येवमसंश्लेषः पाते तु १४॥ )

अनारब्धकार्ये एव तु पूर्वे तदवधेः॥१५॥ उत्सऋष्टस्तत्त्वबोधेन विलयः सर्वकर्मसु। कर्मस्वारब्धकार्येषु स इदानीमपोद्यते॥इमामापवादिकीं सङ्गतिमभिसंधाय पूर्वपक्षयति - यदीत्यादिना। ननु निवृत्तेऽपि सर्वकर्मणि कर्मसंस्कारात्कर्मानुवर्तताम्, अथवा - निवृत्तमायासंस्काराद् मायान्तरोत्पत्तौ तेनाभिनवकर्माणि विरच्यन्तामत आह - न च संस्कारशेषादिति। संस्कार एव शिष्यत इति शेषः। यथा कुलालकराभिघातनिमित्तनिवृत्त्या निवृत्तेऽपि चक्रभ्रमणे भ्रमणसंस्काराद् भ्रमणाबुवृत्तिरेवमत्रानिवृत्तायामपि मायायामुक्तमार्गेण कर्मानुवृत्तिरित्येतन्न, तत्र हेतुमाह - वस्तुत इति। तत्संस्कारस्तयोः पुण्यापुण्ययोः संस्कारः, पुण्यापुण्यसंस्काराणां त्रित्वात्सन्तीति बहुवचनम्। वस्त्वेव संस्कारद्वारेणानुवर्तत इति व्याप्तेर्व्यभिचारमाशङ्क्याह - न चेति। रज्जुसर्पविषयज्ञानस्यास्माकं सत्यत्वात्तज्जन्मभयादीनां संस्कारवशादनुवृत्तिर्युक्ता। प्रस्तुते वैषम्यमाह - न त्विति(फुट् नोट् - सर्वेष्वप्यादर्शपुस्तकेषु ‘न त्विति’ इत्येकं दृश्यते, टीकापाठश्च ‘अत्र तु न माया ‘ इत्येवं रूपेण सर्वत्र चकास्तीति मार्गमन्यमपश्यद्भिस्तथैवात्र स्थापितं सुधीभिर्निर्णेयम्। ) । न मायेति भ्रमनिषेधः। अर्थात्तदुपादानं माया निषिद्धा भवति। तज्जन्यसंस्कार(फुट् नोट् – ‘तज्जन्यसं ० क्षिपति’ इत्यस्य स्थाने छ. पुस्तकेऽयं पाठः - ‘अनेन मायाजन्यमायान्तरात् कर्मान्तरोत्पत्तिरिति पक्षः परिस्फुरति’। ) इत्यनेन मायासंस्कारजन्यमायान्तरात् कर्मान्तरोत्पत्तिरिति पक्षं प्रतिक्षिपति। न तद्गोचर इति। मायात्मकभ्रमगोचरो ज्ञानादूर्ध्व निषिध्यते। किमनुवर्तते इत्युक्त्वा न किमपीत्याह - नेति। न संस्कारशेषोऽपि एव न कर्मेत्यर्थः। आरब्धकार्याणां कर्मणां देहपातप्रतीक्षा तत्पर्यन्तमवस्थितिर्न युक्तेत्यर्थः। स्नात इति षष्ठ्येकवचनं स्नानादि कुर्वतो यच्चिरं विलम्बनं तावदेव न ततोऽधिकमित्यर्थः। क्षेपीयस्ता क्षिप्रतरत्वम्। यथा खलु स्वयंप्रकाशप्रत्यगात्मभूतब्रह्मसाक्षात्कारे नित्यमेव भवितुं युक्तेऽपि नास्ति ब्रह्म न प्रकाशते चेति भ्रमान्यथानुपपत्त्याऽऽच्छादिकाऽविद्या कल्प्यते, एवमत्रभवतां हिरण्यगर्भादीनां तत्त्वसाक्षात्कारवतामपि श्रुतिस्मृतिप्रतीतदेहधारणान्यथानुपपत्त्या तत्त्वसाक्षात्कारस्य प्रारब्धफलकर्मप्रतिबन्धात्तत्स्वरूपतत्कार्यभोगसंपादकाविद्यालेशं प्रत्यनिवर्तकत्वं भोगसमाप्तौ कर्मक्षये च प्रतिबधनिवृत्तौ सततमनुवर्तमानसाक्षात्कारेण तस्याप्यविद्यालेशस्य निवृत्तिरिति कल्प्यते। न चैकदेशेन निवृत्ताया अविद्याया अनुवृत्त्यसंभवः; शाब्दबोधेन निवृत्तायामप्यविद्यायां साक्षात्कारनिरस्यैककदेशान्तरस्य दर्शनात्, तदिदमभिप्रेत्य सिद्धान्तयति - यद्यपीत्यादिना। द्रागित्येवेति। तत्राप्रतिबन्धादित्यर्थः। न त्वारब्धविपाकम् शीघ्रं निवर्तयति, प्रतिबन्धक्षये तु निवर्तयतीत्यर्थः। आरब्धविपाकत्वस्य व्याख्यानं - संपादितेति। संपादिता जातिः जन्मायुर्जीवनं संपादितम्। विततो विस्तीर्णः पूर्वपरीभूतो वर्तमानः सुखदुःखोपभोगश्च संपादितो येन तत्कर्मजातं तथोक्तं तद् द्रादित्येव न निवर्तयतीत्यर्थः। समुदाचरन्ती उद्भूता, वृत्तिः फलारम्भाय यस्य तत्तथा। परितः समन्तात्प्रद्योतमानं बुद्धिसत्त्वं बुद्धिगतसत्त्वगुणो ब्रह्मज्ञानाकारेण परिणतो येषां ते तथोक्ताः। ज्योग्जीविता उज्ज्वलजीविता। कल्पोऽवान्तरकल्पः। यदुक्तमुभयविधाने वाक्यं भिद्येतेति, तत्राह - तावदेव चिरमितीति। श्रुत्यन्तरेति। उद्दालकादीनां देहधारणविषयं श्रुत्यन्तरम्। उपजीव्याया अपि अविद्याया ज्ञानेन बाधात्प्रारब्धकर्माण्याश्रित्य ज्ञानोदयस्तदनिवर्तकत्वे स्वतन्त्रयुक्तिर्न भवति, किं त्वन्यतः सिद्धेऽर्थेऽभ्युच्चयार्थेत्याह - तदेतदभिसंधायेति। अभ्युपेत्यान्यत्र वस्तुतत्त्वसाक्षात्काराविद्ययोः सहानवस्थानमिहाविद्यैकदेशब्रह्मात्मभावसाक्षात्कारयोरविरोध उक्तः, इदानीमन्यत्रापि न विरोधनियम इत्याह - न चेदमिति। समवाये सन्निधाने। यथा प्रतिबिम्बद्विचन्द्रभ्रमस्यौपाधिकत्वाच्चन्द्रैकत्वसाक्षात्कारेण सहानुवृत्तिरुपाधिनिवृत्तौ निवृत्तिः प्रमाणसिद्धा, एवं निरुपाधिकभ्रमस्यापि सान्तःकरणस्य तत्कर्तृत्वादेस्तदुपादानाविद्यालेशस्य च ब्रह्मसाक्षात्कारेण सहानुवृत्तिः प्रारब्धकर्मोपरमे च निवृत्तिरुद्दालकादिदेहधारणविषयश्रुत्यादिप्रमाणसिद्धा स्वीकर्तव्येत्यर्थः। ननु द्विचन्द्रादिभ्रमा अल्पकालं तत्त्वज्ञानेन सहानुवर्तन्ते, कर्तृत्वादेस्तु कथं बहुकालं विरोधिना सहानुवृत्तिरित्यत आह - यदा लोकेऽपीति। नियोगस्तथास्त्विति विधिरनुयोगः कथमेतदिति चोद्यम्। भाष्ये स्थितप्रज्ञलक्षणनिर्देशो जीवन्मुक्तिसाधक उक्तः। तत्र स्थितप्रज्ञः साधको न साक्षात्कारवानिति मण्डनमिश्रैरुक्तं दूषणमुद्धरति - स्थितप्रज्ञश्चेति। भाष्ये संस्कारवशादिति संस्कारशब्दः परिशिष्टाविद्यालेशवाची। संस्कारात्कर्मानुवृत्ति दूषयता पूर्ववादिना यदुक्तं नावस्तु संस्कारद्वाराऽनुवर्तते भयकम्पादेरपि सत्यज्ञानजन्यत्वेन सत्यत्वादिति , तत्राह - न च ज्ञानेति। मिथ्यात्वेनाविशेषितज्ञानमात्रजन्या न भवन्तीत्यर्थः। यदि भवेयुस्तत्राह - ज्ञानमात्रादिति। उत्पादे वा रज्जुज्ञानादपि तदापत्तेरित्यर्थः। हेतुद्वारा भयादेः सत्यत्वं निषिध्य स्वरूपेणादि निषेधति - न च कार्यमपीति। आरम्भणाधिकरणे (ब्र.अ .२ पा.१ सू.१४) कार्यमात्रस्य मिथ्यात्वसमर्थनादित्यर्थः। ननु रज्जुसर्पज्ञानस्य भयादेश्च मिथ्यात्वे कथं कार्यकारणभावस्तत्राह - अनिर्वाच्याच्चेति। कार्यकरणभावोऽपि न वास्तवः, स्वप्ने हस्तितद्धावनवदित्यर्थः। एवं च कम्पादेर्यथा संस्कारद्वाराऽनुवृत्तिरेवं कर्मणामपीति संस्कारपक्षोऽपि समर्थितः। न विमोक्ष्ये न विमोक्ष्यते। संपत्स्ये संपत्स्यते। तकारलोकश्छान्दशः॥१५॥

इत्येकादशमनारब्धकार्याधिकरणम्॥ (फुट् नोट् - तत्र सूत्रम् १ - अनारब्धकार्ये एव तु पूर्वे तदवधेः १५॥ )

अग्नोहोत्रादि तु तत्कार्यायैव तद्दर्शनात्॥१६॥ उत्पन्नविद्याजन्यकर्मक्षयस्य प्रारब्धफलकर्मस्वपवाद उक्तः,इदानीमप्रारब्धफलेष्वपि केषुचित्तस्यापवादोऽभिधीयत इति संगतिमभिप्रेत्य पूर्वपक्षमाह - यदेत्यादिना। ननु विद्यार्थमेवाग्निहोत्रादि योगमारुरुक्षुणाऽनुष्ठीयताम्, विद्योदयाच्च तन्निवर्तताम्, फलविनाश्यत्वात्कर्मणः; तत्र कथमनुष्ठेयत्वमिति - तदुच्यते; यदि विद्या पुण्यस्य कस्य चिन्निवर्तिका, तर्हि पुण्यान्तरादपि नोदेतुमर्हति, न हि तमोनिवर्तकः प्रदीपस्तमोन्तरादुदेति; विरोधस्य जात्युपाधिकत्वादिति तस्यापीतरपुण्यवद्विद्यया नाशादिति विनिष्टुं योग्यत्वादित्यर्थः। ननु विरुध्यन्तामन्यानि कर्माणि विद्यया, यज्ञादीनि तु न विरुद्धानि; यज्ञेनेत्यादिशास्त्रप्रामाण्यात्तेषां विद्यया सह मोक्षलक्षणैककार्यकरत्वावगमादिति, तत्राह - न च विविदिषन्तीति। पूर्वोत्तरे इति। विद्याजन्मन इति शेषः। पूर्वस्य क्षयादुत्तरस्याश्लेषादित्यर्थः। प्रमाण्यस्यान्यथासिद्धिमाह - तस्मादिति। यज्ञादिति। यज्ञादेर्मोक्षसाधनत्वगन्धोऽपि वाक्ये न श्रूयते, किं तु ब्रह्मज्ञानस्य यज्ञादिविशिष्टसाधनसाध्यत्वात्स्तुतिः, यज्ञादीनां च ज्ञानलक्षणविशिष्टसाध्यं प्रति साधनत्वनिर्देशमात्राच्च स्तुतिः, न तु साध्यसाधनत्वमस्ति; विरोधस्योक्तत्वादित्यर्थः। अर्थवादत्वस्फुटीकरणाय योग्यानुपलब्धिसूचनार्थं वर्तमानापदेशग्रहणम्। न मुक्तिसाधनयज्ञादिविधिरिति। न विज्ञानसाधनविधिरिति हृदयम्। पूर्वपक्षनिदानमुच्छिनति - न च कर्मणामिति। स्वकरणविरोधिनां वेणुज्वलनादीनां बहुलमुपलम्भादित्यर्थः। अनेन तद्दर्शनादिति सूत्रावयवो भाष्यनैरपेक्ष्येण व्याख्यातः। अत्र च विरोधिनोऽग्निहोत्रादेर्ज्ञानोपयोगे प्रकृते कर्यस्य कारणनिवर्तकत्वमर्थात्प्रकृते तच्छब्देन परामृष्टम्, इदानीं तत्कार्यायेत्यपरमवयवं व्याचष्टे - विद्यालक्षणेति। तदेव ज्ञानं कार्यमिति कर्मधारय इत्यर्थः। तस्या इत्येतावति वक्तव्ये कार्यग्रहणं विरुद्धमपि कर्तुं योग्यमिति न्यायसूचनार्थम्। प्रमाणदूषणमुद्धरति - एवं चेति। अनेनाभिसन्धिनेति। तस्य कार्यमित्यपि भाष्यीयव्याख्यायां पारम्पर्याश्रयणाच्चार्थभेद इत्यर्थः। एवं निर्गुणविद्यापरत्वेनाधिकरणं व्यावर्ण्य सगुणपरत्वेनापि वर्णयति - यत एवेति। अत्र च वर्णके तत्सुकृतदुष्कृते विधूनुत इत्यविशेषश्रवणादग्निहोत्रादिलय इति पूर्व पक्षः। सगुणविद्याफलस्य कर्मसाध्यत्वयोग्यत्वात् ‘यक्ष्यमाणो ह वै भगवन्तोऽहमस्मी’त्यादिसमुच्चयलिङ्गात् सुकृतशब्दस्य च काम्यविषयत्वात् नित्यकर्मसगुणविद्यासमुच्चयः इति सिद्धान्तः। तस्य कर्मसाध्यत्वयोग्यफलस्य दर्शनादिति च सौत्रहेत्वर्थः॥१६॥१७॥

