आनन्दज्ञानविरचिता

न्यायनिर्णयव्याख्या

पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपोऽथ समाधानं व्याख्यानं षड्विधं मतम् ॥

अध्यस्तान्ध्यमपूर्वमर्थधिषणैर्ग्राह्यं पुमर्थास्पदं
लक्ष्यं लक्षणभेदतः श्रुतिगतं निर्धूतसाध्यार्थकम् ।
आम्नायान्तविभातविश्वविभवं सर्वाविरूद्धं परं
सत्यं ज्ञानमनर्थसार्थविधुरं ब्रह्म प्रपद्ये सदोम् ॥ १ ॥

यो लोकं सकलं पुनाति निगमा यं प्राहुरेकान्ततो
व्याप्तं येन जगज्जगन्ति सततं यस्मै नमस्कुर्वते ।
यस्मादाविरभूदशेषममरा यस्य प्रसादार्थिनो
यस्मिन्पर्यवसास्यति स्फुरदिदं तस्मै नमो विष्णवे ॥ २ ॥

योऽनुग्रानुग्रतेजा जनयति सकलानालयं यं लभन्ते
सर्वे निर्वान्ति येन श्रुतिपथपथिका वौषडातन्वते च ।
यस्मै यस्मादकस्मात्परिभवचकिता यस्य संरोचयन्ते
चिन्ता यस्मिन्प्रवृत्ता भृशविशदधियः संश्रये तं गिरीशम् ॥ ३ ॥

भिन्दानमेनांसि दुरासदानि प्रत्यूहवर्गप्रभवानि तानि ।
राजानमाघातपरम्पराणामारादुपासे गिरिजाभिजातम् ॥ ४ ॥

श्रीमद्व्यासपयोनिधिर्निधिरसौ सत्सूक्तिपङ्किस्फुरन्
मुक्तानामनवद्यहृद्यविपुलप्रद्योतिविद्यामणिः ।
क्षान्तिः शान्तिधृती दयेतिसरितामेकान्तविश्रान्तिभूः
भूयान्नः सततं मुनीन्द्रमकरश्रेणीश्रयः श्रेयसे ॥ ५ ॥

यद्भाष्याम्बुजजातजातमधुरप्रेयोमधुप्रार्थना-
सार्थव्यग्रधियः समग्रमरुतः स्वर्गेऽपि निर्वेदिनः ।
यस्मिन्मुक्तिपथो मुमुक्षुमुनिभिः सम्प्रार्थितः सम्बभौ
तस्मै भाष्यकृते नमोऽस्तु भगवत्पादाभिधां बिभ्रते ॥ ६ ॥

यत्पादाम्बुजचञ्चरीकधिषणा निर्वाणमार्गाधिगा
पङ्किर्मुक्तनिसर्गदुर्गदुरिता वाचंयमानामियम् ।
यस्मिन्नित्यमिदं शमादि समभूद्बोधाङ्करो मे यतः
शुद्धानन्दमुनीश्वराय गुरवे तस्मै परस्मै नमः ॥ ७ ॥

मातर्नतोऽस्मि भवतीमथ चार्थये त्वां
चेतः सरस्वति परास्य पराञ्चमर्थम् ।
शारीरके महदनुग्रहसम्प्रसन्न-
मेकाग्रमस्तु वचसा सह सम्यगर्थे ॥ ८ ॥

श्रद्धाभक्ती पुरोधाय विधायागमभावनाम् ।
श्रीमच्छारीरके भाष्ये करिष्ये न्यायनिर्णयम् ॥ ९ ॥

नित्याध्ययनविध्युपादापितवेदान्तवचोभिरापाततः प्रतिपन्नं शास्त्रारम्भौपयिकमनुबन्धजातं न्यायतो निर्णेतुं भगवान्बादरायणः सूत्रितवान् ‘अथातो ब्रह्मजिज्ञासा ‘ इति । तत्र प्रमातृत्वादिबन्धस्याध्यासत्वं, धर्ममीमांसया ब्रह्ममीमांसाया गतार्थताभावः, विशिष्टाधिकारिसम्भवः, विषयादिसत्त्वं चेति चत्वारोऽर्थाः सूचिताः । तथाहि - सत्यत्वे बन्धस्य बद्धाबद्धयोर्जीवब्रह्मणोरैक्यानुपपत्तेः, सत्यस्य च ज्ञानादनिवृत्तेः, ज्ञानस्य चाज्ञानमात्रविरोघित्वात् , उत्तरज्ञानस्य च विरोधिगुणतया पूर्वज्ञानादिनिवर्तकत्वात् , विषयप्रयोजनसिद्धिहेतुतया बन्धस्याध्यासता सूचिता । पूर्वसिद्धत्वे वेदान्तविचारस्य विशिष्टाधिकारिणश्चाभावे तं प्रति तत्कर्तव्यतोक्तेरयोगादगतार्थत्वं विशिष्टाधिकारिसम्भवश्च ध्वनितः । त्वमर्थदृष्टबन्धस्यान्यदीयज्ञानादनिवृत्तेः, तदर्थज्ञानमपि तन्निबर्हि त्वमर्थविषयमेवेत्यर्थात्तदैक्यं विषयः सूचितः । मुमुक्षोरथशब्दद्योतितस्य ज्ञानाय विचारविधानात्तत्साध्यज्ञानान्मुक्तिः सूचिता । ब्रह्मज्ञानाय च विचारविधानाद्ब्रह्मणः शक्यप्रतिपाद्यतया वेदान्तैः सम्बन्धोऽपि दर्शितः । तदेतद्भाष्यकृद्यथाक्रमं व्युत्पादयिष्यति । अस्य चाधिकरणस्य प्राथम्यान्नाधिकरणसङ्गातिः । उत्तराधिकरणसङ्गतिस्तु तस्यैवानेनेति नास्योच्यते । विचारविध्यपेक्षितविषयाद्यर्पकश्रुतिभिरस्योत्थानादुत्थाप्योत्थापकत्वं श्रुतिसङ्गतिः । इदं च धर्मजिशासासूत्रवदुपोद्धाततया ‘चिन्तां प्रकृतसिद्ध्यर्थामुपोद्धातं प्रचक्षते ‘ इति न्यायेन शास्त्रेण सम्बध्यते । विचारारम्भोपयोगिनीनामधिकार्यादिश्रुतीनां स्वार्थे समन्वयोक्तेरस्य विशेषतः समन्वयाध्यायसङ्गतिः । स्पष्टब्रह्मलिङ्गानां विषयाद्यर्पकवाक्यानां स्वार्थे समन्वयोक्त्या विशेषतोऽस्याद्यपादेन सम्बन्धः । पूर्वपक्षे विचारानारम्भात्तदधीनज्ञानाभावादुपायान्तरसाध्या मुक्तिः । सिद्धान्ते तु तदारम्भसम्भवात्तदधीनज्ञानसिद्धेस्तेनैव मुक्तिः सिध्यतीति फलभेदः । तच्चेदमधीतिविधिवदन्तर्भूतमेव शास्त्रे तदारम्भकार्यतापरम् । तत्र वेदान्तमीमांसाशास्त्रं विषयस्तदारभ्यमनारभ्यं वेति विषयाद्यसम्भवसम्भवाभ्यां संशयः । प्रामाणिकत्वेन प्रमातृत्वादिबन्धस्य सत्यतया तत्त्वज्ञानानपोह्यत्वात् , बद्धाबद्धयोर्जीवब्रह्मणोरैक्यायोगात् , तदभावे च बन्धाध्वस्तेः बन्धाध्वस्तौ च फलाभावात् , प्राच्या च मीमांसया वेदार्थमात्रोपाधौ प्रवृत्तया गतार्थत्वात् , फलेच्छावतोऽधिकारीणोऽपि तुच्छत्वात् , तद्विशेषणानां चदुर्वचत्वात् , ब्रह्मणः प्रसिद्धत्वे विषयप्रयोजनयोरनुपपत्तेः, अप्रसिद्धत्वे सम्बन्धप्रयोजनयोरसिद्धेः, तस्य च निःसामान्यविशेषत्वात् , असम्भावितविषयादिकमनारभ्यं शास्त्रमिति पूर्वपक्षः । प्रमातृत्वादेर्व्यावहारिकमानसिद्धत्वेऽपि तात्त्विकमानासिद्धतया तथाविधमानजनितबोधबाधाविरोधादुक्तविषयादिप्रतिलम्भात् , धर्ममीमांसायाश्च वेदार्थैकदेशधर्ममात्रोपहिततया ब्रह्मास्पर्शितया तन्मीमांसया गतार्थतानवकाशात् , अध्यक्षाद्यधिगतमिथ्याभावस्य बन्धस्य ज्ञाननिवर्त्यतया तन्निवृत्तिकामस्याधिकारिणः सुलभत्वात् , विशेषणानां च विवेकादीनामतीते वर्तमाने वा जन्मनि कृतसुकृतजनितचित्तप्रसादासादितानामनुमानागमाधीनतया सुवचत्वात् , ब्रह्मणश्च ब्रह्मपदादात्मत्वाच्चा सिद्धावपि विचारं विना मानादसिद्धेः, अनन्यलभ्यतया विषयत्वात् , तदवगतेश्च फलत्वात् , अत्यन्तासिद्ध्यभावाच्च, शक्यप्रतिपाद्यतया सम्बन्धादिसिद्धेरारोपितसामान्यविशेषभावमादाय तदीयविषयत्वस्य प्रतिपाद्यत्वात् उक्तविषयादिमदिदं शास्त्रमारभ्यमिति सिद्धन्तः । तदिदं हृदि निधाय वेदान्तमीमांसाशास्त्रं व्याख्यातुकामो भगवान्भाष्यकारः शास्त्रारम्भार्धमाद्यसूत्रेणार्थतः सूचितं विषयादि वदितुं विरोधिनो बन्धस्याध्यासत्वं लक्षणसम्भावनासद्भावप्रमाणैः सिषाधयिषुरादावध्यासमाक्षिपति —

युष्मदस्मत्प्रत्ययगोचरयोः

इत्यादिना

मिथ्येति भवितुं युक्तम्

इत्यन्तेन भाष्येण ।

अर्थाच्च ‘सुतरामितरेतरभावानुपपत्तिः’ इत्यन्तेनानुपप्लुतं चिन्मात्रमात्मानमनुसन्दधानस्तत्त्वानुस्मरणं मङ्गलाचरणं विघ्नोपशमनाद्यर्थं सम्पादयति ।

चैत्रे मैत्रोऽयमिति भ्रान्तिरन्यत्रैक्यप्रमित्यपेक्षा संस्कारजन्यत्वात् , तत्प्रमितिश्चैक्यकृतेत्यात्मानात्मनोरैक्याध्यासेऽपि तत्प्रमित्यादेर्वक्तव्यतां मन्वानस्तयोरैक्याभावेऽपि त्रिविधं विरोधं हेतुमाह —

युष्मदस्मत्प्रत्ययगोचरयोरिति ।

न च ‘प्रत्ययोत्तरपदयोश्च’ इति सूत्रे प्रत्यये चोत्तरपदे च परतो युष्मदस्मदोरेकार्थवाचिनोर्मपर्यन्तस्य त्वमावादेशावित्युक्तत्वात्त्वत्पुत्रो मत्पुत्र इतिवत्त्वन्मत्प्रत्ययगोचरयोरिति स्यादिति युक्तम् । ‘त्वमावेकवचने’ इति सूत्रादेकार्थाभिधायिनोर्युष्मदस्मदोर्मपर्यन्तस्य स्थाने त्वमावादेशौ भवत इति व्याख्यानादेकवचन इत्यधिकारादत्र च युष्मदस्मदोरेकार्थवाचित्वस्याविवक्षितत्वात् । युष्मदस्मद्ग्रहणाविरोधादस्मदर्थे साक्षिणि नभोवदौपाधिकं बहुत्वम् । न चैवं यौष्माकीणमित्यादाविव बहुवचनमनुसृत्य विगृह्येत विरोधोक्त्यनुगुणतया यथा तथा विग्रहेऽपि निवारकाभावात् । युष्मदस्मत्पदयोश्चेतनाचेतनार्थत्वादात्मानात्मवैलक्षण्यार्थमिदमस्मत्प्रत्ययगोचरयोरिति वक्तव्येऽपि युष्मद्ग्रहणमत्यन्तभेदोपलक्षणार्थम् । न हि त्वङ्कारवदिदङ्कारस्याहङ्कारप्रतियोगित्वम् , एते वयमिमे वयमित्यादिप्रयोगात् । न च यूयं वयं वयमेव यूयमितिवदौपचारिकत्वम् , तत्र तथात्वाभिमानवत्प्रकृते तदभावात् । मुख्यामुख्ययोरादौ मुख्योपनिपातादस्मदर्थस्य च मुख्यत्वात्प्रथममस्मद्ग्रहणप्रसक्तावपि युष्मदर्थादनात्मनो निष्कृष्य शुद्धस्य चिद्धातोरध्यारोपापवादन्यायेन ग्रहणं द्योतयितुमादौ युष्मद्ग्रहणम् । तत्र युष्मदस्मदिति प्रत्यक्पराक्त्वेनात्मानात्मनोः स्वभावविरोधः सूच्यते । युष्मच्छब्देनाहङ्कारादिरस्मच्छब्देन तत्साक्षी गृह्यते । तयोरेव प्रत्ययपदेन स्फुरणतया तद्वत्त्वेन प्रतीतितो विरोधो द्योत्यते । तत्रानात्मा प्रतीतिव्याप्यत्वात् , आत्मा च प्रतीतित्वात्प्रत्ययस्तयोर्व्यवहारतो विरोधो गोचरशब्दार्थः । युष्मदर्थो हि कौटस्थ्यादिस्वभावात्मतिरस्कारेण सक्रियत्वादिनास्मदर्थोऽपि ब्रह्मास्मीत्यहङ्कारादिविलापेन पूर्णतया व्यवह्रियते । युष्मच्चास्मच्च युष्यदस्मदी ते एव प्रत्ययौ तावेव गोचरौ तयोस्त्रिविधविरोधभाजोरन्यत्रैक्यायोगान्न तत्प्रमितिरित्यर्थः ।

ऐक्यासंस्कारादतदध्यासेऽपि तादात्म्यसंस्कारादिदं रजतमितिवत्तदध्यासः स्यादित्याशङ्कय, तस्यापि तत्प्रमितिपूर्वकत्वात्तस्याश्च तादात्म्यापेक्षत्वादात्मानात्मनोस्तदभावान्नेति मत्वा तयोस्तादात्म्याभावे हेतुमाह —

विषयविषयिणोरिति ।

ऐक्याभावेऽपि जात्यादौ तादात्म्यादपौनरुक्त्यम् । नित्यानुभवविषयो युष्मदर्थो विषयो, त्वस्मदर्थो नित्यानुभवस्तयोर्दाह्यदाहकवन्मिथो विरुद्धयोर्जातिव्यक्तित्वादेरभावान्न तादात्म्यमित्यर्थः ।

उक्ताद्धेतोः सिद्धमभेदासम्भवं सदृष्टान्तमाह —

तमःप्रकाशवदिति ।

न खल्वनयोरभेदः । न च तयोर्भावाभावत्वेन तदभावः, तमसोऽपि गुणवत्त्वादिना भावत्वात् । तथात्मानात्मनोरपि मिथो विरुद्धयोर्नाभेदोऽस्तीत्यर्थः । विमतौ नाभिन्नतया प्रमितौ मिथो विरुद्धत्वात्तमःप्रकाशवदिति ।

विरोधफलमाह —

इतरेतरेति ।

इतरस्येतरभावो नामेतरेतरत्वमैक्यमितरस्मिन्नितरभावस्तादात्म्यं तयोरप्रतीतावुक्तन्यायप्राप्तायां तत्संस्कारासिद्धिः ।

नन्वात्मानात्मनोरितरेतरभावाभावेऽपि तद्धर्माणां चैतन्यजाड्यादीनामितरेतरत्र भावः स्यात् । दृश्यते हि पुष्पपुटिकादौ पुष्पाभावेऽपि तद्धर्मगन्धानुवृत्तिः । तथा चेतरेतरत्रेतरेतरधर्मप्रमित्या तत्संस्कारात्तदध्यासः सिध्यतीति । नेत्याह —

तद्धर्माणामपीति ।

तयोरात्मानात्मनोर्धर्माश्चैतन्यजाड्यादयः, तेषामितरेतरत्र न भावः, मिथो विरुद्धयोर्धर्मिणोर्धर्माणामितरेतरत्र भावस्यादृष्टत्वात् , तेषां धर्मितादात्म्याच्चोक्तविरोधभाक्त्वात् , धर्मिणमतिक्रम्य च तद्धर्माणामगमनात् । नहि गन्धोऽपि विना धर्मिणं पुष्पपुटिकादौ दृश्यते, सूक्ष्मेण स्वाश्रयेण सहैवोपलम्भादन्यथा गुणत्वव्याघातात् । उत्क्रान्त्यधिकरणे चैतद्वक्ष्यति । तस्मात्तद्धर्माणामपि नेतरेतरत्र सत्त्वप्रमेत्यर्थः ।

तथाप्यात्मानात्मनोरन्योन्यात्मकताध्यासस्य च किमायातमित्याशङ्क्याह —

इत्यत इति ।

इतिशब्देनाभेदप्रमित्यभावो हेतुरुक्तः । तत्फलमभेदसंस्काराभावोऽतःशब्दार्थः ।

यदात्मनो मुख्यं प्रत्यक्त्वं प्रतीतित्वमहङ्कारादिविलापनेन ब्रह्मास्मीति व्यवहार्यत्वं चोक्तं तदयुक्तम् , अहमितिप्रतीयमानत्वादहङ्कारवदित्याशङ्क्य संस्काराभावफलमध्यासाभावं वक्तुमधिष्ठानस्वरूपमाह —

अस्मत्प्रत्ययगोचर इति ।

अहंवृत्तिव्यङ्ग्यस्फुरणत्वं तद्वत्त्वं वा हेतुः । आद्ये साधनविकलो दृष्टान्तो, द्वितीये त्वसिद्धिः । अतोऽनुमानायोगादात्मनो युक्तं मुख्यं प्रत्यक्त्वादीत्यर्थः ।

यदात्मनो विषयित्वं तन्न, अनुभवामीति व्यवहृतत्वादहङ्कारवदित्याशङ्क्याह —

विषयिणीति ।

अनुभवामीति व्यवहृतत्वं तद्वाच्यत्वं, तल्लक्ष्यत्वं वा । नाद्यः, असिद्धेः । नेतरः, हेतुवैकल्यात् । अतो युक्तं विषयित्वमित्यर्थः ।

अहङ्कारस्य देहं जानामीति विषयित्वेऽपि मनुष्येऽहमित्यभेदाध्यासवदिहापि स्यादित्याशङ्क्याहङ्कारदेहयोर्जाड्यादिना तुल्यत्वादभेदाध्यासेऽपि चित्त्वेनात्मत्वेन वाऽजडेऽनवच्छिन्ने प्रतीचि तद्विपरीताध्यासो न सिध्यतीत्याह —

चिदात्मकइति ।

दीपादेर्विषयित्वेऽपि चिदात्मकत्वाभावादपुनरुक्तिः ।

अहमिति प्रथाविशेषादात्मवदहङ्कारस्यापि मुख्यप्रत्यक्त्वादियोगादयुक्तं पराक्त्वादीत्याशङ्क्याह —

युष्मदिति ।

अहङ्कारतत्साक्षिणोरहमित्येकरूपप्रथानङ्गीकारादहङ्कारादेः प्रातीतिकप्रत्यक्त्वादिभावेऽपि पराक्त्वाद्येव मुख्यमित्यर्थः ।

अहङ्कारादेर्बन्धत्वेनानर्थतया हेयत्वं सूचयति —

विषयस्येति ।

तस्मादध्यासो मिथ्येति सम्बन्धः ।

मा भूदात्मन्यनात्माध्यासः, तद्धर्माणां तु जाड्यादीनां तस्मिन्नध्यासः स्यादित्याशङ्क्याह —

तद्धर्माणां चेति ।

न हि धर्मा धर्मिणमतिक्रमन्ते । नरविषाणादिधीवदात्मनि वैकल्पिकी जाड्यादिधीरित्यर्थः ।

आत्मनो मुख्यप्रत्यक्त्वादिभाक्त्वादनात्मतद्धर्माध्यासानधिष्ठानत्वेऽपि तद्वैपरीत्यादहङ्कारादेरात्मतद्धर्माध्यासाधिष्ठानत्वं स्यादित्यशङ्क्याह —

तद्विपर्ययेणेति ।

अहङ्कारादौ जडे विषये ततो विपर्ययश्चैतन्यं तेनात्मना विषयिणश्चिदात्मनो योऽध्यासः स मिथ्येत्यन्वयः ।

नन्वनात्मन्यात्मानध्यासेऽपि तद्धर्माणामनुभवादीनां बुद्ध्यादावध्यासः स्यात् । नभसो ध्वन्यभेदानध्यासेऽपि तद्भेदानां वर्णानां ह्रस्वो दीर्घो वेति ध्वनिविशेषेऽप्यध्यासदर्शनादित्यत आह —

तद्धर्माणां चेति ।

अनुभवादीनां बुद्धिवृत्त्युपाधौ तत्तन्त्रतया भानादुपचारात्तद्धर्मत्वम् । युक्तो वर्णानां ध्वनिभेदेष्वध्यासो जाड्यादिना तुल्यात्वादत्मधर्मत्वाभिमतानामनुभवादीनां चिद्रूपात्ततो भेदाभावान्न जडे बुद्ध्यादावध्यासोऽतुल्यत्वादित्यर्थः । अध्यासो नामान्यस्मिन्नन्यरूपताधीः स मिथ्येत्यविद्यमानतोच्यते । अर्थाध्यसो ज्ञानाध्यासश्चेत्यध्यासयोर्नास्तित्वं वक्तुं द्विरध्यासवचनम् ।

आक्षेपमुपसंहरति —

इतिभवितुमिति ।

इति युक्तमिति वक्तव्ये भवितुमित्याक्षेपस्य सम्भावनैव मूलं न मानमिति दर्शयितुमुक्तम् । तदेवं मातृत्वादिबन्धस्य वस्तुतया विषयाद्यभावादनारभ्यमिदं शास्त्रमित्याक्षेप्तुर्विवक्षितम् ।

अध्यासस्य नास्तित्वमयुक्तत्वादभानाद्वेति विकल्प्याद्यमङ्गीकरोति —

तथापीति ।

द्वितीयं प्रत्याह —

अयमिति ।

मनुष्योऽहमिति प्रतीतेरध्यासस्वरूपापलापायोगात् , अस्याश्च देहातिरिक्तात्मवादे प्रमात्वाभावात् , तदनुरूपं कारणं कल्प्यमिति भावः ।

अपरोक्षमध्यासं द्वेधा विभजन्विशेष्यं निर्दिशति —

लोकव्यवहार इति ।

लोक्यते मनुष्योऽहमिति ज्ञायत इति ज्ञानोपसर्जनोऽर्थाध्यासः, लोकविषयो व्यवहार इत्यर्थोपसर्जनो ज्ञानाध्यासश्चोक्तः ।

कोऽयमध्यासो यो विषयादिसिद्धिहेतुरित्याशङ्क्य तल्लक्षणमाह —

अन्योन्यस्मिन्

इत्यादिना

धर्मधर्मिणोः

इत्यन्तेन ।

तत्रान्यस्मिन्नन्यावभास इत्युक्ते प्रतिमायां देवतादृष्टिरपि भ्रान्तिः स्यात्ततो विशिनष्टि —

अन्योन्यस्मिन्निति ।

तत्र देवतादृष्टिमात्रमारोप्यं न प्रतिमादृष्टिः ‘ब्रह्मदृष्टिरुत्कर्षात् ‘ इति न्यायात् । पटे तन्तवः स च तन्तुष्विति लोकवादिदृष्ट्या तन्तुपटयोरन्योन्याधारत्वधियोऽध्यासत्वप्राप्तावुक्तम् —

अन्योन्यात्मकतामिति ।

पटः शुक्लः शुक्लः पट इति प्रमाव्यावृत्त्यर्थमितरेतराविवेकेनेति । इत्थम्भावे तृतीया । स्वरूपविवेकतिरस्कारेणाभेदधीरध्यासो नैवं शुक्लपटादिधीरित्यर्थः ।

स एवायमयमेव स इत्यैक्यप्रमां प्रत्याह —

विविक्तियोर्धर्मधर्मिणोरिति ।

औपाधिकभेदाभासतिरस्कारेण प्रत्यभिज्ञायामैक्यं प्रमीयते विवेक्तयोर्धर्मिणोर्विवेकं तिरस्कृत्यैक्यधीभ्रान्तिरित्यर्थः ।

प्रत्यभिज्ञानेऽपि कालद्वयवैशिष्ट्यादस्ति विविक्ततेति विविक्तपदस्यातद्व्यावर्तकत्वमाशङ्क्याह —

अत्यन्तेति ।

आत्मनो बुद्ध्यादेश्च स्वच्छत्वादिना साम्यात् , अत्यन्तविवेकासिद्धिमाशङ्क्य जडत्वाजडत्वयोस्तद्धर्मयोरत्यन्तविवेकाद्धर्मिणोरपि तत्सिद्धिरित्याह —

अत्यन्तविविक्तयोर्धर्मधर्मिणोरिति ।

उक्तरूपयोर्धर्मधर्मिणोरन्योन्यस्मिन्नन्योन्यात्मकतारूप इतरेतराविवेकात्मकोऽध्यास इति समुदायार्थः । अन्योन्यधर्मांश्चेति पृथक्कथनमन्धोऽहमित्यादौ धर्माध्यासे प्राधान्यसूचनार्थम् ॥

नन्वितरेतराविवेकार्थं द्वयोः स्वरूपतिरस्कारे कथमन्योन्यस्मिन्निति लक्षणांशसिद्धिः, तत्सिद्धये द्वयोः स्वरूपोपस्थितौ कथमविवेकोपपत्तिरत आह —

सत्येति ।

सत्यमनिदं चैतन्यम् , तस्य संसृष्टरूपेणाध्यस्तत्वेऽपि स्वरूपेणानध्यस्तत्वात् । अनृतमहङ्कारादिः, स्वरूपतोऽप्यध्यस्तत्वात् । तदुभयमिथुनीकरणरूपोऽध्यास इति यावत् । असत्यसर्पस्य सत्यरज्ज्वां तन्मात्रतया निमज्जनवत् , असत्याहङ्कारादेः सत्यचिन्मात्रतया निमञ्जनादेकत्वधीः, सत्यासत्ययोरात्मानात्मनोस्तर्कतो विविच्यमानत्वात् , अन्योन्यस्मिन्निति लक्षणांशश्च सम्भवतीति भावः ॥

किं पुनरध्यासस्य कारणमित्याशङ्क्य निमित्तमात्रमुपादानं वा निमित्तविशेषो वा पृच्छ्यत इति विकल्प्याद्यौ प्रत्याह —

मिथ्येति ।

मिथ्या च तदज्ञानं च तन्निमित्तमुपादानं यस्य सोऽध्यासस्तथा । तत्र मिथ्येत्युक्ते भ्रान्तिज्ञानप्राप्तावज्ञानमित्युक्तम् । तन्मात्रग्रहे ज्ञानाभावशङ्कायां मिथ्येति । तेनानिर्वाच्यत्वेनाभावविलक्षणं ज्ञाननिवर्त्यमनाद्यज्ञानम् । तदुपादानोऽध्यास इत्यर्थः । एतदेवाज्ञानं संस्कारकालकर्मादिरूपेण परिणतमध्यासनिमित्तमिति वक्तुं निमित्तग्रहणम् ।

निमित्तविशेषप्रश्नं प्रतिवक्ति —

नैसर्गिक इति ।

प्रत्यक्चैतन्यसत्तामात्रानुबन्धी । प्रवाहरूपेणानादिरिति यावत् । न च प्रवाहरूपस्य प्रवाहिव्यतिरेकिणोऽसत्त्वात् , प्रवाहिव्यक्तीनां च सादित्वात्व, कुतो नैसर्गिकत्वमिति वाच्यम् , प्रवाहिव्यक्तीनामन्यतमव्यक्त्या विना पूर्वकालानवस्थानं कार्येष्वनादितेत्यभ्युपगमात् । यद्वा कारणरूपेणास्यानादित्वम् , कार्यात्मना नैमित्तिकत्वमित्युभयमविरुद्धम् । अध्यस्य मिथुनीकृत्येति क्त्वाप्रत्ययः, नाध्यासस्य पूर्वकालत्वमन्यत्वं च लोकव्यवहारादङ्गीकृत्य प्रयुक्तः लोकव्यवहारस्याध्यासतया क्रियान्तरत्वाभावात् । अतो वस्तुतोऽपौर्वापर्येऽपि विशेषणभेदेन कल्पितभेदं, वस्तुतत्प्रतिपत्तिक्रमेण पौर्वापर्यं च ।

तदालम्बनमनुभवं द्रढयितुमध्यासमभिनयति —

अहमिति ।

तत्राहमिति कार्याध्यासेष्वाद्योऽध्यासः, तस्याध्यासत्वं चिदचिदात्मत्वात् । इदमिति भोक्तुर्भोगसाधनं - कार्यकरणसङ्घातः, ममेदमित्यहङ्कर्त्रा स्वत्वेन तस्य सम्बन्धः, तयोश्चेदं ममेदमिति दृष्टयोरध्यस्तत्वमध्यस्तभोक्तशेषत्वात् , स्वप्नादावध्यस्तराजोपकरणवत् । तदेवं पूर्वभाष्योक्तरीत्या युक्तिशून्योऽपि, अत्यन्तविविक्तयोरित्यादिना लक्षितः, सत्यानृतमिथुनीकरणरूपत्वेन सम्भावितः, विशिष्टकारणप्रसूतः, नैसर्गिकत्वादागन्तुकदोषानपेक्षः, अहमिदमित्यादिप्रकारैनिरूपितप्रतिभासत्वेन प्रत्यक्षत्वात् , ज्ञेयाध्यासो ज्ञानाध्यासश्चाशक्योऽपह्नोतुमित्यसत्यत्वाद्बन्धस्य, विषयादिसम्भवादारभ्यमिदं शास्त्रमित्यभिसन्धिः ।

शास्त्रारम्भहेतुविषयादिसाधकमध्यासमाक्षेपसमाधिभ्यां सङ्क्षिप्य तमेव लक्षणसम्भावनाप्रमाणैः स्फुटीकर्तुं चोदयति —

आहेति ।

शास्त्रस्य तत्त्वनिर्णयार्थतया वादत्वात् , तत्र गुरुशिष्ययोरधिकारात् , पुरस्थितमिव शिष्यं गृहीत्वा परोक्तिः । इत आरभ्य ‘कथं पुनः प्रत्यगात्मनी ‘ इत्यतः प्रागध्यासलक्षणपरं भाष्यम् , तस्मादाराभ्य ‘तमेतमविद्याख्यम् ‘ इत्यतः प्राक्तनं तत्सम्भावनायाः, एतदादि सर्वलोकप्रत्यक्ष इत्यन्तं तन्निर्णयायेति विभागः ।

समाधानभाष्येऽध्यासलक्षणनिर्देशेऽपि प्रसिद्धाध्यासलक्षणे निर्णीते प्रागुक्तलक्षणस्य तद्विशेषतया सिद्धिरिति मत्वा प्रसिद्धाध्यासं पृच्छति —

कोऽयमिति ।

किंशब्दस्याक्षेपेऽपि सम्भवादत्र सोऽपि विवक्ष्यते । आत्मन्यध्यस्तोऽनात्मेतिविशेषोक्तेः, असदृशयोश्चाधिष्ठानाधिष्ठेयत्वायोगात् , सम्भावनया विशेषाक्षेपात् , प्रश्नाक्षेपयोर्भिन्नार्थत्वादुपपत्तिरिति भावः ।

अध्याससाधारणस्वरूपधीहेतुत्वेन लक्षणस्याभ्यर्हितत्वात् , आक्षेपमुपेक्ष्य पृष्टमेवेति मत्वाह —

उच्यत इति ।

अत्र प्रश्नवाक्यस्थाध्यासपदानुषङ्गान्न साकाङ्क्षत्वम् । परत्रेत्युक्ते परस्येत्यार्थिकं, परत्र परावभास इत्येव लक्षणम् , तदुपपादकं स्मृतिरूपत्वम् , तत्साधनार्थं पूर्वदृष्टत्वम् । अध्यासद्वयेऽपि परत्रेति सामान्यतो धीयोग्यमधिष्ठानमुक्तम् । अर्थपक्षेऽवभास्यत इत्यवभासः परश्चासाववभासश्चेति । तथा ज्ञानपक्षेऽवभासनमवभासः परस्यावभासः परावभासः, तावत्युक्ते घटात्परस्य घटस्यावभासः, स चावभासमानोऽध्यासः स्यात्तन्निवृत्तये परत्रेति । न चैवमपि खण्डा गौरित्यादावतिव्याप्तिः, परत्रेत्यारोप्यात्यान्ताभाववतोऽभिधानात् , खण्डगवादीनां तादात्म्यवतां संसर्गशून्यत्वाभावात् । दोषसंस्कारसम्प्रयोगोत्थत्वादित्थमवभासः सम्भवतीति वक्तुं स्मृतिरूप इत्युक्तम् । स्मर्यत इति स्मृतिः - स्मर्यमाणोऽर्थः । ‘भावे ‘ ‘अकर्तरि च कारके संज्ञायाम् ‘ इति सूत्रद्वयमधिकृत्य ‘स्त्रियां क्तिन् ‘ इति सूत्रेण भावे, कर्तृव्यतिरिक्ते च कारके कर्मादौ संज्ञायामसंज्ञायां च क्तिन्विधानात् , अकर्तरि चेति चकारस्य संज्ञाव्यभिचारार्थत्वाङ्गीकारात् । स्मर्यमाणस्य रूपमिव रूपमस्येति स्मृतिरूपो न तु स्मर्यत एव, स्पष्टं पुरोविस्थितत्वेन भानात् । ज्ञानपक्षे स्मरणं स्मृतिः, भावे क्तिन्विधानात् । स्मृते रूपमिव रूपमस्येति स्मृतिरूपो न स्मृतिरेव पूर्वानुभूतस्य तथाऽभानात् , स्मृतिरूपता दोषादित्रयोत्थत्वात् , तादृग्धीविषयत्वाद्वा । अदृष्टरजतस्य रजतभ्रमादृष्टेः, तत्संस्काराभावाच्च संस्कारद्वारा स्मृतिरूपतोपयोगिपूर्वदृष्टत्वम् । तदेवं परत्र परावभास इत्येव लक्षणम् , अन्यदुक्तरीत्या तच्छेषमिति स्थितम् ।

अध्यासे वादिविप्रतिपत्तेः, उक्तं तल्लक्षणं कथमित्याशङ्क्य आरोप्यदेशादौ विवादेपि लक्षणसंवादान्न्यायतश्च तल्लक्ष्येऽनिर्वाच्यतासिद्धेः, सर्वत्रसिद्धान्तोऽयमिति विवक्षित्वा वादिविवादानुपन्यस्यन् , केषाञ्चिदन्यथाख्यातिवादिनामात्मख्यातिवादिनां चाभिप्रायमाह —

तं केचिदिति ।

अन्यत्र शुक्त्यादावन्यस्य कार्यत्वेन पारतन्त्र्याद्धर्मस्य रजतादेरध्यासस्तादात्म्यधीः । देशान्तरगतं हि रजतादि दोषात्पुरोवर्त्यात्मना भातीत्येवमुक्तमध्यासं केचिदन्यथाख्यातिवादिनो वदन्तीत्येकत्र । अपरत्र त्वन्यत्र बाह्ये शुक्त्यादावन्यस्य ज्ञानस्य धर्मो रजतादिस्तस्याध्यासः, बहिरिव तदभेदेन धीः, इत्यात्मख्यातिवादिनस्तमध्यासमाहुरिति योजना । पक्षद्वयेऽपि परत्र परावभासे संमतिरस्तीति भावः ।

अख्यातिमतमाह —

केचित्विति ।

वदन्तीत्यनुषज्यते । यत्र शुक्त्यादौ यस्य रजतादेरध्यासो लोके प्रसिद्धस्तयोस्तद्धियोश्च दोषवशाद्विवेकाग्रहे तत्कृतो रजतमिदमित्यादिसंसर्गव्यवहार इत्यख्यातिवादिनः । तैरपि संसर्गव्यवहाराय तद्धीरूपस्यावस्तुग्रहे तदभिन्नविवेकाग्रहायोगात् , तस्य तत्कृतत्वासम्भवात् , अविद्येतरदोषस्य भाति वस्तुन्यभानहेतुतानुपलम्भात् , अतः परत्र परावभासे तेषामप्यस्ति संमतिरिति भावः ।

केषाञ्चिदन्यथाख्यातिवादिनां माध्यमिकानां च मते दर्शयति —

अन्ये त्विति ।

यत्र शुक्त्यादौ यस्य रजतादेरध्यासः, तस्यैव शुक्त्यादेर्विपरीतधर्मत्वस्य रजतादिरूपत्वस्य, भावान्तरत्वेन शून्यत्वेन वा सत्ताहीनस्य, कल्पनां भासमानतामध्यासं भावान्तराभाववादिनः शून्यवादिनश्चाचक्षते । तथा च तत्रापि परत्र परावभासे संवादोऽस्तीत्यर्थः ।

मतान्तराण्युपन्यस्य स्वमतानुसारित्वं तेषां निगमयति —

सर्वथेति ।

सर्वेषु पक्षेषु प्रकारविशेषविवादेऽपि पुरोवर्तिनो रजतादित्वेनैव वेद्यतामध्यासो न व्यभिचरतीति युक्तमुक्तलक्षणस्याध्यास्य सर्वतन्त्रसिद्धान्तत्वम् । न च तस्य सत्त्वं, बाध्यत्वात् , अन्यत्र रजतादिसत्त्वस्यामानत्वात् । न च तदसत्त्वं, अपरोक्षत्वात् । नापि विरोधादेकस्य सदसत्त्वं, अतोऽनिर्वाच्यतेति भावः ।

न केवलं वादिनामेवायमध्यासः संमतोऽपि तु लौकिकानामपीत्याह —

तथा चेति ।

अनुपहितेदमंशे रजतादिसंस्कारसहिताविद्यया रजताद्यध्यासवत् , पू्र्वपूर्वाहङ्कारादिवासितानाद्यविद्यया चिदात्मन्यनुपहिते भवत्यहङ्काराद्यध्यास इति निरुपुाधिकाहङ्काराद्यध्यासे दृष्टान्तमाह —

शुक्तिकेति ।

सम्यग्धीसिद्धाधिष्ठानरूपाभिप्रायेण शुक्तिकाग्रहणं, सम्प्रयुक्तस्य मिथ्यारजतत्वभानधिया वत्करणम् । अनुभवप्रसिद्ध्यर्थो हिशब्दः । बिम्बप्रतिबिम्बयोः प्रतिबिम्बानां च मिथो भेदधीवज्जीवब्रह्मणोर्जीवानां च भेदधियः ।

सोपाधिकभ्रमस्य दृष्टान्तमाह —

एक इति ।

एकत्वग्रहो वद्ग्रहश्च पूर्ववत् । लक्षणप्रकरणमुपसंहर्तुमितिशब्दः ।

लक्षितरजताध्यासस्य लोकवादिसिद्धत्वेऽपि नात्मन्यनात्माध्यासः स्यादिति विशेषाक्षेपमुत्थापयति —

कथमिति ।

प्रतीचि पूर्णे स्फुरणत्वेनाननुभाव्ये, पराचां परिच्छिन्नानामनुभाव्यानां बुद्ध्यादीनां तद्धर्माणां च नाध्यासः । मिथो विरुद्धानामधिष्ठानाधिष्ठेयत्वासम्भवादित्यर्थः ।

विरुद्धानामैक्यतादात्म्यप्रमित्ययोगेऽपि तदध्यासयोग्यतया कल्प्यतामधिष्ठानाधिष्ठेयत्वमित्याशङ्क्याह —

सर्वो हीति ।

आरोप्येण सह तुल्येन्द्रियग्राह्यत्वमधिष्ठानस्य दृष्टमिह तदभावान्नाध्यास इत्यर्थः ।

तर्हि प्रत्यगात्मन्यध्यासदृष्टेर्विषयत्वमपीष्टमित्याशङ्क्याह —

युष्मदिति ।

प्रत्यक्त्वादात्मत्वाच्चास्याविषयत्वमन्यथेदंप्रत्ययविषयत्वापातात् , अपराद्धान्तापाताच्च । तस्मात्तस्मिन्नध्यासो दृष्टोऽपि श्लिष्टो नेत्यर्थः ।

अनात्मिविशेषारोपे तद्विशेषान्तरस्याधिष्ठानत्वेऽपि तन्मात्रारोपे चिदात्मैवाधिष्ठानमित्याह —

उच्यत इति ।

विरुद्धयोर्वस्तुतोऽधिष्ठानाधिष्ठेयत्वायोगेऽपि कल्पनया तत्सिद्धिरिति भावः ।

यत्त्वेकज्ञानाविषयत्वान्नाधिष्ठानाधिष्ठेयतेति तत्राह —

न तावदिति ।

एकस्मिन्विज्ञाने तयोर्भानमात्रमारोपेऽपेक्षते न विषयतया भानं, केवलव्यतिरेकाभावात् आत्मनः स्वप्रकाशत्वादनात्मनस्तद्विषयत्वात् , द्वयोरपि भासतोर्मनुष्योऽहमित्यादिधीवशादन्योन्याध्यासः सिध्यतीत्यर्थः ।

नियमेनाविषत्वाभावे कुतः स्वप्रकाशत्वं तत्राह —

अस्मदिति ।

अस्मदर्थश्चिदात्मा साक्षितया प्रतीयते प्रतिबिम्ब्यतेऽस्मिन्नित्यस्मत्प्रत्ययोऽहङ्कारस्तत्सम्बन्धाल्लब्धपरिच्छेदः सन्नात्मस्वरूपस्फुरणेन स्फुरन्नपि तद्विषयो निरुच्यते, ततोऽस्य शून्यवदत्यन्ताविषयत्वाभावेऽपि नास्वप्रकाशतेत्यर्थः ।

अध्यासे सत्यस्मत्प्रत्ययविषयत्वं सति तस्मिन्नध्यास इत्यन्योन्याश्रयत्वमाशङ्क्यानादित्वेन परिहारेऽपि परिहारान्तरमाह —

अपरोक्षत्वाच्चेति ।

अस्मत्प्रत्ययाविषयत्वेऽप्यपरोक्षत्वात् , एकान्तेनाविषयत्वाभावात् , तन्मिन्नहङ्काराध्यास इत्यर्थः ।

अपरोक्षत्वमपि कैश्चिदात्मनो नेष्टमित्याशङ्क्याह —

प्रत्यगात्मेति ।

अस्यार्थः - अस्ति तावन्ममेदं विदितमिति विशिष्टधीः । न च सा विशेषणदर्शानादृते युक्ता । न च ज्ञानान्तरादस्य स्फुरणं, विमतं नैतद्विषयमेतन्निष्ठसाक्षात्करत्वात् , तादृग्घटसाक्षात्कारवदित्यनुमानात् । न च घटादिज्ञानाश्रयतयात्मसिद्धिः, तस्य तदधीनप्रकाशत्वे वेद्यत्वापातात् , तस्माद्यस्मिन्नात्मनि विशेषणत्वं कल्पितं तस्य संविद्रूपत्वेनैव स्फुरणादपरोक्षत्वं, देवदत्तस्वापकालः, देवदत्तात्मास्तीति व्यवहारहेतुसाक्षात्कारवान् कालत्वात् इतरकालवदित्यनुमानात् । न च स्वापेऽहंवृत्तिः तद्व्याघातात् । न च पुरुषान्तरं तत्साक्षात्कर्तुमलम् । ईश्वरास्तित्वे च साक्षात्कारस्यास्मद्विशेषणमादेयमिति ।

अपरोक्षाध्यासो नापरोक्षमात्रे क्वचिदपि युक्तः, सम्प्रयुक्ततया पुरःस्थितापरोक्ष्ये तद्दृष्टेरित्याशङ्क्यह —

न चेति ।

तत्र हेतुरप्रत्यक्ष इति साक्षिवेद्यतया सम्प्रयोगमन्तरेणापरोक्षेऽपीति यावत् । न हि नभो द्रव्यत्वे सत्यरूपस्पर्शित्वाद्बाह्येन्द्रियग्राह्यम् । नापि मनसोऽसहायस्य बाह्ये वृत्तिः । तेन प्रसिद्धप्रत्यक्षत्वहीनेऽपि नभस्यविवेकिनस्तलमिन्द्रनीलकटाहकल्पं मलिनतां धूम्रतामन्यच्च पीताद्यध्यस्यन्ति । तथा चाधिष्ठानारोप्ययोरेकेन्द्रियग्राह्यत्वानियतिरिति भावः ।

दार्ष्टान्तिकं ब्रुवाणः सम्भावनां निगमयति —

एवमिति ।

आत्मानात्मनोश्चिदचित्त्वेन वास्तवाभेदासिद्धौ, सामानाधिकरण्यात्तदभेदधीः, अध्याससम्भावनां गमयतीति भावः ।

ननु ब्रह्मविद्यापोद्यत्वेन सूत्रितामविद्यां हित्वा किमित्यध्यासो वर्ण्यते तत्राह —

तमेतमिति ।

आक्षिप्तत्वं समाहितत्वं लक्षितत्वं च विशेषणार्थः । अध्यासमित्यनुभवानुसारिण्यनर्थतोक्ता । पण्डिता मन्यन्त इति पृथग्जनागोचरत्वेनैतदविद्यात्वस्य व्युत्पाद्यत्वमुक्तम् । प्रतिपन्नोपाधौ निषेध्यस्याविद्यान्वयव्यतिरेकित्वात् , अविद्यात्वमस्येतिवक्तुमविद्याग्रहणम् , अतो न सूत्रिताविद्योपेक्षिता । तस्या एव वर्ण्यमानत्वादित्यर्थः ।

न केवलमन्वयादिनाऽस्याविद्यात्वं, विद्यापोद्यत्वेन तद्विरोधित्वाच्चेत्याह —

तद्विवेकेनेति ।

तस्याध्यस्तस्य बुद्ध्यादेर्विवेको विलापनं तेन रूपेणात्मनोऽसाधारणरूपस्येदमित्थमेवेत्यवधारणं विद्या, तेन तद्विरोधित्वादिना सिद्धेऽध्यासस्याविद्यात्वे सैवोच्यत इत्यर्थः ।

तथापि कारणाविद्यां त्यक्त्वा कार्याविद्योक्तिरयुक्तेत्याशङ्क्याह —

तत्रेति ।

तस्मिन्नध्यासे उक्तरीत्याऽविद्यात्मके सत्याच्छादिकाविद्यायाः स्वापादौ स्वतोऽनर्थत्वदर्शनात्कर्तृत्वाद्यध्यासात्मना तस्या जागरादौ तथात्वात्कार्याविद्या वर्ण्यते । यत्रात्मनि बुद्ध्यादौ यस्य बुद्ध्यादेरात्मनो वाध्यासः तेन बुद्ध्यादिनात्मना वा कृतेनाशनायादिदोषेण चैतन्यगुणेन वात्मानात्मा वा वस्तुतो न स्वल्पेनापि युज्यत इत्यतो विद्यया तन्निवृत्तिरित्यर्थः ।

लक्षणसम्भावने भेदेनोक्त्वा सद्भावं निर्णेतुमादौ प्रत्यक्षं दर्शयति —

तमिति ।

आक्षेपसमाधिविषयत्वं तदर्थः । लक्ष्यत्वमेतदर्थः । अविद्याख्यमिति सम्भावितोक्तिः पुरस्कृत्येत्यध्यासस्य व्यवहारहेतुतया स्वानुभवसिद्धत्वमुक्तम् । प्रमाणप्रमेयग्रहणं प्रमात्रादेरुपलक्षणम् । अपौरुषेयत्वेन विशेषं मत्वा शास्त्राणां पृथग्ग्रहणम् । मोक्षपराणि विधिनिषेधशून्यानि वस्तुमात्रनिष्ठानीत्यर्थः ।

त्रिविधव्यवहारस्याध्यासिकत्वे प्रमाणान्तरजिज्ञासया पृच्छति —

कथमिति ।

यद्यपि प्रत्यक्षादिसर्वमविद्योत्थाहङ्कारादिविशिष्टात्माश्रयमिति स्वसाक्षिकं तथापि केन मानान्तरेण तथा स्यात् पुनःशब्दान्मानान्तरविवक्षाधीः । यद्वा प्रमाता प्रमाणानामाश्रयो नाविद्यावाननुपयोगादित्याक्षेपः । अथवा यद्येतानि प्रमाणानि कथमविद्यावद्विषयाणीत्यन्वयः । यद्वा यद्येतान्यविद्यावद्विषयाणि कथं प्रमाणान्यविद्यावदाश्रयत्वे कारणदोषादप्रामाण्यात् ‘यस्य च दुष्टं करणम् ‘ इत्यादिभाष्यादित्याक्षेपः ।

व्यवहारहेतुमध्यासमनुमानादिना साधयितुमारभते —

उच्यत इति ।

तत्रानुमानं वक्तुं व्यतिरेकव्याप्तिमाह —

देहेन्द्रियादिष्विति ।

सशिरस्कोऽवयवी त्वगिन्द्रियस्यानपेक्षाधारो देहस्तत्र मनुष्यत्वादिजातिमति देहे अहमभिमानः, इन्द्रियेष्वादिशब्दगृहीतदेहावयवेषु च ममाभिमानस्तेन हीनस्य सुप्तस्य प्रमातृत्वानुपपत्तौ सत्यां मानाप्रवृत्तेरध्यासस्तद्धेतुरित्यर्थः । यत्र नाध्यासस्तत्र न व्यवहारः यथा सुषुप्ताविति व्याप्तिः । देवदत्तस्य जागरदिकालः तस्यैवाध्यासाधीनव्यवहारवान् , तस्यैव स्वापादिकालादन्यकालत्वात् व्यतिरेके तस्यैव स्वापादिकालवदिति भावः ।

इन्द्रियादिषु ममत्वाभावेऽपि देहेऽहम्भावमात्रान्मानप्रवृत्तिमाशङ्क्याह —

नहीति ।

इन्द्रियग्रहणं लिङ्गादेरुपलक्षणम् । प्रत्यक्षादीत्यादिपदप्रयोगात् , व्यवहारस्य व्यवहर्तारं विनाऽयोगात् , अनुपादानस्य व्यवहारस्य च कर्तृसाम्ये तान्यनुपादाय यो व्यबहारः स नेति योजना । यो द्रष्टृत्ववक्तृत्वादिरक्षमक्षम्प्रति नियतो व्यवहारः, यश्च लिङ्गादिनाऽनुमातृत्वादिव्यवहारो नासौ तानि ममत्वेनागृहीत्वा युक्तः । देहाध्यासेऽपि चक्षुराद्यनध्यासेऽन्धादेरदर्शनादित्यर्थः ।

इन्द्रियाध्यासे तेनैव व्यवहारादलं देहाध्यासेनेत्याशङ्क्याह —

न चेति ।

इन्द्रियाणामधिष्ठानत्वेन देहे गृहीतेऽपि तस्मिन्नहम्भावस्य न प्रवृत्त्युपयोगो देहात्मनोः सम्बन्धान्तरादपि प्रवृत्तेरित्याशङ्क्याह —

न चानध्यस्तेति ।

अस्यार्थः - अध्यासेतरो देहात्मयोगो देहस्यात्मसंयोगो वात्मेच्छयानुविधीयमानत्वं वा तदनुविधानयोग्यत्वं वा तत्कर्मारभ्यत्वं वा । नाद्यः, आत्मसंयुक्तेन परदेहेनापि तत्प्रसङ्गात् । न द्वितीयः, तदभावेऽप्यातुरदेहे मातृत्वादिदर्शनात् । न तृतीयः, स्वापादावपि तत्प्रसङ्गात् , तद्योग्यताया यावद्रव्यभावित्वात् । न च तदा सर्वकर्मलयान्न शरीरमेवेति वाच्यम् , स्वदृष्ट्या तदभावेऽपि परदृष्ट्या तद्भावात्तस्य तस्मिन्मातृत्वादिधीध्रौव्यात् । न चतुर्थः, भृत्यादिदेहैरपि तत्प्रसङ्गात् , तेषां स्वामिकार्यारभ्यत्वात् , अतो देहस्यात्मनि सम्बन्धान्तरासिद्धेरध्यास इति ।

नन्वात्मा स्वतश्चेतनत्वान्मातृत्वादिशक्तिमानिन्द्रियाद्यवधाने जागरादौ मातृत्वादिकमश्नुते स्वापादौ चक्षुराद्यभावात्तदभावो नाध्यासाभावादतोऽव्यतिरेकिणि व्यतिरेकः सन्दिह्यते तत्राह —

न चैतस्मिन्निति ।

प्रमातृत्वं प्रमां प्रति कर्तृत्वं तच्च कारकान्तराप्रयोज्यस्य तत्प्रयोक्तृत्वम् । न च व्यापारमन्तरेण करणादिप्रयोक्तृत्वम् , न च कूटस्थासङ्गात्मनः स्वतो व्यापारः, न चेच्छातिरेकेण प्रमाकरणप्रयोक्तृत्वम् , न चात्मन्यक्रियेऽगुणे क्रियागुणवद्बुद्ध्याध्यासादृते सा युक्ता, तस्माद्बुद्ध्याद्यभेदाध्यासे तद्धर्माध्यासे चासति स्वतोऽसङ्गस्य मातृत्वायोगादध्यासस्तद्धेतुरित्यर्थः ।

तर्हि माभूदसङ्गस्यात्मनो मातृत्वं नेत्याह —

नचेति ।

आत्मन्याध्यासिकमातृत्वाभावे सर्वव्यवहारहानिरित्यर्थः ।

एवं व्यतिरेकिणि व्यतिरेकासन्देहात्तस्यादोषत्वादर्थापत्तेरपि तेनावरोधात्प्रमाणान्तरप्रश्ने समाहितेऽपि कथमाक्षेपसमाधिः, तत्राह —

तस्मादिति ।

प्रमाणस्य सत्त्वादिति यावत् । अयं भावः - मातुरेव मानाश्रयत्वेऽपि तस्याध्यस्तत्वात्तेषामविद्यावदाश्रयत्वम् । न च कारणदोषादप्रामाण्यं, सति प्रमाकरणे पश्चाद्भाविनो दोषस्य दोषत्वात् , अविद्यायास्तत्कारणनिविष्टत्वात् , यस्य च दुष्टं करणमिति चोक्तेरागन्तुकदोषविषयत्वात् , अध्यक्षादीनां च तात्त्विकप्रामाण्याभावस्येष्टत्वात् , व्यवहारे बाधाभावाद्व्यावहारिकप्रामाण्यसिद्धेः । न च तेषामतात्त्विके प्रामाण्ये तदन्तर्गतश्रुतेरपि तथात्वान्नेष्टसिद्धिः, श्रुत्यर्थस्य ब्रह्मणः ‘सत्यं ज्ञानम् ‘ इत्यादिना तात्त्विकत्वदृष्टेस्तस्यास्तात्त्विकप्रामाण्यादिति ।

नन्वविवेकिव्यवहारस्याध्यासिकत्वेऽपि नाविद्यावद्विषयाण्येव प्रमाणानि, विवेकिनामपि तद्व्यवहारात्तत्राह —

पश्वादिभिश्चेति ।

चशब्दः शङ्काव्यावृत्त्यर्थः यौक्तिकविवेकस्याध्यक्षभ्रान्त्यविरोधित्वात् , विरोधित्वेऽपि तदननुसन्धाने विवेकिनामपि व्यवहारे पश्वादिभिरविशेषात् , तद्व्यवहारोऽप्याध्यासिक एवेत्यर्थः ।

कथं व्यवहारकाले विवेकिनापि पश्चादिभिरविशेषः, न हि ते निःशेषं पश्वादिव्यवहारमनुवर्तन्ते तत्राह —

यथाहीति ।

सङ्गृहीतोऽर्थो यथा व्यज्यते तथोच्यत इति यावत् । आदिशब्देन शकुन्तादिरुक्तः । शब्दादिभिः श्रोत्रादीनां सम्बन्धे सतीत्यर्थेन्द्रियसंनिकर्षात्मकमध्यक्षमुक्तम् । शब्दादिविज्ञान इति तत्फलम् प्रतिकूलेऽनुकूल इत्यनुमानम् । ते हि शब्दाद्युपलभ्य तज्जातीयस्य प्रातिकूल्यमानुकूल्यं वाऽनुस्मृत्यास्यापि तज्जातीयत्वात्तथात्वमनुमिन्वन्ति । तत्र प्रतिकूलत्वानुमानफलं निवृत्तिः, अनुकूलत्वानुमानफलं प्रवृत्तिरिति विवेकः ।

उक्तमर्थमुदाहरति —

यथेति ।

पुरुषविशेषं दृष्ट्वा तज्जातीयस्य हन्तृत्वमनुस्मृत्यास्यापि तज्जातीयत्वात्तदनुमाय ततो वैमुख्यं भजन्तीत्यर्थः ।

प्रत्येकं पश्वादीनामाशयं दर्शयितुं मामित्युक्तम् । पुरुषान्तरं तु द्वष्ट्वा तज्जातीयस्यानुकूल्यमनुस्मृत्य, अस्यापि तज्जातीयत्वात्तदनुमाय तदाभिमुख्यं भजन्तीत्याह —

हरितेति ।

दार्ष्टान्तिकं वदन् व्यवहारलिङ्गेनाध्यासमनुमातुं तस्य पक्षधर्मतामाह —

एवमिति ।

पित्रादित्रितयशिक्षाजन्यपदवाक्याभिज्ञता व्युत्पन्नचित्तता क्रूरदृष्ट्यादिविशिष्टान्पुरुषान्दृष्ट्वा तद्विधानां प्रातिकूल्यं स्मृत्वा तथात्वेनैतेषामपि तदनुमाय पश्वादिवद्विवेकिनोऽपि तेभ्यो विमुखीभवन्ति । तेभ्यो विपरीतान् प्रसन्नदृष्टित्वादिविशिष्टान् पुरुषविशेषानालक्ष्य, तादृशानामानुकूल्यं स्मृत्वा, तथात्वादेषामपि तदनुमाय तेष्वभिमुखी भवन्तीत्यर्थः ।

पक्षधर्मतां निगमयति —

अत इति ।

अनुभवार्थोऽतःशब्दः ।

नन्वस्माकं प्रवृत्तिरध्यासादिति न पश्वादयो ब्रुवन्ति, नापि परेषामेतत्प्रत्यक्षं अतो दृष्टान्तस्य साध्यवैकल्यं तत्राह —

पश्वादीनां चेति ।

अधिष्ठानारोप्यज्ञानेऽसति अध्यक्षादिभिः सामानाधिकरण्यविरोधिविवेकाभावात् , अध्यासवत्त्वं तेषां कल्प्यते विनापि मानैर्विवेके तदानर्थक्यमतो विना विवेकं पश्वादिषु व्यवहारदृष्टेः ; तन्मूलाध्याससिद्धिरित्यर्थः ।

संप्रत्यनुमानमाह —

तत्सामान्येति ।

तैः पश्वादिभिः सामान्यं व्यवहारवत्त्वं तस्य विवेकिषु भानादिति यावत् । अपरोक्षाध्यासस्य व्यवहारपुष्कलकारणत्वात् , तस्याध्यासस्य काल एव कालो यस्य व्यवहारस्य स तत्कालः समानः । पश्वादिभिरिति शेषः विमतो व्यवहारोऽध्यासकृतः, व्यवहारत्वात् , संमतवत् । विमता वाध्यासवन्तः, व्यवहारत्वात् , पश्वादिवदिति प्रयोगः । मानयुक्तिभ्यां विवेकेऽप्यध्यासविरोधिप्रमित्यभावात् , अध्यासवत्त्वमविरुद्धमिति मत्वा व्युत्पत्तिमतामपीत्युक्तम् । न च व्यवहारवत्त्वाद्यप्रयोजकं, आत्मनो मातृत्वादिशक्तिमत्त्वे, शक्तेः सनिमित्तशक्याधीनतया मुक्तानामपि सनिमित्तशक्यापादकत्वात् , तत्रापि मातृत्वादिप्रसक्त्या मुक्त्यभावापातस्य विपक्षे बाधकत्वात् , प्रमातृत्वादिलक्षणशक्याभावे च ग्राहकमानाभावेन शक्तिमत्त्वस्यापि दुर्वचनत्वात् । न च सर्वो व्यवहारो रजताध्यासकृतः, व्यवहारत्वात् , इत्याभासतुल्यता, बाधादेव तस्यानुत्थानात् । मनुष्योऽहमित्यध्यासस्य सर्वानुभवसिद्धतया तदभावादिति भावः ।

विवेकिनां च लौकिकव्यवहारस्याध्यासिक्त्वेऽपि शास्त्रीयव्यवहारस्य विद्वद्विषयत्वात् , न तत्पूर्वकतेति भागे बाधमाशङ्क्य तस्यापि तत्पूर्वकत्वार्थं देहेतरात्मधीपूर्वकत्वमङ्गीकरोति —

शास्त्रीये त्विति ।

तस्य तद्विषयत्वे कथमध्यासाधीनतेत्याशङ्क्याह —

तथापीति ।

किं तद्वेदान्तवेद्यं तदाह —

अशनायादीति ।

कर्त्रन्वयाधिकारान्वयभोक्त्रन्वया विशेषणैर्व्यावर्त्यन्ते ।

आमुष्मिकफलकर्मसु देहेतरात्मज्ञानादेव वृत्तौ उक्तात्मज्ञानस्याकिञ्चित्करत्वादित्याह —

अनुपयोगादिति ।

किञ्चोक्तात्मज्ञाने सर्वाभिमानभङ्गात्कर्मस्वप्रवृत्तिरेवेति कुतस्तदपेक्षेत्याह —

अधिकारेति ।

तथापि कथं शास्त्रीयप्रवृत्तेराध्यासिकत्वं, नहि देहातिरिक्तात्मज्ञाने बाधके तदध्यासानुवृत्तिरित्याशङ्क्य, तस्य पारोक्ष्यात् , अपरोक्षाध्यासाविरोधे तत्पूर्विकैव शास्त्रीयप्रवृत्तिरित्याह —

प्राक्चेति ।

यथा यथोक्तान्याध्यक्षादीन्यध्यासं साधयन्ति तथागमोऽपि विधेर्बोद्धारमधिकारिणं ब्राह्मणादिशब्दैरनुवदन् देहात्मनोरन्योन्याध्यासं साधयतीत्याह —

तथा हीति ।

तत्र ‘अष्टवर्षं ब्राह्मणमुपनयीत’ इत्यादिर्वर्णवयोविशेषस्य, ‘ न ह वै स्नात्वा भिक्षेत ‘ इत्यादिराश्रमविशेषस्य, ‘जातपुत्रः कृष्णकेशोऽग्नीनादधीत’ इत्यादिरवस्थाविशेषस्याध्यासः । आदिशब्दात् , ‘ जीवञ्जुहुयात् ‘ इति जीवनस्य, ‘ स्वर्गकामो यजेत ‘ इति कामित्वस्य, ‘ गृहदाहवान्यजेत’ इति निमित्तविशेषस्य महापातकित्वादेश्चाध्यासो गृह्यते ।

उक्तप्रमाणैः सिद्धेऽप्यध्यसे कस्य युष्मदर्थस्य कस्मिन्नस्मदर्थे वैपरीत्येन वाऽध्यास इति विशेषबुभुत्सायां तदर्थमध्यासलक्षणं परामृशति —

अध्यासो नामेति ।

अध्यासस्यानर्थहेतुतां दर्शयितुं तद्विशेषानुदाहरति —

तद्यथेति ।

प्रसिद्धातिरेकयोरपि पुत्रादिसाकल्यवैकल्ययोरनुभवेनैव मुख्याध्याससिद्धावप्रसिद्धातिरेकाणां कृशत्वादीनां तथा स्यादिति किंवक्तव्यमित्याशयेनाह —

पुत्रेति ।

बाह्याः स्वदेहापेक्षया पुत्रादयः, तद्धर्मा वैकल्यादयः । स्वस्वाम्यनिमित्तमात्मनि स्वदेहे तानारोपयतीत्यर्थः ।

प्रसिद्धभेदानामपि स्वदेहद्वाराऽत्मनि मुख्याध्यासे सति अप्रसिद्धभेदानां सुतरां तत्र मुख्याध्यासः स्यादित्याह —

तथेति ।

वैकल्यादीनां स्वदेहद्वारात्मन्यध्यासवदिति यावत् । देहश्च तद्धर्माश्च देहतद्धर्मास्तानात्मन्यध्यस्यतीति सम्बन्धः । अत्र चाहङ्कारद्वाराऽऽत्माऽधिष्ठानम् ।

उक्ताध्यासादप्यन्तरङ्गमध्यासं कथयति —

तथेन्द्रियेति ।

यथा देहं तद्धर्मांश्चात्मन्यध्यस्यति तथेन्द्रियाणि तद्धर्माश्चाध्यस्यतीत्येतत् , देहस्य चक्षुरादिद्वारा साक्षिवेद्यत्ववदिन्द्रियाणामपि लिङ्गादिद्वारा तद्भावात् देहवदिहग्रहणं ; पृथगध्यासनिर्देशाच्च । न चैवं नित्यानुमेयत्वव्याघातः, तेषां लिङ्गादिव्यवधानेन साक्षिवेद्यत्वात् । अधिष्ठानं तु पूर्ववदिति भावः ।

यथा देहेन्द्रियधर्मानात्मन्यध्यस्यति तथान्तःकरणधर्मानपि कामादीनात्मनि सम्बन्धित्वेनारोपयतीत्याह —

तथान्तःकरणेति ।

धर्माणामेवाध्यासमुक्त्वा देहादिवद्धर्म्यध्यासमाह —

एवमिति ।

बुद्धिविशिष्टे तद्धर्माध्यासवत् , तदध्यासे किमधिष्ठानं तदाह —

अशेषेति ।

स्वस्याहङ्कारस्य प्रचाराः कामादयः तेषां साधिकरणानां साक्षादेव साधके प्रत्यगात्मनि देहादिषु विवेकाद्बहिर्नीतेषु प्रातिलोम्येनान्तरञ्चतीवेति प्रत्यगुच्यते स चात्मा । निरुपचरितस्वरूपत्वात्तस्मिन्नज्ञानवतीत्यर्थः ।

आत्मन्यनात्मतद्धर्माध्यासे सिद्धे तस्याधिष्ठानत्वनियमे तद्विशेषचैतन्याभानात् जगदान्ध्यमित्याशङ्क्य तस्यापि संसृष्टत्वेनाध्यासमाह —

तं चेति ।

तद्विपर्ययस्तेषामन्तःकरणादीनां विपर्ययश्चेतनत्वम् । तदात्मनेति यावत् । न च तेषामधिष्ठानत्वमेव, तद्विशेषादृष्ट्या व्यवहारविरहात् । अतो द्वयोर्विशेषदृष्टेरन्योन्याध्यासधीः, अध्यासे विशेषदृष्टेरध्यस्यमानताकृतत्वात् । न च द्वयोर्विशेषदृष्टौ नाधिष्ठानत्वं, स्वनिष्ठत्वेन तदभानात् । न चोभयोरध्यासे बाध्यतया शून्यता द्विधाऽध्यस्ता, अनात्मनः सर्वथा बाधेऽपि संसृष्टरूपेणैवाध्यस्तात्मनस्तन्मात्रबाधेऽपि स्वरूपशेषादिति भावः ।

आत्मनि बुद्ध्याद्यध्यासोक्त्या कर्तृत्वभोक्तृत्वे तस्योक्ते । तेष्वात्माध्यासोक्त्या बुद्ध्यादिषु चैतन्यमुक्तम् । सम्प्रत्यध्यासं सप्रमाणं निगमयति —

एवमिति ।

पूर्वबुद्ध्याद्यध्यासात् , संस्काराद्यध्यासः, ततस्तादृगुत्तरबुद्ध्याद्यध्यास इति प्रवाहात्मना, प्रवाह्युपादानजाड्यात्मना वाऽनादित्वम् । तत्त्वधियं विना सर्वात्मना नाशहानेरानन्त्यम् ।

उपादानस्य मायाशक्तितया जडस्य प्रत्यक्चैतन्यसत्त्वानुबन्धित्वात् , अधिष्ठानधीबाध्यत्वं सिद्धवत्कृत्योक्तम् —

नैसर्गिक इति ।

मिथ्याधीहेतुत्वेन तदात्म्यमाह —

मिथ्येति ।

कारणाध्यासो हि कार्याध्यासस्य हेतुरित्यध्यासस्य मिथ्याप्रत्ययत्वमित्यर्थः । लक्षणतस्तथारूप्यते न प्रतीयत इति रूपग्रहणम् । अथवा मिथ्याप्रत्ययानांं रूपमनिर्वाच्यत्वं यस्य स तथेत्यनिर्वाच्यत्वं वोच्यते । यद्वा मिथ्याभूताखण्डजडशक्तिस्तन्मात्रत्वेनाध्यासप्रत्ययो रूप्यते ।

न हि कारणादृते कार्यस्य रूपमस्ति । तस्यानर्थहेतुतामाह —

कर्तृत्वेति ।

प्रमाणं निगमयति —

सर्वेति ।

प्रत्यक्षपदमुक्तप्रमाणोपलक्षणम् ।

विषयादिसम्भावनाहेतुमध्यासं प्रसाध्य विषयप्रयोजने निर्दिशन् , वेदान्तानामादेयत्वात् , तदीयविचारशास्त्रस्यापि तथात्वमाह —

अस्येति ।

कर्तृत्वादिरनर्थस्तस्य हेतुरुक्तोऽध्यासस्तस्य प्रकर्षेण हानं सोपादानस्य निवृत्तिस्तदर्थमिति यावत् ।

कुतोऽस्य प्रहाणं तत्राह —

आत्मेति ।

आत्मनस्त्वमर्थस्य तदर्थेन ब्रह्मणा यदेकत्वं वाक्यार्थः, तद्विषया विद्या साक्षात्कारो बुद्धिवृत्तिः, तस्याः प्रतिपत्तिरप्रतिबद्धतया प्राप्तिस्तदर्थमिति यावत् ।

कुतः पुनरेषा विद्योत्पद्यते तत्राह —

सर्व इति ।

द्विविधवाक्यसङ्ग्रहार्थः सर्वशब्दः । आरम्भो विचारः । विचारितेभ्यो यथोक्तविद्योत्थानमित्यर्थः ।

वेदान्तेषु प्राणाद्युपास्तीनामपि भानात् , कथमात्मैक्यमेवार्थस्तेषामित्याशङ्क्याह —

यथा चेति ।

शरीरमेव शरीरकं कुत्सितत्वात् , तन्निवासी शारीरको जीवः, तस्य ब्रह्मतावेदिका विचारात्मिका मीमांसा तस्यामिति यावत् ।

प्रथमवर्णके विचारविधेर्ज्ञानव्यवधानेन विषयो ब्रह्मात्मैक्यं, बन्धध्वस्तिश्च फलं, इत्यध्यासोक्त्या साधितम् । इदानीं पूर्वमीमांसया वेदार्थमात्रोपाधौ प्रवृत्तया गतत्वात् , नैतद्विचारकर्तव्यतेत्याशङ्क्याह —

वेदान्तेति ।

तेषां मीमांसा विचारः, मीमांसाशब्दस्य परमपुरुषार्थहेतुसूक्ष्मार्थनिर्णयार्थविचारवाचित्वात् , तस्याः शास्त्रं सूत्रसन्दर्भः । शास्यते शिष्येभ्योऽनेन प्रतिपाद्यते तत्त्वमिति व्युत्पत्तेः । तच्चेदानीमेव व्याख्यातुमिष्टं ‘ अथातो धर्मजिज्ञासा’ इति वेदार्थैकदेशे धर्मोपाधौ विचारकार्यताप्रतिज्ञानात् चोदनासूत्रे च तस्यैव लक्षणप्रमाणयोः श्रुत्यर्थाभ्यामुपन्यासात् , उत्तरत्रापि तस्यैव विचारितत्वात् , वेदान्तविचारशास्त्रस्येदमादिमं सूत्रम् । आदिमत्वादनेन श्रोतृप्रवृत्तये विषयादि सूच्यते । सूत्रत्वाच्चास्यानेकार्थसूचकत्वम् । उक्तं हि - ‘लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च । सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः ॥ ‘‘अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥‘ इति । तथा च विशिष्टविषयादिमदिदं शास्त्रमारभ्यामिति भावः ।

वर्णकद्वयेन सूत्रतात्पर्यमुक्त्वा तत्रावतारितसूत्रस्य सामर्थ्यं दर्शयितुं प्रतिपदं व्याख्यास्यन्नथशब्दस्य वृद्धप्रयोगेऽर्थचतुष्टयसाधारणत्वादभीष्टमर्थमाह —

तत्रेति ।

तेषु सूत्रपदेषु मध्ये योऽथशब्दः स आनन्तर्यार्थ इति योजना । लोकेऽथशब्दस्यार्थचतुष्टये निवेशेऽपि तदर्थोऽत्रानन्तर्यमेवार्थान्तरस्य वक्ष्यमाणरीत्याऽत्रायोगादित्यर्थः ।

नन्वथशब्दोऽधिकारार्थोऽपि लोकवेदयोर्दृष्टः ‘अथैष ज्योतिः', ‘अथ योगानुशासनम् ‘ इति तथेहापीत्याशङ्क्याह —

नाधिकारार्थ इति ।

तत्र हेतुः —

ब्रह्मेति ।

अस्यार्थः - किमयमथशब्दो ब्रह्मज्ञानेच्छायाः किं वा तन्निर्णीतविचारस्य अथवेच्छाविशेषणस्य ज्ञानस्यारम्भार्थः । नाद्यः, तस्या मीमांसाप्रवर्तिकायास्तदप्रवर्त्यत्वादनारभ्यत्वात् , तस्याश्चोत्तरत्र प्रत्यधिकरणमप्रतिपादनात् । न द्वितीयः, अथशब्देनानन्तर्योक्तिद्वारा विशिष्टाधिकार्यसमर्पणे साधनचतुष्टयसम्पन्नानां ब्रह्मधीतद्विचारयोरनर्थित्वाद्विचारानारम्भात् । न च विचारविधिवशादधिकारी कल्प्यः प्रारम्भस्यापि तुल्यत्वात् , अधिकारिणश्च विध्यपेक्षितोपाधित्वात् । न तृतीयः, ब्रह्मज्ञानस्यानन्दसाक्षात्कारत्वेनाधिकार्यत्वेऽप्यप्राधान्यात् , अथशब्दासम्बन्धात् , तस्मान्नारम्भार्थतेति ।