इति द्वादशमग्निहोत्राद्यधिकरणम्॥

यदेव विद्ययेति हि॥१८॥ पूर्वोक्ताग्निहोत्रादिष्वेवाङ्गावबद्धोपास्तिसाहित्यानियम इह चिन्त्यते। ननु तन्निर्धारणानियम इत्यनेनैतद्गतं, स्वर्गादाविव विद्याफलसिद्ध्यप्रतिबन्धस्य पृथक्संभवादत आह - यथा ब्राह्मणायेति। विद्यायुक्तकर्मप्रशंसया विद्याविहीननिषेधः कल्प्यते, न च विधिविरोधः; केवलं कर्म कुर्यादित्यश्रवणात्कर्मस्वरूपविधेश्च पारशाखिकाङ्गनियमे इवोपास्तिनियमेप्युपपत्तेः। अतश्च विद्यानां पुनरङ्गत्वोन्मज्जने तन्निवृत्त्यर्थ आरम्भ इत्यर्थः॥ अन्ये त्वाहुः - विद्यार्थत्वं यदा यायुरनाश्रमिकृताः क्रियाः। तदोपास्तिविहीनेषु का कथाऽऽश्रमकर्मसु॥ ततः प्रक्षिप्तमेतत् स्यात्स्नातकेन तु केनचित्। इति॥ नैवं नेतव्यम्;यतः – नाश्रमोक्तक्रियास्वस्ति विधुरादेरधिक्रिया। तस्मात्तदीयजप्यादि विद्यासाधनमीरितम्॥ विद्योपेतेषु शक्तस्य तत्त्यागादन्यकारिणः। न विद्या सेत्स्यतीत्येषा शङ्का केन निवार्यते॥ एवं हि भट्टपादाः प्रतिपादयन्ति - ‘‘प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते। स नाप्नोति फलं तस्य परत्रेति विचारितम्’’ इति॥ यदि विद्यायुक्तं कर्म वीर्यवदित्येतावदुच्येत, तत इतरस्यार्थादवीर्यत्वेन निन्दा गम्येत, न चैवमस्ति; अत्र हि तरप् प्रयोगेण विद्यासंयुक्तस्य वीर्यवत्त्वातिशयबोधनादर्थात्केवलकर्मणोऽपि वीर्यवत्त्वमात्रं विधिबललब्धमभ्यनुज्ञायेताऽतो न निन्दावकाश इति सिद्धान्यति - यदेव विद्ययेत्यादिना। पयसि सर्वं प्रतिष्ठितमिति विन्द्वान्यदहरेवाग्निहोत्रं जुहोति॥!८॥

इति त्रयोदशं विद्याज्ञानसाधनत्वाधिकरणम्॥(फुट् नोट् - तत्र सूत्रम् १ - यदेव विद्ययेति हि १८॥)

भोगेन त्वितरे क्षपयित्वा संपद्यते॥१९॥ व्यवहितेन संबन्धमाह - अनारब्धेति। न तत्राप्यारब्धफलं कर्म लयाद् व्यावर्तितं, तस्य च प्रयोजनं भोगेन क्षय इति तदिदानीं दर्शयतीत्यर्थः। ननु विद्ययैवारब्धकर्मणोऽपि लयः किं न स्यादत आह - अस्य त्विति। पुरस्तादिति। अनारब्धकार्ये इत्यत्रैवेत्यर्थः। अगतार्थत्वममृतानन्दपादैरुक्तम्। प्रारब्धकर्मफलभोगानन्तरं मोक्षेऽपि तत्कर्मजन्यानेकदेहसंभवात्तत्र च विद्याप्रमोषसंभवात्तत्कृतकर्मणामश्लेषाभावेन मुक्त्य भावः शङ्क्यते, तत्रोत्तरमाधिकारिकाणां देहान्तरे ज्ञानाप्रमोष आगमसिद्धोऽस्मदादीनामथ संपत्स्य इति श्रुतिबलेन प्रारब्धभोगानन्तरं मुक्तिरिति॥१९॥

इति चतुर्दशमितरक्षपणाधिकरणम्॥ (फुट् नोट् - तत्र सूत्रम् १ - भोगेन त्वितरे क्षपयित्वा संपद्यते १९॥ )

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदनुभवानन्दपूज्यपादशिष्यभगवदमलानन्दविरचिते वेदान्तकल्पतरौ चतुर्थाध्यायस्य प्रथमः पादः॥ अत्र पादे आदितः अधिकरणानि १४ १४८ सूत्राणि १९ ४८६

वाङ्मनसि दर्शनाच्छब्दाच्च॥१॥ सगुणविद्याफलस्य ब्राह्मलौकिकस्यार्चिरादिगतिप्राप्यस्यानुक्रम्य प्राप्त्यसंभवात् तदर्थमुत्क्रान्तिरूपणं व्यापिब्रह्मात्मभावे निर्गुणविद्याफले निषेधार्थं चेत्यभिप्रेत्य पादस्याध्यायसंगतिमाह - अपरविद्याफलेति। विद्याधिकारो विद्यया संबन्धः। भाष्यगततत्त्वशब्दार्थमाह - धर्मिण इति। धर्मिणो हि स्वरूपमेव तत्त्वं धर्माणामारोपितत्वादिति। सर्वत्रेति पदं व्याचष्टे - परत्रेह चेति। न त्वत्रापीति। किं विशिष्यादित्यनुषङ्गः; तथा सिद्धोत्क्रान्तिक्रमानुवादितावदिदं वाक्यम्, तत्र पूर्वं व्यवहरमाण आसीन्नेदानीमिति व्यापारलोब्पः सिद्धः, न तु वाग्लोपोऽतो वाक्यशब्दो वृत्तिलक्षक इति सिद्धान्ताभिप्रायमाह - सत्यामेवेति। मनोवृत्तिसत्त्वकथनं वाग्वृत्तिलये हेतुत्वोपपत्त्यर्थम्। अन्यथा हि तत्प्रलीनवृत्तिकं न हेतुः स्यादिति। ननु ‘‘षोडश कलाः पुरुषं प्राप्यास्तं गच्छन्ती’’त्यत्र वागादिस्वरूपलयोऽप्युक्तः; एवमत्र किं न स्यादत आह - आगमो हीति॥१॥ वाङ्मनसीत्युदाहृतवाक्ये वाच एव श्रवणान्नेन्द्रियान्तराणां मनसि वृत्तिलय इति भ्रममपनेतुमवान्तरसूत्रम् - अत एवेति। तध्द्याचष्टे - यत एवेति। वृत्तेरनुगतिर्लयः। एषा च सौत्रानुशब्दव्याख्या । उपशान्ततेजा उपशान्तौष्ण्यः। पुनर्भवं पुनर्जन्मोद्दिश्य मनसि संपद्यमानैरिन्द्रियैः प्राणमायातीति शेषः॥२॥

इति प्रथमं वागधिकरणम्॥(फुट् नोट् - तत्र सूत्रे २ - वाङ्मनसि दर्शनाच्छब्दाच्च १ अत एव च सर्वाण्यसु २॥ )

तन्मनः प्राण उत्तरात्॥३॥ अतिदेशोऽयम्, अस्याधिकाशङ्कामाह - स्वप्रकृतावित्यादिना। प्राणमनसोरवन्नात्मत्वे हेतुमाह - प्रकृतिविकारयोरिति। ननु भवत्वन्नात्मकं मनोऽवात्मकश्च प्राणः, कथमेतावता प्राणे मनसो लयस्तत्राह - तथा चेति। अपामन्नप्रकृतित्वादन्नात्मकं मनह् प्रत्यवात्मकः प्राणः प्रकृतिरिति तस्मिन्मनसः स्वरूपेण लय इत्यर्थः। प्राणमनसोः किं साक्षात्प्रकृतिविकारभावह्, उत स्वप्रकृतिभूताऽबन्नद्वारेण। आद्यं निरस्य द्वितीयेऽतिप्रसङ्गमाह - स्वयोनीति। एवं हि घटस्यापि शरावे लयापत्तिरित्यर्थः। तद्विकारे तासामपां विकारे प्राणेऽन्नविकारस्य मनसो लय इति योजना॥३॥

इति द्वितीयं मनोऽधिकरणम्।।(फुट् नोट् - तत्र सूत्रम् १ - तन्मनः प्राण उत्तरात् ३॥)

सोऽधक्षे तदुपगमादिभ्यः॥४॥ मनः प्राण इति वाक्यं विचार्य तदनन्तरस्य प्राणस्तेजसीत्यस्य विचारात्संगतिः। तेजःशब्दस्य भूतविशेषवचनत्वादित्यादिहेतूनां तस्मात्तेजस्येव प्राणवृत्तिलय इति प्रतिज्ञया संगतिः। उपगमनादिश्रुतीः स्वयमेव वक्ष्यति। तेजोद्वारेणेत्येतदुपपायति - तेजसि समापन्नेति। प्राणवृत्तिलयात् प्राणस्य जीवे वृत्तिलय उपचर्यत इत्यर्थः। समापन्नेति। आपत्तिर्लयः। यथा राजानं यात्रायाम् उद्यन्तं परिवारभूताः प्राणिनः समुपयन्ति, एवमात्मानमन्तकाले सर्वे प्राणा अभिसमागच्छन्ति। कोऽसावन्तकालः? स उच्यते। यत्र काल एतद्भवति, तदेव दर्श्यते - ऊर्ध्वोच्छ्वासीति। ऊर्ध्वोच्छ्वासित्वमित्युपगमनश्रुतेरर्थः। संमुखमागमनमुपगमनम्। आगम्य च गच्छन्तं जीवम् अनु पश्चाद्गमननुगमनम्। इन्द्रियग्राम इति। आ प्रायणादित्यत्र सविज्ञानशब्दः प्राप्तव्यकर्मफलप्रकाशनवचन इत्युक्तमिह तु तमपरित्यज्य तत्सहितेन्द्रियसमुदायवचन इत्युक्तम् इति न विरोधः। कथं प्राणोऽध्यक्ष इत्यधिकावापः क्रियत इति भाष्यम्? तदनुपपन्नमिव? तेजःशब्देन तेजोऽध्यक्षजीवलक्षणासंभवादधिकशब्दप्रक्षेपाप्राप्तेरत आह - अधिकावापोऽशब्दार्थेति। श्रौतोऽर्थो हि शब्दे भाति, अतोऽश्रौतार्थप्रक्षेपोऽधिकावाप इत्यर्थः। लक्षणास्वीकारे हेतुमाह - श्रुत्यन्तरेति। प्राणानां जीवानुगमादिविषयं वर्णितमेव श्रुत्यन्तरम्। ननु तस्य तेजोद्वारेणान्यथासिद्धिरुक्तेति, तत्राह - न च तेजसस्तत्रेति। अनिलाकाशक्रमेणेति। व्यवधानादेव साक्षत्तेजसः स्वरूपलयोगाद् न तद्द्वारेणात्मनि प्रलय उपचरितुं शक्यो व्यवधानाश्रयणे च घटादावपि प्रलयोपचारप्रसङ्ग इत्यर्थः। वृत्तिलयस्तु न कुतश्चित्प्रमाणादात्मन्यवगत इति न तद्द्वाराऽपि प्राणवृत्तिलयोपचार इति द्रष्टव्यम्। तेजःसहचारितश्चासौ देहबीजभूतश्च पञ्चभूतसूक्ष्मरूपश्च परिवारश्च तस्याध्यक्षो जीवात्मा तस्मिन्प्राणवृत्तिलय इत्यर्थः॥४॥ यद्यपि भाष्ये प्राणसंयुक्तोऽध्यक्षस्तेजःसहितेषु भूतसूक्ष्मेष्ववतिष्ठत इत्युक्तम्; तथापि तद्भूतसहितेऽध्यक्षे प्राणस्तिष्ठतीत्येवंपरं व्याख्येयम्; सोऽध्यक्ष इत्युपक्रमादिति भावः। चोद्यभाष्येऽपि यद्यपि प्राणसहितस्याधक्षस्य भूतेष्ववस्थितिराक्षिप्यत इति प्रतिभाति; तथापि भूतसहिताध्यक्षे प्राणस्थितिराक्षिप्यत इत्येवंपरत्वेन योज्यमित्याह - तेजःसहचरितानीति। प्राणेनाधारत्वेन संपृक्तस्याध्यक्षस्य भूतैर्मिलित्वा स्थितिं श्रुतिर्न दर्शयतीति भाष्ययोजना हि इयता सूचितेति। परिहारभाष्येऽप्यध्यक्षं प्राप्य पूर्वव्यापारान्तरात्तेज आदिभूतप्राप्तिः प्राणस्य नाभिधीयते, उपहितप्राप्तेरुपाधिप्राप्तिनान्तरीयकत्वादित्यभ्प्रेत्याह - अध्यक्षसंपर्कवशादिति। दृष्टान्तेऽपि व्यवधानेन प्राप्त्यंशो न विवक्षितोऽपि तु यथा स्रुघ्नान्नगराद्गच्छतो मथुरापाटलिपुत्रयोरुभयोः प्राप्यत्वेऽपि पाठलिपुत्रं प्राप्यत्वेन निर्दिश्यते, एवमिहापि प्राणेन तेजसोऽध्यक्षस्य चोभयोः प्राप्यत्वेऽपि तेजसीति भूतमात्रस्य प्राप्यत्वं निर्दिश्यत इत्ययमर्थो विवक्षित इत्याह - अत्रैवेति॥५॥ प्राण एकस्मिन्नेव तेजःसूक्ष्मे नावतिष्ठत इति कार्यस्थानेकस्यानेकात्मकत्वादिति च हेतुप्रतिज्ञयोर्वैयधिकरण्यमाशङ्क्याह - स्थूलशरीरानुरूपमिति। कार्यानेकात्मकत्वेनानुमितं कारणानेकत्वमेकत्र प्राणस्थित्यभावे हेतुरित्यर्थः॥६॥

इति तृतीयमध्यक्षाधिकरणम्॥(फुट् नोट् - तत्र सूत्राणि ३ - सोऽध्यक्षे तदुपगमादिभ्यः ४ भूतेषु तच्छ्रुतेः ५ नैकस्मिन् दर्शयतो हि ६॥ )

समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य॥७॥ निरूपिताया उत्क्रान्तेरपरविद्यास्वन्वय इह प्रदर्श्यते। ननु दहरादिविद्याविदामुत्क्रान्तिर्नास्तीति इह पूर्वपक्षः, स न साधु; तद्विद्यासु देशान्तरीयफलास्वावश्यकत्वादुत्क्रान्तेरत आह - अत्रेति। अत्राधिकरणे विषयभूतदहरविद्यायाममृतत्वमेतीत्यमृतत्वप्राप्तिश्रुतेरमृतत्वस्य च परविद्याफलत्वात्, परविद्यावन्तं प्रत्येतदमृतत्वं परविद्यायां चोत्क्रान्तिर्निषिध्यत इति यो मन्यते तस्य मतेनायं पूर्वपक्षः। वस्तुतस्तु नास्ति पूर्वपक्षः। ‘‘तयोर्ध्वमाय’’न्नित्युत्क्रान्तिमुपन्यस्यामृतत्वस्य श्रावितत्वादिति द्योतितं मन्वानग्रहणेन। अथवा - सगुणस्यापि व्यापित्वाद् ब्रह्मणो न तत्प्राप्तुमुत्क्रान्त्यपेक्षेति पूर्वपक्षोऽत्र वास्तवः| तस्या मुक्ते सधर्मा अवस्थाः सुषुप्त्याद्याः, विधर्मा जाग्रदाद्याः। नन्वेता अपि प्रतिपाद्यन्ता कि मुत्तयर्थतया तदनुवादेनात आह - न त्विति। येन हेतुना विद्याप्रकरने व्याघातस्तेन विदुषः सकाशादविद्वांस उत्क्रान्त्यादिविशेषवन्तो न प्रतिपाद्यन्ते, नापि विद्वान् अमृतत्वश्रुतिविरोधदिवेत्यर्थः। अनेन न तु विदुष इति भाष्यं व्याख्यातम्। भाष्यकृद्भिरासृत्युपक्रमादित्येतत् प्रतिज्ञाविशेषणत्वेन व्याख्यातम्। अविशेषश्रवणादिति च हेतुरध्याहृतः। स्वयंत्वासृत्युपक्रमादेतदेव हेतुत्वेन योजयति - कुत इति। आसृति सृतिपर्यन्तम् उपक्रमादित्यर्थः। ब्रह्मलोकप्राप्तितद्गतविशिष्टभोगफलपर्यन्तत्वाद्विद्यानुष्ठानप्रारम्भस्य ब्रह्मलोकस्य चोत्क्रम्य गत्वैव प्राप्यत्वादस्ति सगुणविद उत्क्रान्तिरित्यर्थः। एतेन वास्तवो ऽपि पूर्वः पक्षो व्युदस्तः; सगुणब्रह्मप्राप्तिमात्रस्यापुमर्थत्वादिति। उपक्रमेति प्रकृत्यर्थमुक्त्वा पञ्चम्यर्थमाह - तस्मादिति। प्रेप्सते प्राप्तुमिच्छते। उत्क्रान्तिभेद उत्क्रान्तिविशेषः। मूर्धन्यनाड्या निष्कमणम्। वस निवासे इत्यस्माद्धातोरिदं न भवति; तथा सत्यनुपोष्येत्यस्य मुक्त्वेत्येवमर्थत्वापातात्, अतो व्याचष्टे - उष दाहे इतीति॥७॥

इति चतुर्थमासृत्युपक्रमाधिकरणम्॥ (फुट् नोट् - तत्र सूत्रम् - १ समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य॥७॥)

तदापीतेः संसारव्यपदेशात्॥८॥ ननु वर्णितोत्क्रान्तिसामर्थ्यादेव सविशेषस्तेज आदिलयः सिध्यति, किं विचारेण? अत आह - सिद्धां कृत्वेति। सत्यमुत्क्रान्तिः सावशेषलयेन विना न घटते, स एवाद्यापि न सिद्ध इति समर्थ्यत इत्यर्थः। अत एव सङ्गतिः। यदि पूर्वः पक्ष इति। अनेन प्राचामप्यधिकरणानां वृत्तिलयनिरूपकाणां प्रयोजनम् उक्तम्। यस्तु सिद्धे ऽपि वृत्तिलये प्राणस्याध्यक्षे वृत्तिलय उक्तः, स सगुणविद्यायामनुचिन्तनार्थम्(फुट् नोट् - ‘नुच्चिन्तनार्थः’ इति छ.)॥८॥ महत्त्वाद्वेति। रूपवदिति हेतुगर्भविशेषणम्। अनेकशब्दो बहुत्ववाची। अनेकं बहु द्रव्यम् आरम्भकं यस्य तदनेकद्रव्यं तत्त्वादित्यर्थः। ततश्च लिङ्गशरीरं, चक्षुःस्पर्शनाभ्याम् उपलब्धव्यम्, मूर्तान्तरैश्च प्रतिहन्येत, महत्त्वे सति रूपवत्त्वाद् बहुद्रव्यारब्धत्वे सति रूपवत्त्वाद्वा, कुम्भवदिति। महत्त्वबहुद्रव्यारब्धत्वाभ्यां द्व्यणुकव्यावृत्तिः, रूपवत्त्वेन वायुव्यावृत्तिः। चकारस्यप्रथमसूत्रार्थेनाप्यन्वयमाह - तस्यैतत्सूत्राकाङ्क्षार्थं - भिन्नक्रम इति। चक्षुष्यनैकान्तिकत्वमुक्त्वा हेत्वोराह - स्वरूपमिति। तस्य लिङ्गशरीरस्य स्वरूपमेव तादृशम् अनुद्भूतरूपस्पर्शम्। यथा चाक्षुषस्य चक्षुराकारपरिणतस्य तेजस इत्यर्थः। दृष्टान्तं साधयति - अदृष्टवशादिति। स्वरूपतः सौक्ष्म्यमुपपाद्य परिमाणतः सौक्ष्म्यमाह - परिमाणत इति। परिमाणतः सौक्ष्म्यादेवं लिङ्गशरीरस्याप्यस्ति सौक्ष्म्यमिति योजना॥९॥ एतदपि हीति। स्वच्छत्वमपि सूक्ष्मत्वेन संगृहीतमुपलक्षितमित्यर्थः। पूर्वाक्तहेतुभ्यां लिङ्गशरीरस्य चाक्षुषत्वानुमाने उद्भूतरूपत्वमुपाधिमनैकान्तिकत्वं चाभिधायेदानीं प्रतीघातानुयाने ऽप्यस्वच्छत्वमुपाधिमनैकान्तिकतां चाह - यथा हि काचेति। काचद्रव्यमभ्रसमृहश्च यथा स्वच्छस्वभावस्य नेत्रतेजसो न प्रतिघातकं, तदन्तरितवस्तुनो ऽपि नेत्रेणोपलम्भादेवं सर्वमेव मूर्त वस्तुजातमस्य लिङ्गशरीरस्येत्यर्थः। असक्तत्वापरनाम्नो नोपमृद्यत इति शेषः॥१०॥ प्राप्तिर्लाभः। दृष्टं त्वगिन्द्रियेण ज्ञानम्। श्रुतं कर्णौ पिधाय श्रवणम्। ताभ्यां प्रमाणाभ्यामूष्म्णो ऽन्वयव्यतिरेकौ भावाभावौ। तद्बलादस्ति स्थूलदेहातिरिक्तं किंचिदित्यर्थः॥११॥

इति पञ्चमं संसारव्यपदेशाधिकरणम्॥(फुट् नोट् - तत्र सूत्राणि ४ - तदाऽऽपीतेः संसारव्यपदेशात् ७ सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ९ नोपमर्देनातः १० अस्यैव चोपपत्तेरेष ऊष्मा॥११॥

प्रतिषेधादिति चेन्न शारीरात्॥१२॥ व्यवहितसंगतिर्भाष्य एवोक्ता। सूक्ष्मं शरीरं यस्य स जीवात्मा तथोक्तः। ननु विद्वानपि चेदुत्क्रामेत्कथं तस्य मोक्षसिद्धेरत आह - स पुनरिति। एकस्मिन्पक्ष इति। सिद्धान्ते इत्यर्थः॥१२॥ यदुक्तं हिरण्यगर्भपर्यन्तम् उत्क्रान्तस्य जीवस्य लिङ्गाशरीरात् प्रलय इति, तत्राह - संसारिण एवेति। यत्रायं पुरुषो म्नियत इति निर्देशात्संसारमण्डले वर्तमानस्येत्यर्थः। मध्ये कश्चिच्छङ्कते - नन्विति। बृहदारण्यके हि पञ्चमाध्याये आर्तभागप्रश्नगतः शरीरापादानकोत्क्रान्तिप्रतिषेधोऽस्त्वविदुषो यत्रायं पुरुष इति पुरुषमात्रोपादानात्, षष्ठाध्यायगतस्तु, ‘‘न तस्मात्प्राणा उत्क्रान्ती’’ति जीवापादानकोत्क्रान्तिप्रतिषेधो भवतु विदुषः, तथा च ब्रह्मविद उत्क्रान्तिसिद्धेः, त्वत्पक्षासिद्धिरित्यर्थः। आर्तभागप्रश्नेऽपि ‘‘यदिदं सर्वं मृत्योरन्नं कास्वित्सा देवता यस्या मृत्युरन्न’’मिति मृत्युमृत्योःपरदेवतायाः प्रस्तुतत्वात्, तदभिज्ञस्य विदुष एवोत्क्रान्तिनिषेध इति साम्यं वाक्यद्वयस्येत्याह - तत्सामान्यादिति। अभेदोपचारेनेति। उत्क्रान्त्यवधेरुच्छ्वयनादिभिर्निर्देशस्यान्यथा नेतुमशक्यत्वात्तद्वशेनात्रोपचार इत्यर्थः। पञ्चमीपाठे उपचाराश्रयणे न्यायद्वयमाह - अपि चाद्वैतेति। भाष्योदाहृतस्मृतिं व्याचष्टे - अपदस्य हीति। पद्यत इति पदं गन्तव्यम्, अन्यद्यस्य नास्ति स ब्रह्मविद् अपदः। ब्रह्मविदो मार्गे ब्रह्मप्राप्तिसाधने ज्ञाने ये पदैषिणः निष्ठेच्छवः तेऽपि देवा उत्कृष्टाः, किमु तन्निष्ठाः, किंतु परं मुह्यत्यत्र मन्दभाग्या इत्यर्थे स्मृतिं योजयति - पदैषिणोऽपीति॥१३॥१४॥

इति षष्ठं प्रतिषेधाधिकरणम्॥ (फुट् नोट् – तत्र सूत्राणि ३ - प्रतिषेधादिति चेन्न शारीरात् १२ स्पष्टो ह्येकेषाम् १३ स्मर्यते च १४॥)

तानि परे तथा ह्याह - ॥१५॥ इत्याद्यधिकरणपञ्चकस्य संगतयो भाष्य एव विशदाः। परस्मिन् पुरुषे करणलयवचने सति सशयानुपपत्तिमाशङ्क्याह - प्रतिष्ठाविलयनश्रुत्योरिति। प्रतिष्ठयोरवान्तरप्रकृतिमहाप्रकृत्योः, लिङ्गशरीरविलयनश्रुतिगताः कला ‘‘एवमेवास्य परिद्रष्टु’’रिति श्रुती तयोर्विप्रतिपत्तेर्विमर्शः संशय इत्यर्थः। परस्मिन्नात्मनीति। लीयन्त इति शेषः । ननु बाह्येन्द्रियाणि दश, भूतानि पञ्च, मन एकमिति षोडश कलाः सन्ति, कथं श्रुतौ पञ्चदशत्वनिर्देशस्तत्राह - घ्राणेति। घ्राणस्य हि पृथिव्युपादानं, मनसश्च सैव, अन्नमयत्वश्रुतेरत एकप्रकृतिकत्वमित्यर्थः। सांव्यवहारिकप्रमाणेनानुमानेन करणानां भौतिकत्वावगमाद् भूतेषु लयोऽवगतः, भूतसूक्ष्माणां चासाधारणानां साधारणेषु भूतेषु प्राणानां वायौ तात्त्विकप्रमाणैस्तु वेदान्तैर्विश्वस्य ब्रह्मविवर्तत्वावगमाद् ब्रह्मणि बाध इत्यर्थः। यथा नद्यः समुद्रे लीयन्ते एवमेव पुरुषे कलाः, आसाम् कलानां नामरूपे शक्त्यात्मके अपि भिद्येते, स च विद्वानकलः कलारहितः सन्नमृतो भवति॥

इति सप्तमं वागादिलयाधिकरणम्॥(फुट् नोट् - तत्र सूत्रम् १ - तानि परे तथा आह - १५॥)

अविभागो वचनात् ॥१६॥ अतिमन्दामपनेतुमिति। श्रुतिविरोधेनेत्यर्थः॥१६॥

इत्यष्टममविभागाधिकरणम्॥ (फुट् नोट् - तत्र सूत्रम् १ अविभागो वचनात् १६॥)

तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॥१७॥ ज्वलनं कर्मवशाद् भविष्यत्फलप्रकाशः। तस्यानुस्मरन्निति कर्मणि षष्ठी। ननु मूर्धन्य नाड्या देहमात्रव्यापित्वात्कथं तया ब्रह्मलोकप्राप्तिस्तत्राह - हृदयान्निर्गता हीति। ता आसु नाडीषु सृप्ता इति श्रुतिसिद्धत्वादित्यर्थः। विष्वङ् नानागतयः॥१७॥

इति नवमं तदोकोऽधिकरणम्॥(फुट् नोट् - तत्र सूत्रम् १ - तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेवगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया १७॥) )

रश्म्यनुसारी॥१८॥ सूत्रं योजयति - रात्रावहनि वेति॥१८॥ सिद्धान्तहेतुस्तूत्तरसूत्रगतोत्तरावयव इति। प्रमाणान्तरादिति। निश्यप्यौष्ण्यग्राहकादित्यर्थः। अनेन सौत्रश्चशब्दो व्याख्यातः। व्याख्यानपूर्वकं वाक्यमुदाहरति - अमुष्मादिति। चन्द्रगतप्रकाशान्यथानुपपत्त्याऽस्ति रात्रौ सूर्यरश्मिरित्याह - आदिग्रहणेति। ननु चन्द्रमस एव प्रकाशोऽस्तु, तत्राह - अम्ययेनेति। रत्रावुत्क्रान्तस्याहःप्रतीक्षा नास्तीत्यत्र हेतुमाह - यावत्तावदिति। स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छन्तीति श्रुतौ यावच्छब्दोपबन्धेन शैघ्र्यपरेणानपेक्षा गतिः श्रुता, एवं चापेक्षा न शक्यावगमा; यावत्तावच्छाब्दयोरुपबन्धनैव निरोधादित्यर्थः। अथ विशेषविज्ञानोपशमानन्तरम्। एतदिति क्रियाविशेषणम्। एतत्करोतीत्यर्थः। तदेव दर्शयति - अस्मादिति। यद्रात्रौ ताप उपलभ्यते इति एतदहरेव रात्रौ दधाति सविता॥१९॥

इति दशमं रश्म्यधिकरणम्॥ (फुट् नोट् - तत्र सूत्र् २ - रश्म्यनुसारी १८ निशि नेति चेन्न संबन्धस्य यावद्देहभावित्वाद्दर्शयति च १९॥)

अतश्चायनेऽपि दक्षिणे॥२०॥ प्राशस्त्यप्रसिद्धेरविद्वद्विषयत्वेन सङ्कोचे हेतुमाह - अतःपदपरामृष्टेति। प्रतीक्षणमित्यत उपर्यविदुष इति द्वितीयाबहुवचनम्॥२०॥। अद्निर्ज्योतिरादीति। अग्निरर्चिरादिदेवता ज्योतिरादित्यदेवता। विषयव्यवस्थयेति। स्मार्तकालविधेर्निर्गुणपुरुषमात्रविवेकचित्तवृत्तिनिरोधात्मकसांख्ययोगविषयत्वेन श्रौतातिवाहिकदेवताविधेः सगुणविद्याविषयत्वेन च व्यवस्थयेत्यर्थः। अथ तु प्रत्यभिज्ञानमिति। स्मृतावग्न्यादिशब्दैः श्रौतार्चिरादिदेवतानां प्रत्यभिज्ञानमित्यर्थः॥२१॥

इत्येकादशं दक्षिणायनाधिकरणम्॥ (फुट् नोट् –तत्र सूत्रे २ - अतश्चायनेऽपि हि दक्षिणे २० प्रति च स्मर्यते चैते २१॥ )

इति श्रीमत्परमहंसपरिव्राजकश्रीमदनुभवानन्दपूज्यपादशिष्यभगवदमलानन्दविरचिते वेदान्तकल्पतरौ चतुर्थाध्यायस्य द्वितीयः पादः॥२॥ अत्र पादे आदितः अधिकरणानि ११, १७९, सूत्राणि २१, ५१७