अस्तु तर्हि मङ्गलार्थत्वं नेत्याह —

मङ्गलस्येति ।

न तावद्ब्रह्मजिज्ञासा कर्तव्येति वाक्यार्थे मङ्गलस्य कर्त्रादिभावेनान्वयः, तस्य तथात्वाप्रसिद्धेः कारकान्तराणां च प्रसिद्धेः । न च ब्रह्मजिज्ञासा मङ्गलमिति सामानाधिकरण्यं, प्रशंसात्वेन सूत्रस्यार्थवादत्वापत्तेः, तन्माङ्गल्यस्य च प्रसिद्धत्वात् । न च तदनूद्य तत्कर्तव्यतापरं सूत्रम् । तस्या मङ्गलत्वे कर्तव्यत्वस्यार्थिकत्वात् , अतो न मङ्गलार्थः ।

ननु विघ्नोपशान्तये शिष्टाचाररक्षायै च शास्त्रारम्भे मङ्गलमाचरणीयम् । ‘ओङ्कारश्चाथशब्दश्च’ इत्यादिस्मृतेर्मङ्गलार्थश्चाथशब्दस्तत्राह —

अर्थान्तरेति ।

आनन्तर्यमर्थान्तरं तस्मिन्नेव प्रयुक्तोऽथशब्दः श्रवणमात्रेण वीणाध्वनिवन्मङ्गलहेतुस्तत्फलो भवति, अन्यार्थं नीयमानोदकुम्भोपलम्भवत् । उक्तस्मृतिस्तु मङ्गलफलत्वविषयेत्यर्थः । उक्तदृष्टान्तार्थो हिशब्दः ।

अथैतन्मतमितिवत्प्रकृतादर्थादर्थान्तरार्थोऽथशब्दस्तत्राह —

पूर्वेति ।

यत्किञ्चित्प्रकृतमपेक्ष्य भाविन्यां जिज्ञासायामथप्रयोगेऽनुवादादृष्टार्थत्वयोरन्यतरत्वम् । अवश्यं हि पुमान्किञ्चित्कृत्वा किञ्चित्करोति फलत्वेनावस्थितजिज्ञासाहेतुत्वेन प्रकृतापेक्षया भाविन्यामस्यामथशब्दे प्रकृतापेक्षावशाद्यदस्यार्थान्तरं तदानन्तर्यान्नातिरिच्यते, हेतुफलयोरव्यभिचारेणानन्तर्यस्यैव मुख्यत्वात् , तथा चार्थान्तरं न पृथग्वाच्यम् । अतो हेतुभूतार्थस्याधिकारिविशेषणत्वेन फलपर्यन्तेच्छाविचारादिप्रवृत्तौ प्रतिपत्त्यपेक्षत्वात् , प्रवृत्त्यङ्गशास्त्रीयाधिकारिविशेषणसाधनचतुष्टयपुष्कलहेत्वानन्तर्यार्थोऽथशब्द इति भावः ।

तस्यानन्तर्यार्थत्वेति कथं ब्रह्मजिज्ञासायाः साधनचतुष्टयादेवानन्तर्यमित्याशङ्क्याह —

सति चेति ।

दृष्टान्ते दार्ष्टान्तिके च नियमेन पूर्ववृत्तमिति सम्बन्धः ।

ननु धर्मजिज्ञासासूत्रे पूर्ववृत्तस्योक्तत्वान्नात्र वक्तव्यं शिष्यते तत्राह —

स्वाध्यायेति ।

विध्यधीनसाङ्गाध्ययनलब्धस्वाध्यायादानन्तर्यं धर्मब्रह्मजिज्ञासयोः साधारणमतो नात्र पृथक्कथनीयम् । यद्वा समानं नात्यन्तमनपेक्षितं नापि स्वयमेव प्रयोजकमतस्तन्न शास्त्रारम्भे पुष्कलकारणमित्यर्थः । ननु धर्मजिज्ञासायां वेदाध्ययनादेवानन्तर्यम् यथाहुः - ‘तादृशीं तु धर्मजिज्ञासामधिकृत्याथशब्दं प्रयुक्तवानाचार्यः, या वेदाध्ययनमन्तरेण न सम्भवति’ इति । ब्रह्मजिज्ञासायां तु कर्मावबोधादानन्तर्यमथशब्दार्थः ।

युक्तं हि विचारयोरन्योन्यमुपकार्योपकारकत्वात् , उपकार्यब्रह्मावबोधस्योपकारककर्मावबोधादानन्तर्यम् । अतो धर्मजिज्ञासातो ब्रह्मजिज्ञासाया हेतुभेदोऽस्तीति शङ्कते —

नन्विति ।

विचारयोरुपकार्योपकारकत्वस्यासिद्धेर्मैवमिति समाधत्ते —

नेत्यादिना ।

यद्यपि वेदान्ताध्ययनं ब्रह्मजिज्ञासायां न पुष्कलो हेतुः तथापि तेन विना न सा युक्ता । युक्ता त्वधीतवेदान्तस्य विनापि धर्मजिज्ञासया, तस्यास्तस्यामनुपयोगात् , अतो न ब्रह्मजिज्ञासाया धर्मजिज्ञासानन्तर्यमित्यक्षरार्थः । अयं भावः - प्राच्यां मीमांसायां न्यायसहस्त्रं, तद्गत वाक्यार्थधीः, वाक्यार्थश्चाग्निहोत्रादिकर्मेति त्रयं वृत्तम् । तत्र न तावदस्या न्यायसहस्रानन्तर्यम् , तस्य तत्तदर्थभेदज्ञानोपयोगिनोऽस्यामनुपयोगात् , स्वाध्यायस्यार्थज्ञानोपयोगेऽनपेक्षत्वेन स्वतोमानत्वेन च न्यायद्वयमिहोपयुक्तमपि स्वाध्यायाध्ययनवन्न पुष्कलकारणमिति न तदानन्तर्यमस्या युक्तम् । नापि वाक्यार्थज्ञानादत्रानन्तर्यम् । तद्धि नात्र प्रवर्तकमन्यार्थत्वात् , नापि प्रत्यायकं, धर्मब्रह्मणोरसम्बन्धात् । न च ज्ञाताद्वाक्यार्थादत्रानन्तर्यं, अज्ञानत्वेन व्यवहितफलहेतुकर्मसु फलप्रवृत्तिकालज्ञानानपेक्षेषु ब्रह्मज्ञानफलविचाराधिकारोपाधितया पूर्वक्षणे ज्ञातव्याधिकारिविशेषणत्वायोगात् , तस्मान्न कर्मतज्ज्ञानविचारानन्तर्यमथशब्दार्थ इति ।

ननु धर्मजिज्ञासाया ब्रह्मजिज्ञासायां सामग्रीत्वाभावेऽप्यानन्तर्योऽक्तिद्वारा तत्क्रमज्ञानार्थोऽथशब्दः ‘हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसः’ इत्यवदानक्रमज्ञानार्थाथशब्दवत् । 'अधीत्य विधिवद्वेदान्पुत्रांश्चोत्पाद्य धर्मतः । इष्ट्वा च शक्तितो यज्ञैर्मनो मोेक्षे निवेशयेत् ॥ ‘ इति स्मृतेः । न तु पुष्कलहेतुज्ञानार्थतास्येति तत्राह —

यथेति ।

अनुष्ठेयावदानानां बहुत्वात् , अनुष्ठातुश्चैक्यात् , अयौगपद्यात् , क्रमध्रौव्यात्तन्नियममथशब्दो ब्रूयात् । इह तु विचारयोरनुष्ठातृभेदान्न क्रमो विवक्षितः । यत्राङ्गाङ्गित्वं प्रयाजदर्शादिषु, यत्र चाधिकृताधिकारो गोदोहनादिषु तत्रैव कर्त्रैक्यं, न प्रस्तुतविचारयोस्तथात्वे मानम् । अतोऽत्र कर्तृभेदान्न क्रमविवक्षा । स्मृतिस्त्वविरक्तस्याश्रमक्रमोक्त्या यज्ञाद्यनुष्ठानानन्तरं शुद्धबुद्धेर्मुमुक्षां दर्शयति न ब्रह्मविचारस्य धर्मविचारानन्तर्यम् । तत्र तद्वाचिशब्दाभावाद्ब्रह्मचर्यादेव संन्यासविधानाच्च । तस्मादनेककर्तृकत्वाद्विचारयोर्न क्रमार्थोऽथशब्द इत्यर्थः ।

नन्वाग्नेयादीनामेकस्वर्गफलानामध्यायानां च द्वादशानामेकधर्मार्थानां क्रमदर्शनादनयोरपि विचारयोरलौकिकसुखफलयोरेकवेदार्थविषययोरपेक्षिते क्रमे तदर्थोऽथशब्दो भविष्यति नेत्याह —

फलेति ।

नोक्तरीत्या क्रमापेक्षेति शेषः ।

अलौकिकसुखफलत्वे तुल्ये कथं भिन्नफलतेत्याशङ्क्य धर्मजिज्ञासाफलमाह —

अभ्युदयेति ।

ज्ञानेन जिज्ञासा लक्षिता, प्रकृतत्वात् । तस्या धर्मज्ञानानुष्ठानद्वारा देहाद्यवच्छिन्नत्वेनाभितो जातः स्वर्गादिसुखविशेषः फलमित्यर्थः ।

न केवलं स्वरूपतः फलभेदः किन्तूत्पादनप्रकारभेदादपीत्याह —

तच्चेति ।

वैदिकधीत्वाद्ब्रह्मधीरपि धर्मधीवदभ्युदयफलेत्याशङ्क्याह —

निःश्रेयसेति ।

अभ्युदयफलव्यावृत्तये तुशब्दः । पूर्ववज्ज्ञानशब्दो जिज्ञासामधिकाराल्लक्षयति ।

उपास्तिवद्धर्मज्ञानवद्वा स्वगतमर्थगतं वा ब्रह्मधीरप्यनुष्ठानमपेक्षतामित्याशङ्क्याह —

नचेति ।

'ब्रह्मसंस्थोऽमृतत्वमेति’ इति श्रुतेर्ब्रह्मधीरोङ्कारनिष्ठाव्यतिरिक्तानुष्ठानानपेक्षेत्यर्थः ।

फलभेदमुक्त्वा जिज्ञास्यभेदमाह —

भव्यश्चेति ।

भवत्यसाविति भव्यो भविता, भव्यगेयादिशब्दानां विकल्पेन कर्तरि निपातनात् । उक्तं हि - ‘भव्यादयः शब्दाः कर्तरि निपात्यन्ते’ इति ।

धर्मस्य भव्यत्वं साध्यैकस्वभावत्वं तदुपपादयति —

न ज्ञानेति ।

तत्काले सत्त्वाभावे तुच्छत्वमाशङ्क्याह —

पुरुषेति ।

असतोऽपि तत्काले क्रियासाध्यत्वादतुच्छतेत्यर्थः ।

धर्मवद्ब्रह्मणोऽपि वेदार्थतया साध्यत्वमाशङ्क्योक्तम् —

इह त्विति ।

भूतमित्यतीतत्वं व्यावर्तयति —

नित्यत्वादिति ।

कालत्रयासंस्पर्शादशून्यत्वाच्च धर्मवत्कृतिसाध्यत्वमाशङ्क्य कालादिकल्पनासाक्षित्वान्नेत्याह —

न पुरुषेति ।

रूपतो जिज्ञास्यभेदमुक्त्वा मानतोऽप्याह —

चोदनेति ।

वैदिकशब्दमात्रं चोदना, विशेषेण सामान्यलक्षणात् ।

शक्तितात्पर्याभ्यामर्थज्ञापकत्वे तुल्ये कथं तत्प्रवृत्तिभेदस्तत्राह —

या हीति ।

वैदिको लिङादिर्धर्मे मानं, ‘यजेत’ ‘चोदनालक्षणोऽर्थो धर्मः’ इत्युक्तत्वात् । स स्वविषये धात्वर्थकरणकपुरुषार्थभाव्यार्थभावनारूपे प्रेरयन्नेव पुरुषं बोधयति । ‘यजेत’ इत्यादिर्हि शब्दोंऽशत्रयविशिष्टामर्थभावानां विदधत्तदनवबोधे पुरुषाप्रवृत्तेस्तामपि बोधयतीत्यर्थः ।

ब्रह्मचोदनापि चोदनात्वादितरवत्प्रवृत्तिनिष्ठेत्याशङ्क्याह —

ब्रह्मेति ।

ब्रह्मणि प्रतीचि स्थितं ‘अयमात्मा ब्रह्म’ इत्यादिवाक्यं त्वम्पदलक्ष्यं पुरुषं केवलमप्रपञ्चं ब्रह्म बोधयत्येव न प्रवर्तयतीत्यत्र हेतुमाह —

अवबोधस्येति ।

ननु ‘आत्मा ज्ञातव्यः’ इत्यादिवाक्यैर्ब्रह्म बोध्यते तेन ब्रह्मबोधे भाव्ये पुरुषं प्रेरयन्तो वेदान्तास्तद्व्यावृत्तां भावनां बोधयन्ति, सत्यादिवाक्यानां ‘भूतं भव्यायोपदिश्यते’ इति न्यायात् , विधिवाक्यैरैक्यात्तत्राह —

न पुरुष इति ।

ज्ञानस्येच्छाप्रयत्नानधीनत्वात् , मानवस्तुतन्त्रत्वात् , अनिच्छतोऽयतमानस्यापि दुर्गन्धादिज्ञानात् न तस्मिन्विधिः । न च त्रिविधेऽपि ज्ञाने विधिः शक्यो निरूपयितुम् । न च चोदना साध्यमेव बोधयति किन्तु भूतादावपि, ‘चोदना हि भूतम्’ इत्याद्युक्त्या तत्प्रवृत्तेः । न च तस्य विधिशेषित्वेनैव धीः, समन्वयसूत्रविरोधादिति भावः ।

पुंसो बोधे नियोगाभावं दृष्टान्तेन स्पष्टयति —

यथेति ।

आनन्तर्यवाचिनोऽथशब्दस्याक्रमार्थत्वे पुष्कलहेतुज्ञानार्धत्वमेवेत्युपसंहरति —

तस्मादिति ।

अध्ययनादेर्ब्रह्मजिज्ञासायामसामग्रीत्वात् तथाभूतमन्यदेव वाच्यमित्याह —

उच्यत इति ।

शास्त्रीयविधेस्तादृगेवाधिकारनिमित्तमिति मत्वाह —

नित्येति ।

आत्मातिरिक्तं सर्वं कार्यत्वाद्धटवदनित्यं, आत्मैव नित्योऽकृतकभावत्वादिति निश्चयो नित्यानित्यवस्तुविवेकः । वर्तमानदेहस्थितिहेत्वनिषिद्धान्नाद्यतिरिक्तार्थेच्छाविरुद्धा दृढा चेतोवृत्तिरिहामुत्रार्थभोगविरागः लौकिकसर्वबुद्धिव्यापराणां स्वाधिकारानुपयुक्तानामफलत्वज्ञानपूर्वकस्त्यागः शमः । तथारूपबाह्यकरणव्यापारत्यागो दमः । सत्त्वशुद्धौ नित्यानामपि विधित एव त्याग उपरतिः । शीतोष्णादिद्वन्द्वानां स्वाधिकारापेक्षितजीवनविच्छेदकातिरिक्तानां सहिष्णुता तितिक्षा । सर्वास्तिकता श्रद्धा । विधित्सितश्रवणादिविरोधिनिद्रादिनिरोधेन चेतसोऽवस्थानं समाधानम् । एतेषां सम्पत्तिः शमदमादिसम्पत् । आत्मनोऽज्ञानतत्कार्यसम्बन्धो बन्धः । तद्विच्छेदो मोक्षः । तदिच्छावत्त्वं मुमुक्षुत्वम् । एतेषां पूर्वस्य पूर्वस्योत्तरोत्तरहेतुतया भुमुक्षावसानात् , तस्या एव ब्रह्मजिज्ञासाहेतुत्वात् , युक्तममुष्यास्तदानन्तर्यम् । तेषां साक्षात्पारम्पर्याभ्यां तद्धेतुत्वादित्यर्थः ।

साधनचतुष्टयस्य ब्रह्मविचारादिप्रवृत्तौ दृष्टहेतुत्वमन्वये नान्वाचष्टे —

तेष्विति ।

तत्रैव व्यतिरेकमाह —

नेति ।

कथञ्चित्कुतूहलितया ब्रह्मजिज्ञासायां प्रवृत्तस्यापि फलपर्यन्तज्ञानानुदयाद्वयतिरेकसिद्धिः ।

अन्वयव्यतिरेकसिद्धमर्थमुपजीव्याथशब्दव्याख्यामुपसंहरति —

तस्मादिति ।

अथशब्दादानन्तर्यमात्रं शक्त्या दृष्टोऽर्थः । साधनचतुष्टयस्य ब्रह्मजिज्ञासादिप्रवृत्तौ दृष्टहेतुत्वेन जिज्ञासासामग्रीत्वं तेन द्योत्योऽर्थ इति भेदः ।

क्रमप्राप्तमतःशब्दंं व्याकरोति —

अतःशब्द इति ।

अथशब्देन हेतोरुक्तत्वादतःशब्देनायि तस्यैवोक्तौ पुनरुक्तिरित्याशङ्क्य हेतुरूपमर्थमेवाह —

यस्मादिति ।

तस्मादित्युत्तरेण सम्बन्धः । अस्यार्थः - अथशब्देनानन्तर्योक्तिद्वारा पूर्वनिर्वृत्ते ब्रह्मजिज्ञासापुष्कलहेतुचतुष्टये विवक्षितेऽपि तदपवादे शङ्किते तन्निरासेन तद्धेतुत्वमतःशब्देनाथशब्दोक्तहेतुवाचिना व्यवस्थाप्यते । तथाहि - कृतकत्वादेर्ध्वंसादौ व्यभिचारात् ‘अक्षय्यम् ‘ इत्यादिश्रुत्या च विरोधात् अनित्यत्वासाधकत्वात् , अकृतकत्वस्य प्रागभावे व्यभिचारात् नित्यत्वाहेतुत्वात् , भावत्वविशेषणे चाण्वादौ भावात् , आत्ममात्रनित्यत्वासिद्धेः, अपरिच्छिन्नत्वस्य प्रतिदेहं भिन्नेष्वात्मस्वभावात् , विभुत्वविवक्षायामाकाशादिषु भावात् , उक्तदोषान्नित्यानित्यविवेकायोगात् , वैराग्यादेरपि तदभावेऽभावात् , विशिष्टाधिकार्यभावात् , अनारम्भः शास्त्रस्येत्याशङ्क्य तन्निरासेन हेतुचतुष्टयमुपपाद्य तद्धेतुत्वमतःशब्दः साधयति । न हि ध्वंसादौ नित्यत्वं, प्रागभावादावकृतकत्वं, आत्मनो वा परिच्छिन्नत्वम् । ‘यावद्विकारं तु विभागः’ इति न्यायात्‌ । पुण्यस्याक्षय्यफलत्वश्रुतिस्तु वस्तुबलप्रवृत्तानुमानानुगृहीतश्रुतिविरोधेन स्वार्थे मानं अतो विवेकद्वारा वैराग्यादिभावात् , विशिष्टाधिकारिलाभादारभ्यं शास्त्रमिति । आदिशब्दात् ‘अतोऽन्यदार्तम्’ इत्यादिवाक्यं गृह्यते ।

मुमुक्षुत्वस्य हेत्वन्तरमाह —

तथेति ।

यथा कर्मणामनित्यफलत्वं वेदो दर्शयति तथेति यावत् । परमपुरुषार्थं निरस्तसमस्तदुःखं निरतिशयानन्दमित्यर्थः । अत्राप्यादिशब्देन ‘तरति शोकमात्मवित् ‘ इत्याद्युच्यते ।

हेतुचतुष्टयस्य ब्रह्मजिज्ञासासामग्रीत्वे स्थिते परिपूर्णो हेतुरवश्यं कार्यमुत्पादयतीति फलितमुपसंहरति —

तस्मादिति ।

अथातःपदे व्याख्याय ब्रह्मजिज्ञासापदस्य वृत्तिकाराभीष्टचतुर्थीसमासनिरासेन षष्ठीसमासमाह —

ब्रह्मण इति ।

अवयवार्थस्येच्छायाः कर्मप्रयोजनयोरैक्यात्कर्मणः स्वरूपसाधकत्वेन प्राधान्यात्कर्मणिषष्ठीसमासः । तादर्थ्यसमासे प्रकृतिविकृतिग्रहणस्य कर्तव्यत्वात् , तथाभूतयूपदार्वादौ तद्दृष्टेः, अश्वघासादौ षष्ठीसमासाङ्गीकारात् । न च धर्माय जिज्ञासेतिवदिहापीति वाच्यं, षष्ठीसमासस्यैव तत्रापीष्टत्वात् । उक्तं हि - ‘सा हि तस्य ज्ञातुमिच्छा’ इति । न चात्र प्रकृतिविकृतित्वं षष्ठीसमासेऽपि ब्रह्मप्राधान्यमार्थिकं तस्मादवयवार्थे षष्ठीसमासोऽयुक्त इति भावः ।

किं तद्ब्रह्म यत्कर्मत्वेन फलत्वेन च जिज्ञासाया विवक्षितं तदाह —

ब्रह्मेति ।

यतो ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मलक्षणं वक्ष्यत्यतो वृत्तिकारप्रयासो वृथेत्याह —

अत एवेति ।

आदिशब्देन जीवकमलासनशब्दराशीनां ग्रहणम् । वृत्त्यन्तरे शेषे षष्ठी व्याख्याता तत्राह —

ब्रह्मण इतीति ।

जिज्ञासापदस्याकारप्रत्ययान्तत्वेन कृद्योगात् ‘कर्तृकर्मणोः कृति’ इतिसूत्रात्कर्मण्येषा षष्ठी । न च ‘कर्मणि च’ इति सूत्रे षष्ठ्याः समासनिषेधात् ब्रह्मजिज्ञासेति समासासिद्धिः, ‘उभयप्राप्तौ कर्मणि’ इति सूत्राद्या षष्ठी कर्तृकर्मणोरुभयोरपि सामर्थ्यादुपादानप्राप्तौ कर्मण्येवेति नियमिता, तस्या एव समासनिषेधात् । यथाह - ‘उभयप्राप्तौ कर्मणि’ इत्यस्याः षष्ठ्या इदं ग्रहणमिति । प्रकृते नोभयप्राप्तिः, ब्रह्मणः कर्मत्वस्यैवेष्टत्वात् , कर्तृस्थातिशयस्याविवक्षितत्वात् । तस्मात् ‘कर्तृकर्मणोः कृति’ इत्येवात्र षष्ठीति ब्रह्मजिज्ञासेति समाससिद्धिरिति भावः ।

परपक्षनिषेधमुक्त्वा हेतुमाह —

नेत्यादिना ।

कर्मादिभ्योऽन्यः प्रातिपदिकार्थातिरिक्तः स्वस्वामिसम्बन्धादिः शेषः, तत्र नैषा षष्ठी किन्तु कर्मण्येव, जिज्ञासाया जिज्ञास्यापेक्षत्वात् । ज्ञानं हीच्छायाः प्रतिपत्त्यनुबन्धः, तदभावे जिज्ञासानिरूपणात् । ज्ञानस्य ज्ञेयं ब्रह्म तद्विना ज्ञानायोगात् । अतः प्रतिपत्त्यनुबन्धत्वात् आदौ जिज्ञासा कर्मैवापेक्षते न सम्बन्धमात्रम् । तेनैषा कर्मण्येव षष्ठीत्यर्थः ।

जिज्ञासाया जिज्ञास्यापेक्षितत्वेऽपि प्रमाणादि जिज्ञास्यमस्तु ब्रह्म तु शेषितया सम्बध्यतामित्याशङ्क्याह —

जिज्ञास्यान्तरेति ।

श्रुतकर्मलाभे नाश्रुतकल्पनेति भावः ।

प्रमाणादिप्रतिज्ञानां श्रौतत्वमभिप्रेत्य शङ्कते —

नन्विति ।

'षष्ठी शेषे’ इति सम्बन्धमात्रे तद्विधानेऽपि व्यवहारस्य विशेषनिष्ठत्वात् , सकर्मकक्रियायां कर्मणोऽन्तरङ्गत्वात् , ब्रह्मणा कर्मणा जिज्ञासानिरूपणं सिध्यतीत्यर्थः ।

एकस्यापि प्रधानस्य श्रौतत्वं न बहूनामपि गुणानामिति समाधत्ते —

एवमपीति ।

प्रत्यक्षं शब्दवाच्यं, प्रथमापेक्षितं वा परोक्षमार्थिकं जघन्यं वा । शेषषष्ठीवादी स्वाभिप्रायमाह —

नेत्यादिना ।

शेषष्ठीपक्षे सामान्येन यत्किञ्चिद्ब्रह्मयोगिमानयुक्त्यादि तत्सर्वं जिज्ञास्यत्वेनोक्तं स्यात् , प्रतिज्ञातव्यं चैतदन्यथा विचार्यत्वायोगात् , अतः सम्बन्धमात्रमेवात्रेष्टम् । सामान्ये विशेषान्तर्भावादित्यर्थः ।

सिद्धान्ती स्वाभिसन्धिमाह —

न, प्रधानेति ।

मानादीनामपि स्वविचारेषु तुल्यं प्राधान्यं नेत्याह —

ब्रह्मेति ।

तथापि ब्रह्मोपास्यमित्युक्ते मानाद्यजिज्ञासावत्प्रकृतेऽपीत्याशङ्क्याह —

तस्मिन्निति ।

अप्रधानानां मुख्यवृत्त्या शब्दोपादानं प्रधानस्यार्थाक्षेपश्चोचितोक्तिसम्भवो नेति भावः ।

उक्तमर्थं दृष्टान्तेन स्फुटयति —

यथेति ।

कर्मणि षष्ठीत्यत्र युक्त्यन्तरमाह —

श्रुतीति ।

एतत्सूत्रमूलश्रुतौ ब्रह्मणः कर्मत्वदृष्टेः, सूत्रेऽपि षष्ठ्‌या तदेव ग्राह्यमिति भावः ।

कथं कूटस्थस्य ब्रह्मणः श्रुतौ कर्मत्वमुक्तं, तत्राह —

यत इति ।

प्रत्यक्षमिति स्फुटत्वोक्तिः । अविद्याद्वारा तत्कर्मत्वश्रुतिरिति भावः ।

श्रौतेऽपि कर्मत्वे ब्रह्मणः सौत्रं शेषत्वमेव किं न स्यात्तत्राह —

तच्चेति ।

न हि श्रुतिसूत्रयोर्मूलमूलिनोर्विप्रतिप्रत्तिर्युक्तेति भावः ।

षष्ठ्यर्थमुपसंहरति —

तस्मादिति ।

जिज्ञासापदस्यावयवार्थमाह —

ज्ञातुमिति ।

ब्रह्मणि ज्ञाते तज्ज्ञानस्याप्तत्वात् , तदिच्छायोगात् , अज्ञातविशेषणाज्ञानात् तज्ज्ञानेच्छासिद्धेर्न जिज्ञासेत्याशङ्क्याह —

अवगतीति ।

ज्ञानावगत्योरैक्यात्कथं भेदकतेत्याशङ्क्य हेतुफलभावेनेत्याह —

ज्ञानेनेति ।

ब्रह्मावगतेरपीष्टानिष्टप्राप्तिहानितद्धेतुत्वाभावात् , नेष्टत्वमित्याशङ्क्योक्तम् —

ब्रह्मेति ।

पुमर्थत्वे तस्या हेतुं हिशब्दसूचितं विशदयति —

निःशेषेति ।

समस्तसंसारबीजमनादिरविद्या तस्याः, तामादित्वेनादाय प्रवृत्तानर्थस्य च तस्यैव संसारस्योक्तावगत्या ध्वस्तेरिति यावत् ।

सूत्राक्षरव्याख्यामुपसंहरति —

तस्मादिति ।

विशिष्टाधिकारिसत्त्वं तदर्थः । ब्रह्मज्ञातुकामेन ब्रह्म विचारयितव्यम् । इदं शास्त्रं श्रोतव्यमित्यर्थः ।

बन्धमिथ्यात्वेन सिद्धेऽपि विषयादौ विधान्तरेण तदाक्षिप्य समाधातुं वर्णकान्तरमवतारयन्नादावाक्षिपति —

तदिति ।

प्रागेव जिज्ञासायास्तद्ब्रह्म कुतश्चिज्ज्ञातमज्ञातं वेति विकल्पार्थः । आद्ये शास्त्राप्रतिपाद्यतया नास्य ब्रह्म विषयः, अनन्यलभ्यत्वाभावात् । अतोऽनेनानवगमान्नास्य फलमपि तदवगतिरिति विषयाद्यसिद्धिरित्याह —

यदीति ।

यन्न कदाचिदपि केनचिदाकारेण बुद्धावारोहति तस्य प्रतिपाद्यत्वेऽशक्यप्रतिपाद्यतया न शास्त्रेण सम्बन्धः, अप्रतिपाद्यत्वे तदवगतिर्न फलमपीति सम्बन्धाद्यसिद्ध्या द्वितीयं दूषयति —

अथेत्यादिना ।

ब्रह्मणः सामान्यतो ज्ञातस्य विशेषतो विना विचारमज्ञानाद्विचारयोग्यतेति त्रितयमपि समाधत्ते —

उच्यत इति ।

तत्र प्रसिद्धत्वोक्त्या ब्रह्मणः शक्यप्रतिपाद्यतया सम्बन्धं साधयति —

अस्तीति ।

प्रसिद्धत्वमस्तित्वम् , प्रसिद्धमप्रसिद्धं वेत्यधिकारात् , ब्रह्मणो निरुपाधिकं रूपमाह —

नित्येति ।

कार्यैक्यव्यावृत्त्यै नित्यपदम् ।

तत्तादात्म्यं व्यासेद्धुम् —

शुद्धेति ।

अखण्डजाड्यस्वाभाव्यं व्यावर्तयति —

बुद्धेति ।

तादृग्जाड्यैक्याभासेनाध्यस्तचैतन्यं व्युदस्यति —

मुक्तेति ।

मोक्षावस्थायामेव नित्यत्वादीत्याशङ्क्याह —

स्वभावमिति ।

भानाभानकृता मुक्तिबन्धयोर्भेदबुद्धिरिति भावः ।

सोपाधिकं ब्रह्मरूपमाह —

सर्वज्ञमिति ।

ननु न सामान्येनापि लोके ब्रह्म ज्ञातं, तस्योक्तरूपस्याध्यक्षाद्यगम्यत्वात् । नापि श्रुत्या तद्धीः, तद्गतब्रह्मशब्दस्याज्ञातसङ्गतित्वात् , अत एव न पदमात्रादपि तद्धीः, तत्राह —

ब्रह्मेति ।

श्रुतिसूत्रयोर्ब्रह्मशब्दोऽन्यथानुपपन्नो निगमाद्यनुगृहीतो विशिष्टवाक्यार्थान्वयिपदार्थाकाङ्क्षानुगृहीतश्च नियतपदार्थधीहेतुतया विशिष्टेऽपि ब्रह्मणि सम्भावनाहेतुरिति युक्ता तस्य प्रसिद्धिरित्यर्थः ।

बृंहतिधात्वालोचनायामपि तत्प्रसिद्धिरित्याह —

बृंहतेरिति ।

सङ्कोचकप्रकरणोपपदाभावे वृद्धिकर्मणो बृंहतिधातोर्निरङ्कुशमहत्त्वबोधितत्वात् , अवच्छेदत्रयशून्यत्वसिद्धेर्नित्यपदस्य तत्परत्वात् , दोषभूयिष्ठत्वाद्यभावेन शुद्धत्वात् , अजडत्वेन बुद्धत्वात् , अविद्याद्यपरतन्त्रतया मुक्तत्वात् , कुतश्चिदप्यव्यावृत्तज्ञानशक्तितया सर्वज्ञतादिसिद्धेः, धात्वर्थानुरोधादेवोक्तब्रह्मसिद्धिः, नित्यत्वादिशून्ये निरङ्कुशमहत्त्वायोगात् । तथाच पदशक्तेरेव प्रसिद्धं ब्रह्मेत्यर्थः ।

तत्पदार्थस्य नित्यत्वादिना प्रसिद्धिमुक्त्वा त्वम्पदार्थात्मनापि प्रसिद्धिमाह —

सर्वस्येति ।

आत्मापि प्रत्यक्षाद्यगोचरत्वात्प्रसिद्धो नेत्याशङ्क्याह —

सर्वो हीति ।

प्रमाणाप्रमाणसाधारणीं प्रतीतिमप्रतीतिनिरासेन स्फोरयति —

न नेति ।

अहमस्मीति न न प्रत्येति किं तु प्रत्येत्येवेति योजना ।

आत्मनः शून्यस्यैव प्रतीतेर्नास्तित्वप्रसिद्धिरिति शून्यवादमाशङ्क्याह —

यदीति ।

आत्मनः शून्यस्य प्रतीतावहं नास्मीति प्रतीतिः स्यात् , सर्वश्च लोकोऽहमस्मीति प्रत्येति अतस्तदस्तित्वधीरित्यर्थः ।

आत्मप्रसिद्धावपि कथं ब्रह्मप्रसिद्धिस्तत्राह —

आत्मा चेति ।

चैतन्याविशेषात् ‘अयमात्मा ब्रह्म’ इत्यादिश्रुतेश्च ब्रह्मात्मनोरैक्यमित्यर्थः ।

प्रसिद्धत्वोक्त्या सम्बन्धादौ सिद्धे तत्पक्षोक्तं दोषं स्मारयति पूर्वपक्षी —

यदीति ।

व्यवहारभूमौ विना विचारमात्मत्वेन ब्रह्म यदि प्रसिद्धमस्ति तर्हि ततो लोकादेव ज्ञातं ब्रह्मेत्यनन्यालभ्यत्वेन शास्त्राविषयत्वात् , तदवगतेश्चाफलत्वात् , पुनरपि प्राप्तमजिज्ञास्यत्वमिति योजना ।

‘धर्मं प्रति विप्रतिपन्ना बहुविदः’ इतिन्यायेन परिहरति —

नेत्यादिना ।

आत्मनः अहमिति प्रत्यात्मं प्रसिद्धत्वेऽपि तद्विशेषे विप्रतिपत्तेः, तस्या वस्तुतो ब्रह्मविषयतया सामान्येन सिद्धमपि तद्विशेषतोऽसिद्धेः, तद्धेतोः शास्त्रस्य भवति विषयः । भवति च तदवगतिस्तत्फलम् । सामान्यतः सिद्धत्वाच्च विशेषतः शक्यं प्रतिपादयितुमिति सम्बन्धसिद्धिरिति युक्ता ब्रह्मजिज्ञास्यतेति भावः ।

विप्रतिपत्तीरेव दर्शयन्नादौ स्थूलदृशां मतमाह —

देहेति ।

देहातिरिक्तं चैतन्यं स्वतन्त्रमस्वतन्त्रं वा नास्ति देहाकारपरिणतभूतचतुष्टयान्तर्भूतमेव तदिति मात्रचो ग्रहणम् । मृतदेहव्यावृत्त्यर्थं चैतन्यविशिष्टमित्युक्तम् । आत्मेत्यहमालम्बनमुच्यते । प्राकृताः शास्त्रासंस्कृतधियो दृष्टमात्रा विकल्पितप्रवृत्तयो जना जन्ममरणमात्रधर्माणः, लोकायतिका भूतचतुष्टयतत्त्ववादिनः । देहस्त्वगिन्द्रियस्यानपेक्षमधिकरणं तत्र मनुष्योऽहमिति बुद्धेरात्मतेत्यर्थः ।

सत्यपि देहे नेत्रादौ चासति स्वापादौ स्वरूपाद्यज्ञानात् , तेषामिन्द्रियानुविधानात् , चैतन्यदृष्टेस्तेषु चाहम्बुद्धेस्तेषामेवात्मतेति पक्षान्तरमाह —

इन्द्रियाणीति ।

न च तेष्वनेकेषु भोगायोगः, वरगोष्ठीवन्मिथो गुणप्राधान्यात्क्रमेण तद्योगात् । न च नानात्वे प्रत्यभिज्ञानुपपत्तिः । एकदेहाश्रितत्वेनोपपत्तिरिति भावः ।

स्वप्ने नेत्राद्यभावेऽपि केवले मनसि ज्ञानदृष्टेः, अहन्धियश्च तस्मिन्नवैकल्यात् , इन्द्रियानुविधानस्य च रूपादिधियां तदधर्मत्वेऽपि तत्करणत्वादुपपत्तेः, एकदेहस्थत्वेन प्रत्यभिज्ञायामेकप्रासादस्थानामपि तत्प्रसङ्गान्मन एवात्मेति मतान्तरमाह —

मन इति ।

लोकायतमतभेदानुक्त्वा योगाचारमतमाह —

विज्ञानेति ।

आश्रयं व्यावर्तयितुं मात्रपदम् । सिद्धान्ताद्विशेषार्थं क्षणिकमिति । देहादेर्ज्ञेयत्वाद्धटतुल्यत्वात् , मनसोऽनन्तरबुद्ध्यनतिरेकात् , आश्रयान्तरस्यादृष्टत्वात् , क्षणिकज्ञानेष्वपि सादृश्यात्प्रत्यभिज्ञानात् , बन्धमोक्षयोः सन्तानाश्रयत्वात् , युक्तं योगाचारमतमित्यर्थः ।

माध्यमिकमतमाह —

शून्यमिति ।

स्वापे धियोऽप्यभावात् , अकस्मात्पुनरहमित्युदयात् , असदालम्बनाऽहन्धीरित्यर्थः ।

तार्किकादिमतमाह —

अस्तीति ।

शून्यातिरिक्तमस्तित्वम् , अहमस्मीत्यनुभवात् , तदालम्बनस्यात्मत्वात् तस्य प्रत्यभिज्ञयास्थायित्वात् , तस्याश्चाभ्रान्तितया सादृश्यानधीनत्वात् , अविकारस्य क्रियाफलत्वायोगात् , क्रियावेशात्मत्वात्कर्तृत्वस्यैवमात्मत्वाच्च संसारस्यात्मनो युक्तैवंरूपतेत्यर्थः ।

साङ्ख्यमतमाह —

भोक्तेति ।

करोमि, जानामीति धियोऽहङ्कारानुगमात् , केवलात्मायोगात् , भोगस्य चिदवसानत्वात् , तद्रूपात्मनो युक्ता यथोक्तरूपतेत्यर्थः ।

त्वमर्थे विवादद्वारा तदर्थे तं सूचयित्वा साक्षादेव तत्र विवादमाह —

अस्तीति ।

देहाद्यतिरिक्ताद्भोक्तुरप्यतिरिक्तत्वं तद्व्यतिरिक्तत्वं, तत्समर्थनार्थं सर्वज्ञ इत्यादिविशेषणम् ।

स्वपक्षमाह —

आत्मेति ।

स हीश्वरो भोक्तुः स्वरूपम् । बृंहत्यर्थान्वयेन स्वतोऽनवच्छिन्नत्वस्योक्तत्वाच्चैतन्ये भेदायोगात् , ऐक्यश्रुतेश्चेश्वरस्याताटस्थ्यादिति भावः ।

विप्रतिपत्तीरुपसंहरति —

एवमिति ।

मानयुक्ती विना विवादमात्रान्न पूर्वपक्षतेत्याशङ्क्याह —

युक्तीति ।

अन्त्यपक्षवादिनो युक्तिवाक्याश्रया अन्ये तदाभासाश्रया इत्युत्तराधिकरणेषु व्यक्तीभविष्यति ।

तथापि यस्य यस्मिन्पक्षे श्रद्धा स तमाश्रित्य स्वार्थं साधयिष्यति किं विचारेणेति तत्राह —

तत्रेति ।

विवादः सप्तम्यर्थः । मिथो विरुद्धधीषु कस्याश्चित्तत्वधीत्वात् , तस्या विचारसाध्यत्वात्तद्धीनस्तत्त्वधीवैधुर्यान्न पुमर्थभागित्यर्थः ।

किञ्चाविचारे तत्त्वाज्ञानात् , नास्तिकत्वे ‘ये के चात्महनो जनाः’ इति श्रुतेः, श्रुत्यर्थबहिर्मुखोऽनर्थं गच्छेदित्याह —

अनर्थं चेयादिति ।

सूत्रतात्पर्यमुपसंहरति —

तस्मादिति ।

विषयादिसत्त्वं तदर्थः । ब्रह्मजिज्ञासोपन्यासमुखेन विशिष्टा मीमांसा स्तूयत इति सम्बन्धः । विशिष्टज्ञानेच्छोक्तिव्याजेन विचारारम्भपरं सूत्रम् । न हीच्छा ज्ञानं वा साक्षात्कर्तव्यम् । तथा चेष्यमाणज्ञानोपायविचारकार्यतार्थं सूत्रमित्यर्थः ।

किमुपकरणा सेति तत्राह —

तदविरोधीति ।

तेषां वेदान्तानामविरोधिनस्तर्का मीमांसायां न्याये च वेदप्रामाण्यशुद्ध्याद्युपयोगिनो यस्या उपकरणं सा तथा । मीमांसायास्तर्कत्वेऽपि तर्कान्तराणामुपकरणतेति भावः ।

किम्प्रयोजना सेत्यत आह —

निःश्रेयसेति ।

ब्रह्मज्ञानद्वारेति शेषः ॥ १ ॥

प्रथमसूत्रेण शास्त्रारम्भमुपपाद्य तदारभमाणो जन्मादिसूत्रस्य पातनिकामाह —

ब्रह्मेति ।

जिज्ञासापदस्यावयवार्थत्यागेनान्तर्णीतविचारार्थत्वमुपेत्य ब्रह्मज्ञातुकामेनेदं शास्त्रं ज्ञातव्यमित्युक्तमित्यर्थः ।

ब्रह्मणो जिज्ञास्यत्वोक्त्यार्थात्प्रमाणादिविचाराणां प्रतिज्ञातव्येऽपि ब्रह्मप्रमाणं ब्रह्मयुक्तिरित्यादिविशिष्टविचाराणां विशेषणवत्यपेक्षत्वादादौ ब्रह्मस्वरूपं वाच्यमित्याह —

किंलक्षणमिति ।

श्रौतस्य ब्रह्मणः श्रौतलक्षणद्वयावेदकं सूत्रं सूत्रकारं पूजयन्नवतारयति —

अत इति ।

'यतो वा इमानि’ इत्यादिवाक्यं ब्रह्म न लक्षयति, लक्षयति वेत्येकस्योभयहेतुत्वासम्भवसम्भवाभ्यां सन्देहे, श्रुतेरनुमानानुगुण्यादेकस्योभयहेतुत्वे दृष्टान्ताभावेनाशक्यानुमानत्वात् , एकतरहेतुत्वस्य लक्षणत्वे वस्तुपरिच्छेदात् , लक्ष्यस्याब्रह्मत्वान्न लक्षयतीति प्राप्ते, पुरुषमतिप्रभवत्वेनानुमानस्य सम्भावितदोषस्य अपौरुषेयत्वेनापास्तदोषागमानुग्राहकतर्कत्वात् , अतीन्द्रयेऽर्थे स्वतोऽप्रामाण्यात् , आगमिकोभयहेतुत्वे सुखादिदृष्टान्तेन सम्भावनामात्रहेतुत्वात् , वस्तुतोऽपरिच्छेदाल्लक्ष्यस्य ब्रह्मत्वसिद्धेर्जगन्निमित्तोपादानं सच्चिदानन्दं ब्रह्मेति लक्षयतीति सिद्धान्तमाह —

जन्मादीति ।

पूर्वाधिकरणेनास्योत्थाप्योत्थापकत्वं सङ्गतिरुक्ता । अधीतिविध्युपादापितोपनिषद्वाक्यस्य स्पष्टब्रह्मलिङ्गस्य लक्षणद्वयवति ब्रह्मणि समन्वयोक्तेः श्रुतिशास्त्राध्यायपादसङ्गतयः । पूर्वाधिकरणस्य ब्रह्मलक्षणपरीक्षणात्तत्फलमेव पूर्वोत्तरपक्षयोरत्र फलम् ।

पदच्छेदः, पदार्थोक्तिः, पदविग्रह इति त्रयं व्याख्याङ्गं दर्शयति —

जन्मेति ।

जन्मस्थितिभङ्गं षष्ठ्योच्यते । तद्गुणसंविज्ञान इत्यत्र, तदा बहुव्रीह्यर्थो गृह्यते तस्य गुणत्वेन संविज्ञानं यत्र समासे स तथा । सर्वस्य विशेषणत्वे समासायोगात्तदर्थैकदेशस्तथा । तेन विशेष्यैकदेशं विशेषणं कृत्वा समास इत्यर्थः ।

तत्र फलमाह —

जन्मस्थितीति ।

जन्मादिरस्य स्थित्यादेरित्यतद्गुणसंविज्ञाने स्थितिभङ्गमात्रं जन्मादिशब्दार्थः स्यात् । ततश्चोभयकारणत्वलाभान्नोपलक्षणत्वं सिध्येत् । न च स्थितिलयमात्रहेतुत्वं तथा, जन्महेतोरन्यत्वे लक्ष्यस्य परिच्छेदादब्रह्मत्वात् । अतो जन्मनोऽपि विशेष्यान्तर्भावाद्धर्मजातस्य संहतिप्रधानस्य हेतुर्ब्रह्मेत्युपलक्षणसिद्धिरित्यर्थः । तादृग्धर्मजातं गृहीत्वा नपुंसकप्रयोगः ।

नन्वनादौ संसारे कथमादित्वं जन्मनो गृह्यते तत्राह —

जन्मनश्चेति ।

एतत्सूत्रलक्षितश्रुतौ जन्मादावुच्यते तदपेक्षं सूत्रेऽपि तस्यादित्वमित्यर्थः ।

श्रुत्यापि कथमुक्तमित्याशङ्क्याह —

वस्त्विति ।

वस्तुनो वृत्तं जनित्वा, स्थित्वा, लीयत इति स्वभावः, जन्मना लब्धात्मकस्य स्थित्यादियोगात् । अतो नानादेः संसारस्यादिर्जन्म किन्तु प्रतिवस्तु तस्यादित्वमिति, तदपेक्षं श्रुतिसूत्रयोस्तदादित्वमित्यर्थः ।

श्रुतिनिर्देशं विशदयति —

श्रुतीति ।

अनुकूलो जन्मादित्वस्येति शेषः । तत्र हेतुर्यत इति ।

वस्तुवृत्तं विभजते —

वस्त्विति ।

जन्मादित्वस्यानुगुणं वस्तुवृत्तमिति विवक्षित्वा हेतुमाह —

जन्मनेति ।

इदमः संनिहितवाचित्वात्प्रत्यक्षमात्रपरामर्शित्वमाशङ्क्य प्रतीतिमात्रं संनिधिरिति गृहीत्वा प्रातिपदिकार्थमाह —

अस्येति ।

सर्वस्य जगतो न जन्मास्ति, विजयादेरनादित्वात् , इत्याशङ्क्य वियदधिकरणन्यायेन विभक्त्यर्थमाह —

षष्ठीति ।

जगतो जन्मादेर्वा ब्रह्मासम्बन्धान्न लक्षणतेत्याशङ्क्याह —

यत इति ।

न जगज्जन्मादि वा ब्रह्मलक्षणं किन्तु तत्कारणत्वं तच्चाज्ञाते ब्रह्मणि सम्भावितमित्यर्थः ।

सूत्रपदान्येवं व्याख्याय पूर्वसूत्राद्ब्रह्मपदानुषङ्गेण तच्छब्दाध्याहारेण च वाक्यार्थमाह —

अस्येत्यादिना ।

प्रधानादिहेतुत्वनिरासेन ब्रह्महेतुत्वं सम्भावयितुं कार्यप्रपञ्चं श्रुतिसिद्धं द्वैराश्येन विशिनष्टि —

नामेति ।

तृतीयेत्थम्भावे । घटादौ स्वनामरूपगर्भविकल्पपूर्वकव्याक्रियादृष्टेः जगतोऽपि तथात्वानुमानादचेनाभावकर्तृकत्वमयुक्तम् । विमतं चेतनभावकर्तृकं, नामरूपात्मकत्वात् , घटादिवदित्यर्थः ।

तर्हि चेताना भावाश्च जीवभेदा नामरूपे बुद्धावालिख्य जगज्जनयिष्यन्ति किं ब्रह्मणेत्यशङ्क्याह —

अनेकेति ।

न चान्यतरस्यार्थिकत्वादुभयग्रहणानर्थक्यं, ऋत्विगादीनां कर्तृत्वेऽप्यभोक्तृत्वात् , पित्रादीनां च श्राद्धादौ भोक्तृत्वेऽप्यकर्तृत्वात् । तथा च जीवानामपि स्रष्टव्यकोटिनिवेशाज्जगत्कर्तृत्वायोग्यतेत्यर्थः ।

सेवादिफलवद्व्यवहितफलत्वात् , कर्मफलस्येश्वरप्रदातृकत्वानुमानात् , तदात्मकं जगदीश्वरकर्तृकमित्याह —

प्रतिनियतेति ।

प्रतिनियतानि देशकालनिमित्तानि येषां क्रियाफलानां तदाश्रयो जगत्तस्येति विग्रहः । प्रतिनियतो देशः, स्वर्गफलस्य मेरुपृष्ठम् । ग्रामादेर्भूमण्डलम् । कालोऽपि स्वर्गस्य प्रतिनियतो देहपातादूर्ध्वं, पुत्रफलस्य बाल्यादूर्ध्वम् । निमित्तमपि प्रतिनियतमुत्तरायणमरणादि स्वर्गादेः । ग्रामादेस्तु राजप्रसादादि । न चेदमीदृशं जगदसर्वज्ञो निर्मातुमर्हतीत्यर्थः ।

विचित्रकार्यत्वाच्च जगतो विशिष्टबुद्धिमत्कर्तृकत्वं प्रासादादिवदनुमेयमित्याह —

मनसेति ।

एतेन कर्तुः सर्वशक्तित्वं सम्भावितम् ।

कल्पितकारणत्वेन सजातीयप्रधानादेर्विजातीयाच्च कार्याद्ब्रह्मव्यवच्छेदकतया जगद्धेतुत्वे तटस्थलक्षणे स्थिते ब्रह्मणः स्वरूपलक्षणं विवक्षन्विशिनष्टि —

सर्वज्ञादिति ।

अद्वितीयत्वं, सत्यचिदात्मत्वं, स्वतन्त्रतया निरतिशयसुखत्वं, विशेषणाभ्यां विवक्षितम् ।

नन्वन्येऽपि परिणामादयो विकारा जन्मादीत्यादिग्रहणेन किं न गृह्यन्ते तत्राह —

अन्येषामिति ।

अजातस्यास्थितस्यानष्टस्य च परिणामाद्ययोगात् , तेषां तदधीनत्वात्तद्ग्रहणेनैव ग्रहात् , जन्मस्थितिनाशानामेवात्रोपादानमित्यर्थः ।

ननु निरुक्तकारस्य ‘जायते, अस्ति, वर्धते, विपरिणमते अपक्षीयते, विनश्यति ‘ इति सूत्रं मूलीकृत्य जन्मादिशब्देन षण्णामपि विकाराणां ग्रहणे नान्तर्भावोक्तिक्लेशस्तत्राह —

यास्केति ।

जन्मादिसूत्रस्य नैरुक्तोक्तिमूलतयानेन तदुक्तविकारग्रहे तद्वाक्यस्य पौरुषेयत्वान्मूलमानापेक्षत्वात् , आगमस्य तन्मूलत्वे सूत्रस्यैव तत्सिद्धौ नैरुक्तोक्तिमूलतानर्थक्यादध्यक्षं तदुक्तिमूलं वाच्यं तच्च महाभूतसर्गादूर्ध्वं सम्भावितं भैतिकविकारगोचरं, ततो यथोक्ताध्यक्षाधीननैरुक्तोक्तिमूलत्वे सूत्रस्य जन्मादिषट्कं जगतो यतः तद्ब्रह्मेत्युक्ते भूतपञ्चकस्य भौतिकविकारहेतुत्वात्तदेव ब्रह्मेति लक्ष्येत । न भूतपञ्चकस्य जन्मादयो मूलकारणाद्ब्रह्मणो गृह्येरन् , एतत्सूत्रमूलभूतनैरुक्तसूत्रस्य तदगोचरत्वात् । तस्मान्मूलकारणं ब्रह्म न लक्षितमित्याशङ्कां निरसितुुं ब्रह्मणः सकाशादुत्पत्तिर्या जगतः श्रुता, यौ च तस्मिन्नेव तस्य स्थितिलयौ श्रृतौ ते जन्मादिशब्देन गृह्यन्ते, तेन तद्विषये ‘यतो वा ‘ इत्यादिवाक्ये बुद्धिस्थे जगज्जन्मादिकारणं ब्रह्म लक्षितं भवतीत्यर्थः । न चैवमपि जन्मैव सूत्र्यतां तन्नान्तरीयकतया स्थितिभङ्गं सेत्स्यतीति युक्तं, जन्ममात्रस्य निमित्तादपि सम्भवात् , त्रिभिरस्योपादानतासूचनादन्यत्र स्थितिलयायोगात् । न च लयाधारत्वादेवोपादानत्वे जन्मस्थितिवचनानर्थक्यं, प्रकृतिविकाराभेदेनाद्वैतसिद्धये त्रयाणामादेयत्वात् । अन्यथा ब्रह्मणो जगदुपादानत्वे तदुत्पत्तिस्थित्योरन्योऽधिष्ठाता, कुम्भोद्भवे कुम्भकारवत् , राजस्थेम्नि राजवच्चेत्याशङ्क्येत तन्मा शङ्कीति त्रयाणां ग्रहणमिति भावः ।

युक्तिं विना लक्षणस्यातिव्याप्त्यसमाधेरर्थादनेन सापि सूत्रितेति तामुपन्यस्यति —

नेत्यादिना ।

नामरूपाभ्यामित्यादिनोक्तविशेषणचतुष्टयविशिष्टस्येत्याह —

यथोक्तेति ।

सर्वज्ञं सर्वशक्तिसमन्वितमित्युक्तं स्मारयति —

यथोक्तविशेषणमिति ।

उक्तस्य जगतो नोक्तमीश्वरं मुक्त्वान्यस्मादुत्पत्त्यादि सम्भावयितुं शक्यमिति सम्बन्धः ।

ननु सर्वे विकाराः सुखदुःखमोहसामान्यप्रकृतिकाः, तदन्वितस्वभावात्वात् । ये यदन्वितस्वभावास्ते तत्प्रकृतिकाः यथा मृदन्वितस्वभावाः शरावादयो मृत्प्रकृतिका इत्यनुमानात् , प्रधानाज्जगज्जन्मादि स्यादित्याशङ्क्याह —

न प्रधानादिति ।

तद्ध्यचेतनं जगदनभिज्ञं न तस्योत्पत्त्यादि कर्तुमीष्टे । अन्तर्बहिर्भावेन सुखादीनां पटादीनां चाध्यक्षेण भेदग्रहात् एकार्थज्ञाने चैकस्यैव ज्ञातुः सुखाद्यात्मत्वेन युगपत्तद्ग्रहापाताद्धेत्वसिद्धेर्न प्रधानकारणता रचनानुपपत्त्यधिकरणे चैतद्वक्ष्यतीति भावः ।

सर्वं कार्यद्रव्यं, स्वपरिमाणादणुतरपरिमाणसंयोगसचिवसमानजातीयानेकद्रव्यारब्धं, कार्यद्रव्यत्वात् , घटवदित्यनुमानात् , अणुभ्यो जगज्जन्मादि सम्भावितमित्याशङ्क्याह —

नाणुभ्य इति ।

दीर्घविस्तीर्णदुकूलारब्धरज्जुद्रव्यस्य ह्रस्वस्यापि कार्यद्रव्यत्वेनानैकान्त्यात् , वैशेषिकाधिकरणे चाणुकारणतानिराकरणात् , न तेभ्यो जगज्जन्मादीत्यर्थः ।

शून्यवादिनस्तु सर्वं कार्यम् , अभावपूर्वकं योग्यत्वे सत्यदृष्टपूर्वावस्थत्वात् , परकीयात्मवदिति व्यतिरेकिणा शून्यस्य जगद्धेतुतामाहुस्तान्प्रत्याह —

नाभावादिति ।

घटस्य पूर्वावस्था मृदध्यक्षेति हेत्वसिद्धेर्न शून्यस्य जगद्धेतुतेत्यर्थः ।

केचित्तु हिरण्यगर्भं संसारिणमेव आगमाज्जगद्धेतुमाचक्षते तान्प्रत्युक्तम् —

न संसारिणो वेति ।

आगमस्य वेदविरुद्धत्वे प्रामाण्यायोगान्नासौ जगद्धेतुरित्यर्थः ।

स्वभाववादं व्युदस्यति —

न चेति ।

उत्पत्त्यादि जगतः सम्भावयितुं न शक्यमिति सम्बन्धः । स्वभावादुत्पद्यत इति स्वयमेव स्वस्य निमित्तमिति वा निमित्तानपेक्षमिति वा विवक्षितम् । नाद्यः, स्वाश्रयत्वात् । न द्वितीयः, भावाभावयोरनिमित्तत्वे यौगपद्यापातात् । स्वतःसिद्धसामर्थ्यानां चार्थानां अन्योन्योपकार्योपकारकत्वस्याध्यक्षत्वादित्यर्थः ।

उक्तलक्षणव्यतिरेक्यनुमानादेवोक्तयुक्तिसहिताद्ब्रह्मणोऽस्तित्वादिसिद्धेः, शास्त्रयोनित्वाद्यधिकरणवैयर्थ्यमित्यशङ्क्याह —

एतदेवेति ।

युक्तिमदुक्तलक्षणमेव स्वतन्त्रमनुमानं सद्विशिष्टेश्वरनिश्चायकमिति यद्वैशेषिकादिमतं तदयुक्तम् । लक्षणं हि युक्तिमदपि सिद्धस्य ब्रह्मणः सजातीयादिव्यावर्तकं न तु तदीदृशमिति तत्स्वरूपनिश्चायकम् । कार्यलिङ्गकानुमानं च कारणसत्तामात्रे पर्यवस्यत्तदेकत्वादौ तटस्थम् । न च तदैक्यासिद्धौ तदीयं सर्वज्ञत्वादि ज्ञातुं शक्यम् । सोऽयं जगद्धेतौ नानात्वैकत्वस्पर्शी संशयो लाघवादुत्कटैककोटितां नीतो मूलकारणे विशिष्टे ब्रह्मणि सम्भावनेत्युच्यते । सम्भाविते तस्मिन्प्रमाणावकाशात् , उत्तराधिकरणार्थवत्तेति भावः ।

अथेदं सूत्रमुक्तब्रह्मनिश्चायकं न वा । न चेदप्रामाण्यात्तदुक्तलक्षणेऽपि विश्वासो न स्यात् । आद्ये व्यतिरेकिणो लक्षणस्य सूत्रोक्तकार्यलिङ्गकानुमानवन्नानिश्चायकतेति चोदयति —

नन्विति ।

तदेवेत्येवकारेणागमो वा तदनुगुणयुक्तिर्वा न सूत्रितेत्युच्यते । प्रस्तुतानुमानं तदर्थः ।

‘नावेदविन्मनुते’ ‘नैषा तर्केण’ इत्यादिश्रुतेर्वैदिकं ब्रह्मेत्युक्तयुक्त्यनुगृहीतलक्षणाख्यव्यतिरेक्यात्मकागमोक्तिपरं सूत्रमिति परिहरति —

नेत्यादिना ।

कार्यानुमानस्य ‘यतः’ इत्याादिश्रुत्युक्तत्वेऽपि नानुमानात्मना निश्चायकत्वम् । तेन सम्भावनामात्राभिधानादागमात्मना निश्चायकत्वमिति भावः ।

उत्तरसूत्रेष्वपि तुल्यमागमप्राधान्यमिति वक्तुं सूत्राणामित्युक्तम् । सूत्रेषु कुसुमग्रथनवन्न वाक्यग्रथनं मुख्यमित्याशङ्क्याह —

वेदान्तेति ।

तेषामपौरुषेयत्वेन निर्दोषाणां स्वत एव स्वार्थनिर्णायकत्वात् विचारानर्थक्यमित्याशङ्क्याह —

वाक्यार्थेति ।

वाक्यस्य तदर्थस्य च तात्पर्यनिश्चयार्थं सम्भावनार्थं च विचारणा, तस्याश्चाध्यवसानं तदुभयनिश्चयः, तेन निर्वृत्तो ब्रह्मसाक्षात्कारः, तस्माद्विचारोऽर्थवानित्यर्थः ।

विचारावधारितशक्तितात्पर्याभ्यां प्रमापकं शब्दं हित्वा शक्तिमात्रेण प्रमापकं प्रमाणान्तरं ब्रह्मणि लाघवादादेयमित्याशङ्क्याह —

नेति ।

ब्रह्मणस्तदगोचरत्वादित्यर्थः ।

तर्हि शब्दादेव ब्रह्मसिद्धेर्मननविधिर्युक्तिसूत्रणं च कथमित्याशङ्क्याह —

सत्स्विति ।

विमतमभिन्नोपादानाधिष्ठातृकं, कार्यत्वात् , सुखादिवत् । विमतं चेतनप्रकृतिकं, कार्यत्वात् , तद्वदित्याह —

अनुमानमपीति ।

तेषु सत्सु तदपि प्रमाणं भवन्न निवार्यत इति सम्बन्धः ।

विचारसंस्कृतवेदान्तानां स्वार्थबोधित्वसिद्धौ किं तेनेत्याशङ्क्याह —

तदर्थेति ।

तेषामर्थो जगतोऽभिन्ननिमित्तोपादानत्वं तस्य ग्रहणं स्वीकारस्तस्य दार्ढ्यं तदुपयोगिसम्भावनात्मा निश्चयस्तदर्थमनुमानमित्यर्थः ।

विमतं भिन्नोपादानाधिष्ठातृकं, कार्यद्रव्यत्वात् , घटवदित्यनुमानबाध इति चेन्नेत्याह —

वेदान्तेति ।

जगतश्चेतनोपादानतानिमित्तत्ववादिवेदविरोधान्न तेऽनुमानम् । मन्मते तदविरोधात्तदर्थे सम्भावनाहेतुरित्यर्थः ।

जगद्धेतुर्न तर्कगम्यः, वैदिकत्वात् , परिशुद्धवस्तुवदित्याशङ्क्याह —

श्रुत्येति ।

तर्कस्य वस्तुनिश्चयाय श्रुत्यैवेष्टतया साध्यविकलतेत्यर्थः ।

कासौ श्रुतिरित्युक्ते श्रवणातिरेकेण मननं युक्त्यनुसन्धानं विधदतीं श्रुतिमाह —

श्रोतव्य इति ।

न केवलं श्रौतस्तर्कोऽत्रोपयुज्यते किन्तु प्रतिबन्धनिवर्तकत्वेन लौकिकोऽपीत्यत्र श्रुतिमाह —

पण्डित इति ।

उक्तार्थधीसामर्थ्यं पाण्डित्यम् । अनुक्तेऽपि प्रयोजकशिक्षयोत्प्रेक्षाशक्तिर्मेधावित्वम् । यथा कश्चिद्गन्धारदेशेभ्यः समानीय चौरैररण्ये बद्धचक्षुर्निक्षिप्तो देशिकोपदेशतस्तदुक्तस्य साकल्येन ज्ञाता पण्डितः स्वयमूहापोहक्षमो मेधावी गन्धारानेव प्राप्नोति, एवं ब्रह्मणः सकाशादाच्छिद्य विवेकदृशं निरुध्याविद्यादिभिः संसारारण्ये निहितो जन्तुरतिकारुणिकगुरूपदेशतः स्वस्वभावं प्रतिपद्यत इत्यर्थः ।

श्रुतितात्पर्यमाह —

पुरुषेति ।

आत्मनः श्रुतेरित्यर्थः ।

ननु धर्मविदविशेषाद्ब्रह्मापि श्रुत्याद्येवापेक्षते तत्कथं तत्र श्रुतिस्तर्कं सहायीकरोति तत्राह —

नेत्यादिना ।

दृष्टान्ते जिज्ञास्यो धर्मो दार्ष्टान्तिके तादृग्ब्रह्म ग्राह्यम् । श्रुत्यादय इत्यादिशब्देन लिङ्गवाक्यप्रकरणस्थानसमाख्या गृह्यन्ते । तत्र पदान्तरनिरपेक्षः शब्दः श्रुतिः । श्रुतस्यार्थस्यार्थान्तरेणाविनाभावो लिङ्गम् । अन्योन्याकाङ्क्षासन्निधियोग्यतावन्ति पदानि वाक्यम् । वाक्यद्वयसामर्थ्यमारभ्याधीतविषयं प्रकरणम् । क्रमवर्तिनां पदार्थानां क्रमवर्तिभिरर्थैर्यथाक्रमं सम्बन्धः स्थानम् । संज्ञासाम्यं समाख्या । गुणोपसंहारे चैषामुदाहरणानि वक्ष्यन्ते ।

किं तर्हि जिज्ञास्ये ब्रह्मणि प्रमाणान्तरमिति प्रश्नपूर्वकमाह —

किं त्विति ।

अनुभवो ब्रह्मसाक्षात्कारो विद्वदनुभवः । आदिपदमनुमानादिसङ्ग्रहार्थम् ।

श्रुत्यादीनामनुमानादीनां च शब्दशक्तितात्पर्यावधृतिद्वारानुभवमुत्पाद्य ब्रह्मणि प्रामाण्यम् , अनुभवस्य साक्षादेव तदविद्याध्वंसित्वेनेति मत्वोक्तम् —

यथासम्भवमिति ।

वेदार्थत्वाद्धर्मवद्ब्रह्मण्यपि नानुभवः सम्भवतीत्याशङ्क्य तदयोग्यत्वमुपाधिरित्याह —

अनुभवेति ।

न हि ज्ञातेऽपि ब्रह्मण्यनुभवं विना नैराकाङ्क्ष्यमतस्तज्ज्ञानस्यानुभवान्तत्वात्तस्मिन्नसावस्तीत्यर्थः ।

साधनव्याप्तिमाशङ्क्याह —

भूतेति ।

चकारः शङ्कानिरासी ।

ननु कर्मवाक्यानामनुभवानपेक्षफलवज्ज्ञानजनकत्वात् , ब्रह्मवाक्यानामपि वेदप्रमाणत्वात्तादृग्धीजनकत्वं, नेत्याह —

कर्तव्येति ।

धर्मस्यानुभवायोग्यत्वात् , तदनुष्ठानस्य च शाब्दधीमात्रादेव सिद्धेः, धर्मवाक्यानां युक्तमुपाधीजनकत्वम् । ब्रह्मणि त्वनुभवयोग्ये तद्वाक्यानां नैवमित्यर्थः ।

धर्मस्यापि ब्रह्मवदनुभवयोग्यत्वं, वेदार्थत्वात् , इत्याशङ्क्याकार्यत्वुपाधिरित्याह —

पुरुषेति ।

चकारोऽत्रापि शङ्कानिरासी ।

कर्तव्येऽपि तुल्यमसाध्यत्वमित्याशङ्क्य लौकिके वैदिके च कर्मणि साध्यत्वमाह —

कर्तुमिति ।

तत्र लौकिकमुदाहरति —

यथेति ।

तेन सह वैदिकं दृष्टान्तं समुच्चिनोति —

तथेति ।

कर्तुमकर्तुमित्यस्य दृष्टान्तमुक्त्वा कर्तुमन्यथा वा कर्तुमित्यस्य दृष्टान्तमाह —

उदित इति ।

इतोऽपि कर्मणो नानुभवयोग्यतेत्याह —

विधीति ।

'यजेत’ इत्यादयो विधयो ‘न हन्यात्’ इत्यादयो निषेधाश्च कर्मणि सावकाशाः । तेन साध्यत्वादनुभवयोग्यतेत्यर्थः ।

तत्रैव हेत्वन्तरमाह —

विकल्पेति ।

उदितानुदितहोमार्थो व्यवस्थितो विकल्पः । ग्रहणाग्रहणार्थस्त्वैच्छिकः । ‘न हिंस्यात्सर्वभूतानि’ इत्युत्सर्गः । ‘अग्नीषोमीयं पशुमालभेत’ इत्यपवादः । ते च कर्मणि सावकाशाः । तथा चाव्यवस्थितं कर्मानुभवायोग्यमित्यर्थः ।

ब्रह्मण्यपि तुल्यत्वादव्यवस्थितत्वस्योक्तोपाध्यसिद्धिरित्याशङ्क्याह —

न त्विति ।

प्रकारविकल्पवत्प्रकारिविकल्पं निरस्यति —

अस्तीति ।

वस्तुन्यपि विकल्पा दृष्टा वादिनामित्याशङ्क्याह —

विकल्पनास्त्विति ।

सम्यग्ज्ञानाधीनत्वाद्वस्तुनः, तस्य च पुरुषाधीनत्वात् , वस्त्वपि तथेत्याशङ्क्याह —

न वस्त्विति ।

कथं तर्हि तदुत्पत्तिरित्याशङ्क्याह —

किं तर्हीति ।

पुरुषतन्त्रत्वं निषेद्धुमेवकारः । न मानाधीनत्वं निषिध्यते ।

विकल्पनानां मनःस्पन्दितमात्रत्वेनासम्यग्धीत्वं, सम्यग्धियश्च वस्त्वधीनतेत्यत्र दृष्टान्तमाह —

नहीति ।

आद्यो वाशब्दोऽवधारणे । पुरोवर्तिनि स्थाणावेकस्मिन्नेव स्थाणुरेवेत्यदुष्टकरणस्य धीः, इतरस्य तत्रैव पुरुषो वा स्थाणुर्वेति संशयः । नहि तदुभयमपि सम्यग्ज्ञानम् , एकस्योभयत्वायोगादित्यर्थः ।

कथं तर्हि विभागधीस्तत्राह —

तत्रेति ।

स्थाणुः सप्तम्यर्थः ।

उक्तन्यायं सञ्चारयति —

एवमिति ।

दार्ष्टान्तिकमाह —

तत्रेति ।

विकल्पनानां बुद्धिजन्यत्वेनावस्त्वनुसारिणीनामसम्यग्धीत्वे, सम्यग्धियश्च वस्त्वनुसारित्वे पूर्वोक्तन्यायेन स्थिते सतीति यावत् । न पुरुषतन्त्रमित्येवकारार्थः । ततो न धीद्वारा वस्तुनोऽपि तदधीनतेति शेषः ।

ब्रह्मज्ञानस्य वस्त्वधीनत्वेन सम्यग्धीत्वे हेतुमाह —

भूतेति ।

परमार्थवस्त्ववगाहित्वादित्यर्थः ।

ब्रह्मणः सिद्धत्वेनासाध्यतया धर्मवैधर्म्यादनुभवयोग्यत्वात्तत्रानुभवापेक्षा युक्त्यनुप्रवेशश्चेत्युक्तम् । इदानीं ब्रह्मणि प्रमाणान्तरप्रवेशे जन्मादिसूत्रमनुमानोपन्यासार्थमित्यनुमतमिति शङ्कते —

नन्विति ।

सिद्धत्वाद्ब्रह्मणो धर्मवैजात्येऽपि मानान्तरगम्यतेत्यनुमानादिविचारं हित्वा वाक्यमात्रविचारोऽयुक्तः, ब्रह्मण्युभयप्रवेशाविशेषात् । अतः सूत्राणां वेदान्तवाक्यग्रथनार्थत्वमसिद्धमित्यर्थः ।

ब्रह्मणि सम्भावनाहेतुश्रुत्यनुगुणानुमानादिप्रवेशात् , गुणतया तद्विचारस्यापीष्टत्वात् , प्राधान्येन वेदान्तवाक्यग्रथनार्थता सूत्राणामिति समाधत्ते —

नेत्यादिना ।

मानान्तरमपि करणमेव ब्रह्मप्रमिताविति पक्षे प्रत्यक्षमनुमानादि वा तदितिविकल्प्य दूषयति —

इन्द्रियेति ।

ब्रह्मणि करणत्वेन मानान्तराप्रवेशादिति शेषः ।

‘पराञ्चि - ‘ इत्यादिश्रुत्या प्रत्यक्षाविषयत्वं ब्रह्मणो विवृणोति —

स्वभावत इति ।

सम्बन्धाग्रहणादित्युक्तं व्यनक्ति —

सति हीति ।

ननु ब्रह्मसम्बद्धमिदं कार्यमिति धिया किं स्यात् , कार्यमेव गृह्यमाणं ब्रह्म ज्ञापयिष्यति, नेत्याह —

कार्येति ।

तन्मात्राद्धेतुमात्रं सिध्यति न सत्यज्ञानादिरूपं ब्रह्म । तत्त्वागमादेव ज्ञेयमित्यर्थः ।

श्रौतार्थे सामान्यद्वारा सम्भावनाहेतुर्मानान्तरमिति युक्ता सूत्राणां वेदान्तग्रथनार्थतेत्युपसंहरति —

तस्मादिति ।

बहुत्वाद्वेदान्तानामेतदधिकरणविषयबुभुत्सया पृच्छति —

किं पुनरिति ।

जिज्ञास्यं लक्षितं ब्रह्म सप्तम्यर्थः ।

विशिष्टाधिकारिणो ब्रह्मज्ञातुकामस्य जगत्कारणत्वोपलक्षणानुवादेन ब्रह्मप्रतिपादकं वाक्यं सोपक्रममाह —

भृगुरिति ।

ननु प्रकृष्टप्रकाशश्चन्द्र इति स्वरूपलक्षणादृते यत्र शाखाग्रं स चन्द्र इत्युपलक्षणमात्राच्चन्द्रस्वरूपादृष्टेः, उपलक्षितस्य स्वरूपलक्षणं वाच्यं तत्राह —

तस्येति ।

ब्रह्मणो जगद्धेतुत्वानुवादेन स्वरूपनिर्णायकमानन्दत्वविधायि वाक्यम् । ततः सत्यादिवाक्याच्च स्वप्रकाशानतिशयानन्दलक्षणं ब्रह्मेति निर्णेतुं शक्यमित्यर्थः ।

तैत्तिरीयश्रुताविव श्रुत्यन्तरे ब्रह्मणो लक्षणद्वयवादीनि वाक्यानि ‘यः सर्वज्ञः सर्ववित् ‘ ‘विज्ञानमानन्दम् ‘ इत्यादीनि सन्ति, तान्यपीहोदाहरणत्वेन द्रष्टव्यानीत्याह —

अन्यान्यपीति ।

एवंजातीयकत्वमेवाह —

नित्येति ।

तदेवं सर्वासु शाखासु लक्षणद्वयवादिवेदान्तवाक्यानि जिज्ञास्ये ब्रह्मणि समन्वितानीति तद्धिया मुक्तिरयत्नलभ्येत्यर्थः ॥ २ ॥

सूत्रान्तरमवतारयन्पूर्वसूत्रसङ्गतिमाह —

जगदिति ।

सर्वकारणत्वं ब्रह्मलक्षणं सूत्रयता प्रधनादावतिव्याप्तिनिरासाय तद्बललब्धं सर्वज्ञत्वमर्थादुक्तं तदेवात्र साध्यते, तथा चार्थिकप्रतिज्ञयास्य सङ्गतिरित्यर्थः ।