अर्चिरादिना तत्प्रथितेः॥१॥ भिन्नेति। मार्गा अर्चिरादयो मिथः परस्परमनपेक्षा न त्वनेकविशेषणविशिष्ट एको मार्गः। कुतः? भिन्नप्रकरणत्वादिभिर्यत्र विद्यैक्येऽपि गतिविशेषेणाभेदो यथा पञ्चाग्निविद्यायां देवलोकादेस्तत्र भिन्नप्रकरणस्थत्वाद्विद्याभेदे तु भिन्नोपासनशेषत्वादिभिः। त्वरात इति। स यावत्क्षिप्येन्मन इति वेगावगतेरित्यर्थः। एतद्व्याचष्टे - गन्तव्यमिति। अवधृतेरित्येतद्विवृणोति - अथैतैरिति। एकस्मिन् गन्तव्येऽनेकमार्गवैयर्थ्यमाशङ्क्याह - विकल्येरन्निति। एकत्वेऽपीति। पथो मार्गस्य नैव नानात्वम्; कुतः? तस्यैकत्वेऽप्यनेकैर्गुणभूतैः पर्वभिरवच्छेदैर्वाय्वादिभिः संगमसंभवेन गुणानां प्रधानेन समुच्चयोपपत्तेः, मार्गभेदकल्पनायां च गौरवाद्, आदित्यादिबहुविशेषणानां च सर्वत्र प्रत्यभिज्ञानलिङ्गेन मार्गैक्यावगमादित्यर्थः। भिन्नप्रकरणस्थत्वं ब्रह्मवदेकत्वेऽप्यविरुद्धम्; भिन्नोपासनशेषत्वं च भिन्नोपासनकर्तृचैत्रवदविरुद्धम्;एकमार्गस्यानेकस्यानेकपर्वसंभवं लोके दर्शयति - सपर्वा हीति। भागिभेदकल्पना अवयविभेदकल्पना। यदुक्तमवधृतेरिति, तत्राह - न चैकं वाक्यमिति। अनपेक्षतामिति। अर्चिराद्यनपेक्षतामित्यर्थः। विधिसामर्थ्येति। न खल्विति रश्मिभिरिति रश्मिसत्ताबोधसामर्थ्यसिद्धं रश्मीनामसंबन्धव्यवच्छेदं मार्गोऽमुवदति; निशायां रश्मभावशङ्कामपनेतुमित्यर्थः। यच्चोक्तण् त्वरात इति, तत्परिहारार्थं भाष्यं - त्वरावचनं त्वर्चिराद्यपेक्षायामपि शैर्घ्यार्थत्वाद् नोपरुध्यत इति, तदनुपपन्नम्; पूर्वपक्षे शैष्यस्यैवानपेक्षत्वसाधकत्वेनोपपादितत्वादतो व्याचष्टे - न खल्विति। पथि भेदं पथो मार्गस्य भेदम्। अन्यतः कुतश्चिद्गन्तव्यादिति। स्वर्गादेरित्यर्थः। तत्र हि धूमादिमार्गेण गमनं, कदचित्प्रबलकर्मभिः प्रतिबन्धाद्विलम्बेतापि न त्वत्र; आ प्रायणादुपासीनस्यान्त्यप्रत्ययावश्यम्भावात्, ततश्च गन्तव्यान्तरापेक्षया शैघ्न्यार्थत्वादिति भाष्यं व्याख्याताम्। भूयांसीति भाष्ये मार्गैक्यं किमित्यर्चिरादिवेत्युक्तं, न पुना रश्म्यादिनेति शङ्कोत्तरमिव भाति; तथा सति चातोऽपीत्युपरितनोऽपिशब्दो न सङ्गच्छेतेति मत्वा व्याचष्टे - अयमर्थ इति। त उपासकाः परा दीर्घाः समा यस्य स परावान् ब्रह्मा, तस्य पराः समावसन्ति तस्मिन्वसन्तीत्यन्या श्रुतिः, ‘‘सा ये’’ त्यन्या श्रुतिः। जितिर्जयः व्यष्टिर्व्याप्तिः। तद्य इति चापरा ब्रह्मचर्येणानुविन्दन्त्युपासते तेषामेव ब्रह्मलोकः प्राप्यत इति शेषः॥१॥

इति प्रथममर्चिराद्यधिकरणम्॥ (फुट् नोट् - तत्र सूत्रम् १ - अर्चिरादिना १॥)

वायुमब्दादविशेषविशेषाभ्याम्॥२॥ अत्र तेनेत्यस्यादित्यमागच्छतीत्येतत्पर्यन्तं संबन्धासंबन्धाब्यां संशयः। पाठक्रमार्थक्रमाभ्यां संशय इति कैश्चिदुक्तमयुक्तम्; प्रबलदुर्बलाभ्यां सनेहानवतारात्, पूर्वत्रार्चिरादिमार्गपर्वप्रत्यभिज्ञानात्सर्वत्र गत्यैक्यमुक्तम्। इहापि ‘‘स एतं देवयानं पन्थानम् आपद्याग्निलोकमागच्छति स वायुलोकमि’’त्यत्रार्थेऽर्चिरात्मकाग्न्यान्तर्यप्रत्यभिज्ञानादर्चिषोऽनन्तरं वायुर्निवेशनीय इति सङ्गतिः। नन्वत्र पाठादग्न्यानन्तर्य वायोर्वक्तुमशक्यम्; पाठस्य दुर्बलत्वाद्, इत्याशङ्क्याह - श्रुत्याद्यभाव इति। ननु ‘‘स वायुमागच्छति स वायुस्तस्मै तत्र विजिहीते स्वावयवान्विगमय्य छिद्रं करोती’’ति ‘‘यथा रथचक्रस्य स्वं छिद्रं तेनोर्ध्व आक्रमते स आदित्यमागच्छती’’ति वायोरादित्यात्पूर्वत्वरूपः क्रमस्तेनेति श्रुत्या प्रतीतः, तद्बलात्स एतमित्यत्रत्यः पाठक्रमो बाध्यतामत आह - ऊर्ध्वक्रमणेति। द्वितीयार्धं व्याचष्टे - तेनेति। तेनेति श्रुतिर्वायुकृतावकाशस्योर्ध्वदेशमात्रप्राप्तौ हेतुत्वमाह, नादित्यागमने इत्यर्थः। ननु कथमादित्यगमनमात्रप्रतीतिस्तेनेत्यस्यादित्यमागच्छतीत्यनेनाप्यनुषङ्गः किं न स्यादत आह - न चेति। आकाङ्क्षायां ह्यनुषङ्गः, इह तु तेनेत्यस्य सन्निहितोर्ध्वाक्रमणेन नैराकाङ्क्ष्यान्न व्यवहितादित्यागमनेन संबन्ध इत्यर्थः। नन्वादित्यप्राप्तेर्वायुदत्तावकाशेन वाय्वतिक्रमाद्विनाऽनुपपत्तेस्तेनेत्येतदादित्येनाप्यनुषज्यताम्, अत आह - न चादित्यागमनस्येति। छिद्रेणोर्ध्वदेशप्राप्तेर्जातत्वात्पुनरादित्यागमनस्य तेनेत्यस्मिन्नपेक्षा नास्तीत्यर्थः। क्वचिदिति। वरुणलोकादावित्यर्थः। अत्रोर्ध्वादित्यलोकशब्दयोर्विशेषणविशेष्यभावादेकार्थत्वम्। तथा च तेनेति श्रुत्या वायुदत्तस्यादित्यगमनं प्रति हेतुत्वस्य नियतप्राक् सत्त्वात्मकत्वेन क्रमरूपस्य प्रतीतेः श्रुत्या पाठक्रमवाध इति सिद्धान्तयति - ऊर्ध्वशब्द इति। उभयपाठ इति। उभयोः संवत्सरदेवलोकयोरश्रुतस्थले ऽपि पाठो कर्तव्ये सतीत्यर्थः। माससंबन्धादिति। माससंवत्सरयोः कालत्वसाम्यादित्यर्थः। कार्यकारणभावमप्याह - मासारभ्यत्वाच्चेति। देवलोकः संवत्सरस्य परस्ताद्भवतु, वायुः क्व निवेशनीयस्तत्राह - तत्रेति। ‘‘तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छति’’ इति वायोरादित्यानन्तर्याय निरन्तरत्वाय संवत्सरादित्यस्य स्थाने एतस्योपरि देवलोकं देवलोकाद्वायुमिति पठितव्यमित्यर्थः। ननु सूत्रं वायुमब्दादित्येतावन्मात्रं, कथमधिकावापस्तत्राह - वायुमब्दादिति त्विति। वाचकमेव बोधकमेवेत्यर्थः। सूत्रे वायुशब्दो देवलोकोपलक्षणार्थ इति भावः। ननु यदि संवत्सराद्देवलोकाद्वायुं वायोरादित्यमभिसंभवन्तीति क्रमह् सूत्रोक्तः, कथं तर्हि भाष्ये वायोः संवत्सरात्परत्वमादित्यादर्वाक्त्वं चोत्तमत आह - तथापीति। छान्दोग्यपाठमात्रापेक्षया हि संवत्सरादादित्यमित्येतावन्मात्रश्रवणान्मध्ये वायुनिवेशे वायोः संवत्सरात्परत्वमादित्यादर्वाक्त्वं च सिध्यति; संवत्सरादुपरि वाजसनेयकगतदेवलोकानयने तु देवलोकसहितवायोरब्दादित्यान्तरालवर्त्तित्वमित्यर्थः। उक्तेऽर्थे भाष्यं संवादयति - तदिदमिति। प्रजापतिलोकमिति। प्रजापतिर्विराट् आपूर्यमाणपक्षाच्छुक्लपक्षात्सकाशान्मासानार्च्छति यान् षण्मासान् येषु षण्मासेष्वादित्य उदग् उत्तरां दिशमेति॥२॥

इति द्वितीयं वाय्वधिकरणम्॥ (फुट् नोट् - तत्र सूत्रम् १ - वायुमब्दादविशेषविश् भ्याम् २।)

तडितो ऽधि वरुणः संबन्धात्॥३॥ स वायुलोकं स वरुणलोकमित्यत्रोक्ता वरुणादयो न तावत्पाठक्रमाद्वायोरुपरि निविशेरन्;तेनादित्यमिति श्रुतिविरोधादेव, न च वायेरिव स्थानविशेषसंबन्धग्राहकस्त्येषां श्रुत्यादिक्रमतो नामीषां मार्गे निवेश इति पूर्वपक्षमाशङ्क्य सिद्धान्तमाह - तडिदन्त इति। तथा सतीन्द्रादिरप्पतेः पर इष्यते। कस्मादत आह - आगन्तूनामिति। आगन्तूना स्थानविशेषसंबधरहितानामन्ते निवेशः प्रथमकाण्डे हि प्रसाधितः। तथा चेन्द्रादिरप्यागन्तुकत्वादन्ते वरुणस्योपरि निवेशेतेत्यर्थः। न केवलमागन्तुकत्वादन्ते निवेशो ऽपि तु पाठाच्चेत्याह - पठ्यते चेति। ‘‘अग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निर्वपेदि’’ति नक्षत्रेष्टिर्दार्शपौर्णमासिकी विकृतिराम्नाता। तत्रोपहोमाः श्रूयन्ते - ‘‘सो ऽत्र जुहोति अग्नये स्वाहा कृत्तिकाभ्यः स्बाहे’’त्यादयह्। सन्ति च प्रकृतेरतिदेशतः प्राप्ता नारिष्टहोमाः। तत्र किमुपहोमाह् पूर्वमनुष्ठेयाः, उत नारिष्टा इति संशये प्रधानभूतनक्षत्रेष्ठ्यनन्तरं प्रत्यक्षपठिता उपहोमा अव्यवधानेन पूर्वमनुष्ठेयाः, आतिदेशिकास्त्वप्रत्यक्षत्वात् तद्व्यवधानेन पश्चात्कर्तव्या इति प्रापय्य पञ्चमे राद्धान्तितम् - अन्ते तु वादरायणस्तेषां प्रधानशब्दत्वा (जै.अ.५.पा.२.सू.१९)दिति। अन्ते वैकृतानां प्रयोगः। प्रकृतौ हि क्लृप्तोपकारमङ्गमुपकाराकाङ्क्षिणी विक्टुतिः प्रथमं गृह्णाति, ततः प्राकृतनारिष्टहोमानां प्रधानशब्दगृहीतात्प्राथमितरेषां तु सन्निधिवशादाकाङ्क्षां परिकल्प्य पश्चात्प्रधानसंबन्धभाजामन्ते प्रयोग इति॥३॥

इति तृतीयं तडिदधिकरणम्॥( तत्र सूत्रम् १ - तडितोऽधिवरुणः संबन्धात् ३॥)

आतिवाहिकस्तल्लिङ्गत्॥४॥ अर्चिरादीनां क्रमं निरूप्य स्वरूपमिह चिन्त्यते। संबन्धात्तडित उपरि वरुण इत्युक्तमिहापि सादृश्यसंबन्धादर्चिरादीनां मार्गपर्वत्वमिति पूर्वपक्षमाह - मार्गेति। न चैषां त्वावधिकानामिति। अवधिषु देशसीमासु स्थित्वा मार्गवाहका आवधिकाः। श्लोकगतभर्तृशब्दार्थमाह - जीवात्मन इति। नन्वर्चिष इत्यादिपञ्चमीभिरार्चिरादीनां भोक्तृगमनहेतुत्वप्रतीतेश्चेतनत्वमिति, तत्राह - अपि चेत्यादिना श्लोकेन।हेतावित्यधिकारे ‘‘विभाषा गुणे ऽस्त्रिया’’मिति विहिता हेतुपञ्चमी नागुणाद्दृश्यते, किंतु गुणादेव, तत्रोदाहरणमाह - जाड्यादिति। यद्यर्चिरादयो वोढारः प्रापकास्तर्हि विद्युदादयो ऽपि प्रापकाः स्युस्तत्र विद्युत्स्थानादारभ्या ऽमानवो वोढा न श्रूयतेऽन्यत एव वहनसिद्धेरित्याह - अपि चेति। चेतनस्य स्वप्रयत्नहीनस्योर्ध्वदेशगमनं चेतनान्तराधीनमिति सिद्धान्तयति - संपिण्डकरणा नामिति। संकुचितकरणानामित्यर्थः। तत्र हेतुः - सूक्ष्मदेहवतामिति। भूतसूक्ष्मात्मकसूक्ष्मदेहमात्रवतां स्थूलदेहरहितानामित्यर्थः। न चाग्न्याद्या इत्यादिश्लोकभागं व्याचष्टे - तद्यदीति। कारस्करो वृक्षविशेषह्। मेरुमभित्तो भूमिरिलावृतम्। सति श्रुतानां वैतन्यसंभव इति। धर्ममात्रकल्पनालाघवमुक्तम्। न्यायसिद्धे ऽर्थे द्योतकं लिङ्गमाह - इममेवेति। ननु वैशेषिकैरमूर्तवृत्तिवृत्त्यपरजात्याधारे गुणत्वं परिभाष्येते, न चार्चिरादयस्तथेति कथं तच्छब्देषु हेतुपञ्चमी? तत्राह - न च वैशेषिकेति। हन्तॄन् प्रधानात् पत्यर्चिरादेः सहायत्वादस्ति गुणभूतत्वं लोकसिद्धमित्यर्थः॥४॥ ॥५॥ सामान्यवचन इत्यादिश्लोकं व्याचष्टे - यथेत्यादिना। ननु यदि विद्युत्स्थानादारभ्यामानवो नेता, तर्हि वरुणादीनामनेतृत्वं वैषम्यं वाच्यम्, उभयनेतृत्वे वैयर्थ्यादत आह - वरुणादयस्त्विति। अमानवः प्रधानो नेता, वरुणादयस्तु नयने ऽपि सहकारिण इत्येवं वैषम्यम्, न वोढृत्वे वैषम्यमित्यर्थः॥६॥

इति चतुर्थमातिवाहिकाधिकरणम्॥ (फुट् नोट् – तत्र सूत्राणि ३ - आतिवाहिकस्तल्लिङ्गात् ४ उभयव्यामोहात्तत्सिद्धोः ५ वैद्युतेनैव ततस्तच्छ्रुतेः ॥६॥)

कार्यं बादरियस्य गत्युपपत्तेः॥७॥ गतिनिरूपणानन्तरं गन्तव्यमिह निरूप्यते। पूर्वपक्षयति - मुख्यत्वादिति। ब्रह्मशब्दस्येति शेषः। ननु ब्रह्मशब्देन ब्रह्मा कमलासनोऽप्यभिधीयते ऽत आह - नपुंसकमिति। गुणकल्पनयेति। कारणवाचिशब्दस्य कोऽर्थ उपचारकल्पनयेत्यर्थः। अमृतत्वप्राप्तेरित्येतद्व्याचष्टे - अपि चेति। परप्रकरणादपीत्येतद्व्याकरोति –किंचेति। शाखामृगो वानरः। न्यग्रोधे ऽपि न प्राप्तप्राप्तिरवयवानामप्राप्तानां पुनः प्राप्तेरित्याशङ्क्याह - न चैते इति। शाखामृगो ऽवयवी न न्यग्रोधावयविना युज्येत, कुतस्तदवयवस्य शाखामृगावयवस्य न्यग्रोधावयवेन योगादित्यर्थः। ब्रह्मलोकमित्यत्र लोकशब्दविवरणम् - स्वयंप्रकाशमिति। सिद्धान्तं संगृह्णाति - कार्यमिति। अर्चिरादिगतिरुपासकान् कार्यब्रह्म प्रापयेत्तस्याप्राप्तपूर्वत्वेन गन्तुं योग्यत्वाद्, न तु परं ब्रह्म; तस्य जगदात्मकत्वेन प्राप्तत्वादित्यर्थः। ननु प्रप्तमपि परं ब्रह्म प्राप्यतां, न्यग्रोध इव शाखामृगेणेत्युक्तमित्याशङ्क्य विद्यया ऽविद्यादाहे भेदबाधादिह न तादृश्यपि गतिरित्याह - तत्त्वमसीत्यादिना। प्राप्तप्राप्तिं दृष्टान्तेऽङ्गीकृत्य प्रकृते वैषम्यमुक्तमिदानीमनङ्गीकुर्वन्नाह - न चेति। अप्राप्तस्य न्यग्रोधावयविन एवावयवान्तरोपहितस्य संबन्धितया उत्तरस्याः प्राप्तेरुपपत्तेरित्यर्थः। ननु तर्ह्यवयवपरंपरा परमाणुपर्यन्तं धावेदिति संयोगस्याप्रत्यक्षत्वमापादितम्, अत आह - एतदपि चेति। काल्पनिकविभागमपेक्ष्य न्यग्रोधप्राप्त्यप्राप्ती। ते च वास्तवे ब्रह्मणि प्रतिबुद्धे न युक्ते इत्यर्थः। ननु ज्ञानोत्तरकालं देहधारणवदर्चिरादिगतिर्देशविशेषप्राप्तये किं न स्यादिति - शङ्कते - विदुषो ऽपीति। अमृतत्वादिलिङ्गानां न्यायैः साकं विरोधिनाम्। दृढन्यायवतीर्वक्ति बाधिका विशदः श्रुतीः॥ ब्रह्मैव सन्नित्यादीनां नोपायान्तरापेक्षेत्यभिसंधिः श्रुतेर्लक्ष्यत इति योजना। श्रुत्यनुग्राहकं न्यायमेव दर्शयति - उपपन्नं चेति। लिङ्गाभासमणुः पन्था इत्याद्युद्धुष्य भास्करः। मोहयन्नपरान्मन्दाननेनैवानुकम्प्यते॥ यदुक्तं विदुषो ऽपि सांसारिकधर्मानुवृत्तिवद् गत्युपपत्तिरिति, तत्राह - न च छायामात्रेणेत्यादिना। यदा अश्वमेधादीनि कर्माण्यदृष्टार्थानि न फलन्ति, तदानीमदृष्टार्थानामर्चिरादिमार्गचिन्तनादीनां का कथेत्यर्थः। मा भूत् ज्ञानोत्तरकालमर्चिरादिमार्गचिन्तनमविदुषस्तु ब्रह्मप्राप्त्यर्थं तद्विधीयतामित्याशङ्क्याह - न चार्चिरादीत्यादिना। अविदुष इति द्वितीयाबहुवचनम्। तमेव विदित्वेति। अनेनाहत्य ज्ञानातिरिक्तमार्गनिषेधादणुः पन्था इत्यादिषु ब्रह्मज्ञानमेव ब्रह्मप्राप्तिसाधनत्वात् पथ्यादिशब्दनिर्दिष्टमित्युक्तं भवति। यदुक्तं नपुंसकब्रह्मशब्दः परब्रह्मण्येव रूढः इति; तत्राह - तस्मादिति। सामीप्यादिति। कार्यस्य कारणप्रत्यासत्तेरित्यर्थः। ननु ‘‘ब्रह्म वेद ब्रह्मैव भवती’’त्यादिश्रुतिसामर्थ्यैः कथं ‘‘स एतान् ब्रह्म गमयती’’ति ब्रह्मश्रुतिर्लक्षणया नीयेतेत्याशङ्क्य लोकादिश्रुतिवशादित्याह - तथा च लोकेष्वितीति। ननु ब्रह्मलोकस्याप्येकत्वात् कथं बहुवचनोपपत्तिरत आह - परस्य त्विति। अवयवद्वारेण सनिकृष्ट उपचारः स्यात्, परस्मिस्तु विप्रकृष्टावयवानामपि कल्प्यत्वादित्यर्थः। अत्र भास्करः प्रललाप - यदि निर्गुणाया विद्याया गतिरनुपपन्ना, तर्हि सा सगुणास्वप्यनुपपन्नैव; सगुणस्यापि ब्रह्मणः तद्गुणानां च ज्ञानादीनाम् आकाशशब्दयोरिव व्यापित्वाद्, उपासकानामपीहैव तद्भावमापन्नानां तत्प्राप्तौ गत्यनपेक्षत्वात्। तत्र श्रुतिवशाद्यदि गतिः, तर्हि निर्गुणविद्याया किं न स्यात्? परप्रकरणे ऽपि मुण्डकादौ ‘‘सूर्यद्वारेण ते विरजाः प्रयन्ती’’त्यादिभिर्गत्याम्नानात्, अङ्गीकृत्य च निर्गुणविद्यामिदमुक्त, न तु निर्गुणं वस्त्वस्ति; यद्विद्या निर्गुणा स्यात्, ज्ञानादिभिर्गुणैर्ब्रह्मापि भिन्नाभिन्नां सगुणमेव - इत्यादि, तत्राह - अप्रमाणिकानां बहुप्रलापा इति। अयमभिसंधिः - सगुणब्रह्मणः सविशेषत्वाद् ब्रह्मलोके एवोपासकान् प्रति गुणाभिव्यक्तिर्नेहेति सभवति। दृश्यते च पृथिवीत्वाविशेषे ऽपि मलयशैलादेश्चन्दनगन्धाद्यभिव्यञ्जकत्वं शब्दस्य चाकाशगुणस्य वंशाकाशादिदेश एवाभिव्यक्तिर्न सर्वत्र परस्य तु ब्रह्मणो न गुणाः सन्ति, येषां देशविशेषेऽभिव्यक्तिः। न निर्गुणं वस्त्वस्तीति च दुर्लभम्; सत्तादेर्निर्गुणत्वान्न निर्गुणं द्रव्यमस्ति। ब्रह्मापि द्रव्यत्वात्सगुणमिति चोत्कि द्रव्यत्वं गुणवत्त्वम् उपादानकारणत्वं वा। न प्रथमोऽसिद्धेः। द्वितीये उपादानत्वं किं परिणामित्वं विवर्ताधिष्ठानत्वं वा। नाग्रिमोऽसिद्धेरेव । न चरमः; सत्तादेरप्यन्यापोहत्वमात्रसंबन्धत्वाद्यारोपाधिष्ठानत्वेनानैकान्त्यात्, उपासकाना त्विहोपास्याविर्भावः प्रतिभासमात्रम् अन्त्यकाल इव भाविकर्मफलस्य। यदि तु साक्षादाविर्भावः स्यात्, तर्हि गतिवैयर्थ्यं स्यात्। तस्माद् ब्रह्मैश्वर्याविर्भावो ब्रह्मलोक एव ‘‘नान्यः पन्था’’ इत्यादि बहुश्रुतिभिश्च निर्गुणप्रकरणाद्गतेरुत्कर्ष इति दिक्। प्रत्यगित्यात्मेति च शब्दयोरपुनरुक्तमर्थमाह - प्रति प्रतीति। प्रतिभावमधिष्ठानत्वेन गतस्य ब्रह्मणो गन्तॄणामात्मत्वादिति भाष्यार्थः। ननु लोकश्रुतिर्लोकनं प्रकाशः स एव लोक इति ब्रह्मणि यौगिकी, कथं जौणत्वमत आह - यौगिक्यपीति। योगरूपो गुणः प्रकाशः, ब्रह्मैकरसता तदपेक्षयेत्यर्थः। अविशुद्धा अपीति। गुणत्रयमया अपीत्यर्थः। भाष्ये विकल्पितौ विकारावयवपक्षावन्यानन्यत्वाश्रयौ भेदाभेदाश्रयावित्यर्थः। अन्यो वा ततः स्यादिति भाष्येण चात्यन्तमन्यत्वं विकल्पितमित्याह - अन्यो वेति। विकारपक्षे ऽप्येतत्तुल्यमिति भाष्यं व्याचष्टे - मृदात्मतयेति। मृदात्मत्वे हेतुमाह - तदभाव इति। ननु विकारिणोऽवयविनश्च स्थिरत्वेऽपि ताभ्यां भिन्नभिन्नौ विकारवयवौ, तत्र भिन्नत्वांशेनास्थिरत्वात्तयोर्गमनमित्याशङ्क्याह - अन्यानन्यत्वे अपीति। अथान्य एव जीवो ब्रह्मण इत्येतदन्तमाशङ्काभाष्यं, सोऽणुरित्यादि तु विकल्पप्रमिति ज्ञापनार्थमाह - तथा चेति। भेदाभेदेऽप्येकत्वं न मुख्यमेव, किंतु भेदसत्त्वमात्रमतो भाष्यानुपपत्तिरित्याशङ्क्याह - भेदाभेदयोरिति। बुद्धिव्यपदेशभेदादित् भेदप्रमाणोपन्यासः। प्रमिते च भेदे विरोधादभेदान्पपत्तौ विकारस्यावयवस्य वा जीवस्य तत्त्वमसीति ब्रह्मसामानाध्करण्यं गौणं स्यादित्याह - अयुतसिद्धतयेति। परिणामेत्। विकारः परिणामः। क्षेतुं नाश। नित्यनैमित्तिकानां नित्येहिता दुरितनिवृत्तिः प्रत्यवायानुत्पत्तिर्वा फलं युज्यते, फलान्तरवत्त्वे काम्यत्वप्रसङ्गादित्यप्रेत्याह - अभ्युच्चयमात्रमाहेति। क्रियाभोगशत्तयोः सत्योरपि तत्प्रतिबन्धात्कार्यानुदयः संभवति; तैलकलुषितशालिबीजादङ्कुरानुदयनियमवत्, अतो यथाश्रुतं भाष्यमनुपपन्नमित्याशङ्क्य व्याचष्टे - कर्तृत्वभोक्तृत्वे इति। ताभ्यां शक्तिनिर्देशः समाक्षिप्तक्रियाभोगे इति कार्यकथनं, ततश्च कार्यशत्तयोरेकप्रहारेणैव दूषणमुच्यते सशक्तिके कर्तृत्वभोक्तृत्वे स्वभावावस्वभावौ वाऽऽत्मनः। न चरमः; तथा सति हि तयोरात्मनि समवायो वाच्यः; स च द्वितीये दूषितः। न प्रथम इत्याह - ततो न शक्याविति। अवरोपयितुम् उत्तारयितुं निवर्तयितुमित्यर्थः। स्वरूपाभावे आत्मन एव नाशप्रसङ्गादित्यर्थः। क्रियाभोगयोरात्मस्वरूपत्वे दूषणमुक्त्वाऽन्यत्वमभ्युपेत्यापि दोषमाह - न च भोगोऽपीति। क्रियाया अप्युपलक्षणम्। क्रियाभोगयोः सत्त्वं स्वभावश्चेदसत्त्वं न स्यात्, कालभेदेन सदसत्त्वव्यवस्था चारम्भणाधिकरणे वभञ्जे। धर्मश्चेत्संबन्धो दुर्निरूपः। यथोक्तमेवेति। विकल्पमकृत्वेत्यर्थः। भविष्यति कदाचिदेषां समुदाचार आविर्भावो नित्यत्वादात्मनस्तद्गतशक्तेः कदचिदुद्भवः संभवति, तैललिप्तस्य तु शालिबीजस्याल्पकालस्थायित्वाच्छक्तावनुद्भूतायामेव नाश इत्यङ्कुराद्यनुदय इत्यर्थः। निरस्तमपीति प्राचीनेषु बहुष्वधिकरणेष्वित्यर्थः। एष ब्रह्मलोकः । हे सम्नाडिति याज्ञवल्क्यस्य जनकं प्रति संबोधनम्। न तत्र च ब्रह्मैव लोक इति परं ब्रह्म विवक्षितम्। न च कार्ये इति सूत्रं सभादिनिर्देशात्कार्यविषया प्राप्तिरिति शङ्काया उत्तरम्। भाष्यगतः अपिचनिर्देशः समुच्चयार्थः। एतच्छङ्कानिराकरणोपपत्तिसाहित्यं प्राचीनोपपत्तीनामाह - यशःप्रकाश आत्मा ब्राह्मणानामात्मा भवामीत्युपासकस्य स्वानुभवोक्तिः। ब्राह्मणानामित्युपलक्षणं सर्वेषामात्मा भवामीत्यर्थः। तस्य ब्रह्मणः प्रतिमा सदृशं वस्त्वन्तरं नास्ति यस्य यश इति महन्नामाभिधानम्। तत्तत्र ब्रह्मलोके परैरपराजिता पूः पुरमस्ति प्रभुणा हिरण्यगर्भेण विमितं निर्मितं वेश्म विद्यते। एतं ब्रह्मविदमन्तकाले न तपत्येव पुण्यं पापं च केन प्रकारेण, तमाह - अहमेतावन्तं कालं किं साधु नाकरवं किमिति च पापमकरवमित्येवंप्रकारेण न तपति न तापयतीत्यर्थः। शुङ्गं कार्यम्। अयनाय मोक्षगमनाय ॥७॥८॥९॥१०॥११॥१२॥१३॥१४॥