वेदानां नित्यत्वात् , तदकर्तृत्वे विश्वकर्तृत्वायोगात् न तेनास्य सर्वज्ञतेत्याशङ्क्य श्रौतप्रतिज्ञयैव सङ्गतिमाह —

तदेवेति ।

वेदानां नित्यत्वेऽपि ब्रह्मणस्तत्कर्तृत्वसम्भवोक्त्या तदेव जगद्धेतुत्वकृतं सर्वज्ञत्वमत्र दृढीक्रियते । तेन हेतुसाधनद्वारा तदीयसाध्यसाधनात् युक्तास्य श्रौत्या प्रतिज्ञया सङ्गतिरिति भावः ।

‘अस्य महतः’ इत्यादिवाक्यं ब्रह्मणो वेदकर्तृत्वेन सार्वज्ञ्यं न साधयतीति वेदस्य सापेक्षत्वप्रसङ्गाप्रसङ्गाभ्यां सन्देहे, पाणिन्यादिवदर्थं दृष्ट्वा कर्तृत्वे वेदस्य पौरुषेयत्वेन सापेक्षत्वापातात् न साधयतीति प्राप्ते सिद्धान्तमाह —

शास्त्रेति ।

न केवलं जगद्योनित्वादस्य सार्वज्ञ्यं किन्तु शास्त्रयोनित्वादपीति योजना । अत्र च वेदकर्तृत्वोक्तेः, एतदुक्तमानमेयाङ्गीकारेण शास्त्रप्रवृत्तेः, अस्येत्यादिस्पष्टब्रह्मलिङ्गवाक्यस्य सर्वज्ञे ब्रह्मणि समन्वयोक्तेश्च श्रुत्यादिसङ्गतयः । फलं तु पूर्वपक्षे ब्रह्मणः सर्वज्ञत्वानिर्धारणमुत्तरत्र तन्निर्धारणमिति द्रष्टव्यम् ।

शास्त्रयोनित्वस्य सर्वज्ञताहेतुत्वं वक्तुं शास्त्रं विशिनष्टि —

महत इत्यादिना ।

चातुर्वर्ण्यचातुराश्रम्यादिमहाविषयत्वान्महदृगादिशास्त्रम् । न केवलं महाविषयत्वेनास्य महत्त्वं किन्त्वनेकाङ्गोपाङ्गोपकरणतयापीत्याह —

अनेकेति ।

पुराणन्यायमीमांसाधर्मशास्त्राणि व्याकरणादिषडङ्गानि च दश विद्यास्थानानि । तैस्तत्तद्द्वारोपकृतस्येति यावत् । एतेन शिष्टसङ्ग्रहादप्रामाण्यशङ्कापि शास्त्रस्यार्थादपास्ता । पुराणादिप्रणेतारो महर्षयस्तथा तथा वेदान्व्याचक्षाणास्तदर्थं चादरेणानुतिष्ठन्तो वेदानादृतवन्तः, तत्कथं तदप्रामाण्यमिति भावः ।

अबोधित्वास्पष्टबोधित्वयोरभावादपि वेदानां प्रामाण्यमित्यह —

प्रदीपवदिति ।

उक्तमुपजीव्य सर्वज्ञत्वोपयुक्तं विशेषणान्तरमाह —

सर्वज्ञेति ।

तत्सदृशस्येति यावत् । सादृश्यं च सर्वज्ञज्ञानस्य सर्वविषयत्ववदुक्तेरपि शास्त्रीयायास्तथात्वम् । कल्पप्रत्ययोऽचेतनत्वात् ।

उक्तविशेषणस्य वेदस्य निःश्वसितश्रुत्या विभक्तत्वहेतूपकृतया ब्रह्मकार्यतेत्याह —

योनिरिति ।

व्यतिरेकमुखेनोक्तं व्यक्तीकुर्वाणः सर्वज्ञत्वं प्रतिजानीते —

न हीति ।

महत्त्वादिविशेषणवत्त्वमीदृशत्वम् ।

तस्य सर्वज्ञादन्यतोऽसम्भवे हेतुं सूचयति —

सर्वज्ञेति ।

तस्यगुणः सर्वाथंज्ञानवत्त्वं तेनान्वितमिदं शास्त्रं, सर्वार्थत्वात् , अतस्तस्योत्पत्तिः सर्वज्ञादेवेत्यर्थः ।

उक्तमनुमानीकर्तुं व्याप्तिमाह —

यदिति ।

महाविषयत्वाद्वेदस्य ब्रह्मज्ञानेन तुल्यार्थत्वभ्रान्तिनिवृत्त्यर्थं विस्तरार्थमित्युक्तम् । यच्छब्दत्रयस्य स ततोऽपीत्युत्तरेण सम्बन्धः । शास्त्रप्रणेतुराप्तत्वार्थं पुरुषविशेषपदम् ।

यो यद्वाक्यप्रमाणप्रणेता स तद्विषयादधिकार्थज्ञानवानिति व्याप्तिभूमिमाह —

यथेति ।

ब्रह्मणः शास्त्रकर्तृत्वेऽपि पाणिन्यादिवदसर्वज्ञत्वं शङ्कित्वोक्तम् —

ज्ञेयेति ।

तस्य ज्ञेयैकदेशविषयत्वं तत्कर्तुरसार्वज्ञ्ये हेतुरित्यर्थः । अपिस्तथात्वसम्भावनार्थः । यद्यस्मात्पाणिन्यादेः सम्भवति स तस्मादधिकार्थज्ञानवानिष्टः । शब्दस्य ज्ञानान्न्यूनार्थत्वाद्यथेदं तथान्यदपि मानभूतं शास्त्रं यस्मादभियुक्तादुत्पद्यते स तस्मादधिकज्ञानवानित्यर्थः ।

उक्तेर्ज्ञानान्न्यूनार्थत्वमिक्षुक्षीरादिमाधुर्यस्यावान्तरवैषम्येऽपि तदाख्यातुं सुशिक्षितोऽपि न शक्ष्यतीति न्यायसिद्धमित्याह —

इति प्रसिद्धमिति ।

व्याप्तिमुक्त्वा विवक्षितमनुमानमाह —

किम्विति ।

शास्त्रस्योक्तविशेषणवतो यस्मान्महतो भूताद्योनेः सम्भवस्तस्य सर्वज्ञत्वाद्यनतिशयमिति किमु वक्तव्यमिति सम्बन्धः । ब्रह्म वेदार्थादधिकार्थज्ञानवत् , तत्कर्तृत्वात् , यो यद्वाक्यप्रमाणकर्ता स तदर्थादधिकार्थज्ञानवान् , यथा पाणिनिः । यद्वा वेदः स्वार्थादधिकार्थज्ञानवज्जन्यः, वाक्यप्रमाणत्वात् , पाणिन्यादिवाक्यवदित्यर्थः ।

शास्त्रहेतोर्ब्रह्मणः सर्वज्ञता पक्षधर्मताबलादिति वक्तुं शास्त्रस्य ग्रन्थतो महत्त्वमाह —

अनेकेति ।

महाविषयत्वेनोक्तं महत्त्वं व्यनक्ति —

देवेति ।

आदिशब्देन वर्णाश्रमधर्मा गृह्यन्ते ।

प्रदीपवत्सर्वार्थावद्योतिन इत्युक्तं प्रकृतोपयोगित्वेनार्थतोऽनुवदति —

सर्वेति ।

यथोक्तं शास्त्रं ब्रह्मणो जायते चेत्तस्य पौरुषेयत्वेनानपेक्षत्वप्रामाण्यहानिरित्याशङ्क्याह —

अप्रयत्नेनेति ।

पौरुषेयत्वं पुरुषनिर्वर्त्यत्वमात्रं वा नूतनानुपूर्वीरचनं वा मानान्तरदृष्टार्थोक्तिरचनं वा । नाद्यः, तवापि पदवाक्यादिषु तुल्यत्वात् । द्वितीये नूतनत्वं क्रमान्यत्वमात्रं वा विसदृशक्रमत्वं वा । नाद्यः, त्वयापि प्रतिपुरुषमुपाधिभेदादुपहितक्रमान्यत्वमात्रस्येष्टत्वात् । न द्वितीयः, मयापि क्रमवैसादृश्यस्यानिष्टत्वात् । न तृतीयः, अनङ्गीकारात् । अतो न पौरुषेयतया सापेक्षतेति भावः ।

अयत्नेन ब्रह्मणो वेदोत्पत्तौ मानमाह —

अस्येति ।

ब्रह्मणोऽनतिशयं महत्त्वं तात्त्विकं च सर्वज्ञतासाधकं, तद्रहिते तदनुपलम्भादिति मत्त्वा महतो भूतस्येति पुनरुक्तम् । यथा दीपादिभासनशक्तेः स्वहेतुवह्निशक्त्यनुमापकत्वं तथा वेदगतसर्वार्थभासनशक्तेरपि स्वाश्रयोपादानस्थसर्वार्थभासनशक्त्यनुमापकतेति समुदायार्थः ।

शास्त्रं शास्त्रकर्तृत्वे सत्यसर्वज्ञत्वानधिकरणकर्तृकं, कार्यत्वात् , घटवदित्यनुमानाद्वेदस्य सर्वकर्तृकतेत्युक्तम् । इदानीं जगद्धेतुत्वेन लक्षिते ब्रह्मणि मानविशेषचिन्तायै वर्णकान्तरमवतारयति —

अथवेति ।

'तं त्वौपनिषदम् ‘ इत्यादि ब्रह्मणः शास्त्रैकगम्यत्वम् । समर्थयेन्न वेति कार्यलिङ्गस्य हेतुविशेषावसानानवसानाभ्यां संशये, विमतं सकर्तृकं, कार्यत्वात् , घटवदिति सिद्धे कर्तरि, तदेकत्वानेकत्वसन्देहे लाघवात्तदैक्यम् । स च ज्ञात्वैव सर्वं करोतीति सर्वज्ञः सर्वशक्तिश्चेत्यनुमानमेव विचार्यमिति प्राप्ते प्रत्याह —

यथोक्तमिति ।

नित्यसिद्धस्य ब्रह्मणः शास्त्रं कारणमित्ययुक्तमित्याशङ्क्याह —

प्रमाणमिति ।

अनुमानादपि लाघवानुगृहीताद्ब्रह्मस्वरूपधीसम्भवात् तत्र शास्रमेव मानमित्याशङ्क्याह —

शास्त्रादिति ।

न तावदप्रत्यक्षं ब्रह्म वह्निवद्विशेषतोऽनुमेयं, कार्यमात्रस्य कर्तृमात्रगमकत्वात् । न च लाघवात्तदैक्यधीः, विचित्रप्रासादादेरनेककर्तृकस्यापि दृष्टत्वेनानिर्णयात् । तथा च कर्तुर्न सर्वज्ञत्वाद्यनुमानलभ्यम् । शास्त्रे तु ‘यतः’ इत्येकवचनात्कर्त्रैक्यसिद्धौ सर्वज्ञत्वादिसिद्धेः शास्त्रैकगम्यं ब्रह्मेति भावः ।

किं तद्ब्रह्मणि प्रमाणं शास्त्रं तदाह —

शास्त्रमिति ।

पूर्वसूत्रे शास्त्रस्योक्तत्वे शास्त्रयोनित्वं पृथङ् न वाच्यमिति शङ्कते —

किमर्थमिति ।

एतत्सूत्रार्थवत्त्वं प्रतिजानीते —

उच्यत इति ।

तत्र शास्त्रस्योक्तत्वेऽपि सूत्रे तद्वाचकाभावाज्जन्मादिलिङ्गकं स्वतन्त्रमनुमानमुक्तमिति शङ्कां निरसितुमिदं सूत्रमिति तदर्थवत्तां समर्थयते —

तत्रेति ।

न च तर्हीदं पूर्वशेषतया तदन्तर्गमान्न पृथक्करणीयम् । तच्छेषत्वेऽपि सर्वज्ञत्वे शास्त्रकर्तृत्वहेतुसमर्थनन्यायभेदादधिकरणान्तरत्वसिद्धेरिति ॥ ३ ॥

वेदान्ता यथोक्ते ब्रह्मणि प्रमाणं न वेति सिद्धार्थज्ञानात्फलभावाभावाभ्यां सिद्धमर्थं रूपादिहीनं बोधयतो वाक्यस्य सापेक्षत्वानपेक्षत्वाभ्यां वा संशये पूर्वाधिकरणद्वितीयवर्णकेनाक्षेपलक्षणां सङ्गतिं विवक्षन्नुत्तरसूत्रव्यावर्त्यपक्षमाह —

कथमिति ।

'सदेव’ इत्यादितत्तदाम्नायाधीतसर्वोपनिषदां स्फुटब्रह्मलिङ्गानां ब्रह्मणि समन्वयसाधनादत्र श्रुत्यादिसङ्गतयः । फलं तु पूर्वपक्षे परिशुद्धब्रह्मबुद्ध्यभावात्तदर्थिनामुपनिषत्स्वप्रवृत्तिः । सिद्धान्ते शुद्धब्रह्मबुद्धिसिद्धौ मुमुक्षूणामुपनिषत्सु यत्नाधिक्यमिति विवेक्तव्यम् । कथमित्याक्षेपे हेतुर्यावतेति ।

‘वायुर्वै क्षेपिष्ठा देवता’ इत्यादयोऽर्थवादा विध्युद्देशार्थवादयोर्मिथोपेक्षणाद्विध्युद्देशेनैकवाक्यतया धर्मे प्रमाणं न वेति संशये पूर्वपक्षयति —

अाम्नायस्येति ।

सर्वस्य वेदस्य विधिनिषेधार्थवादमन्त्रनामधेयात्मकस्य कार्यतच्छेषार्थताध्रौव्यात् , यानि वाक्यानि कार्यं वा तच्छेषं वा नाचक्षीरन् किन्तु शुद्धं सिद्धमर्थमभिदधीरन् , अतदर्थानां तेषामानर्थक्यं - फलवदभिधेयवैधुर्यमतोऽनित्यमनियतं सापेक्षमेवोच्यते वेदस्य प्रामाण्यमित्युक्तत्वात् यथा श्रुतिगृहीतानामर्थवादानां सन्तमसन्तं वा भूतमर्थं वदतां तदुक्त्यैव नैराकाङ्क्ष्यात्कार्याध्याहारासिद्धेः ‘ स एवैनं भूतिं गमयति’ इति विशिष्टार्थावेदनेनैवावसानात् , ‘वायव्यं श्वेतमालभेत’ इत्यनेनैकवाक्यत्वाभावात् , मुख्यार्थसम्भवे प्राशस्त्यलक्षणायोगात् , आख्यायिकात्मनामपि लोके शब्दानां दर्शनात् तेषां फलवदर्थावबोधानियमात् , अध्ययनविधेरक्षरावाप्त्या दृष्टार्थत्वात् , विध्युद्देशस्यापि विशिष्टार्थविधिना चरितार्थत्वात् , मिथोपेक्षाभावादर्थवादानर्थक्यात् , तत्तुल्यमन्त्रादेरपि तथात्वात् , एषां धर्मप्रमापकत्वात् , एतद्युक्तचोदनानामप्रामाण्यात् , अप्रमाणं सर्वो वेद इति प्राप्ते ‘विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः’ इति सूत्रेण सिद्धान्तमाह —

क्रियेति ।

'वायव्यं श्वेतमालभेत भूतिकामः’ इत्येवमन्तेन विध्युद्देशेन सह ‘वायुर्वै क्षेपिष्ठा’ इत्याद्यर्थवादानां क्षिप्रदेवतासाध्यं कर्म क्षिप्रमेव फलं दास्यतीति प्राशस्त्यार्थेनैकवाक्यात्वात् तत्र प्रकृतविध्यपेक्षितमर्थंं वदन्तोऽर्थवादादयोऽर्थवन्तः स्युरित्युक्तः, अध्ययनविधेर्दृष्टार्थत्वात् , अक्षरावाप्तेरफलत्वात् , फलवदर्थावसायिताया वेदमात्रस्य वाच्यत्वात् , अर्थवादानां च भूतार्थवेदने फलानवसायात् , आख्यायिकात्मकलौकिकशब्दानामफलत्वस्यानिष्टत्वात् विध्याकाङ्क्षितप्राशस्त्यलक्षणया तदेकवाक्यत्वात् , विधेरेव प्रवृत्तौ प्राधान्येऽपि तदनुग्राहकतया स्तुत्यपेक्षणात् तदेकवाक्यानामर्थवादानां तथैव प्रामाण्यात् मन्त्रादेरपि स्वाध्यायविधिना फलवत्त्वसिद्धेः, विशिष्टार्थबोधिप्रधानवाक्यार्थे प्रामाण्यात् तद्युक्तचोदनानामपि तद्भावात् , युक्तं सर्वस्यैवाम्नायस्य क्रियातच्छेषविषयत्वेन प्रामाण्यम् ।

तदेवं पूर्वोत्तरपक्षाभ्यां शास्त्रमात्रस्य कार्यपरत्वं प्रमाणलक्षणे स्थितमित्यर्थः तथापि वेदान्तेषु किं जातमित्याशङ्क्य यावतेत्यस्यापेक्षितमाह —

अत इति ।

अर्थमात्रदृष्टेरानर्थक्यं फलवदभिधेयराहित्यं, अक्रियार्थत्वात् । कार्यतच्छेषवाचित्वाभावादित्यर्थः ।

अध्ययनविधिविरोधादानर्थक्यमयुक्तमित्याशङ्क्याह —

कर्त्रिति ।

फलसङ्ग्रहार्थमादिपदम् ।

उक्तं हि - ‘क्रत्वर्थकर्तृप्रतिपादनेनोपनिषदां नैराकाङ्क्ष्यम् ‘ इति । कर्मप्रकरणोत्तीर्णोपनिषदां कुतस्तद्विधिशेषतेत्याशङ्क्याह —

उपसनादीति ।

आदिशब्देन श्रवणादयो गृह्यन्ते ।

ननु वेदान्तानां न क्रियाविधिशेषत्वं, उपक्रमोपसंहारैकरूप्यादिलिङ्गैर्ब्रह्मणि तात्पर्यसिद्धेस्तत्राह —

नहीति ।

मानान्तरयोग्ये ब्रह्मणि वेदान्तानां न तात्पर्यम् । तत्संवादेऽनुवादितया तद्विसंवादे च स्पर्शनधीविरोधिचित्रनिम्नोन्नतचाक्षुषधीवद्विरोधादेव तेषामतद्बोधित्वादित्यर्थः ।

परिनिष्ठितेऽर्थे वेदान्ताप्रामाण्ये हेत्वन्तरमाह —

तदिति ।

नहि भूतार्थप्रतिपादने क्कचिद्धानमुपादानं वा, तयोः प्रवृत्तिनिवृत्त्यायत्तत्वात् , तयोश्च विधिनिषेधाधीनत्वात् , तयोरपि कर्यविषययोः सिद्धेऽर्थेऽसम्भवात् । अतस्तद्वादस्याफलत्वात्फलाधीनतात्पर्याभावान्न वेदान्ता भूतेऽर्थे मानम् । न च क्रियानपेक्षं भूतं वस्तु फलं तद्धेतुर्वा, सुखदुःखाप्तिहानितद्धेतुत्वादृष्टेरित्यर्थः ।

मानान्तरसिद्धसिद्धार्थबोधित्वायोगात्तद्बोधस्य चाफलत्वात् । न चेद्वेदान्तास्तत्र प्रमाणं कथं तर्हि तेषामर्थवत्तेत्याशङ्क्यार्थवादाधिकरणसिद्धान्तं स्मारयति —

अत एवेति ।

वेदान्तानां मन्त्रवत्पृथगर्थसम्भवात् किमित्यर्थवादवद्विधिना पदैकवाक्यतेत्याशङ्क्य मन्त्रवदेव तर्हि विधिभिर्वाक्यैकवाक्यता तेषामित्याह —

मन्त्राणां चेति ।

अर्थवादाधिकरणं परिसमाप्य मन्त्रेषु चिन्तावतारिता प्रमाणलक्षणे - ‘इषे त्वा’ इत्यत्र ‘छिनद्‌मि’ इत्यध्याहारेण शाखाच्छेदप्रतीतेः ‘अग्निर्मूर्धा’ इत्यादौ च तद्धेतुदेवतादिदृष्टेः, ‘इषे त्वा’ इत्यादयो मन्त्राः श्रुत्यादिना क्रतौ विनियुक्तविषयाः । ते किमुच्चारणमात्रेणादृष्टं कुर्वन्तस्तत्रोपकुर्वन्ति आहोस्विद्दृष्टेनैवार्थप्रकाशनेनेति संशये मन्त्राणां दृष्टार्थत्वे स्वाध्यायकालसिद्धतदर्थस्य चिन्तादिना स्मृतिसम्भवात् , तावन्मात्रार्थवतां तेषां नित्यवदाम्नानानर्थक्यात् , मन्त्रैरेवार्थप्रत्यायननियमात् , . अदृष्टकल्पने तदुच्चारणादेव पुरुषव्यापारगोचरात्तन्नियोगविषयात्तत्कल्पनस्य युक्तत्वात् उच्चारणमात्रेणादृष्टं कुर्वन्तोऽमी क्रतावुपकुर्वन्तीति पूर्वपक्षमाह - ‘तदर्थशास्त्रादिति । ‘ ‘इषे त्वेति छिनत्ति’ इत्यध्याहारात् क्रियोक्तिसमर्थो मन्त्रस्तत्रैवैनं मन्त्रम् ‘इषे त्वेति शाखामाच्छिनत्ति’ इति शास्त्रं निबध्नात्यर्थोक्त्या क्रतूपकारे तदर्थशास्त्रानर्थक्यात् । तस्मात्तदुच्चारणमात्रेणैव क्रतावुपकारितास्येत्यर्थः । ‘मन्त्रैरेव देवतादि स्मर्तव्यम् ‘ इति नियमस्य दृष्टार्थाभावात् , अदृष्टार्थकल्पनेऽपि मन्त्रोच्चारणस्य तदर्थस्मारकत्वेन दृष्टार्थत्वात् , अर्थस्मृतेश्च प्रयोगार्थत्वात् , प्रयोगाच्च फलोदयात् , दृष्टे सत्यदृष्टकल्पनायोगात् , तदर्थशास्त्रस्य च परिसङ्ख्यार्थत्वात् , दृष्टेनैवार्थप्रकाशनेन मन्त्राणां क्रतूपकारितेति सिद्धान्तमाह - ‘अविशिष्टस्तु वाक्यार्थः’ इति । लोकवेदयोः शब्दानामर्थाविशेषात् , लोके फलवदुच्चारणदृष्टेः वेदेऽपि मन्त्रोच्चारणस्य तथात्वात् , अप्रकाशिते यज्ञे तदङ्गे च यागासिद्धेः, तदर्थयज्ञादिप्रकाशनेन कर्मण्युपकारो मन्त्राणामित्यर्थः । तदेवं वेदान्तानामपि मन्त्रवत्कर्मतद्धेतुवादित्वेन विधिभिर्वाक्यैकवाक्यतया कर्मसमवायित्वं सिद्धवत्कृत्य मन्त्राधिकरणं प्रवृत्तमिति भाष्यार्थः ।

कर्मकाण्डीयमन्त्राणां विधिभिर्वाक्यैकवाक्यत्वेऽपि प्रकरणान्तरस्थवेदान्तानां स्वार्थनिष्ठत्वेनैव प्रामाण्यमित्याशङ्क्याह —

नेति ।

विधिनिषेधार्थवादमन्त्रनामधेयाधिकारान्ग्रहीतुं क्वचिदपीत्युक्तम् ।

अदृष्टापि युक्तिवशादेष्टुं शक्येत्याशङ्क्य न हि परिनिष्ठितेत्यादिनोक्तं मत्वाह —

उपपन्ना वेति ।

'पूषा प्रपिष्टभागः’ इत्यत्र यागाविनाभूतद्रव्यदेवताबुद्ध्या यागविधिकल्पनावद्वेदान्तानामपि स्वार्थे विधिं परिकल्प्यार्थवत्त्वसम्भवे किं कर्मविधिशेषत्वेनेत्यशङ्क्याह —

न चेति ।

'दध्ना जुहोति’ इत्यादाविव सिद्धेऽप्यर्थे विधिः स्यादित्याशङ्क्याह —

क्रियेति ।

तत्र भावार्थस्यान्यतो लब्धत्वात् तदनुवादेन विधेः सङ्क्रान्तत्वात् , विना भावार्थं शुद्धस्य सिद्धस्य विध्यविषयतेति भावः ।

वार्तिककारमतमुपसंहरति —

तस्मादिति ।

तत्रारुचिं सूचयित्वा मतान्तरं निगमयति —

अथेत्यादिना ।

मतद्वयेऽपि संमतमर्थमुपसंहरति —

तस्मान्नेति ।

पूर्वपक्षमनूद्य सिद्धान्तसूत्रमवतारयति —

इति प्राप्त इति ।

तत्र पूर्वपक्षप्रतिक्षेपप्रतिज्ञां व्याचष्टे —

तुशब्द इति ।

तत्पदोपात्तां सिद्धान्तप्रतिज्ञां विभजते —

तद्ब्रह्मेति ।

पूर्वसूत्रयोरुक्तं मेयभूतं ब्रह्म स्मारयितुं विशेषणानि ।

ननु वेदान्तवाक्यस्य लौकिकवाक्यवत् वाक्यत्वादेव संसृष्टार्थत्वात् , अखण्डैकरसे ब्रह्मणि कथं प्रथाहेतुतेति पृच्छति —

कथमिति ।

अपर्यायानेकशब्दानामखण्डार्थत्वस्य प्रकृष्टप्रकाशादिवाक्ये दृष्टत्वात् , अस्यापि ब्रह्मस्वरूपमात्रबोधनप्रवृत्तस्य तद्धीहेतुता युक्तेति हेतुमादत्ते —

समन्वयादिति ।

हेतुं विवृणोति —

सर्वेष्विति ।

वेदान्तानामैकान्तिकीं ब्रह्मपरतां वक्तुं बहूनि वाक्यान्युदाहरति —

सदेवेत्यादिना ।

सदित्यस्तितामात्रम् । एवेत्यवधारणे ।

किं तदवध्रियते तदाह —

इदमिति ।

यदिदं व्याकृतं जगत् तदग्रे प्रागुत्पत्तेः व्याकृतरूपत्यागेन सदेवसीत् । 'हे सोम्य प्रियदर्शन' इति पित्रा पुत्रः संबोध्यते ।

स्थूलं पृथिव्यादीदं बुद्धिबोध्यं प्रागुत्पत्तेर्माभूत् , अन्यत्तु महदादिसूक्ष्ममासीदेवेति नेत्याह —

एकमिति ।

कार्यं सतोऽन्यन्नासीदेवेत्यर्थः ।

तथापि मृदो घटाकारपरिणामयितृकुलालवज्जगन्निमित्तं सतोऽन्यदासीदित्याशङ्क्याह —

अद्वितीयमिति ।

सतोऽपि चित्त्वं विना प्रधानवन्न हेतुतेत्याशङ्क्य श्रुत्यन्तरमाह —

आत्मेति ।

आप्नोतीत्यात्मा मूलकारणम् । वैशब्देन प्रागवस्था स्मर्यते । इदमित्याद्युक्तार्थम् ।

तस्य निर्विशेषत्वार्थं श्रुत्यन्तरं पठति —

तदेतदिति ।

तच्छब्देन ‘इन्द्रो मायाभिः’ इति प्रकृतात्मोक्तिः ।

विधेयं ब्रह्मापेक्ष्य नपुंसकं तदेतदेव यद्ब्रह्म तद्वा किंलक्षणं तत्राह —

अपूर्वमिति ।

नास्य पूर्वं कारणमित्यपूर्वमकार्यमित्यर्थः । नास्यापरं कार्यं वास्तवमस्तीत्यनपरमकारणमित्यर्थः । नास्यान्तरं जात्यन्तरमन्तरालेऽस्तीत्यनन्तरमेकरसमित्यर्थः ।

तथाविधमन्यदपि तटस्थमस्तीति नेत्याह —

अबाह्यमिति ।

बाह्यमस्मादनात्मभूतं नास्तीत्यद्वितीयमित्यर्थः ।

तस्यापरोक्षत्वमाह —

अयमिति ।

तत्सिद्ध्यर्थं चित्स्वभावत्वमाह —

सर्वेति ।

ब्रह्मात्मा सर्वमनुभवति चेदनुभाव्यस्य पृथक्त्वान्नाद्वैतमित्याशङ्क्याह —

ब्रह्मेति ।

यत्पुरस्तात्पूर्वस्यां दिश्यब्रह्मेवाविदुषां भाति तत्सर्वमिदममृतं ब्रह्मैव वस्तुत इत्यर्थः । आदिपदेन सत्यज्ञानादिवाक्यानि गृह्यन्ते ।

नन्वेषां वाक्यानामर्थवादाधिकरणन्यायेन कर्मापेक्षितकर्त्रादिप्रकाशनेन क्रियाविधिशेषतेत्युक्तं तत्राह —

न चेति ।

'वायुर्वै क्षेपिष्ठा’ इत्यादीनामिव क्रियाविधिशेषत्वेऽपि तेषां न श्रुतहानिरश्रुतकल्पना वेत्याशङ्क्याह —

न चेति ।

युक्तमर्थवादानां स्वार्थे पुमर्थहीनानामध्ययनविधेर्विध्यपेक्षितप्राशस्त्यद्वारा तच्छेषत्वम् । यथाहुः - ‘स्वाध्यायविधिना वेदः पुरुषार्थाय नीयते । तद्वशेनार्थवादानां प्राशस्त्येन प्रमाणता ॥ ‘ इति वेदान्तानां तु कर्मापेक्षितकर्त्राद्यबोधित्वान्न तद्विधिशेषतेत्यर्थः ।

ननु पर्णताया जुहूद्वारा क्रतुशेषतावदात्मनोऽपि ज्ञानद्वारा कर्मशेषत्वात् , तदर्था वेदान्तास्तद्विधिशेषा भविष्यन्ति, नेत्याह —

तदिति ।

तत्तत्र विद्यादशायां केन करणेन कं विषयं को वा कर्ता पश्येदित्यादिवाक्येनात्मविद्यया क्रियादिनिरासश्रुतेर्नासौ कर्माङ्गम् । ततो धीद्वारा आत्मनस्तद्विध्यशेषत्वात् तदर्थवेदान्तानां न तच्छेषतेत्यर्थः ।

यत्तु न परिनिष्ठितवस्तुप्रतिपादनं, तस्याध्यक्षादियोग्यत्वादिति तत्राह —

न चेति ।

'तत्त्वमसि ‘ इति शास्त्रमन्तरेणेति सम्बन्धः । वेदान्तवेद्यस्य सिद्धत्वेऽपि मानान्तरायोग्यत्वात् तत्संवादविसंवादाभावाद्युक्तं तत्रानपेक्षं तत्प्रामाण्यमित्यर्थः ।

तत्प्रतिपादने च हेयोपादेयरहिते पुरुषार्थाभावादित्यत्रोक्तमनुवदति —

यत्त्विति ।

पुरस्तात्पञ्चम्या वस्तुन इत्यध्याहार्यम् ।

आनर्थक्यं हेयादिहीनार्थत्वं वा विफलत्वं वा । तत्राद्यमुपेत्य द्वितीयं दूषयति —

नेति ।

यत्तु स्ववाक्यगतोपासनादिपरत्वं वेदान्तानां तत्किं कतिपयानामुत सर्वेषाम् । आद्यमङ्गीकरोति —

देवतादीति ।

आदिशब्देन देवतासुरसङ्ग्रामो गुणजातं फलविशेषश्चोच्यते । तस्य तत्प्रकरणस्थोपास्तिशेषत्वं प्रकरणादिष्टमेवेत्यर्थः ।

नेतरः, सर्वेषां वेदान्तानां तच्छेषत्वे मानाभावात् । तदर्थस्य च ब्रह्मणस्तच्छेषत्वं ज्ञानात्प्रागूर्ध्वं वा । आद्येऽध्यस्तगुणवतस्तस्य तच्छेषत्वेऽपि न द्वितीय इत्याह —

नत्विति ।

देवतादिप्रतिपादनं दृष्टान्तयितुं तथेत्युक्तम् । तत्र हेतुः —

एकत्व इति ।

ज्ञाते सतीति शेषः, हेयोपादेयशून्यतयेत्यत्र ब्रह्मणो ज्ञातस्याद्वितीयस्येत्यध्याहार्यम् । उपास्योपासकादिभेदबुद्ध्यभावादुपास्तिविध्ययोगान्न ब्रह्मणो ज्ञातस्य तच्छेषतेत्यर्थः ।

संस्कारात्पुनर्द्वैतज्ञानोदये विध्यादिसर्वमविरुद्धमित्यशङ्क्याह —

नहीति ।

संस्कारोत्थस्याभासत्वाद्विध्यनिमित्तत्वान्न ब्रह्मणस्तच्छेषतेत्यर्थः ।

वेदान्ताः स्वार्थे न मानं, विधिशून्यवाक्यत्वात् , संमतवदित्यनुमानात् , तेषां विधिशेषतेत्यशङ्क्य स्वार्थे फलराहित्यमुपाधिरित्याह —

यद्यपीति ।

अन्यत्रेति कर्मकाण्डोक्तिः । वेदवाक्यानां ‘सोऽरोदीत्’ इत्यादीनामिति यावत् । तथापि स्वार्थे वैफल्यं तेषां विधिस्पर्शमन्तरेणाप्रामाण्ये हेतुरितिशेषः ।

साधनव्याप्तिं प्रत्याह —

आत्मेति ।

तद्विषयस्येत्यात्मज्ञानं तच्छब्दार्थः । शास्त्रस्य स्वार्थे फलवत्त्वात्तत्रैवेति शेषः । एतेन न क्कच्चिदपीत्यादि व्याख्यातम् । अर्थवादाधिकरणस्य विषयभेदं वक्ष्यति । न च मन्त्रवद्वेदान्तानां विधिभिर्वाक्यैकवाक्यत्वं, तेषां दृष्टद्वारा क्रतूपकारित्ववदेषां तदयोगात् , एतदुत्थात्मज्ञानस्य कर्माधिकारविरोधित्वादिति द्रष्टव्यम् ।

ननु वेदान्ता विधिबोधिनः, मानत्वे सति वेदवाक्यत्वात् , संमतवत् । नेत्याह —

न चेति ।

वक्ष्यमाणन्यायेन निषेधवाक्ये व्यभिचारात् , अबाधितानधिगतासन्दिग्धबोधित्वात् , युक्तं विधिस्पर्शं विना स्वार्थे वेदान्तप्रामाण्यमित्यर्थः ।

विध्यसंस्पर्शिनो वेदवाक्यस्य स्वार्थे प्रामाण्यमन्यत्रादृष्टं, निषेधवाक्येऽपि विप्रतिपत्तेरित्याशङ्क्याह —

येनेति ।

शास्त्रप्रामाण्यस्यानुमानगम्यत्वेनेति यावत् ।

अपेक्षेत ।

शास्त्रप्रमाण्यमिति शेषः । न तथा तदनुमानगम्यं स्वारसिकत्वात् । उत्पन्नायां हि प्रमायां शास्त्रस्य तल्लिङ्गेन तज्जनकत्वमनुमेयं, ततस्तदुत्पत्तिरिति स्वीकारे परस्पराश्रयत्वम् । तस्मादनुमानेन ज्ञेयमपि शास्त्रप्रामाण्यं न तद्गम्यत्वेन भवतीति नास्ति दृष्टान्तापेक्षेत्यर्थः ।

वर्णकार्थमुपसंहरति —

तस्मादिति ।

वेदान्तानां प्रामाण्ये विधितुल्यत्वं तच्छब्दार्थः । लौकिकोक्तीनां मानान्तरायत्तानां सिद्धेऽर्थे प्रामाण्यमुपेत्य वेदान्तेषु विना कार्यार्थतामनपेक्षत्वं वा फलवत्त्वं वा न लभ्यमिति मतं, ब्रह्मात्मनो मानान्तरायोग्यत्वेन तद्धीमात्रात्फललाभेन च परास्तम् । सम्प्रति कार्यान्विते शब्दशक्तिनियमान्न सिद्धं वस्तु शाब्दमिति वदतामुपास्तिविधिनिष्ठान्वेदान्तानिच्छतां मतं निरसितुं वर्णकान्तरमारभ्यते । यद्वा, आरोपितब्रह्मत्वस्य जीवस्योपास्तिपरा वेदान्ता न ब्रह्मात्मत्वे मानमिति पक्षं प्रतिक्षिप्य तेषां वस्तुनि मानत्वेऽपि विधिद्वारेति विशेषमाशङ्क्य वर्णकान्तरम् ।

तत्र ‘सदेव’ इत्यादिवेदान्ता विधेयधीविषयत्वेन ब्रह्मार्पयन्ति उत साक्षादिति सिद्धे व्युत्पत्त्यभावभावाभ्यां संशये पूर्वपक्षयति —

अत्रेति ।

ब्रह्म कार्यस्पृष्टमेव शास्त्रगम्यं, केवलमपीत्युभयत्र फलभेदः । सप्तम्या ब्रह्मणः शास्त्रप्रमाणकत्वमुक्तम् ।

तदेव वदन्नुक्तमङ्गीकृत्यानिष्टं प्रसञ्जयति —

यद्यपीति ।

प्रतिपत्तिविधिविषयतया ।

तद्विषयप्रतिपत्तिविषयतयेति यावत् । वस्तुमात्रनिष्ठत्वे ब्रह्मधियो हानाद्यर्थत्वाभावादानर्थक्यमेवेत्यर्थः ।

कथं कार्यपरवेदान्तेभ्यो वस्तुधीः, वाक्यभेदादित्याशङ्क्याह —

यथेति ।

'यूपे पशुं बध्नाति’ इति पशुबन्धनाय विनियुक्ते यूपे तस्यालौकिकत्वात् कोऽसावित्याकाङ्क्षिते ‘खादिरो यूपो भवति । यूपं तक्षति । यूपमष्टाश्रीकरोति' इत्यादिभिस्तक्षणाधिविधिपरैरपि वाक्यैर्विशिष्टसंस्कारसंस्थानं दारु यूप इति गम्यते । ‘यदाहवनीये जुहोति’ इति होमाधारत्वेनोक्ताहवनीयस्यालौकिकत्वात्कोऽसाविति वीक्षायां ‘वसन्ते ब्राह्मणोऽग्नीनादधीत’ इत्यादि तद्विधिपरैरेव वाक्यैः संस्कृतोऽग्निरसाविति भाति । तथा देवतास्वर्गाद्यपि विधिपरेणैव शास्त्रेणोच्यते । तथान्यपरेणापि तेन विध्याक्षेपादुपादानाद्विशिष्टं ब्रह्म सुबोधमित्यर्थः ।

ननु फलिनो द्रुमाः, भूभागो निधिमानित्यदिषु विनापि विधिं प्रयोगधीदृष्टेः, शास्त्रेणापि विध्यनपेक्षेण ब्रह्मणोऽर्पणमिति शङ्कते —

कुत इति ।

दृष्टान्तेऽपि कार्याध्याहाराद्यभिप्रेत्याह —

प्रवृत्तीति ।

‘प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसा येनोपदिश्येते तच्छास्रमभिधीयते ॥ ‘ इति न्यायात् , वेदान्तानामपि शास्त्रत्वादन्यतरनियमाद्विधिनिष्ठताध्रौव्यमित्यर्थः ।

प्रवृत्त्यादिपरस्यैव शास्त्रत्वं, शब्दशक्तिश्च कार्यान्वयिन्येवेत्यत्र वृद्धसंमतिमाह —

तथा हीति ।

'वेदमधीत्य स्नायात् ‘, इत्यध्ययनस्नानयोरव्यवधानाधिगमात् , अधीत्य स्नानमकृत्वा धर्मं जिज्ञासमानो वेदमिममतिक्रामेत् । अनतिक्रमितव्यश्चासाविति चोदिते भाष्यकृतोक्तम् - ‘अतिक्रमिष्याम इममाम्नायमनतिक्रामन्तो वेदमर्थवन्तं सन्तमनर्थकमवल्पयेम’ इति ।

कस्तर्हि वेदस्यार्थस्तत्राह —

दृष्टो हीति ।

तस्य वेदस्य कर्मावबोधनं नियोगज्ञानं दृष्टोऽर्थो दृष्टं फलम् । नियोगश्च साध्यत्वात्प्रवृत्त्याद्यपेक्षः । तस्मात्प्रवृत्त्यादिपरं शास्त्रमित्यर्थः ।

धर्मजिज्ञासासूत्रस्थं भाष्यमुक्त्वा तत्रैव चोदनासूत्रस्थं भाष्यमाह —

चोदनेतीति ।

चोदनासूत्रे हि चोदनेत्यनेन शब्देन क्रियाया नियोगस्य प्रवर्तकमनुष्ठापकं वचनमाहुर्वेदविदः । तेन शास्त्रं प्रवर्तकमित्यर्थः ।

प्रवृत्त्यादिपरं शास्त्रमित्यत्रैव सूत्रकारं संवादयन्नौत्पत्तिकसूत्रावयवमादत्ते —

तस्येति ।

अध्यक्षाद्यभावान्मानागम्यस्य धर्मस्य कथं धीरिति वीक्षायामुक्तम् - ‘औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् ‘ इति । उत्पत्तिर्भावः शब्दस्य वाचकस्यार्थेन वाच्येन शक्तिसम्बन्धस्तयोर्भावेनावियुक्तो नित्यो न तूत्पन्नयोरुत्तरभावी ।

तथापि धर्मे किं मानं, चोदनैवेत्याह —

तस्येति ।

अग्निहोत्रादिधर्मस्याध्यक्षाद्यसिद्धस्य । ज्ञायतेऽनेनेति ज्ञानं तन्निमित्तं मानमुपदेश उपदिश्यतेऽनेनेति विधिवाक्यम् । अव्यतिरेकश्च शब्दोत्थस्य ज्ञानस्यार्थे व्यभिचाराभावः । न ह्यपौरुषेयोक्तिजन्यं ज्ञानं जातु विपर्येति । तस्मादन्यतोऽनुपलब्धेऽर्थे धर्माख्ये तदेवोपदेशशब्दितं विधिवाक्यं मानं, ज्ञानान्तरे पुरुषान्तरे वा तस्यानपेक्षत्वात् । बादरायणस्यापि भगवतः संमतमेतदित्याचार्यं पूजयितुं बादरायणोक्तिरित्यक्षरार्थः । तत्र लोके शब्दस्य मानान्तरवेद्यत्वोपहितस्वार्थे शक्तिनियमात् , देवदत्तादिपदे च सङ्केतार्थधीदृष्टेः सर्वशब्दानां तथैवार्थबोधित्वात् , अवेद्ये सङ्केतायोगात् , नास्य वेदार्थतेत्यभावो वेदार्थस्येत्याशङ्क्य कार्यबोधाधीनव्यवहाराकृतशक्तौ मानान्तरानिवेशात् , कार्यान्वितस्वार्थमात्रे शक्तेरवधृतत्वात् , वृद्धव्यवहारान्निश्चितशक्तेर्गवादिशब्दार्थधीदृष्टेः देवदत्तादिपदे दृष्टसङ्केतानुमानायोगात् , प्रसिद्धार्थपदसमभिव्याहाराद्व्युत्पत्त्युपगमादपूर्वकार्यार्थता लिङादेः । शब्दान्तराणां तदन्वितस्वार्थव्युत्पत्तेर्मानान्तरानपेक्षार्थत्वं स्वाभाविकसम्बन्धादपौरुषेयवचसामिति चिन्तितम् । तथा चौत्पत्तिकसूत्रादपि शास्त्रं प्रवृत्त्यादिपरमेवेत्यर्थः ।

कार्यान्विते पदशक्तिरित्यत्रैव सूत्रं पठति —

तद्भूतानामिति ।

समाम्नायोऽर्थस्य तन्निमित्तत्वादिति सूत्रशेषः । वेदवाक्यानि मानान्तरसापेक्षाणि, तन्निरपेक्षाणि वेति संशये वृद्धव्यवहारे वाक्यात्तदर्थज्ञानेऽपि वेदवाक्यस्य समुदायान्तरत्वादर्थेनाज्ञातसम्बन्धत्वात् , तत्कल्पने सङ्केतापातात् , वेदवाक्यानां साक्षेपत्वादप्रामाण्यमिति प्राप्ते, लोकवेदयोः शब्दार्थाभेदात् , वैदिकवाक्यार्थधियो लोकव्युत्पत्तिमूलत्वात् , कार्यान्विते ज्ञातशक्तीनामेव शब्दानां विशिष्टार्थावच्छेदकानां वाक्यत्वात् , वैदिकवाक्यानां संकेतानपेक्षाणां स्वार्थधीहेतुत्वादपौरुषेयाणां तेषामनपेक्षं प्रामाण्यमिति राद्धान्तितम् । तेषु पदार्थेषु भूतानां वर्तमानानां पदानां कार्येण वाक्यार्थेन तत्प्रतिपत्त्यर्थत्वेन समाम्नायः सम्भूय वाक्यत्वेनोच्चारणम् । एकैकपदस्मृतार्थस्य मिलितार्थस्य वाक्यार्थधीनिमित्तत्वात् , पदार्थप्रतित्त्यवान्तरव्यापाराणि हि पदानि वाक्यार्यं बोधयन्तीति सूत्रार्थः ।

भूतार्थपरस्य न शास्त्रतेत्यत्रापि सूत्रकारानुमतिमाह —

आम्नायस्येति ।

अभियुक्तोक्त्या फलितमाह —

अत इति ।

इष्टोपायो यागादिर्विषयविशेषः, अनिष्टोपायो हननादिर्द्वितीयो विषयविशेषः ।

विधिनिषेधकाण्डस्यैवमर्थवत्त्वेऽपि कथमर्थवादादिषु तथेत्याशङ्क्याह —

तच्छेषतयेति ।

तथापि वेदान्तानां किमायातं, तदाह —

तत्सामान्यादिति ।

कर्मशास्त्रेण सामान्यं शास्त्रत्वं, तथैव प्रवर्तकत्वेन निवर्तकत्वेन तच्छेषत्वेन वेत्यर्थः ।

ननु वेदान्तेषु 'प्रतिष्ठाकामो रात्रिसत्रेण यजेत' इत्यादिवद्विधेयाभावान्नियोज्याभावाच्च विध्ययोगान्न प्रवृत्त्यादिपरत्वं, तत्राह —

सतीति ।

शास्त्रत्वात्तेषामपि विधिपरत्वध्रौव्ये रात्रिसत्रन्यायेन नियोज्यविशेषलाभात् , आत्मधियश्चाग्निहोत्रादिवद्विधेयत्वात् , विधिद्वारा वेदान्तानां प्रवृत्त्यादिपरतेत्यर्थः ।

उक्तं स्मारयन्ब्रह्मधियो विधेयत्वमाक्षिपति —

नन्विति ।

इहेति काण्डद्वयस्याद्यसूत्रस्य चोक्तिः ।

भूतशब्दस्यार्थान्तरं निरसितुं विशिनष्टि —

नित्येति ।

धीकर्मणोर्विषयवैषम्येऽपि विधेयत्वे किं जातं तत्राह —

तत्रेति ।

ब्रह्मधियोऽसाध्यफलत्वान्न कर्मवद्विधेयतेत्येतद्दूषयति —

नेति ।

कृतियोग्यभावार्थविषयो नियोगोऽत्र कार्यविधिः, तदपेक्षितस्यैव ब्रह्मणो वेदान्तेषु प्रतिपादनात् , तस्य स्वतोऽसाध्यत्वेऽपि विधेयक्रियाद्वारा साध्यत्वात्कर्मफलवद्धीफलस्यापि नैयोगिकत्वात्फलाद्वैलक्षण्यात् , उभयोर्विधेयता तुल्येत्यर्थः ।

वेदान्तेषु विध्यश्रवणान्न तच्छेषतया ब्रह्मोक्तिरित्याशङ्क्याह —

आत्मेति ।

'ब्रह्म वेद’ इत्यत्र रात्रिसत्रवद्विधिः । आदिपादत् ‘ब्रह्मविदाप्नोति’ इत्यादि गृह्यते ।

तथापि सत्यादिवाक्यानि वाक्यभेदेन विध्यस्पृष्टब्रह्माभिदधीरन्नित्याशङ्क्य वाक्यैक्ययोगे न तद्भेदकल्पनेत्याह —

कोऽसाविति ।

तानेव वेदान्तानाह —

नित्य इत्यादिना ।

क्षणिकबुद्धेर्देहाच्चात्मानं व्यावर्तयितुं नित्यपदम् ।

‘पश्यंश्चक्षुः’ इत्यादिश्रुतेश्चक्षुरादिमात्रावच्छिन्नं रूपादिज्ञानवत्त्वं व्यावर्त्य सर्वत्राप्रतिबद्धज्ञानवत्त्वमाह —

सर्वज्ञ इति ।

दिगम्बरेष्टं सर्वज्ञं पराचष्टे —

सर्वेति ।

साङ्ख्यं प्रत्यह —

नित्येति ।

जडविशेषैरैक्यतादात्म्ये व्यासेद्धुम् —

नित्यशुद्धेति ।

अखण्डजाड्यव्यावृत्त्यर्थम् —

बुद्धेति ।

विवर्तहीनाखण्डजडशक्त्यैक्याध्यस्तशबलचैतन्यं निषेद्धुम् —

मुक्तेत्यादि ।

एतानि विशेषणानि तत्तद्वाक्योपलक्षणत्वेनोक्तानि ।

अपरोक्षत्वमाह —

विज्ञानमिति ।

परमपुरुषार्थत्वमाह —

आनन्दमिति ।

आदिशब्दः सत्यं ज्ञानमित्यादिसङ्ग्रहार्थः ।

ननूक्तविधिफलं दृष्टमदृष्टं वा । नाद्यः, विध्यानर्थक्या । न चावघातादिवत्तदर्थत्वम् , दृष्टमात्रफलवत्त्वविरोधात्तेषु नियमादृष्टस्येष्टत्वात् । न द्वितीयः मानाभावात् । तत्राह —

तदुपासनाच्चेति ।

प्रत्यग्ब्रह्म तच्छब्दार्थः । शास्त्रं ‘ब्रह्म वेद’ इत्यादि । अन्वयव्यतिरेकासिद्धत्वमदृष्टत्वम् ।

ब्रह्मणो विध्यनुप्रवेशमुक्त्वा विपक्षं प्रत्याह —

कर्तव्येति ।

ब्रह्मणो विधेयधीविषयत्वाभावे विध्यस्पष्टस्यैवोक्तौ तत्र हानाद्ययोगाल्लौकिकोक्तिवदानर्थक्यमेव वेदान्तानामित्यर्थः ।

वस्तुमात्रोक्तावपि नानर्थक्यमिति दृष्टान्तेन शङ्कते —

नन्विति ।

वैषम्योक्त्या प्रत्याह —

स्यादिति ।

वाक्योत्थज्ञानादेवाकृतकृत्यत्वे हेत्वन्तरमाह —

श्रोतव्य इति ।

पूवपक्षमुपसंहरति —

तस्मादिति ।

सिद्धेऽर्थे शब्दानामज्ञातशक्तित्वं, वेदान्तानां शास्त्रत्वं, अर्थवत्त्वं, श्रवणादूर्ध्वं मननादिविधिश्च तच्छब्दार्थः ।

प्रतिपत्तीत्यादि ।

प्रतिपत्तेर्विधिर्नियोगस्तस्य विषयभूतां प्रतिपत्तिं प्रत्यवच्छेदकत्वेन विषयतयेत्यर्थः ।

प्राप्तं पक्षमनूद्य सिद्धान्तयति —

अत्रेति ।

परमतनिरासं प्रतिजानीते —

नेति ।

न कर्मवद्विधेया धीरित्युक्तनिषेधे हेतुमाह —

कर्मेति ।

तदेव वक्तुं कर्म भिनत्ति —

शारीरमिति ।

तत्तत्कर्मभेदे देहादेः सर्वस्योपयोगेऽपि क्वचित्कस्यचित्प्राधान्यात्त्रैविध्यम् । तत्र प्रमाणमाह —

श्रुतीति ।

'अग्निहोत्रं जुहुयात् ‘ ‘ब्रह्मयज्ञेन यक्ष्यमाणः’ ‘सन्ध्यां मनसा ध्यायेत् ‘ इत्याद्या श्रुतिः । ‘शरीरवाङ्भनोभिर्यत्कर्म प्रारभते नरः’ इत्याद्या स्मृतिः ।

लोकेऽपि तत्प्रसिद्धं मत्वोक्तम् —

धर्माख्यमिति ।

न्यायसिद्धं चैतदित्याह —

यद्विषयेति ।

स्वाध्यायाध्ययनानन्तरं तस्य धर्मजिज्ञासाफलहेतुत्वात्तन्निर्णयार्थं वेदवाक्यानि विचारयितव्यानीति वदता धर्मस्यैव विचारितत्वात्तस्य न्यायसिद्धत्वेऽपि कथमधर्मस्य तद्विषयतेत्याशङ्क्य धर्मशब्दस्योपलक्षणत्वमाह —

अधर्मोऽपीति ।

हिंसादिरित्यादिपदमभक्ष्यभक्षणादिसङ्ग्रहार्थम् ।

चोदनालक्षणत्वाद्धर्मस्य जिज्ञास्यत्वेऽपि कुतोऽधर्मस्य तथेत्यशङ्क्याह —

प्रतिषेधेति ।

धर्मो हि पुरुषं निःश्रेयसेन संयुनक्तीति तज्जिज्ञासा स्यात् , अधर्मजिज्ञासा तु विफलेत्याशङ्क्याह —

परिहारायेति ।

उक्तं कर्मरूपमनूद्य तत्फलरूपमाह —

तयोरिति ।

सर्वलोकप्रसिद्धत्वेन विद्वन्मात्रसिद्धविद्याफलाद्भेदं सूचयति —

प्रत्यक्ष इति ।

सुखमात्रं विद्याफलं, इदं दुःखमपीति भेदान्तरमाह —

सुखेत्यादिना ।

अकार्यकरणस्य विद्याफलं लभ्यं, कर्मफलं त्वन्यथेति विशेषान्तरमाह —

शरीरेति ।

नित्यसिद्धं विद्याफलमविद्यापिधानमङ्गमात्रापेक्षं, कर्मफलमन्यथेत्यपरं विशेषमाह —

विषयेति ।

अज्ञेष्वपि सत्त्वाच्च कर्मफलं विद्याफलविलक्षणमित्याह —

ब्रह्मादिष्विति ।

तारतम्यभाक्त्वादपि कर्मफलस्य विद्याफलादनतिशयाद्भिन्नतेत्याह —

मनुष्यत्वादिति ।

श्रुतेरुक्तार्थानुसारित्वमनुशब्दार्थः । 'स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः’ इत्याद्या श्रुतिः ।

फलवैलक्षण्यमुपलक्षणं कृत्वा साधनवैलक्षण्यमाह —

ततश्चेति ।

फले तारतम्यस्य श्रुतत्वादिति यावत् । हेतुवैचित्र्यं विना कार्यवैचित्र्यस्याकस्मिकत्वापत्तेर्मोक्षे विद्यारूपं साधनमेकरूपमिति व्यक्तं विद्याकर्मणोः स्वरूपवैचित्र्यम् ।

किञ्च विद्यायामेकरूपः साधनचतुष्टयविशिष्टोऽधिकारी, नानारूपस्तु कर्मणीत्यधिकारभेदमाह —

धर्मेति ।

कर्माधिकारितारतम्ये हेत्वन्तरमाह —

प्रसिद्धं चेति ।

आदिपदमपर्युदाससङ्ग्रहार्थम् ।

न केवलं प्रसिद्धत्वादधिकारितारतम्यं किन्तु दक्षिणोत्तरगतिश्रुतेरपीत्यधिकारितारतम्ये श्रुतार्थापत्तिमाह —

तथा चेति ।

विद्येत्युपासनोक्ता, समाधिरुपास्येऽर्थे मनसः स्थिरीभावः, तयोर्विशेषो नाम प्रकर्षः ।

समुच्चयानुष्ठायिनामर्चिराद्युपलक्षितं देवयानं पन्थानमुक्त्वा कर्ममात्रनिष्ठानां पथ्यन्तरमाह —

केवलैरिति ।

इष्टम् - ‘अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम् । आतिथ्यं वैश्वदेवम् - ‘ इत्येवंविधं कर्म । पूर्तं वापीकूपतडागादिदेवतायतनान्नप्रदानारामादिरूपं स्मार्तं कर्म । दत्तं शरणागतत्राणमहिंसा बहिर्वेदिदानं च ।

धूमाद्युपलक्षितेन दक्षिणेन पथा चन्द्रलोकं गतेषु सुखैकरूप्यात्तद्धेतोरपि तथात्वादन्यत्रापि तत्तारतम्यासिद्धिरित्याशङ्क्याह —

तत्रापीति ।

सम्पतति येनास्माल्लोकादमुं लोकमिति कर्माशयः सम्पातः । तत्र यावद्भोक्तव्यं स्थित्वा ‘अथैतमेवाध्वानं पुनर्निवर्तन्ते' इतीयत्ताकरणात्सातिशयत्वं सुखतद्धेत्वोर्भातीत्यर्थः ।

मनुष्यत्वादारभ्योर्ध्वगतेषु सुखतद्धेत्वोरुत्कर्षमुक्त्वा तद्दृष्टान्तेन तस्मादारभ्याधोगतेषु तयोरपकर्षतारतम्यमाह —

तथेति ।

सुखतद्धेतुतदनुष्ठायिनामुत्कर्षापकर्षतारतम्यवद्दुःखतद्धेतुतदनुष्ठायिनामपि तदुभयमस्तीत्याह —

तयोर्ध्वेति ।

मनुष्यत्वादूर्ध्वगतेषु दुःखापकर्षतारतम्यं, तस्मादधोगतेषु च तदुत्कर्षतारतम्यमिति भेदः ।

कर्मफलं विद्याफलाद्भेत्तुं प्रपञ्चितमुपसंहरति —

एवमिति ।

अविद्यादीत्यादिपदेनास्मितारागद्वेषाभिनिवेशा गृह्यन्ते ।

सुखदुःखपरिणामद्वारं दर्शयति —

शरीरेति ।

तस्योपादानं तस्मिन्द्विविधोऽभिमानः । तस्यानर्थतया हेयत्वत्माह —

संसारेति ।

अनित्यमित्यपि तदर्थमेव ।

मेयमुपसंहृत्य मानमुपसंहरति -

श्रुतीति ।

‘शरीरजैः कर्मदोषैर्याति स्थावरतां नरः । वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥‘ इत्याद्या स्मृतिः । दृष्टहेतुसाम्येऽपि दृष्टं सुखादिवैचित्र्यं तथाभूतमेवालौकिकं हेतु कल्पयितीति न्यायः ।

श्रुतिमाह —

तथा चेति ।

निपाताववधारणे ।

श्रुतेस्तात्पर्यमाह —

यथेति ।

नास्याः संसाररूपावेदने तात्पर्य, तदनुवादेन मुक्तिपरत्वादित्याह —

अनुवदतीति ।

विद्याफलमाह —

अशरीरमिति ।

तत्त्वतो विदेहं सन्तमात्मानं वैषयिके सुखदुःखेनैव स्पृशतो वावेत्यवधारणादित्यर्थः ।

श्रुतितात्पर्यमाह —

चोदनेति ।

तत्र गमकमाह —

प्रियेति ।

गमकत्वमस्य व्यतिरेकेण स्फोरयति —

धर्मेति ।

तत्कार्ये तद्दृष्टेरित्यर्थः ।

धर्मस्य विचित्रफलत्वाददेहत्वमपि तत्कार्यमेवेति शङ्कते —

अशरीरत्वमिति ।

वस्तुतो देहासम्बन्धोऽशरीरत्वं, तस्य नित्यत्वात्तिरोधायकाज्ञानस्य ज्ञानमात्रापोह्यत्वान्न धर्मकार्यतेत्याह —

नेति ।

तत्र मानमाह —

अशरीरमिति ।

शरीरं स्थूलं वस्तुतो नास्यास्तीति यावत् ।

तत्र हेतुः —

शरीरेष्विति ।

अनवस्थेष्वनित्येष्ववस्थितम् । नित्यमित्यर्थः ।

तत्रैव हेत्वन्तरमाह —

महान्तमिति ।

सापेक्षिकत्वं वारयति —

विभुमिति ।

मन्तृमन्तव्यभेदं प्रत्याह —

आत्मानमिति ।

ईदृशमात्मानं मत्वा धीरो भवति । नहि तन्मतिं विना धीरत्वं सम्भवति । स च धीरः शोकोपलक्षितं संसारं नानुभवतीत्यर्थः ।

सूक्ष्मदेहाभावे मानान्तरमाह —

अप्राण इति ।

क्रियाशक्तिमान्प्राणोऽस्य वस्तुतो नास्तीति तन्निषेधात्तत्प्रधानानि सार्थानि कर्मेन्द्रियाणि निषिद्धानि । तदभिप्रायेण हिशब्दः । ज्ञानशक्तिमन्मनोऽस्य वस्तुतो नेति तन्निषेधात्तत्प्रधानज्ञानेन्द्रियाणि सार्थानि निषिद्धानि । अत एव शुभ्रः । शुद्ध इत्यर्थः ।

देहद्वयाभावे श्रुत्यन्तरमाह —

असङ्गो हीति ।

‘स यत्तत्र’ इत्यादौ स्वप्नादिकृतकर्मस्वकर्तात्मेत्युक्तेऽर्थे हेतुरनेनोच्यते । मूर्तं मूर्तान्तरेण युज्यमानं स्पन्दते, आत्मा तु पूर्णत्वादमूर्तो न केनचिद्युज्यते । तेनाकर्तेत्यर्थः । ‘अकायमव्रणम् ‘ इत्यादिसङ्ग्रहार्थमादिपदम् ।

अशरीरत्वस्य स्वाभाविकत्वे फलितमाह —

अत इति ।

तद्वैलक्षण्ये किं स्यात्तदाह —

नित्यमिति ।

तथापि परिणामित्वाद्विधेयक्रियानुप्रवेशमाशङ्क्यापरिणामिनित्यतां वक्तुं परिणामिनित्यं पृथक्करोति —

तत्रेति ।

प्रकृतं नित्यं सप्तम्यर्थः ।

परिणामित्वनित्यत्वयोर्विरोधं प्रत्यभिज्ञया प्रत्याह —

यस्मिन्निति ।

तत्र मीमांसकादिसंमतं दृष्टान्तमाह —

यथेति ।

तथान्यदपि विक्रियमाणं प्रत्यभिज्ञातो नित्यं स्यादिति शेषः ।

साङ्ख्यीयदृष्टान्तमाह —

यथा चेति ।

तन्मते सत्त्वरजस्तमांसि गुणा विक्रियमाणा एव प्रत्यभिज्ञया नित्यास्तथान्यदपि परिणामि नित्यमित्यर्थः ।

तादृङ्नित्याददेहत्वे मोक्षे विशेषमाह —

इदं त्विति ।

तत्खल्वतात्त्विकं, परिणामस्य कार्त्स्न्यैकदेशाभ्यां भेदाभेदाभ्यां च दुर्वचनत्वात् । मोक्षाख्यमदेहत्वं स्वाभाविकमकल्पितमिति विशेषमाह —

पारमार्थिकमिति ।

तत्र हेतुमाह —

कूटस्थेति ।

तदर्थं सर्वगतत्वेन परिस्पन्दपरिणामराहित्यमाह —

व्योमवदिति ।

फलार्थापि क्रिया तत्र न कल्प्या, तृप्तेः सदातनत्वादित्याह —

नित्येति ।

परिणामाभावे हेत्वन्तरम् —

निरवयवमिति ।

प्रकाशार्था विक्रिया न तत्रेत्याह —

स्वयमिति ।

उक्तविशेषणवशान्न सा कर्मकार्येत्युक्तम् , इदानीं धर्माधर्मयोः सकार्ययोर्ब्रह्मसम्बन्धनिषेधादपि तत्प्राप्तिर्मुक्तिर्न कर्मकार्येत्याह —

यत्रेति ।

कालानवच्छिन्नत्वाच्च मुक्तिरकर्मसाध्येत्याह —

कालेति ।

ब्रह्मणो धर्माद्यनवच्छेदत्वे मानमाह —

अन्यत्रेति ।

धर्मात्तत्फलाच्च सुखात् , अधर्मात्तत्फलाच्च दुःखात् , कृतात्कार्यात् , अकृताच्च कारणात् , भूतादिकालत्रयाच्च पृथग्भूतं तेनानवच्छेद्यं यत्पश्यसि तद्वदेति मृत्युं प्रति नचिकेतसो वचनम् । आदिशब्देन ‘नैनं सेतुम्‘ इत्याद्या श्रुतिर्गृह्यते ।

पृथग्जिज्ञासाविषयत्वाच्च धर्माद्यस्पृष्टत्वं ब्रह्मणो युक्तमित्याह —

तदिति ।

अतःशब्दपाठे धर्माद्यस्पर्शे कर्मफलवैलक्षण्यं हेतुकृतम् ।

कर्तव्यधीशेषत्वेन ब्रह्मोपदेशात्तत्प्राप्तेर्मुक्तेर्वैधधीफलत्वमित्याशङ्क्याह —

तद्यदीति ।

अनित्यत्वेऽपि स्वर्गादिवत्पुमर्थतेत्याशङ्क्याह —

तत्रेति ।

तस्मिन्मोक्षे विधेयक्रियासाध्यत्वेनानित्ये सतीत्यर्थः ।

यथोक्तेति ।

तयोश्चोदनालक्षणयोरित्यादाविति शेषः । स्वर्गादिदृष्टान्तादित्यर्थः ।

इष्टापत्तिं प्रत्याह —

नित्यश्चेति ।

ब्रह्माप्तेर्मुक्तेरवैधफलत्वे फलितमाह —

अत इति ।

मुक्तेरवैधफलत्वे हेत्वन्तरमाह —

अपिचेति ।

यो ब्रह्म प्रत्यक्त्वेन साक्षात्करोति स तदेव वेद्यं ब्रह्म भवति, तत्क्रतुन्यायात् । तस्मिन्परात्मनि परं कारणमवरं कार्यं तद्रूपे तदधिष्ठाने प्रत्यक्त्वेन साक्षात्कृते सत्यस्य विदुषोऽनारब्धानि कर्माणि क्षीणानि भवन्ति । ब्रह्मणो रूपमानन्दं विद्वान्भयहेत्वभावान्निर्भयो भवति । श्रुतावितिशब्दः श्लोकसामाप्त्यर्थः । हे जनक, त्वमभयं ब्रह्म प्राप्तोऽसि, तत्साक्षात्कारवत्त्वात् , यदस्मिन्देहे जलसूर्यवत्प्रविष्टं ब्रह्म जीवाख्यं तदाचार्येण बोधितमात्मानमेव सर्वकल्पनातीतमवेद्विदितवत् कथमहं ब्रह्मद्वितीयमस्मीति, तस्मादेव ज्ञानादज्ञानकृतासर्वत्वनिवृत्त्या तद्ब्रह्म पूर्णात्मना स्थितमासीत् । ‘यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः’ इति यः सर्वात्मभावो विद्याव्यङ्ग्यत्वेनोक्तस्तत्रात्मनि तद्धीकाले वा तदात्मैक्यमुपदेशेन पश्यतः शोकाद्युपलक्षितः संसारो नेति श्रूतीनामर्थः । आदिशब्देन ‘ब्रह्मविदाप्नोति’ इत्याद्या गृह्यन्ते ।

तासां तात्पर्यमाह —

ब्रह्मेति ।

विद्यातत्फलयोरेककालत्वश्रुतेर्वैधज्ञानापूर्वजन्यत्वे मुक्तेस्तदयोगात् , वैधफलस्य कालान्तरभावित्वात् , ब्रह्मधीर्न विधेया । तत्फलं च दृष्टमेवेति भावः ।

इतश्च मोक्षो वैधो नेत्याह —

तथेति ।

तत्पदलक्ष्यं ब्रह्मैतदात्मत्वेन स्थितमस्मीति पश्यन्नस्मादेव दर्शनादृषिर्वामदेवनामा परं ब्रह्माविद्याध्वस्त्या प्रतिपन्नवान्किलेति । हशब्दो व्यवधानेन सम्बध्यते । स चास्मिन्दर्शने स्थितः सर्वात्मप्रकाशकान्मन्त्रानहमित्यादीन्दृष्टवानिति श्रुत्यर्थः ।

तस्यास्तात्पर्यमाह —

ब्रह्मेति ।

'लक्षणहेत्वोः क्रियायाः’ इत्यत्र येन लक्ष्यते तल्लक्षणं जनको हेतुस्तौ लक्षणहेतू क्रियाविषयौ चेद्भवतस्तदा क्रियात्मके तस्या लक्षणे तस्या हेतौ चार्थे वर्तमानाद्धातोः परस्य लटः शतृशानचावादेशौ भवत इत्युक्तम् । यथा तिष्ठन्मूत्रयति, शयानो भुङ्क्तेऽधीयानो वसतीति । तथात्रापि प्रतिपत्तिक्रियाहेतौ क्रियायां दर्शने पश्यन्निति शतुर्दर्शनात् , अव्यवहिते च हेतुमति क्रियाया हेतुत्वात् , एष शतृप्रत्ययः सर्वात्मत्वस्य कालान्तरत्वं वारयति । अतोऽस्य न वैधतेत्यर्थः ।

यद्यपि न स्थितिक्रियासामर्थ्याद्ग्ीतिक्रिया किन्तु यत्नान्तरात् , तथापि तयोर्मध्ये क्रियान्तरं शब्दतो न भातीत्येतावतोदाहरति —

यथेति ।

इतश्च ब्रह्मधीर्न विधेया, तत्फलं च न वैधमित्याह —

त्वं हीति ।

भरद्वाजादयः षड्ऋषयः परविद्याप्रदं पिप्पलादं गुरुं विद्यानिष्क्रयार्थमन्यदनुरूपमपश्यन्तः पादयोः प्रणम्योचिरे । त्वं खल्वस्माकं पिता, ब्रह्मदेहस्याजरामरस्य विद्यया जनयितृत्वात् , इतरौ पितरौ देहमेव जनयतः जनयितृत्वमपि सिद्धस्यैवाविद्यानिरासादित्याह - यस्त्वमस्मानविद्यामहोदधेः परमपुनरावृत्तिरूपं पारं तारयसि प्रापयसि विद्याप्लवेनेति ।

प्रश्नोपनिषदमुक्त्वा सनत्कुमारनारदसंवादात्मिकां छान्दोग्योपनिषदं पठति —

श्रुतं हीति ।

तत्र ‘तारयतु’ इत्यन्तमुपक्रमस्थं शेषमुपसंहारस्थमिति भेदः । मम भगवत्तुल्येभ्यः श्रुतमेवेदं यत्तरति शोकं मनस्तापमकृतार्थबुद्धिमात्मविदिति । सोऽहमनात्मवित्त्वाच्छोचामि अतस्तं मां शोचन्तं शोकसागरस्य पारमन्तं तारयतु भगवानात्मज्ञानोडुपेनेति नारदेन प्रेरितः सनत्कुमारस्तस्मै वैराग्यादिना निरस्तसमस्तदोषाय योग्याय तमसोऽविद्याख्यस्य पारं परमार्थतत्त्वं दर्शितवानित्यर्थः ।

आदिशब्देन ‘यो वेद निहितं गुहायाम् ‘ इत्याद्याः श्रुतयो गृहीतास्तासां तात्पर्यमाह —

मोक्षेति ।

विद्याफलमविद्याध्वस्तिः श्रुता न चामानात्तद्ध्वस्तिः तथा चोपास्तेरन्या मानमेव ब्रह्मधीर्न विधेया तत्फलं च मुक्तिर्न वैधीत्यर्थः ।

श्रुत्यनुसारेणाविद्याध्वस्तिफलत्वाद्ब्रह्मधीस्तत्त्वधीरित्युक्तम् । इदानीं तर्कशास्त्रानुसारेणापि तथैवेत्याह —

तथा चेति ।

दुःखं प्रतिकूलवेदनीयं, बाधा, पीडा, ताप इत्यनेकविधम् । जन्म देहेन्द्रियबुद्धीनां निकायविशिष्टः प्रादुर्भावः । हिंसास्तेयादिरूपा पापिका प्रवृत्तिरधर्मं प्रसूते । दानत्राणादिरूपा प्रवृत्तिर्धर्मं जनयति । तावेतौ धर्माधर्मौ प्रवृत्तिसाध्यौ तच्छब्दौ । रागद्वेषेर्ष्यासूयामानलोभादयो दोषाः । मिथ्याज्ञानमतस्मिंस्तज्ज्ञानं, आत्मा नास्तीत्यादि । तेषां पाठक्रमादुत्तरोत्तरस्यापाये तदनन्तरस्य पूर्वपूर्वस्यापायादपवर्गो निःश्रेयसम् । मिथ्याज्ञानादयो दुःखान्ता धर्मा विच्छेदादृते वर्तमानाः संसारः । तथाच यदा तत्त्वज्ञानान्मिथ्याज्ञानमपैति तदा हेत्वभावे फलाभावाद्दोषापायः, तदपाये च प्रवृत्तिसाध्यधर्माधर्मापायाज्जन्मापायद्वारा दुःखमपगच्छति, ततश्चात्यन्तिकं निःश्रेयसं सिध्यति । तदेवं तत्त्वज्ञानान्मिथ्याज्ञानध्वस्त्या मोक्ष इत्यक्षपादस्यापि विवक्षितमित्यर्थः ।

ननु भेदधीरेव मिथ्याधीविरुद्धा तत्त्वधीस्तर्कशास्त्रेऽभीष्टा, ‘तत्त्वज्ञानं तु मिथ्याज्ञानविपर्ययेण व्याख्यातम्‘ इत्युपक्रम्य ‘आत्मनि तावदस्तीत्यनात्मन्यात्मेति दुःखेऽनित्येऽत्राणे सभये जुगुप्सिते हातव्ये यथाविषयं वेदितव्यम्‘ इत्यादिन्यायभाष्यदर्शनात् । तत्कथं ब्रह्मात्मैक्यज्ञानान्मिथ्याधीध्वस्तिरित्यत्र न्यायशास्त्रानुगुण्यं, तत्राह —

मिथ्येति ।

भेददृष्टेरज्ञानविलासत्वान्मिथ्याज्ञानाप्रतिपक्षत्वात् , अद्वयब्रह्मात्मधीरेव तन्निवर्तिकेत्यावश्यकमित्यर्थः ।

अथैक्यज्ञानमपि सम्पदादिरूपत्वाद्भेदधीतुल्यं न मिथ्याधीविरुद्धं, नेत्याह —

न चेति ।

सम्पन्नामाल्पे वस्तुन्यालम्बने सामान्येन केनचिन्महतो वस्तुनः सम्पादनम् । तत्रोदाहरणम् —

यथेति ।

मनस्यनन्तवृत्तिमत्यालम्बनेऽल्पपरिमाणे विश्वेषां देवानामनन्तानां महतामनन्तत्वसामान्येन सम्पादनं तेनानन्तफलाप्तिर्यथा श्रुता, तथा जीवस्यापि चैतन्यसामान्याद्ब्रह्मतासम्पादनममृतफलं विधेयमित्ययुक्तमित्यर्थः ।