इति पञ्चमं कार्याधिकरणम्॥ (फुट् नोट् - तत्र सूत्राणि ७ - कार्य बादरिरस्य गत्युपपत्त्ः ७ विशेषितत्वाच्च ८ सामीप्यात्तु तद्व्यपदेशः ९ कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् १० स्मृतेश्च ११ परं जैमिनिर्मुख्यत्वात् १२ दर्शनात् १३ न च कार्ये प्रतिप्रत्यभिसन्दिः १४॥)

अप्रतीकालम्बनान्नयतीति बादरायण उभयथाऽदोषात्तत्क्रतुश्च ॥१५॥ गन्तव्यविशेषनिरूपणानन्तरं गन्तृविशेषनिरूपणात्सङ्गतिः। ननु ब्रह्मकतूनां ब्रह्मोपासकानामेव ब्रह्मलोकगमनमुचितं, ‘‘तं यथा यथोपासत ‘‘ इति न्यायात्, तत्र कथं प्रतीकोपासकाना ब्रह्मलोकगमनमाशङ्क्येतेत्यत आह - ब्रह्मक्रतव इति।’‘स एनान्ब्रह्म गमयती’’ति प्रकृतपञ्चाग्निविदां परामर्शादब्रह्मक्रतवोऽपि यथा पञ्चाग्निविद्यया ब्रह्ममोकं यान्ति, तथा प्रतीकोपासका अपि, ‘‘ये चामी अरण्ये श्रद्धा तप इत्युपासते’’ इति सामान्यवचनाद् ब्रह्मलोकं प्रयास्यन्तीत्यर्थः। अब्रह्मोपासकत्वं चासिद्धमित्याह - न चैते इति। ननु ‘‘यावन्नाम्नो गतं व्याप्तिस्तत्रास्य यथाकामचारो भवति वाग्वाव नाम्नो भूयसी यावद्वाचो गत ‘‘ मित्यादिप्रतीकोपास्तीनामुत्तरोत्तरमुत्कर्षवत्फलं श्रूयते, तद् ब्रह्मलोके कथमत आह - फलविशेषस्येति। प्रतीकोपासकानामनवो ब्रह्मलोकं न नयेत्कुतः? तत्राह - उत्तरोत्तरभूयस्त्वादिति। प्रतीकोपास्तिफलस्येति शेष। किमिवहीति। विशेषवचनं सामान्यवचनबाधनं किमिव हि न कुर्यात् किंतु सर्वत्र कुर्यादेवेत्यर्थः। इह तदभावादिति। विशेषवचनाभावात्, ये चामी इत्यस्य सामान्यविशेषत्वादित्यर्थः। तदिदमुक्तम् - असति विशेषवचन इति। किंतु नामादिविशेषणं ब्रह्मरूपतयेति। ब्रह्मशब्दस्येतिशब्दशिरस्कत्वेन ब्रह्मणोऽप्रधानत्वावगमादित्यर्थः। ननु भवत्वर्थान्तरविषयस्य विषयान्तरे प्रक्षेपः प्रतीकः, कथमेतावता नामादिषु ब्रह्मधीप्रक्षेपसिद्धिः? अत आह - ब्रह्माश्रयश्चेति। अत्राप्युक्त एव हेतुः - यस्मादिति। यदुक्तं ब्रह्मलोकस्य सावयवत्वात् फलविशेषोपपत्तिरिति, तत्राह - न च ब्रह्मक्रतुरिति। ब्रह्मलोकावयविनस्तत्तद्द्ब्रह्मणश्च सर्वैरूपस्यात्वाद् न फलविशेषोपपत्तिरित्यर्थः। उभयथाऽदोषादिति सूत्रावयवं योजयति - न ह्येवमिति। काश्चित्प्रतीकालम्बनान्नयति, काश्चित्तु विकारब्रह्मालम्बनान्नयतीति योऽयमुभयथाभाव उभयथात्वं तस्याभ्युपगमे सत्यनियमः सर्वासामित्यस्य न्यायस्य सामान्यवचनाश्रयस्य न हि कश्चिद्दोषः; तस्य ब्रह्मक्रतुष्वप्युपपत्तेरिति योजना॥१५॥१६॥

इति षष्ठं अप्रतीकालम्बनाधिकरणम्॥ (फुट् नोट् – तत्र सूत्रे २ - अप्रतीकालम्बनान्नयतीति बादरायण उभयथाऽदोषात् तत्क्रतुश्च १५ विशेषं च दर्शयति १६॥)

इति श्रीमदनुभवानन्दपूज्यपादशिष्यपरमहंसपरिव्राजकभगवदमलानन्दविरचिते वेदान्तकल्पतरौ चतुर्थाध्यायस्य तृतीयः पादः॥ अस्मिन् पादे आदितः अधिकरणानि ६, १८५; सूत्राणि १६, ५३३ आद्ये पादे निर्गुणविद्याफलैकदेशो बन्धनिवृत्तिर्निरूपिता, द्वितीये सगुणनिर्गुणफलप्राप्तिशेषत्वेन तद्विदोरुत्क्रान्त्यनुत्क्रान्ती चिन्तिते। तृतीये च सगुणफलसिध्द्युपयोगिनो गतिगन्तव्यगन्तृविशेषा विचारिताः, इह चतुर्थे पादे निर्गुणविद्याफलैकदेशान्तरं ब्रह्मभावाविर्भावः, सगुणविद्याफलं च सर्वेश्वरतुल्यभोगभाक्त्वमवधारयिष्यते॥

संपद्याविर्भावः स्वेनशब्दात्॥१॥ प्रागिति। अभिनिष्पद्यत इति शब्दात् प्रागसतह् पदार्थस्य निष्पत्तौ कर्तृत्वं प्रतीयते, तत्सतो नोपपद्यते इति यतस्ततो हेतोर्मुक्तेः फलत्वेन प्रसिद्धेश्चात्मातिरिक्तरूपान्तरोद्भवो मोक्षे स्यादित्यर्थः। प्रागभूतस्येत्येतद्व्याचष्टे - अभूतस्येति। अत्यन्तसतोऽनुत्पत्तौ गगनमुदाहरणम्। अत्यन्ताऽसतोऽनुत्पत्तौ गगनकुसुममुदाहरणम्। अतः प्रागसत एवोत्पत्तिरित्यर्थः। एवं लोके व्याप्तिमुक्त्वा प्रकृते योजयति - स्वरूपावस्थानं चेदिति। तस्येति। स्वरूपावस्थानस्येत्यर्थः। ननु स्वरूपं माऽभिनिष्पादि, बन्धाभावस्तु निष्पत्स्यतेऽत आह - न चास्येति। यद्युत्पद्येत बन्धाभावः, तर्हि स कार्यत्वात्कुम्भवन्न तुच्छह् स्यादित्यर्थः। फलत्वप्रसिद्धेश्च मोक्षस्यागन्तुना केनचिदुत्पत्तावित्यन्वयः। अनयोर्हेतुहेतुमद्भावमुपपादयति। अकार्यस्येति। ननु रूपान्तरनिष्पत्तौ कथं स्वेनेति शब्दोपपत्तिस्तामाह - केनचिदिति। यद्रूपान्तरं निष्पद्यते, तस्यात्मीयत्वं सिद्धं तत्स्वीयवाचिना स्वशब्देनानूद्यत इत्यर्थः। स्वशब्दस्यानुवादकत्वं निषेधन्नात्मवचनत्वमाह - संभवतीति। आत्मन्यभिनिष्पत्तिशब्दं घटयति - बन्धस्येति। निवृत्तबन्धमात्मस्वरूपम् अभिनिष्पद्यत इति उच्यते; बन्धनिवृत्तेर्जन्यत्वादित्यर्थः। यदुक्तं कार्यत्वे बन्धध्वंसस्यातुच्छत्वं स्यादिति, स इष्ट्प्रसङ्गः; ध्वंसस्यापि तुच्छत्वाऽनिश्ःटेरित्याह - न चास्येति। निवृत्तबन्धादात्मस्वरूपात्प्राक्तनरूपस्य विशेषप्रदर्शकं भाष्यं, पूर्वत्रान्धो भवतीत्याद्यवस्थात्रयकलुषितेनात्मनेत्यन्तं, तद्व्याचष्टेः - स्वप्नावस्थादर्शितेत्यादिना। बद्धो भवतीति पाठान्तरे रोदितीवेत्यादिना बन्धनप्रदर्शनम्। ननु कथं विनाशमेवेत्युच्यते? सुषुप्तौ स्वरूपचैतन्याविनाशादत आह - एवकारश्चेति। अनवधारणे अवधारणव्यतिरिक्ते इवार्थे इत्यर्थः॥१॥२॥ आत्मेति सूत्रारम्भमाक्षिपति - नन्विति। आरम्भमुपपादयन्पूर्वपक्षमाह - भवेदिति। ननूपसंपद्येति त्तवाप्रत्ययसामर्थ्यात् परित्यज्येत्येतदश्रुतमप्यध्याह्रियतां, तथा चात्मप्राप्तिसिद्धेर्व्यर्थः सूत्रारम्भोऽत आह - तदध्याहारेऽपीति। यदि हि परित्याज्यं ज्योतिस्तर्हि तत्प्राप्त्यभिधानवैयर्थ्यामर्चिरादिमार्गस्यात्मविदि वारितत्वादित्यर्थः। श्लोकगतं वाक्यादिति हेतुं व्याचष्टे - परं ज्योतिरिति हीति। आनर्थक्यप्रतिहताया ज्योतिःश्रुतेर्वाक्यमेव प्रबलमित्यर्थः। आनर्थक्यप्रतिहतिश्च ज्योतिर्दर्शना (ब्र.अ.१ पा.३ सू.४०) दित्यत्र वर्णिता। अत एव तस्यैव न्यायस्येदमनुस्मारणं। प्रकरणं च य आत्माऽपहतपाप्मेत्यादिभाष्य एवोक्तमित्यर्थः। ननु यदि ज्योतिरेव स्वेन रूपेणेति निर्दिश्यते, कथं तर्द्व्युपसंपद्येति क्त्वाप्रयोग इत्याशङ्कते - यदिति। परिहरति - तदिति। एककालयोरपि मुखविदारणस्वापयोः क्त्वाप्रत्ययवदयमप्यविवक्षितपूर्वकालभावो न तद्बलात् ज्योतिःस्वरूपशब्दयोर्भिन्नार्थत्वम्। तथा च यत्परं ज्योतिरुपसंपद्यते तत्स्वेन रूपेणाभिनिष्पद्यत’’ इति वाक्यार्थ इत्यर्थः॥३॥

इति प्रथमं संपद्याविर्भावाधिकरणम्॥ (फुट् नोट् - तत्र सूत्राणि ३ - संपद्याविर्भावः स्वेन शब्दात् १ मुक्तिः प्रतिज्ञानात् २ आत्मा प्रकरणात् ३॥ )

अविभागेन दृष्टत्वात्॥४॥ स्वरूपावस्थितस्यापि जीवस्य ब्रह्मणोऽन्यता। आशङ्क्यतेऽत्र योगानामिव तेनास्ति संगतिः॥ पुनरुक्तिमाशङ्क्य परिहरन्पूर्वपक्षमाह - यद्यपीति। तत्त्वमस्यादिवाक्यात्साधनभूतज्ञानपरात् स मुक्तः, तत्र ब्रह्मणि पर्येति परिगच्छतीत्यादिभिराधाराधेयभावव्यपदेशस्य परं ज्योतिरुपसंपद्येति च संपत्तुः संपत्तव्यभेदस्य च साध्यप्रधानभूतफलविषयतया प्राबल्यान्मुक्तौ परं ज्योतिर्ब्रह्म प्राप्यापि तस्माद्भेदेन स्वेन रूपेण मुक्तोऽवतिष्ठत इत्यर्थः। तत्राभिनिष्पन्नस्वरूपस्य स उत्तमः पुरुष इति तच्छब्दोत्तमपुरुषश्रुतिभ्यां परमात्मभावः फलं तत्त्वमस्यादिवाक्यानुगुणमवगम्यते। ‘‘स तत्र पर्येती’’त्यादिफलस्य तु निर्गुणप्रकरणगतस्यापि ‘‘मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके’’ इति ब्रह्मलोकसंबन्धादिलिङ्गात्सगुणविद्यासूत्कर्ष इति सिद्धान्तयति सूत्रकार इत्याह - समाधानार्थमिति॥४॥

इति द्वितीयमविभागेन दृष्टत्वाधिकरणम्॥(फुट् नोट् - तत्र सूत्रम् १ - अविभागेन दृष्टत्वात् ४॥)

ब्राह्मेण जैमिनिरुपन्यासादिभ्यः॥५॥ ब्रह्मात्मतां प्राप्तस्यापि जीवस्य सप्रपञ्चत्वशङ्कनात्सङ्गतिः। सौत्रहेतुं व्याचष्टे - उद्देश इत्यादिना। ज्ञातस्येति। ब्रह्मैश्वर्यस्येत्यर्थः। य आत्मेति हि वाक्ये यच्छब्दोपबन्धादन्यतो नेतिनेत्यादिवाक्यै सृष्टिवाक्यैश्च प्रतीतस्य पाप्माद्यभावस्य सत्यसङ्कल्पत्वादेश्चोद्देशः प्रतीयते, स उपन्यास इत्यर्थः। उद्देशापेक्षितश्च विधिरिह सोऽन्वेष्टव्य इत्यादिरिति बोद्धव्यम्। आदिशब्दार्थमाह - अज्ञातज्ञापनमिति। विधिमेव दर्शयति - यथेति। यच्छब्दोपबन्धाभावात् फलत्वेन च प्रतिपाद्यत्वादित्यर्थः। विधेयान्तराभावादिति। यद्यपि यः सर्वज्ञ इत्युपक्रम्य तस्मादेतन्नामरूपादि जायत इत्यस्ति विधेयान्तरं, यद्यपि चैष सर्वेश्वर इति प्रस्तुत्येषां लोकानामसंभेदायेति विधीयते; तथापि जीवोपयोगि किचिदुपासनं फलं वा न विधेयान्तरमस्तीत्यर्थः। कथं तर्ह्येवविधाद्व्यपदेशात् जीवः सर्वेश्वरत्वादिरूपो मुक्ताविति गम्येतात आह - तन्निर्वचनसामर्थ्यादिति। तेषां सर्वेश्वरत्वादीनां निर्वचनं निष्कृष्य तात्पर्यतः प्रथनं, तस्मादनन्तरवक्ष्यमाणश्लोकप्रतिपाद्योऽयमर्थः प्रतीयते, इतरथा पराग्भूतेश्वरकथनस्य प्रयोजनाभावादित्यर्थः। एवं सौत्रं हेतुं व्याख्याय सौत्री प्रतिज्ञां व्याचष्टे - भावात्मकैरित्यारभ्य जैमिनिरित्यन्तेन श्लोकेन। यो मुक्तः स भाविकैः परमार्थभूतैर्धर्मैः स्वैः स्वस्येश्वराऽभेदात्स्वकीयैः सह परमेश्वरः संपद्यत इत्यर्थः। अभावात्मान इति। अवस्तुत्वादभावात्मकानामद्वैताव्याघातकत्वम्॥५॥ अनेकाकारतेति। एकस्यात्मनोऽनेकाकारता सर्वेश्वरत्वाद्यनेकाकारात्मकता न भवति। अत्र हेतुः - एकत्वादिति। विपक्षे दण्डमाह - नैकतेति। एकस्यानेकाकारत्वं वदन्प्रष्टव्यः किमेकस्यानेकाकारतावन्मात्रत्वम्, उतानेकाकाराणामेकवस्तुत्वावन्मात्रत्वम्। आद्ये एकस्यैकता न भवेत्, एवमनेकेषामेकतावन्मात्रत्वेऽनेकतापि न भवेदिति द्रष्ट व्यम्। अथात्मन आकारैराकाराणां चात्मना सह भेदाभेदौ, तत्राह - परस्परेति। भेदे वेति। धर्म्याभिन्नानामपि इतरेतरभेदे तैरभिन्नधर्मिणोऽपि भेदप्रसङ्गादित्युक्तम् - आत्मरूपं वा भिद्येतेति। ग्रन्थेनेत्यर्थः। यद्येकत्र भेदाभेदौ विरोधान्न भवतः, तर्हि मा भूतां भेद एवास्तु धर्माणाम्। न चाद्वैतव्याघातः; अभावरूपधर्माणामवस्तुत्वेन सदद्वैताविघातकत्वमित्युक्तत्वादत आह - अभावरूपाणामिति। एतेनेति भेदाभेदनिषेधाद् भेदे च भावरूपत्वे सत्यकामत्वादीनां भवत्येवाद्वैतविघातकत्वम्। तस्मात्सत्यकामत्वादयोऽप्यौपाधिका विकल्परूपा इत्यर्थः॥६॥ अतिशौण्डीर्यमतिप्रागल्भ्यं दुर्वैदग्ध्यं धर्माणां तुच्छत्वाभ्युपगमप्रयुक्तं न मृष्यते न सहते। किमौडुलोमीयं मतं कलयऽपि न स्वीचकार बादरायणः, नेत्याह - मृष्यन्नभिहितं मतमिति। धर्माणामवस्तुत्वमित्यौडुलोमिनाऽभिहितं मतं मृष्यन् सहमान एवेति। मृष्यन्नपि हि तन्मतमिति पाठे तस्यौडुलोमेर्मतमित्यर्थः॥७॥

इति तृतीयं ब्रह्माधिकरणम्॥(फुट् नोट् - तत्र सूत्राणि ३ - ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ५ चिततन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ६ एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः ७॥)

संकल्पादेव च तच्छुतेः॥८॥ इत उपरि सगुणविद्याफलप्रपञ्चः। पूर्वत्र सप्रपञ्चनिष्प्रपञ्चत्वयोर्व्यावहारिकतात्त्विकत्वाभ्यां व्यवस्थोक्ता, इह तु संकल्पातिरिक्तसाधनभावाभावयोरेकोपाधावापाततो विरोधाल्लोकसिद्धपदपदार्थापेक्षायाः श्रुतेर्लौकिकादनुमानाद्बाध इति पूर्वपक्षयति - यत्न इति। विमताः प्रयत्नादिसापेक्षसंकल्पजन्याः, भोगसाधनत्वात्संमतवदित्यर्थः। वस्तुशब्देन भोगसाधनत्व विवक्षितम्। ननु मुक्तसंकल्पस्य लौकिकसकल्पवत्सापेक्षत्वानुमानं संकल्पादेवेत्यवधारणबाधितमत आह - सोऽत्रेति। अत्र सगुणविदि पित्रादिविषयप्रयत्नस्य लाघवाद् लघौ तस्मिन् असत्त्वमिवकृत्व संकल्पोऽवधारितः, न तु प्रयत्नाभाव इत्यर्थः। समीहते चेष्टते। उक्तानुमानस्य मनसि संकल्पमात्राभिव्यक्तकामिन्यां व्यभिचारमाशङ्क्याह - स्यादेतदित्यादिना। सत्ताप्रयुक्तभोगसाधनत्वादिति हेतुर्विशेषणीय इत्यर्थः। दन्तक्षतमणिमालादीनीति। मणिमाला कण्ठे कृतः क्षतविशेषः। ननु श्रुत्यनुमानयोर्विरोधे किमिति श्रुत्यैवानुमानस्य बाधनं, न पुनर्विपरीतमत आह - प्रमाणान्तरेणेत्यादिना। पदपदार्थावगममात्रे श्रुतेरपेक्षा, न वाक्यार्थबोधने इत्यर्थः। विद्यासृष्टत्वमुपाधिमप्यनुमानस्य दर्शयति - तस्मादिति। अगस्त्यो हि समुद्रं संकल्पमात्रेण पपौ, कस्यचिदृषेः शापात्प्राणिनिवासर्हमपि दण्डकारण्यं निवासयामास, यस्त्वन्यो योगप्रभावदृते समुद्रमगस्त्यवत् पिबति, स दण्डकारण्यमपि सृजति वासयति, न तूभयं शक्ष्यति कर्तुमेष इत्यर्थः। तदयं प्रयोगः - विमतः प्रयत्नाद्यनपेक्षसंकल्पजन्यः, योगसामर्थ्यसृष्टत्वाद् अगस्त्यकृतसमुद्रपानवदिति॥८॥९॥

इति चतुर्थं संकल्पाधिकरणम्॥(फुट् नोट् - तत्र सूत्रे २ - संकल्पादेव च तच्छ्रुतेः ८ अत एव चानन्याधिपतिः ९॥)

अभावं बादरिराह ह्येवम्॥१०॥ पूर्वत्र संकल्पादेवेत्यवधारणात्साधनान्तरानपेक्षं पित्रादिसमुत्थानमित्युक्तम्, एवमिहापि मनसेति विशेषणस्यान्ययोगव्यवच्छेदकत्वेनावधारणार्थत्वाद्विदुषो देहाद्यभाव इति पूर्वपक्षयति - अन्ययोगेति। ननु ‘‘स एकधा भवति त्रिधा भवती’’त्याद्यनेकधाभावाम्नानाच्छरीरादिकं किं न स्यादत आह - अनेकधाभावश्चेति। ऋद्धिप्रभावभुवः योगप्रभावजातात् मनोभेदादनेकधाभावोपपत्तेर्नानेकशरीरप्राप्तिरित्यर्थः॥१०॥ ननु मनोभेदाभ्युपगमे मनसेत्येकवचनबाधः स्यात्, तथा च लब्धप्रसरे बाधे मनःशब्दोऽप्युपलक्षणार्थत्वेन नीयतामत आह - स्तुतिमात्रं वा कथंचिदिति। अत्र हेतुमाह - भूमविद्यायामिति। निर्गुणायां भूमविद्यायाम् अयममेकधाभावः पठ्यते, न तु सगुणविद्यायाम्, तत्र च न संभवतीत्यर्थः। असता तर्हि तेन कथं भूमविद्या स्तूयेत? तत्राह - असतापीति। वपोत्खननादिनाऽपि स्तुतिदर्शनादित्यर्थः॥११॥ मनोभेदमात्रादनेकधाभावं निषेधति - शरीरेन्द्रियेति। परैः संवादेन भोगार्थो ह्यनेकधाभावः, न च मनः परैर्दृश्यत इति न पुष्कलभोग इत्यर्थः। यदुक्तमविद्यमानेनानेकधाभावेन भूमविद्यास्तुतिरिति, तत्राह - न चेति।भूमविद्योपक्रमे ‘‘प्राणो वा आशाया भूया’’निति सूत्रात्मविद्या विद्यते, तत्फलमनेकधाभावो भूमविद्यायामपि प्रशंसार्थमुच्यत इत्यर्थः। संभवेऽनर्थकं स्तुतिमात्रं न युक्तमित्यर्थः। चैत्रो धनुर्धर इत्युक्ते स्वङ्गाद्यन्ययोगो न वार्यते, एवमत्रापि । यस्य हि प्राप्तिः पाक्षिकी विशेष्ये तद्विशेषणासंबन्धव्यवच्छेदकः स्वस्य विशेष्यान्वयमात्रं गमयेद्यथा धनुर्धरत्वं, न हि चैत्रो धनुर्दधान एव वर्तते, प्रकृते तु ‘‘मनसैतान् कामान् पश्यन् रमत’’ इत्यत्र कामभोगेषु नित्यप्राप्तत्वान्मनसस्तदनुवादेन परिसंख्याविधिष्विवान्ययोगनिवृत्त्यर्थमाह - न चायोगेति। दृष्टान्तं विभजते - द्वादशाहस्येति श्लोकेन। आसनोपयिभ्यां चोदने सति द्वादशाहस्य सत्रत्वं गम्यते, आसनोपयिचोदनयोरन्यतरत्वं सत्रलक्षणम्; तस्यैव द्वादशाहस्य यजेतेति चोदने सति अहीनत्वं च गम्यत इत्यर्थः। उपायिचोदनेति सप्तदशावराश्चतुर्विशतिपरमाः सत्रमासीरन्निति द्वादशाहप्रकरणपठितमासिचोदनं च द्रष्टव्यम्। बहुकर्तृकस्येति सत्रलक्षणान्तराभिधानम्, नियतकर्तृपरिमाणत्वेनेत्येककर्तृकत्वमहीनलक्षणमुक्तम्। इदं चाहीनलक्षणद्वयम् अहर्गणत्वे सतीति विशेषणीयम्। इतरथा एकाहे ज्योतिष्टोमादावेककर्तृके यजतिचोदनाचोदिते चातिव्याप्तिः स्यादिति। सशरीरत्वमशरीरत्वच्चेत्युभयविधत्वं विरुद्धमित्याशङ्क्य कालभेदेन व्यवस्थापनार्थ सूत्रद्वयं भाव इत्यादि, तद्व्याचष्टे - संप्रतीति। इदानीं शरीराभावकाल इत्यर्थः। का सा उपपत्तिः; तां श्रुतिमाह - मनसैतानितीति। शरीरादौ सति यादृशो भोगस्तादृशश्चेन्मनोमात्रेऽस्य स्यात्, तर्हि शरीराद्युपादानवैयर्थ्यम्। एवं चेत्तर्हि शरीरे सति कीदृशो भोगस्तत्राह - सशरीरस्य त्विति। पुष्कलो जागरवत् (फुट् नोट् - ‘जाग्रद्वत्’ इति घ पाठः) स्थूल इत्यर्थः। इहापीति। देहाद्युपादानार्थवत्त्वमुपपत्तिः॥१२॥ १३॥१४॥१५॥

इति पञ्चममभावाधिकरणम्॥(फुट् नोट् – तत्र सूत्राणि ५ - अभावं बादरिराह ह्येवम् १० भावं जैमिनिर्विकल्पामननात् ११ द्वादशाहवदुभयं बादरायणोऽतः १२ तन्वभावो सन्ध्यवदुपपत्तेः १३ भावे जाग्रद्वत् १४॥)

प्रदीपवदावेशस्तथा हि दर्शयति॥१५॥ सर्गः सङ्कल्पमात्रेण तनूनां निष्प्रयोजनः। पुंसां निरात्मिकास्वासु भोगस्यानवकल्पनात्॥ इत्याक्षेपिका सङ्गतिः। ननु ब्रह्माभिन्नस्य जीवस्य सर्वशरीरेषु सन्निधानात् कथं साङ्कल्पिकशरीराणां निरात्मकत्वेन पूर्वपक्षोदयस्तत्राह - वस्तुत इति। ननु यथा स्वभावतो योगप्रभावान्नानादेशवर्तिनि शरीराणि योगी सृजति, तथाऽन्यान्यधितिष्ठतु, तत्राह - स्वभावनिर्मितान्यपीति। परिच्छिन्नान्तःकरणोपहितजीवादृष्टसामर्थ्याद्देहानामुत्पत्तिर्भवति, परिच्छिन्नस्य तु देशान्तरे व्यञ्जकान्तःकरणाभावादभिव्यत्तयनुपपत्तेरधिष्ठातृत्वमयुक्तमित्यर्थः। ननु शरीरान्तरेष्वसन्निहितोऽपि जीवस्तत्र तत्रात्मान्तरं सृजतु, शरीरवदत आह - न वा आत्मान्तरमपीति। स्रष्टुर्महतीत्यनुषङ्गः। सृज्यमानमात्मान्तरं स्रष्टुरन्यत्, तत्स्वरूपं वा, नाद्य इत्याह - सृज्यमानस्येति। नापि द्वितीय इत्याह - आत्मत्वे वेति। कर्तृकर्मभावाभावात् स्रष्टृस्रष्टव्यत्वाभावादित्यर्थः। अस्य कर्मकर्तृभावस्य। भेदाश्रयत्वात् भेदस्याश्रय एवाश्रयो यस्येति भेदाश्रयः, तत्त्वादिति लुप्तमध्यमपदोऽयं बहुव्रीहिः। नन्वात्मसृष्टावुक्तदोषपरिहारायान्तःकरणानि स्रष्टव्यानि तेषु चायमेव जीवोऽभिव्यक्तः सन्नधिष्ठाता भवतु, तत्राह - न चान्तःकरणान्तरमिति। औत्पत्तिकेन अनादिसंबन्धवतेत्यर्थः। अवरुद्धोऽवच्छेदितः । ननु व्यवहितदेशान्यपि दारुयन्त्राणि यथा मायाव्यधितिष्ठति, एवं जीवोऽपि देहान्तराणि, इत्याशङ्क्य तथा सति तेषु भोगासिद्धेर्भावो जाग्रद्वदित्युक्तिविरोध इत्यभिप्रेत्याह - तस्माद्यथेति। दारुयन्त्रसमत्वं योगिसृष्टशरीरेषु व्यावर्तयति - शरीरत्वमिति। यदवच्छिन्न आत्मनि भोगः, तदिन्द्रियग्राह्यमन्त्यावयवि भोगायतनमेवंविधस्य भोगाधिष्ठानतां विना शरीरत्वं न स्यात्। तथाविधे एव शरीरत्वप्रसिद्धेरित्यर्थः। तर्हि शरीरत्वमेव योगिनिर्मितेषु कुतस्तत्राह - स त्रिधेति। ‘‘स एकधा भवति त्रिधा भवती’’त्यादिकमात्मनो बहुभवनं शरीरभेदोपाधिकम्; अन्यादृशस्य तस्यासंभवादित्यर्थः। नन्वेकान्तःकरणमात्रावच्छिन्नस्यात्मनो नानादेशवत्सु देहेषु अधिष्ठातृत्वानुपपत्तिरुक्ता, तत्राह - युक्तं चेति। सगुणचिदात्मनः विद्यासामर्थ्याद्व्याप्तिरपि संभवतीत्यर्थः। ‘‘स त्रिधे’’ति शरीरत्वमित्येतद्व्याचष्टे - स त्रिधा भवतीति। अदेहरूपे भूतभेदे श्रुतिर्नावकल्पत इत्यन्वयः। शरीरत्वं न जात्वित्येतद्व्याचष्टे - भोगाधिष्ठानत्वं चेति। शरीरत्वेन यत्प्रमितं भोगाधिष्ठानत्वं तदभोगाधिष्ठानत्वाभ्युपगमे यन्त्रेष्विव न युज्यत इत्यर्थः। ननु शरीरत्वान्न भोगाधिष्ठानत्वं सिध्यति अधिष्ठितत्वमात्रेण शरीरत्वोपपत्तेरित्यत आह - न वा चेतनाधिष्ठितानीति। अनेनात्मनाऽधिष्ठितानि अधिष्ठितमात्राणि न देहपक्षे वर्तन्ते दारुयन्त्रेष्वदर्शनादित्यर्थः। अनधिष्ठितानीति पाठः सुगमः। युक्तं च तद्विभाविति श्लोकभागं व्याकरोति - न च सर्वगतस्येति। नैजादन्तःकरणाद् बहिरपि योगप्रभावाद्व्याप्तिसंभवादन्तःकरणान्तरेषु सृष्टेष्वस्यात्मनोऽभिव्यक्तिः सभवेत्तद्वशाच्च शरीरान्तरेष्वपि भोजसंभव इत्यर्थः। एकपदे एकपदनिक्षेपकाले। युगपदित्यर्थः। एकस्मात्प्रदीपादुत्पन्नानामपि प्रदीपानां प्रतिपत्तिभेदात् विदुषश्च सर्वशरीरेष्वैक्यान्निदर्शनानुपपत्तिमाशङ्क्याह - प्रदीपवदिति त्विति। यस्माद्दीपात्प्रवर्तिता इतराः प्रदीपव्यक्तयः, तस्यैक्यं सादृश्यादुपचर्यते, न वर्तिवर्तिनीना प्रदीपव्यक्तीनामैक्यम् इत्यनुषङ्गः। तत्र हेतुः - भेदादिति। भेदप्रतीतेरित्यर्थः। एकमनोऽनुवर्तित्वं शरीरान्तराणामयुक्तम्; स्वकीयमनोऽनुवर्तित्वादतो व्याचष्टे - एकाभिप्रायेति॥१५॥ यो मुक्तः स ब्रह्म संपन्न इत्याद्युच्यते, तस्य न शरीरित्वसंभवः; श्रुतिविरोधादित्येवंप्रकारेणाक्तमर्थमाक्षिपतीत्यर्थः। सलिलशब्दस्य नपुंसकत्वात्पुल्लिङ्गत्वानुपपत्तिमाशङ्क्य व्याचष्टे - सलिलमिवेत्यादिना। उपमानवाचिनः शब्दात् आचारार्थे गम्यमाने सर्वप्रातिपदिकेभ्य इत्येके इति वक्तव्येन क्वपि कृते नन्दिग्रहिपचादिभ्यो ल्युणिन्यच इति सूत्रेणाच्प्रत्यये च कृते सलिल इति रूपम्। सलिलमिवाचरति तत्तुल्यो वर्तत इत्यर्थः। सगुणविद्याफलावस्थायां मुक्तित्वाभिधानं मुत्तयवस्थाप्रत्यासत्तिकृतमित्यर्थः॥१६॥