अध्यासपक्षं निषेधति —

न चेति ।

अध्यासः शास्त्रतोऽतस्मिंस्तद्धीः । सम्पदि सम्पाद्यमानस्य प्राधान्येनानुध्यानं, अध्यासे त्वालम्बनस्येति विशेषं मत्वा दृष्टान्तमाह —

यथेति ।

आदिशब्दादाकाशाद्युक्तम् । आदित्यादौ यथा ब्रह्मधीरारोप्यते तथा जीवे तद्धीरारोप्येत्यध्यासरूपमिदमैक्यज्ञानमित्यपि नेत्यर्थः ।

पक्षान्तरं दूषयति —

नापीति ।

संवर्गविद्यायां श्रुतम् - ‘वायुर्वाव संवर्गो यदा वा अग्निरुद्वायत्युपशाम्यति वायुमेवाप्येेति विलीयते यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्येति यदाप उच्छुष्यन्ति वायुमेवापियन्ति वायुर्ह्येंवैतान्सर्वान्संवृङ्क्त इत्यधिदैवतमथाध्यात्मं प्राणो वाव संवर्गो यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः’ इति । तत्र यथा संहरणक्रियायोगाद्वायोः प्राणस्य च संवर्गत्वं, तथा जीवब्रह्मणोर्बृंहणक्रियायोगादैक्यज्ञानमित्यपि नेत्यर्थः । आदिशब्दात् ‘प्राणो वा उक्थम् ‘ इत्यादि गृहीतम् ।

मतान्तरं प्रत्याह —

नापीति ।

यथा दर्शपूर्णमासाधिकारे - ‘पत्न्यवेक्षितमाज्यं भवति’ इत्याम्नातमवेक्षणमुपांशुयाजाङ्गभूताज्यसंस्कारो गुणकर्म विधीयते तथा कर्तृत्वेनाङ्गे क्रतावात्मनि द्रष्टव्यादिवाक्येन दृष्टेर्गुणकर्मणो विधानात्कर्माङ्गात्मसंस्काररूपमैक्यज्ञानमित्यपि नेत्यर्थः । आदिशब्देन प्रोक्षणादि गृह्यते ।

सम्पदध्यासक्रियायोगसंस्काराणां न प्रतिज्ञामात्रादयोगः, अतिप्रसङ्गादित्याशङ्क्य वेदान्तानां स्वार्थे मानान्तरविरोधाद्वा तात्पर्याभावाद्वा सम्पदादिपरतेति विकल्प्य जीवब्रह्मणोर्मानान्तरागोचरत्वात्तद्भेदस्यापि तथात्वात् , भेददृष्टेश्च बिम्बप्रतिबिम्बवदविरोधादाद्यो नेति मत्वा द्वितीयं प्रत्याह —

सम्पदादीति ।

'सदेव सोम्येदम् ‘ ‘एकमेव‘ इत्युपक्रमात् ‘ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा’ इत्युपसंहारात् ‘तत्त्वमसि’ इत्यभ्यासाद्ब्रह्मात्मनो मानान्तरावेद्यत्वेनापूर्वत्वात् तज्ज्ञानस्य ‘आचार्यवान् ‘ इत्यादिना फलश्रुतेः ‘अनेन जीवेन’ इत्यर्थवादात् ‘अथ येऽन्यथा’ इत्यादिभेददर्शननिन्दनात् , उपपत्तेश्च मृदादिदृष्टान्तस्य दृष्टत्वात् । बृहदारण्यकेऽपि ‘ब्रह्म वा इदम् ‘ इत्युपक्रमात् ‘अयमात्मा ब्रह्म’ इति परामर्शात् ‘पूर्णमदः पूर्णमिदम् ‘ इत्युपसंहारात् ‘स एष नेति नेत्यात्मा’ इत्यभ्यासादप्रपञ्चब्रह्मात्मनोऽपूर्वत्वात् ‘तस्मात्तत्सर्वमभवत् इत्यादि’ फलश्रुतेः ‘स एष इह प्रविष्टोऽथ योऽन्यां देवताम् ‘ इत्याद्यर्थवादाद्दुन्दुभ्यादिदृष्टान्तोपपत्तेः । ऐतरेयके च ‘आत्मा वा इदमेक एव’ इत्युपक्रम्य ‘स एतमेव पुरुषं ब्रह्म ततमपश्यत्’ इति परामृश्य ‘प्रज्ञानं ब्रह्म’ इत्युपसंहारात् । आथर्वणे च ‘कस्मिन् भगवो विज्ञाते सर्वमिदं विज्ञातम् ‘ इत्युपक्रम्य ‘ब्रह्मैवेदम् ‘ इति निगमनात् । तैत्तिरीयके च ‘ब्रह्मविदाप्नोति परम् ‘ ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ‘यो वेद निहितं गुहायाम् ‘ इत्युपक्रम्य ‘सयश्चायं पुरुषे । यश्चासावादित्ये । स एकः’ इति परामृश्य ‘आनन्दो ब्रह्मेति व्यजानात् ‘ इत्यादिनोपसंहारात् , तस्यैव ब्रह्मात्मनोऽभ्यासात् , तदपूर्वता स्यात् । ‘सोऽश्नुते सर्वान्कामान् ‘ ‘आनन्दं ब्रह्मणो विद्वान्न बिभेति’ इत्यादिना फलाभिलापात् ‘तदात्मानं स्वयमकुरुत’ इत्यर्थवादात् ‘को ह्येवान्यात् ‘ इत्याद्युपपत्तेः । एकत्वे वेदान्तानामेकान्तेन तात्पर्यमवधार्यते । तथा चायुक्ता तेषां स्वार्थे तात्पर्याभावकृता सम्पदादिपरतेति भावः ।

किञ्च ज्ञानस्याज्ञानध्वस्तिफलत्वश्रुतेर्न सम्पदादिरूपमैक्यज्ञानमित्याह —

भिद्यत इति ।

हृदयमन्तःकरणं तस्य ग्रन्थी रागादिः स तस्मिन्दृष्टे भिद्यते विदीर्यते । सर्वे च संशयाः संसारहेतवश्छिद्यन्ते छिन्ना भवन्तीत्यर्थः । आदिशब्दात् ‘तरति शोकमात्मवित् ‘ इत्यादि गृह्यते ।

तेषां तात्पर्यमाह —

अविद्येति ।

सम्पदादिज्ञानस्याप्रमात्वादज्ञानानिवर्तकत्वादित्यर्थः ।

ब्रह्मविद्याया ब्रह्मभावफलश्रुतेरपि न सम्पदादिरूपतेत्याह —

ब्रह्मेति ।

आदिपदं ‘ब्रह्मविदाप्रोति’ इत्यादि ग्रहीतुम् ।

तेषां तात्पर्यमाह —

तद्भावेति ।

आत्मनो वस्तुतो भिन्नस्याब्रह्मत्वादन्यस्य स्थितस्य नष्टस्य वान्यत्वासिद्धेः सम्पदादिपक्षे तद्भाववाक्यानां न मुख्यार्थतेत्यर्थः ।

उक्तहेतुभ्यः सिद्धं निगमयति —

तस्मादिति ।

प्रमितित्वं, तमोध्वस्तितद्भावापत्तिफलत्वं च तच्छब्दार्थः ।

सम्पदादिरूपत्वाभावेऽपि कथमविधेयत्वं तदाह —

अत इति ।

तदतन्त्रत्वे नित्यत्वमाशङ्क्याह —

किं तर्हीति ।

तस्या वस्तुतन्त्रत्वे फलितमाह —

एवमिति ।

एवंभूतस्याद्वयप्रत्यङ्मात्रतया स्थितस्येत्यर्थः । कृतिसाध्यस्यैव नियोगविषयत्वाद्ब्रह्मणस्तज्ज्ञानस्य वा तदसाध्यत्वादित्यर्थः ।

कथमवैधं ब्रह्म, वैफल्यादकारकत्वाद्वा । नाद्यः, मुक्तिश्रुतेः । नेतरः, कर्मत्वादित्याशङ्क्य विदिक्रियायामुपास्तिक्रियायां वा तस्य कर्मतेति विकल्प्याद्यं दूषयति —

न चेति ।

तद्ब्रह्म विदितात्कार्यादन्यदेवाथो कारणादप्यविदितादध्युपरिष्टादन्यदित्यर्थः । येन प्रमात्रेदं सर्वं वस्तु लोको जानाति तं केन करणेन जानीयात् , करणस्य ज्ञेयविषयत्वाज्ज्ञातर्यप्रवृत्तेः । तन्न ज्ञाता ज्ञेयः किन्तु साक्षीत्यर्थः ।

द्वितीयं प्रत्याह —

तथेति ।

'यद्वाचानभ्युदितं येन वागभ्युद्यते’ इत्यविषयत्वमुक्तवा ‘तदेव’ इति मातृत्वादिकल्पनामपोह्यात्मभूतं ब्रह्म महत्तममिति त्वं विद्धि । यदुपाधिविशिष्टं देवतादीदमित्युपासते जना नेदं त्वं ब्रह्म विद्धीत्यर्थः ।

शास्त्रोत्थशानाविषयत्वे ब्रह्मणि तत्‌प्रामाण्यप्रतिज्ञाहानिरिति चोदयति —

अविषयत्व इति ।

शास्त्रीयज्ञानाधीनस्फुरणवत्त्वरूपकर्मत्वाभावेऽप्यविद्याध्वस्त्यतिशयवत्त्वाद्ब्रह्मणः शास्त्रीयत्वान्न प्रतिज्ञाहानिरित्याह —

नेति ।

शास्त्रीयधीकृताविद्याध्वस्तिमत्त्वेन तत्कृतस्फुरणवत्त्वमपि घटादिवदित्याशङ्क्य तथैवेदन्धीविषयत्वापत्तेर्मैवमित्याह —

नहीति ।

तर्हीदंप्रत्ययाविषयत्वादविद्याध्वस्तिमत्त्वमपि शून्यवन्नास्तीति नास्य शास्त्रीयतेत्याशङ्क्य अहमादिसाक्षिमात्रत्वेन ब्रह्मास्मीति बुद्धावाविर्भावयदविद्यामपनयति शास्त्रमिति तत्प्रामाण्यमित्याह —

किं तर्हीति ।

तथापि कथमद्वयं ब्रह्म प्रतिपाद्यं वेद्यादिभेदादित्याशङ्क्याह —

वेद्येति ।

तत्र श्रुतीरुदाहरति —

तथा चेति ।

यस्य ब्रह्मामतमविषय इति निश्चयस्तस्य तन्मतं सम्यग्ज्ञातम् । यस्य तु मतं विषयतया ज्ञातं ब्रह्मेति धीर्नासौ तद्वेद, भेदधीमत्त्वादेवमेवेति नियमार्थमुक्तौ विद्वदविद्वत्पक्षावनुवदति —

अविज्ञातमिति ।

विषयत्वेनाज्ञातमेव ब्रह्म सम्यग्जानतां ज्ञातमेव विषयतया यथावदजानतामित्यर्थः ।

दृष्टेश्चक्षुर्जन्यायाः कर्मभूताया द्रष्टारं स्वभावभूतया नित्यदृष्ट्या व्याप्तारं दृश्यया तया दृष्ट्या न पश्येः, विज्ञातेर्बुद्धिधर्मस्य निश्चयस्य विज्ञातारं साक्षिणं तथैव वेद्यया विज्ञात्या न विजानीया इति श्रुत्यन्तरमाह —

न दृष्टेरिति ।

आदिपदेन ‘अदृश्येऽनात्म्ये’ ‘यत्तदद्रेश्यम्’ इत्यादि गृहीतम् ।

ननु यद्यैक्यधीः शास्त्रोत्था स्फूर्तिमनुत्पाद्याविद्याबाधया तज्जं ज्ञात्राद्यपि बाधित्वा ब्रह्मात्मन्यमेये स्वाभाविकापरोक्षव्यञ्जनेन निवर्तकतया स्थितेति ब्रह्मणि शास्त्रं प्रमाणन्तर्हि ध्वस्ताविद्यातज्जब्रह्मरूपस्यागन्तुकत्वान्न तदाप्तेर्मुक्तेर्नित्यतेत्याशङ्क्याह —

अत इति ।

शास्त्रोत्थज्ञानादिति यावत् ।

स्वपक्षे ब्रह्मणः शास्त्रीयत्वं मोक्षस्य नित्यत्वं चोक्त्वा परपक्षे तदनित्यत्वं वक्तुं तस्योत्पाद्यत्वं, विकार्यत्वं प्राप्यत्वं संस्कार्यत्वं वेति विकल्प्य कल्पद्वये कार्यानुप्रवेशमङ्गीकरोति —

यस्येति ।

तथेति मुक्तेर्विकार्यत्वे सत्युत्पाद्यत्ववत्कार्यापेक्षा युक्तेत्यर्थः ।

तर्हि कार्यानुप्रवेशायान्यतरपरिग्रहः स्यादित्याशङ्क्याह —

तयोरिति ।

तदेव व्यतिरेकेण व्यनक्ति —

नहीति ।

अनित्यत्वनिवृत्तये पूर्वसिद्धस्यैव ब्रह्मणो ग्रामादिवदाप्यतेति तृतीयमाशङ्क्याह —

न चेति ।

ब्रह्म प्रत्यगन्यद्वा । प्रथमं प्रत्याह —

स्वात्मेति ।

द्वितीयेऽपि ब्रह्म सर्वगतं परिच्छिन्नं वा । सर्वगतत्वेऽपि तत्प्राप्तिः संयोगस्तादात्म्यं वा । तत्राद्यं दूषयति —

स्वरूपेति ।

तादात्म्यपक्षस्तु स्थितस्य नष्टस्य वान्यस्यान्यत्वायोगादुपेक्षितः । अविकृतदेशतया परिच्छिन्नत्वेऽपि ब्रह्मणः संयोगाख्या तत्प्राप्तिरनित्यत्वादयुक्ता । तादात्म्यं तूक्तन्यायनिरस्तम् ।

पक्षान्तरं निराह —

नापीति ।

तदभावं वक्तुं संस्कारद्वैविध्यमाह —

संस्कारो हीति ।

प्रकारप्रकारिप्रसिद्ध्यर्थौ निपातौ ।

गुणाधानेन मुक्तेर्न संस्कार्यतेत्याह —

नेति ।

दोषनिरासेनापि न तस्याः संस्कार्यतेत्याह —

नापीति ।

आगन्तुकगुणदोषयोरभावेऽपि नैसर्गिकाविद्यादोषात्तन्निवृत्त्या मुक्तेः संस्कार्यतेति शङ्कते —

स्वात्मेति ।

वस्तुतः स्वात्मैव प्रतीत्या धर्मः सन्निति यावत् ।

स्वाभाविकस्यापि तिरस्कृतस्य क्रियातोऽभिव्यक्तौ दृष्टान्तमाह —

यथेति ।

किमात्मा स्वाश्रयक्रियया दोषापनुत्त्या संस्क्रियते किं वान्याश्रयक्रिययेति विकल्प्याद्यं निरस्यति —

नेति ।

आत्मनोऽसङ्गत्वान्न क्रियाश्रयत्वयोग्यतेत्ययुक्तं, क्रियावत्त्वमिच्छतां तद्योग्यत्वादित्याशङ्क्याह —

यदाश्रयेति ।

आत्मनोऽपि विकारित्वमाशङ्क्याह —

यदीति ।

न केवलमात्मनो विकारित्वे युक्तिविरोधः, अपित्वागमविरोधोऽपीत्याह —

अविकार्य इति ।

‘निष्कलं निष्क्रियम् ‘ इत्यादिश्रुतिसमुच्चयार्थश्चकारः । ‘न जायते म्रियते वा ‘ इत्यादिश्रुतिस्मृतिसङ्ग्रहार्थमादिपदम् ।

तच्चेति ।

आगमबाधनमनिष्टम् । वैदिकानामिति शेषः ।

आद्यपक्षायोगं निगमयति —

तस्मान्नेति ।

द्वितीयं निराह —

अन्येति ।

क्रियायाः स्वाश्रये तद्युक्ते वातिशयहेतुत्वात् , असङ्गस्यात्मनस्तदाश्रयबुद्ध्याद्यसम्बन्धात् , तन्निष्ठा क्रिया संस्कारमात्मन्याधातुमलमित्यर्थः ।

नान्याश्रया क्रियान्यं संस्करोतीत्यत्र व्यभिचारं शङ्कते —

नन्विति ।

आदिपदं सन्ध्यावन्दनादिसङ्ग्रहार्थम् ।

आत्मनो देहाद्यतिरिक्तस्यापि देहादिष्वविद्याध्यासात्तदभिन्नस्यैव तत्क्रियया संस्कार्यत्वान्न व्यभिचार इत्याह —

न । देहेति ।

अविद्यागृहीतस्येति ।

अविद्यया मनुष्योऽहमिति मिथ्याज्ञानदृष्टस्येत्यर्थः ।

देहाश्रयक्रियया देहसंहतस्य तदभिन्नस्यात्मनः संस्क्रियमाणत्वमुक्त्वा स्नानाचमनादिक्रियाया देहाश्रयत्वे मानमाह —

प्रत्यक्षं हीति ।

असंहतात्मस्थक्रियया तस्यैव संस्कार्यत्वं किं न स्यादित्याशङ्क्याध्यक्षविरोधमाह —

तयेति ।

कश्चिदित्यनिर्धारितविशेषमामुष्मिकफलोपभोगशक्तमस्तीत्येवं प्रतिपन्नं निर्दिशति ।

दृष्टान्तेनोक्तं स्पष्टयति —

यथेत्यादिना ।

देहसंहतिफलं तदभिमानिन इत्युक्तं, आरोग्यमपि कस्मादसंहतात्मगं न स्यादित्याशङ्क्यानुभवविरोधादित्याह —

अहमिति ।

संस्कारफलं शुद्ध इत्युक्तम् । आत्मनो यथोक्तबुद्धिमतोऽसंहतत्वमनुभवेन वारयति —

स चेति ।

कथं तर्हि स्नानादीनां कर्तृसंस्कारत्वप्रसिद्धिरित्याशङ्क्य संहतस्यैव कर्तृत्वादित्याह —

तेनेति ।

प्रयतेऽहमिति कर्तृत्वमनुभवितुरपि तुल्यमित्याशङ्क्याह —

अहंप्रत्ययेति ।

अनुभवितुर्नित्यप्रकाशस्य न तद्विषयतेत्यर्थः ।

न केवलमस्याहन्धीमात्रे कर्तृत्वं किन्तु धीमात्र इत्याह —

प्रत्ययिनेति ।

आत्मनो भोक्तुरेव कर्तृत्वमकर्तुर्भोगाभावादित्याशङ्क्याह —

तत्फलं चेति ।

संहतस्य भोक्तृत्वे मानमाह —

तयोरिति ।

जीवपरयोर्मध्ये जीवो नानारसं कर्मफलं भुङ्क्ते ।

असंहतस्याभोक्तृत्वे मानम् —

अनश्नन्निति ।

परमात्मा स्वयमभुञ्जान एव पश्यन्वर्तते ।

संहतस्य भोक्तृत्वे वाक्यान्तरमाह —

आत्मेति ।

आत्मीयं शरीरमात्मा । देहादिसंयुक्तमात्मानमित्यर्थः । यद्वात्मा भोक्तेत्याहुरिति सम्बन्धः । इन्द्रियेत्यादि क्रियाविशेषणम् ।

निर्गुणत्वान्निर्दोषत्वाच्च ब्रह्मात्मनि द्विधापि संस्कारो नेत्युक्तम् । इदानीं तस्मिन्गुणदोषयोरभावे मानमाह —

तथाचेति ।

मूर्तित्रयात्मना भेदं प्रत्याह —

एक इति ।

यथाहुः - ‘हरिर्ब्रह्मा पिनाकीति बहुधैकोऽपि गीयते ‘ इति अखण्डजाड्यं व्यावर्तयति —

देव इति ।

आदित्यादिवैषम्यमाह —

सर्वेति ।

तर्हि किमिति सर्वेषां न भाति, तत्राह —

गूढ इति ।

तर्हि तत्तद्भूतावच्छिन्नत्वेन परिच्छिन्नत्वं, नेत्याह —

सर्वव्यापीति ।

नभोवत्ताटस्थ्यं वारयति —

सर्वभूतेति ।

सर्वेषु भूतेष्वन्तःस्थितस्य तत्तत्क्रियाकर्तृत्वं शङ्कित्वोक्तम् —

कर्मेति ।

सर्वभूतेष्वित्यादिना भूतानां पृथगुक्तेः सद्वितीयत्वं, तत्राह —

सर्वेति ।

सर्वेषां भूतानामधिवासोऽधिष्ठानम् । न च कल्पितमधिष्ठानादर्थान्तरमित्यर्थः ।

न परं कर्मणामेवाध्यक्षोऽपि तु तद्वतामपीत्याह —

साक्षीति ।

तत्र चैतन्यस्वाभाव्यं हेतुमाह —

चेतेति ।

केवलो दृश्यवर्जितोऽद्वितीयः । निर्गुणो ज्ञानादिगुणरहितः । चकारो दोषाभावसमुच्चयार्थः ।

ब्रह्मात्मनि गुणदोषाभावे मन्त्रान्तरमाह —

स इति ।

स प्रकृतः ‘यस्य सर्वाणि भूतानि’ इत्यादावात्मा परितः समन्तादगात्सर्वगतः । शुक्रमित्यादिशब्दाः पुंलिङ्गत्वेन नेयाः ‘स’ इत्युपक्रमात् , ‘कविर्मनीषी’ इत्यादिना च पुंलिङ्गत्वेनोपसंहारात् । शुक्रो दीप्तिमानकायो लिङ्गदेहहीनः । अव्रणोऽक्षतोऽस्नाविरः शिरारहितस्ताभ्यां स्थूलदेहासत्त्वमुक्तम् । शुद्धो रागादिशून्यः । अपापविद्धो धर्माधर्मविधुरः ।

मन्त्रयोस्तात्पर्यमाह —

एताविति ।

तथापि मोक्षस्य किमायातं, तदाह —

ब्रह्मेति ।

मुक्तिब्रह्मणोरैक्यात्तत्र दोषाद्यभावान्न तस्याः संस्कार्यतेत्युपसंहरति —

तस्मादिति ।

उत्पाद्यादिदृष्टान्तार्थोऽपिशब्दः ।

मुक्तेरुत्पत्त्यादिचतुष्टयं क्रियानुप्रवेशद्वारं मा भूत्पञ्चमं तु किञ्चिद्भविष्यति नियमाभावात् , नेत्याह —

अत इति ।

उत्पत्त्यादिचतुष्टयमतःशब्दार्थः । तस्या लोकवेदप्रसिद्धत्वादित्यर्थः ।

मोक्षे क्रियाया अननुप्रवेशे तदर्थप्रवृत्त्यानर्थक्यमित्याशङ्क्य ज्ञानार्थत्वान्मैवमित्याह —

तस्मादिति ।

क्रियानुप्रवेशद्वाराभावस्तच्छब्दार्थः । उपास्तेरपि मोक्षे साक्षात्प्रवेशो नेति वक्तुं गन्धमात्रस्येत्युक्तम् । बाह्यक्रियायास्तत्राप्रवेशे कैमुतिकन्यायार्थोऽपिशब्दः ।

मोक्षेज्ञानप्रवेशे तस्य क्रियात्वादस्त्येव तत्प्रवेशस्तत्रेति शङ्कते —

नन्विति ।

तस्य मानसव्यापारत्वेऽपि न वैधक्रियात्वम् ।

ततो जन्यफलादजन्यफलत्वेन विशेषादित्याह —

नेति ।

वैधक्रियात्वम् ।

वैधक्रिया यत्नेच्छासाध्या ज्ञानं न तथेत्यपरं विशेषमाह —

क्रिया हीति ।

यत्र विषये या वस्त्वनपेक्षा चोद्यते तत्र सा क्रिया हि नामेति योजना । क्रियातद्धर्मप्रसिद्धार्थौ निपातौ ।

वस्तु चेन्न कारणं किं तर्हि तथा तदाह —

पुरुषेति ।

वस्त्वनपेक्षा पुन्तन्त्रा च क्रियेत्यत्र दृष्टान्तद्वयमाह —

यथेति ।

गृहीतमध्वर्युणेति शेषः । वषट्करिष्यन्निति होतोक्तः । सन्ध्यां तदभिमानिनीं देवतामित्यर्थः । ‘नाम ब्रह्मेत्युपासीत’ इत्यादिग्रहीतुमादिपदम् । एवमादिषु वाक्येषु वस्त्वनपेक्षं पुन्तत्त्रं च ध्यानं विधीयते तथा क्रियान्तरमपीत्यर्थः ।

ननु मानसत्वाविशेषाविशेषाद्ध्यानमपि ज्ञानमेवेति नास्य क्रियादृष्टान्तत्वम् , तत्राह —

ध्यानमिति ।

ज्ञानस्यापि तुल्यं पुन्त्न्त्रत्वं तदाश्रयत्वात्तत्राह —

ज्ञानं त्विति ।

प्रमाणद्वारा तस्य पुन्तन्त्रत्वमाशङ्क्याह —

प्रमाणं चेति ।

ज्ञानस्यापुन्तन्त्रत्वे फलितमाह —

अत इति ।

तर्हि ज्ञानस्य नित्यत्वं, नेत्याह —

केवलेति ।

विशेषणकृत्यमाह —

नेति ।

एवकारव्यावर्त्यमाह —

नापीति ।

ज्ञानध्यानयोर्मानसक्रियात्वेऽपि गोबलीवर्दवद्भेदं मत्वा वैशेष्यं निगमयति —

तस्मादिति ।

तच्छब्दार्थोऽपुन्तन्त्रत्वम् ।

ध्यानस्य वस्त्वनपेक्षत्वे दृष्टान्तावुक्त्वा तस्य तद्विरोधित्वे दृष्टान्तावाचष्टे —

यथा चेति ।

सापि धीर्मानसत्वाज्ज्ञानमेवेत्याशङ्क्याह —

केवलेति ।

न ज्ञानमिति तुशब्दार्थः । वस्त्वनधीनत्वं कैवल्यम् । एवकारोऽयोगव्यवच्छेदकः ।

उक्तबुद्धेरुक्तक्रियात्वनियमे हेत्वन्तरमाह —

पुरुषेति ।

यथैतौ दृष्टान्तौ तथा क्रियान्तरमपीति यथाशब्दो नेयः ।

ज्ञानमपि योषिदादावग्निधीतुल्यमिति, नेत्याह —

या त्विति ।

तस्यास्तर्हि किं कारणं, तदाह —

किं तर्हिति ।

प्रकृतदृष्टान्तमपेक्ष्य प्रत्यक्षविषयपदम् । तेन युक्तमेव वैषम्यं वैधक्रियाधियोरित्याह —

इति ज्ञानमिति ।

अध्यक्षधियोऽर्थजन्यतया तत्तन्त्रत्वेऽपि शब्दाद्यर्थधियस्तदभावाच्चोदनादिजन्यतेत्याशङ्क्याह —

एवमिति ।

अनुमानादावर्थाजन्यत्वेऽपि लिङ्गादिजन्यत्वान्न चोदनाद्यपेक्षेति भावः ।

लौकिकधियश्चोदनाद्यनपेक्षत्वेऽपि ब्रह्मधीरलौकिकत्वात्तदपेक्षत इत्याशङ्क्य दार्ष्टान्तिकं निगमयति —

तत्रेति ।

पूर्वोक्तरीत्या सम्यग्ज्ञाने वस्तुमात्रतन्त्रे सतीति यावत् । यथाभूतत्वं सदैकरूप्यम् ।

वैधक्रियातो वैशेष्योक्त्या ज्ञानस्याविधेयत्वमुक्तम् । तत्र ज्ञाने लिङादिश्रुत्या दृष्टविधेस्तर्कानिरस्यत्वादित्याशङ्क्याह —

तद्विषय इति ।

तदेव ज्ञानं विषयः । तत्र यद्यपि लिङादयः श्रुतास्तथापि स्तुत्यर्थवादतया ‘विष्णुरुपांशु यष्टव्यः’ इत्यादिवदवतिष्ठन्ते । अनियोज्यमपुन्तन्त्रतया नियोगानर्हं नियोज्येन वा हीनं ज्ञानं तद्विषयत्वात्तेषामविधायकत्वादित्यर्थः ।

कुण्ठीभावे दृष्टान्तमाह —

उपलादिष्विति ।

बिधेयज्ञानस्य कर्मणि ब्रह्मण्यतिशयाजनकत्वाच्च न विधेयतेत्याह —

अहेयेति ।

अनुष्ठेयानुष्ठात्रोरभावाद्विध्यभावे श्रुतेरपि तदपेक्षत्वेनासम्भवाद्विधिशब्दवैयर्थ्यमिति शङ्कते —

किमर्थानीति ।

यो द्रष्टव्यः स आत्मैवेति तत्त्वप्रतिपादकानि तानीत्यशङ्क्याह —

विधीति ।

तेषामर्थवत्त्वं ब्रुवाणः समाधत्ते —

स्वाभाविकेति ।

सङ्गृहीतं विभजते —

यो हीति ।

बाहिर्मुख्यं शब्दादिप्रवणत्वम् ।

पुमर्थमुद्दिश्य प्रवृत्तेः श्रुत्या किमिति परावर्त्यते, श्रुतेरनर्थकरत्वापातात्तत्राह —

न चेति ।

बाह्योऽर्थः सप्तम्यर्थः ।

किमिति तर्हि श्रुतिः सर्वानपि पुरुषान्नानुसरति, तत्राह —

तमिति ।

अग्नेर्दाहप्रवृत्तिवदात्मनो विषयप्रवृत्तिरपि निरोद्धुमशक्येत्याशङ्क्याह —

कार्येति ।

आत्मधियोऽनात्मदर्शने सत्यपि सम्भवात्किमिति ततो विमुखीकरणं, तत्राह —

प्रत्यगिति ।

तत्र चेतसः स्रोतस्तदाभिमुख्यं तद्भावेनेति यावत् । सत्यनात्मदर्शने तत्प्रवणस्य चेतसो न प्रत्यगाभिमुख्यमित्यनात्मधीनिरासेन फलभूतात्मदृष्टिस्तावकतया तदाभिमुख्यायान्वयव्यतिरेकसिद्धा एवं श्रवणादयो विधिसरूपैर्वाक्यैरनूद्यन्ते । तेन विधिकार्यलेशलाभाद्विधिच्छायान्येतानि न विधय इत्यर्थः ।

अस्तु वा मुमुक्षुप्रवृत्तेर्वैधत्वाद्वाक्यभेदेन श्रवणादिविधिः तथापि वस्तुनो विध्ययोग्यत्वान्न तज्ज्ञाने विधिरित्याह —

तस्येति ।

यदिदं ब्रह्मक्षत्रादि तत्सर्वमात्मैवेति बाधायां सामानाधिकरण्याद्द्वैताभावोक्त्यात्मनोऽद्वितीयत्वेन पूर्णत्वोक्तेर्न तत्र हेयत्वमादेयत्वं चेत्याह —

इदमिति ।

अविद्यादशायामात्मनः सद्वितीयतया हेयत्वादिसिद्धिमाशङ्क्याङ्गीकुर्वन्विद्यावस्थायामात्मातिरिक्तक्रियाद्यभावान्न हेयत्वादीत्याह —

यत्रेति ।

न केवलं विद्यावस्थायामेवात्मनि ज्ञात्रादिविभागाभावः किन्त्ववस्थान्तरेऽपीत्याह —

विज्ञातारमिति ।

आत्मनः स्वविषये ज्ञेयत्वाभावेऽपि ब्रह्मणि तद्भावादादेयता तत्र स्यादित्याशङ्क्याह —

अयमिति ।

आदिशब्द आत्मतत्त्ववादिसर्ववाक्यसङ्ग्रहार्थः ।

प्रतिपत्तिविधिशेषतयैव ब्रह्म शास्त्रीयमित्येतन्निराकृत्य तत्रैवसूचितं पूर्वपक्षमनुवदति —

यदपीति ।

आत्मधियो हानाद्यनुपायत्वं, विफलत्वं वा । तत्राद्यमङ्गीकरोति —

तथेति ।

द्वितीयं दूषयति —

अलङ्कारो हीति ।

ब्रह्मात्मावगतेरुक्तफलत्वे मानं हिशब्दसूचितमाह —

तथा चेति ।

अयं परमात्माहमस्मीत्यपरोक्षतया यदि कश्चित्पुरुषो जानीयात् । आत्मसाक्षात्कारदौर्लभ्यद्योती चेच्छब्दः । स स्वातिरिक्तमात्मनः किं फलमिच्छन्कस्य वा पुत्रादेः फलाय तदलाभेन शरीरं तप्यमानमनु तदुपाधिः सञ्ज्वरेत्तप्येत । निरूपाध्यात्मविदो नान्यदस्ति फलं नाप्यन्यः पुत्रादिरित्याक्षेपः ।

तत्रैव स्मृतिमाह —

एतदिति ।

गुह्यतमं शास्त्रमेतत्तस्य बुद्धिः अर्थतः विधिशेषत्वेन ब्रह्मणो न शास्त्रगम्यतेत्युक्तमुपसंहरति —

तस्मादिति ।

ज्ञानस्य विधेयत्वाभावस्तथाविधफलत्वं च तच्छब्दार्थः । प्रमाप्रमारूपधीमात्रविषयः प्रतिपत्तिशब्दः । तद्विधिविषयतयेति पूर्ववत् ।

यूपादिदृष्टान्तेन विधिशेषतया ब्रह्मणः शास्त्रगम्यत्वमुक्तं निरस्य प्रवृत्तिनिवृत्तीत्यादावुक्तमनुभाषते —

यदपीति ।

किं वस्त्वेव नास्ति वेदान्तवेद्यं, तस्याप्रसिद्धत्वात्तदुद्दिश्य प्रतिपादनायोगात् , आहोस्वित्तस्य क्रियाशेषतेति विकल्प्याद्यं दूषयति —

तन्नेति ।

औपनिषदस्य पुरुषस्येत्याद्यनिरासं सूचितं प्रपञ्चयति —

योऽसाविति ।

तस्यापि चैतन्यात्कर्तृत्वेन क्रियाशेषत्वमाशङ्क्यानन्यशेषत्वादिति द्वितीयं निरासमुक्तं विवृणोति —

असंसारीति ।

तत्र पूर्णत्वं हेतुमाह —

ब्रह्मेति ।

कर्तृत्वेनानन्वयेऽपि क्रियायामात्मा कर्मत्वेनान्वेष्यतीत्याशङ्क्याह —

उत्पाद्यादीति ।

विनियोजकमानाभावादपि नान्वयः ।

तद्धि प्रकरणं, वाक्यं वा । नाद्य इत्याह —

स्वप्रकरणस्थ इति ।

पर्णतावद्वाक्यं विनियोजकमिति ।

द्वितीयं दूषयति —

अनन्येति ।

आत्मनो जुह्वादिवदव्यभिचरितक्रतुसंबन्धाभावादित्यर्थः ।

पक्षद्वयनिरासं निगमयति —

नासाविति ।

तस्य न क्रियाशेषत्वमपीति विवक्षितम् ।

वेदान्तवेद्यवस्तुनो निरासायोगे हेत्वन्तरमाह —

स एष इति ।

यः खल्वात्मा ‘अथात आदेशः’ ‘नेति नेति’ इति विश्वदृश्यनिषेधेनोक्तः स एष पञ्चमेऽपि निरूप्यत इत्यत्र वस्तुन्यात्मशब्दात् , तस्य चात्मत्वादेवानिराकार्यत्वात् , तत्कर्तुरेवात्मत्वात्तत एव तस्योद्दिश्य प्रतिपाद्यत्वमपि सिध्यतीत्यर्थः ।

औपनिषदत्वं पुरुषस्यामृष्यन्नाशङ्कते —

नन्विति ।

अहन्धीविषयत्वं दूषयन्विशेषणं समर्थयते —

नेत्यादिना ।

संस्कार्यत्वनिरासे ‘साक्षी चेता’ इतिमन्त्रेणात्मनः सर्वसाक्षित्वमुक्तम् । तेनाहन्धीविषयत्वस्य प्रत्युक्तत्वादविरुद्धमौपनिषदत्वमित्यर्थः ।

तथापि कर्मकाण्डे तर्कशास्त्रे च सिद्धत्वान्न तस्यौपनिषदत्वम् , तत्राह —

नहीति ।

तत्साक्षीति विधिकाण्डागम्यत्वोक्तिः ।

बौद्धसिद्धान्तेऽनधिगतिमाह —

सर्वेति ।

सर्वेषु नश्यत्सु भूतेषु स्थितो न नश्यतीत्यर्थः ।

नैयायिकादिमते तदनधिगतिमाह —

सम इति ।

निर्विशेष इत्यर्थः ।

साङ्ख्यसमयसिद्धत्वं निरस्यति —

एक इति ।

चैतन्यान्तरशून्यत्वमैक्यम् ।

भर्तृप्रपञ्चादिमते प्रसिद्धिं प्रत्याह —

कूटस्थेति ।

कौटस्थ्ये कथं कारणत्वम् , तत्राह —

सर्वस्येति ।

सर्पाधिष्ठानरज्जोरिव ब्रह्मणोऽपि द्वैताधिष्ठानत्वात्कारणत्वमाविद्यकमिति भावः ।

अन्यतोऽनधिगतौ फलितमाह —

अत इति ।

ज्ञाते हि बाधो नान्यथेत्यर्थः ।

विधिकाण्डानधिगतिफलमाह —

विधीति ।

तत्र हेत्वन्तरमाह —

आत्मत्वादिति ।

आत्मा सर्वशेषित्वान्नान्यशेषः स कथं विधिशेषः स्यादित्यर्थः । विधिकाण्डाज्ञातत्वमुक्तं समुच्चेतुं चशब्दः ।

किं च हेयोपादेयविषयौ विधिनिषेधौ नात्मनि विपरीते स्यातामित्याह —

नेति ।

तस्यापि संसारिणोऽनाशितया हेयत्वमाशङ्क्योक्तम् —

सर्वं हीति ।

निरवधिकनाशासिद्धेरित्यर्थः ।

संसारस्यैव नाशो न पुरुषस्येति वक्तुं विकारजातमित्युक्तम् । घटादेर्मृदादौ नाशात्कथं पुरुषावधिः सर्वस्य नाशस्तत्राह —

पुरुष इति ।

कल्पितस्यानधिष्ठानत्वात्पुरुषो नित्यसत्स्वभावस्तदधिष्ठानत्वेन विश्वोदयव्यहेतुरित्यर्थः ।

पुरुषस्य परिणामिनित्यत्वात् , परिणामोदयव्ययाभ्यां हानादाने स्यातामित्याशङ्क्याह —

विक्रियेति ।

सावयवत्वादिस्तद्धेतुः ।

अशुद्धत्वादित्यागेन शुद्धत्वादेरादेयत्वं शङ्कित्वाह —

अत इति ।

आत्मनि स्वतो धर्मतश्चानन्यथात्वमतःशब्दार्थः ।

पुरुषावधिर्नाशः सर्वस्येत्यत्र श्रुतिमाह —

तस्मादिति ।

कल्पितस्याकल्पितमधिष्ठानमित्युक्तयुक्तिपरामर्शी तच्छब्दः । यथेन्द्रियादिभ्यो नैवं पुरुषादस्ति किञ्चित्परं सा पुरुषाख्या काष्ठा सूक्ष्मत्वमहत्त्वादेरवधिः सैव परा गतिः परमपुरुषार्थ इत्यर्थः ।

निरतिशयस्वतन्त्रतया विध्यशेषत्वे श्रुतिरुक्ता । मानान्तरागम्यतया वेदान्तैकवेद्यत्वे श्रुतिमाह —

तं त्विति ।

यस्त्वदुक्तसविशेषब्रह्मणः ‘पृथिव्येव यस्यायतनम् ‘ इत्युपक्रम्योक्तमधिष्ठानं तमौपनिषद्भिरेव ज्ञेयं पुरुषं त्वा त्वां पृच्छामि । हे शाकल्येति याज्ञवल्क्यस्य प्रश्नः ।

विशेषणाभिप्रायं विवृणोति —

औपनिषदत्वेति ।

औपनिषदत्वेऽनन्यशेषत्वे चात्मनः सिद्धे परस्य प्रतिज्ञा निर्मूलेत्याह —

अत इति ।

तथा हीत्यादौ वेदान्तानामर्थवत्त्वमभियुक्तोक्तिविरुद्धमित्युक्तमनुवदति —

यदपीति ।

तस्यान्यविषयत्वं वदन्प्रकृताविरोधित्वमाह —

तद्धर्मेति ।

'दृष्टो हि तस्यार्थः फलवदर्थबोधनम् ‘ इति वक्तव्ये धर्मजिज्ञासाप्रक्रमाद्धर्मकर्मणोश्चैक्याद्यदुक्तं कर्माबोधनं तद्विधिनिषेधविवक्षयोक्तम् । यत्तु चोदनासूत्रे चोदनापदव्याख्यानं तदप्रतिकूलं, पदार्थमात्रकथनात् । परीष्टिसूत्रप्रमुखमपि सूत्रजातं पूर्वसूत्राभ्यां तत्तद्भाष्यैश्च सह प्रकमवशात्कर्मकाण्डार्थमेवातो ब्रह्मबोधनमिति वेदैकदेशस्य फलमित्युपनिषदर्थवत्तेत्यर्थः ।

अर्थवादाधिकरणविरोधं विधान्तरेण निरस्यति —

अपि चेति ।

तत्र खल्वक्रियार्थत्वे सत्यानर्थक्यं भूतोपदेशविशेषस्य वा । तन्मात्रस्य वा । तत्राद्यमुपेत्य द्वितीयं प्रत्याह —

आम्नायस्येति ।

'वषट्कर्तुः प्रथमभक्षः’ देवदत्तो भुक्त्वा निर्गत इत्यादिभूतोपदेशस्य सम्बन्धयोग्यतावाचिविभक्तियुक्तस्य द्रव्यादिवाचिनः साक्षात्कार्यार्थत्वाभावात्फलवदर्थराहित्यम् । अतोऽविशेषात्कार्योपदेशस्यापि तत्प्रसक्तिरित्यर्थः ।

उक्तभूतोपदेशेऽपि कर्तव्यादिपदाध्याहारात्कार्यशेषद्रव्याद्यर्थतया फलवदर्थसिद्धिरिति शङ्कते —

प्रवृत्तीति ।

तत्साध्यातिरेकेण भूतमपि द्रव्यादिवस्तु वषट्कर्तुरित्यादिवाक्यमध्याहृतकार्यशेषत्वेनाभिदधाति, भूतभव्यन्यायात् । अतो भूतोपदेशस्यार्थवत्त्वान्नातिप्रसक्तिरित्यर्थः ।

कार्यान्वितस्वार्थाभिधानेऽपि योग्यान्विताभिधानात्तेनैव कार्यास्पृष्टवस्तूपदेशोऽपि स्यादित्याह —

कूटस्थेति ।

ननु न तादृगस्ति वस्तु, सर्वस्योपदिश्यमानभूतस्य कार्यस्पर्शितया कार्यत्वात् , तत्राह —

नहीति ।

क्रिया कार्यम् । भूतस्य तत्संसर्गस्तादात्म्यं फलफलिभावो वा । नाद्यः, क्रीयाद्वारा हेतुहेतुमद्भावाभ्युपगमात् । द्वितीयेऽपि न तयोरैक्यं फलफलित्वस्य भेदकत्वादित्यर्थः ।

भूतस्याकार्यत्वेऽपि तद्धेतुत्वात्तच्छेषत्वात्तदुपदेशोऽपि तच्छेष एव, गामानयेत्यादावाद्यव्युत्पत्तेः कार्यान्वितविषयत्वात् , अतो न कूटस्थोपदेशोऽस्तीति चोदयति —

अक्रियात्वेऽपीति ।

कार्यस्याकार्यान्तरात्कार्यपदस्य तदन्वितार्थावाचित्वाद्योग्येतरान्वयस्यैव सर्वपदशक्तिविषयत्वात्पुत्रजन्मादिवाक्ये वाद्यव्युत्पत्तेरकार्यार्थेऽपि दृष्टेर्भूतोक्तेरकार्यार्थत्वात्कूटस्थोक्तिः स्यादित्याह —

नैष इति ।

उक्तरीत्या भूतोक्तेर्न कार्यार्थत्वम् । अस्तु वा तत्सापेक्षत्वाद्द्रव्यादेस्तदुक्तेस्तादर्थ्यं तथापि यत्कार्यनिवर्तनशक्तिमद्भूतं तदुक्तमेव । न च तत्कार्यं, तद्धेतुत्वात् । तस्य कार्यान्वयेऽपि न तदन्वयित्वं वाच्यत्वनिमित्तं, कार्यस्य तदभावेऽपि वाच्यत्वात् । अतो योग्यान्वितद्रव्यादेस्तच्छब्दवाच्यत्ववत्कार्यानन्वितस्यापि वस्तुनो वेदान्तार्थतेत्यर्थः ।

तथापि कार्यशेषत्वेनैवान्यत्र भूतोक्तेर्न स्वतन्त्रभूतोक्तिरित्याशङ्क्याह —

क्रियार्थत्वमिति ।

भूतोपदेशस्य कार्यशेषत्वं फलवत्त्वायेष्टम् । न च कार्यस्य वाच्यकोटिनिवेशोऽस्तीत्यर्थः ।

कार्यार्थत्वेन भूतोक्तौ कार्यशेषेऽपि कथं सिद्धे शब्दप्रामाण्यं, तत्राह —

न चेति ।

भूतोपदेशस्य कार्यशेषत्वमात्रेण तदशेषभूतं भूतं नैवानुपदिष्टं, तदुपदेशस्याज्ञातार्थगन्तृत्वेनाध्यक्षादिवन्मानत्वादित्यर्थः ।

अज्ञातार्थोपदेशित्वेऽपि वेदान्तानामकार्यशेषत्वेन वैफल्यान्न प्रामाण्यं, वाक्यप्रामाण्यस्य फलाधीनत्वादिति शङ्कते —

यदीति ।

भूतं यद्युपदिष्टमुपदिश्यतां नाम तथापि किं तेनोपदिष्टेन तव श्रोतुर्वक्तुर्वा स्यादिति योजना ।

कार्योपदेशवदज्ञातात्मोपदेशात्मकं वेदान्तवाक्यमनन्यशेषत्वेऽपि फलवत्त्वेन मानमित्याह —

उच्यत इति ।

कार्यशेषोपदेशस्य कार्यफलेन फलवत्त्वात्प्रामाण्येऽपि कथमात्मोपदेशस्य फलवत्त्वेन तथात्वमित्याशङ्क्याह —

तदवगत्येति ।

मिथ्या च तदज्ञानं चेति विग्रहः तस्य भ्रान्तित्वं व्यवच्छिनत्ति —

संसारेति ।

वेदान्तप्रामाण्यं फलवत्त्वेन सदृष्टान्तमुक्तं निगमयति —

इत्यविशिष्टमिति ।

विधिवाक्यस्थद्रव्यादिशब्दानां शुद्धसिद्धार्थतामित्थमापाद्य तथैव ब्रह्म शाब्दमित्युक्तम् । इदानीं निषेधवाक्यवद्वेदान्तानां सिद्धार्थतेत्याह —

अपि चेति ।

कृतेर्भावार्थविषयत्वान्निषेधेषु भावार्थाभावात्कृतिनिवृत्तौ तदविनाभूतं कार्यमपि निवर्तत इति मत्वाह —

ब्रह्मण इति

निवृत्तिरेव कार्यं तद्धेतुर्वेति कुतो निषेधानामकार्यार्थतेत्याशङ्क्याह —

न चेति ।

प्राप्तक्रियानिवृत्तित्वात्तस्या नोभयार्थत्वम् । विमतं, न कार्यं, तद्धेतुर्वा, निवृत्तित्वात् , घटनिवृत्तिवदित्यर्थः ।

निवृत्तेरुभयभावाभावेऽपि किमायातं तदुपदेशानां, तदाह —

अक्रियेति ।

अकार्यार्थानमिति यावत् ।

ननु ‘न हन्तव्यः’ इत्यत्र हननं न कुर्यादिति न वाक्यार्थः किं त्वहननं कुर्यादिति । ततो हननविरोधिनी सङ्कल्पक्रिया हननं न कुर्यामित्येवंरूपा कार्यतया विधीयते, तेन निषेधवाक्यमपि नियोगनिष्ठमेव, नेत्याह —

न चेति ।

स्वभावतः शास्त्रादृते रागादेव प्राप्तो यो हन्तेर्धातोरर्थो हननं तेन नञोऽनुरागः सम्बन्धो यदा तदा भवत्यहननमिति । तत्कार्यमित्युक्ते हननविरोधिनी सङ्कल्पक्रिया, हननप्रवृत्तेर्विधारको यत्नो वा कार्यत्वेन विधीयते विना विधिमप्राप्तत्वात् । तथा च तथाविधक्रियाविधिनिष्ठं निषेधवाक्यमिति कल्पयितुं नैव शक्यमित्यर्थः ।

क्क तर्हीदं वाक्यं त्वन्मते पर्यवसितं, तदाह —

हननेति ।

औदासीन्यं स्वास्थ्यादप्रच्युतिः स्वतोऽपि स्यादिति प्रसक्तक्रियानिवृत्त्योपलक्ष्यं विशिनष्टि —

हननेत्यादिना ।

तस्मिन्पर्यवसितमस्मन्मते निषेधवाक्यम् । तद्व्यतिरेकेणार्थान्तरं तस्याशक्यं वक्तुमित्यर्थः ।

तत्र हेतुमाह —

नञश्चेति ।

चकारोऽवधारणे । एष एव च नञः स्वभावो यत्प्रतियोगिनोऽभावबोधनम् । न च तदन्यतद्विरोधिनोरपि तदर्थत्वं, अभावार्थस्यैव तस्य स्वार्थसम्बन्धिन्यर्थान्तरे लाक्षणिकत्वे तत्रापि शक्तिकल्पनायां गौरवात् । ‘नामधात्वर्थयोगी तु नैव नञ् प्रतिषेधकः । वदत्यब्राह्मणाधर्मावन्यमात्रविरोधिनौ ‘ इत्यपि लक्षणयैवार्थान्तरे नञः प्रवृत्तिरुक्तेति भावः ।

तर्हि नञर्थे हननाभावे नियोगात्तन्निष्ठं वाक्यमित्याशङ्क्याह —

अभावेति ।

भावार्थो दध्यादिर्वा नियोगविषयतया तन्निष्पत्तिहेतुर्नाभावः, तस्यानादित्वात्तद्विषयत्वे नियोगस्याननुष्ठेयत्वापातात् । न चैतत्प्रागभावपालनं कार्यं, स्वास्थ्यादप्रच्युतिरूपौदासीन्यादेव तत्सिद्धेः । नञोऽर्थो दृष्टः सन्नौदासीन्यं पुंसः स्थापयत्यतोऽनुष्ठेयाभावान्न नियोगनिष्ठं वाक्यमित्यर्थः ।

यद्वा न निषेधवाक्ये प्रकृत्यर्थेन नञः सम्बन्धोऽपि तु प्रत्ययार्थेन, तस्य प्राधान्यात्प्रकृत्यर्थस्यान्योपसर्जनत्वात् । अतो हननस्य यदिष्टोपायत्वं प्रवर्तकं तदेव प्रत्ययेनानूद्य नञा निषिध्यते, ब्रह्महननमिष्टोपायो नेति । तथा चौदासीन्ये पुरुषः स्थास्यति, तदाह —

अभावेति ।

प्रत्ययार्थेन नञः सम्बन्धे कथं प्रकृत्यर्थस्य हननक्रियाया निवृत्तिः, तत्राह —

सा चेति ।

प्रत्ययार्थेष्टोपायतानिषेधे प्रकृत्यर्थः स्वयमेव निवर्तते आपाततो हितोपायत्वबुद्ध्या प्रवृत्तस्व ततोऽधिकतरानर्थहेतुत्वबुद्धौ प्रवृत्त्ययोगादित्यर्थः ।

निषेधवाक्यानामित्थमर्थमुक्त्वा सिद्धार्थत्वमुपसंहरति —

तस्मादिति ।

भावार्थाभावे कृत्यभावात्तदविनाभूतकार्याभावस्तच्छब्दार्थः । प्रकृत्यर्थस्य हननादेरिष्टोपायत्वं भ्रान्तिप्राप्तं प्रत्ययेनानूद्य नञा तन्निषेधे तस्यानर्थहेतुत्वबोधिनिषेधवाक्यं तन्निवृत्त्युपलक्षितौदासीन्ये पर्यवस्यतीत्यर्थः ।

ननु ‘नेेक्षेतोद्यन्तमादित्यम् ‘ इत्यादावीक्षणविरुद्धा सङ्कल्पक्रिया नेक्ष इत्येवंलक्षणा विधीयते, तथात्रापि हननविरूद्धा न हन्यामिति सङ्कल्पक्रिया विधीयतां, तत्कथं निषेधवाक्यस्योक्तार्थत्वं, तत्राह —

अन्यत्रेति ।

तत्र हि ‘तस्य ब्रह्मचारिणो व्रतम् ‘ इत्यनुष्ठेयवाचिव्रतशब्दोपक्रमादेकस्मिन्वाक्ये प्रक्रमाधीनत्वादुपसंहारस्याख्यातान्वितेन नञा दृष्टोऽपि निषेधोऽननुष्ठेयत्वादुपेक्ष्यते । धात्वर्थयोगेन च पर्युदासो लक्ष्यते । तथा चेक्षणविरुद्धा क्रिया सामान्येन प्राप्ता, तद्विशेषबुभुत्सायां सर्वक्रियाप्रत्यासन्नः सङ्कल्प इत्यवगतम् । ईक्ष इति तु सङ्कल्पो नाद्रियते, तत्पर्युदासविरोधात् । अतोऽनीक्षणसङ्कल्पलक्षणया तद्विधिपरत्वं युक्तम् । नैवं निषेधेष्वपवादकमस्तीति विरोधिक्रियालक्षणया नानुष्ठाननिष्ठतेत्यर्थः । आदिपदं समस्तपर्युदासविषयसङ्ग्रहार्थम् । हननादावुद्युक्तपरश्वादिपरावर्तनस्य तन्निवृत्तित्वात्तद्भावे हननादिप्रागभावपालनसम्भवादुक्तनिवृत्तेश्च नञर्थधीफलत्वात्तदर्थो हननादिगतेष्टोपायत्वाभाव एवेति द्रष्टव्यम् ।

ननु निषेधवाक्यवदकार्यार्थत्वेऽपि वेदान्तानामर्थवत्त्वं चेदर्थवादाधिकरणं कथमित्याशङ्क्य क्रियासंनिहितार्थवादादिविषयं तदित्याह —

तस्मादिति ।

उपनिषदामुक्तरीत्यार्थवत्त्वं तच्छब्दार्थः । उपाख्यानशब्दः समान्यार्थः । आदिशब्दस्तद्विशेषार्थः ।

आम्नायस्य क्रियार्थत्वादितिहेतोस्तद्बलेनाक्रिायर्थानामप्रामाण्यपूर्वपक्षस्य विध्येकवाक्यत्वेन प्रामाण्यसिद्धान्तस्य चोपलक्षणार्थमानर्थक्याभिधानमित्युक्तम् । सर्वेषामेषामुक्तविषयत्वाविशेषादुपनिषदामपि पुरुषार्थानवसायित्वादर्थवादाधिकरणविषयतेत्याशङ्क्य पूर्वपक्षोक्तमनुवनदि —

यदपीति ।

तत्रोक्तं परिहारं स्मारयति —

तदिति ।

उक्तं वैषम्यं शङ्कते —

नन्विति ।

ज्ञानमात्रादूर्ध्वं वा संसारित्वं, तत्त्वसाक्षात्काराद्वा । तत्राद्यमङ्गीकुर्वन्नाह —

अत्रेति ।

द्वितीयं निरस्यति —

नेत्यादिना ।

तत्प्रपञ्चयति —

नहीति ।

शाब्दज्ञानाभ्याससंस्कृतं चेतो ब्रह्मात्मसाक्षात्कारहेतुरिति पक्षं प्रतिक्षेप्तुं वेदेत्यादिपदम् ।

तत्त्वसाक्षात्कारवतो दुःखानुदये दृष्टान्तमाह —

नहीति ।

तस्यैव सांसारिकसुखानुत्पादे दृष्टान्तमाह —

नचेति ।

तत्त्वविदो देहाद्यभिमानहीनस्य सांसारिकसर्वधर्मास्पर्शे मानमाह —

तदुक्तमिति ।

जीवतोऽशरीरत्वं मम माता वन्ध्येतिवद्विरुद्धमिति शङ्कते —

शरीर इति ।

आत्मनो देहसङ्गतेराविद्यकत्वात्तत्त्वज्ञानेन तद्ध्वस्तेर्जीवतोऽपि युक्तमशरीरत्वमित्याह —

नेत्यादिना ।

तस्याविद्यकत्वमन्वयव्यतिरेकाभ्यां साधयति —

न हीति ।

अशरीरत्वस्य स्वतस्त्वादपि जीवतस्तदविरुद्धमित्याह —

नित्यमिति ।

आत्मनः सशरीरत्वमज्ञानादित्युक्तममृष्यन्नाशङ्कते —

तत्कृतेति ।

न ह्यात्मन इत्यत्र प्रकृतात्मा तच्छब्दार्थः ।

आत्मनो देहसम्बन्धाद्धर्मादिकर्तृत्वं, स्वतो वा । आद्ये तस्य तद्योगः स्वतोऽन्यतो वा । नाद्यः, तत्कृतधर्मादिनिमित्तं सशरीरत्वमित्युक्तिविरोधात् । न द्वितीयः, तस्याविद्यामनिच्छतो वस्तुत्वोपगमाद्धर्मादिकर्तृकत्वादृते तस्यातन्निमित्तत्वाद्देहे धर्मादिकार्यदृष्टेस्तदसिद्धौ तद्द्वारा धर्मादेरात्मकृतत्वासिद्धेरित्याह —

नेत्यादिना ।

स्यादात्मकृतधर्माद्यपेक्षया तस्य देहयोगे तद्द्वारा तयोरात्मकृतत्वमित्याह —

शरीरेति ।

ननु प्राक्तनकर्मनिमित्तं सम्प्रतितनं शरीरं, तच्च कर्म प्राक्तनदेहयोगाधीनं, सोऽपि प्राचीनकर्मणेति नेतरेतराश्रयत्वम् । न चानवस्था, बीजाङ्कुरवत्कर्मदेहयोगयोरनादित्वात् , तत्राह —

अन्धेति ।

आत्मनि कर्मयोगस्य देहयोगस्य वाऽविद्यमानत्वादित्यर्थः ।

आत्मनः स्वतो धर्मादिकर्तृतेतिपक्षं प्रत्याह —

क्रियेति ।

कूटस्थानन्तचिद्धातोरक्रियत्वात्तस्य स्वतो धर्माद्यकर्तृत्वान्न तत्कृतकर्मकृतमात्मनः सशरीरत्वमित्यर्थः ।

स्वगतक्रियाभावेऽपि कारकेषु संनिधिमात्रेणास्य कर्तृतेति दृष्टान्तेन शङ्कते —

संनिधीति ।

वैषम्योक्त्या प्रत्याह —

नेति ।

उपार्जनं स्वीकरणम् ।

अस्तु प्रस्तुतेऽपि किञ्चिद्धनदानादितुल्यं सम्बन्धनिमित्तमित्याशङ्क्यासङ्गत्वादात्मनो वस्तुतस्तस्यायोगादवस्तुत्वे त्वन्मतहानिरिति मत्वाह —

नत्विति ।

स्वकृतधर्मादिकृतात्मनः सदेहतेत्येतदप्रामाणिकमित्युक्त्वा स्वपक्षे मानमाह —

मिथ्येति ।

ननु ममेतिधीसक्तमधिकारिणं कर्तारं चोद्दिश्य यागादिविधेश्चेतनस्यैव कर्तृत्वम् । यथाहुः - ‘यजमानत्वमप्यात्मा सक्रियत्वात्प्रपद्यते । न परिस्पन्द एकैका क्रिया नः कणभोजिवत् ॥ ‘ इति, तत्राह —

एतेनेति ।

क्रियाधारत्वनिरासेनेत्यर्थः ।

देहादावात्मधीर्मिथ्येत्यत्र मीमांसकश्चोदयति —

अत्रेति ।

आत्मनः स्वकीये देहादावात्मधी राज्ञो भृत्यादाविव गौणी ततः स्वीयदेहादिनिमित्तं तस्य कर्तृत्वादि वास्तवमित्यर्थः ।

नात्मनो देहादावात्मधीर्गौणी, तद्व्यापकाभावादित्याह —

नेति ।

प्रसिद्धो वस्तुभेदो यस्य पुंसस्तस्येति यावत् ।

उक्तमेव व्यनक्ति —

यस्येति ।

तस्यान्यत्रान्यशब्दप्रत्ययौ गौणाविति सम्बन्धः ।

तत्रोदाहरणम् —

यथेति ।

तत्रैव सिंहशब्दस्तद्धीश्च, नान्यत्रेत्यन्वयव्यतिरेकौ । अन्यः पुरुषादिति शेषः । ततश्च । सिंहादित्येतत् । यः सिंहपुरुषयोरुक्तरीत्या भेदं वेत्ति तस्येति षष्ठी नेया । यथा सिंहः पुमानित्युदाहरणं तथाग्निर्माणवक इत्यादि ग्राह्यमिति यथाशब्दो योज्यः ।

शब्दधियोरगौणत्वविषयमाह —

नेति ।

न प्रसिद्धो भेदो यस्य तस्य पुंसोऽन्यत्रान्यशब्दप्रत्ययौ न गौणौ चेत्कथं तर्हि तस्यान्यत्रान्यशब्दप्रत्ययावित्याशङ्क्याह —

तस्य त्विति ।

तत्र संशये समारोपितांशगतौ शब्दप्रत्ययावुदाहरति —

यथेति ।

पुरोवर्तिनः स्थाणुत्वेऽपि स्थाणुरयमित्यगृह्यमाणविशेषत्वे हेतुमाह —

मन्देति ।

तत्र पुरुषशब्दप्रत्ययौ पाक्षिकाविति शेषः । वस्तुतः स्थाणुविषयत्वं, न प्रतीतितः । प्रतीतितस्त्वारोपितविषयत्वम् ।

संशये समारोपितगतौ पाक्षिकौ शब्दप्रत्ययावुदाहृत्य विपर्यये तथाविधौ निश्चितावुदाहरति —

यथा वेति ।

शुक्तिकायामिति वस्तुप्रवृत्त्योक्तम् ।

संशये विपर्यये च दृष्टहेतुसाधारणधर्मदर्शनादेः समत्वाद्विपर्ययस्यैवोत्पत्तौ को हेतुरित्याशङ्क्याह —

अकस्मादिति ।

दृष्टहेत्वविशेषेऽप्यदृष्टवशादित्यर्थः ।

दृष्टान्तमिथुनस्य दार्ष्टान्तिकमाह —

तद्वदिति ।

अविवेकिनां देहादावहन्धीशब्दयोर्मिथ्यात्वेऽपि विवेकिनां तत्र तौ गौणावित्याशङ्क्याह —

आत्मेति ।

अविविक्तावविवेकोत्थभ्रान्तिकृताविति यावत् । आत्मीयेऽपि देहादावात्मबुद्धावात्मीयत्वं तिरोहितं सर्पबुद्धाविव रज्जुत्वमिति मत्वा परमतनिरासमुपसंहरति —

तस्मादिति ।

तत्राहन्धियो मिथ्यात्वेऽपि किं सिध्यति, तदाह —

तस्मान्मिथ्येति ।

न केवलं विदुषो जीवतोऽप्यशरीरत्वं यौक्तिकं किन्तु श्रौतं चेत्याह —

तथा चेति ।

‘अत्र ब्रह्म समश्नुते’ इति पूर्ववाक्ये जीवन्मुक्तिरुक्ता स जीवन्मुक्तो देहस्थोऽपि पूर्ववन्न संसारीत्यत्र दृष्टान्तमाह —

तद्यथेति ।

तत्तत्र जीवन्मुक्तदेहे जीवन्मुक्ते च दृष्टान्तः । यथा लोकेऽहिनिर्ल्वयनी सर्पनिर्मोकस्तदीया देहत्वग्वल्मीकादौ प्रत्यस्ता प्रक्षिप्ता मृता पूर्वमिवाहिनात्मत्वेनानिष्टा वर्तेत तथैवेदं विदुषः शरीरं मुक्तेन प्रागिवात्मत्वेनानिष्टं तिष्ठतीत्यर्थः ।

सर्पदृष्टान्तस्य दार्ष्टान्तिकमाह —

अथेति ।

तथार्थोऽथशब्दः । यथा प्रत्यस्तया त्वचा मुक्तोऽपि तामहमिति नाहिरभिमन्यते, तथायं जीवन्मुक्तो देहस्थोऽपि न तत्राहन्धियमादधाति । अत एवामृतः । देहाभिमानवतो हि मृतिः । निरुपाधिः सन्प्राणिति जीवतीति प्राणः साक्षीः । स च ब्रह्मैव । तच्च तेजो विज्ञानं ज्योतिरेवेत्यर्थः ।

तत्रैव श्रुत्यन्तरमाह —

सचक्षुरिति ।

वस्तुतोऽचक्षुरपि बाधितानुवृत्त्या सचक्षुरिवेत्यादि योज्यम् ।

श्रौतेऽर्ये स्मृतिमपि संवादयति —

स्मृतिरपीति ।

विदुषो जीवन्मुक्तौ प्रमितायां फलितमाह —

तस्मान्नेति ।

प्रमितं जीवन्मुक्तिसत्वं तच्छब्दार्थः ।

प्रतीतिमात्रशरीरं संसारित्वमनुजानाति —

यथेति ।

ननु ब्रह्मविदामेवास्माकं संसारित्वमबाधितमनुभूयते, नेत्याह —

यस्येति ।

साक्षात्कृतसत्तत्त्वस्य पूर्वमिव संसारित्वायोगाद्युक्ता वस्तुमात्रोक्ते रज्जुस्वरूपोक्तिवदर्थवत्तेत्युपसंहरति —

अनवद्यमिति ।

वेदान्तेषु नास्ति वस्तुमात्रोक्तिः, मननादिविधिशेषत्वेन ब्रह्मोक्तेरित्याशङ्क्योक्तमनुवदति —

यत्पुनरिति ।

श्रुतमात्रस्य मननादियोगो नावगतस्येत्याह —

नेत्यादिना ।

वेदान्तानामेकरसे ब्रह्मणि शक्तितात्पर्यनिश्चयः श्रवणम् । तस्मिन्नेव श्रुत्यनुसारिण्या युक्त्या सम्भावनाधानं मननम् । श्रुते मते च बुद्धेः स्थैर्यं निदिध्यासनम् । तेषामैक्यापरोक्षप्रतीतिव्यञ्जकत्वे तच्छेषत्वान्नावगतमन्यत्र विनियुक्तमित्यर्थः ।

अवगतस्यान्यत्राविनियोगेऽपि ब्रह्मणो विधिशेषत्वं किं न स्यात् , तत्राह —

यदीति ।

ब्रह्मणि मितेऽमिते वा तद्धियो विध्यसिद्धेरापातदृष्टेः साक्षात्कारार्थं श्रवणादिषु विहितेषु तेभ्यस्तद्भावान्न तस्य विधिशेषतेत्युपसंहरति —

तस्मान्नेति ।

न च वस्तुप्रकरणे श्रवणादिविध्ययोगः, वाक्यभेदोपगमात् । न च ‘तद्विषये लिङादयः’ इत्यादिभाष्यविरोधः, तस्य ज्ञानविधिनिरासार्थत्वात् । अत एवात्र प्रतिपत्तिशब्दः । न चैवं वेदान्तानां श्रवणादिविधिपरत्वं, वाक्यभेदस्योक्तत्वात् । न चान्वयादिसिद्धहेतुभावेषु तेषु न विधिः, अवघातेऽपि तदभावापातात् । नियमादृष्टस्योभयत्र तुल्यत्वात्सर्वापेक्षाधिकरणात्तस्य ज्ञानोत्पत्त्युपयोगादिति भावः ।

उक्तेऽर्थे सूत्रं संयोजयति —

अत इति ।

विधिशेषत्वेन शास्त्रप्रमाणकत्वासिद्धिरित्यतःशब्दार्थः ।

वेदान्तानां विध्यनपेक्षसिद्धबोधित्वे शास्त्रारम्भभेदं प्रमाणयति —

एवं चेति ।

विधिशेषत्वेन ब्रह्मार्पणेऽपि शास्त्रं पृथगारभ्येतेत्याशङ्क्याह —

प्रतिपत्तीति ।

नन्वाद्ये काण्डे बाह्यक्रियाविधिरधिगतः, मानसज्ञानविधिविचाराय काण्डान्तरमारभ्यते, नेत्याह —

आरभ्यमाणं चेति ।

देहादिसाध्यकर्मविचारानन्तर्यमथेत्युक्तम् । तस्यैव चित्तशुद्धिद्वारा ज्ञानविधिविचारोपयोगितातःशब्दार्थः ।

तत्र चातुर्थिकमुदाहरणमाह —

अथात इति ।

तृतीये श्रुत्यादिभिः शेषशेषित्वे सिद्धे सत्यनन्तरं शेषिणैव शेषस्य प्रयुक्तिसम्भवात्को नाम क्रतवे प्रकुरुते को वा पुरुषार्थायेति क्रत्वर्थपुरुषार्थयोर्जिज्ञासा ज्ञातुमिच्छा प्रवृत्तेति चतुर्थादौ प्रतिज्ञासूत्रवदिदमपि ब्रूयात् । न चैवं ब्रवीति । तस्मान्नोक्तविभागधीरित्यर्थः ।

त्वन्मतेऽपि कथं पृथगारम्भः शास्त्रस्येत्याशङ्क्य मेयफलभेदादित्याह —

ब्रह्मेति ।

स्वातन्त्र्येण ब्रह्मात्मैक्यनिष्ठत्वे वेदान्तानां तदेव तात्त्विकमिति कथं द्वैतालम्बनस्य विधिकाण्डस्याध्यक्षादेश्च मानतेत्याशङ्क्योपसंहरन्परिहरति —

तस्मादिति ।

अद्वैतधियो भेदाधिष्ठानमानविरोधित्वं तच्छब्दार्थः । इतिना ज्ञानं परामृष्टम् ।

तस्मादित्युक्तं हेतु व्यनक्ति —

नहीति ।

तत्त्वसाक्षात्कारे तदज्ञानध्वस्तौ तदुत्थमात्रादिसर्वभेदध्वस्तेरविद्यावस्थायामेवाशेषो व्यवहार इत्यर्थः । कार्यास्पृष्टे सिद्धे ब्रह्मण्यद्वये सिद्धा वेदान्तमानतेत्युपसंहर्तुमितिशब्दः ।

न केवलमस्माभिरयमर्थोऽभ्युपगतः किं त्वन्यैरपि ब्रह्मविद्भिरित्याह —

अपि चेति ।

सत्पारमार्थिकमबाधितं ब्रह्माहमित्येवं बोधे जाते पुत्रदेहादेः सक्ताबाधनान्मायामात्रत्वावगमादयमहमेवेति पुत्रादावहमभिमानस्य गौणात्मनो मनुष्योऽहमिति देहादावहमभिमानस्य च मिथ्यात्मनोऽसत्त्वे कार्यं कथं भवेत् । तन्निमित्ताभावाद्विधिविधेयादिव्यवहारो न कथञ्चिदित्यर्थः ।

यद्यात्मा सद्ब्रह्मैव कस्तर्हि प्रमाता । यद्ययमेव कथं तर्हि ब्रह्मतास्येत्याशङ्क्याह —

अन्वेष्टव्येति ।

‘य आत्मापहतपाप्मा’ इत्यादिश्रुतिसिद्ध आत्मान्वेष्टव्यः, ‘सोऽन्वेष्टव्यः’ इति श्रुतेः । तद्विज्ञानात्पूर्वमात्मनो मातृत्वं, प्रमातैवान्विष्टः सन्निर्दोषः परमात्मा स्यात् । अतोऽन्वयव्यतिरेकाभ्यामात्मनो मातृत्वमाविद्यकमित्यर्थः ।

तस्याविद्यकत्वे कथमध्यक्षादीनां श्रुतेश्च मानता, कारणदोषादित्याशङ्क्याह —

देहेति ।

यथा देहातिरिक्तात्मवादे कल्पितापि देहात्मत्वधीर्व्यवहाराङ्गतया मानमिष्यते तथा तत्त्वसाक्षात्कारपर्यन्तं व्यवहाराङ्गत्वाद्व्यवहारे बाधाभावाच्चाध्यक्षाद्यतत्त्वावेदकमपि व्यावहारिकं मानम् । श्रुतेस्तु वर्णदैर्घ्यादिवदात्मधीहेतोस्तात्त्विक्येव मानतेत्यर्थः ॥ ४ ॥

इति चतुःसूत्री समाप्ता ।

शास्त्रार्थं चतुर्भिः सूत्रैः सङ्क्षिप्य वक्ष्यमाणाधिकरणानामपुनरुक्तमर्थं वक्तुं वृत्तं सङ्कीर्तयति —

एवमिति ।

तेषां तत्फलत्वे हेतुः —

तात्पर्येणेति ।

कार्यान्विते ब्रह्मणि तात्पर्यं तेषामित्याशङ्क्याह —

अन्तरेणेति ।

समन्वयसूत्रार्थमनूद्यातीतसूत्रत्रयार्थमनुवदति —

ब्रह्म चेति ।

उक्ते लक्षणे तदतिव्याप्तिशङ्कायां निरासस्य सावकाशत्वाद्ब्रह्मणो जिज्ञास्यस्य लक्षणमपि शास्त्रीयस्योक्तमित्यर्थः ।

तस्मिन्ब्रह्मणि सिद्धे समन्वये समन्वयाध्यायसमाप्तेरुत्तरसन्दर्भानर्थक्यमित्याह —

साङ्ख्यादयस्त्विति ।

सिद्धेऽर्थे मानत्वविरोधिकार्यानुप्रवेशे प्रत्युक्तेऽपि ब्रह्मण्येव समन्वयो नान्यत्रेत्यनिर्धारणाद्ब्रह्मकारणताविरोधिप्रधानादिवादनिरासायोत्तरसन्दर्भ इत्यर्थः ।

परिनिष्ठितस्य मानान्तरगम्यत्वे तत्संवादादिना तत्र वेदान्ताप्रामाण्यान्न ततो जगद्धेतुर्ब्रह्म सिध्यतीति चेत्तर्हि केन मानेन तद्धेतुधीरित्याशङ्क्योक्तम् —

प्रधानादीनीति ।

का तर्हि वेदान्तानां गतिः, परार्थानुमानतेत्याह —

तत्परतयेति ।

हेत्वाद्यनुक्तेस्तेषां न परार्थानुमानतेत्याशङ्क्याह —

सर्वेष्विति ।

‘तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ’ इत्यादिष्वनुमानता भातीत्यर्थः ।