इति षष्ठं प्रदीपाधिकरणम्॥(फुट् नोट् - तत्र सूत्रे २ - प्रदीपवदावेशस्तथा हि दर्शयति १५ स्वाप्ययसंपत्त्योरन्यतरापेक्षमाविष्कृतं हि १६ ॥ )

जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च॥१७॥ मनःशरीरसर्गादावैश्वर्यं यदुपासितुः। जगत्सर्गे तदुत्सृष्टमिह मानादपोद्यते॥ इति संगतिमभिसंदधानः पूर्वपक्षमाह - स्वाराज्येति। नन्वीश्वरदत्तसिद्धेरुपासकस्य कथं स्वकार्ये निरङ्कुशत्वमाशङ्क्यतेऽत आह - ईश्वराधीनेति। सिद्ध्यत्पत्तिरस्येश्वराधीना सिद्धिकार्ये त्वनपेक्षेत्यर्थः। अत्र जगज्जन्मादावित्यर्थः। अस्मै उपासकाय। बलिं पूजाम्। स्वभाव इति। स्वकार्यजनकत्वं स्वभावः। मृत्पिण्डेत्यादि भाट्टं वार्तिकम्। ननूदकाहरणादि घटादेः कारणानपेक्षं भवतु, ऎश्वर्य तूपजीव्यादुपजीवकस्य न्यूनमिति विशेषव्याप्तिमाशङ्क्य व्यभिचारयति - न च विदुषामित्यादिना। ननु विद्या उपजीव्यसमा उपजीवकस्य भवतु, न तु नियन्तृकर्तृत्वाद्यैश्वर्यमित्याशङ्क्याह - दुष्टसामन्ताश्चेति। समप्राधान्यं हि विशेषानिर्णये भवति, अस्ति तत्रैश्वरस्य साधकेभ्यो विशेषनिर्णयहेतुरित्याह - नित्यत्वादिति। विदुषां स्वकार्ये परमेश्वराधीनता, कुतः? परमेश्वरस्य जगत्कर्तृत्वाद्यैश्वरस्य नित्यत्वात्, अत एवानपेक्षत्वात्तत्सापेक्षाणा तु जीवानां जगत्स्रष्टृत्वादेरीश्वरप्राप्त्यन्यथानुपपत्त्या कल्प्यत्वात् कल्प्याच्च क्लृप्तस्य बलीयस्त्वादित्यर्थः। ईश्वरस्यैव चा’’त्मन आकाशः सभूत’’ इत्यादौ जगत्स्रष्टृत्वश्रुतेः’’स्तत्तेजोऽसृजते’’त्यादौ च जगत्सर्गे ‘‘सदेव सोम्येदमग्र’’ इत्यादिना तस्यैव प्रक्रमादीश्वराधीनत्वाभ्युपगमे एवैकमत्यलाभाच्चेत्यर्थः। नित्यत्वादेत्येतद्व्याचष्टे - जगत्सर्गलक्षणं हीति। अनपेक्षत्वादित्येतद्व्याकरोति - तस्यैवेति। श्रुतेरित्येतद्विभजते - न च जगत्स्रष्टृत्वमिति। तत्प्रक्रमादित्यस्य विवरणं - तमेव प्रकृत्येति। ऎकमत्याच्चेत्यस्य व्याख्या - अपि चेत्यादि। सिसृक्षासंजिहीर्षयोः सत्योरपि यदि सृष्टिसमये सहारो न स्यात्, तर्हि न वा सृष्टिसंहारौ द्वावपि स्याताम्; उभयोः स्रष्टृसंहर्त्रोरीश्वरत्वाविघातादित्यर्थः। स्वपक्षे जगर्सर्गोपपत्तिमाह - एकस्य त्वित्यादिना। गृह्यमाणविशेषतयाऽसमत्वादिति। असमत्वादिति छेदः॥१८॥ उक्तान्न्यायादिति। नित्यत्वादित्यादेरित्यर्थः।।१८॥ एतावान् सहस्रशीर्षेत्यादिरस्य महिमा विभूतिर्न तु स्वरूपमित्यर्थः॥१९॥ विकारावर्तिनि दर्शयतश्चेति सूत्रद्वयस्याभिप्रायमाह - एतदुक्तमिति। सगुणे ब्रह्मणि स्थितानामपि गुणानां सत्यकामत्वादीनां निरवग्रहत्वं सर्वगोचरत्वमुपासकैर्न प्राप्यत इत्यर्थे दृष्टान्त उक्तः। यथा सगुणे ब्रह्मणि स्थितमपि विकारावर्तित्वाद् न प्राप्यत इति, तत् प्रपञ्चयति - तत्त्वोपासनास्विति। पुरुषशब्देन पूर्णं निर्गुणं तत्त्वमुच्यते, तत्त्वोपासनासु हि तत्त्वमसीत्यादिषूपासकस्य पुरुषक्रतुत्वं निर्गुणचिन्तकत्वमित्यर्थः। ननु सगुणोपास्तिषु तर्हि किमित्युपासकस्य गुणगतं निरङ्कुशत्वमुपास्यं न भवति? तत्राह - उपासकस्य तदक्रतुत्वं चेति। न हि निरवग्रहसत्यकामत्वादिगुणकमीश्वरमुपासीतेति श्रुतिरस्ति, सा हि सत्यकामत्वादिगुणमुपासीतेत्यवंरूपेत्यर्थः। यदि तु विध्यभिप्रायमुपेक्ष्याप्युपासीत, तत्राह - स्वातन्त्र्येति॥२०॥२१॥ द्विधा कार्यकारणरूपा। तं ब्रह्मलोकगतमुपासकम् हिरण्यगर्भ आह आपो वै खल्वमृतमय्यो मया मीयन्ते दृश्यन्ते मुज्यन्त इत्यर्थः। तवाप्यसौ स्मृतरूपोदकलक्षणो लोको भोग्य इत्यर्थः। ।२२॥ इति सप्तमं जगद्व्यापाराधिकरणम्॥(फुट् नोट् - तत्र सूत्राणि ६ - जगद्व्यापारवर्ज प्रकरणादसन्निहितत्वाच्च १७ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः १८ विकारावर्ति च तथा हि स्थितिमाह १९ दर्शयतश्चैवं प्रत्यक्षानुमाने २० भोगमात्रसाम्यलिङ्गाच्च २१ अनावृत्तिः शब्दादनावृत्तिः शब्दात् २२॥) श्रोतॄणामुत्साहजननाय परमपुरुषार्थप्राप्त्युपायतां गलितकलङ्कतां च स्वकृतेरादर्शयन् सकलशास्त्रार्थ संकलयति - भङ्क्त्वेति। येन ग्रन्थसंदर्भेण वाद्यसुरेन्द्रसमूहं युक्तिनिशितखङ्गधाराभिर्भङ्क्त्वा नयनथा श्रुतिलिङ्गादिन्यायरूपमन्था तेन, विलोलितादाम्नायदुग्धपयोनिधेरुद्गतमखिलाविद्योपधानातिगं ब्रह्मामृतं श्रोतृभिः प्राप्यते। सोऽयं परिभाव्यतामित्यन्वयः। अपि च व्याख्यानग्रन्थकर्तुः, व्याख्येयग्रन्थकारस्य च गौरवादपि तात्पर्येण प्रवर्तितव्यमित्याह - सोऽयमिति। शाङ्करं भाष्यं व्याख्येयं जातो विषयो यस्य सोऽयं वाचस्पतेर्मम ग्रन्थसन्दर्भो हे सुमतयो युष्माभिः श्रवणव्याख्यानादिभिः सादरं परिभाव्यताम्। मा चैवं मन्यध्वं एतावप्यस्मदादितुल्यौ विद्वांसौ किमेतत्कृतिभ्यां करिष्याम इति। यतः स्वार्थेषु को मत्सरः। विशुद्धसंप्रदायविमलधियौ न तादृश्यौ युष्माकं यादृश्यावावयोरित्यर्थः। अत्र च भङ्क्त्वेत्यादिरविरोधाध्यायस्य संक्षेपः, आम्नायपयोनिधेर्नयमथेति समन्वयाध्यायस्य, अविद्योपधानातिगमित्यविद्यावृत्तिवर्णनेन तद्धेतुविद्यास्तवनात् तृतीयाध्यायस्य, अविद्यानिवृत्त्या चतुर्थस्य ब्रह्मामृतमिति चतुर्थाध्यायस्यैवार्थसंक्षेप इति॥ ॥१॥ न केवलं ग्रन्थव्याख्यामात्रमत्र कृतम्, अपि तु तत्र तत्र बौद्दादिविरुद्धराद्धान्तभङ्गं स्वातन्त्र्येण नयमरीचिभिः कुर्वता जगतामबोधो ऽपनिन्ये, ब्रह्मबोधश्च स्थिरीचके इत्याह - अज्ञानेति। नीतिरेव नौस्तम्याः कर्णधारो नेता। अपूरि पुरितः॥२॥ यावन्तस्ते कृता ग्रन्थास्तन्निर्माणजं पुण्यं फलमीश्वरे समर्पयन् स्वस्य साक्षात्कृतब्रह्मतया फलेऽप्यसङ्गं गमयति - यन्न्यायेति। न्यायकणिका विधिविवेकटीका। तत्त्वसमीक्षा ब्रह्मसिद्धिव्याख्या। तत्त्वबिन्दुर्भाट्टमताश्रयं स्वकृतं प्रकरणम्। न्यायस्य निबन्धो न्यायवार्तिकतात्पर्यटीका। तत्त्वकौमुदी सांख्यनिबन्धः। योगनिबन्धनं पातञ्जलभाष्यटीका तत्त्वशारदी। वेदान्तानां सर्वोपनिषदां निबन्धनमियमेव भामती। एतैर्निबन्धनैः यन्महापुण्यमहं समचैषं संचितवानस्मि तस्य फलं पुष्पकं यत् तत् परमेश्वरे मया समर्पितम्। अथ समर्पणसमनन्तरमनेनोपहारेण परमेश्वरः प्रीयतामित्यर्थः।।३॥४॥ कार्तस्वरं सुवर्ण तस्यासारो ऽनवरतवर्षणं तेन सुपूरितोऽर्थः काङ्क्षिता यस्य सार्थस्य जनसमूहस्य स तथेत्येको बहुव्रीहिः। तथाविधः सार्यो यस्य प्रकृतत्वेन वर्तते स नृगस्तथेत्यपरः। नृगः इति राज्ञ आख्या॥५॥६॥ स्वज्योतिःसुखसदभेदमात्मभूतं यन्मायाविरचितविश्वदृश्यनीडम्। तद् ब्रह्म प्रणतभवान्धकारभानुं वन्देऽहं हरिहरविग्रहं दधानम्॥१॥ अमृतममृतैरप्यायासादतीव सुदुर्लभं प्रवरगुणवच्छिप्यैर्यत्र स्थितं सुखमाप्यत। अजनि कमला यस्माद्विद्यावपुर्निखिलार्तिहा गुरुमनुभवानन्दं तं नौम्यपारकृपाम्बुधिम्॥२॥ आकल्पं कल्पवृक्षादमुत उदितसन्न्यायपुष्पैः प्रफुल्लैः सत्पक्षारूढविद्वद्भ्रमरमुखरितैर्बोधसद्भूरिगन्धैः। श्रोतृश्रेणीविदोषश्रवणपुटगतैर्हृत्सरोजाधिवासः श्रीकान्तो ऽभ्यर्च्यतां स प्रकटयतु तनुं सच्चिदानन्दरूपम्॥३॥ क्व मामकं क्लेशवशानुगामि चेतः क्व वाचस्पतिसूक्तयो ऽमूः। क्व शङ्कराचार्यवचः क्व चेदं वैयासिकं सूत्रमगाधभावम्॥४॥ गुरुक्षमाभर्तृविनिर्गतानां सरस्वतीनां श्रुतिसिन्धुसङ्गे। विगाह्यसञ्चेतुमनन्तपुण्यं परं मया ऽकारि निबन्ध एषः॥५॥ शास्त्राम्बुधेः पारगता द्विजेन्द्रा यद्दत्तचामीकरवारिराशेः। ज्ञातुं न पारं प्रभवन्ति तस्मिन् कृष्णक्षितीशे भुवनैकवीरे॥६॥ भ्रात्रा महादेवनृपेण साकं पाति क्षितिं धर्मसूनौ। कृतो मयाऽयं प्रवरः प्रबधः प्रगल्भवाचस्पतिभावभेदी॥७॥

इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमदनुभवानन्दपूज्यपादशिष्य भगवदमलानन्दस्य व्यासाश्रमापरनामधेयस्य कृतौ वेदान्तकल्पतरौ चतुर्थाध्यायस्य चतुर्थः पादः॥ अत्र पादे आदितः अधिकरणानि ७, १९२; सूत्राणि २२, ५५५