कार्यलिङ्गकमनुमानं ब्रह्मैव गमयिष्यतीत्याशङ्क्य सुखदुःखमोहात्मकं कार्यं तादृगेव कारणमनुमापयतीत्याह —

प्रधानेति ।

तस्याचेतनस्य स्वार्थाभावात्पुमर्थप्रवृत्तौ पुंसि मानं वाच्यमिति मत्वाह —

पुरुषेति ।

बुद्धौ यः प्रतिबिम्बः, स तादृशबिम्बपूर्वकः, प्रतिबिम्बत्वात् , दर्पणे मुखाभासवदित्यर्थः । सम्बन्धाभावे तादर्थ्यायोगात्तत्रापि मानाकाङ्क्षायां, विमतं चेतनसंयुक्तम् , अचेतनत्वात् , द्रव्यादिवदिति बुद्ध्या संयोगग्रहणम् ।

मतान्तरमाह —

काणादास्त्विति ।

‘यतो वा इमानि’ इत्यादिवाक्येभ्यो यच्छब्दोपबन्धेन सिद्धवज्जगद्धेतुपरामर्शात् , यत्कार्यं तद्बुद्धिमत्कर्तृकमिति सामान्यतोदृष्टादीश्वरं कल्पयन्तीत्यर्थः ।

स्वपरिमाणादल्पपरिमाणारब्धं पटादि दृष्ट्वाद्यमपि कार्यं तथेति समवायित्वेन चतुर्विधानणून्कल्पयन्तीत्याह —

अणूंश्चेति ।

'असद्वा इदमग्र आसीत् ‘ इत्यादिवाक्याभासाद्दीपादेर्निरन्वयनाशदृष्ट्या पृथिव्यादेरपि तथा नष्टस्यासत एवोत्पत्तिरित्यादियुक्त्याभासाच्चाद्वैतवादे माध्यमिकादयो विरोधिनो भवन्तीत्याह —

एवमिति ।

वादिविप्रतिपत्तीरुक्त्वा तन्निरासायोत्तरग्रन्थमवतारयति —

तत्रेति ।

तत्र वादिषु भिन्नप्रस्थानेषु सत्स्विति यावत् । वाक्याभासेषु युक्त्याभासेषु च प्रतिपत्तिर्येषां ते तथा ।

उत्तरग्रन्थतात्पर्यमुक्त्वा ‘सदेव’ इत्यादौ सच्छब्दितमीक्षितृ सर्वज्ञं जगदुपादानं प्रधानं ब्रह्मैवेति वादिविवादाज्ज्ञातृत्वज्ञानाभ्यां संशय्यानन्तराधिकरणपूर्वपक्षमाह —

तत्रेति ।

स्थितं समुदायतात्पर्यं सप्तम्यर्थः । सर्वज्ञे जगद्धेतौ समन्वयोक्त्या तच्चैतन्यमाक्षिप्य समर्थ्यत इत्यधिकरणसङ्गतिः । नानाशाखास्थस्फुटब्रह्मलिङ्गवाक्यानां ब्रह्मण्येव समन्वयोक्तेः श्रुत्यादिसङ्गतयः । ‘तत्त्वमसि’ इति तच्छब्दितप्रधानैक्यसम्पत्तिः पूर्वपक्षे । सिद्धान्ते चिदात्मनो ब्रह्मैक्यं फलम् ।

प्रकर्षेण धीयते सर्वं जगदस्मिन्निति ब्रह्मापि प्रधानं, ततो विशिनष्टि —

त्रिगुणमिति ।

परिणामयोग्यत्वमाह —

अचेतनमिति ।

साङ्ख्यीयमतं श्रुतिविरोधात्त्याज्यमित्याशङ्क्याह —

यानीति ।

जीवाख्यचित्प्रतिबिम्बानां स्वतो विभजननियमेनैकीकरणशक्तयो न प्रधानस्याचेतनस्येत्यन्यदेव सर्वशक्तिमदेष्टव्यमित्याशङ्क्य चित्प्रतिबिम्बानामनुत्पाद्यत्वादुत्पाद्यार्थशक्तिरस्यापि स्यादित्याह —

सर्वेति ।

तथापि कुतोऽस्याचेतनत्वे सर्वज्ञता, तत्राह —

एवमिति ।

यस्य न ज्ञत्वमेव तस्य कुतः सर्वज्ञतेत्याह —

कथमिति ।

प्रधाने ज्ञानकर्तृत्वं सम्भावयितुं ज्ञानस्वरूपमाह —

यदिति ।

ननूक्तज्ञानेन चेतनानामेव योगिनां सर्वज्ञात्वात्तदचेतनं प्रधानं कथं तेन सर्वज्ञमुच्यते, तत्राह —

तेनेति ।

कार्यकरणवन्त इत्यचैतन्यमुक्तम् । तत्रापि चेतनांशस्यैव सर्वज्ञत्वं, सत्त्वस्य सहायतया तदुत्कर्षान्वयव्यतिरेकयोरन्यथासिद्धेरित्याशङ्क्याह —

सत्त्वस्येति ।

केवलव्यतिरेकाभावान्न चेतनांशस्यैव सर्वज्ञतेत्यर्थः ।

किञ्च तस्य सर्वज्ञत्वं दुर्ज्ञानं, चिन्मात्रस्य ज्ञानकर्तृत्वायोगादित्याह —

नेति ।

कार्यकरणविरहितत्वाच्च नास्य ज्ञानकर्तृतेत्याह —

अकार्येति ।

पूर्णत्वाच्च तथेत्याह —

पुरुषस्येति ।

प्रधानावस्थायां गुणसाम्ये सत्त्वोत्कर्षायोगान्न तस्य ज्ञानकर्तृतेत्याह —

त्रिगुणत्वादिति ।

नच ज्ञानप्रतिबन्धकरजस्तमसोरपि तत्र भावान्न सार्वज्ञ्यं, वस्तुतस्तद्भावेऽपि, माणवकस्याग्नित्ववत्तदुपचारात् , तदाह —

उपचर्यत इति ।

गौणमुख्ययोर्मुख्ये संप्रत्ययान्मुख्यग्रहणमाशङ्क्याह —

अवश्यमिति ।

तत्र हेतुमाह —

नहीति ।

तथात्वे कानुपपत्तिरित्याशङ्क्य तज्ज्ञानं नित्यमनित्यं वेति विकल्पयति —

तथाहीति ।

तत्राद्यं दूषयति —

ज्ञानेति ।

द्वितीयमनूद्य स्वमतसिद्धान्तमाह —

अथेत्यादना ।

अनित्यज्ञानपक्षे ब्रह्मणः सर्वज्ञानशक्तिमत्त्वेनैव सर्वज्ञतेत्यत्र हेत्वन्तरमाह —

अपि चेति ।

तथापि तस्य सर्वविषयं ज्ञानं किमिति नोत्पद्यते, तत्राह —

न चेति ।

आदिपदेन ज्ञेयज्ञात्रादिसङ्ग्रहः ।

उभयत्राप्यनुपपत्तिसाम्ये कथं पक्षिविशेषपक्षपात इत्याशङ्क्य प्रधानपक्षे विशेषमाह —

अपि चेति ।

एकस्यापि ब्रह्मणः सामग्रीसन्निधानात्कारणत्वमाशङ्क्य तस्यासङ्गत्वादद्वयत्वाच्च नैवमित्याह —

नेति ।

जगदुपादानवादिवेदान्तानां प्रधानपरतेति पूर्वपक्षमनूद्य सूत्रेण सिद्धान्तयति —

एवमिति ।

सूत्रस्थं नञ्पदं व्याचष्टे —

नेति ।

तत्र सौत्रमेव हेतुमाह —

अशब्दं हीति ।

‘सदेव’ इत्यत्र सच्छब्दस्य सच्छब्दत्वान्नाशब्दत्वमित्याह —

कथमिति ।

सौत्रं पदमवतार्य व्याकरोति —

ईक्षतेरिति ।

अनुमेयं प्रधानं हित्वा तदनुवादिश्रुतिसिद्धस्य कथं कारणत्वमित्याह —

कथमिति ।

कार्येण कारणमात्रमनुमातुं शक्यं न तद्विशेषः । तत्र श्रुतिरेव मानमिति मत्वाह —

एवंहीति ।

श्रुतोपादानस्य चेतनार्थत्वमाह —

तदैक्षतेति ।

केचिदीक्षितारमीश्वरं सद्वितीयं सङ्गिरन्ते, तान्प्रत्याह —

एकमेवेति ।

तस्योपादानार्थत्वमाह —

बहु स्यामिति ।

ईक्षणफलमाह —

तदिति ।

तदाकाशं वायुं च सृष्ट्वा तेजः सृष्टवदित्यर्थः ।

श्रुतेरनुमितार्थानुवादित्वव्युदासार्थमर्थमाह —

तत्रेत्यादिना ।

उक्तश्रुतिः सप्तम्यर्थः ।

छन्दोगश्रुतिवदैतरेयश्रुतिरपि प्रधानवादविरोधिनीत्यह —

तथेति ।

मिषच्चलत् । सत्त्वाक्रान्तमिति यावत् ।

प्रश्नश्रुतिरपि प्रधानकारणतां वारयतीत्याह —

क्वचिच्चेति ।

'स प्राणमसृजत प्राणाच्छ्रद्धां खंवायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च’ इत्युक्ताः षोडशकलाः ।

‘इक्शितपौ धातुनिर्देशे’ इति स्मरणादीक्षतेरिति श्तिपा धातुस्वरूपकथनान्न तस्य चेतनोपादानत्वसाधनतेत्याशङ्क्याह —

ईक्षतेरितीति ।

विषयिणा विषयस्य लक्षणादित्यर्थः ।

प्रसिद्धा चेयं लक्षणेत्याह —

यजतेरितिवदिति ।

सप्तमे स्थितम् - ‘इतिकर्तव्यताविधेर्यजतेः पूर्ववत्त्वम् । ‘ इतिकर्तव्यतायाः सौर्यादिषु विकृतिष्वविधानादनितिकर्तव्यताकत्वे प्राप्ते प्रत्युच्यते - यथा लोके शाकादिषु सिद्धेषु वदन्त्योदनं पचेति, तथेह सिद्धवत्कृत्य सामान्येनेतिकर्तव्यताकरणं विहितं तस्याश्च विकृतिष्वविधेः सौर्यादीनां विकृतियागानां दर्शादिप्रकृतिविहितपूर्वेतिकर्तव्यतावत्त्वमिति । तत्र यथा यजतेरिति यागो गृहीतस्तथेहापीक्षतेरितीक्षणमित्यर्थः ।

ईक्षतेरित्युक्तेरर्थपरत्वे वाक्यान्तराण्यपि प्रधानपक्षप्रतिक्षेपायात्र सूचितानि भवन्तीत्याह —

तेनेति ।

सामान्यतः सर्वज्ञो विशेषतः सर्वविदिति भेदः । ज्ञानमयं ज्ञानात्मकं तपो न त्वायासरूपम् । एतद्ब्रह्म जायमानं हिरण्यगर्भाख्यं कार्यम् । नाम देवदत्तादि । रूपं नीलपीतादि । अन्नं व्रीहियवादि । आदिपदेन ‘ज्ञःकालकालो गुणी सर्वविद्यः स कारणम्‘ इत्यादि गृहीतम् ।

सिद्धान्तमुपपाद्य परोक्तमनुवदति —

यत्त्विति ।

प्रधाने गुणानां तुल्यतया सत्त्वकार्यस्य ज्ञानस्यैवासम्भवे सर्वज्ञत्वं दूरनिरस्तमित्याह —

तन्नेति ।

औपचारिकं सर्वज्ञत्वमुक्तं स्मारयति —

नन्विति ।

सत्त्वस्य सूक्ष्मरूपेण ज्ञानहेतुत्ववदितरयोरपि तेनात्मना तत्प्रतिबन्धकत्वान्न सर्वज्ञतेत्याह —

तदपीति ।

केवलसत्त्ववृत्तेर्ज्ञानत्वमुपेत्य सत्त्वधर्मेण तेन न सर्वज्ञतेत्युक्तम् । इदानीं न केवला सत्त्ववृत्तिर्ज्ञानं किन्तु तदभिव्यक्तश्चित्प्रकाशः, तथाविधज्ञानवत्त्वं च न प्रधानस्येत्याह —

अपिचेति ।

तर्हि प्रधानमेव चिदात्मना परिणतमवच्छेदकवृत्त्यात्मना विपरिणंस्यते, नेत्याह —

न चेति ।

हेतुरचेतनस्येत्युक्तः । प्रधानस्यासर्वज्ञत्वमुक्तं निगमयति —

तस्मादिति ।

अचेतनस्याज्ञातृत्वं तच्छब्दार्थः ।

परोक्तं दृष्टान्तं विघटयति —

योगिनां त्विति ।

सत्त्वोत्कर्षोऽपि चेतनस्योपकरोति नाचेतनस्य प्रधानस्य, अन्धस्येवादर्शोत्कर्ष इत्यर्थः ।

सेश्वरसाङ्ख्यमतमाह —

अथेति ।

यस्य स्वतो नेक्षितृत्वं तस्य कथं तदन्यकृतमपि स्यादित्याशङ्क्याह —

यथेति ।

लाघवेन सिद्धान्तयति —

तथेति ।

सिद्धान्ते परोक्तामनुपपत्तिमनुभाषते —

यत्पुनरिति ।

तस्य मुख्यं सर्वज्ञत्वं प्रतिजानीते —

अत्रेति ।

तत्र परोक्त्यनुपपत्तिं निरसितुं पृच्छति —

इदमिति ।

प्रकृत्यर्थाभावात्प्रत्यार्थाभावाद्वा ब्रह्मणोऽसर्वज्ञतेति प्रश्नमेव प्रकटयति —

कथमिति ।

प्रथमं प्रत्यह —

यस्येति ।

उक्तं व्यतिरेकद्वारा विवृणोति —

अनित्यत्वे हीति ।

द्वितीयं शङ्कते —

ज्ञानेति ।

स्वतो नित्यस्यापि ज्ञानस्य तत्तदर्थावच्छिन्नस्य कार्यत्वात्तत्र स्वातन्त्र्यं प्रत्ययार्थो ब्रह्मणः सिध्यतीत्याह —

नेत्यादिना ।

वैषम्यं शङ्कते —

नन्विति ।

ब्रह्मणोऽपि विषयसम्बन्धे जानातीति स्यादित्याशङ्क्याह —

नत्विति ।

यत्र स्वातन्त्र्यं तत्र क्रियाश्रयत्वमेवाव्यभिचारादिति दूषयति —

न । असत्यपीति ।

प्रकाशतेरकर्मकत्वात्तथाव्यपदेशेऽपि जानातेः सकर्मकत्वात्कर्माभावे तथाव्यपदेशो न स्यादित्यशङ्क्याह —

कर्मेति ।

प्रकृत्यर्थवत्प्रत्ययार्थस्यापि बाधाभावात्सुतरामित्युक्तम् । यथा कुम्भकारस्य व्याचिकीर्षिताकारस्य स्वोपाध्यन्तःकरणपरिणतिरीक्षणं तथा ब्रह्मणोऽप्यविद्यायाः स्वोपाधेरनादिप्रवृत्तसर्गसंस्कारायाः प्रलयहेतुकर्मक्षयोत्थापितसंस्कारादिनिमित्तवशेन सर्गोन्मुखा परिणतिरीक्षणम् । ततोऽन्यस्य मुख्यस्यासम्भवादिदमेव मुख्यम् । तत्र चास्यादिकर्तुरस्ति कर्तृतेति भावः ।

नन्वपेक्षितं कर्म ब्रह्मणो भिन्नमभिन्नं वा । आद्ये तदद्वैतहानिः, द्वितीये सर्वज्ञत्वासिद्धिरित्याह —

किमिति ।

‘तन्नामरूपाभ्यामेव’ इत्यादिश्रुतेः सर्वस्य कार्यप्रपञ्चस्य नामरूपात्मकत्वात्तयोश्च ब्रह्मणो भेदाभेदाभ्यां दुर्भणत्वान्नैवमित्याह —

तत्त्वेति ।

प्रागेव तयोः सत्त्वे सर्गासिद्धिमाशङ्क्याह —

अव्याकृत इति ।

तयोस्तथास्वाभाव्ये कुतः सृष्टिरित्याशङ्क्योक्तम् —

व्याचिकीर्षिते इति ।

निरीश्वरवादिनं प्रति ब्रह्मणः सर्वज्ञत्वमुक्त्वा सेश्वरवादिनं प्रत्याह —

यत्प्रसादादिति ।

‘ततः प्रत्यक्चेतनाधिगमोऽन्तरायाभावश्च’ इति योगसूत्रस्य ‘भक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णाति ज्ञानवैरग्यादिना ‘ इति तद्भाष्यस्य च दृष्टेर्योगशास्त्रविद इत्युक्तम् । अपिना सूचितं कैमुतिकं न्यायमाह —

किम्विति ।

तथा च सेश्वरवादे ब्रह्मणः सार्वज्ञ्यमनायासलभ्यमिति शेषः ।

जीवस्येवेश्वरस्यापि ज्ञानानुगुणहेत्वपेक्षामनुवदति —

यदपीति ।

वस्तुतो नित्यस्य स्वतो हेत्वनपेक्षत्वान्नैवमित्याह —

न तदिति ।

तदेव व्यतिरेकेण साधयति —

अपि चेति ।

अविद्या मिथ्याज्ञानम् । आदिशब्देनास्मितादिरुक्तः ।

ननु संसारिणोऽपि ज्ञानस्य नित्यत्वात्तत्र हेत्वपेक्षा स्याच्चेदीश्वरस्यापि स्यादभेदादित्याशङ्क्याविद्यं भेदमादाय विशेषमाह —

न ज्ञानेति ।

सोऽपि ज्ञानप्रतिबन्धकारणवानितरवच्चेतनत्वात् । अतस्तस्यापि देहाद्यपेक्षा ज्ञानोत्पत्तिरित्याशङ्क्य कालात्ययापदिष्टत्वमाह —

मन्त्रौ चेति ।

चकारः शङ्कानिरासार्थः । कार्यं शरीरं करणमिन्द्रियजातं, समः समानजातीयोऽभ्यधिको विजातीयो दृश्यत इति नञान्वितं द्वयं मानाभावपरम् । सत्त्वासत्त्वादिनानवगाह्यत्वं परत्वम् । शक्तिर्मूलकारणं माया तस्या विविधत्वमाकाशाद्यशेषाकारत्वम् । ऐतिह्यमात्रसिद्धा सा न प्रामाणिकीति वक्तुं श्रूयत इत्युक्तम् । उक्तमायानुसारित्वं स्वाभाविकत्वं, ज्ञानमेव बलं तेन क्रिया जगतः सर्गाद्या सा च स्वाभाविकीति । अपाणिरपि ग्रहीता, अपादोऽपि जवनो वेगवद्विहरणवान् , अचक्षुरपि पश्यति, अकर्णोऽपि शृणोति । किं बहुना सर्वमपि वेदनयोग्यं कार्यकरणानपेक्षो वेत्ति । पर्यवसितं तस्मिन्वेदितृत्वमतो न तस्यान्यो वेदितास्ति, नित्यस्फुरणत्वाच्च । तं चादिकर्तारं महान्तमाचक्षते ब्रह्मविदः । न च तन्महत्त्वमापेक्षिकमिति पुरुषपदम् ।

अविद्यादिमतः संसारिणो देहाद्यपेक्षा ज्ञानोत्पत्तिर्नेश्वरस्येत्यत्रापसिद्धान्तं शङ्कते —

नन्विति ।

न केवलमपराद्धान्तादीश्वरादन्यो न संसारी किन्तु श्रुतिविरोधादपीत्यह —

नेति ।

व्यतिरिक्ते संसारिण्यसति विभागोक्तिरयुक्तेति फलितमाह —

तत्रेति ।

स्वाभाविकमौपाधिकं वान्यत्वं नास्तीति विकल्पयति —

अत्रेति ।

तत्राद्यमङ्गीकरोति —

सत्यमिति ।

द्वितीयं प्रत्याह —

तथापीति ।

तत्कृतमन्यत्वं चेष्टमेवेति शेषः ।

अपरिच्छिन्नस्य परिच्छिन्नोपाधिसम्बन्धे दृष्टान्तमाह —

घटेति ।

विमतौ तत्त्वतो भिन्नौ, अपुनरुक्तशब्दधीगम्यत्वात् , घटादिवदित्याशङ्क्य व्यभिचारमाह —

तत्कृतश्चेति ।

उपाधिसम्बन्धस्तच्छब्दार्थः ।

हेतुमदाकाशे साध्यं व्यावर्तयति —

आकाशेति ।

तस्य तत्त्वतो भेदाभावेऽपीति यावत् ।

परापरोस्तात्त्विकभेदाभावे कथं तत्प्रथेत्याशङ्क्याह —

तत्कृतेति ।

पूर्ववत्तच्छब्दः ।

दृष्टान्तस्थमर्थं दार्ष्टान्तिके योजयति —

तथेति ।

चिदात्मा सप्तम्यर्थः । विशिष्टोपाधियोगादविवेकस्तेन कृतेत्येतत् ।

व्योमादावनात्मनि भ्रान्तिसम्भवेऽपि कथमात्मनि स्वप्रकाशे स्यादित्याशङ्क्याह —

दृश्यते चेति ।

तत्त्वतोऽतिरिक्तस्यैव सत आत्मन इति योजना ।

तत्र कारणमाह —

मिथ्येति

पूर्वभ्रान्तेरेव संस्कारद्वारोत्तरभ्रान्तिकारणत्वमवधारयितुं तन्मात्रग्रहणं न, किन्तु तद्धेतोर्विचारासहत्वं वक्तुम् , अतो हेत्वन्तरमविरुद्धम् ।

उपाधिद्वारा चिदात्मनि संसारित्वेऽपि प्रकृते किं जातं तदाह —

सति चेति ।

ईश्वरस्यासंसारिणो महाकाशस्थानीयस्य तदनपेक्षमीक्षितृत्वमिति शेषः ।

प्रधानस्य परोक्तं सर्वज्ञत्वं निरस्य ब्रह्मणस्तदुपपत्तिरुक्ता । सम्प्रति प्रधानस्यैव कारणत्वयोग्यतेत्युक्तमनुवदि —

यदपीति ।

तस्य कारणत्वं शब्दतस्तर्कतो वा । नाद्य इत्याह —

तदिति ।

द्वितीयं निरस्यति —

यथा त्विति ॥ ५ ॥

प्रधानस्य न कारणतेत्युक्ते सतीक्षितृत्वस्य चेतनकारणत्वहेतोर्व्यभिचारं चोदयति —

अत्रेति ।

उक्तमनूद्य व्यभिचारं स्फोटयति —

यदुक्तमिति ।

हेतुश्रवणं तदा परामृष्टम् । अन्यथापि जगत्कारणस्याचेतनत्वेऽपीत्यर्थः ।

कथमुपपत्तिर्नहि तत्र मुख्यमीक्षितृत्वं, तत्राह —

अचेतनेऽपीति ।

तदेव दृष्टान्तेन व्याचष्टे —

प्रत्यासन्नेति ।

तथापि कथं प्रधाने 'तदैक्षत' इति व्यपदेशः, तत्राह —

तद्वदिति ।

उपचारे निमित्तम् —

प्रत्यासन्नेत्यादि ।

तथाविधेऽपि प्रधाने सिसृक्षतीति स्यात्कथमैक्षतेति तत्र —

चेतनवदिति ।

विरुद्धमुक्तं दृष्टान्तं व्याकुर्वाणो लौकिकेक्षितृसाम्यान्नियतक्रियाकारित्वादिरित्याह —

यथेति ।

तस्मादिति नियतप्रवृत्तिमत्त्वं हेतूकृतम् ।

मुख्यगौणयोर्मुख्यग्रहणं न्याय्यमिति सिद्धान्ती शङ्कते —

कस्मादिति ।

गौणेक्षणसन्निधिना समाधत्ते —

तत्तेज इति ।

दर्शनादौपचारिकं सतोऽपीक्षितृत्वमिति सम्बन्धः ।

सन्निधिफलमाह —

तस्मादिति ।

तच्छब्दार्थं व्याकरोति —

उपचारेति ।

तत्प्राये तत्प्रकरणे । इतिशब्दः शङ्कोपक्रमस्थक्रियापदसम्बन्धी ।

व्यभिचारशङ्कामनूद्य सूत्रमुत्तरत्वेनावतारयति —

एवमिति ।

अनुवादभागं विभजते —

यदुक्तमिति ।

परिहारभागं व्याकर्तुं नञर्थमुक्त्वा प्रश्नद्वारा हेतुमाह —

तदसदिति ।

परमतं निरसितुं प्रकरणमनुसन्दधानो हेतुं व्याचष्टे —

सदेवेति ।

सेति प्रकृतसदात्मोक्तिः । इयमिति सन्निहितेक्षितृत्वनिर्देशः । देवतेत्यलौकिकत्वमुक्तम् ।

इक्षणमभिनयति —

हन्तेति ।

सूक्ष्मभूतसर्गानन्तरं तावता व्यवहारायोगात्तदपेक्षायामित्यर्थः ।

सृष्टिवाक्येनोक्तानि तेजोऽबन्नानि निर्दिशति —

इमा इति ।

सूक्ष्मभूतानां व्यवहाराङ्गत्वेनाप्रत्यक्षत्वात्तेषु देवताशब्दः । अनेन पूर्वसृष्ट्यनुभूतेन जीवेन प्राणधृतिहेतुनात्मना सद्रूपेण यथोक्ता देवताः सर्गानन्तरं प्रविश्य नाम रूपं चेति विस्पष्टमासमन्तात्कारवाणीति परा देवतेक्षितवतीत्यर्थः ।

ननु सा जीवमात्मशब्देनाभिधत्तां, तथापि प्रधानस्य गौणमीक्षितृत्वं किं न स्यात् , तत्राह —

तत्रेति ।

ईक्षणवाक्यं सप्तम्यर्थः । जीवस्य चेतनत्वादचेतनप्रधानस्य तदात्मत्वायोगादित्यर्थः ।

तस्यापि प्राणात्मना प्रधानकार्यत्वात्तस्य तस्मिन्नात्मशब्दः स्यादित्याशङ्क्य जीवस्वरूपमाह —

जीवो हीति ।

तस्य तदीयचैतन्यस्य च प्रसिद्ध्यर्थौ निपातौ ।

चेतनत्वे हेतुः —

शरीरेति ।

तत्र जीवशब्दप्रवृत्तौ निमित्तमाह —

जीवो हीति ।

तस्य तदीयचैतन्यस्य च प्रसिद्ध्यर्थौ निपातौ ।

चेतनत्वे हेतुः —

शरीरेति ।

तत्र जीवशब्दप्रवृत्तौ निमित्तमाह —

प्रणानामिति ।

उक्तचेतनस्य जीवत्वे मानमाह —

प्रसिद्धेति ।

प्राणविषयत्वेनापि लौकिकी प्रसिद्धिः स्यादित्यशङ्क्य ‘जीव प्राणधारणे’ इति धात्वर्थानुरोधादुक्तश्चेतनो जीव इत्याह —

निर्वचनाच्चेति ।

सिद्धे जीवस्य चैतन्ये फलितमाह —

स कथमिति ।

आत्मशब्दार्थं वदन्नसम्भवं साधयति —

आत्मा हीति ।

पूर्ववन्निपातौ ।

संसार्यसंसारिणोर्विरोधात्त्वन्मतेऽपि ब्रह्मणो जीवे कथमात्मपदं प्रत्युक्तमित्याशङ्क्याह —

अथ त्विति ।

तत्त्वतोऽविरोधाद्दृष्टितो विरोधस्य बिम्बप्रतिबिम्बयोर्व्यभिचाराज्जीवब्रह्मैक्याद्ब्रह्मणो जीवे युक्तमात्मपदमित्यर्थः ।

जीवे सत आत्मशब्दान्न तत्प्रधानमित्युक्त्वा विधान्तरेण हेतुं व्याचष्टे —

तथेति ।

यः सदाख्यः स एषोऽणिमाऽणोर्भावो भावभवित्रोरभेदादणुरिति । ऐतदात्म्यमेतदात्मनो भावः । अयमपि प्रयोगो भवितृपरः । सर्वमिदं जगदेतदात्मकमिति यावत् । परमसूक्ष्मं सर्वात्मकं सदेव सत्यं पारमार्थिकं तत्त्वं, ‘मृत्तिकेत्येव सत्यम्’ इति दृष्टान्तस्थावधारणस्यात्रापि सम्बन्धात् । यच्च सत्यं स सर्वस्यात्मा निरुपचरितं रूपम् । हे श्वेतकेतो, त्वं च नासि संसारी, किन्तु तदेव ब्रह्मेत्यक्षरयोजना ।

तत्रापेक्षितं प्रतीकमादाय विवक्षितमाह —

इत्यत्रेति ।

तथाच चेतनस्यात्मशब्दान्न तस्य प्रधानतेत्यर्थः ।

यत्पुनरुपचारप्रायपाठादीक्षितृत्वं सतोऽपि गौणत्वमिति, तत्राह —

अप्तेजसोस्त्विति ।

युक्तमीक्षितृत्वस्य गौणत्वमिति सम्बन्धः । तत्र हेतुरितिशब्दः, स च प्रत्येकं सम्बध्यते । यतश्चेतनव्यापारं प्रति विषयत्वेन निर्देशात्तयोरचेतनत्वम् । आदिपदेन प्रवेशनियमनादिसङ्ग्रहः । यतश्च तत्र तत्र प्रयोज्यत्वेनैव तयोरुक्तिः, यस्माच्च सदीक्षितृत्वस्य मुख्यत्वहेत्वात्मशब्दवत्तयोरीक्षितृत्वस्य मुख्यत्वे हेतुर्न दृष्टः, तस्मात्कूलस्य गुणवृत्त्या पिपतिषावद्युक्तमप्तेजसोर्गौणमीक्षितृत्वमित्यर्थः ।

तर्हि प्रायपाठस्य का गतिरित्याशङ्क्य मुख्यत्वस्यौत्सर्गिकत्वाद्गौणेनातुल्यत्वाद्विशयानुदये प्रायवचनमकिञ्चित्करमित्यभिप्रेत्याप्तेजसोरपि मुख्यमेवेक्षणमाश्रयणीयं न गौणमित्याह —

तयोरपीति ।

कारणेक्षणं कार्ये लक्षणयोच्यते चेत्तत्रापि कथं मुख्यतेत्याशङ्क्याह —

सतस्त्विति ॥ ६ ॥

आत्मशब्दोऽपि प्रधाने गौणः स्यादिति चोदयति —

अथेति ।

गौणे प्रयोगे गुणयोगं दर्शयति —

आत्मन इति ।

स्वर्गार्थस्यापि कर्मणः स्वर्गशब्दानर्हत्ववदात्मार्थमपि प्रधानं नात्मशब्दार्हमित्याशङ्क्याह —

यथेति ।

प्रधानस्य भृत्यवच्चैतन्याभावादात्मार्थप्रवृत्त्ययोगान्नात्मार्थकारितेत्याशङ्क्याह —

प्रधानं हीति ।

भृत्यस्य राज्ञि विवेकाविवेकाभ्यामभ्युदयाद्यहेतुत्वान्न दृष्टान्ततेत्याशङ्क्योपकारित्वमात्रं तुल्यमित्याह —

राज्ञ इति ।

गौणत्वं निरसितुमुक्तात्मशब्दस्य न गौणतेत्यपरितुष्यन्नाह —

अथवेति ।

प्रधानेऽपि शक्तिकल्पने गौरवमाशङ्क्य वृद्धप्रयोगादनेकत्र शक्तिसिद्धेर्नैवमित्याह —

भूतात्मेति ।

प्रधानात्मा चेति परमात्मा चकारार्थः ।

तत्रात्मशब्दस्यात्मन्येव मुख्या वृत्तिः, प्रधानादौ गौणीत्याशङ्क्य भिन्नजातीययोरेकशब्दप्रयोगे शक्तिद्वयमेव कल्प्यमित्याह —

यथेति ।

आत्मशब्दसाधारण्ये फलितमाह —

तत्रेति ।

शङ्कोत्तरत्वेन सूत्रं पातयति —

अत इति ।

हेतुमात्रस्य सूत्रे भानात्पूर्वसूत्रस्थनञमाकृष्य प्रतिजानीते —

नेति ।

तत्र हेतुं सूत्रं व्याचष्टे —

स इत्यादिना ।

साक्षित्वेनाहङ्काराद्यध्यासनिरासयोग्यतां वक्तुं चेतनस्येत्युक्तम् । ऐक्यापारोक्ष्यप्रमितिप्रतिबन्धनिवर्तकं सूचयति —

आचार्यवानिति ।

उक्तप्रमित्या सर्वबन्धननिवृत्त्या देहादिदृष्टेरपि निवृत्तिप्राप्तौ प्रारब्धकर्मणा तद्दृष्ट्यनुवृत्तिमाचष्टे —

तस्येति ।

कथं तर्हि प्रारब्धकर्मनिवृत्तिरित्याशङ्क्य भोगादिति मन्वानो ब्रूते —

यावदिति ।

आरब्धकर्मध्वस्तावपि कथं देहादिधीध्वस्तिरित्याशङ्क्याप्रतिबन्धादित्याह —

अथेति ।

उत्तमपुरुषस्तूभयत्र प्रथमपुरुषे छान्दसत्वात् ।

साङ्ख्यपक्षेऽपि मोक्षोपदेशोपपत्तिमाशङ्क्याह —

यदीति ।

तदा चेतनं सन्तं मुमुक्षुमचेतनोऽसीति ब्रुवच्छास्त्रं विपरीतवादि भूत्वा पुंसोऽनर्थायेति कृत्वा स्यादप्रमाणमिति योजना ।

अस्तु शास्त्राप्रामाण्यं, नेत्याह —

नत्विति ।

आत्मनो जडैक्यमपि सत्याद्यैक्यवदनवच्छिन्नतया शास्त्रप्रमेयमित्याशङ्क्याह —

यदि चेति ।

शास्त्रोक्ते विश्वासबुद्ध्यौ हेतुमाह —

श्रद्दधानतयेति ।

अनात्मन्यात्मदृष्टिं नासौ त्यजेदित्यत्र लौकिकं दृष्टान्तमाह —

अन्धेति ।

कश्चित्किल पश्चिमचेता गहनविपिनसमीपसञ्चारिपथि पतितमतिदुःखितं विनष्टदृष्टिद्वयमपि पुरुषापसदमवलोक्य तदन्तिकमुपसृत्य विप्रलब्धुमिच्छति, किमिति भवतातिबहुतरगोगवयादिसञ्चारसङ्कीर्णे दुर्गे मार्गे प्रचुरपरिणततरक्षुरोषणादिपरिवृतकान्तारपरिसरे परिहाय सहायसम्पदमास्यते । स च विवेकपरिचयविधुरो मधुरां गिरमुपश्रुत्य सहर्षं समभाषत । दैवोपहतः पिहितनयनयुगुलो बताहं कयापि विधया पन्थानमेनमासाद्य नानाविधबन्धुनिकरपरिपूरितमतिसविधमपि नगरं जिगमिषुरिहैवासमर्थो बहुतिथमत्यवाहयम् । सम्प्रति तु भवतो दिष्ट्या दृष्टस्य दृष्टिपथमवतीर्णं समासादितमनोरथं शोकसागरादुत्तीर्णमात्मानमालक्ष्य लब्धलक्ष्यो निर्वृतोऽस्मि । स च विप्रलप्सुः शिक्षाविपक्षमुक्षाणमभ्याशदेशनिवासिनमुलपादि चरन्तमाकलय्यास्य तु पुच्छं गृहीत्वा गच्छतु भवान् , एष त्वाभिमतं नगरं नेष्यतीत्याभाष्य तदनुमोदनपुरःसरं पुरुषं पशुमानीय तदीयलाङ्गूलं ग्राहयामास । स च गृहीततदीयवालधिर्विविधा वेदनास्तदाहिता इतस्ततो नीयमानोऽनुभवन्नपि नगरजिगमिषया तदाप्त्यादेष्टुराप्ततादृष्ट्या च स्वयमुपात्तं प्रबलबलीवर्दयूनश्चरममङ्गं परित्यक्तुं नैव धियं दधार । स च भूयो भूयो भूयसीर्यातनाः प्रतिलभ्य प्रेप्सितमप्रतिपद्यैव महति मोहसागरे निपतितः । तेनैव न्यायेनायमपि श्रद्धालुत्वादनात्मनि शास्त्राहितामात्मदृष्टिमत्यजन्ननर्थभागी भवेदित्यर्थः ।

आत्मा जडादर्थान्तरं, तत्साक्षित्वात् , घटसाक्षिवदित्यतिरिक्तात्मधिया पुरुषार्थभागी स्यादित्याशङ्क्यागमविरोधान्मैवमित्याह —

तद्व्यतिरिक्तं चेति ।

आत्मज्ञानाभावे दोषमाह —

तथेति ।

विहतिर्मुक्तिभाक्त्वाभावः ।

अनात्मनिष्ठत्वे दोषमाह —

अनर्थं चेति ।

‘तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः’ इति श्रुतेरित्यर्थः ।

परमते तन्निष्ठानुपपत्तेः सदात्मत्वोपदेशमिच्छता सतश्चेतनत्वमेष्टव्यमित्युपसंहरति —

तस्मादिति ।

नन्वारोपेणापि शास्त्रे ध्यानोपदेशात्कथं तद्यथाभूतमेवोपदिशतीति नियम्यतेऽत्राह —

एवं चेति ।

कस्यचिदारोपितचोरत्वस्य सत्येन तप्तं परशुं गृह्णतो मोक्षो दृष्टस्तेन दृष्टान्तेन सत्ये ब्रह्मण्यभिसन्धिमतो मोक्षः ‘तद्यथा परशुं तप्तं प्रतिगृह्णाति’ इत्यत्रोक्तः । स च तत्त्वतो वस्तूपदेशे सम्भवतीत्यर्थः ।

सदात्मत्वोक्तेरारोपितार्थत्वेऽपि सत्याभिसन्धिसिद्धिः, ‘यस्य स्यादद्धा’ इत्यादिध्यानवाक्ये तद्दृष्टेरित्याशङ्क्याह —

अन्यथेति ।

उक्थं प्राणः ।

महावाक्योत्थं ज्ञानमिदमुच्यते । तस्य सम्पन्मात्रत्वेनानित्यफलत्वे फलितमाह —

तत्रेति ।

मोक्षस्य तद्वादिभिर्नित्यत्वोपगमादित्यर्थः ।

मोक्षोपदेशस्य परपक्षेऽप्यनुपपत्तिमुक्त्वोपसंहरति —

तस्मादिति ।

दृष्टान्ते गौणत्वमङ्गीकरेति —

भृत्येति ।

इतश्चात्मशब्दस्य दृष्टान्तेन प्रधानविषयतया न गौणतेत्याह —

अपि चेति ।

मुख्यार्थायोगो गुणायोगश्च गौणत्वे हेतुः ।

तदभावेऽपि तत्कल्पनातिप्रसङ्गिनीति हेत्वन्तरमेव स्फोटयति —

क्वचिदिति ।

अग्न्यादिशब्दानां माणवकादिषु गौणत्वदृष्ट्या दहनादिष्वपि तत्प्रसक्तेरित्याह —

सर्वत्रेति ।

गौणत्वं निरस्य साधारण्यं निरसितुमनुवदति —

यत्त्विति ।

एकत्र मुख्यशब्दस्य तद्योगादन्यत्र वृत्तिसम्भवे तत्रापि शक्तिकल्पने गौरवानैवमित्याह —

तन्नेति ।

क्वचित्त्वगत्यानेकार्थतेत्यर्थः ।

प्रधानमात्मशब्दस्य मुख्योऽर्थस्तदविवेकादन्यत्र तच्छब्दतेत्याशङ्क्याप्त्यादिनिमित्तस्य चेतने मुख्यत्वात्तत्रैवात्मशब्दस्य मुख्यतेत्याह —

तस्मादिति ।

कथं तर्हि भूतात्मेत्यादिवाक्यमित्याशङ्क्य जीवैक्याध्यासात्पञ्चकोशात्मभूतानामिन्द्रियाणां चात्मशब्दत्वं, परमात्मैक्यारोपात्प्रधानस्य प्रकृतेरित्याह —

चेतनत्वेति ।

आप्त्याद्युपाधेरात्मशब्दस्य चेतने मुख्यत्वे प्रधानेऽपि तथैव तन्मुख्यत्वसिद्धेः साधारण्यमित्याशङ्क्याह —

साधारणत्वेऽपीति ।

परमसूक्ष्मशक्त्यात्मकप्रकृत्यर्थाणिमशब्दात्तज्जाड्यसिद्धेस्तद्विषयत्वमात्मशब्दस्य शक्यं निश्चेतुमित्याशङ्क्य शक्तेरप्यन्तस्थचिदात्मनि निरङ्कुशमणीयस्त्वमित्याह —

न चेति ।

अत्रेति प्रकरणोक्तिः । किञ्चित्प्रकरणमुपपदं वेत्यर्थः ।

कथं तर्हि चेतनविषयतेत्याशङ्क्य क्रमेण प्रकरणोपपदे दर्शयति —

प्रकृतं त्विति ।

चेतनसन्निधानेऽपि तस्य ‘तत्त्वमसि’ इत्यचेतनप्रधानतादात्म्योक्तेरहेतुः सन्निधिरित्याशङ्क्याह —

नहीति ।

चेतने प्रकरणादिभावे फलितमाह —

तस्मादिति ।

‘जीवेनात्मना’ ‘स आत्मा’ इति च वाक्यमिहेत्युक्तम् । आत्मशब्दसाधारण्ये दृष्टान्तितं ज्योतिःशब्दं विघटयति —

ज्योतिःशब्दोऽपीति ।

कथं तर्हि ‘वसन्ते वसन्ते ज्योतिषा यजेत ‘ इत्यत्र कालविधौ प्रकृतज्योतिष्टोमे ज्योतिःशब्दः, तत्राह —

अर्थवादेति ।

‘कतमानि ज्योतीषि’ इत्युक्त्वा ‘एतानि वाव तानि ज्योतींषि य एतस्य स्तोमाः’ इत्यर्थवादेन कल्पितं ज्वलनेन सादृश्यं त्रिवृदादिस्तोमानां फलप्रकाशकत्वम् । ततो ज्योतिष्ट्वेन निरूपितत्रिवृदादिस्तुतिसमुदायत्वाज्ज्योतिष्टोमे ज्योतिःशब्दः । तस्मादेकस्यात्मशब्दस्यानेकसाधारण्ये नेदमुदाहरणमित्यर्थः ।

आत्मशब्दादिति पूर्वसूत्रोक्तहेतुसाधकतया तच्छेषत्वेन सूत्रं व्याख्यायाधुना स्वतन्त्रहेतुपरतया व्याकरोति —

अथवेति ।

निरस्ता गौणत्वस्य साधारणत्वस्य च शङ्का यस्मात्स तथा तस्य भावस्तत्ता, तयात्मशब्दं व्याख्यायेति सम्बन्धः । सतश्चेतनस्य च तादात्म्यवचनं पूर्वसूत्रोक्तो हेतुः ।

सदर्थनिष्ठस्य मुक्तिरूपपरानन्दैक्योक्तेश्च चितो न प्रधानैक्यमिति हेत्वन्तरमिहोच्यत इत्याह —

तत इति ।

चेतनाचेतनयोरैक्यायोगादचेतननिष्ठतया चेतनस्य मोक्षोपदेशासिद्धेः ।

सिद्धमुपसंहरति —

तस्मान्नेति ॥ ७ ॥

यथा कश्चिदरुन्धतीं दर्शयितुं निकटस्थां स्थूलां तारामियं सेति दर्शयत्येवं दुर्ज्ञेयत्वादात्मतत्त्वस्यादौ प्रधानात्मत्ववचनात्तदेव सच्छब्दमिति शङ्कते —

कुतश्चेति ।

सूत्रमुत्तरम् —

हेयत्वेति ।

तद्व्याख्यातुं हेयत्वोक्तिं प्रतियोगिनीं प्रसञ्जयति —

यदीति ।

ऐक्यमुक्त्वा तन्निराकरणं पङ्कप्रक्षालनमनुसरतीत्याशङ्क्य परोक्तं दृष्टान्तेन प्रत्याह —

यथेति ।

प्रतियोगिप्राप्तिमुक्त्वा तन्निषेधसूत्रार्थमाह —

न चेति ।

तत्र हेतुः —

सन्मात्रेति ।

अनृतजडशक्तिशबले सति ‘तत्सत्यम् ‘ इति सत्यत्वविधानादसत्याकारं, ‘स आत्मा’ इति चिद्रूपत्वविधानाज्जडाकारं च बाधित्वा सत्यैकरसचिदात्माकारा याऽपरोक्षप्रमितिस्तन्निष्ठत्वेनैव छान्दोग्ये षष्ठसमाप्तिदर्शनात्प्रकृतसदात्मत्वाप्रत्याख्यानात् ‘तत्त्वमसि ‘ इत्यमुख्यात्मत्वोक्तिरयुक्तेत्यर्थः ।

पूर्वात्तरहेत्वोः सम्भूयाप्रमापकत्वे कृतं चकारेणेत्याशङ्क्याह —

चशब्द इति ।

हेयत्वावचनादेव प्रधानस्य निरासे किं प्रतिज्ञाविरोधोक्त्येत्याशङ्क्य हेयत्वोक्तिमुपेत्य चकारार्थं स्फुटयति —

सत्यपीति ।

प्रसङ्गं प्रकटयितुं प्रतिज्ञास्वरूपमाह —

कारणेति ।

हे श्वेतकेतो, तमप्यादेशमादिश्यत इत्यादेशं शास्त्राचार्योक्तिगम्यं वस्त्वप्राक्ष्यः पृष्टवानसि त्वमाचार्यम् । येन श्रुतेन शास्त्रतोऽन्यदश्रुतमपि श्रुतं भवति । येन मतेन तर्कतोऽन्यदमतमपि मतम् । येन विज्ञातेनान्यदविज्ञातमपि विज्ञातम् । न तु श्रोतव्यादि शिष्टमिति पितृवाक्यस्यार्थः ।

अन्यज्ञानादन्यन्न ज्ञेयमिति पुत्रो ब्रूते —

कथं न्विति ।

नान्यत्वं कार्यस्य कारणादित्याह —

यथेति ।

ज्ञाते मृत्पिण्डे कुतस्तद्विकारधीरित्याशङ्क्याह —

वाचेति ।

यो विकारः स वागालम्बनमुच्यते परं न वस्तुतोऽस्तीत्यर्थः ।

तत्र हेतुः —

नामधेयमिति ।

नाममात्रं नार्थोऽस्ति चेत्तर्हि घटादिवदसत्यत्वसम्भवात्कारणस्यापि कथं सत्यतेत्याशङ्क्याह —

मृत्तिकेति ।

उक्तदृष्टान्तादाकाशादेरपि मृषात्वात्कारणस्य सन्मात्रस्यैव सत्यत्वात्तज्ज्ञाने ज्ञातव्यशेषो नेति दार्ष्टान्तिकमाह —

एवमिति ।

कार्यस्य कारणमात्रत्वोपगमात्परस्यापि प्रतिज्ञासिद्धिरित्याशङ्क्याह —

नचेति ।

प्रतिज्ञाविरोधफलमाह —

तस्मादिति ॥ ८ ॥

तत्रैव प्रश्नपूर्वकं हेत्वन्तरमाह —

कुतश्चेति ।

प्रधानं न सच्छब्दवाच्यमित्यत्र चित्प्रतिबिम्बानां चिदात्मनि बिम्बे लयादिति व्यधिकरणो हेतुरित्याशङ्क्य प्रकरणानुसन्न्धानपूर्वकं सूत्रं व्याचष्टे —

तदेवेति ।

यत्र सुप्तौ पुंसः स्वपितीत्येतन्नाम भवति तदा पुरुषः सता सम्पन्नस्तेनैकीभूत इति योजना ।

प्रकरणेनैक्यप्रमितेः सच्छब्दलक्ष्यस्यैव चिद्बिम्बत्वान्न व्यधिकरणतेति सतश्चित्त्वं सूचयति —

स्वमिति ।

तत्र लौकिकप्रसिद्धिमाह —

तस्मादिति ।

तच्छब्दार्थं स्फुटयति —

स्वं हीति ।

उक्तश्रुतेस्तात्पर्यमाह —

एषेति ।

नामनिरुक्तिश्रुत्यक्षराणि व्याचष्टे —

स्वशब्देनेति ।

कथं भिन्नविषया गतिरात्मानमेव विषयीकुर्यादित्याशङ्क्योपसर्गाल्लयधीरित्याह —

अपिपूर्वस्येति ।

प्रसिद्धिमेव प्रकटयति —

प्रभवेति ।

एतेर्धातोर्गत्यर्थस्यापूर्वस्य लयार्थत्वेऽपि कथमनाद्यनन्तस्य लयः स्यादित्याशङ्क्य तदीयलयस्यौपाधिकत्वं वक्तुं जागरितमनुवदति —

मन इति ।

बुद्धिपरिणामा एवोपाधयस्तैरस्यार्थविशेषयोगाच्चक्षुरादीन्द्रियैस्तानेव स्थूलानर्थान्पश्यञ्जीवस्तद्विशेषेण स्थूलदेहेनैक्यारोपमापन्नो जागर्तीति व्यवह्रियत इत्यर्थः ।

स्वप्नमुपन्यस्यति —

तद्वासनेति ।

जाग्रद्वासनाभिर्विचित्राभिर्विशिष्टो मनोमात्रोपाधिर्जीवः स्वप्नानुच्चावचान्वासनामात्रदेहाननुभवन् ‘एवमेव खलु सोम्यैतन्मनः’ इति मनःशब्दवाच्य इति मनोद्वारा लक्ष्यो भवतीत्यर्थः ।

तथापि कुतोऽस्य लयोक्तिरित्याशङ्क्याह —

स इति ।

स्थूलं सूक्ष्मं चोपाधिद्वयं, तत्कृतो विशेषो गन्तृत्वद्रष्टृत्वादिः ।

स्वपितिनामनिरुक्तेरर्थवादत्वान्न श्रुतार्थतेत्याशङ्क्य तद्याथार्थ्यार्थं दृष्टान्तद्वयमाह —

यथेत्यादिना ।

तस्य हृदयशब्दस्यैतदेव निरुक्तं निर्वचनम् । ‘अशनापिपासे मे सोम्य विजानीहि’ इत्युपक्रम्याशितस्यान्नस्य द्रवीकरणेन नयनाज्जरणादापोऽशनायाः । छान्दसमेकवचनम् । एवमशनायाशब्दस्याप्सु प्रवृत्तौ मूलं दर्शयति - ‘आप एव तदशितं नयन्ते’ इति श्रुतिः । द्रावकोदकपाननयनात्तस्य शोषणादुदन्यं तेजः । आकारश्छान्दसः । एवमुदन्यशब्दस्य तेजसि प्रवृत्तौ निमित्तं ‘तेज एव तत्पीतं नयते’ इति श्रुतिर्दर्शयतीति योजना ।

दृष्टान्तयोरर्थं दार्ष्टान्तिके योजयति —

एवमिति ।

प्रधानस्य व्यापित्वादव्यापिजीवलयस्थानत्वयोगादुक्तहेतोरन्यथासिद्धिमाशङ्क्य चितोऽचित्त्वापत्तिरयुक्तेत्याह —

नचेति ।

स्वशब्दस्यात्मीयेऽपि शक्तत्वात्प्रधाने प्रवृत्तेरन्यथासिद्धितादवस्थ्यमाशङ्क्योक्तं स्फोरयति —

यदीति ।

स्वशब्दस्यात्मा मुख्योऽर्थस्तत्सम्बन्धादात्मीयो लक्ष्य इति तद्ग्रहस्यानौचित्यमेवमपीत्युक्तम् । मृदात्मनो घटस्य मृद्येव लयादात्मीये जलादावदृष्टेरित्यर्थः ।

स्वपितिनामनिरुक्तिश्रुत्यनुग्राहकत्वेन बृहदारण्यकश्रुतिं पठति —

श्रुत्यन्तरं चेति ।

तस्य तात्पर्यमाह —

सुषुप्तेति ।

हेतोरन्यथासिद्ध्यभावे फलितमाह —

अत इति ॥ ९ ॥

उपक्रमोपसंहारयोर्ब्रह्मण्येकवाक्यत्वं तात्पर्यलिङ्गमुक्त्वाभ्यासं लिङ्गान्तरं वक्तुं सूत्रान्तरं निक्षिपति —

कुतश्चेति ।

श्रुतिप्रामाण्यैक्यात्प्रत्युपनिषदमभ्यासेन चेतनकारणतावगतिरेकरूपेत्ययुक्तमनेकरूपत्वप्रसङ्गादित्याशङ्क्य कारणविषयत्वात्तर्कजन्यधीवदतुल्यत्वप्रसक्तिं वक्ति —

यदीति ।

वस्तुतश्चिदचिदात्मकमन्यदित्युक्तं विरुद्धार्थत्वात्तर्हि त्यागो वेदान्तानामित्याशङ्क्य तेषामेकार्थतया नयनादत्यागमाह —

तत इति ।

अस्तु तर्हि तेष्वपि कारणावगतेरनेकरूपत्वं, नेत्याह —

नत्विति ।

तर्हि जडाजडार्थवचसोः सालम्बनत्वाय द्व्यात्मके ब्रह्मण्येव गतिसामान्यमित्याशङ्क्य चिदेकरसे तस्याः सामान्यमाह —

समानेति ।

विस्फुलिङ्गप्रसङ्गार्थं ज्वलत इत्युक्तम् । विप्रतिष्ठेरन्नानागतित्वेन दिशो दशापि प्रसृताः स्युरित्यर्थः । प्राणाश्चक्षुरादयो यथायतनं यथागोलकं विप्रतिष्ठन्ते । विविधमुद्गच्छन्तीति यावत् । प्राणेभ्योऽनन्तरमादित्यादयस्तदनुग्राहका देवतास्ताभ्योऽनन्तरं लोक्यन्त इति लोका विषया भवन्तीत्यर्थः ।

अनुक्तानामपि वेदान्तानामुक्तैः सहास्मिन्नर्थे तात्पर्यं सूचयति —

आत्मन इति ।

जडाजडात्मकाखण्डरूपमात्मशब्दमिति कुतो विवक्षितधीरित्याशङ्क्य जडस्य स्वरूपाभासत्वादखण्डाजडचैतन्यमेवात्मेत्याह —

आत्मेति ।

स्वतःप्रामाण्यादेकस्यापि वाक्यस्य स्वार्थधीहेतुत्वात्तत्रानुग्राहकवाक्यान्तरोक्तिरनर्थिकेत्याशङ्क्याह —

महच्चेति ।

एकार्थत्वोक्त्या ज्ञानदार्ढ्याय वाक्यान्तरमित्यर्थः ।

वेदान्तानां चेतनकारणे तुल्यगतित्वे दृष्टान्तमाह —

चक्षुरादीनामिति ।

सर्वेषां चक्षू रूपमेव ग्राहयति न रसादि कस्यचिदिति रूपे चक्षुषो गतिसामान्यं दृष्टम् । रसनादीनामपि रसादिषु । तथा वेदान्तानामपि चेतनकारणत्वे तुल्यगतित्वमित्यर्थः ।

सूत्रार्थं निगमयति —

अत इति ॥ १० ॥

श्रुत्या स्फुटार्थतया ब्रह्मकारणत्वं वाच्यं, तथा सत्यन्यासां तदैकार्थ्यनिर्णयादित्युत्तरसूत्राकाङ्क्षामाह —

कुतश्चेति ।

‘तदैक्षत’ इत्यत्रेक्षणमात्रं कारणस्य श्रुतं न सर्वज्ञत्वं, तस्य सर्वार्थत्वादार्थिकी तद्धीः ।

श्वेताश्वतरे तु सर्वज्ञो जगद्धेतुरिति साक्षादुक्तम् । अतः सर्वोपनिषदां तदेकवाक्यत्वधीरित्याह —

श्रुतत्वाच्चेति ।

तद्व्याचष्टे —

स्वशब्देनेति ।

सर्वज्ञस्य वाचकेन शब्देनेति यावत् । सर्वश्चासौ ज्ञश्चेति ।

सर्वबाधशङ्कां वारयति —

ईश्वर इति ।

वक्ष्यमाणमन्त्रस्थसशब्दार्थमाह —

सर्वज्ञमिति ।

‘ज्ञः कालकालो गुणी सर्वविद्यः’ इति प्रकृत्य ‘स कारणम्’ इति परामर्शाज्जगद्धेतोः सर्वज्ञतेत्यर्थः ।

तस्य सर्वेश्वरत्वमाह —

करणेति ।

तेषामधिपाः स्वामिनो जीवास्तेषामधिपः परमेश्वरः । तस्य सर्वहेतुत्वार्थं विशेषणम् —

न चेति ।

जीवान्प्रतीश्वरत्वं हिरण्यगर्भादेरपीत्याशङ्क्य नियन्त्रन्तरं निरस्यति —

न चेति ।

महाप्रमेयमुपसंहरति —

तस्मादिति ।

अन्यदित्युक्तार्थः ॥ ११ ॥

वृत्तमनूद्योत्तरसन्दर्भमाक्षिपति —

जन्मादीति ।

ब्रह्मजिज्ञासां प्रतिज्ञायेति वक्तव्यम् ।

तेषामेतदर्थप्रतिपादनोपयुक्तन्यायग्रथनार्थमुत्तरः सन्दर्भोऽर्थवानित्याशङ्क्याह —

न्यायेति ।

अनुक्तवाक्यानां तत्परत्वं वक्तुमुत्तरो ग्रन्थ इत्याशङ्क्याह —

गतीति ।

अनुक्तसमन्वयाभावान्नोत्तरस्योत्थानमित्याह —

अत इति ।

उत्तरसूत्राणामगतार्थत्वं वक्तुमारभते —

उच्यत इति ।

तदर्थं वेदान्तेषु भासमानमर्थं सङ्क्षिपति —

द्विरूपं हीति ।

तत्र सोपाधिकविषयं वाक्यमुदाहरति —

यत्रेति ।

यस्यां खल्वविद्यावस्थायामाभासभूतं द्वैतं सदिव भाति तत्रेतरः सन्नितरं पश्यतीति दृष्ट्यादिगोचरमुपाधिमद्वस्तु वदतीत्यर्थः ।

निरूपाधिकविषयं वाक्यं पठति —

यत्र त्विति ।

यस्यां विद्यावस्थायामस्य विदुषः सर्वं कर्त्राद्यात्मातिरेकेणासदेवासीत्तत्र केन करणेन कं विषयं को वा कर्ता पश्येदित्याक्षेपादव्यवहार्यमनौपाधिकं तत्त्वमित्यर्थः ।

निरुपाधिके श्रुत्यन्तरमाह —

यत्रेति ।

यस्मिन्भूम्नि स्थितो विद्वानन्यद्रष्टव्यं चक्षुषा न पश्यति, अन्यच्च श्रोतव्यं श्रोत्रेण न शृणोति, न चान्यन्मन्तव्यं ज्ञातव्यं वा मनसा बुद्ध्या वा मनुते जानाति वा, स भूमा दृष्ट्याद्यगोचरो निरतिशयमहत्त्वसम्पन्नः परमात्मेत्यर्थः ।

तत्रैवावान्तरवाक्ये सोपाधिकमपि स्वरूपमुक्तमित्याह —

अथेति ।

निरुपाधिकभूमोक्त्यनन्तरं सोपाधिकमपि रूपमुच्यते । यस्मिन्परिच्छिन्ने वस्तुनि निष्ठो योऽविद्वानन्यद्द्रष्टव्यादि चक्षुरादिनाऽनुसन्धत्ते तदल्पं परिच्छिन्नमुपहितमित्यर्थः ।

भूम्नोऽल्पस्य च विशेषान्तरमाह —

यो वा इति ।

अथेति द्योतितो विशेषो वाक्येन प्रकटितः ।

सोपाधिकेऽन्तर्यामिणि श्रुत्यन्तरमाह —

सर्वाणीति ।

सर्वज्ञो हीश्वरो नामरूपादिकं विश्वं निर्माय तत्र प्रविश्याभिवदनादि कुर्वन्योऽवतिष्ठते तं विद्वानिहैवामृतो भवतीत्यर्थः ।

निरुपाधिके श्रुत्यन्तरमाह —

निष्कलमिति ।

निष्कलं निरंशं, निरंशत्वादेव सर्वक्रियाशून्यं निष्क्रियं, तस्मादेव शान्तमपरिणामि, रागादिरहितं निरवद्यं धर्माधर्माद्यसंम्बद्धं निरञ्जनम् ।

नभसोऽस्य विशेषमाह —

अमृतस्येति ।

यथा मृद्दारुमयः सेतुर्नदीकुल्यादिपरकूलप्राप्तेरुपायस्तथा संसारसागरस्य परं पारं परम्ब्रह्म तद्भावस्यामृतस्य वाक्योत्थबुद्ध्यभिव्यक्तं तदेव साधनं सेतुवदवस्थितम् । तस्योपशान्तत्वे दृष्टान्तमाह —

दग्धेति ।

यथा दग्धेन्धनोऽग्निः शाम्यति तथाऽज्ञानं तदुत्थं च दग्ध्वा स्थितं प्रशान्तं प्रसन्नं विद्यादित्यर्थः ।

इतिभ्यां विश्वं दृश्यमादाय नञ्भ्यां तन्निषेधादपि श्रुत्यन्तरं निरुपाधिकार्थमाह —

नेतीति ।

द्रव्यगुणादिसर्वद्वैतनिषेधादपि वाक्यं तथेत्याह —

अस्थूलमिति ।

रूपद्वये श्रुत्यन्तरमाह —

न्यूनमिति ।

निष्प्रपञ्चस्थानं न्यूनं परिच्छिन्नं, ततोऽन्यं निष्प्रपञ्चं मुक्तोपसृप्यं त्रिधापरिच्छित्तिशून्यं सच्चिदानन्दात्मकमित्यर्थः ।

उक्तवाक्यानामुपलक्षणत्वं विवक्षित्वोक्तम् —

एवमिति ।

ननु ब्रह्मणो न द्वैविध्यं, युगपदेकस्य तद्विरोधात् , तत्राह —

विद्येति ।

अद्वैतमेववास्तवं चेदुपास्योपासकादिभेदस्यावस्तुत्वादुपास्तिविध्यानर्थक्यमित्याशङ्क्याह —

तत्रेति ।

उपास्तीनामपि मुक्त्यर्थत्वाद्विद्यावद्वस्तुगामितेत्याशङ्क्य साक्षान्न मोक्षार्थतेत्याह —

तत्रेति ।

अभ्युदयार्थानि प्रतीकोपासनानि । क्रममुक्त्यर्थानि दहराद्युपासनानि । कर्मसमृद्ध्यर्थान्युद्गीथादिध्यानानि । यद्यपि विधेयत्वादेतानि कर्मकाण्डे युक्तानि तथापि मानसत्वेन विद्यासाम्यादिहोक्तानीत्यर्थः ।

उपास्यैक्यात्तत्प्राप्तेरुपास्तिफलत्वादुपास्तितत्फलभेदासिद्धिमाशङ्क्याह —

तेषामिति ।

परस्य गुणभेदादुपास्तिभेदाच्च भेदेऽपि स्वरूपाभेदादुपास्त्यादिभेदायोगतादवस्थ्यमाशङ्क्य स्वरूपाभेदेऽप्युपहितभेदमाह —

एक इति ।

उपास्तिप्रचयसंस्कारादुपास्यतद्गुणप्राप्तिरित्यत्र श्रुत्यन्तरमाह —

यथेति ।

क्रतुः सङ्कल्पो ध्यानम् ।

ध्यानसंस्कारप्रचयाद्ध्येयात्मतां ध्याता देहपाते प्रतिपद्यते किंवा तदापि पूर्ववद्ध्यातृत्वमेवेति संशये संस्कारप्रकर्षाद्देवतात्मत्वमेवाप्नोतीति निर्णेतुमाह —

स्मृतेश्चेति ।

सर्वत्रात्मैक्यात्तस्य कौटस्थ्यात्तस्यैवोपास्यत्वात्कुतस्तत्तारतम्यश्रुतिरित्याशङ्क्य नीहाराद्यावरणभेदादादित्यवद्विद्यातारतम्यादात्मा वस्तुतो निरतिशयोऽपि सातिशयो भातीत्याह —

यद्यपीति ।

यथोक्तस्याप्यात्मनः स्थावरादारभ्य ब्रह्मान्तेषु प्राणिषूत्तरोत्तरमाविष्टस्य बुद्ध्युपाधिशुद्ध्युत्कर्षतारतम्यात्प्रज्ञाधीनैश्वर्यशक्तिविशेषैस्तारतम्यम् । तस्योक्तोपाधिकस्य प्रकृतस्मात्मनो यो ध्याता स्वरूपमाविस्तरामतिशयेन प्रकटमुपास्तिवशाद्बुध्यते सोऽश्नुते ह्याविर्भूयेत्यैतरेयके श्रुतम् । तथा चोपास्यतारतम्यं श्रौतमौपाधिकं युक्तमित्यर्थः ।

उपास्येश्वरतारतम्यं भगवद्गीतास्वपि सिद्धमित्याह —

स्मृताविति ।

श्रुतिस्मृतितात्पर्यमाह —

यत्रेति ।

न केवलं द्वैविद्यं ब्रह्मणः श्रुतिस्मृत्योरेव सिद्धं किन्तु सूत्रकृतोऽपि मतमित्याह —

एवमिति ।

श्रुतिस्मृत्योरिव प्रकृतेऽपि शास्त्रे द्वैरूप्यं ब्रह्मणो भाति । तत्र सोपाधिकब्रह्मविषयमन्तस्तद्धर्माधिकरणमुदाहरति —

आदित्येति ।

उक्तन्यायं तुल्यदेशेषु प्रसारयति —

एवमिति ।

सोपाधिकोपदेशवन्निरुपाधिकोपदेशं दर्शयति —

एवमित्यादिना ।

आत्मज्ञानं निर्णेतव्यमिति सम्बन्धः ।

निर्णेयप्रसङ्गमाह —

परेति ।

अन्नमयाद्युपाधिद्वारोक्तस्य कथं परविषयत्वं, तत्राह —

उपाधीति ।

निर्णयक्रममाह —

वाक्येति ।

उक्तार्थमधिकरणं क्वास्तीत्याशङ्क्योक्तम् —

यथेति ।

अस्मिन्नेवाधिकरणे यथा निरुपाधिकं ब्रह्मैवोच्यते यथा द्युभ्वाद्यायतनमित्यादिष्वपीत्यर्थः ।

श्रुतिस्मृतिसूत्रेषु दृष्टं ब्रह्मद्वैरूप्यं शिष्ट्वाऽनन्तरसन्दर्भारम्भं सम्भावयति —

एवमिति ।

अपेक्षितोपाधिसम्बन्धमुपास्यत्वेन, निरस्तोपाधिसम्बन्धं च ज्ञेयत्वेनति सम्बन्धः । तस्याद्याप्यविवेकात्कुत्रोपाधिरिष्टः कुत्र वा नेति निरूपयितुमुत्तरग्रन्थ इत्यर्थः ।

सिद्धवदुक्तगतिसामान्यस्यापि साधनायेत्युत्तरस्योपयोगान्तरमाह —

यच्चेति ।

वाक्यान्तराणि । व्याक्यातातिरिक्तानीति यावत् ।

वेदान्तानामविशेषेण निर्विशेषे ब्रह्मणि समन्वये सिद्धे क्वचित्तस्य हिरण्मयवाक्यादावपवादः, क्वचिदानन्दमयवाक्यादौ तदाभासे तदसत्त्वमुच्यत इत्यध्यायशेषारम्भे स्थिते निर्गुणविषयमेव तावदधिकरणं प्रस्तैति —

आनन्दमय इति ।

तस्य वृत्तिकारमतेन विषयमाह —

तैत्तिरीयक इति ।

अन्नरसविकारो देहोऽन्नमयः, प्राणोपाधिरात्मा प्राणविकारः प्राणमयः, मनोमयस्तदुपाधिरात्मा तद्विकारः, विज्ञानमयो विज्ञानोपाधिरात्मा विज्ञानविकारः । यद्वा भृगुवल्ल्युक्ताधिदैविकान्नादीन्प्रत्याध्यात्मिकान्नादिकोशा विकारास्तदेतच्चतुष्टयं ‘स वा एषः’ इत्यादिना क्रमेणोक्त्वानन्दमय उक्तः ‘तस्मादन्योऽन्तर आत्मा विज्ञानमयः’ इति सूत्रितादित्येतत्तस्यैव स्मृत्यर्थो वैशब्दः । एतस्मात् ‘तस्य श्रद्धैव शिरः’ इत्यादिना व्याख्यातात् ।

ततोऽन्यत्वं मनोमयस्यापीत्यत उक्तम् —

अन्तर इति ।

तस्मादानन्दमयशब्दे मयटो विकारप्राचुर्यसाधारण्याद्विचारबीजं संशयमाह —

तत्रेति ।

ईक्षत्यधिकरणे मुख्यसम्भवे गौणस्यानवकाशत्वाद्विषयानुदये प्रायपाठस्याकिञ्चित्करत्वादमुख्येक्षणप्रवाहपातेऽपि जगत्कारणे मुख्यं तदित्युक्तम् । इह तु मयटो विकारप्राचुर्ययोर्मुख्यत्वे सति विषयोदये प्राचुर्यार्थात्प्रायदृष्टेर्व्यावर्तकत्वात्पूर्वाधिकरणसिद्धान्ताभावेन पूर्वपक्षोन्मेषात्प्रत्युदाहरणात्मिकां सङ्गतिं विवक्षन्नाकाङ्क्षाद्वारा पूर्वपक्षयति —

किमिति ।

श्रुत्यादिसङ्गतिचतुष्टयं फलं च वक्ष्यते । मयटः साधारण्येऽपि विशेषग्रहे हेतुर्नास्तीति —

कस्मादिति ।

विकारप्रायपाठं हेतुमाह —

अन्नेति ।

प्रायपाठेऽपि प्रकरणाल्लिङ्गं बलवदित्याह —

अथापीति ।

सावयवत्वशारीरत्वलिङ्गाभ्यां मयट्श्रुत्या चानुगृहीतं प्रकरणमेव प्रबलमित्याह —

न स्यादिति ।

सावयवत्वस्यान्यथासिद्धिं प्रत्याह —

मुख्यश्चेदिति ।

तस्य निष्कलत्वश्रुत्या निरंशत्वादित्यर्थः ।

आनन्दमयेऽपि कुतः सावयवत्वं, तत्राह —

इह त्विति ।

लिङ्गान्तरं विभजते —

शारीरत्वं चेति ।

व्यवहितान्वयेनाभीष्टार्थदृष्टौ व्याचष्टे —

तस्येति ।

शारीरत्वेऽपि परमात्मत्वं किं न स्यात् , तत्राह —

न चेति ।

प्रियादिस्पर्शित्वे च संसारित्वमित्यर्थः ।

का तर्हि सर्वान्तरत्वस्य गतिरित्याशङ्क्य चतुष्कोशान्तरत्वमेव न सर्वान्तरत्वमित्याह —

तस्मादिति ।

उक्तं प्रकारणादि तच्छब्दार्थः । आनन्दमये संसारिण्युपास्तिद्वारा दुःखरहितप्रियादियुक्तस्वरूपावस्थानं फलं वक्तुमितिशब्दः ।

पूर्वपक्षमनूद्य सिद्धान्तयति —

एवमिति ।

सौत्रीं प्रतिज्ञां विभजते —

पर एवेति ।

प्रकरणादिना तस्य संसारित्वे प्रतिज्ञानुपपत्तिरित्याह —

कुत इति ।

हेतुमादाय व्याकरोति —

अभ्यासादिति ।

आनन्दशब्दाभ्यासे कथमानन्दमयस्य ब्रह्मतेत्याशङ्क्य ब्रह्मणि प्रयुक्तपूर्वस्य तस्य प्रकरणादानन्दमये प्रयोगाज्ज्योतिष्टोमाधिकारे ज्योतिःशब्दाभ्यासवदानन्दमयाधिकारे तत्पदाभ्यासस्य तद्विषयत्वादित्याह —

आनन्दमयमिति ।

रसः सारः । अन्नमयादिकोशचतुष्टयान्तरत्वादानन्दमयोऽयम् । लब्ध्वा ध्याता ।

पूर्णश्चेदानन्दः सर्वसाक्षी सर्वप्रेरको न स्यात्तदा प्राणादेरचेतनस्य चेष्टा न युक्तेत्याह —

को हीति ।

सर्वानन्दयितृत्वादपि परानन्दत्वमस्येत्याह —

एष हीति ।

'युवा स्यात्’ इत्यादिना सार्वभौममारभ्य ब्रह्मान्तमुत्तरोत्तरमुत्कुष्टानन्दस्य ब्रह्मणि समाप्तिफला मीमांसा ‘सैषा’ इत्युक्ता । मयडन्तस्याभ्यासमाह —

एतमिति ।

उपसङ्क्रमणं प्राप्तिर्ब्रह्मणः स्वरूपमिति शेषः ।

गतिसामान्यार्थं ब्रह्मण्यानन्दशब्दस्यान्यत्रापि प्रयुक्तत्वमाह —

श्रुत्यन्तरे चेति ।

तथापि कथमानन्दमयस्य ब्रह्मत्वमित्याशङ्क्य हेत्वर्थमुपसंहरति —

एवमिति ।

अभ्यासात्तस्य चाधिकारादानन्दमयार्थत्वादिति शेषः ।

लिङ्गात्तस्य ब्रह्मत्वमुक्त्वा तदब्रह्मत्वहेतुं प्रायपाठमनुवदति —

यत्त्विति ।

लिङ्गबाध्यः सन्निधिरित्याह —

नासाविति ।

तस्य चतुष्कोशान्तरत्वमेव न सर्वान्तरत्वमित्युक्तमाशङ्क्य तात्पार्यमाह —

मुख्यमिति ।

किमिति तर्हि प्रथममन्नमयादिचतुष्टयमादिष्टं, तत्राह —

लोकेति ।

कथं तर्हि देहे मनुष्योऽहमित्यात्मत्वधीरित्याशङ्क्याविवेकादित्याह —

अत्यन्तेति ।

अन्नमयात्प्राणमयस्य ततो मनोमयस्य तस्मादपि विज्ञानमयस्य ततश्चानन्दमयस्यान्तरत्वे दृष्टान्तः —

मूषेति ।

तर्हि प्राणमयादेरेवान्यतमस्यात्मत्वसम्भवे किमानन्दमयेनेत्याशङ्क्याह —

पूर्वेणेति ।

अनात्मत्वेन साम्ये तत्तज्ज्ञापनमकिञ्चित्करमित्याशङ्क्य लोकबुद्धिमनुवदन्ननुसरदित्युक्तं स्मारयति —

प्रतिपत्तीति ।

आनन्दमयादन्यस्यान्तरस्यानुक्तेरस्य निरङ्कुशमान्तरत्वमित्याह —

सर्वेति ।

अमुख्यप्रवाहपातेऽपि मुख्यत्वे दृष्टान्तमाह —

यथेति ।

इहापीति ।

अमुख्यप्रवाहे पतितस्यापीति यावत् ।

लिङ्गेन सन्निधिबाधेऽपि सावयवत्वलिङ्गानुगृहीतः स बलवानित्याशङ्क्योक्तमनुवदति —

यत्त्विति ।

तस्य विज्ञानमयकोशोपाध्यधीनत्वेनान्यथासिद्धेर्न सन्निधिसहायतेत्याह —

अतीतेति ।

लिङ्गान्तरं सन्निधिसहायत्वेनोक्तमनुवदति —

शारीरत्वमिति ।

लिङ्गयोरन्यथासिद्धत्वे लिङ्गेन केवलसन्निधिबाधे फलितमाह —

तस्मादिति ॥ १२ ॥

मयट्शब्दश्रुतिः सन्निध्यनुग्राहिकेत्युक्तमनूद्य निरस्यति —

विकारेति ।

तत्रानुवादं व्याख्याति —

अत्राहेति ।

अभ्यासादिना तस्य परत्वे स्थिते कुतश्चोद्यमित्याह —

कस्मादिति ।

बलवत्या श्रुत्योत्तरमाह —

विकारेति ।

यथा ‘विकारे च प्रकृतिशब्दः’ इत्यत्र शालिविकारं भुङ्क्ते मुद्गविकारेणेत्यस्मिन्नर्थे शालीन्भुङ्क्ते मुद्गैरिति प्रकृतिशब्दो विकारे प्रयुक्तः, तथा विकारशब्दोऽपि प्रकृतौ स्यादित्याशङ्क्य व्याचष्टे —

प्रकृतीति ।

कः पुनरत्र विकारशब्द इत्युक्ते ‘मयड्वा - ‘ इति सूत्रान्मयट्शब्दस्य विकारवाचित्वान्नानन्दमयस्य मुख्यात्मतेत्याह —

आनन्देति ।

श्रुतेर्विकारार्थत्वे तद्युक्तः सन्निधिः संसारिणमेव गोचरयतीत्याह —

तस्मादिति ।

मयटो विकारार्थत्वानियमान्न श्रुत्यनुग्रहः सन्निधेरित्याह —

नेति ।

तदेव स्फुटयति —

तत्प्रकृतेति ।

प्राचुर्येण प्रस्तुतं प्रकृतं, तदुच्यतेऽस्मिन्निति प्रकृतवचनमन्नादि । तदिति प्रथमासमर्थाद्यथोक्तेऽभिधेये मयट्प्रत्ययो भवतीति प्रचुरतायुक्तेऽपि वस्तुनि विकारवन्मयट्स्मरणान्न विकारार्थता नियतेत्यर्थः ।

प्राचुर्यार्थत्वं मयटो दृष्टान्तेन स्पष्टयति —

यथेति ।

आनन्दमयशब्दस्यानन्दप्राचुर्यार्थत्वे तद्विपरीतदुःखस्यापि लेशतो ब्रह्मणि प्राप्तिरित्याशङ्क्याह —

आनन्देति ।

ब्रह्मानन्दस्य मनुष्यत्वावधिषु पूर्वस्थानेषु सुखाल्पत्वापेक्षं प्राचुर्यं न स्वगतदुःखलेशापेक्षम् । अतो ब्रह्मण्यानन्दैकरस्यं युक्तमित्यर्थः ।

श्रुतेर्न सन्निधिसहायतेत्युपसंहरति —

तस्मादिति ॥ १३ ॥

सूत्रस्थं चकारं व्याकरोति —

इतश्चेति ।

अवशिष्टं व्याकुर्वन्नितःशब्दार्थं स्फुटयति —

यस्मादिति ।

ब्रह्मणो नात्रानन्दहेतुत्वं भातीत्याशङ्क्याह —

आनन्दयतीत्यर्थ इति ।

ब्रह्मणो लौकिकानन्दहेतुत्वेऽपि कथं प्राचुर्यार्थता मयटः स्यादित्याशङ्क्याह —

यो हीति ।

तदेव तद्दृष्टान्तेन स्फोरयति —

यथेति ।

प्राचुर्यार्थत्वे मयटः स्थिते फलितमाह —

तस्मादिति ॥ १४ ॥

चशब्दार्थमाह —

इतश्चेति ।

तदेव हेत्वन्तरमाह —

यस्मादिति ।

तस्मादिति व्यवहितेन सम्बन्धः । यन्निर्धारितं तदेवेह गीयत इति योजना ।

प्रकरणाविच्छेदार्थं तदनुसन्धत्ते —

यस्मादिति ।

भूतयोनेरेव सर्वप्रत्यक्तमत्वेन सर्वान्तरत्वमाह —

यच्चेति ।

तस्यैव ज्ञेयत्वेन प्रकृतत्वमाह —

यस्येति ।

तदेवात्रोच्यमानमिति कुतो गम्यते, तत्राह —

मन्त्रेति ।

अविरोधादिति ।

एकार्थत्वे सत्युपायोपेयत्वयोगादित्यर्थः ।

तयोरनेकार्थत्वे दोषमाह —

अन्यथेति ।

अन्नमयादीनामनात्मत्वेऽप्यविरोधवदिहापि स्यादित्याशङ्क्याह —

नचेति ।

ब्रह्मणस्तदान्तरत्वं पुच्छश्रुतिहतमिति भावः ।

किञ्च भृगुवल्ल्यां पञ्चमपर्यायेणोपसंहारात्तस्य ब्रह्मार्थत्ववदत्रापि तस्य स्थानात्तदर्थतेत्याह —

एतन्निष्ठेति ।

प्रकरणादिसिद्धमर्थमुपसंहरति —

तस्मादिति ॥ १५ ॥

पूर्वसूत्रस्थं चकारमाकृष्य सूत्रस्य हेत्वन्तरपरत्वमाह —

इतश्चेति ।

जीवस्य प्रतिपाद्यत्वाप्राप्त्या किं निषेध्यमित्यशङ्क्यानन्दमयशब्दवाच्यतेत्याह —

नेति ।

तस्यापि वैषयिकविविधानन्दभाक्त्वात्तच्छब्दत्वं किं न स्यादित्याह —

कस्मादिति ।

हेतुमादाय व्याकर्तुं भूमिकां करोति —

अनुपपत्तिरिति ।

आलोचनं तपो नायासमयम् ।

असत्वेवं कानुपपत्तिः, तत्राह —

तत्रेति ॥ १६ ॥

जीवस्यानन्दमयत्वनिषेधे हेत्वन्तरमाह —

भेदेति ।

चकारार्थं प्रतिज्ञाय प्रकटयन्भेदव्यपदेशं विशदयति —

इतश्चेत्यादिना ।

स इत्यानन्दमयपरामर्श इति वक्तुमानन्दमयाधिकार इत्युक्तम् । श्रुतेरर्थमाह —

जीवेति ।

कयानुपपत्त्या भेदोक्तिः, तत्राह —

नहीति ।

लब्धैव लब्धव्यो नचेत् तर्हि श्रुतिस्मृत्योरनुपपत्तिरिति शङ्कते —

कथमिति ।

का तयोरनुपपत्तिः, तत्राह —

यावतेति ।

किमेकत्र वस्तुतो न लब्धृलब्धव्यत्वं किंवा कल्पनयापि । तत्राद्यमङ्गीकरोति —

बाढमिति ।

श्रुत्याद्युपपत्तये द्वितीयं प्रत्याह —

तथापीति ।

अप्रच्युतात्मभावोऽखण्डैकरस्यम् । लौकिको लोकादनपेतोऽप्रामाणिकः ।

तस्य फलवत्त्वमाह —

तेनेति ।

अन्वेषणं विचारारम्भमात्रं, तत्फलाप्तिर्लाभः, श्रवणं शक्तितात्पर्यधीरिति भेदः । द्रष्टृद्रष्टव्यत्वादिसङ्ग्रहार्थमादिपदम् जीवत्वेनानन्दमयस्य जीवस्याविद्ययापि जीवाद्भेदाभावान्न भेदव्यपदेशः स्यादिति भावः ।

किमिति कल्पितभेदेन लब्धृलब्धव्यत्वाद्युच्यते, श्रुत्यादिवशाद्वास्तावो भेदोऽस्त्वित्याशङ्क्याह —

प्रतिषिध्यत इति ।

जीवश्चेन्नेश्वरादन्यस्तर्हि सोऽपि ततोऽन्यो नेति तस्यापि कल्पितत्वमित्याशङ्क्याह —

परमेश्वरस्त्विति ।

कल्पितस्याधिष्ठानादृते सत्त्वाद्ययोगाद्भेदेनासत्त्वेऽपि ततोऽन्यदेवाधिष्ठानं, सत्तास्फूर्त्योः स्वातन्त्र्यादिति मत्वा दृष्टान्तमाह —

यथेति ।

सूत्रारूढः स्वतोऽपि मिथ्या, जीवे भेदमात्रं तथा, न स्वरूपमित्यपरितोषादुक्तम् —

यथा वेति ।

तथापि सूत्रद्वयसामर्थ्यात्पारमार्थिकं भेदमाशङ्क्याह —

ईदृशं चेति ।

अन्यथा श्रुतिसूत्रविरोध इति भावः ॥ १७ ॥

नन्वौपचारिकस्य कामयितृत्वस्य प्रधानेऽपि सम्भवात्तदेवानन्दमयत्वेन कारणत्वेन वापेक्ष्यतां, न परमात्मेत्याशङ्क्याह —

कामाच्चेति ।

तद्व्याख्याति —

आनन्देति ।

ईक्षत्यधिकरणे प्रधानस्य निरस्तत्वादिहापि तन्निरासे पुनरुक्तिरित्याशङ्क्याह —

ईक्षतेरिति ।

प्रासङ्गिकनिरासस्य प्रकृतोपयोगमाह —

गतीति ॥ १८ ॥

आनन्दमयस्य प्रधानजीवयोरन्यतरत्वाभावे हेत्वन्तरं कामयितृत्वस्यागौणत्वं सूचयन्नाह —

अस्मिन्निति ।

चशब्दार्थमाह —

इतश्चेति ।

अस्मिन्नित्यादि व्याकुर्वन्नितःशब्दार्थं स्पष्टयति —

यस्मादिति ।

प्रधानपक्षेऽपि तद्योगः स्यादित्याशङ्क्याह —

तदात्मनेति ।

स्वतो भिन्नयोस्तादात्म्यसम्बन्धं व्यावर्तयति —

तद्भावेति ।

उक्तार्थं पदमनूद्य क्रियापदापेक्षितं पूरयति —

तद्योगमिति ।

यस्यामैक्यज्ञानावस्थायां विद्वानेतस्मिन्ब्रह्मणि पञ्चीकृतभूतपञ्चकेन, तत्कार्येण च समष्टिस्थूलदेहेन विराजा दृश्यशब्दितेनैक्यतादात्म्यशून्ये, स्वसम्बन्धितयाध्यस्तेन्द्रयजातेनापञ्चीकृतभूतकार्येणात्म्येन तादात्म्यादिहीने, निकृष्योच्यन्त इति निरुक्तानि भूतसूक्ष्माणि तैश्चाभेदवर्जिते, निःशेषलयस्थानं निलयनमिति मूलप्रकृतेरुक्तेस्तत्तादात्म्यादिरहिते, प्रकर्षेण स्थितिं पुनरावृत्तिरहितां लभते ।

अभयं यथा स्यादित्युक्तं व्यनक्ति —

अथेति ।

ज्ञाने फलमुक्त्वा ज्ञानाभावे दोषमाह —

यदा हीति ।

भेदस्यानादित्वात्तत्कारणाधीनदोषोक्तिरयुक्तेत्याशङ्क्याह —

एतदिति ।

‘अभयं प्रतिष्ठाम् ‘ इत्युक्त्वा पुनः ‘अभयं गतो भवति’ इत्युक्ते पुनरुक्तिरित्याशङ्क्याह —

यदा त्विति ।

शास्त्रस्यान्यथासिद्धिं प्रत्याह —

तच्चेति ।

वृत्तिकृतां मतमुपसंहरति —

तस्मादिति ।

परस्य ज्ञेयत्वे कैवल्यं फलतीति मत्वाह —

इति स्थितमिति ।

अत्र चानन्दमये परस्मिन्नात्मनि स्पष्टब्रह्मलिङ्गानां तैत्तिरीयकश्रुतीनां समन्वयादस्ति सङ्गतिचतुष्टयमिति स्वमतसङ्ग्रहार्थं स्वयूथ्यमतं दूषयति —

इदं त्विति ।

इहेति परस्य व्याख्योक्तिः ।

पर्यायचतुष्टये मयटो विकारार्थत्वात्पञ्चमे पर्याये तादर्थ्यमिति प्रकरणं दर्शयति —

स वा इति ।

‘मयड्वा - ‘ इति सूत्रान्मयट्शब्दो विकारे श्रुतिरिति वक्तुं विकारार्थे मयडित्युक्तम् । विकारप्रकरणं प्रकटयितुं प्रवाहपदम् ।

प्रियाद्यवयवत्वस्य विकारार्थे लिङ्गत्वात्प्राचुर्यार्थत्वे च हेत्वभावान्मयटो न तदर्थतेत्याह —

आनन्देति ।

एकस्यैव मयटोऽर्थद्वयं नेत्यत्र दृष्टान्तमाह —

अर्धेति ।

श्रुतिलिङ्गप्रकरणविरोधेन प्राचुर्यार्थत्वे मयटो दृष्टान्तोऽपि नास्तीत्याह —

कथमिति ।

विकारार्थत्वे निश्चिते तद्वाक्यस्य न ब्रह्मार्थतेत्याह —

ब्रह्मेति ।

कथंशब्दस्य प्रश्नार्थतामुपेत्य प्रकरणेन शङ्कते —

मान्त्रेति ।

न प्रकरणमात्रं नियामकमतिप्रसक्तेरित्याह —

अन्नेति ।

तेषामब्रह्मत्वं लिङ्गादिति शङ्कते —

अत्रेति ।

आनन्दमयादपि पुच्छं ब्रह्मान्यदान्तरमुक्तमित्याशङ्क्याह —

आनन्देति ।

ब्रह्मण्यान्तरत्वमश्रुतं, पुच्छत्वं तु श्रुतमित्यर्थः ।

तस्मादान्तरस्यानुक्तौ प्राकरणिकमर्थमाह —

तेनेति ।

तस्याब्रह्मत्वे दोषमाह —

अन्यथेति ।

किमानन्दमयादान्तरत्वेनान्यस्यानुक्तेस्तस्य ब्रह्मत्वं, किंवान्यस्यैवानुक्तेरिति विकल्पयति —

अत्रेति ।

तत्रानन्दमयादान्तरस्याश्रुतिमुपेत्य ब्रह्मत्वं प्रत्याह —

यद्यपीति ।

अन्यस्य पुच्छब्रह्मणोऽभिधानादिति हेतुं ब्रुवन्द्वितीयं निराह —

यत इति ।

इष्टार्थदृष्टौ व्यक्तं हर्षमात्रं प्रियम् । इष्टस्मृतौ हर्षो मोदः । स चाभ्यासात्प्रकृष्टः प्रमोदः । सुखमात्रमानन्दः ।

मन्त्रवर्णोक्तं ब्रह्म, पुच्छवाक्ये ब्रह्मशब्दात्प्रत्यभिज्ञातम् । ब्रह्मत्वे त्वानन्दमयस्य ब्रह्मशब्दस्यान्यत्र वृत्तिः, आनन्दमयशब्दस्य ब्रह्मण्यप्रयुक्तस्य तस्मिन्प्रयुक्तिश्चेत्ययुक्तं स्यादिति श्रुतितात्पर्यमाह —

तत्रेति ।

आनन्दमयस्याब्रह्मत्वे तदुक्तिवैयर्थ्यमाशङ्क्यान्नमयादिवत्पुच्छब्रह्मज्ञापनार्था तदुक्तिरित्याह —

तदिति ।

यदुक्तमानन्दमयस्याब्रह्मत्वे प्रकृतहानमप्रकृतप्रक्रिया चेति, तत्राह —

तत्रेति ।

पुच्छब्रह्मवाक्यस्य स्वप्रधानब्रह्मार्थत्वे सतीति यावत् ।

पुच्छश्रुतिविरोधान्न तस्य स्वप्रधानार्थतेति शङ्कते —

नन्विति ।

पुच्छशब्दस्यात्रावयवार्थत्वाभावे प्रकरणविरोधमाह —

अन्नेति ।

पुच्छश्रुतेरवयवार्थत्वे फलितमाह —

तत्रेति ।

स्वप्रधानब्रह्माधिकाराद्ब्रह्मशब्दात्तथैव तत्प्रत्यभिज्ञाने पुच्छशब्दविरोधे सत्येकस्मिन्वाक्ये प्रथमचरमश्रुतशब्दयोराद्यस्यानुपसञ्जातविरोधिनो बलीयस्त्वात्पुच्छत्वेन गुणत्वबाधया स्वप्रधानब्रह्मधीरित्याह —

प्रकृतत्वादिति ।

अन्यथापि प्रकृतत्वं स्यादित्याह —

नन्विति ।

किं प्रकृतं ब्रह्मानन्दमयवाक्ये पुच्छवाक्ये चोच्यते, किंवैकत्रेति विकल्पयति —

अत्रेति ।

प्रथमं प्रत्याह —

तथेति ।

अवयवावयवित्वस्य कल्पितत्वेऽप्यन्नमयादिष्विवैकत्र गुणप्रधानत्वायोगात् ।

यदि द्वितीयः, तत्राह —

अन्यतरेति ।

अन्यतरस्मिन्वाक्ये ब्रह्मोक्तिस्वीकारे सतीत्यर्थः ।

वाक्यशेषादपि पुच्छवाक्य एवोच्यते स्वप्रधानं ब्रह्मेत्याह —

अपिचेति ।

श्लोकस्यानन्दमयार्थत्वमाशङ्क्य तात्पर्यमाह —

अस्मिंश्चेति ।

प्रतिष्ठेत्यत्रैवेति सम्बन्धः ।

आनन्दमयस्यैव ब्रह्मणो भावाभावधियोर्गुणदोषोक्तिरित्याशङ्क्‌याह —

न चेति ।

पुच्छवाक्ये ब्रह्मशब्देन स्वप्रधानोक्तौ पुच्छशब्दस्य का गतिरिति पृच्छति —

कथमिति ।

तस्य ब्रह्मणि वृत्तिमात्रं वान्विष्यते किं मुख्या वा वृत्तिः । आद्ये, पूर्वोक्तपृथिव्यादिपुच्छेष्वाधारत्वदृष्ट्या ब्रह्मण्यपि सर्वाधारे लक्षणया पुच्छपदमित्याह —

नेति ।

न द्वितीयः, प्रतिष्ठाशब्दविरोधादित्याह —

प्रतिष्ठेति ।

पुच्छत्वेऽपि परायणत्वं वारयति —

एकेति ।

नीडत्वमाश्रितापेक्षं, तदाह —

लौकिकस्येति ।

पूर्वस्योत्तरेण निर्णयान्नावयवार्थतेति फलितमाह —

अनेनेति ।

उक्तेऽर्थे बृहदारण्यकं संवादयति —

एतस्येति ।

ननु वृत्तिकारैरपि तैत्तिरीयकवाक्यं ब्रह्मण्येव समन्वितमिष्टं, तत्र किमुदाहरणभेदेनेत्याशङ्क्याह —

अपिचेति ।

नन्विह सविशेषमेव ब्रह्मेष्टं, वाक्यशेषे रागादिमतोर्वाङ्भनसयोरगोचरो ब्रह्म, शुद्धधियोस्तु गोचर इत्यभ्युपगमादित्याशङ्क्य सविशेषस्य मृषात्वादप्राप्तनिषेधापाताच्च मैवमित्याह —

निर्विशेषं त्विति ।

अतोऽभीष्टनिर्विशेषब्रह्मसिद्धये पुच्छवाक्यमेवोदाहर्तव्यमिति भावः ।

मयटो विकारार्थत्वोक्त्या प्राचुर्यार्थत्वं निरस्यता पुच्छवाक्ये स्वप्रधानब्रह्मोक्तिरुक्ता । सम्प्रति प्राचुर्यार्थत्वे दोषान्तरमाह —

अपिचेति ।

स्वप्रकृत्यर्थप्रतियोग्यल्पतामत्रैवानपेक्ष्य स्थानान्तरस्थतत्सजातीयाल्पत्वापेक्षामात्रेण मयटोऽप्रयोगादित्यर्थः ।

अतिमधुरे रुच्यर्थं रसान्तरानुवेधवदानन्दे प्रीत्युत्कर्षार्थमीषद्दुःखानुषक्तिरिष्टेत्याशङ्क्याह —

तथाचेति ।

प्राचुर्यार्थताभावान्मयटो नानन्दमयो ब्रह्मेत्यत्रैव हेत्वन्तरमाह —

प्रतिशरीरं चेति ।

प्रतिदेहं सातिशयत्वेन भिन्नादानन्दमयाद्ब्रह्म सर्वानुगतमन्यदेवेत्यर्थः ।

यत्त्वभ्यासात् ‘आनन्दमयो ब्रह्म’ इति तत्र किमानन्दमयशब्दस्याभ्यासः किं वानन्दशब्दस्येति विकल्प्याद्येऽसिद्धिमाह —

न चेति ।

आनन्दमयं प्रकृत्य ब्रह्मणि प्रयुक्तपूर्वानन्दशब्दस्याभ्यासो हेतुरिति द्वितीयं निरस्यति —

यदिचेति ।

आनन्दमयस्य ब्रह्मत्वे प्रातिपदिकमात्राभ्यासोऽपि प्रकृतानन्दमयार्थः । ततस्तस्य ब्रह्मताधीरित्यन्योन्याश्रयतेति भावः ।

आनन्दपदाभ्यासस्तर्हि किंविषयः, पुच्छवाक्योक्तब्रह्मविषयः, इत्याह —

तस्मादिति ।

आनन्दाभ्यासस्यानन्दमयार्थत्वायोगस्तच्छब्दार्थः ।

मयडन्तस्याप्यभ्यासात्कथं तदभ्याससिद्धिः, तत्राह —

यस्त्विति ।

उपसङ्क्रमितव्यानां विवेकेन त्याज्यानामित्यर्थः ।

अन्नमयादावुपसङ्क्रमस्य विद्वत्फलाप्त्यर्थत्वादानन्दमयस्याब्रह्मत्वे ब्रह्माप्तेरनुक्तेः प्रक्रमभङ्ग इति शङ्कते —

नन्विति ।

किमिहोपसङ्क्रमणं प्राप्तिः, अतिक्रमो वा । आद्ये, अवयविप्राप्त्याऽवयवप्राप्तेरार्थिकत्वात्पुच्छब्रह्माप्तिरुक्तैव । द्वितीये, न ह्यतिक्रमस्य परतीराप्तिवत्कोशातिक्रमस्य ब्रह्माप्तित्वात्तत्प्राप्तिरर्थादुक्तेत्याह —

नैष इति ।

ब्रह्माप्तेर्मन्त्रेण वक्ष्यमाणत्वाच्च तदनुक्तिरसिद्धेत्याह —

तदपीति ।

यत्तु ‘सोऽकामयत’ इत्याद्यानन्दमयार्थं सत्तद्ब्रह्मत्ववोधीति, तत्राह —

या त्विति ।

‘रसो वै सः’ इत्यादेरुत्तरस्यानन्दमयार्थमुक्तं प्रत्याह —

तदपेक्षत्वादिति ।

‘सोऽकामयत’ इत्यादि ब्रह्मण्ययुक्तं, नपुंसके पुंलिङ्गायोगादिति शङ्कते —

नन्विति ।

प्रक्रमेण समाधत्ते —

नायमिति ।

यत्तु भृगुवल्ल्यां पञ्चमपर्यायस्य ब्रह्मार्थत्वादिहापि तादर्थ्यं स्थानादिति, तत्राह —

या त्विति ।

इह मयटो विकारार्थस्य प्रियशिरस्त्वादेश्च श्रुतेरान्दमयस्याब्रह्मतेति शेषः ।

ब्रह्मणो निर्विशेषस्य नानन्दमयतेत्युपसंहरति —

तस्मादिति ।

इष्टदृष्टेः तल्लाभात् , तत्स्मृतेश्चाभिव्यक्ताः मुखविशेषाः तन्मात्रं च प्रियादिशब्दार्थ इत्युक्तम् । सत्त्वोपसर्जनात्तमसस्तदुपसर्जनाद्रजसो द्वयोरुपसर्जनात्सत्त्वात्केवलाच्चाभिव्यक्तं सुखं तत्तच्छब्दवाच्यमित्याचार्याः । तेन विषयसम्बन्धं सत्त्वादिसम्बन्धं वा विशेषमीषन्मात्रमप्यनाश्रित्य ब्रह्मणः स्वतो न प्रियशिरस्त्वादि युक्तम् । तस्मादानन्दमयस्य सविशेषत्वात्प्रतिपाद्या ब्रह्मणोऽन्यतेत्यर्थः ।

इहापि सविशेषमेव प्रतिपाद्यमित्याशङ्क्योक्तं स्मारयति —

नचेति ।

परमतनिरासमुपसंहरति —

तस्मादिति ।

स्वमते सूत्राणामननुगुणत्वमाशङ्क्य तानि योजयितुमुपक्रमते —

सूत्राणीति ।

व्याख्यामेवाख्यातुं विषयमुक्त्वा पुच्छब्रह्मशब्दाभ्यां संशयमाह —

ब्रह्मेति ।

स्वप्रधानत्वेनेति ।

संशये सतीति शेषः ।

पूर्वाधिकरणे मुख्येक्षणाद्ब्रह्मनिर्णये गौणः प्रायपाठो बाधितः । इह त्वाधारमात्रत्वेऽवयवमात्रत्वे च पुच्छशब्दस्य लाक्षणिकत्वसाम्येऽवयवप्रायदृष्टेरवयवार्थतेति सङ्गत्या पूर्वपक्षयति —

पुच्छेति ।

तैत्तिरीयोपनिषदः स्पष्टब्रह्मलिङ्गाया निर्गुणब्रह्मान्वयोक्तेः श्रुत्यादिसङ्गतयः । परपक्षे पूर्वोत्तरपक्षयोरुपास्तिरेव फलम् । इह पूर्वपक्षे तथा सिद्धान्ते प्रमितिः ।

पूर्वपक्षमनूद्य सिद्धान्तयति —

इति प्राप्त इति ।

स्वयूथ्यव्याख्यां व्यावृत्य स्वाभिमतां व्याख्यामाह —

आनन्दमय इति ।

आनन्दमयशब्देन पञ्चमपर्यायस्थपुच्छवाक्यस्थं ब्रह्मपदमुपलक्ष्य तेन स्वप्रधानमेव ब्रह्मोच्यत इति प्रतिज्ञायां हेतुं व्याख्याति —

असन्नेवेति ।

पूर्वपक्षबीजमनुभाष्यं दूषयति —

विकारेति ।

वाचकत्वाभावादभिप्रेत इत्युक्तम् । परिहारभागमवतार्य व्याकरोति —

अत्रेत्यादिना ।

ब्रह्माधिकरणमिति वाच्ये पूर्वत्रावयवप्रधानप्रयोगात्तस्य बुद्धिस्थत्वात्तेनाप्यधिकरणलक्षणात्पुच्छोक्तिरिति तात्पर्यमाह —

अवयवेति ।

तदेव प्रपञ्चयति —

अन्नेति ।

तत्र गमकमाह —

यदिति ।

इतश्च पुच्छवाक्ये पुच्छशब्देनावयवो नोच्यते किन्त्वाधारो लक्ष्यत इत्याह —

तद्धेत्विति ।

तद्व्याचष्टे —

सर्वस्येति ।

तथापि कस्मादानन्दमयावयवत्वं ब्रह्मणो नेष्यते, तत्राह —

नचेति ।

इतश्चानन्दमयः परमात्मा, यतः ‘सत्यम् ‘ इत्यादिमन्त्रवर्णेन यद्ब्रह्मोक्तं तदेवानन्दमयशब्देन विशिष्टद्वारा लक्ष्यमाणजीवचैतन्यस्य स्वरूपमिति पुच्छवाक्येन ‘तत्त्वमसि’ इतिवद्गीयते, ‘ब्रह्मविदाप्नोति’ इति ब्रह्मविदस्तत्प्राप्त्यभिधानेन ब्रह्मात्मनोरैक्योपक्रमात् । ‘स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ‘ इत्यैक्योपसंहारात् ।

मध्येऽपि विशिष्टद्वारा स्वरूपैक्ये तात्पर्यस्य युक्तत्वादित्याह —

मान्त्रवर्णिकमिति ।

इतश्च पुच्छवाक्यस्थं ब्रह्मैव स्वप्रधानं प्रतिपाद्यं, इतरस्त्वानन्दमयो न प्रतिपाद्यः, वैषयिकप्रियादिमत्त्वेन तत्र मुख्यस्रष्टृत्वाद्यनुपपत्तेरित्याह —

नेतर इति ।

इतश्च नानन्दमयोऽत्र प्रतिपाद्यते, ब्रह्मानन्दप्रतिबिम्बितं रसशब्दितं लब्ध्वायमानन्दमयः स्वयमानन्दी भवतीति ब्रह्मणो भेदेन तस्योक्तेर्ब्रह्मत्वायोगादित्याह —

भेेदेनेति ।

ननु भृगुवल्ल्यामानन्दस्य ब्रह्मत्वादानन्दमयस्यापि ब्रह्मत्वं पञ्चमपर्यायस्थत्वादनुमीयते, तत्राह —

कामाच्चेति ।

काम्यत इति काम आनन्दः । तस्य ब्रह्मत्वदृष्टेर्नानुमानेनानन्दमयस्यापि ब्रह्मत्वमपेक्षितव्यम् । विकारार्थमयङ्विरोधादित्यर्थः ।

इतोऽपि नानन्दमयोऽत्र प्रतिपाद्यते, पुच्छवाक्योक्ते ब्रह्मणि प्रतिबुद्धस्यानन्दमयस्य ‘यदा हि’ इत्यादिना तत्प्राप्तिमोक्षाभिधानात् । तस्मादानन्दमयशब्दवाच्यस्याप्रतिपाद्यत्वात्तल्लक्ष्यस्य ब्रह्मणोऽव्यतिरेकात्पुच्छवाक्यस्थं ब्रह्मैवात्र स्वप्रधानं प्रतिपाद्यमिति तत्प्रमित्या कैवल्यं फलतीत्याह —

अस्मिन्निति ।

तदेतदाह —

अपराण्यपीति ॥ १९ ॥

समन्वयस्य सविशेषपरत्वमपोद्योत्सर्गः स्थापितः । अधुनापवादार्थत्वेनाधिकरणमवतारयति —

अन्तरिति ।

छान्दोग्यस्थं वाक्यमुदाहरति —

इदमिति ।

ऋक्सामयोः पृथिव्यग्न्याद्यात्मत्वोक्त्यनन्तरमुपास्तिप्रस्तावार्थोऽथशब्दः ।

‘य एष’ इति शास्त्रप्रसिद्धिः, सन्निधिश्चोक्ता । तस्योपास्त्यर्थमाधिदैविकं स्थानमाह —

अन्तरिति ।

आदित्यमण्डलस्य मध्ये स्थित इति यावत् ।

ध्यानार्थमेव रूपविशेषमाह —

हिरण्मय इति ।

ज्योतिर्मय इत्यर्थः ।

स्थानकृतं परिच्छेदं व्यवच्छिनत्ति —

पुरुष इति ।

तत्रावहितधियामनुभवं प्रमाणयति —

दृश्यत इति ।

तर्हि पुरुषत्वात्पूर्णस्य कथमुपास्तिः, तत्राह —

हिरण्येति ।

तद्वज्ज्योतिर्मयान्येवास्य श्मश्रूणि केशाश्चेति तथोक्तः । किं बहुना, आप्रणखात् प्रणखो नखाग्रं तेन सह सर्व एव सुवर्णो ज्योतिर्मयः ।

चक्षुषोर्विशेषमाह —

तस्येति ।

कपेर्मर्कटस्यासः पृष्ठभागोऽत्यन्ततेजस्वी तत्तुल्यं पुण्डरीकं यथात्यन्तदीप्तिमत्तथास्य देवस्याक्षिणी प्रकृष्टदीप्तिमती ।

ध्यानार्थमेव नाम करोति —

तस्येति ।

कथं तस्योदितिनामत्वं, तदाह —

स इति ।

उदित उद्गतः । सकार्यसर्वपापास्पृष्ट इत्यर्थः । ध्यानफलमुदेतीति । आदिशब्दात् ‘तस्यर्च्क साम च गेष्णौ’ इत्याद्युक्तमधिदैवतं, देवतामधिकृत्योपास्तिवाक्यमित्यर्थः ।

आधिदैवध्यानोक्त्यनन्तरमात्मानं देहमधिकृत्यापि तदुक्तिरित्याह —

अथेति ।

ऋक्सामयोर्वाक्प्राणाद्यात्मत्वोक्त्यानन्तर्यमथेत्युक्तम् । आदिशब्दात् ‘सैवर्क् तत्साम’ इत्याद्युक्तम् ।

स्थानद्वयस्थं पुरुषं विषयीकृत्य रूपत्त्वश्रुत्या सर्वपापास्पर्शश्रुत्या च संशयमाह —

तत्रेति ।

कश्चिदित्यादित्यक्षेत्रज्ञ उक्तः । पूर्वसूत्रे ब्रह्मपदमानन्दमयपदमानन्दपदार्थाभ्यासश्चेति मुख्यत्रयार्थबहुप्रमाणवशान्निर्विशेषनिर्णयवद्रूपवत्त्वादिबहुप्रमाणात्संसारी हिरण्मयः पुरुष इति सङ्गत्या पूर्वपक्षमाकाङ्क्षापूर्वकमाह —

किं तावदिति ।

स्फुटब्रह्मलिङ्गोक्तश्रुते सगुणे ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वोत्तरपक्षयोरपरस्य परस्य चोपास्तिरेव फलम् ।

सर्वैरुपास्यत्वाय पर एव कस्मान्नेति पृष्ट्वा हेतुमाह —

कुत इति ।

चाक्षुषे पुरुषे यथोक्तं रूपं न श्रुतमित्याशङ्क्याह —

अक्षीति ।

परस्यैव स्थानभेदाद्रूपवत्त्वमुपदेशातिदेशाभ्यामिति चेत् , नेत्याह —

नचेति ।

परापरिग्रहे हेत्वन्तरमाह —

आधारेति ।

अनन्तशक्तित्वात्तस्याप्याधारश्रुतिरित्याशङ्क्याह —

नहीति ।

परस्यानाधारत्वे स्वमहिमप्रतिष्ठत्वं हेतुः । तत्र मानं ‘स भगवः’ इति । तत्रैव हेत्वन्तरं सर्वव्यापित्वम् । तत्रापि मानमाह —

आकाशवदिति ।

ईश्वराग्रहे हेत्वन्तरमाह —

ऐश्वर्येति ।

‘स एषः’ इत्याधिदैविकपुरुषोक्तिः । अमुष्मादादित्यादूर्ध्वगा ये लोकास्तेषामीशिता, ये च देवानां कामा भोगास्तेषां चेत्यर्थः । ‘स एषः’ इत्याध्यात्मिकपुरुषोक्तिः । एतस्माच्चक्षुषः सकाशादर्वाग्गता ये लोकास्तेषामीशिता, ये च मनुष्याणां कामा भोगास्तेषां चेत्येतस्य मर्यादावदैश्वर्यमुक्तमित्यर्थः ।

परस्यापि ध्यानार्थं तादृगैश्वर्यं स्यात् , नेत्याह —

न चेति ।

‘एष सर्वेश्वरः' इत्यविशेषश्रुतेरिति सम्बन्धः ।

कथमेतस्य सर्वेश्वरत्वं, यतो भूतानां नियन्ता यमोऽस्ति, नेत्याह —

एष इति ।

कथं परो भूतानामधिष्ठाय पालयिता, पालयितुरिन्द्रादेः सत्त्वात् , तत्राह —

एष भूतेति ।

तथापि ब्रह्मा मर्यादास्थापकोऽस्ति कुतोऽस्य सर्वेश्वरत्वं, तत्राह —

एष इति ।

यथा मृद्दारुमयः सेतुर्जलव्यूहस्य क्षेत्रसम्पदामसम्भेदाय धारयिता तथैषोऽपि सर्वेषां वर्णादीनामसङ्कराय धारयिता स्यादित्यर्थः ।

मर्यादाधाररूपश्रुतेरादित्यक्षेत्रज्ञ एवात्रोपास्य इत्युपसंहरति —

तस्मादिति ।

तस्य कर्मानधिकारात्सर्वपाप्मविगमः । सर्वात्मत्वमुपासनायै स्तुत्यर्थमनूद्यत इति भावः ।

पूर्वपक्षमनूद्य सूत्रमवतार्य प्रतिज्ञां व्याकरोति —

एवमित्यादिना ।

प्रथमश्रुतरूपवत्त्वादिना चरमश्रुतसर्वपाप्मविगमादेर्नेयत्वान्न परस्य प्राप्तिरित्याह —

कुत इति ।

फलवत्पाप्मविगमादिलिङ्गस्य चरमस्यापि तच्छून्यत्वेनाविवक्षिताल्लिङ्गादाद्यादपि बलीयस्त्वात्तद्वशेनेतरन्नेयमित्याह —

तद्धर्मेति ।

इहेति स्थानद्वयस्थपुरुषोक्तिः ।

आदित्यक्षेत्रज्ञस्यापि कर्मानधिकारात्पाप्मास्पर्शो युक्तः, ‘न ह वै देवान्पापम् ‘ इति श्रुतेरित्याशङ्क्याह —

सर्वेति ।

देवादिषु पश्वादिवत्कर्मानधिकारेऽपि प्राचिभवे सञ्चितपापयोगात्तदल्पत्वात् ‘न ह वै देवान् ‘ इत्युक्तेर्न जीवः सर्वपापास्पृष्टः । प्रदेशान्तरे च तस्य परस्मिन्नेव श्रुतेरत्रापि तद्दृष्ट्या तत्प्रत्यभिज्ञानात्तस्यैवोपास्यतेति भावः ।

सार्वात्म्यमपि श्रुतं न संसारिणि युक्तमित्याह —

तथेति ।

तत्र तच्छब्दैश्चाक्षुषनरोक्तिः । ऋगादिविधेयापेक्षया विलक्षणलिङ्गोक्तिः । उक्थं शस्त्रविशेषः । तत्साहचर्यात्तत्साम स्तोत्रं, उक्थादन्यच्छस्त्रमृगुच्यते ।

ब्रह्म त्रयोवेदाः ऋगाद्यात्मना चाक्षुषस्य संसारित्वेऽपि स्तुतिरुपास्त्यर्थमित्याशङ्क्य मुख्यसम्भवे नामुख्यकल्पनेत्याह —

सा चेति ।

तत्रैव हेत्वन्तरमाह —

पृथिवीति ।

ऋगधिदैवतं पृथिव्यन्तरिक्षद्युनक्षत्रादित्यगतशुक्लभारूपा । साम चाग्निवाय्वादित्यचन्द्रादित्यगतपरकृष्णाख्यातिकृष्णरूपं ‘इयमेवर्गग्निः साम’ इत्यादिनोक्तम् । अध्यात्मं च वाक्चक्षुःश्रोत्राक्षिगतशुक्लभालक्षणा तावदृगुक्ता । साम च प्राणच्छायात्ममनोऽक्षिस्थकृष्णभारूपं ‘वागेवर्क्प्राणः साम’ इत्यादिनोक्तम् । एवमुभयत्रोक्तरूपे ऋक्सामे क्रमेणोक्त्वा पुरुषस्योक्तप्रकारर्क्चाभिहितप्रकारं साम चेत्येते द्वे गेष्णौ पादपर्वणी इति देवतायामुक्त्वात्मन्यपि तयोर्ऋक्सामयोरतिदेशेन गेष्णत्वमुक्तमित्यर्थः ।

तदपि संसारिविषयं किं न स्यात् , नेत्याह —

तच्चेति ।

तत्रैव हेत्वन्तरमाह —

तद्य इति ।

व्यवहारभूमिस्तच्छब्दार्थः । धनसनयो धनस्य लब्धारः । विभूतिमन्त इत्यर्थः ।

राजादीनामपि श्रीमतां गीयमानत्वदृष्टेरन्यथासिद्धिमाशङ्क्याह —

तच्चेति ।

उक्तेऽर्थे स्मृतिमनुकूलयति —

यद्यदिति ।

धनादिसमृद्धिमत्त्वं विभूतिमत्त्वम् । कान्तिमत्त्वं श्रीमत्त्वम् । बलवत्त्वमौर्जित्यम् ।

ईश्वरपक्षे हेत्वन्तरमाह —

लोकेति ।

निरङ्कुशमनन्याधीनम् ।

सर्वपाप्मविरहादिना तस्यैवोपास्यतेत्युक्त्वा परोक्तमनुवदति —

यत्त्विति ।

रूपवत्त्वं नावश्यं संसारिलिङ्गमित्याह —

अत्रेति ।

मायामयस्यापि रूपस्य हिरण्यश्मश्रुत्वादिनियमे हेतुमाह —

इच्छेति ।

तथाविधरूपोपयोगमाह —

साधकेति ।

तस्येच्छापि मायामयीति मत्वाह —

मायेति ।

यथादृष्टि देहादिवैशिष्ट्यमीश्वरस्य तात्त्विकमित्याशङ्क्याह —

सर्वेति ।

अरूपश्रुतिविरुद्धं रूपवत्त्वमित्युक्तमाशङ्क्य विषयभेदमाह —

अपिचेति ।

तात्त्विकमैश्वरं रूपमाश्रित्याशब्दादिशास्त्रे कथं तस्य रूपादिमत्त्वोक्तिः, तत्राह —

सर्वेति ।

निर्विशेषमेव ब्रह्मात्र प्रतिपाद्यं तज्ज्ञानादेव मुक्तिरित्याशङ्क्योपास्तिवाक्यत्वात्सविशेषोक्तिरित्याह —

तथेति ।

स्वमहिमप्रतिष्ठस्याधारायोगादत्र चाधारश्रुतेरीश्वरादर्थान्तरतेत्युक्तमनुवदति —

यदपीति ।

आधारानपेक्षस्यापि फलवशात्तदुक्तेर्नानीश्वरतेत्याह —

अत्रेति ।

किमित्युपासनायै तदुक्तिः, साक्षादेव किं न स्यात् , तत्राह —

सर्वगतत्वादिति ।

मर्यादावदैश्वर्यमीश्वरस्य नेत्युक्तं प्रत्याह —

ऐश्वर्येति ।

एकस्यैवेश्वरस्य स्थानभेदावच्छेदादैश्वर्यमर्यादाकरणं पृथगनुध्यानार्थं न परिच्छेदप्राप्त्यर्थमित्यर्थः ।

परोक्तलिङ्गानामन्यथात्वे फलितमाह —

तस्मादिति ॥ २० ॥

उपास्योद्देशेनोपास्तिविधेर्विधेयक्रियाकर्मणोर्व्री्ह्यादिवदन्यतः सिद्धिर्वाच्येत्याशङ्क्याह —

भेदेति ।

आदित्यक्षेत्रज्ञादन्तर्यामिणः ।

श्रुत्यन्तरे भेदोक्तेस्ततोऽन्य ईश्वरः सिद्ध इत्यक्षरार्थमाह —

अस्तीति ।

आदित्यमण्डले स्थितरश्मिपुञ्जस्यापि स्यादित्यत उक्तम् —

आदित्यादिति ।

तज्जीवं व्युदस्यति —

यमिति ।

तस्य देहित्वे जीवत्वमदेहित्वे न नियन्तृतेत्याशङ्क्याह —

यस्येति ।

इतश्चादित्यजीवादन्योऽसावित्याह —

य इति ।

तस्य ताटस्थ्यं वारयति —

एष इति ।

श्रुत्यन्तरस्याप्यनीश्वरविषयत्वमाशङ्क्याह —

तत्रेति ।

तथापि प्रत्यभिज्ञापकाभावान्नेह तदुपास्तिरित्याशङ्क्याह —

स एवेति ।

आदित्यान्तःस्थत्वश्रुतिसाम्यात्प्रत्यभिज्ञया पर एवोद्गीथे ध्येयत्वेनोपदिश्यत इत्युपसंहरति —

तस्मादिति ॥ २१ ॥

पूर्वत्राव्यभिचारिलिङ्गेन रूपवत्त्वाद्यन्यथा नीतम् । इह तु लिङ्गान्न श्रुतिरन्यथयितव्येति प्राप्ते प्रत्याह —

आकाश इति ।

छान्दोग्यवाक्यमेवोदाहरति —

इदमिति ।

'हन्ताहमेतद्भगवत्तो वेदानि’ इत्युपसन्नः शालावत्यः ‘विद्धि’ इति जैवलिनोक्ते पृच्छति —

अस्येति ।

सर्वस्यैव प्रपञ्चस्य प्रतिष्ठाप्रश्ने प्रवाहणस्योत्तरमाह —

आकाश इति ।

कथं भूताकाशः सर्वजगत्प्रतिष्ठा, तत्राह —

सर्वाणीति ।

उपनिषदां तदभिज्ञानां च प्रसिद्धमेतदिति द्योतकौ निपातौ ।

निमित्तमात्रत्वं निराकर्तुं विशिनष्टि —

आकाशमिति ।

भूताकाशव्यावृत्तये हेत्वन्तरमाह —

आकाशो हीति ।

तत्रैव हेत्वन्तरं सूचयति —

आकाश इति ।

विचारबीजं संशयमाह —

तत्रेति ।

अनतिप्रसङ्गार्थं प्रश्नद्वारा निमित्तमाह —

कुत इति ।

क्वचिदित्युक्तं स्पष्टयति —

यत्रेति ।

असाधारणगुणश्रुतेराकाशशब्दस्य ब्रह्मार्थत्वे दृष्टान्तः —

यथेति ।

असाधारणेनानन्देनान्यत्रासम्भावितेन सामानाधिकरण्यादाकाशो ब्रह्मेत्यर्थः ।

वाक्यशेषादाकाशस्य ब्रह्मत्वे दृष्टान्तमाह —

आकाश इति ।

निपातावाकाशस्य नामरूपोपलक्षितसर्वप्रपञ्चनिर्वाहकत्वप्रसिद्ध्यर्थौ । ते नामरूपे यदन्तरा यस्मादन्ये यस्य वा मध्ये स्तः, तन्नामरूपास्पृष्टं ब्रह्मेति वाक्यशेषादत्राकाशो ब्रह्मेत्यर्थः । ‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते’ इत्यादिवाक्यसङ्ग्रहार्थमादिपदम् । यथैवमादावाकाशो ब्रह्म तथात्रापीति योजना ।

रूढिनिरूढिभ्यां संशयमुपसंहरति —

अत इति ।

विमृश्य पूर्वपक्षयति —

किं पुनरिति ।

स्फुटब्रह्मलिङ्गोक्तश्रुतेरुद्गीथे सम्पाद्योपास्ये ब्रह्मणि समन्वयोक्तेः सङ्गतयः । पूर्वपक्षे भूताकाशदृष्ट्योद्गीथोपास्तिः, सिद्धान्ते ब्रह्मदृष्ट्येति फलम् ।

वैदिकप्रयोगस्य तादृक्प्रयोगाद्ब्रह्मार्थत्वे सिद्धे कुतो भूताकाशार्थतेति शङ्कित्वा हेतुमाह —

कुत इति ।

प्रथमश्रुताकाशश्रुत्या भूतार्थे रूढ्या चरमश्रुतब्रह्मलिङ्गबाधान्न श्रुत्यन्तरेण ब्रह्मार्थतेत्यर्थः ।

ब्रह्मण्यपि साधारणत्वान्नाकाशश्रुतिर्ब्रह्मलिङ्गबाधिकेत्याशङ्क्याह —

नचेति ।

एकस्यापि गोशब्दस्यानेकार्थत्वमगत्याऽभीष्टं, ब्रह्मणि त्वाकाशशब्दो गौणत्वेनापि गच्छतीत्याह —

तस्मादिति ।

गौणत्वार्थं गुणयोगमाह —

विभुत्वेति ।

गुणवृत्तेरपि शब्दवृत्तित्वात्तया किं न ब्रह्म गृह्यते, तत्राह —

नचेति ।

ननु नेह मुख्यं सम्भवति तत्र सर्वकारणत्वायोगादतो मुख्यगौणयोर्मुख्ये संप्रत्ययन्यायस्यानवकाशत्वं, तत्राह —

सम्भवतीति ।

तदेव साधयितुं शङ्कयति —

नन्विति ।

आकाशस्य प्रथमश्रुतत्वेनासञ्जातविरोधित्वात्तद्बुद्धौ तदेकवाक्यस्थमुपस्थितं सर्वमुपजातविरोधित्वात्तदानुगुण्येन नेयमित्याह —

नेति ।

तत्रैव तैत्तिरीयकश्रुतिसंवादमाह —

विज्ञायते हीति ।

तथापि कथं वाक्यशेषो भूताकाशे स्यात् , तत्राह —

ज्यायस्त्वेति ।

भूताकाशेऽपि शेषोपपत्तौ फलितमाह —

तस्मादिति ।

भूताकाशदृष्ट्योद्गीथोपास्तिरिति प्राप्तमनूद्य सिद्धान्तयति —

एवमिति ।

रूढ्या प्रयोगबाहुल्याच्च सिद्धभूताकाशत्यागे न हेतुरिति शङ्कित्वा हेतुमादाय व्याचष्टे —

कुत इति ।

ननु वादिनः सर्वयोनित्वं ब्रह्मणो नेच्छन्ति तत्राह —

परस्माद्धीति ।

तस्यान्यथासिद्धिं स्मारयति —

नन्विति ।

उक्तमुपेत्य प्रत्याह —

सत्यमिति ।

तत्र तत्र तेजःप्रभृतिषु वाय्वादेरपि कारणत्वादवधारणासिद्धिः, मूलकारणापेक्षायां ब्रह्मण्येव तद्युक्तम् । सर्वाणीति भूतविशेषणं च भूताकाशपक्षे वाय्वादौ सङ्कुचितं स्यात्तस्मान्नान्यथासिद्धिरित्यर्थः ।

सर्वभूतोत्पादकत्ववत्तल्लयाधारत्वमपि ब्रह्मलिङ्गमित्याह —

तथेति ।

ब्रह्मणो लिङ्गद्वयमाह —

आकाशो हीति ।

भूताकाशस्यापि ज्यायस्त्वादि सापेक्षमुक्तमित्याशङ्क्याह —

ज्यायस्त्वमिति ।

नैरपेक्ष्यधिया तरपो वचनम् ।

न केवलं युक्त्यास्य परायणत्वं, श्रुतेरपीत्याह —

श्रुतिरिति ।

रातेर्धनस्य दातुर्यजमानस्येति । रातिरितिपाठे बन्धुरित्यर्थः ।

आकाशो ब्रह्मेत्यत्र लिङ्गान्तरमाह —

अपिचेति ।

शालावत्यो दाल्भ्यो जैवलिरित्युद्गीथविद्याकुशलानां किं परायणमुद्गीथस्येति विचारे स्वर्गलोक एवेति दाल्भ्योक्तं निरस्यायं लोक इति शालावत्योक्तौ ‘अन्तवद्वै किल ते शालावत्य साम’ इति पृथिवीलोकस्यान्तवत्त्वात्प्रतिष्ठितत्वं निन्दित्वा जैवलिना साम प्रतिष्ठारूपमनन्तमेव विवक्षता गृहीतमाकाशं नान्तवद्युक्तम् , अतो ब्रह्मैवाकाशमित्यर्थः ।

नन्वनन्तमाकाशमिह नोपसंह्रियते किन्तूद्गीथः, तत्कथमानन्त्यादाकाशो ब्रह्म, तत्राह —

तं चेति ।

'स एषः’ इत्याकाशात्मत्वोक्तिः । देशतोऽनन्तत्वं परत्वम् । गुणत उत्कृष्टत्वं वरीयस्त्वम् । कालतो वस्तुतश्चापरिच्छिन्नत्वमानन्त्यम् । परेभ्यः स्वरादिभ्योऽतिशयेन श्रैष्ठ्यं वा परोवरीयस्त्वम् ।

तथापि कथमाकाशो ब्रह्म तत्राह —

तच्चेति ।

नाब्रह्मणस्त्रिधानन्त्यं, तेनोपक्रमोपसंहारप्रतिपाद्यतात्पर्यवदानन्त्यमाकाशस्य ब्रह्मत्वबोधीत्यर्थः ।

श्रुतिबाधो लिङ्गान्न दृष्ट इत्युक्तमनुवदति —

यदिति ।

‘त्यजेदेकं कुलस्यार्थे’ इतिन्यायाद्भूयसीनां ब्रह्मलिङ्गश्रूतीनामनुग्रहायाकाशश्रुतेरेकस्या बाध इत्याह —

अत्रेति ।

किञ्चाकाशशब्दस्य ब्रह्मणि प्रयोगप्राचुर्यादत्यन्ताभ्यासेन गौणादपि तस्मादाद्या धीः स्यादित्याह —

दर्शितश्चेति ।

नाकाशशब्दस्यैव ब्रह्मणि बहुकृत्वः प्रयोगः, तत्पर्यायाणां चेत्याह —

तथेति ।

व्योमन्व्योम्नि, परमे प्रकृष्टे, अक्षरे कूटस्थे ब्रह्मणि, ऋगुपलक्षिताः सर्वे वेदा ज्ञापकाः सन्ति, यस्मिन्नक्षरे विश्वे देवा अधि निषेदुरधिष्ठिताः, स्वरूपत्वेन प्रविष्टा इत्यर्थः । भार्गवी भृगुणा प्राप्ता । वारुणी वरुणेनोक्ता । सैषा विद्या ‘आन्दो ब्रह्मेति व्यजानात्’ इति प्रकृता परस्मिन्ब्रह्मणि व्योम्नि स्थितेत्यर्थः ।

ओङ्कारस्य प्रतीकत्वेन वाचकत्वेन लक्षकत्वेन वा ब्रह्मत्वमुक्तम् —

ओमिति ।

कं सुखं तस्यार्थेन्द्रिययोगजत्वं वारयितुम् —

खमिति ।

तस्य भूताकाशत्वं व्यासेद्धुम् —

पुराणमित्युक्तम्।

किञ्च तत्रैव प्रथमानुगुण्येनोत्तरं नीयते, यत्र तन्नेतुं शक्यं, यत्र त्वशक्यं तत्रोत्तरानुगुण्येनेतरन्नेयमित्याह —

वाक्येति ।

तत्र दृष्टान्तः —

अग्निरिति ।

आकाशश्रुतेर्गौणत्वे फलितमुपसंहरति —

तस्मादिति ॥ २२ ॥

आकाशवाक्योक्तमनन्तरवाक्येऽतिदिशति —

अत एवेति ।

तत्रोदाहरणम् —

उद्गीथ इति ।

‘परोवरीयांसमुद्गीथमुपास्ते’ इत्युक्तत्वात् । ‘अथातः शौव उद्गीथः’ इति च वक्ष्यमाणत्वादुद्गीथाधिकारे प्रासङ्गिकं प्रस्तावध्यानमिति वक्तुमुद्गीथ इत्युक्तम् । कश्चिदृषिश्चाक्रायणो नाम धनार्थं राज्ञो यज्ञं गत्वा ज्ञानवैभवं स्वस्य प्रकटयन्प्रस्तोतारमुवाच, हे प्रस्तोतः, या देवता प्रस्तावं भक्तिविशेषमन्वायत्ता तां चेदविद्वान्मम विदुषः सन्निधौ प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति ।

स भीतः सन्पप्रच्छ —

कतमा

इत्यादिना ।

प्रतिवचनम् —

प्राण इति ।

मुख्यप्राणं व्यावर्तयति —

सर्वाणीति ।

प्राणमभिलक्ष्य लयकाले संविशन्ति, जन्मकाले तमेवाभिलक्ष्योज्जिहत उद्गच्छन्ति, सैषा परा देवता प्रस्तावं भक्तिविशेषमनुगतेत्यर्थः ।

अतिदेशकृतमर्थमाह —

तत्रेति ।

आकाशशब्दस्योभयत्र प्रयुक्तेः संशयेऽपि प्राणशब्दस्य नैवमिति कुतः संशयादिः, तत्राह —

प्राणेति ।

मनःशब्दलक्ष्यं तत्साक्षिचैतन्यं प्राणे परस्मिन्नैक्येन स्थितमित्यर्थः ।

ये प्राणस्य पञ्चवृत्तेर्वायुविकारस्य प्राणं सत्तास्फूर्तिदमात्मानं विदुस्ते ब्रह्म जानन्तीत्याह —

प्राणस्येति ।

अमृतः प्राणो ब्रह्मैवेत्यादिसङ्ग्रहार्थमादिपदम् ।

तथापि कुतः संशयः, तत्राह —

वाय्विति ।

हेतुमुक्त्वा फलमाह —

अत इति ।

इहेति प्रस्ताववाक्योक्तिः ।

अनन्तार्थपरोपक्रमोपसंहाराभ्यामाकाशस्य ब्रह्मत्वेऽप्यत्र ब्रह्मासाधारणधर्मोपक्रमाद्यदृष्टेर्न ब्रह्मतेति धिया विमृश्य पूर्वपक्षयति —

किमिति ।

प्रस्तावश्रुतेः स्पष्टब्रह्मलिङ्गतया ब्रह्मणि प्रस्तावेऽध्यस्य ध्येये समन्वयोक्तेः सङ्गतयः । पूर्वपक्षे प्राणदृष्ट्या प्रस्तावोपास्तिः सिद्धान्ते ब्रह्मदृष्ट्येति फलम् ।

वैदिकप्राणशब्दस्य तादृक्प्रयुक्तिसिद्धे ब्रह्मणि वाचकत्वमाशङ्क्याह —

तत्रेति ।

तात्पर्यरहितलौकिकवैदिकप्रयोगत्यागात्तात्पर्यवदनेकलिङ्गात्पूर्वन्यायेन ब्रह्म ग्राह्यमिति शङ्कते —

नन्विति ।

ज्यायस्त्वादि लिङ्गमत्र नास्तीत्याशङ्क्याह —

इहेति ।

अन्यथासिद्धेर्न श्रुतिबाधकतेत्यह —

नेति ।

तदेवं वैदिकं दर्शनमाह —

एवं हीति ।

तर्हि तस्यामवस्थायामिति यावत् । वाक् अनुक्तकर्मेन्द्रियोपलक्षणम् । चक्षुःश्रोत्रे तादृग्बुद्धीन्द्रियाणाम् । बुद्धिरपि मनसा लक्ष्यते ।

प्राणस्यापि स्वापे बुद्ध्यादिवल्लयान्न लयस्थानतेत्याशङ्क्याह —

प्रत्यक्षं चेति ।

ननु भूतानामुत्पत्त्यादिवाक्याशेषे श्रुतं भूतशब्दश्च प्राणिसमूहस्य महाभूतानां च वाचको नेन्द्रियमात्रस्य, तन्न प्राणे वाक्यशेषः सिद्धः तत्राह —

इन्द्रियेति ।

भूतेष्विन्द्रियाणि सूक्ष्मत्वाद्भोक्तृसामीप्याच्च साराणि, अतस्तेषां लयोदयोक्त्येतरेषामपि तत्सिद्धेः शेषघटनेत्यर्थः ।

अब्रह्मसाहचर्याच्च प्राणो न ब्रह्मेत्याह —

अपिचेति ।

उद्गात्रा कतमा सा देवतोद्गीथमन्वायत्तेति पृष्टश्चाक्रायणः प्रत्युवाच, आदित्य इति । प्रतिहर्त्रा च कतमा सा देवता प्रतिहारमन्वायत्तेति पृष्टोऽन्नमित्युवाचेत्यादिना भक्तिदेवते कार्यकरणवत्यावादित्यान्ने उक्ते । तयोरब्रह्मणोः सन्निधानात्प्राणस्यापि भक्तिदेवतात्वादब्रह्मतेत्यर्थः । सन्निध्यनुगृहीतप्रथमश्रुतप्राणश्रुत्या वायुविकारसिद्धौ तद्दृष्ट्या प्रस्तावोपास्तिरित्युपसंहर्तुमितिशब्दः ।

पूर्वपक्षमनूद्य सिद्धान्तयति —

एवमिति ।

ज्यायस्त्वादिवन्नात्र लिङ्गं भातीत्यशङ्क्याह —

प्राणस्येति ।

ब्रह्मलिङ्गं स्फोरयितुं श्रुतेरर्थमाह —

प्राणेति ।

वाक्यशेषस्यान्यथासिद्धिं स्मारयति —

नन्विति ।

स्वापाद्युक्तेः संवर्गविद्याधिकारात्प्रकृतोक्तेश्चोद्गीथसम्बन्धान्नानयोरेकवाक्यतेत्याह —

अत्रेति ।

किञ्च वाक्यशेषस्थो भूतशब्दो योगाद्विकारजातं ब्रूयात् , रूढ्या वा महाभूतानि । आद्ये, प्रकृतवाक्यस्य न स्वापादिवाक्येन तुल्यार्थतेत्याह —

स्वापेति ।

प्रकृतश्रुतेर्विकारमात्रलयाद्यर्थत्वे सर्वशब्दश्रुतिमनुकूलयति —

सर्वाणीति ।

तथाच प्राणार्थत्वेऽपि स्वापोक्तेर्नास्यास्तादर्थ्यम् । नहि विकारमात्रसंवेशनादि परस्मादन्यत्र लभ्यमित्यर्थः ।

कल्पान्तरं प्रत्याह —

यदेति ।

प्राणस्य भौतिकत्वान्न महाभूतयोनितेत्यर्थः ।

भूतशब्देन विकारजातग्रहेऽपि न मुख्यप्राणप्रत्युक्तिरिति शङ्कते —

नन्विति ।

प्राणशब्दलक्ष्ये चिदात्मनि जीवैक्यापत्तौ भेदकवाद्युपाधीनां जडं प्राणमुद्दिश्य लयः स्यादित्याह —

तदेति ।

जीवनैकतया प्राप्यत्वलिङ्गादशेषविकारलयस्थानत्वलिङ्गाच्च न मुख्यप्राणार्थत्वं तस्यापीत्याह —

तत्रेति ।

सन्निधेरधिकाशङ्कामुक्तामनुभाषते —

यदिति ।

लिङ्गेन बाध्यः सन्निधिरित्याह —

तदिति ।

एकवाक्यत्वं वाक्यशेषस्तद्बलं तद्गतं लिङ्गं तेन ब्रह्मता प्राणस्य स्थिता, स्ववाक्यस्थलिङ्गस्य वाक्यान्तरस्थसन्निधेर्बलीयस्त्वात् , अतो नास्याब्रह्मतेत्यर्थः ।

सन्निधेरब्रह्मताभावेऽपि प्राणस्य श्रुतेरब्रह्मतेत्याशङ्क्याह —

यदीति ।

जगत्प्रकृतित्वावधारणोपबृंहितं प्रतिपिपादयिषितं देवताशब्दितं चेतनत्वं प्राणश्रुतिं बाधित्वा ब्रह्म लक्षयतीत्याह —

तदिति ।

प्राणशब्देन कारणब्रह्मलक्षणात्तद्दृष्ट्या प्रस्तावोपास्तिमुपसंहरति —

तस्मादिति ।

वृत्तिकृतामुदाहरणमाह —

अत्रेति ।

सर्वत्र सन्दिग्धं वाक्यमुदाहृत्य निर्णीयते, इदं त्वसन्देहान्नैवमिति दूषयति —

तदिति ।

शब्दभेदं विवृणोति —

यथेति ।

प्राणस्य पञ्चधा वृत्तिहेतुस्तत्साक्षी तस्य प्राण इत्युच्यते ।

राहोः शिर इतिवद्व्यपदेशमाशङ्क्य घटो घटस्येत्यदृष्टेर्नैवमित्याह —

नहीति ।

प्रकरणं प्रपञ्चयति —

यस्येति ।

तदेव दृष्टान्तेन स्पष्टयति —

यथेति ।

प्राणः परमात्मा बन्धमाश्रयः स्वरूपं यस्येति विग्रहः ।

वाक्ययोर्निश्चितार्थत्वे फलितमाह —

अत इति ।

त्वदुदाहरणेऽपि वाक्यशेषविरोधात्तुल्यमसन्दिग्धत्वमित्याशङ्क्याह —

प्रस्तावेति ॥ २३ ॥

आकाशवायुवाक्ययोर्ब्रह्यार्थत्वोक्त्या तेजोवाक्यस्यापि तदर्थत्वमाह —

ज्योतिरिति ।

छान्दोग्यवाक्यं पठति —

इदमिति ।

गायत्र्युपाधिब्रह्मोपास्त्यनन्तरमुपास्त्यन्तरोक्त्यर्थोऽथशब्दः । अतो दिवो द्युलोकात्परः परस्ताद्यज्ज्योतिर्दीप्यते तदिदमिति जाठरे ज्योतिष्यध्यस्यते ।

कुत्र तद्दीप्यते, तत्राह —

लोकेष्विति ।

तेऽपि क्व सन्ति, तत्राह —

विश्वत इति ।

विश्वस्मात्प्राणिवर्गादुपरिष्टादित्यर्थः ।

तेषां प्रसिद्धलोकप्रवेशमाशङ्क्याह —

सर्वत इति ।

सर्वस्माद्भूरादिलोकादुपरीत्यर्थः ।

उत्तमा न विद्यन्ते येभ्यस्तेऽनुत्तमास्तेषु । तथापि कथं तेषामुत्कर्षः, तत्राह —

उत्तमेष्विति ।

इदंशब्दार्थं स्फुटयति —

यदीति ।

ज्योतिःशब्दस्य लोके तेजसि रूढेः, श्रुतौ चात्मनि निरूढेर्विचारबीजं संशयमाह —

तत्रेति ।

आकाशादिशब्दस्यार्थान्तरे रूढस्यापि ब्रह्मार्थत्वसिद्धेस्तेनैतद्गतमित्यसंशयान्न पृथगारभ्यमित्याशङ्क्याह —

अर्थान्तरेति ।

स्ववाक्ये ज्योतिषो ब्रह्मलिङ्गाभावादुक्तन्यायानवतारादगतार्थतेत्यर्थः ।

वाक्यशेषस्थब्रह्मलिङ्गात्प्राणादिशब्दस्य गौणतोक्ता । प्रकृते ब्रह्मलिङ्गादृष्टेस्तेजोलिङ्गस्यैव दृष्टेरौत्सर्गिकमुख्यसंप्रत्ययस्य नापवाद इत्याकाङ्क्षाद्वारा पूर्वपक्षयति —

किं तावदिति ।

कौक्षेये ज्योतिष्यारोप्योपास्ये परस्मिन्ब्रह्मण्युक्तश्रुतेः समन्वयोक्तेः श्रुत्यादिसङ्गतयः । स्ववाक्ये स्पष्टब्रह्मलिङ्गाभावेऽपि ब्रह्मप्रत्यभिज्ञापकलिङ्गस्यैव तथात्वात्पादसङ्गतिः । फलं पूर्वपक्षे कौक्षेये ज्योतिष्यादित्यादिदृष्ट्योपास्तिः, सिद्धान्ते ब्रह्मदृष्ट्येति ।

ज्योतिःशब्दस्य प्रकाशवाचित्वाच्चित्प्रकाशं हित्वा किमिति लौकिकप्रकाशार्थतेति शङ्कते —

कुत इति ।

तमोविरोधिनि ज्योतिःशब्दस्य रूढेस्तेजसस्तथात्वात्तदेवात्र ज्योतिरित्याह —

प्रसिद्धेरिति ।

तामेव स्फोरयति —

तम इति ।

अज्ञानतमोविरोधि ब्रह्मापि तर्हि ज्योतिरिति, तत्राह —

चक्षुरिति ।

अर्थावरकत्वेन निरोधकत्वेक्त्या भावत्वमपि द्योतितम् ।

रूपित्वेनापि तद्वक्तुं विशिनष्टि —

शार्वरादिकमिति ।

एवमपि कुतो ज्योतिर्निश्चितमित्याशङ्क्य प्रतिपक्षनिर्णयादित्याह —

तस्या इति ।

ज्योतिःश्रुत्या तेजो ज्योतिरित्युक्त्वा तत्रैव लिङ्गमाह —

तथेति ।

ब्रह्मण्यपि युक्ता दीप्तिरित्यन्यथासिद्धिं वारयति —

नहीति ।

रूपादिमतः सावयवस्यैव दीप्तियोगादित्यर्थः ।

कार्ये ज्योतिषि लिङ्गान्तरमाह —

द्युमर्यादत्वेति ।

अन्यथासिद्धिं निरस्यति —

नहीति ।

असिद्धिं प्रत्याह —

कार्यस्येति ।

ज्योतिषो द्युमर्यादत्वश्रुतिरेव कीदृशी, तत्राह —

पर इति ।

ब्रह्मवत्कार्यस्यापि मर्यादायोगादनर्थकं ब्राह्मणमित्याक्षिपति —

नन्विति ।

चोदकैकदेशी परिहरति —

अस्त्विति ।

त्रिवृत्कृतं तेजो दिवोऽर्वागपि गम्यते तथापीतरत्ततः परस्ताद्भविष्यति, वेदस्यादुष्टत्वेनानर्थक्यायोगादित्यर्थः ।

त्रिवृत्कृतस्यैवार्थक्रियावत्त्वादफलेऽन्यस्मिन्न वाक्यप्रामाण्यमित्याक्षेप्ता ब्रूते —

नेति ।

पूर्ववादिदेशीयः शङ्कते —

इदमेवेति ।

निष्फलस्योपास्यतापि नेत्याक्षेप्ताह —

नेति ।

अत्रिवृत्कृतं तेजोऽङ्गीकृत्याफलत्वमुक्त्वा तदेव नेत्याह —

तासामिति ।

देवतानां तेजोऽबन्नानामेकैकां देवतां द्विधा द्विधा विभज्य पुनरेकैकं भागं तथा कृत्वा तदितरयोर्निक्षिप्य त्रिगुणरज्जुवत्रिवृतं करवाणीत्यविशेषोक्तेर्नात्रिवृत्कृतं तेजोऽस्तीत्यर्थः ।

तदस्तित्वेऽपि यच्छब्दोपबन्धात्सिद्धवत्परामर्शादन्यतस्तस्य द्युमर्यादत्वं वाच्यं, तन्नास्तीत्याह —

न चेति ।

पूर्वपक्षैकदेशिनि परेण परास्ते परमपूर्ववाद्याह —

अस्त्विति ।

तत्राक्षेप्ता स्वोक्तं स्मारयति —

नन्विति ।

पूर्ववाद्याह —

नेति ।

तर्हि ब्रह्मण एव ध्यानार्थो देशविशेषः स्यात् , नेत्याह —

नत्विति ।

अप्रदेशस्य प्रदेशकल्पनागौरवादयुक्तेत्यर्थः ।

इतश्च कार्यमेव ज्योतिरत्रोपास्यमित्याह —

सर्वत इति ।

ब्रह्मण्यवच्छेदकल्पनयाधारबहुत्वयोगेऽपि कार्ये ज्योतिषि स्वतस्तत्सिद्धिरित्यतिशयमाह —

तारामिति ।

उपास्यज्योतिषो ब्रह्मत्वाभावे हेत्वन्तरमाह —

इदमिति ।

अध्यासेऽपि ज्योतिर्ब्रह्मास्तु, नेत्याह —

सारूप्येति ।

तत्र मानमाह —

यथेति ।

एकत्वसाम्याद्भूरित्यस्मिन्नक्षरे प्रजापतेः शिरोदृष्टिरुक्ता तथात्रापि सारूप्यं वाच्यम् , अन्यथाध्यासासिद्धेरित्यर्थः ।

कौक्षेयमपि ज्योतिश्चैतन्यमेवेत्यनध्यासात्तादात्म्योक्तिरेषेत्याशङ्क्याह —

कौक्षेयस्येति ।

शब्दस्पर्शवत्त्वाभ्यामपि तदब्रह्मेत्याह —

तस्येति ।

एषा दृष्टिर्यदेतदुष्णिमानं स्पर्शेन विजानाति । एषा श्रुतिर्यत्कर्णावपिधाय निनदमिव श्रृणोतीति शेषः ।

दृष्टश्रुतिलिङ्गत्वान्न ज्योतिषोऽपि तदुच्यते तच्चाविवक्षितमित्याशङ्क्योपास्यत्वश्रुतेर्नैवमित्याह —

तदेतदिति ।

तदब्रह्मत्वे हेत्वन्तरमाह —

चक्षुष्य इति ।

चक्षुष्यो दर्शनीयः । श्रुतो विश्रुतः ।

ब्रह्मोपास्तिफलमपि किं न स्यात् , तत्राह —

महते हीति ।

मुक्तिफला ब्रह्मोपास्तिर्नाल्पफला युक्तेत्यर्थः ।

बहून्यब्रह्मलिङ्गनि स्ववाक्यस्थान्युक्त्वा ब्रह्मलिङ्गं किमपि तत्र नास्तीत्याह —

नचेति ।

ज्योतिषो ब्रह्मलिङ्गमपि किञ्चिदन्यन्नास्तीति सम्बन्धः ।

ननु पूर्ववाक्ये ‘त्रिपादस्यामृतं दिवि’ इत्युक्तं ब्रह्मैवात्र द्युसम्बन्धात्प्रत्यभिज्ञायते तत्र यच्छब्दपरामृष्टे ज्योतिःशब्दो वर्तते, नेत्याह —

नचेति ।

सर्वात्मत्वभूतादिपादत्वाभ्यां तदेतद्ब्रह्मेति वाक्याच्चोक्तमेव पूर्ववाक्ये ब्रह्मेत्याशङ्क्याह —

अथापीति ।

सप्तमीपञ्चमीभ्यामुक्तिभेदान्न तत्प्रत्यभिज्ञेति साधयति —

तत्रेति ।

ब्रह्मलिङ्गाभावात्तेजोलिङ्गभावात्तदेव कौक्षेयज्योतिष्यारोप्योपास्यमित्युपसंहरति —

तस्मादिति ।

प्राकृतं प्रकृतेर्जातं, कार्यमित्यर्थः ।

पूर्वपक्षानुवादेन सूत्रमवतार्य प्रतिज्ञार्थमाह —

एवमिति ।

निश्चितब्रह्मलिङ्गं विना नास्य ब्रह्मतेति शङ्कित्वा हेतुमाह —

कुत इति ।

‘रमणीयचरणाः’ इत्यादौ चरणशब्दस्य चारित्रार्थत्वादत्रापि तथेत्यसाङ्गत्यमाशङ्क्याह —

पादेति ।

पादवाचिपदमस्मिन्वाक्ये न दृष्टमिति चेत् , तत्राह —

पूर्वस्मिन्निति ।

‘गायत्री वा इदं सर्वं भूतम् ‘ इत्यादिना भूतपृथिवीशरीरहृदयवाक्प्राणैः षड्विधा चतुष्पदा गायत्रीत्युक्तम् । एतदनुगतब्रह्मणस्तावान्महिमा विभूतिर्यावानयं प्रपञ्चः । वस्तुतस्त्वयं पुरुषस्ततो ज्यायान्महत्तरः ।

तदेव स्फुटयति —

पादोऽस्येति ।

सर्वाणि भूतान्यस्य ब्रह्मण एकः पादः । अस्यैव त्रिपादमृतं दिवि द्योतनवति स्वात्मनि स्थितम् । यथा कार्षापणश्चतुर्धा विभक्तः पादादेकस्मात्पादत्रयीकृतो महान् , एवं पुरुषो वास्तवोऽवास्तवात्प्रपञ्चान्महानित्यर्थः ।

पूर्वं ब्रह्मोक्तावपि कथमुक्तहेतुना ज्योतिषो ब्रह्मतेत्याशङ्क्याह —

तत्रेति ।

लिङ्गोपस्थापिताद्ब्रह्मणः श्रुत्युपस्थापिततेजसो बलीयस्त्वेऽपि यच्छब्दार्थे ज्योतिषि सन्निधापकमानापेक्षायां त्रिपाद्ब्रह्मणो ध्याने विनियोगाकाङ्क्षस्यानन्तरवाक्ये श्रुत्योक्तेर्विजातीयमानाकाङ्क्षश्रुत्युक्ततेजोऽभिधानाल्लिङ्गोपनीतातिसन्निहितसजातीयश्रुतिसिद्धैकवाक्यताकाङ्क्षब्रह्मोक्तिर्यच्छब्दस्य युक्ता । तस्माद्यच्छब्दार्थे प्रयुक्तो ज्योतिःशब्दो ब्रह्मार्थ इति भावः ।

यच्छब्दस्य ब्रह्मार्थत्वं हित्वा तेजोवाचित्वे बुद्धिगौरवमुक्त्वा दोषान्तरमाह —

तदिति ।

पूर्ववाक्यस्थे ब्रह्मणि द्युसम्बन्धाज्ज्योतिर्वाक्येऽपि प्रत्यभिज्ञाते यच्छब्दार्थे तत्समानाधिकृतज्योतिःशब्दप्रवृत्तिरित्युक्तम् । सम्प्रति ‘सर्वं खल्विदं ब्रह्म’ इत्युत्तरवाक्येऽपि ब्रह्मानुवृत्तेर्मध्यस्थमपि ज्योतिर्वाक्यं तत्परमेवेति सन्दंशन्यायमाह —

नेति ।

प्रकरणलिङ्गश्रुतिसिद्धमर्थमुपसंहरति —

तस्मादिति ।

श्रुतिलिङ्गाभ्यामुक्तमनुवदति —

यत्त्विति ।

मानत्रयान्मानद्वयं दुर्बलमिति दूषयति —

नायमिति ।

प्रकरणं श्रुतिलिङ्गयोरुपलक्षणम् । ब्रह्मणो व्यवच्छिद्य तेजःसमर्पकत्वं विशेषकत्वं तदभावोऽविशेषकत्वम् ।

ब्रह्मणि यथोक्तशब्दानुपपत्तौ कथं तयोरविशेषकत्वं, तत्राह —

दीप्यमानेति ।

कार्यवाचिशब्दाभ्यां कारणलक्षणे सर्वैरपि शब्दैर्ब्रह्मणो लक्षणा स्यादित्याशङ्क्य सूर्यादिज्योतिषो विशेषयोगे मानमाह —

येनेति ।

येन तेजसा चैतन्यज्योतिषेद्धो दीप्तः सूर्यः सर्वमपि जगत्तपति प्रकाशयति तज्ज्योतिरात्मानं बृहन्तमनतिशयमहत्त्ववन्तमवेदविन्न मनुत इति योजना ।

कार्ये रूढिमुपेत्य कारणे लाक्षणिको ज्योतिःशब्द इत्युक्तम् । इदानीं कारणेऽपि ब्रह्मणि मुख्य एवेत्याह —

यद्वेति ।

शान्ते सूर्यादौ तिमिरावृते जगति वाचैव ज्योतिषायं कार्यकरणात्मा पुरषो व्यवहारमासनादिकं करोतीत्यर्थः । मनोभासकत्वाज्ज्योतिस्तच्चाज्यं जुषतां सेवतां तेन वाक्येन चक्षुर्द्वारा विषयीकृतेनादुष्टतया दृष्टेन यज्ञमिमं केनापि हेतुना विच्छिन्नमप्राप्तानुष्ठानंं सन्दधात्वक्षतं कुर्यादित्यर्थः । एकस्य शब्दस्य कथमनेकार्थतेत्याशङ्क्य निमित्तभेदेनानेकत्र वृत्तेः ।

शक्त्यैक्यान्मैवमित्याह —

तस्मादिति ।

भासकत्वमेकं निमित्तीकृत्यानेकत्र ज्योतिःशब्देऽपि कथमसौ ब्रह्मणि स्यादित्याशङ्क्याह —

तथेति ।

तस्य सर्वजगद्भासकत्वे मानमाह —

तमेवेति ।

पूर्वार्धे विषयसप्तम्या परामृष्टस्तच्छब्दार्थः ।

गच्छन्तमनुगच्छतीत्युक्ते स्वगतगतिवदनुभानेऽपि स्वगतभानमाशङ्क्याह —

तस्येति ।

न केवलं भासकत्वाद्ब्रह्मणि ज्योतिःशब्दः, तस्मिन्प्रयुक्तत्वाच्चेत्याह —

तदिति ।

यस्मादर्वागेव संवत्सरोऽहोभिः परिवर्तते तं परमात्मानमिन्द्रादयो देवा ज्योतिषामादित्यादीनां ज्योतिर्भासकं जगतो जीवनं कूटस्थमिति च ध्यायन्तीत्यर्थः । ‘अत्रायं पुरुषः स्वयञ्ज्योतिः’ इत्यादिवाक्यमादिशब्दार्थः । ‘ज्योतिषामपि तज्ज्योति’ इत्यादिस्मृतिसङ्ग्रहार्थश्चकारः ।

ज्योतिःश्रुतेर्दीप्तिलिङ्गस्य चान्यथासिद्धत्वेऽपि द्युमर्यादत्वमनन्यथासिद्धमित्याशङ्क्याह —

यदपीति ।

प्रमित्यर्थत्वेन, उपास्त्यर्थत्वेन वा मर्यादावत्त्वं नोपपद्यते । तत्राद्यमङ्गीकरोति —

अत्रेति ।

द्वितीयं प्रत्याह —

सर्वेति ।

योषितोऽग्नित्ववद्ब्रह्मणोऽपि द्युमर्यादावत्त्वमारोप्योपास्तिरविरुद्धेत्यर्थः ।

अप्रदेशस्य प्रदेशकल्पने गौरवमुक्तं स्मारयति —

नन्विति ।

स्वतो वा तत्कल्पनानुपपत्तिः, उपाधितो वा । तत्राद्यमुपेत्यान्त्यं प्रत्याह —

नायमिति ।

न चेदमपूर्वं कल्प्यते, तादृक्कल्पनानामन्यत्रापि दृष्टेरित्याह —

तथेति ।

ब्रह्मणि कथमाधारबहुत्वं, तत्राह —

एतेनेति ।

द्युमर्यादत्ववदाध्यानार्थत्वेनेत्यर्थः ।

अत्राध्यासस्य सारूप्यकृतत्वादब्रह्मण्यध्यस्यमानमपि ज्योतिरब्रह्मेत्युक्तमनुभाषते —

यदपीति ।

आरोपस्य सारूप्याधीनत्वं व्यभिचारयति —

तदपीति ।

उपास्तिस्थानत्वमत्र प्रतीकत्वमारोप्य ।

ज्योतिषो दृष्टत्वादिश्रुतेर्ब्रह्मणस्तदयोगादब्रह्मतेत्याशङ्क्याह —

दृष्टं चेति ।

जाठरज्योतिषो दृष्टत्वादिकृतं तत्रोपास्यब्रह्मणो दृष्टत्वादीत्यर्थः ।

लिङ्गान्तरमनूद्य प्रत्याह —

यदपीति ।

वाजिनामग्निरहस्यगतां ‘तं यथा यथा’ इत्यादिश्रुतिमाश्रित्यानुपपत्तिं स्फोरयति —

न हीति ।

ब्रह्मधियो मुक्तिफलत्वात्तदैकरूप्यादल्पफलत्वं न तदुपास्तेरित्याशङ्क्याह —

यत्रेति ।

ब्रह्मविषयत्वात्प्रस्तुतोपास्तेरपि मुक्तिफलतेत्याशङ्क्याह —

यत्र त्विति ।

‘स वा एष महानज आत्मा’ इत्युक्तः जीवात्मनाऽन्नादः, वसु धनं कर्मफलं तद्दाता पररूपेणेत्युक्त्वा यः कश्चिदुक्तगुणमात्मानमुपास्ते स धनं लभते दीप्ताग्निश्च भवतीत्याह —

अन्नाद इति ।

आदिपदेन ‘परोवरीय एव हास्यास्मिंल्लोके जीवनम् ‘ इत्यादि गृहीतम् ।

यदुक्तं, न स्ववाक्ये ज्योतिषो ब्रह्मलिङ्गमिति, तत्राह —

यद्यपीति ।

उक्तेऽर्थे सूत्रानुगुण्यमाह —

तदुक्तमिति ।

प्रकरणेन श्रुतिरबाध्येत्याह —

कथमिति ।

न प्रकरणादेव श्रुतिर्बाध्या, प्रकरणलिङ्गानुगृहीतप्रथमश्रुतयच्छब्दश्रुत्येत्याह —

नेत्यादिना ।

द्युसम्बन्धादिति ।

प्रधानस्य द्युसम्बन्धस्य प्रातिपदिकार्थस्यैक्येन प्रत्यभिज्ञानात्तद्विशेषणस्य मर्यादाधारविभक्त्यर्थस्यान्यत्वमात्रेण नान्यतेत्यर्थः । यच्छब्देन परामृष्टे सतीति सम्बन्धः । स्वसामर्थ्येन सर्वनाम्नः सन्निहितपरामर्शित्ववशेनेत्यर्थः । अर्थाद्यच्छब्दसामानाधिकरण्यबलादित्यर्थः ।

मानमुक्त्वा मेयमुपसंहरति —

तस्मादिति ॥ २४ ॥

पूर्ववाक्यस्य छन्दोविषयत्वान्न ब्रह्म प्रकृतमित्युक्तमनूद्य निराकरोति —

छन्दोभिधानादिति ।

तत्रानुवादभागं व्याख्याय चोद्यस्य समाधियोग्यतामाह —

अथेत्यादिना ।

पूर्ववाक्ये छन्दसोऽन्यस्य वाभिधानेऽपि ब्रह्मोक्तमेवेत्येकदेशी शङ्कते —

कथमिति ।

मन्त्रस्य ब्राह्मणोक्तार्थत्वाद्ब्राह्मणे गायत्रीकथनान्मन्त्रेऽपि न ब्रह्म प्रकाश्यत इति सौत्रं हेतुं साधयन्पूर्ववाद्याह —

नैतदिति ।

‘गायत्री वा इदं सर्वं भूतं यदिदं किञ्च’ इति सर्वात्मिकां गायत्रीमुक्त्वा ‘वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च’ इति तस्याः सर्वभूतमय्या वागात्मत्वमाख्याय ‘या वै सा गायत्रीयं वाव सा येयं पृथिवी या वै सा पृथिवीयं वाव सा यदिदं शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता यद्वै शरीरमिदं तद्धृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिताः’ इति पृथिव्या भूताधारत्वात्सर्वभूतमयगायत्रीत्वं शरीरहृदययोर्भूतात्मकप्राणाश्रयत्वादिति प्रकृतां गायत्रीं भूतादिप्रकारैरुक्त्वा सैषा षडक्षरैः पादैश्चतुष्पदा सती छन्दोरूपा गायत्री वाग्भूतपृथिवीशरीरप्राणहृदयभेदैः षट्प्रकारेत्युपसंहृत्य तस्यां श्रुतो मन्त्रो न शक्तो ब्रह्म वक्तुमिति हेतुसिद्धिरित्यर्थः ।

मन्त्रानन्तरं ‘यद्वै तद्ब्रह्म’ इति ब्रह्मशब्दान्मन्त्रेऽपि ब्रह्मोक्तमित्याशङ्क्याह —

योऽपीति ।

न प्रकरणाद्ब्रह्मशब्दस्य छन्दोवाचित्वं, तस्य सर्वोपनिषदि परमात्मार्थत्वप्रसिद्धेरित्याशङ्क्य वेदविषये प्रयोगात्तदेकदेशगायत्र्यामपि तस्योपपत्तिरित्याह —

य इति ।

यः कश्चिद्ध्यातैतां प्रकृतां ब्रह्मोपनिषदं वेदरहस्यं मधुविद्यारूपं वेद तस्मै विदुषे नोदेति नास्तमेति सविता सदैवाहर्भवत्यतो विद्वानुदयास्तमयापरिच्छेद्यं नित्यं ब्रह्मैव भवतीति ब्रह्मपदं वेदे प्रयुक्तमित्यर्थः ।

मन्त्रब्राह्मणयोरैकार्थ्याद्ब्रह्मशब्दस्य प्रकृतच्छन्दोगामित्वाद्भूताद्यध्यासेन ध्येयगायत्रीछन्दोवाचित्वे मन्त्रस्य स्थिते फलितमाह —

तस्मादिति ।

सिद्धान्तभागेनार्थमुक्त्वा हेतुमादाय व्याचष्टे —

नेत्यादिना ।

गायत्रीशब्दस्य मुख्यार्थसिद्ध्यर्थं गायत्रीमात्रमेव गृह्यतामित्याशङ्क्याह —

नहीति ।

नभसो घटावच्छिन्नस्यानवच्छिन्नत्वायोगवद्ब्रह्मणो गायत्रीविशिष्टस्य न सर्वत्वमित्याशङ्क्य गायत्र्युपलक्षितब्रह्मणः सर्वत्वमित्याह —

तस्मादिति ।

गायत्रीशब्देन छन्दोमात्रोक्तौ सर्वभूतादिरूपत्वस्यासदारोपत्वापाताद्ब्रह्मोक्तौ कार्यकारणयोस्तादात्म्ये सदारोपात्तच्छब्देन तदनुगतं ब्रह्मोपलक्ष्य तदुपास्तिर्विधेयेत्यर्थः ।

कार्यकारणयोरभेदोक्तिरन्यत्रापि दृष्टेत्याह —

यथेति ।

त्वन्मतेऽपि कार्यकारणयोरत्यन्तभेदादसदारोपापत्तिरित्याशङ्क्याह —

कार्यं चेति ।

‘सर्वं खलु’ इत्यत्र कार्यमात्रवाचिसर्वशब्देन कारणब्रह्मणो लक्ष्यत्वेऽपि कार्यैकदेशार्थगायत्रीशब्देन कुतो लक्ष्यतेत्याशङ्क्य ‘तथाहि दर्शनम्’ इत्यस्यार्थमाह —

तथेति ।

एतमेव परमात्मानमृग्वेदिनो महति कस्मिंश्चिदुक्थाख्ये शस्त्रे तदनुगतमुपासते । अध्वर्यवो यजुर्वेदिनोऽग्नौ क्रतौ तदनुश्रितमेतमनुसन्दधते । सामवेदिनो महाव्रते क्रतावेतमनुसन्दधतीत्यैतरेयके दृष्टमित्यर्थः ।

हेतुमुपेत्य तस्यासाधकत्वमुपसंहरति —

तस्मादिति ।

तथापि ज्योतिर्वाक्ये किं जातमित्याशङ्क्य प्रकृतपरामर्शियच्छब्दमाश्रित्याह —

तदेवेति ।

परामर्शफलमाह —

उपासनान्तरेति ।

गायत्रीपदं ब्रह्मणि लाक्षणिकमित्युक्तवा तस्य गौणत्वं ब्रुवाणः सिद्धान्तभागं विधान्तरेण व्याकरोति —

अपर इति ।

साक्षाद्विकारानवच्छेदेनेत्यर्थः । तथा गायत्रीवच्चतुष्पात्त्वसाम्येन ब्रह्मणि येन गायत्रीशब्देन चेतः समर्प्यते तेन ब्रह्मण एव निगदान्न पूर्वं छन्दः प्रकृतमित्यर्थः ।

सङ्ख्यासाम्यं साधयति —

यथेति ।

तस्याश्चतुष्पात्त्वं व्यनक्ति —

षडिति ।

स्थावरजङ्गमानि सर्वाणि भूतान्यस्यैकः पादः ।

दिवि द्योतनवति चिदात्मनि, प्रसिद्धायां वा दिवि त्रयः पादा अस्येति ब्रह्मणश्चतुष्पात्त्वमाह —

तथेति ।

चतुष्पात्त्वसाम्याद्ब्रह्मणि गायत्रीपदप्रयोगेऽतिप्रसक्तिमाशङ्क्य श्रौतप्रयोगान्नियतार्थत्वे दृष्टान्तमाह —

तथेति ।

तदेवोदाहरति —

तद्यथेति ।

संवर्गविद्यायामधिदैवमग्निसूर्यचन्द्राम्भांसि वायौ लीयन्ते, अध्यात्मं प्राणे वाक्चक्षुःश्रौत्रमनांसीत्युक्तम् । ते वायुना सह पञ्चाध्यायात्मिकेभ्योऽन्य एते प्राणेन सहाधिदैविकेभ्योऽन्ये पञ्च ते सर्वे दश सन्तस्तत्कृतं कृतायोपलक्षितं द्यूतं भवति । अत्र हि चतुरङ्कायद्यूतगचतुरङ्कवच्चत्वारः पदार्थाः सन्ति । त्र्यङ्कायवत्त्रयः । द्व्यङ्कायवद्वौ । एकाङ्कायवदेकश्च द्यूते च चतुरङ्कायः कृतसंज्ञकः । स च दशात्मकः, चतुर्ष्वङ्केषु त्रयाणां त्रिषु द्वयोस्तयोरेकस्य चान्तर्भावात् , वायुप्रभृतयोऽपि दश, तस्मात्तेऽपि कृतमित्युपक्रम्याह —

सैषेति ।

विधेयाभिप्रायः स्त्रीलिङ्गनिर्देशः । दशसङ्ख्यात्वाद्विराडन्नं, ‘दशाक्षरा विराडन्नं विराड् ‘ इति श्रुतेः । कृतत्वाच्च सान्नादिनी । कृते खल्वन्नभूता दशसङ्ख्यान्तर्भवत्यतस्तामत्तीवेत्यन्नादिनी विराडित्युच्यते । तथा चान्नादत्वेनापि गुणेन वाय्वादीनामुपास्यता । तत्र यथा सङ्ख्यासाम्याद्विराट्शब्दो वाय्वादिषु तथा गायत्रीशब्दोऽपि चतुष्पात्त्वसाम्याद्ब्रह्मणीत्यर्थः ।

तथाहीत्यादि व्याख्यायास्य पूर्वस्माद्विशेषमाह —

अस्मिन्निति ।

अभिहितं तात्पर्यगम्यमिति यावत् । न छन्दोभिधानं न तत्र तात्पर्यमित्यर्थः । यद्यपि पूर्वं विकारस्थं ब्रह्म गायत्रीपदाल्लक्षणया तात्पर्यतोऽभिहितं तथापि गौणप्रयोगे वाक्यस्थो गुणस्तात्पर्याल्लभ्यते । लक्षणायां तु वाच्यसम्बन्धादर्थान्तरे तात्पर्यमिति भेदः ।

लाक्षणिकत्वं गौणत्वं वा कतरत्तर्हीष्टं, तदाह —

सर्वथेति ॥ २५ ॥

श्रुत्यादिष्वाद्यैकमानादुत्तरानेकमानं बलवद्धि संवादस्य तात्पर्यहेतुत्वादिति न्यायेनापि गायत्रीशब्दं ब्रह्मेत्याह —

भूतादीति ।

चशब्दमेवंशब्दं च व्याकरोति —

इतश्चेति ।

तदेव स्फुटयति —

यत इति ।

व्यपदिशति । ‘गायत्री वा’ इत्यादिश्रुतिरिति शेषः ।

भूतादीन्येवोच्यन्ते न तेषां पादत्वमित्याशङ्क्याह —

भूतेति ।

पादैः षडक्षरैश्चतुष्पात्त्वेऽप्यनन्तरोक्तभूतादीनां पादत्वं ‘सैषा’ इत्यादिशास्त्रादित्यर्थः । तत्रान्यार्थत्वेनोक्तावपि वाक्प्राणावुपेत्य षड्विधत्वम् ।

भूतादिपादत्वस्यान्यथासिद्धिं प्रत्याह —

नहीति ।

चकारसूचितं युक्त्यन्तरमाह —

अपिचेति ।

छन्दोङ्गीकारे कथमृचोऽसङ्गतिः, तत्राह —

अनयेति ।

उत्तरार्धेन पूर्वार्धविवरणेनोच्यमानसार्वात्म्यस्य सर्वकारणे ब्रह्मण्युपपत्तेरिति स्वारस्यमेव दर्शयन्नुक्तेऽर्थे हिशब्दसूचितं हेतुमाह —

पादोऽस्येति ।

ब्रह्माधिकारोत्पत्तेरपि तत्परत्वमृचो वाच्यमित्याह —

पुरुषेति ।

ब्रह्मविषयस्मृत्यर्थस्यात्र प्रत्यभिज्ञानाच्च तथेत्याह —

स्मृतिश्चेति ।

यत्तु मन्त्रानन्तरभाविब्रह्मशब्दस्य छन्दोविषयत्वं तद्दूषयति —

यदिति ।

एवं सति पूर्ववाक्ये ब्रह्मोपगमे सतीत्यर्थः ।

इतोऽपि पूर्वं ब्रह्मोक्तमित्याह —

पञ्चेति ।

गायत्र्याख्यब्रह्मणो हार्दस्योपास्त्यङ्गत्वेन द्वारपालादिगुणविध्यर्थं ‘तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः’ इत्यादिवाक्यम् । तत्र च ‘ते वा एते पञ्च ब्रह्मपुरुषाः’ इति प्राच्यादिहृदयच्छिद्रेषु हार्दब्रह्मसम्बन्धाद्ब्रह्मपुरुषश्रुतिः । अतोऽप्यस्ति पूर्वं ब्रह्मोक्तमित्यर्थः ।

गायत्रीवाक्यस्य छन्दोमात्रार्थत्वाभावे फलितमाह —

तस्मादिति ।

परामृश्यते यच्छब्देनेति शेषः ॥ २६ ॥

द्युसम्बन्धात्प्रत्यभिज्ञेत्यत्रानुपपत्तिमुद्भाव्य दूषयति —

उपदेशेति ।

अनुवादं विभजते —

यदपीत ।

तस्य पूर्व वाक्यस्थस्य चतुष्पदो ब्रह्मण इति यावत् ।

चोद्यस्य समूलतया समाधियोग्यतामाह —

तदिति ।

तत्र समाधिसत्त्वं ब्रुवाणः सूत्रावयवं पातयति —

अत्रेति ।

उपदेशभेदो दोषो नेति नञर्थमुक्त्वा हेतुमाह —

नायमिति ।

हेतुं व्याकरोति —

उभयस्मिन्निति ।

यदाधारत्वं दिवो मुख्यं तदा कथञ्चिन्मर्यादा वाच्येति ।

दृष्टान्तमाह —

यथेति ।

श्येनो वृक्षाग्रे स्थितोऽपि परतोऽस्त्येव, अग्रलग्नभागातिरिक्तोपरिभागस्थस्य तस्यैवाग्रात्परतोऽवस्थानात् , अतो वृक्षाग्रस्य श्येनं प्रत्याधारत्वे मुख्ये तस्मात्परतः श्येन इत्यत्र श्येनशब्दोऽग्रलग्नावयवादूर्ध्वावयवावच्छिन्नावयविलक्षक इत्यर्थः ।

ब्रह्मणः श्येनवदवयवाभावादाधारेऽमुख्ये मर्यादा भूताकाशापेक्षयेति दार्ष्टान्तिकमाह —

एवमिति ।

दिवि द्योतनवति स्वे महिम्नि हार्दे वा नभसीत्यर्थः । दिवो भूताकाशाद्बाह्यादबाह्याद्वा तस्मादित्यर्थः ।

यदानौपाधिकं ब्रह्माकाशास्पृष्टं गृहीत्वा पञ्चम्येव मुख्या तदा सामीप्यं सप्तमी लक्षयतीत्याह —

अपर इति ।

भूतादिपादत्वलिङ्गात् , ‘तावानस्य’ इति मन्त्रलिङ्गात् , ‘यद्वै तद्ब्रह्म’ इतिवाक्याद्गायत्रीशब्दस्य ब्रह्मार्थत्वादुपदेशभेदेऽप्यर्थैक्यादप्रत्यभिज्ञाऽयोगाद्युक्तास्य प्रत्यभिज्ञेत्यवान्तरप्रकृतमुपसंहरति —

तस्मादिति ।

प्रत्यभिज्ञातस्य यच्छब्दपरामर्शे तदेव ज्योतिरिति परमप्रकृतमुपसंहरति —

अत इति ॥ २७ ॥

अनन्यथासिद्धतात्पर्यवद्ब्रह्मलिङ्गादुक्तवाक्यानां ब्रह्मपरत्वेऽपि प्रातर्दने वाक्ये पदार्थानामनेकेषामनेकलिङ्गृदृष्ट्या कस्यानुसारात्किं नेयमित्याकाङ्क्षायामाह —

प्राण इति ।

विषयं वक्तुमुपक्रममनुक्रामति —

अस्तीति ।

प्रतर्दनस्य राज्ञो लोकप्रसिद्ध्यर्थौ निपातौ । दिवोदासस्यापत्यं दैवोदासिस्तत्प्रियं प्रेमास्पदं, धाम गृहं, तद्गतौ हेतुर्युद्धेनेति । तत्करणेन पुरुषकारप्रदर्शनेन चेत्यर्थः ।

आम्नातेति ।

'तं हेन्द्र उवाच प्रतर्दन वरं ते ददानीति स होवाच प्रतर्दनस्त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे’ इत्याद्याख्यायिकाश्रुतेरित्यर्थः ।

मुख्यप्राणव्यावृत्त्यर्थम् —

प्रज्ञात्मेति ।

निर्विशेषं चिन्मात्रं व्यावर्तयति —

तं मामिति ।

देवतासम्भावनायै वाक्यमुक्त्वा प्राणसम्भावनार्तमाह —

तथेति ।

देहधारणं न वागादिकृतमित्युक्त्यनन्तरमित्यथशब्दार्थः ।

प्राणस्य तत्कार्यं प्रसिद्धमिति खल्वित्युक्तम् । जीवं सम्भावयितुमाह —

तथेति ।

परमात्मानं सम्भावयति —

अन्ते चेति ।

आदिपदेन ‘स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् ‘ इत्याद्युक्तम् । विषयमुक्त्वानेकलिङ्गदृष्ट्या संश्यमाह —

तत्रेति ।

गातार्थत्वेन तमाक्षिपति —

नन्विति ।

ब्रह्मलिङ्गात्प्राणशब्दस्य ब्रह्मणि वृत्तिरुक्ता । प्रकृते कथमित्याशङ्क्याह —

इहापीति ।

‘एष लोकाधिपतिः’ इत्यादिसङ्ग्रहायादिपदम् ।

अनेकेषु लिङ्गेषु दृष्टेषु कतमल्लिङ्गं, लिङ्गाभासं वा कतमदिति संशयं निरसितुमधिकरणमित्याह —

अनेकेति ।

तदेव विवृणोति —

नेत्यादिना ।

'न गन्धं विजिज्ञासीत घ्रातारं विद्यात् ‘ इत्यादिपदेनोक्तम् । अनेकलिङ्गानि दर्शयित्वा तत्कार्यमाह —

अत इति ।

पूर्वत्र प्रकृतत्रिपाद्ब्रह्मपरामर्शियच्छब्दसमानाधिकरणा ज्योतिःश्रूतिस्तदर्थेत्युक्तम् । इह न तथाविधमसाधारणं किञ्चिदस्ति प्राणस्य ब्रह्मत्वे मानमिति प्रसिद्ध्यनतिक्रमात्प्राणो वायुरेवेत्याह —

तत्रेति ।

स्फुटब्रह्मलिङ्गनां कौषीतकिश्रुतीनां ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः पूर्वपक्षे प्राणदेवताजीवानामन्यतमोपास्तिः फलं, सिद्धान्ते ब्रह्मोपास्तिः ।

मुख्यप्राणपक्षमनूद्य सूत्रमादाय प्रतिज्ञां विभजते —

इति प्राप्त इति ।

लिङ्गान्तरेषु सत्सु कुतोऽस्य ब्रह्मार्थतेत्याह —

कुत इति ।

तेषां वक्ष्यमाणान्यथासिद्धिं मत्वा हेतुमाह —

तथेति ।

ब्रह्मप्रतिपादनपरत्वेनैव पदानामन्वयदृष्टेरित्यर्थः ।

हेत्वर्थं प्रपञ्चयति —

तथाहीति ।

तत्रादावुपक्रमे पदानां ब्रह्मण्यन्वयमाह —

उपक्रम इति ।

यं त्वं मनुष्यायातिशयेन हितं मन्यसे तं वरमभिलपितं मह्यं त्वमेव वृणीष्व प्रयच्छेति प्रतर्दनेनोक्ते ‘मामेव’ इत्यादिना प्राणस्योच्यमानस्य न युक्ता वायुविकारतेत्याह —

तस्मा इति ।

उपास्तेरचिन्त्यशक्तित्वात्प्राणोपास्तिरेव मोक्षहेतुरलं ब्रह्मधियेत्याशङ्क्याह —

नहीति ।

एवकारार्थमाह —

नान्य इति ।

आदिशब्देन ‘तमेवं विद्वान् ‘ इत्याद्या श्रुतिरुक्ता । उपक्रमवन्मध्येऽपि पदानां ब्रह्मण्यन्वयमाह —

तथेति ।

स यः कश्चिदधिकृतो मां ब्रह्मरूपं साक्षादनुभवति तस्य विदुषो लोको मोक्षो महतापि पातकेन न मीयते न हिंस्यते न प्रतिबद्ध्यते, ज्ञानमाहात्म्येन सर्वस्यापि पापस्य दग्धत्वादित्याह —

स य इति ।

केनचन कर्मणेत्युक्तं स्पष्टयति —

नेत्यादिना ।

‘न मातृवधेन न पितृवधेन’ इत्यादि वक्तुमादिपदम् । श्रुतस्य सर्वपापदाहस्यान्यथासिद्धिं प्रत्याह —

ब्रह्मेति ।

‘एवं न हास्य’ इत्यादिश्रुतिसङ्ग्रहार्थमेवमाद्यास्वित्युक्तम् । इतश्च ब्रह्मैव प्राणशब्दमित्याह —

ब्रह्मेति ।

अन्ययोगव्यावृत्तिमाह —

नहीति ।

प्रक्रमादिवदुपसंहारेऽपि पदानां ब्रह्मार्थत्वमाह —

तथेति ।

आनन्दस्य दुःखाभावत्वान्मुख्येऽपि प्राणे योगाददेहस्य जरामरणयोरभावादजरत्वादेरपि तत्रोपपत्तेर्नोपसंहारस्य ब्रह्मार्थतेत्याशङ्क्याह —

आनन्दत्वादीनीति ।

प्राणशब्दं ब्रह्मेत्यत्र लिङ्गान्तराण्याह —

स नेत्यादिना ।

धर्माद्यस्पृष्टत्वं, तत्कारयितृत्वं, तदीशितृत्वं, च सर्वमुक्तम्‌ । उक्तलिङ्गफलमाह —

तस्मादिति ॥ २८ ॥

देवतापक्षमुत्थाप्य प्रत्याह —

नेत्यादिना ।

चोद्यतात्पर्यमाह —

यदुक्तमिति ।

तत्र नञर्थमाह —

नेति ।

उक्तहेतुषु सत्सु निषेधासिद्धिरित्याह —

कस्मादिति ।

हेतुमादाय व्याचष्टे —

वक्तुरिति ।

अहङ्कारवादेनेति क्रियापदेन सम्बध्यते ।

कथमितिसूचितानुपपत्तिं स्फुटयति —

नहीति ।

‘अवाक्यनादरः’ इत्यादिश्रुतिरादिशब्दार्थः ।

ब्रह्मणो वक्तृत्वाभावादत्र वक्त्रा स्वस्यैव ज्ञेयत्वोक्तेरिन्द्रोपास्तिपरं वाक्यमित्यत्रैव हेत्वन्तरमाह —

तथेति ।

त्रीणि शीर्षाणि शिरांसि यस्य स त्रिशीर्षा विश्वरूपः स च त्वाष्ट्रस्त्वष्टुरपत्यं तमहनं हतवानस्मि । रौति यथार्थं शब्दयतीति रुत् वेदान्तवाक्यं तत्र मुखं येषां ते रुन्मुखास्ततोऽन्ये चारुन्मुखास्तान्वेदान्तबहिर्मुखानित्यर्थः । शालावृका वन्यश्वानः । बह्वीः सन्ध्या अतिक्रम्य दिवि प्रह्रादिनमतृणमित्यादिरादिशब्दार्थः ।

तथापि प्राणशब्दान्नेन्द्रस्योपास्यतेत्याशङ्क्याह —

प्राणत्वं चेति ।

बलवत्त्वाद्बलशब्दोपचारेऽपि कथं प्राणशब्दत्वमस्येत्याशङ्क्याह —

प्राण इति ।

बलवत्त्वमेवेन्द्रस्य कथं, तत्राह —

बलस्येति ।

प्रसिद्धिं लौकिकत्वेन प्रकटयति —

येति ।

तथापि प्रज्ञात्मत्वविरोधादनुपास्यता, नेत्याह —

प्रज्ञेति ।

कथमप्रतिहतज्ञानत्वं, लोकवेदप्रसिद्धेरित्याह —

अप्रतिहतेति ।

तथापि हिततममपुरुषार्थहेतुत्वाद्युक्तिविरोधे कुतोऽस्योपास्यता, तत्राह —

निश्चिते चेति ।

शक्त्यतिशयादुक्तपुमर्थहेतुत्वं, कर्मानधिकाराद्भ्रूणहत्याद्यपरामृष्टत्वं, लोकपालत्वाल्लोकाधिपत्यं, स्वर्गस्यानन्दत्वादानन्दत्वम् , अमृतत्वाजरत्वे चाभूतसम्प्लवं स्थितेरिति भावः ।

आक्षेपमुपसंहरति —

तस्मादिति ।

तमनूद्य समाधिमवतारयति —

इत्याक्षिप्येति ।

तस्यार्थमाह —

अध्यात्मेति ।

अस्मिन्नध्याये ।

यत्र ‘मामेव विजानीहि’ इत्यादि श्रूयते तत्रेति यावत् ।

बाहुल्यमेवाह —

यावद्धीति ।

तस्यार्थमाह —

प्राणस्येति ।

एवकारार्थमाह —

नेति ।

तथेति ।

आयुष्प्रदानोपसंहारयोः स्वातन्त्र्यवदित्यर्थः ।

अस्तित्वे प्राणस्थितौ प्रणानामिन्द्रियाणां स्थितिरिति ‘अथातो निःश्रेयसादानम्’ इत्याद्यर्थतो गृहीत्वा तदर्थमाह —

अस्तित्वे चेति ।

इन्द्रियाणां प्राणाश्रयत्ववदिति तथार्थः । इत्यध्यात्ममेव प्राणस्य देहधारयितृत्वमाहेति शेषः ।

ततश्च देवता न प्राणा इत्याह —

नेति ।

इति च प्रत्यगात्मन एव वक्तृत्वमुक्तमिति शेषः ।

देवातात्मनोऽपि वक्तृत्वात् ‘न वाच्यम्’ इत्याद्यविरुद्धमित्याशङ्क्याह —

उपक्रम्येति ।

तत्र च प्रज्ञामात्राणां भूतमात्राणां च नानात्वं नेत्यत्र दृष्टान्तः —

यथेति ।

यथा लोके प्रसिद्धस्य रथस्यारेषु मध्यवर्तिशलाकासु चक्रोपान्तनेमिरर्पितश्चक्रपिण्डिकायां च नाभावराः । तथा भूतान्येव पृथिव्यादीनि शब्दादयश्च विषया मीयन्त इति मात्राः प्रज्ञामात्रासु स्वविषयज्ञानेष्विन्द्रियेषु चार्पिताः, तदधीनत्वात्तद्व्यवहारस्य । ताश्च प्रज्ञामात्राः प्राणे परस्मिन्नर्पिताः । सच प्राणः परमात्मा, तल्लिङ्गादित्याह —

स इति ।

वाक्यतात्पर्यमाह —

विषयेति ।

स प्राणो ममात्मेत्यात्मशब्दसामानाधिकरण्याच्च प्राणशब्दस्य न देवतार्थतेत्याह —

स म इति ।

तर्हि प्रत्यगात्मनि समन्वयो न ब्रह्मणि, तत्राह —

अयमिति ।

सूत्रार्थमुपसंहरति —

तस्मादिति ॥ २९ ॥

अनन्यथासिद्धलिङ्गैः श्रुतितात्पर्याच्च प्राणस्य ब्रह्मत्वे देवतालिङ्गानां गतिर्वाच्येति पृच्छति —

कथमिति ।

सूत्रमुत्तरम् ।

तद्व्याख्याति —

इन्द्र इति ।

कथं तस्य गुर्वाद्यभावे ज्ञानं तत्राह —

आर्षेणेति ।

तस्य तर्हि प्रतिभात्वेनामानत्वं, नेत्याह —

यथेति ।

श्रवणाद्यभावे कुतो ब्रह्मास्मीतिधीः, तद्विधिविरोधात् , तत्राह —

यथेति ।

जन्मान्तरीयश्रवणादेराधुनिकधीरविरुद्धेति भावः ।

अध्ययनाभावे कथं यथाशास्त्रमैक्यधीरित्याशङ्क्य देवताधिकरणन्यायेनाह —

तदिति ।

इन्द्रश्चेद्ब्रह्मात्मना स्वात्मानमुपदिशति, कथं त्वाष्ट्रवधादिना स्तुतिः, तत्राह —

यदिति ।

नेयं विज्ञेयस्तुतिः, अपितु विज्ञानस्तुतिरित्याह —

अत्रेति ।

तत्र गमकमाह —

यदिति ।

तत्र क्रूरकर्मणि निमित्ते सतीत्यर्थः ।

कथमत्र ज्ञानस्तुतिः, तत्राह —

एतदिति ।

तस्मान्महाभागधेयं ज्ञानमिति शेषः ।

त्वदीयज्ञानस्यैवंरूपत्वेऽपि किमधिकृतस्य स्यात् , तदाह —

स य इति ।

ननु स्तूयमानज्ञानस्य ज्ञेयाकाङ्क्षायामिन्द्र एव सम्बध्यते, नेत्याह —

विज्ञेयं त्विति ।

अध्यात्मबाहुल्यात्पराचीनदेवतोक्त्ययोगात् , प्राणोऽस्मीत्यादि ब्रह्मार्थमेवेत्युपसंहरति —

तस्मादिति ॥ ३० ॥

प्रकारान्तरेण ब्रह्मपरत्वमाक्षिप्य समाधत्ते —

जीवेति ।

‘प्राणोऽस्मि’ इत्यादि देवतापरं नेत्युक्तमङ्गीकरोति —

यद्यपीति ।

तर्हि ब्रह्मपक्ष एवायं परिशिष्यते, नेत्याह —

तथापीति ।

पूर्वोत्तरपक्षयोरनुपपत्तिरयुक्तेत्याह —

कुत इति ।

देवतापक्षस्यातिफल्गुतया निरासेऽपि पक्षान्तरसद्भावान्मैवमित्याह —

जीवेति ।

तत्राद्यं व्यनक्ति —

जीवस्येति ।

वक्तुरेवात्र वेद्यता भाति न किञ्चिज्जीवलिङ्गमित्याशङ्क्याह —

अत्रेति ।

द्वितीयं विवृणोति —

तथेति ।

वक्तृत्वाद्युपदेशानन्तर्यमथशब्दार्थः ।

देहोत्थापनमपि जीवलिङ्गं किं न स्यात् , तत्राह —

शरीरेति ।

वागादयः सर्वे प्रत्येकं श्रेष्ठत्वमात्मनो मन्यमानास्तन्निर्दिधारयिषया प्रजापतिमुपजग्मुः । स च तानुवाच, यस्मिन्नुत्क्रान्ते शरीरं पापिष्ठतरमिव भवति स वः श्रेष्ठ इति । तस्मिन्नेवमुक्तवति क्रमेण वागादिषूत्क्रान्तेष्वपि मूकादिभावेन शरीरं स्वस्थमस्थात् । मुख्यस्य प्राणस्योच्चिक्रमिषायां सर्वेषां व्याकुलत्वाप्ताौ तान्प्रति प्राणो व्याहृतवान् , मा मोहमापद्यथ यतोऽहमेवैतत्करोमि । किं तत् , पञ्चधा प्राणादिभेदेनात्मानं विभज्यैतद्बाणं वाति गच्छतीति वानं तदेव बाणमस्थिरं शरीरमवष्टभ्य विधारयामीत्युक्तेर्न देहधारणमन्यस्येत्यर्थः ।

क्वचिदिममित्युक्तेर्न देहधारणमिष्टमित्याशङ्क्याह —

ये त्विति ।

कथमुपहिते जीवात्मन्यचेतने च प्राणे प्रज्ञात्मत्वं, तत्राह —

प्रज्ञेति ।

द्विवचनसहभावोत्क्रमणश्रवणादपि न ब्रह्म ग्राह्यमित्याह —

जीवेति ।

अभेदनिर्देशमाह —

यो वा इति ।

भेदनिर्देशमाह —

सहेति ।

ब्रह्मपक्षेऽप्यभेदोपपत्तिमाशङ्क्याङ्गीकृत्य भेदानुपपत्तिमाह —

ब्रह्मेति ।

अमृतत्वादीन्यपि यथायोग्यं नेयानीत्युपसंहरति —

तस्मादिति ।

इहेति प्रकृतसन्दर्भोक्तिः । अन्यतर इत्युपक्रममात्रम् , उभाविति तत्त्वम् । ब्रह्म त्वानन्दादिश्रुतेरावश्यकम् । न ब्रह्मेति तन्मात्रव्यावृत्तिः । तथाच जीवमुख्यप्राणब्रह्मणां यथायथमुपास्तिरिष्टा । नच ‘प्राणोऽस्मि’ इत्युपक्रमात् ‘स एष प्राण एव’ इत्युपसंहाराच्च वाक्यैक्यावगतेरेकार्थत्वं, वाक्यार्थावगमस्य पदार्थावगमजन्यत्वेनोपजीव्याद्दौर्बल्यात् । नचैवं सर्वत्र वाक्यार्थभङ्गः, गुणप्रधानभूतपदार्थधियो वाक्यार्थैक्याविरोधित्वात् । अत्र तु पदार्थानां स्वातन्त्र्यं नैकवाक्यतेति भावः ।

परिहारमवतार्य व्याचष्टे —

नैतदिति ।

अस्तूपास्तित्रैविध्यं, नेत्याह —

नचेति ।

अर्थभेदे वाक्यभेदात्कथं सिद्धवदेकवाक्यत्वोक्तिः, तत्राह —

उपक्रमेति ।

तदेव स्फुटवति —

मामेवेति ।

वाक्यैक्येऽपि किमित्यर्थभेदो न स्यात् , तत्राह —

तत्रेति ।

पदार्थधियो वाक्यार्थधीहेतुत्वेऽपि वाक्यार्थबोधस्योद्देश्यत्वेन प्राधान्यात्पदानां पदार्थबोधे फले पर्यवसानाभावात्तस्य नान्तरीयकत्वात्प्रधानीभूतवाक्यार्थस्योपक्रमोपसंहारैकरूप्यावगतस्य युक्तमैक्यमिति भावः ।

उपासनात्रैविध्यनिरासाय ब्रह्मलिङ्गं जीवादिविषयं नेयमित्याशङ्क्याह —

नचेति ।

पञ्च शब्दादयः पञ्च पृथिव्यादयश्च दश भूतमात्राः । पञ्च बुद्धीन्द्रियाणि पञ्च बुद्धय इति दश प्रज्ञामात्राः । यद्वा ज्ञानेन्द्रियार्थाः पञ्च कर्मेन्द्रियार्थोश्च पञ्चेति दश भूतमात्राः, द्विविधानीन्द्रियाणि प्रज्ञामात्रा दशेति भावः ।

प्राणशब्दस्य ब्रह्मण्यवृत्तेस्त्रैविध्यं तवापि स्यादित्याशङ्क्याह —

आश्रितत्वाच्चेति ।

तत्र ब्रह्मलिङ्गाद्ब्रह्मणि वृत्तिराश्रिता प्रकृते कथमित्याशङ्क्याह —

इहापीति ।

प्राणस्य ब्रह्मत्वे मुख्यप्राणलिङ्गं विरुध्येतेत्याशङ्क्याह —

यत्त्विति ।

प्राणव्यापारस्य परमात्मायत्तत्वे मानमाह —

नेति ।

कारणस्य कार्याकारेण स्थितस्य तद्धर्मेणापि सम्बन्धात्कार्यस्य व्यावृत्तस्य कार्यान्तरेष्वपि स्थितकारणधर्मेणासम्बन्धात्प्राणादिलिङ्गानि ब्रह्मणि युज्यन्ते, न तल्लिङ्गानि तत्रेति भावः ।

जीवलिङ्गमपि ब्रह्मविरोधीत्यनुवादपूर्वकमाह —

यदपीति ।

कथं तर्हि ब्रह्मण एव सतो जीवस्य संसारित्वं, तत्राह —

बुद्ध्यादीति ।

जीवो ब्रह्मैव चेन्न तस्य वक्तृत्वं, तस्य ब्रह्मत्वविरोधित्वात् , तत्राह —

तस्येति ।

‘वक्तारं विद्यात्’ इति न विधिः, वक्तृत्वस्याध्यक्षत्वात् । किन्तु तदुद्देशेनाप्रसिद्धं ब्रह्मत्वं विधित्सितमित्यर्थः ।

प्रत्यगात्माभिमुख्योऽर्थो लिङादिरिति समन्वयसूत्रेऽपि दर्शितमित्याशयेनाह —

प्रत्यगिति ।

तत्र तलवकारश्रुतिमाह —

यद्वाचेति ।

येन चैतन्येन वागभ्युद्यते प्रेर्यते वदनसामर्थ्यमापाद्यते तदेव वागादेरगम्यं ब्रह्मेत्यर्थः ।

तस्य तात्पर्यमाह —

वचनादीति ।

द्विवचनसहभावोत्क्रमणश्रवणं सिद्धान्ते दुर्योजमित्युक्तमनूद्य दूषयति —

यदित्यादिना ।

उपाधिभेदात्तद्विशिष्टस्य भिन्नतेति विशिनष्टि —

प्रत्यगिति ।

अभेदस्तर्हि कथं, तत्राह —

उपाधीति ।

उपहितद्वारोपलक्षितस्येत्यर्थः ।

स्वमते सूत्रावयवं व्याख्याय वृत्तिकारमते व्याकरोति —

अथवेति ।

तत्र नञर्थमाह —

नेति ।

ब्रह्मवाक्यत्वे जीवप्रणयोरध्येयत्वात्तल्लिङ्गविरोधोऽस्त्येवेत्याह —

कथमिति ।

हेतुमुक्तवा व्याख्याति —

उपासेति ।

स्वतन्त्राणां त्रयाणामुपास्तौ वाक्यभेदः, न त्वेकस्यैव ब्रह्मणस्तद्धर्मेणेत्यर्थः ।

उक्तमेव विभजते —

तत्रेति ।

‘प्राणो हि भूतानामायुः’ इति श्रुत्यन्तरेणाह —

आयुरिति ।

तस्यायुष्ट्वं जीवनस्य तदधीनत्वात् । प्राणस्यैव देहाद्युत्थापकत्वं तस्मादित्युच्यते । उत्थापयति देहादीत्युक्थं प्राणः । सहवासः सहोत्क्रान्तिश्चेत्युक्त्यानन्तर्यमथशब्दार्थः ।

अस्या जीवाख्यप्रज्ञायाः सम्बन्धीनि भूत्वा सर्वाणि भूतानि तद्दृश्यत्वेन कल्पितानि वस्तुतो यथैकं भवन्ति तथा तद्वस्तु व्याख्यास्याम इत्युपक्रम्योक्तम् —

‘वागेव’ इत्यादि ।

बुद्धेः साभासायाः स्वरूपतो जातत्वेऽपि विषयित्वमिन्द्रियसाध्यम् । तत्र कर्मेन्द्रियेषु मध्ये वागेवास्याः प्रज्ञाया देहार्धमेकमङ्गमदूदुहद्रेचितवती पूरयामास । नामरूपात्मा प्रपञ्चो विषयस्तत्र नामप्रपञ्चे वाग्द्वारा प्रविष्टा धीस्तं प्रति विषयित्वमाप्नोतीत्यर्थः ।

तस्याः प्रज्ञायाः पुनर्नाम किल परस्तादपरभागे चक्षुरादिना प्रतिविहिता समुत्थापिता भूतमात्रा रूपादिरूपा चक्षुरादिना रूपाद्यर्पणेन बुद्धेरपरभागरूपं रूपप्रपञ्चं प्रति विषयित्वं निर्वर्त्यत इत्याह —

तस्या इति ।

बुद्ध्युपहितचैतन्यद्वारा स्वरूपे द्रष्टृत्वाध्यासमाह —

प्रज्ञयेति ।

तया द्वारा चिदात्मा वाचं करणं प्रति कर्तेत्यध्यासमनुभूय वाचा करणेन सर्वाणि नामानि वक्तव्यत्वेनाप्नोति, चक्षुषा सर्वाणि रूपाणि पश्यतीत्येवं द्रष्ट्टत्वमनुभवतीत्यर्थः ।

सर्वभूतविषयित्वमात्मनि विशिष्टद्रष्ट्टत्वादिकरत्वं च बुद्धेर्धर्म इत्युक्तम् । सर्वाधारत्वानन्दत्वादि ब्रह्मधर्म इत्याह —

ता वा एता इति ।

उक्ता भूतमात्राः प्रज्ञाशब्दितेन्द्रियाणि । तदुत्थज्ञानानि चाधिकृत्य प्रवर्तन्ते । प्रज्ञामात्राश्चोक्ता भूतशब्दितानि पृथिव्यादीनि शब्दादीनि चाधिकृत्य भवन्ति ।

ग्राह्यग्राहकयोर्मिथः सापेक्षकत्वं साधयति —

यदिति ।

तदेव स्पष्टयति —

नहीति ।

अन्योन्यापेक्षमप्येतद्विषयविषयिद्वयं न द्वैतपक्षवन्नाना वस्तुतो भिन्नं किन्त्वेकस्मिन्नेवारोपितमित्याह —

नो इति ।

तद्यथेत्यादि व्याख्यातम् ।

नोपासात्रैविध्यादित्यस्यार्थमुपसंहरति —

तस्मादिति ।

अन्यधर्मेणान्यस्योपासनं कथमित्याशङ्क्याश्रितत्वादित्याह —

अन्यत्रापीति ।

तत्रोपक्रमे ब्रह्मणः श्रुतत्वाद्युक्ता मनोमयत्वादिविशिष्टस्योपास्तिः, इह कथमित्याशङ्क्य तद्योगादित्याह —

इहापीति ।

उपास्तेस्तर्हि कथं त्रैविध्यं, तत्राह —

प्राणेति ।

वाक्यभेदस्तु ब्रह्मण एकस्यैवोपासात्रैविध्योक्त्या प्रयुक्तः ।

किमत्रोपासात्रयविशिष्टं ब्रह्म विधेयमुत ब्रह्मविशिष्टमुपासात्रयं किं वा तदनुवादेन तदाश्रित्योपासात्रयम् । नाद्यः, ब्रह्मणः सिद्धत्वाद्विध्यनर्हत्वात् । न द्वितीयः, वाक्यान्तरेभ्यो ब्रह्मणो ज्ञातत्वात् । न तृतीयः, ब्रह्मानुवादेनोपास्तिविधावेकविशेष्यावशीकारादुपास्तीनां मिथोसम्बन्धात्प्रत्युपास्तिविध्यावृत्त्या वाक्यभेदादित्येकीयव्याख्यामुपेक्ष्य स्वपक्षमुपसंहरति —

तस्मादिति ।

प्राकरणिकत्वेऽपि ब्रह्मणोऽवान्तरवाक्यभेदेन श्रवणादिवद्विविदिषार्थं यज्ञादिवच्चोपास्तित्रयं विधेयं, विधेयत्रयधर्मवद्ब्रह्मोपास्तिश्चैकेति कुतो वाक्यभेद इत्येके । तन्न । अन्तस्तद्धर्माधिकरणेन गतत्वात् । तत्र हि सार्वात्म्यसर्वदुरितविरहाभ्यां सर्वकारणे ब्रह्मणि सिद्धे रूपवत्त्वादिकार्यधर्मा नीतास्तयात्रापि प्रागुक्तन्यायेन प्राणादिधर्माणां ब्रह्मणि सम्भवान्न पृथग्विचारावसरः । तस्माज्जीवप्राणब्रह्माणि सहोपास्यानि ब्रह्मैव वा प्रतिपाद्यमिति पदार्थवाक्यार्थयोर्बलाबलज्ञानेन सन्दिह्य दिवो दिवीत्यत्र प्रधानप्रकृत्यर्थाभेदेन गुणभूतप्रत्ययार्थभेदनयनवदत्रापि स्वतन्त्रप्राणादिपदार्थभेददृष्टौ तदपेक्षत्वेन गुणभूतवाक्यार्थदृष्टेरन्यथानयनात्पदार्थबुद्धेर्वाक्यार्थबुद्ध्योपजीव्यत्वेन स्वातत्र्याद्वाक्यैक्यं भङ्क्त्वा त्रीणि सहोपास्यानीति प्रापय्य पदानां वाक्यार्थबोधोद्देशेन प्रवृत्तत्वात्पदार्थबोधस्य नान्तरीयकत्वाद्वाक्यार्थबोधप्राधान्यादुपक्रमोपसंहारैकरूप्यसिद्धप्रधानवाक्यार्थभङ्गायोगात् , प्राणादिलिङ्गानां च ब्रह्मणि नीतत्वात् , अनन्यथासिद्धब्रह्मलिङ्गाद्ब्रह्मैवात्र प्रतिपाद्यमिति सिद्धान्तयितव्यम् । सर्वथापि प्रातर्दनं वाक्यं ब्रह्मणि ज्ञेये समन्वितमिति ॥ ३१ ॥

इति श्रिमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानविरचिते शारीरकभाष्यनिर्णये प्रथमाध्यायस्य प्रथमः पादः ॥ १ ॥

॥ इति प्रथमस्याध्यायस्य स्पष्टब्रह्मलिङ्गश्रुतिसमन्वयाख्यः प्रथमः पादः ॥

पूर्वोपजीवनेनोत्तरोत्थानाद्धेतुहेतुमत्त्वं सम्बन्धं वक्तुं वृत्तमनुवदति —

प्रथम इति ।

कारणत्वमात्रं नात्रोपयुक्तं, व्यापित्वादेरपि सिद्धवद्धेतुतयोपादानात् , अतस्तदनुक्तौ कथं सङ्गतिरित्याशङ्क्याह —

तस्येति ।

उक्तमुपजीव्योत्तरप्रवृत्तौ कथं पादभेद इत्याशङ्क्याह —

अर्थान्तरेति ।

उत्तरपादद्वयस्यानधिगतमर्थमाह —

पुनरिति ।

पूर्वं भूताकाशादिषु रूढाकाशादिशब्दानां ब्रह्मपरत्वे तल्लिङ्गादितिहेतूक्त्या स्पष्टब्रह्मलिङ्गानि नीतानि । अथास्पष्टब्रह्मलिङ्गवाक्यान्यर्थान्तरार्थतया शङ्क्यमानानि ब्रह्मणि नीयन्ते । तत्र द्वितीयतृतीयपादयोरवान्तरभेदस्तु प्रायशः सविशेषनिर्विशेषार्थतया रूढियोगबहुलतया वेति भावः ।

पूर्वं जीवलिङ्गबाधया ब्रह्मपरत्ववन्मनोमयादिवाक्येऽपि तद्बाधेन तत्परत्वमाह —

सर्वत्रेति ।

छान्दोग्यवाक्यमुदाहरति —

इदमिति ।

सर्वं जगद्ब्रह्मैवेत्यत्र हेतुमाह —

तज्जेति ।

तस्माज्जायत इति तज्जं, तस्मिंल्लीयत इति तल्लं, तस्मिन्ननिति चेष्टत इति तदनं, तज्जं च तल्लं च तदनं च तदिति तञ्जलान् । अवयवलोपश्छान्दसः । इति हेतौ । यस्मादेवं जगत्तस्माद्ब्रह्मैव सर्वं जगदित्यर्थः ।

अतो धियो रागादिविषयाभावादुपासीत स शान्तः स्यादित्याह —

शान्त इति ।

गुणं विधाय गुणिविधित्सया पुम्प्रयत्नस्य साफल्यमाह —

अथेति ।

पुरुषोऽधिकृतः क्रतुमयः सङ्कल्पप्रधानः । तत्र हेतुर्यथेति । ज्ञानं कर्म वा यथास्मिन्देहे स्थितः सङ्कल्पयते तथा तदनुसारेण फलं परत्र लभते सोऽधिकृतः क्रतुं ध्यानं कुर्वीत ।

किं ध्यायेदित्याकाङ्क्षायामाह —

मनोमय इति ।

विभक्तिव्यत्ययेन मनोमयं प्राणशरीरं ध्यायेदित्यर्थः । आदिशब्दाद्भारूपः सत्यसङ्कल्प इत्यादि गृहीतम् ।

मनोमयत्वादीनां प्रकृतब्रह्मानपेक्षत्वसापेक्षत्वाभ्यां सन्देहमाह —

तत्रेति ।

एकवाक्यस्थब्रह्माब्रह्मलिङ्गयोर्ब्रह्मलिङ्गवशादब्रह्मलिङ्गं नीतम् । इह ब्रह्माब्रह्मप्रकरणलिङ्गसंनिपाते किं युक्तमिति पृच्छति —

किमिति ।

‘सर्वम्’ इत्यादिश्रुतेः सविशेषार्थाया ध्येये ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पर्वपक्षे जीवस्य, सिद्धान्ते परस्योपास्तिः फलम् ।

रात्रिसत्रन्यायेनोपास्त्या वाक्यशेषस्थो जीवः सम्बध्यत इति पूर्वपक्षयति —

शारीर इति ।

विश्वजिन्न्यायेन सर्वाभीष्टं ब्रह्मैव मनोमयादौ विशेष्याकाङ्क्षायामुपास्तिसम्बन्धीत्याह —

कुत इति ।

विशेष्याकाङ्क्षायामपि जीव एव लिङ्गबलीयस्तया सम्बध्यत इत्याह —

तस्येति ।

तदन्यथासिद्धिं प्रत्याह —

नेति ।

आदिपदेन ‘अवागमनाः’ इत्याद्या श्रुतिरुक्ता ।

श्रुत्या शङ्कते —

नन्विति ।

न लिङ्गं श्रुत्या बाध्यमित्याह —

नैष इति ।

किं पूर्ववाक्ये ब्रह्मोपास्तिर्विहितेत्युच्यते किं वा प्रकृतं ब्रह्मैवोत्तरत्र सम्बद्धमिति । नाद्य इत्याह —

नेदमिति ।

शमविधिपरत्वे हेतुः —

यदिति ।

‘उपासीत’ इत्युपास्तिविधौ श्रुते कथं गुणविधिः, तत्राह —

एतदिति ।

सर्वस्यैकात्मत्वेऽपि कथं शमविधिः, तत्राह —

नचेति ।

तर्हि शमो ध्यानमित्युभयं विधीयतां, नेत्याह —

नचेति ।

वाक्यभेदापत्तेरिति भावः ।

‘दध्ना जुहोति’ इति होमानुवादेन गुणविधिवदिहापि शमविधौ वाक्यान्तरसिद्धोपास्तिरनूद्यत इत्याशङ्क्याह —

उपासनं त्विति ।

क्रतुरेव तत्र विधीयते नोपास्तिरित्याशङ्क्योक्तम् —

क्रतुरिति ।

द्वितीयं प्रत्याह —

तस्य चेति ।

ब्रह्मैव मनोमयादिशब्दमित्याशङ्क्य मनआदियोगस्य जीवलिङ्गत्वान्नेत्याह —

जीवेति ।

तस्योपास्यत्वे वाक्यशेषस्थं सर्वकर्मत्वादि कथमित्याशङ्क्य क्रमेणेत्याह —

सर्वेति ।

जीवपक्षे लिङ्गद्वयमाह —

एष इति ।

जीवे ज्यायस्त्वायोगं शङ्कते —

नन्विति ।

किं ज्यायस्त्वमणीयस्त्वं चोभयं सत्यमन्यतरद्वेति विकल्पयति —

अत्रेति ।

आद्यं दूषयति —

न तावदिति ।

द्वितीयं निराह —

अन्यतरेति ।

तच्चाराग्रमात्रस्य जीवस्य युक्तमिति तस्यैवोपास्यतेत्यर्थः ।

श्रुत्या ज्यायस्त्वस्यात्यन्तबाधे श्रुतिबाधमाशङ्क्याह —

ज्यायस्त्वं त्विति ।

जीवपक्षे कथमन्ते ब्रह्मपदं, तत्राह —

निश्चिते चेति ।

जीवेऽपि देहादिबृंहणाज्ज्यायस्त्वन्यायाद्वा ब्रह्मतेत्यर्थः ।

‘एतमितः प्रेत्याभिसम्भवितास्मि’ इति कर्मकर्तृव्यपदेशात् , ‘अन्तरात्मन्पुरुषः’ इति च तुल्याधिकारे भेदोक्तेर्न जीवस्योपास्यतेत्याशङ्क्य साधनफलावस्थापेक्षया कर्मकर्तृत्वस्यान्यस्य च ‘स्वे महिम्नि’ इतिवदुपचाराज्जीवस्यैवोपास्यतेत्युपसंहरति —

तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धान्तयन्सूत्राद्बहिरेव प्रतिजानीते —

एवमिति ।

मनोमयादिशब्दा ध्येये जीवे भान्ति । न ब्रह्म तथेत्याह —

कुत इति ।

सूत्रमादाय व्याचष्टे —

सर्वत्रेति ।

रात्रिसत्रन्यायस्य लघुत्वेऽपि जीवगामित्वेनाफलत्वाद्विश्वजिन्न्यायस्य गुरोरपि ब्रह्मगामित्वेन फलवतः श्रुतितात्पर्यगमकस्य बलीयस्त्वाद्ब्रह्मैवात्रोपास्यमितिभावः ।

किञ्च मनोमयत्वादिलिङ्गं बाधित्वा ब्रह्मश्रुत्या ब्रह्मैवोपास्यमित्याह —

इह चेति ।

किञ्चाफललिङ्गोपनीतं जीवं हित्वा फलवत्प्रकरणप्राप्तं ब्रह्म ग्राह्यमित्याह —

एवमिति ।

प्राणः शरीरमस्येति समासगतसर्वनाम्ना संनिहितार्थेन प्रकृतं ब्रह्म हित्वा जीवमप्रकृतमिच्छतः प्रकृतहानिरप्रकृतप्रक्रिया चेत्यर्थः ।

आगतो राजपुरुषस्तं भोजयेदितिवदन्यशेषस्य ब्रह्मणः सर्वनामादिना न परामर्शः स्यादित्याशङ्कते —

नन्विति ।

‘तस्मिन्सीद’ इत्यादौ सदनस्येवोपसर्जनस्यापि परामर्शमाह —

अत्रेति ।

जीवस्यापि लिङ्गादस्ति संनिधिरित्याशङ्क्य तस्योपास्तिधियो विशेषणवैयर्थ्यादविवक्षितं लिङ्गमित्याह —

जीवस्त्विति ।

तथापि मनोमयादिशब्दात्तदुक्तिः, नेत्याह —

नचेति ।

तस्य तदवाचित्वादित्यर्थः । वैषम्यं जीवब्रह्मणोरिति शेषः ॥ १ ॥

इतश्च ब्रह्मैवात्रोपास्यमित्याह —

विवक्षितेति ।

ननु शास्त्रयोनित्वेऽपीश्वरस्य रचनायामस्वातन्त्र्यादपौरुषेयत्वं वेदस्योक्तम् । तत्र वक्तुरभावादित्थं विवक्षितपदं कथं विगृह्यते, तत्राह —

यद्यपीति ।

विवक्षितस्योपादानादुपास्तावुपादानस्य विवक्षाफलस्य सत्यसङ्कल्पादिगुणेषु दृष्टेर्विवक्षितत्वमुपचर्य विग्रह इत्यर्थः ।

उक्तोपचारस्यालौकिकत्वं प्रत्याह —

लोकेऽपीति ।

विवक्षितत्वोपादेयत्वयोरन्योन्याश्रयत्वमाशङ्क्याह —

उपादानेति ।

परिग्रहपरित्यागावुपादानानुपादाने ।

प्रसङ्गागतमुक्त्वा सूत्रं व्याचष्टे —

तदिहेति ।

तच्छब्दो यथोक्तसमासोपपत्तिपरामर्शी ।

प्रकृतं प्रकरणमिहेत्युक्तम् । ब्रह्मण्येव सत्यसङ्कल्पत्वं साधयति —

सत्येति ।

श्रुतिरपि युक्तिवदिहास्तीत्याह —

परमात्मेति ।

आकाशात्मत्वं वक्तुं तन्निरुक्तिं करोति —

आकाशेति ।

कथं जडाजडयोः साम्यं, तदाह —

सर्वेति ।

ज्यायस्त्वं सर्वगतत्वसाधकमित्याह —

ज्यायानिति ।

आकाशात्मत्वस्य निरुक्त्यन्तरमाशङ्क्याङ्गीकरोति —

यदेति ।

सर्वात्मत्वमत एवेत्युक्तम् । आदिपदं सर्वकामादिसङ्ग्रहार्थम् ।

उक्तामुपपत्तिमुपसंहरति —

एवमिति ।

इहेति प्रकरणोक्तिः । तेन तदेवोपास्यमिति शेषः ।

ध्येयस्यापि मनोमयत्वादेर्ब्रह्मणि नोपपत्तिरित्याशङ्क्याह —

यत्त्विति ।

तस्यापि ब्रह्मण्युपपत्तिमाह —

तदपीति ।

कथं जीवगामिनो ब्रह्मणि सिद्धिः, तत्राह —

सर्वेति ।

जीवस्यैवासाधारणं मनोमयत्वादीत्युपेत्य ब्रह्मण्युपपत्तिमुक्त्वा तस्य साधारण्ये मानमाह —

तथाचेति ।

जीर्णः स्थविरो भूत्वा यो दण्डेन वञ्चति गच्छति सोऽपि त्वमेव । सर्वतः सर्वासु दिक्षु श्रुतयः श्रोत्राण्यस्यैवेति सर्वतःश्रुतिमत् ।

ब्रह्मणि मनोमयत्वादि वदतः श्रुत्यन्तरविरोधमाशङ्क्याह —

अप्राणो हीति ।

सूत्रार्थमुपसंहरति —

अत इति ॥ २ ॥

ब्रह्मणि जीवगतं मनोमयत्वादीष्टं चेद्ब्रह्मगतमपि सत्यसङ्कल्पत्वाद्यभेदाज्जीवेऽस्तु, नेत्याह —

अनुपपत्तेस्त्विति ।

सूत्रं व्याख्यातुं सङ्गतिमाह —

पूर्वेणेति ।

आरोप्यरूपेण विषयस्यैव रूपित्वं न विपरीतं, नहि रज्ज्वा रूपेण सर्पो रूपवानित्यर्थः ।

अवधारणमेव स्फोरयन्नेत्यादि विभजते —

ब्रह्मेति ।

सर्वात्मत्वादिरुक्तो न्यायः ।

अनुपपत्तेरिति व्याचष्टे —

यदिति ।

वागेव वाकः सोऽस्यास्तीति वाकी न वाक्यवाकी । वागादिसर्वेन्द्रियरहित इत्यर्थः । आप्तकामत्वान्न कुत्रचिदादरोऽस्तीत्यनादरः ।

शारीरत्वमीश्वरेऽपि व्यापिनि स्यादिति शङ्कते —

नन्विति ।

अयोगव्यवच्छेदमङ्गीकृत्यान्ययोगव्यवच्छेदाभावान्नेत्याह —

सत्यमिति ।

अन्ययोगाव्यवच्छेदे हेतुः —

ज्यायानिति ।

जीवे वा कथं विशिष्टं शारीरत्वं, तत्राह —

जीवस्त्विति ॥ ३ ॥

जीवस्य मनोमयत्वादिगुणत्वाभावे हेत्वन्तरम् —

कर्मेति ।

पूर्वसूत्रान्नेत्याद्याकृष्य चशब्दार्थमाह —

इतश्चेति ।

प्राप्यप्रापकत्वेन कर्मकर्तृव्यपदेशं विशदयति —

एतमिति ।

वाक्यं व्याकरोति —

एतमित्यादिना ।

प्रापकत्वेन व्यपदिशतीति सम्बन्धः ।

मामहं जानामीतिवद्व्यपदेशमाशङ्क्याह —

नचेति ।

कर्मकर्तृव्यपदेशे सूत्राभिप्रेतं प्रकारान्तरमाह —

उपास्येति ।

उक्तव्यपदेशफलमाह —

तस्मादिति ॥ ४ ॥

तत्रैव हेत्वन्तरमाह —

शब्देति ।

सूत्रे हेत्वन्तरद्योतकाभावमाशङ्क्य पूर्वसूत्रस्थं चशब्दमाकृष्य व्याकरोति —

इतश्चेति ।

समानप्रकरणत्वमेकविद्याविषयत्वम् । अन्तरात्मन्निति छान्दसो विभक्तिलोपः ।

शब्दभेदफलमाह —

तस्मादिति ॥ ५ ॥

आत्मान्तःस्थितस्यान्यस्यायोगे ‘स्वे महिम्नि’ इतिवदुपचारादेव शब्दभेदः स्यादित्युक्तमाशङ्क्याह —

स्मृतेश्चेति ।

हृदि स्थितस्य शारीराद्भेदः स्मृत्योच्यते ।

ततो मनोमयत्वादिविशिष्टो हृदि स्थितोऽन्यः शारीरादिति नोपचारशङ्केति व्याचष्टे —

स्मृतिश्चेति ।

‘तमेव शरणं गच्छ’ इत्यादिवाक्यमादिशब्दार्थः ।

ईक्षत्यधिकरणे निरस्तमपि चोद्यं प्रसङ्गादुद्भावयति —

अत्रेति ।

श्रुतिस्मृतिभ्यां भेदवादः सप्तम्यर्थः ।

ननु नान्यत्वं साध्यते किन्त्वन्यस्य मनोमयत्वादि निषिध्यते, तत्राह —

य इति ।

विवक्षितगुणवत्त्वेन जीवस्य ध्येयत्वनिषेधानुपपत्त्या तदन्यत्वधीरित्यर्थः ।

परस्यांशो विकारो वा जीवो नामेत्याशङ्क्य श्रुतिस्मृतिविरोधान्नैवमित्याह —

श्रुतिरिति ।

नच भेदाभेदाभ्यां श्रुतिस्मृत्यविरोधः, तदयोगादिति । किं वस्तुतोऽन्यो जीवो नास्ति, किं वोपाधितोऽपीति विकल्पयति —

अत्रेति ।

आद्यमङ्गीकरोति —

सत्यमिति ।

द्वितीयं दूषयति —

पर इति ।

अपरिच्छिन्नस्योपाधिना परिच्छिन्नत्वदृष्टिं दृष्टान्तेन स्पष्टयति —

यथेति ।

श्रुतौ स्मृतौ च कर्मकर्तृत्वादिव्यवहारात्पारमार्थिक एव भेद इत्याशङ्क्याह —

तदिति ।

अबाधाद्भेदव्यवहारस्य तात्त्विकत्वमाशङ्क्य प्रागूर्ध्वं वा बोधादबाध इति विकल्प्याद्यमनुजानाति —

प्रागिति ।

द्वितीयं प्रत्याह —

गृहीते त्विति ॥ ६ ॥

जैवं लिङ्गद्वयं निरस्यति —

अर्भकेति ।

अर्भकमोको यस्य सोऽर्भकौकास्तस्य भावस्तत्त्वं तस्मादिति यावत् । अर्भकशब्दस्य शिशुविषयत्वनिषेधार्थमल्पमिति पर्यायत्वोक्तिः ।

ओकःशब्दस्याप्रसिद्धार्थतां व्यवच्छिनत्ति —

नीडमिति ।

वाक्यार्थं वदन्नाशङ्कां विवृणोति —

एष इति ।

तत्र लिङ्गयोः सम्भावनार्थं विशिनष्टि —

आराग्रेति ।

परत्र तदसम्भावनार्थम् —

सर्वगत इति ।

तस्यानुपेक्षणीयत्वमाह —

तदिति ।

परिहारभागमवतारयति —

अत्रेति ।

अणीयस्त्वमुपेत्य ज्यायस्त्वं वा बाध्यं, तदपि वा कथञ्चिदनुगन्तव्यम् । नाद्यः, श्रुतस्य बाधायोगादित्याह —

नायमिति ।

द्वितीयं प्रत्याह —

न तावदिति ।

त्वयापि ज्यायस्त्वमुपेत्याणीयस्त्वं बाध्यते, तदपि वा कथञ्चिदनुगम्यते । नाद्यः, श्रुतबाधायोगसाम्यात् । न द्वितीयः, ज्यायसोऽणीयस्त्वस्य सर्वथैवायुक्तत्वात् , तत्राह —

सर्वेति ।

अपरिच्छिन्नस्य परिच्छिन्नदेशोक्तौ दृष्टान्तमाह —

समस्तेति ।

तत्र पुरवासापेक्षया व्यपदेशेऽपि कथमिहेति पृच्छति —

कयेति ।

सूत्रावयवमुत्तरमवतार्य व्याचष्टे —

निचाय्यत्वादिति ।

सर्वगतस्य कथमेकदेशे द्रष्टव्यत्वं, तत्राह —

यथेति ।

तत्र शास्त्रप्रमाण्यात्तथास्तु, प्रस्तुते कथं, तत्राह —

तत्रेति ।

बुद्धिविज्ञानमित्यन्तःकरणस्य प्रमाणजा वृत्तिरुक्ता । सर्वगतस्य कुतो हृदय एव मानग्राह्यत्वं, तत्राह —

सर्वेति ।

अपरिच्छिन्नस्य परिच्छिन्नायतनत्वादिव्यपदेशं सौत्रोदाहरणेन साधयति —

व्योमवदिति ।

ब्रह्मापि हृदयापेक्षया द्विधोक्तिभागिति शेषः ।

दार्ष्टान्तिकमुपसंहरति —

तदेवमिति ।

हृदयायतनस्यातात्त्विकत्वे चोद्यान्तरमपि निरस्तमित्याह —

तत्रेति ।

नहि परोपाधिपरिच्छेदादनित्यात्वादि युक्तं, व्योम्नोऽदृष्टेरिति भावः ॥ ७ ॥

हार्दत्वे ब्रह्मणोऽनिष्ठप्रसङ्गाज्जीवस्यैव हार्दस्योपास्यतेति शङ्कित्वा समाधत्ते —

सम्भोगेति ।

चोद्यं प्रपञ्चपयति —

व्योमवदिति ।

सर्वबुद्धिसम्बन्धेऽपि नभोवदभोगमाशङ्क्योक्तम् —

चिदिति ।

तथापि भोगहेतुसम्बद्धस्यैव भोगो नेतरस्येत्याशङ्क्याह —

एकत्वाच्चेति ।

तत्प्रपञ्चयति —

नहीति ।

अनिष्टप्रसङ्गं निगमयति —

तस्मादिति ।

उत्तरमादत्ते —

नेति ।

यत्तु बुद्धिस्थत्वे सति चैतन्याद्ब्रह्मणो भोक्तृत्वं जीववदिति, तत्राह —

न तावदिति ।

हेतुं विवृणोति —

विशेषो हीति ।

धर्माधर्मवत्त्वस्यैव भोगप्रयोजकत्वादप्रयोजको हेतुरित्यर्थः ।

उक्तवैशेष्यफलमाह —

एतस्मादिति ।

साधनव्याप्तिमाशङ्क्य ‘अन्यत्र धर्मात्’ इत्यादिश्रुतिविरोधान्मैवमित्याह —

यदि चेति ।

किञ्च जीवा विभवो बहवश्चेति स्थितावेकस्मिन्देहदेशे सर्वसंनिध्यविशेषात्तुल्यो भोगः स्यान्न चेन्नैकस्यापि । स्वकर्मार्जिते देहे भोगो नान्यत्रेति चेद्द्वयमपि तथैवाभिदधीमहीत्याह —

सर्वेति ।

ब्रह्मणो भोक्त्रभिन्नत्वाद्भोक्तृतेत्युक्तमनुभाषते —

यदपीति ।

तत्र प्रतिज्ञैवायुक्तेत्याह —

अत्रेति ।

तदयुक्तिं वक्तुं पृच्छति —

इदमिति ।

किमेकत्वमज्ञातं ज्ञातं वा । आद्ये हेत्वसिद्धिः । द्वितीये तद्धीर्मदुक्तेः शास्त्राद्वेति प्रश्नमेव प्रकटयति —

कथमिति ।

अन्त्यमादत्ते —

तत्त्वमिति ।

शास्त्रानुसरणे तदतिक्रमणमयुक्तमित्याह —

यथेति ।

नहि कुक्कुटादेरेकदेशो भोगाय पच्यत एकदेशस्तु प्रसवाय कल्प्यते, विरोधादित्याह —

नेति ।

ऐक्यं बोधयदपि शास्त्रं न संसारं वारयति । तत्कथमर्धजरतीयप्रसक्तिरित्याशङ्क्याह —

शास्त्रं चेति ।

संसारिणो ब्रह्मणैक्यबोधनायोगाज्जीवस्य संसारित्वनिरासद्वारा शास्त्रमैक्यं बोधयति, अशोधितपदार्थस्य वाक्यार्थज्ञानाभावादित्यर्थः ।

त्वदुक्तेरैक्यं ज्ञातं न शास्त्रादिति द्वितीयमुत्थापयति —

अथेति ।

तत्र वास्तवे भोक्तृत्वे साध्ये साध्यवैकल्यं, अवास्तवे सिद्धसाध्यतेति मत्वाह —

तदेति ।

तदेव दृष्टान्तेनाह —

नहीति ।

तत्र सूत्रभागमवतार्य योजयति —

तदाहेति ।

तयोर्विशेषेऽपि कथं ब्रह्मणि वस्तुतो भोगाभावः, तत्राह —

नचेति ।

हेतुद्वयनिरासमुपसंहरति —

तस्मान्नेति ।

मनोमयत्वादिविशिष्टस्यैवेश्वरस्य ध्यानार्थं हार्दत्वेऽपि निर्दोषत्वात्तस्मिन्नेव शाण्डिल्यविद्यावेद्ये ‘सर्वम्’ इत्यादिवाक्यं समन्वितमित्यर्थः ॥ ८ ॥

ईश्वरस्याभोक्तृत्वे नात्तृत्वमपीत्याशङ्क्याह —

अत्तेति ।

उदाहरति —

कठेति ।

यस्य परस्यात्मनो ब्रह्म च क्षत्रं चोभे जाती प्रसिद्धान्नवदोदनौ भवतः, यस्य मृत्युः सर्वमारकः सन्नुपसेचनमोदनमिश्रघृतवत्तिष्ठति, यत्र सोऽत्ता कारणात्मा वर्तते, तं निर्विशेषमात्मानं ‘नाविरतो दुश्चरितात्’ इतिमन्त्रोक्तोपायवान्यथा वेदेत्थमन्यस्तद्रहितो न वेदेत्यर्थः ।

अत्तुरत्राश्रवणान्न सूत्रानुसारितेत्याशङ्क्याह —

अत्रेति ।

सिद्धेऽत्तरि विचारमूलं संशयमाह —

तत्रेति ।

विशेषानवधारणोत्थः संशयस्त्रिष्वेव कथं नियम्यते, तत्राह —

त्रयाणामिति ।

‘स त्वमग्निम्’ इत्यादिरग्नेः, ‘येयं प्रेते विचिकित्सा’ इत्यादिर्जीवस्य, ‘अन्यत्र धर्मात्’ इत्यादिर्ब्रह्मणः प्रश्नः । प्रतिवचनमपि ‘लोकादिमग्निम्’ इत्याद्यग्नेः, ‘हन्त त इदम् ‘ इत्यादीतरयोरेवं त्रयाणामेव तयोरिहोपलब्धेस्त्रिष्त्रेव संशयः, विशेषानुपलब्धेरित्यर्थः ।

पठितकठश्रुतेर्निर्विशेषब्रह्मणि समन्वयोक्त्या श्रुत्यादिसङ्गतिं गृहीत्वा पूर्वपक्षयति —

किं तावदिति ।

पूर्वपक्षेऽग्नेर्जीवस्य वोपास्तिः, सिद्धान्ते निर्विशेषवस्तुधीरिति फलम् ।

विशेषेऽनवधृते कुतोऽवधृतिरित्याह —

कुत इति ।

'अग्निरन्नादोऽन्नपतिः’ इति श्रुतेः, अग्नेरन्नादत्वप्रसिद्धेश्च विशेषधीरित्याह —

अग्निरिति ।

अग्न्यधिकारमतिक्रम्याध्यात्माधिकारे तदुक्त्ययोगात् , ओदनशब्दस्य च भोग्यत्वगुणाद्ब्रह्मक्षत्रवृत्तेर्भोक्तृगमकत्वात् , अग्नेश्च संहर्तृत्वेऽपि भोक्तृत्वाभावान्नाग्न्युपास्तिरिहेत्यपरितोषादाह —

जीवो वेति ।

ओदनशब्देन कर्मफलोक्तेर्मृत्युशब्दस्य तदनुगुणत्वात् ‘न जायते’ इत्यादेश्च जीवे योगात्तदुपास्तिरत्रेति भावः ।

ओदनशब्देन ब्रह्मक्षत्त्रवृत्तिना जगल्लक्षणात्तत्संहर्तृत्वस्य परस्मिन्प्रसिद्धेस्तद्धीरेवात्रेष्टेत्याशङ्क्याह —

नेति ।

श्रुतिलक्षणाविषये श्रुतेर्न्याय्यत्वादोदनशब्दस्य भोग्यार्थत्वात् , ब्रह्मक्षत्रयोश्च भोग्यत्वात् , भोक्तृत्वस्य परस्मिन्वारितत्वान्न तत्परतेत्यर्थः ।

पूर्वपक्षमनूद्य सिद्धन्तयति —

एवमिति ।

साधिते जीवपक्षे परस्मिन्को हेतुरिति पृच्छति —

कुत इति ।

हेतुमुक्त्वा व्याचष्टे —

चरेति ।

तदत्तृत्वस्यान्यथासिद्धिं निराह —

तादृशस्येति ।

हेतोः पक्षधर्मतामाह —

परमेति ।

ब्रह्मक्षत्त्रयोरेव मृत्यूपसेचनयोरत्र दृष्टेरसिद्धो हेतुरिति शङ्कते —

नन्विति ।

ओदनशब्देन ब्रह्मक्षत्त्रवृत्तिना मृत्यूपसेचनसंनिधानादोदनस्थं नाश्यत्वमाश्रित्य ब्रह्मक्षत्त्रशब्दाभ्यां जगल्लक्ष्यते, तेन तन्नाशकत्वलिङ्गाद्ब्रह्मात्र भातीत्याह —

नैष इति ।

निषेधश्रुत्या परस्य नात्तृतेत्युक्तमनूद्य तस्य गतिमाह —

यत्त्विति ।

तयोरित्यादिना कर्मफलभोगस्य पूर्वोक्तं संनिहितत्वम् ।

अविशेषेण विकारसंहारस्यापि किमित्येतन्न निषेधकं, सर्ववेदान्तविरोधादित्याह —

नेत्यादिना ।

लैङ्गिकमर्थमुपसंहरति —

तस्मादिति ॥ ९ ॥

परमात्मैवात्तेत्यत्र मानान्तरमाह —

प्रकरणाच्चेति ।

सूत्रं व्याचष्टे —

इतश्चेति ।

प्रकृतत्वमप्रयोजकमित्याशङ्क्योक्तम् —

प्रकृतेति ।

न्याय्यम् । अप्रकृतग्रहादिति शेषः ।

इतश्च परमात्मैवात्तेत्याह —

क इति ।

‘यस्य’ इत्यादि वाक्यं ज्ञेये परमात्मनि मायाद्वारा सर्वसंहर्तर्यन्वितमित्यर्थः ॥ १० ॥

पूर्वोदाहृतान्तरमन्त्रार्थनिर्णयार्थमाह —

गुहामिति ।

सङ्गतिं वदन्विषयमाह —

कठेति ।

ऋतं सत्यमावश्यकं कर्मफलं पिबन्तौ भुञ्जानौ, सुकृतस्य लोके सम्यगर्जितस्यादृष्टस्य कार्ये देहे वर्तमानौ, परस्य ब्रह्मणोऽर्धं स्थानमर्हतीति परार्धं हृदयं तस्मिन्परमे श्रेष्ठे या गुहा नभोलक्षणा तां प्रविश्य स्थितौ, छायातपवन्मिथो विरुद्धौ, तौ च ब्रह्मविदः कर्मिणश्च वदन्ति । त्रिर्नाचिकेतोऽग्निश्चितौ यैस्ते त्रिणाचिकेताः, तेऽपि वदन्तीत्यर्थः ।

बुद्ध्यवच्छिन्नस्य जीवस्य परस्य च प्रकृतत्वादृतपानकर्तृत्वस्य जीवेन सह बुद्धेरिव परस्यापि छत्रिन्यायेन लाक्षणिकत्वाविशेषाच्च संशयमाह —

तत्रेति ।

वाक्यभेदशङ्कां परिहरन्पूर्वपक्षे फलमाह —

यदीति ।

प्रकृतं प्रतिपाद्यं कुतो जीवस्तथेति, तत्राह —

तदपीति ।

जीवतत्त्वं तदर्थः । प्रकरणं सप्तम्यर्थः । मनुष्ये प्रेते मृते सति येयं विचिकित्सा संशयः परलोकभोक्तास्तीत्येके नास्तीति चान्ये त्वयोपदिष्टोऽहमेतत्तत्त्वं ज्ञातुमिच्छामीत्यर्थः । वराणां पितुः सौमनस्यमग्निविद्यात्मविद्येत्येतेषामिति निर्धारणे षष्ठी ।

सिद्धन्तेऽपि वाक्यभेदं वारयन्फलमाह —

अथेत्यादिना ।

जीवविलक्षणस्य ब्रह्मणोऽप्रकृतत्वात्कथं प्रतिपाद्यतेत्याशङ्क्याह —

तदपीति ।

परमात्मस्वरूपं तदित्युक्तम् —

अन्यत्रेति ।

अन्यदिति यावत् । कृताकृतात्कारणात्कार्याच्चेत्यर्थः । चकाराभ्यां भवतो ग्रहणम् ।

उभयोर्भोक्तृत्वायोगेन संशयमाक्षिपति —

अत्रेति ।

प्रकृतत्वात्तदुपपत्तौ तदसम्भावना नास्तीत्याह —

कस्मादिति ।

पक्षयोरसम्भावनां वक्तुमृतपानशब्दार्थमाह —

ऋतेति ।

तत्कर्त्रोर्देहयोगदृष्टेरिति हेतुमाह —

सुकृतस्येति ।

तथापि कथं पक्षयोरनुपपत्तिरित्याशङ्क्य पूर्वपक्षानुपपत्तिमाह —

तच्चेतनस्येति ।

अस्तु जीवस्यैव चेतनात्वादृतपानं मा वाऽचेतनाया बुद्धेर्भूत्तथापि का क्षतिः, तत्राह —

पिबन्ताविति ।

जीवस्यैव पातृत्वं न बुद्धेरिति स्थिते फलितमाह —

अत इति ।

द्वयोरुक्तं पानायोगं हेतूकृत्य सिद्धान्तयोगमाह —

अत एवेति ।

बुद्धेरचैतन्यात्पानायोगेऽपि परस्य चैतन्यात्तद्योगमाशङ्क्याह —

चेतनेऽपीति ।

संशयायोगादधिकरणाक्षेपमनूद्य परिहरति —

अत्रेति ।

किं पक्षद्वयं कथञ्चिदपि नोपपद्यते किंवा कथञ्चिद्योगेऽपि सम्यक्पक्षान्तरमस्ति । नाद्य इत्याह —

नैष इति ।

सिद्धान्तोपपत्तिं विधान्तरेणाह —

यद्वेति ।

तथापि कथं पिबन्ताविति द्विवचनं, तत्राह —

पाययन्निति ।

प्रधानकर्तरि प्रयोगो गुणकर्तरि कथमित्याशङ्क्याह —

पाचयितरीति ।

यः कारयति स करोत्येवेति न्यायादित्यर्थः ।

पूर्वपक्षेऽपि द्विवचनोपपत्तिमाह —

बुद्धीति ।

सम्भवति द्विवचनमिति शेषः ।

कर्तरि यो व्यपदेशः स कथं करणे स्यात् , तत्राह —

एधांसीति ।

कथञ्चिदुपपत्तिं पक्षयोरुक्त्वा द्वितीयं निराह —

नचेति ।

पक्षद्वयं सम्भाव्याधिकरणारम्भमुपसंहरति —

तस्मादिति ।

ब्रह्मक्षत्त्रशब्दस्य संनिहितमृत्युपदादनित्यवस्तुपरत्ववदिहापि पिबच्छब्दस्य संनिहितगुहाप्रवेशादिना बुद्धिक्षेत्रज्ञपरतेति विमृश्य पूर्वपक्षयति —

किं तावदिति ।

ऋतमिति श्रुतेनिर्विशेषे ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः ।

परस्यापि प्रकृतत्वाज्जीवाद्द्वितीयत्वं किं न स्यादित्याह —

कुत इति ।

सूत्रावयवेनोत्तरम् —

गुहामिति ।

हेतुमेव स्फुटयति —

यदीति ।

जीवाद्द्वितीयं ब्रह्मैव गुहां प्रविष्टं ‘यो वेद निहितं गुहायाम् ‘ इति श्रुतेरित्याशङ्क्याह —

नचेति ।

इतश्च न ब्रह्म गुहां प्रविष्टमित्याह —

सुकृतस्येति ।

ब्रह्मणोऽपि सुकृतलोकवर्तित्वमाशङ्क्याह —

परमात्मेति ।

पूर्वपक्षे हेत्वन्तरमाह —

छायेति ।

बु्द्धेर्द्वितीयजीवज्ञानार्थं वाक्यमित्युपसंहरति —

तस्मादिति ।

सिद्धान्तसूत्रमादायात्मानाविति प्रतिज्ञां व्याकरोति —

एवमिति ।

इहेति प्रकृतमन्त्रोक्तिः ।

पूर्णतया प्रवेशानर्हं ब्रह्म कुतोऽद्वितीयं जीवस्येत्याह —

कस्मादिति ।

हीत्युक्तं हेतुमाह —

आत्मानौ हीति ।

चेतनत्वेन समन्वयाज्जीवे पातरि सिद्धे द्वितीयत्वेन परस्यादानं युक्तमित्यर्थः ।

तत्र किं नियामकमित्याशङ्क्य तद्दर्शनादिति व्याचष्टे —

सङ्ख्येति ।

लौकिकीं दृष्टिमेव दृष्टान्तेनाह —

अस्येति ।

एकस्य चेतनत्वे द्वितीयस्यापि तद्धीः, तदेवासिद्धमित्याशङ्क्याह —

तदिति ।

तत्तत्रेत्थं लौकिकदर्शने सतीति यावत् । इहेति वाक्योक्तिः ।

सम्प्रतिपन्नां जातिमुपजीव्य निर्विशेषान्तरग्रहे बुद्धिलाघवाद्विजातीयग्रहे तद्गौरवात्परमात्मैव द्वितीयो जीवस्येति सूचयति —

समानेति ।

कारकत्वेन बुद्धेरपि जीवसाम्यमाशङ्क्य तस्य बहिरङ्ग्त्वाच्चेतनस्य स्वभावत्वेनान्तरङ्गत्वान्मैवमित्याह —

चेतन इति ।

बहिरङ्गमपि कारकत्वमेव ग्राह्यं, गुहाहितत्वलिङ्गादिति शङ्कते —

नन्विति ।

तत्रापि तद्दर्शनादित्युत्तरमाह —

गुहेति ।

तदेव स्फुटयति —

गुहेत्यादिना ।

परस्मिन्गुहाहितत्वोक्तेस्तात्पर्यं वक्तुमसकृदित्युक्तम् । गुहायां बुद्धावाहितं निक्षिप्तं गह्वरे बहुविधानर्थसङ्कटे देहे स्थितं पुराणं चिरन्तनं परं विदित्वा हर्षादि जहातीति सम्बन्धः । परमे बाह्याकाशापेक्षया प्रकृष्टे व्योमन्यन्तःकरणावच्छिन्ने भूताकाशे निहितं परं यो वेद सोऽश्नुते सर्वान्कामानिति सम्बन्धः । अन्विच्छ विचार्य निर्धारयेत्यर्थः । प्रवेशवाक्यसङ्ग्रहार्थमादिपदम् ।

यत्तु सर्वगतस्य ब्रह्मणो न विशिष्टदेशतेति, तत्राह —

सर्वेति ।

यत्तु परस्य न सुकृतलोकवर्तितेति, तत्राह —

सुकृतेति ।

यदपि छायातपाविति चेतनाचेतनोक्तिरिति, तत्राह —

छायेति ।

तद्वैलक्षण्ये तद्वतोरपि तत्सिद्धिरिति हेतुं साधयति —

अविद्येति ।

प्रथमश्रुतचेतनत्ववशाच्चरमश्रुतं गुहाप्रवेशादि नेयमित्युपसंहरति —

तस्मादिति ॥ ११ ॥

धर्मविशिष्टतया विलक्षणग्रहे बुद्धिरेव स्वतो विलक्षणा ग्राह्येति मन्वानो हेत्वन्तरं पृच्छति —

कुतश्चेति ।

परमात्मासाधारणलिङ्गपरं सूत्रं व्याचष्टे —

विशेषणं चेति ।

न बुद्धिजीवयोरित्येवकारार्थः ।

जीवविशेषणं विशदयति —

आत्मानमिति ।

रथित्वकल्पनाफलं सूच्यते —

संसारेति ।

परस्य विशेषणमाह —

स इति ।

जीवः सर्वनामार्थः । अध्वनः संसारमार्गस्य ।

पारमेव विशिनष्टि —

तदिति ।

व्यापनशीलस्य ब्रह्मणः स्वरूपं तदित्यर्थः । परमं कार्यकारणातीतं पदं तदेव ज्ञेयं नान्यदित्यर्थः ।

किञ्चोत्तरवाक्यवत्पूर्वमपि जीवेश्वरयोरेव विशेषणादृतपानवाक्ये जीवद्वितीयत्वमीशस्यैवेत्याह —

तथेति ।

दुर्दर्शं सूक्ष्मत्वाद्दुर्ज्ञानं तत एव गूढमनुप्रविष्टं गहनतां गतमीश्वरं, अध्यात्मयोगः प्रत्यगात्मन्येव चित्तसमाधानं तत्सहकृताद्वाक्यादधिगमो ब्रह्मात्मैक्यव्यञ्जकचित्तवृत्तिविशेषस्तेनाहमेवेति निश्चित्य धीरो विद्वान्हर्षाद्युपलक्षितं संसारं त्यजतीत्यर्थः ।

चकारसूचितमर्थमाह —

प्रकरणं चेति ।

नच पृष्टत्वाविशेषाज्जीवस्यापीदं प्रकरणं, तस्य ब्रह्मत्वेन प्रतिपाद्यत्वादविरोधादिति भावः ।

जीवद्वितीयत्वं परस्यैवेत्यत्र हेत्वन्तरमाह —

ब्रह्मेति ।

ब्रह्मपक्षे हेतुबाहुल्यात् ‘ऋतं पिबन्तौ’ इत्यत्र जीवानुवादेन तदतिरिक्तो वाक्यार्थान्वयितदर्थशोधनाय परात्मा प्रतिपाद्यत इत्युपसंहरति —

तस्मदिति ।

उक्तन्यायमन्यत्र सञ्चारयति —

एष इति ।

‘द्वा सुपर्णा’ इत्यादौ सर्वत्र द्विवचनस्याकारश्छान्दसः । द्वौ सुपर्णाविव सहैव युज्येते नियम्यनियामकत्वेनेति सयुजौ, सखायौ चेतनत्वेन समानस्वभावौ, समानं नियम्यत्वेन तुल्यं वृक्षं छेदनयोग्यं शरीरं, परिषस्वजाते समाश्रितावित्यर्थः ।

पक्षिणौ कौचिदत्र प्रतीयेते न जीवेशौ ततो नेदमुदाहरणं, तत्राह —

तत्रेति ।

तदनेन ‘गुहां प्रविष्टौ’ इति व्याख्यातम् ।

आत्मानौ हीति व्याचष्टे —

तयोरिति ।

तद्दर्शनादित्युभयोर्लिङ्गदर्शनादिति व्याख्येयम् ।

विशेषणाच्चेति व्याकरोति —

अनन्तरे चेति ।

आत्मेश्वरयोस्तुल्यो वृक्षो देहस्तस्मिञ्जीवो मनुष्योऽहमित्यभिनिवेशवाननीशयाऽविद्यया मुह्यमानस्तत्त्वमजानन्ननिशं शोचति संसारमनुभवति । जुष्टं ध्यानादिना सेवितं यदा तत्प्रकर्षदशायामन्यं बिम्बभूतमीशशब्दलक्ष्यं प्रत्यक्त्वेन पश्यति तदास्यैवात्मत्वेन दृष्टस्य महिमानं स्वरूपं प्राप्नोति । ततश्च वीतशोको विगतसंसारो भवति, तत्र हेतुरितिशब्देनोक्तः, बन्धहेत्वविद्यादेर्ज्ञानाग्निना दग्धत्वादित्यर्थः । नचात्र जीवोक्तौ ‘अनश्नन् ‘ इत्ययोगात् , बुद्धिग्रहे च ‘अभिचाकशीति ‘ इत्यसम्भवात्पूर्वपक्षासिद्धिः, करणे कर्तृत्वोपचारादभिचाकशीतीति बुद्धावपि सिद्धत्वात् , जीवे चैतन्यमात्रादनशनसम्भवात् , मुख्ये कर्तृत्वे सम्भवति कर्तृत्वोपचारो नेति सिद्धान्ताभिप्रायः ।

कृत्वाचिन्तया ‘द्वा सुपर्णो ‘ इत्यादेरेतदधिकरणोदाहरणत्वमुक्त्वा कृत्वाचिन्तामुद्धाटयति —

अपर इति ।

अन्यथा सिद्धान्ताननुगुणत्वेनेति यावत् । सत्त्वमिति बुद्धिरुक्ता ।

सिद्धान्तार्थ व्याचष्टे ब्राह्मणमिति शङ्कते —

सत्वेति ।

प्रसिद्ध्या प्रत्याह —

तन्नेति ।

ब्राह्मणविरोधाच्च न तदन्यथा व्याख्येयमित्याह —

तत्रैवेति ।

प्रकृतं ब्राह्मणं सप्तम्यर्थः । सत्त्वव्याख्यानानन्तर्यमथशब्दार्थः । सत्त्वस्य करणत्वात्क्षेत्रज्ञस्य कर्तृत्वान्न तयोरैक्यमित्यर्थः । तावेतौ करणत्वेन कर्तृत्वेन च भिन्नावित्यर्थः ।

सिद्धान्ताभजनेऽपि पूर्वपक्षमृगेषा भजेतेत्याशङ्क्याह —

नापीति ।

द्वितीयस्य ब्रह्मरूपेणैव प्रतिपादनादिति हेतुमाह —

न हीति ।

अत्रेति मन्त्रब्राह्मणोक्तिः ।

नचायं वाक्यार्थो न युक्तः, श्रुतिस्मृतिसिद्धत्वादित्याह —

तत्त्वमिति ।

इतश्च जीवस्य ब्रह्मत्वदृष्टिरत्रेष्टेत्याह —

तावतेति ।

मन्त्रव्याख्यामात्रेण विद्योपसंहारदर्शनं जीवस्य ब्रह्मत्वोपदेशे घटते न सत्त्वक्षेत्रज्ञविवेकमात्रेण, भेदधियो मिथ्याधीत्वादित्यर्थः ।

अविद्याध्वस्तिफलोक्तिरपि ब्रह्मात्मताज्ञानमिह गमयतीत्याह —

न हेति ।

जीवस्य ब्रह्मत्वोक्तिपरमिदं वाक्यमित्यत्र शङ्कते —

कथमिति ।

बुद्धेर्भोक्तृत्वोक्तावतात्पर्यान्न तत्रोपपत्तिरन्वेष्येत्याह —

उच्यत इति ।

क्व तर्हि श्रुतेस्तात्पर्यं, तत्राह —

किं तर्हीति ।

इतिपदं प्रवृत्तेतिपूर्वेण सम्बध्यते ।

का तर्हि बुद्धेर्भोक्तृत्वधियो गतिः, तत्राह —

तदर्थमिति ।

जीवस्य ब्रह्मत्वसिद्ध्यर्थमिति यावत् ।

चैतन्यच्छायापन्ना धीः सुखादिना परिणमते, तत्र पुरुषोऽपि भोक्तृत्वमिवानुभवति न तत्त्वत इति वक्तुमध्यारोपयतीत्युक्तम् । कुत्रत्यं भोक्तृत्वं बुद्धावारोप्यते तत्राह —

इदं हीति ।

नहि भ्रान्तेरभ्रान्तिपूर्वकत्वं दण्डस्याप्सु वक्रतावदित्युक्तम् —

परमार्थतस्त्विति ।

सत्त्वस्य वस्तुतो भोक्तृत्वाभावे हेत्वन्तरम् —

अविद्येति ।

मिथ्याभोक्तृत्वे मानमाह —

तथाचेति ।

यत्र यस्यामविद्यावस्थायाम् । वैशब्दो निश्चयार्थः । अन्यदिवाभासभूतं नानात्वं दृष्टं स्यात् , तत्र आविद्यकबुद्ध्यादिसम्बन्धादन्यो भूत्वाऽन्यच्चक्षुषा पश्येदन्यच्च श्रोत्रेण शृणुयादित्यर्थः ।

उक्तवाक्यतात्पर्यमाह —

स्वप्नेति ।

वस्तुतो भोक्तृत्वाभावे श्रुतिमाह —

यत्र त्विति ।

यस्यां विद्यावस्थायामस्य विदुषः सर्वं पूर्णं ब्रह्मैवाभूत्तत्राविद्याक्षये भेदभ्रमाभावादारब्धकर्मणा कार्यकरणव्यापारेऽपि स्वगतव्यापारानभिमानात्केन करणेन कः कर्ता पश्येदित्याक्षेपः ।

अनेनापि वाक्येन श्रुत्युक्तमर्थमाह —

विवेकिन इति ।

एवं जीवस्य भोक्तृत्वादेर्मिथ्यात्वात्तदपोहेन तस्य ब्रह्मतामाह पैङ्गिब्राह्मणमिति । पूर्वोत्तरपक्षाननुगुणत्वादनुदाहरणत्वेऽपि कृत्वाचिन्तया ‘द्वा सुपर्णा’ इत्यादीहोदाहृतम् । तच्चाप्रपञ्चे पत्यग्ब्रह्मण्यन्वितम् । ‘ऋतं पिबन्तौ ‘ इति तु जीवद्वितीये परस्मिन्निति स्थितम् ॥ १२ ॥

‘पिबन्तौ’ इति द्वित्वश्रुत्या चेतनत्वेन तुल्यजीवपरदृष्ट्यनुसाराच्चरमश्रुता गुहाप्रवेशादयो नीताः । तर्हि ‘दृश्यते’ इति प्रत्यक्षत्वोक्त्या छायात्मगत्यनुरोधादमृतत्वादयः स्तुत्या कथञ्चिन्नेया इत्याशङ्क्याह —

अन्तर इति ।

उपकोसलविद्यावाक्यमुदाहरति —

य इति ।

छायां निरसितुं विशिनष्टि —

एतदिति ।

क्रियापदेनेतिपदं सम्बध्यते ।

स्थानस्य ब्रह्मानुरूप्यमाह —

तदिति ।

वर्त्मनी पक्ष्मस्थाने । ‘एतं संयद्वाम’ इत्यादि ग्रहीतुमादिपदम् ।

दर्शनस्य लौकिकत्वशास्त्रीयत्वाभ्यां संशयमाह —

तत्रेति ।

तदुक्तिसम्भावनार्थं विशिनष्टि —

अक्षीति ।

देवतां सम्भावयितुम् —

इन्द्रियस्येति ।

आत्मशब्दात्पक्षद्वयमाह —

अथेत्यादिना ।

प्रथमश्रुतवशाच्चरमश्रुतं नेयमिति पूर्वन्यायेन विमृश्य पूर्वपक्षमाह —

किमिति ।

उक्तश्रुतेः सविशेषे ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे छायात्मोपास्तिः, ब्रह्मोपास्तिः सिद्धान्ते फलम् ।

अमृतत्वादेरयोगान्न छायात्मेति शङ्कते —

कुत इति ।

‘मनो ब्रह्म’ इत्यादिवदितिशब्दशिरस्कत्वेन वाक्यस्याविवक्षितार्थत्वं मत्वाह —

तस्येति ।

तथापि कथं छायात्मनि वामनीत्वादिकमित्याशङ्क्य चाक्षुषत्वस्यान्यत्रायोगादुपक्रमदृष्ट्या तदपि स्तुत्या नेयमित्याह —

य इति ।

प्रसिद्धवदुपदेशश्चाक्षुषत्वोक्तिरेव । चकारः शङ्कानिरासी ।

सम्भावनामात्रेण पक्षान्तरमाह —

विज्ञानेति ।

तस्य सर्वदेहसाधारण्यात्कुतोऽक्षिस्थानत्वं, तत्राह —

स हीति ।

संनिधिमात्रस्यातिप्रसङ्गित्वमाशङ्क्य हेत्वन्तरमाह —

आत्मेति ।

सम्भावितं पक्षान्तरमाह —

आदित्येति ।

तस्य चक्षुषि विशेषसंनिधिं सूचयति —

चक्षुष इति ।

तस्य तस्मिन्ननुग्राहकत्वेन संनिधौ मानमाह —

रश्मिभिरिति ।

‘एतदमृतम् ‘ इत्यादि कल्पद्वये कथं, तदाह —

अमृतत्वेति ।

जीवपक्षसङ्ग्रहार्थोऽपिशब्दः । कथञ्चिदित्यौपचारिकोक्तिः ।

तेषां मुख्यत्वासम्भवादीश्वरो गृह्यतामित्याशङ्क्य प्रथमदृष्टलिङ्गविरोधान्मैवमित्याह —

नेति ।

सुखविशिष्टब्रह्मप्रकरणं नास्तीति कृत्वाचिन्तया प्राप्तं पक्षमनुभाष्य सिद्धान्तमुत्थाप्य प्रतिज्ञार्थमाह —

एवमिति ।

उक्तेषु पक्षान्तरेषु नियमासिद्धिरित्याह —

कस्मादिति ।

हेतुमादाय व्याकरोति —

उपपत्तेरिति ।

इहेत्यक्षिपुरुषोक्तिः ।

उपपत्तिमेव स्फोरयति —

आत्मत्वमिति ।

गौणमुख्ययोर्मुख्ये संप्रत्ययन्यायं सूचयति —

मुख्ययेति ।

तत्रात्मत्वस्य मुख्यत्वे गमकमाह —

स इति ।

ईश्वरपक्षे हेत्वन्तरमाह —

अमृतत्वेति ।

ईश्वरपक्षे हेत्वन्तरमाह —

तथेति ।

अमृतत्वादिवदित्यर्थः ।

आनुकूल्यमेव स्फोरयति —

यथेति ।

तत्तत्र लोके यद्यपि यदपि किञ्चिदस्मिन्नक्षिणि सर्पिर्घृतमुदकं वा सिञ्चति क्षिपति तत्सर्वं वर्त्मनी पक्ष्मस्थाने एव गच्छति तेन न लिप्यते चक्षुरित्यर्थः । इति ह स्मोपाध्यायो वदतीत्यादावितिशब्दस्योक्तार्थावच्छेदेनोक्तियोगिनोऽर्थपरत्वदृष्टेः ‘इति होवाच’ इत्यत्रापीतिशब्दस्यार्थावच्छेदेनोक्तियोगादर्थपरत्वदृष्टेः, आत्मब्रह्मश्रुतिभ्यां, अमृतत्वादिलिङ्गाच्च दृश्यत इति छायात्मलिङ्गं बाध्यमित्यर्थः ।

किञ्चोपक्रमस्थैकलिङ्गाद्वाक्यशेषस्थानेकलिङ्गानि बलवन्ति, संवादस्य तात्पर्यहेतुत्वादित्याह —

संयदिति ।

कुतोऽस्य संयद्वामत्वं, तत्राह —

एतं हीति ।

वामानि कर्मफलान्येतमक्षिपुरुषं हेतुमाश्रित्याभिसंयन्त्युत्पद्यन्ते, सर्वफलोदयहेतुरयमित्यर्थः ।

वामनीरप्ययमेव पुमानित्याह —

एष इति ।

तदुपपादयति —

एष हीति ।

वामानि शोभनानि लोकं प्रापयति । लोकस्य सर्वशुभप्रापकोऽयमित्यर्थः ।

भामनीरप्ययमेवेत्याह —

एष इति ।

भामानि भानानि सर्वत्र नयतीति भामनीः । अयमेव प्रकाशकः सर्वत्रेत्यर्थः ।

तदेव स्फुटयति —

एष हीति ।

प्रथमश्रुतस्यापि चरमश्रुतैरनेकैरन्यथयितव्यत्वमुपसंहरति —

अत इति ॥ १३ ॥

पूर्वपक्षबीजं दूषयति —

स्थानादीति ।

स्थानान्यादयो येषां नामरूपाणां तेषां व्यपदेसान्न परस्याक्षिस्थानत्वानुपपत्तिरिति योजना ।

यादसामम्भोधिरिव स्थानिनः स्थानं महद्दृष्टमिति शङ्कते —

कथमिति ।

व्योम्नः सूचीपाशादिवदक्ष्यादिस्थानत्वं महतोऽपि परस्य स्यादित्याह —

अत्रेति ।

एवंजातीयकशब्देन गुणजातं गृहीतम् ।

निर्गुणस्य गुणसम्बन्धोक्तिरप्ययुक्ता, तत्कथमनेकदुर्धटप्रकटनमेव समादिरित्याशङ्क्याह —

निर्गुणमिति ।

चकारार्थमाह —

सर्वेति ॥ १४ ॥

प्रकरणादपि ब्रह्मैवात्र ग्राह्यमित्याह —

सुखेति ।

हेत्वन्तरपरं सूत्रमिति स्फोरयितुं चकारार्थमाह —

अपिचेति ।

तदेव वक्तुं प्रतिजानीते —

नैवेति ।

विवादस्याकार्यत्वे हेतुमाह —

सुखेति ।

ब्रह्मणो विशिष्टस्योपक्रमस्थस्याक्षिवाक्येऽपि निर्देशादक्ष्याधारस्य पुंसो ब्रह्मतेत्युक्तमेव विवृणोति —

सुखेत्यादिना ।

प्रक्रान्तत्वेऽपि ब्रह्मणोऽक्षिवाक्ये किं जातं, तदाह —

तदेवेति ।

प्रकृतपरिग्रहस्याक्षिवाक्ये यच्छब्देनेति शेषः । दृश्यत इति लिङ्गोपनीतच्छायात्मार्थो यच्छब्दः ।

लिङ्गस्य प्रकरणाद्वलीयस्त्वादित्याशङ्क्य तथात्वे वाक्यभेदाद्गतिमात्रोक्तिशेषाच्चैकवाक्यत्वाकाङ्क्षायां तदापादकप्रकरणस्य लिङ्गात्प्राबल्यात्प्रकृतं ब्रह्मैव यच्छब्दोक्तमित्याह —

आचार्यस्त्विति ।

उक्तं व्यक्तीकर्तुं शङ्कते —

कथमिति ।

तत्र ब्रह्मोक्तिं वक्तुमुपक्रमं दर्शयति —

उच्यत इति ।

प्राणस्य सूत्रात्मनो बृहत्त्वाद्युक्तं ब्रह्मत्वं कथं पुनरर्थेन्द्रिययोगजं सुखं खं च भूताकाशं तद्ब्रह्मेति ज्ञातुं शक्यमित्याह —

एतदिति ।

शङ्कायामुत्तरम् —

तत्रेति ।

प्रत्येकं ब्रह्मत्वमजानतो मिथो वैशिष्ट्योक्तौ कथं धीरित्याशङ्क्य स्वंशब्दस्येतरव्यभिचारे दोषमाह —

तत्र खमिति ।

प्रतीको नामाश्रयान्तरप्रत्ययस्याश्रयान्तरे क्षेपः । नचायं तदुपदेशः, ‘अप्रतीकालम्बनान्नयति’ इति न्यायेन वक्ष्यमाणगतिविरोधादिति भावः ।

कंशब्दस्यापीतरव्यभिचारे दोषमाह —

तथेति ।

क्षयिता पारतन्त्र्यादि वामयः । नच तस्मिन्ब्रह्मदृष्टिः, उक्तन्यायादित्यर्थः ।

व्यतिरेके दोषमुक्त्वोभयग्रहे गुणमाह —

इतरेतरेति ।

अर्थयोर्विशेषितत्वेन शब्दावपि विशेषितावुक्तौ । कंशब्देन विशेषितो हि खंशब्दो भूताकाशं त्यक्त्वा तद्गुणयोगाद्ब्रह्मणि वर्तते । किमपि खेन विशेषितं निरामयं भवति । तथाच यथोक्तौ शब्दावनवच्छिन्नसुखगुणकं ब्रह्म गमयित्वा चरितार्थावित्यर्थः ।

एकस्यैव ब्रह्मणो ध्योयत्वाद्ब्रह्मपदाभ्यासो वृथेत्याशङ्क्याह —

तत्रेति ।

विशेषणत्वेन, आकाशविशेषणार्पकत्वेनेति यावत् । उपरि प्रयोगाद्ब्रह्मपदं शिरो ययोस्ते ब्रह्मशिरसी तयोर्भावो ब्रह्मशिरस्त्वम् ।

सुखस्याध्येयत्वमेवास्तु को दोष इत्याशङ्क्याह —

इष्टं हीति ।

मार्गोक्त्या सगुणविद्यात्वदृष्टेरित्यर्थः ।

ब्रह्मणः प्रक्रान्तत्वमुक्त्वोपसंहरति —

तदेवमिति ।

तत्रैव हेत्वन्तरमाह —

प्रत्येकं चेति ।

उपकोसलं गार्हपत्योऽनुशशास, पृथिव्यग्निरन्नमादित्य इतीमां मे चतस्रस्तनवः ‘य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि’ इति । अन्वाहार्यपचनोऽपि तदनुशासनमकरोत्, अापो दिशो नक्षत्राणि चन्द्रमा इति मे तनवः 'य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि' इति। अाहवनीयोऽपि तदनुशासनं कृतवान् , प्राण आकाशो द्यौर्विद्युदिति मम तनवः ‘य एष विद्युति पुरुषः सोऽहमस्मि’ इति । एवमेते प्रत्येकमग्नयः स्वं स्वं महिमानं विभूतिं पृथिव्यादिविस्तारमुक्त्वैषा सोम्य ते तुभ्यं प्रत्येकमुक्तास्माद्विद्याऽग्निविषया । पूर्वं च सम्भूय ‘प्रणो ब्रह्म’ इत्यादिनात्मविद्योक्तास्माभिरित्युपसंहरन्तो ब्रह्मोपक्रमं दर्शयन्तीत्यर्थः ।

अग्निवाक्ये ब्रह्मोक्तमपि किमित्याचार्यवाक्येऽनुवर्तते, वक्तृभेदादर्थभेदसिद्धेरित्याशङ्क्याह —

आचार्यस्त्विति ।

वक्तृभेदेऽप्येकवाक्यता, साकाङ्क्षत्वात् । पूर्वोत्तरवाक्ययोरेकार्थत्वं, वाक्यैक्यसम्भवे तद्भेदस्यायोगादित्यर्थः ।

फलोक्तेरपि सिद्धमक्षिस्थस्य ब्रह्मत्वमित्याह —

यथेति ।

प्रकृतपुरुषविदो हि पापाद्यनुपहतत्वं फलमुक्तं, तच्च तदधिगमाधिकरणे ब्रह्मधियोऽभिधास्यते तेनास्य ब्रह्मत्वमित्यर्थः ।

आचार्येण गतिमात्रे वाच्ये किमित्यधिकं सोऽभिदधीतेत्याशङ्र्यापेक्षितं पूरयित्वा गतिर्वाच्येत्युपसंहरन्नाह —

तस्मादिति ।

पूर्वापरालोचनायामेकवाक्यत्वनिश्चयादित्यर्थः ॥ १५ ॥

प्रकरणादक्षिस्थस्य ब्रह्मत्वमुक्त्वा लिङ्गादपि तथेत्याह —

श्रुतेति ।

श्रुता संवृत्तोपनिषद्रहस्यं ज्ञानं यस्य स तथा, तस्य या देवयानाख्या गतिरागमसिद्धा तस्याश्चाक्षुषपुरुषवेदिन्यभिधानात्तद्ब्रह्मतेत्यर्थः ।

चकारार्थमाह —

इतश्चेति ।

अवशिष्टं व्याचष्टे —

यस्मादिति ।

या गतिः श्रुतौ स्मृतौ च प्रसिद्धा सैवेहाभिधीयमनेति सम्बन्धः ।

श्रुतिमाह —

अथेति ।

देहपातानन्तर्यमथशब्दार्थः । तपोब्रह्मचर्याद्युपायेनात्मानमनुसन्धाय तद्विद्यया ध्यानाख्यया हेतुनोत्तरमार्गमर्चिराद्युपलक्षितं प्राप्य तेनादित्यद्वारा कार्यं ब्रह्माप्नुवन्तीत्यर्थः ।

ब्रह्म विशिनष्टि —

एतदिति ।

व्यष्टिसमष्टिकरणात्मकं हैरण्यगर्भं पदमित्यर्थः ।

तस्यैव वास्तवं रूपमाह —

एतदिति ।

उक्तविशेषणसिद्ध्यर्थं हेतुमाह —

एतस्मादिति ।

गतिविषयां श्रुतिमुक्त्वा स्मृतिमाह —

अग्निरिति ।

अग्न्यादिशब्दैरातिवाहिक्यो देवता गृह्यन्ते ।

पथ्यन्तरादत्र विशेषमाह —

तत्रेति ।

पथो देवयानस्य प्रामाणिकत्वेऽपि प्रकृते किमायातमित्याशङ्क्योक्तम् —

सैवेति ।

इहेत्युक्तां श्रुतिमाह —

अथेति ।

देहपातानन्तर्यमेवाथेत्युक्तम् ।

अस्मिन्नुपासके प्रारब्धकर्मसमाप्त्या मृते यदि पुत्रा ज्ञातयो वा शव्यं शवसम्बन्धि संस्कारादिकर्म कुर्वन्ति यदि वा न द्विधाप्यप्रतिहतधीफलास्तेऽर्चिरभिमानिनीं देवतां प्राप्नुवन्ति तदाह —

यदु चेति ।

अर्चिषोऽहर्देवतां ततः शुक्लपक्षदेवतां ततः षण्मासोपलक्षितोत्तरायणदेवतां ततः संवत्सराभिमानिनीं देवतां ततश्चादित्यं ततश्चन्द्रं ततो विद्युतमाप्नुवन्ति । तत्तत्र स्थितानुपासकान्ब्रह्मलोकादागत्यामानवः पुरुषो गन्तव्यं ब्रह्म प्रापयीत्याह —

इत्युपक्रम्येति ।

देवैर्नेतृभिरधिष्ठितः पन्था देवपथः । ब्रह्मणा गन्तव्यत्वेनोपलक्षितो ब्रह्मपथः ।

एतेन पथा कार्यं ब्रह्म प्रतिपद्यमानाः पुनरिमं मनोः सर्गं जन्ममरणाद्यावृत्तियुक्तं नावर्तन्ते न प्रविशन्तीत्याह —

एष इति ।

तथापि प्रकृते किं जातं, तदाह —

तदिति ।

प्रकरणमिहेत्युक्तम् ॥ १६ ॥

सिद्धान्तमुपपाद्य परोक्तं प्रत्याह —

अनवस्थितेरिति ।

तद्व्याकर्तुं व्यावर्त्यमनुकीर्तयति —

यदिति ।

सूत्रमुत्तरत्वेन योजयति —

अत्रेति ।

इहेति स्थानं वाक्यं चोक्तम् ।

प्रश्नपूर्वकं हेतुं छायात्मनि व्याचष्टे —

कस्मादिति ।

उक्तमन्वयव्यतिरेकाभ्यां व्यनक्ति —

यदेति ।

स्वचक्षुषि नित्यं संनिध्यभावेऽपि यत्र क्वापि छायात्मनः सम्भवादुपास्यतेत्याशङ्क्याह —

य इति ।

दृश्यत इत्युक्ते स्वेनान्येन वेत्यविशेषाच्चरमश्रुतत्वाच्च प्रथमश्रुतमक्षि स्वकीयमेव युक्तं, संनिधेः स्वस्मिन्नतिशयादित्याह —

संनिधानादिति ।

तर्हि पुरुषान्तरं संनिधाप्य स्वचक्षुषि तद्दृश्यस्योपास्यता स्यादित्याशङ्क्य गौरवान्नेत्याह —

नचेति ।

युक्त्यानवस्थितत्वमुक्त्वा तत्रैव श्रुतिमाह —

अस्येति ।

छायाकरस्येत्यर्थः । आनन्तर्यार्थोऽनुशब्दः । एषशब्दश्छायात्मार्थः ।

हेत्वन्तरमादाय व्याख्याति —

असम्भवाच्चेति ।

जीवनिरासेऽप्यनवस्थितिं व्याचष्टे —

तथेति ।

छायात्मवदित्यर्थः । नहि तस्य चक्षुष्येव व्यक्तियोग्यता, येन तत्रोपास्तिः । विनापि स्थानविशेषमहमिति व्यक्तेरित्यर्थः ।

तर्हि ब्रह्मणोऽपि सर्वत्र सत्त्वान्न चक्षुष्येव स्थितिः, तत्राह —

ब्रह्मणस्त्विति ।

दृष्टः । श्रुताविति शेषः ।

हेत्वन्तरं जीवेऽपि योजयति —

समानश्चेति ।

जीवस्य ब्रह्माभेदात्तत्रामृतत्वादि स्यादित्याशङ्क्याह —

यद्यपीति ।

अनवस्थितिर्देवतात्मन्यसिद्धेत्याशङ्क्य हेत्वन्तरेण निराह —

देवतेति ।

देवेष्वमरत्वप्रसिद्धिवाधितं तदुत्पत्त्यादिवाक्यमित्याशङ्क्याह —

अमरत्वमिति ।

संयद्वामत्वादिकमपि न तत्रेत्याह —

ऐश्वर्यमिति ।

तस्येश्वरायत्तत्वे भयास्तित्वे च मानमाह —

भीषेति ।

भयेनास्मादीश्वरात्पवते चलति । वायुरित्यर्थः ।

पक्षत्रयायोगे फलितमाह —

तस्मादिति ।

ईश्वरेऽपि दृश्यत इत्ययुक्तं, तस्यादृश्यत्वादित्याशङ्क्याह —

अस्मिन्निति ।

उपलब्धिर्दर्शनं तत्र शास्त्रीयदर्शनस्य शास्रमेव संनिहितं करणमिति विद्वत्प्रसिद्धं शास्त्रीयमेव दर्शनं सिद्धवदनूद्यते । तत्राज्ञानामनुरागार्थमित्यर्थः । शास्त्रादीत्यादिपदं विद्वदनुभवार्थम् ।

तद्विषयदर्शनोक्तेरुपयोगमाह —

प्ररोचनेति ।

उक्तं तत्त्वदर्शनमयोग्यमित्युक्ते न तद्दर्शने फलवति भवत्यभिरुचिरित्यर्थः । तदेवमुपकोसलवाक्यं सविशेषे ब्रह्मण्यन्वितमिति ॥ १७ ॥

स्थानादिव्यपदेशसूत्रे पृथिव्यादीनि ब्रह्मणः स्थानानीत्युक्तं, तदसिद्धिमाशङ्क्याह —

अन्तर्यामीति ।

अन्तर्यामिब्राह्मणमुदाहरति —

य इति ।

मनुष्यादिभिर्देवादिभिश्चाधिष्ठितमिमममुं च लोकं योऽन्तरो यमयति, यश्च लोकद्वयवर्तीनि भूतान्यन्तरः सन्यमयति, तं किं वेत्थेत्यन्तर्यामिणमुपक्रम्य श्रुतमित्यर्थः ।

पृथिव्यां तिष्ठन्नन्तर्यामीत्युक्ते सर्वत्रापि चराचरे प्रसक्तावुक्तम् —

पृथिव्या इति ।

तद्देवतां प्रत्याह —

यमिति ।

ईश्वरस्याप्यकार्यकरणस्य न नियन्तृतेत्याशङ्क्याह —

यस्येति ।

नियम्यकार्यकरणैरेव नियन्तृत्वम् ।

फलितमाह —

य इति ।

तस्याताटस्थ्यमाह —

एष इति ।

ते मम चेत्यर्थः । आदिपदं ‘योऽप्सु तिष्ठन्’ इत्यादिसङ्ग्रहार्थम् ।

आपातिकं श्रुत्यर्थमाह —

अत्रेति ।

‘यः पृथिव्याम्’ इत्याद्यधिदैवतम् । ‘यः सर्वेषु लोकेषु ‘ इत्यधिलोकम् । ‘यः सर्वेषु वेदेषु’ इत्यधिवेदम् । ‘यः सर्वेषु यज्ञेषु’ इत्यधियज्ञम् । ‘यः सर्वेषु भूतेषु’ इत्यधिभूतम् । ‘यः प्राणेषु’ इत्यादि ‘य आत्मनि’ इत्यन्तमध्यात्ममिति भेदः ।

अदेहस्य नियन्तृत्वासम्भवसम्भवाभ्यां संशयमाह —

स किमिति ।

अर्थान्तरे सन्दिह्यमाने हेतुमाह —

अपूर्वेति ।

दृश्यत इति श्रुतिर्बहुतरलिङ्गाद्यनुरोधेनार्थविशेषपरतया नीता, अत्र त्वन्तर्यामिशब्दस्याप्रसिद्धार्थत्वान्नार्थो निर्णीतो डित्थादिशब्दवदित्याह —

किं तावदिति ।

अन्तर्यामिब्राह्मणस्य सविशेषे ब्रह्मण्यन्वयोक्तेः । सङ्गतयः पूर्वपक्षे विशिष्टस्य योगिनोऽन्तर्यामिणः, सिद्धान्ते परस्यैव तस्योपास्तिरिति फलम् ।

तत्र पूर्वपक्षाभासमाह —

संज्ञाया इति ।

अध्ययनविध्युपात्तस्य पुमर्थान्वयध्रौव्यादनिर्धारितस्य तदयोगादन्तर्यमिरूपं निर्धारणीयमिति पक्षान्तरमाह —

अथवेति ।

अप्रसिद्धत्वात्संज्ञायाः संज्ञिनापि तथा भाव्यं व्याप्तेरित्याशङ्क्याह —

अन्तर्यामीति ।

अर्थान्तरायोगे फलितमाह —

तस्मादिति ।

तत्र शाकल्यवाक्यं प्रमाणयति —

तथाचेति ।

आयतनं शरीरं, लोको लोक्यतेऽनेनेत्यसाधारणं, ज्योतिः साधारणं करणम् । सशरीरा देवता चक्षुर्मनोभ्यां सर्वं वेत्तीत्यर्थः । ‘यस्तं विद्यात्स एव वेदिता’ इत्यादि ग्रहीतुमादिपदम् ।

ईश्वरेऽपि सर्वमिदं स्यादित्याशङ्क्याह —

स चेति ।

उपक्रमोपसंहाराभ्यामेकस्मिन्नन्तर्यामिणि सिद्धे कथं पृथिव्याद्यनेकदेवतोक्तिरित्याशङ्क्याह —

योगिनो वेति ।

यदनुग्रहाद्योगिनो नियमनादिसामर्थ्यं स किमित्युपेक्ष्यते, तत्राह —

न त्विति ।

विशिष्टस्य योगिनोऽन्तर्यामिणो ध्यानार्थं ब्राह्माणमित्युपसंहर्तुमितिशब्दः ।

सिद्धान्तयति —

एवमिति ।

प्रतिज्ञातेऽर्थे प्रश्नपूर्वकं हेतुमुपस्थाप्य व्याचष्टे —

कुत इति ।

इहेत्यन्तर्यामिग्रहणम् ।

के ते परस्यासाधारणा धर्मा येऽन्तर्यामिणि व्यपदिश्यन्ते, तत्र सर्वनियन्तृत्वं तावदाह —

पृथिव्यादीति ।

साधनाधीनशक्त्या तद्वतो ज्ञाने तद्धियोपेक्षणाद्धीगौरवात् , नित्यसिद्धशक्त्येश्वरग्रहे लाघवात्तस्यैव सर्वनियन्तृतेति भावः ।

परस्यैवासाधारणधर्मद्वयमाह —

एष इति ।

देवपक्षे दोषान्तरमाह —

यमिति ।

एकस्य कर्मकर्तृत्वायोगात्पृथिव्यपि देवता न स्वात्मानं जानीयादिति कुतस्ततोऽन्यत्वं, तत्राह —

पृथिवीति ।

अहमित्यात्मधीः सर्वेषामनुभवसिद्धा देवतायामपि नापह्नोतुं शक्येत्यर्थः ।

इतोऽपि परमात्मैवान्तर्यामीत्याह —

तथेति ।

अकार्यकरणत्वान्न परोऽन्तर्यामी घटयदित्युक्तमनुवदति —

यत्त्विति ।

किमीश्वरस्य नियम्यातिरिक्तदेहादिराहित्यं वा देहाद्यसंबन्धो वा तत्राभोक्तृत्वं वा हेतूक्रियते । नाद्यः तक्षादेः स्वदेहादिनियमने देहान्तराद्यभावेन व्यभिचारात् । द्वितीये स्वाविद्यार्जितदेहादेरीश्वरेण सम्बन्धादसिद्धिः । तृतीये त्वभोक्तृत्वादीश्वरो न नियन्तेत्यत्राचेतनत्वमुपाधिः ।

नच मुक्तात्मसु साध्याव्याप्तिः । तेषामीश्वराभेदेन पक्षत्वादिति विवक्षन्नाह —

नैष इति ।

ईश्वरस्य नियन्तृत्वे कार्यकारणवत्त्वमपि शक्यमस्मदादिवदनुमातुमित्याशङ्क्य नियम्यकार्यकरणवत्त्वे सिद्धसाधनमतिरिक्ततद्वत्त्वे श्रुतिविरुद्धतेत्याह —

यानिति ।

स्वदेहादिनियन्तुरपि जीवस्यान्यो नियन्ता चेत्तस्याप्यन्यो नियन्ता स्यादविशेषादित्याशङ्क्याह —

तस्यापीति ।

निरङ्कुशं सर्वनियन्तृत्वं श्रौतम् । नच तादृशि सर्वनियन्तरि भेदः । न चानुमानं श्रुतिबाधितमुत्तिष्ठति । तन्नानवस्थेत्यर्थः ।

योगिपक्षे तु स्यादनवस्थेत्याह —

भेदे हीति ।

तत्रापि नियन्तृत्वं क्वापि तिष्ठति चेदिष्टसिद्धिरिति भावः ।

सूत्रार्थमुपसंहरति —

तस्मादिति ॥ १८ ॥

सूत्रव्यावर्त्यां शङ्कामाह —

स्यादेतदिति ।

यौक्तिकेऽर्थे स्मृतिमपि संवादयति —

अप्रतर्क्यमिति ।

इत्थं महदादिरूपेण प्रधानं किमिति प्रवर्तते कस्मान्नान्यथेति तर्कस्याविषयो गूढत्वादित्यर्थः । रूपादिराहित्यादविज्ञेयं चक्षुराद्यग्राह्यं, प्रसुप्तमिव सर्वतः सर्वासु दिक्षु जडिमव्याप्तमित्यर्थः ।

कथं तस्याचेतनस्यान्तर्यामित्वं, तत्राह —

तस्येति ।

अदृष्टत्वादीनां प्रधाने सम्भवे फलितमाह —

तस्मादिति ।

प्रागेव प्रयुक्तं प्रधानं किमिति पुनः शङ्क्यते, तत्राह —

ईक्षतेरिति ।

प्रासङ्गिकशङ्कोत्तरत्वेन सूत्रमादाय व्याकरोति —

अत इति ।

अदृष्टत्वादिसम्भवात्प्रधानस्यान्तर्यामित्वमुक्तमित्याशङ्क्य हेतुमाह —

कस्मादिति ।

हेत्वसिद्धिं शङ्कित्वा तदर्थमाह —

यद्यपीति ।

अन्तर्यामिणि द्रष्टृत्वादिव्यपदेशं दर्शयति —

अदृष्ट इति ।

इहेति ब्राह्मणोक्तिः ।

प्रधानपक्षे दोषान्तरमाह —

आत्मत्वमिति ॥ १९ ॥

उत्तरसूत्रव्यावर्त्याशङ्कामाह —

यदीति ।

द्रष्ट्टत्वाद्यसम्भवस्य तत्रापि तुल्यत्वमाशङ्क्योक्तम् —

शारीरो हीति ।

तथापि कथं तत्रामृतत्वं, स हि देहापाये म्रियते, तत्राह —

अमृतश्चेति ।

अन्यथाऽकृतागमादिप्रसङ्गात् ‘जीवापेतं वाव’ इत्यादिश्रुतेश्चेत्यर्थः ।

तथापि कथमदृष्टत्वादीनां तत्रोपपत्तिस्तस्याहन्धीव्याप्यत्वात् , तत्राह —

अदृष्टत्वेति ।

सकर्मिका क्रिया कर्म व्याप्नोति न कर्तारं तेन कर्तर्यात्मनि दर्शनादिवृत्तौ कर्तृत्वेन गुणत्वं कर्मत्वेन प्राधान्यं चेत्येकस्यां क्रियायां युगपद्गुणप्रधानत्वविरोधादिति हेतुमाह —

दर्शनादीति ।

जीवस्यादृष्टत्वादयो न केवलं यौक्तिकाः । किन्तु श्रौताश्चेत्याह —

नेति ।

लौकिक्या दृष्टेर्बुद्धिपरिणतेर्द्रष्टारमात्मानं तयैव दृष्ट्या त्वं न पश्येर्न शक्नोषि द्रष्टुमित्यर्थः । ‘न श्रुतेः श्रोतारम्’ इत्यादिसङ्ग्रहार्थमादिपदम् ।

तथापि कथं तस्यान्तर्यामित्वं नियम्यनिविष्टत्वात् , तत्राह —

तस्येति ।

अन्तर्यामिधर्माणां शारीरे सम्भावनाफलमाह —

तस्मादिति ।

सूत्रमवतारयति —

अत इति ।

अपेक्षितं पूरयित्वा प्रतिज्ञां विभजते —

नेत्यादिना ।

चकारादनुवृत्तिः ।

द्रष्ट्टत्वादिधर्माणां सम्भवात्तदन्तर्यामित्वं दुर्वारमिति शङ्कते —

कस्मादिति ।

चशब्दसूचितं ब्रुवन्परिहरति —

यद्यपीति ।

उभयेऽपीत्यादि व्याकरोति —

अपि चेति ।

माध्यन्दिनपाठे भेदोक्तिं व्यनक्ति —

य आत्मनीति ।

काण्वानां पाठे भेदोक्तिं व्यनक्ति —

विज्ञान इति ।

काण्वपाठे शारीरवाचिपदाभावात्कुतो भेदोक्तिः, तत्राह —

विज्ञानेति ।

विज्ञानशब्दस्य बुद्ध्यर्थस्य कथं शारीरे वृत्तिरित्याशङ्क्य रूढ्यभावेऽपि वृत्त्यन्तरमाह —

विज्ञानेति ।

भेदोक्तिफलमाह —

तस्मादिति ।

भेदेनेत्यादिसूत्रात्तात्त्विकभेदाशङ्कां निरसितुं शङ्कते —

कथमिति ।

द्रष्ट्टद्वयमेव विशिनष्टि —

यश्चेति ।

न खल्वेकस्मिन्देहे द्रष्ट्टद्वयं युक्तं, विरुद्धाभिप्रायानेकचेतनाधिष्ठितस्य देहस्याव्यवस्थितत्वप्रसङ्गादित्यर्थः ।

कश्चित्कार्यकरणसंहतो भोक्ता तद्रहितोऽन्योऽधिष्ठाता पश्यत्येवेति विभागे नावद्यमिति शङ्कते —

का पुनरिति ।

अनुपपत्तिमाह —

नेति ।

विरोधं स्फोरयितुं प्रतीतमर्थमाह —

अत्रेति ।

अस्मिन्ग्रामे मैत्र एवाद्वितीय इतिवत्तत्तुल्यद्रष्ट्रन्तरनिवारकमेव तदिति शङ्कते —

नियन्त्रन्तरेति ।

सर्वनियन्तुः स्वनियन्त्रा नियन्तव्यत्वशङ्काभावात् , नान्योऽतोऽस्ति नियन्ता द्रष्टेति विशेषाश्रुतेश्च नैवमित्याह —

नेति ।

आत्मनि तिष्ठन्नित्यौपाधिकभेदार्थं वाक्यं, ‘नान्योऽतोऽस्ति’ इति तु तत्त्वविषयमिति परिहरति —

अत्रेति ।

भेदोक्तेस्तत्त्वविषयत्वं, निषेधोक्तेश्चातत्त्वविषयतेति वैपरीत्यमाशङ्क्याह —

एको हीति ।

प्रत्यक्त्वात्मत्वयोरेकत्रैव मुख्यत्वादित्यर्थः ।

एकत्वमेव तत्त्वं चेत्कुतो भेदोक्तिः, तत्राह —

एकस्येति ।

औपाधिकभेदोक्तिमुदाहरति —

यथेति ।

तात्त्विकभेदाभावे कथं श्रुत्याद्युपपत्तिः, तत्राह —

ततश्चेति ।

प्राप्तृप्राप्तव्यादिसङ्ग्रहार्थमादिपदम् ।

आविद्याद्भेदाद्व्यावहारमात्रसिद्धावन्वयव्यतिरेकश्रुतिमाह —

तथा चेति ।

आविद्यभेदानुवादेन नियन्तृनियम्यत्वम् । वस्तुतस्त्वद्वितीयः परमात्मा, तत्राविद्यया सर्वनियन्तर्यन्वितमन्तर्यामिब्राह्मणं, तस्यानुध्यानादापरोक्ष्यान्मोक्ष इति भावः ॥ २० ॥

अदृष्टत्वादीनां प्रधानगामित्वेऽपि द्रष्ट्टत्वादीनां तत्रायोगान्न तदन्तर्यामीत्युक्तम् । तर्हि भूतयोनिवाक्ये द्रष्ट्टत्वादीनामनुक्तेरदृश्यत्वादिगुणको भूतयोनिः प्रधानमेवेत्याशङ्क्याह —

अदृश्यत्वादीति ।

अथर्वणवाक्यमाह —

अथेति ।

अपरविद्योक्त्यनन्तरं या परा विद्योच्यते तां विशिनष्टि —

ययेति ।

अक्षरं वर्णसमुदायाद्व्यवच्छिनत्ति —

यदिति ।

अद्रेश्यमदृश्यं ज्ञानेन्द्रियाविषयः, अग्राह्यं कर्मेन्द्रियाविषयः, अगोत्रं वंशशून्यम् , अवर्णं जातिहीनम् ।

न केवलमिन्द्रियाविषयः, तद्धीनं चेत्याह —

अचक्षुरिति ।

न विद्येेते चक्षुःश्रोत्रे यस्य तत्तथा । चक्षुःश्रोत्रोक्तिरनुक्तज्ञानेन्द्रियोपलक्षणार्थम् ।

कर्मेन्द्रयराहित्यमाह —

अपाणीति ।

पाणिश्च पादश्च पाणिपादं तन्नास्ति यस्य तत्तथा । उभयोक्तिरनुक्तकर्मेन्द्रियोपलक्षणम् । नित्यमनाशोपलक्षितसत्ताकम् । विभुं प्रभुम् , सर्वगतं सर्वकल्पनाधिष्ठानम् । सुसूक्ष्मं दुर्ज्ञानत्वात् , तदव्ययमपक्षयाभावात् , यथोक्तमक्षरं भूतयोनिं भूतकारणं धीराः पण्डिताः पश्यन्तिः, तदक्षरं ययाधिगम्यते सा परा विद्येत्यर्थः ।

अदृश्यत्वादिसाधारणधर्मदृष्ट्या संशयमाह —

तत्रेति ।

भूतयोनिः सप्तम्यर्थः ।

साधारणस्याप्यन्तर्यामिशब्दस्य लाघवसाहाय्यान्नित्यसिद्धनियन्तृत्वादिनेश्वरपरत्वमुक्तम् । इहापि साधारणादृश्यत्वादिधर्मस्याचेतनदृष्टान्तोपादानबलात्प्रधाननिष्ठतेति पूर्वपक्षमाह —

तत्रेति ।

भूतयोनिवाक्यस्य निर्विशेषे ब्रह्मण्यन्वयोक्तेः सङ्गतयः । पूर्वपक्षे प्रधानस्य शारीरस्य वा ध्यानं सिद्धान्ते निर्विशेषवस्तुधीरिति फलम् ।

दृष्टान्तदार्ष्टान्तिकयोस्तुल्यतानियमाद्दृष्टान्तस्याचेतनत्वाद्दार्ष्टान्तिकस्यापि भूतयोनेरचेतनत्वमिति हेतुमाह —

अचेतनानामिति ।

ऊर्णनाभिर्लूताकीटः स्वदेहाव्यतिरेकिणस्तन्तून्सृजत्युपसंहरति चेत्यर्थः । सतो विद्यमानात् । जीवत इति यावत् । इहेति सर्गावस्थोक्तिः ।

दृष्टान्तमाक्षिप्य समाधत्ते —

नन्विति ।

इहेत्यक्षराद्विश्वोत्पत्तावित्यर्थः ।

केवलचेतनस्य वा कारणत्वं, चेतनाधिष्ठिताचेतनस्य वा । तत्राद्यं प्रत्याह —

न हीति ।

शरीरस्यापि तत्रान्वयव्यतिरेकित्वादित्यर्थः ।

द्वितीयमङ्गीकरोति —

चेतनेति ।

दार्ष्टान्तिकेऽपि चेतनाधिष्ठितं प्रधानं जगद्धेतुरिति भावः ।

पूर्वं प्रधानस्य प्रत्युक्तत्वात्कथं पुनस्तदाशङ्का, तत्राह —

अपिचेति ।

इहेत्यत्रेति च भूतयोनिवाक्योक्तिः । विरुध्यमानत्वमप्रधानविषयत्वम् । यद्वात्रेति प्रधानमुक्तम् । विरुध्यमानत्वं धर्मस्य तस्मिन्नसम्भवित्वम् ।

स्ववाक्ये प्रधाने विरुद्धधर्माभावेऽपि वाक्यशेषे सोऽस्तीति शङ्कते —

नन्विति ।

भूतयोनेरक्षरस्य पञ्चम्यन्ताक्षरश्रुत्या प्रत्यभिज्ञानात्प्रथमान्तपरशब्दोक्तस्य सर्वज्ञत्वादीति वाक्यशेषस्याक्षरातिरिक्तं विषयं दर्शयन्नाह —

अत्रेति ।

अक्षरस्य जगद्योनित्वमुक्त्वा ‘यः सर्वज्ञः सर्ववित् ‘ इति सर्वज्ञस्य तदुक्तेर्लिङ्गप्रत्यभिज्ञानादक्षरस्यैव सर्वज्ञत्वादीति चेत् , न, अक्षरश्रुतिप्रत्यभिज्ञातो लिङ्गप्रत्यभिज्ञाया दुर्बलत्वात् , ‘येनाक्षरं पुरुषं वेद’ इति चेतनेऽपि भूतयोनौ श्रुत्या प्रत्यभिज्ञानात् , जगत्प्रकृतित्वलिङ्गानुगृहीतश्रुतिप्रत्यभिज्ञया केवलश्रुतिप्रत्यभिज्ञा बाध्येति चेत् , न, तस्मादिति निमित्तेऽपि पञ्चमीसम्भवात् ।

नचैवमपि प्रत्यभिज्ञायाः साम्यं, अचेतनदृष्टान्तानुगृहीतप्रत्यभिज्ञाप्राबल्यात् । तस्मात्प्रधानमेव भूतयोनिरित्याह —

प्रधानमेवेति ।

सर्वज्ञाद्विवेकायात्र प्रधानं ग्राह्यमित्युक्त्वा जीवो देहाद्यतिरिक्तोऽभ्युदयनिःश्रेयसाप्तये निरूप्यतेऽत्रेति पक्षान्तरमाह —

यदेति ।

योनिशब्दस्य प्रकृत्यर्थत्वे निमित्तार्थत्वे च प्रधानस्य सर्वज्ञाद्विविक्तस्य जीवस्य वा देहाद्यतिरिक्तस्य द्विविधपुमर्थाप्तये ध्यानार्थमेतदित्युपसंहर्तुमितिशब्दः ।

सिद्धान्तसूत्रमवतारयति —

एवमिति ।

तत्र प्रतिज्ञां व्याचष्टे —

योऽयमिति ।

प्रधानादौ सम्भवति नियमासिद्धिरित्याह —

कथमिति ।

नियामकं हेतुमवतार्य व्याचष्टे —

धर्मेति ।

भूतयोनिरिहेत्युक्तः । हेतोरन्यथासिद्धिं धुनीते —

नहीति ।

‘अक्ताः शर्करा उपदधाति’ इत्यत्र ‘तेजो वै घृतम्’ इति शेषान्निर्णयवदिहापि साधारणोपक्रमस्थस्यादृश्यत्वादेः शेषाद्ब्रह्मनिष्ठता निर्णेयेत्यर्थः ।

वाक्यशेषो भूतयोनिविषयो नेत्युक्तं स्मारयति —

नन्विति ।

‘जनिकर्तुः प्रकृतिः’ इति स्मृतेरक्षरादिति पञ्चम्या जायमानप्रकृतित्वेनोक्तमक्षरं ‘तस्मादेतद्ब्रह्म’ इत्यत्रापि पञ्चम्या प्रत्यभिज्ञायते । तेन भूतयोन्यर्थ एव वाक्यशेष इत्याह —

अत्रेति ।

तस्मादविशेषेण सर्वज्ञाद्विशेषेण सर्वविदो ज्ञानमयतपःसहितात्कार्यं ब्रह्म सूक्ष्मभूतात्मकं नाम रूपं च स्थूलभूतात्मकमन्नं च ब्रीहियवादि सर्वं भौतिकं तद्द्वारा सत्तां प्राप्नोतीत्याह —

तस्मादिति ।

लिङ्गप्रत्यभिज्ञाफलमाह —

तस्मादिति ।

श्रुतिप्रत्यभिज्ञा लिङ्गप्रत्यभिज्ञातो बलवती दर्शितेत्याशङ्क्य पञ्चम्यन्ताक्षरपदं न प्रकृताक्षरगामीत्याह —

अक्षरादिति ।

तत्र गमकं पृच्छति —

कथमिति ।

चेतने भूतयोनौ प्रथममेव श्रुतिप्रत्यभिज्ञानादित्याह —

येनेति ।

येन ज्ञानेनाक्षरं प्रकृतं भूतयोनिं सर्वज्ञं पुरुषं सत्यं वेद तां ब्रह्मविद्यामुपसन्नाय शान्तायाचार्यः प्रोवाच प्रब्रूयादित्युपक्रम्य ‘अक्षरात्परतः परः’ इत्युच्यमानः परो न भूतयोनेरतिरिच्यते । तथाच क्वचिज्जगत्प्रकृतित्वं क्वचित्तन्निमित्ततेति न वैषम्यमिति भावः ।

पञ्चम्यन्ताक्षरपदस्य भूतयोन्यर्थत्वाभावे तद्वाक्यं वाच्यमिति शङ्कते —

कथमिति ।

तत्र भाविनं परिहारं सूचयति —

उत्तरेति ।

परा विद्येति समाख्यानादपि भूतयोनेरक्षरस्य ब्रह्मतेत्याह —

अपिचेति ।

भूतयोनेरपरविद्यागम्यत्वं निराह —

तत्रेति ।

उदाहृते वाक्ये प्रतीतमर्थमाह —

तत्रेति ।

तथापि प्रधानं जीवो वा परविद्यागम्यमक्षरं स्यादित्याशङ्क्याह —

यदीति ।

कार्यकारणविषयतया भोक्तृभोग्यविषयतया वा परापरविभागमाशङ्क्याह —

परेति ।

प्रधानादिविद्या मुक्तिफलतया परा स्यादित्याशङ्क्याह —

नचेति ।

जडमात्रस्य तद्युक्ताजडस्य वा धीनं मुक्तिहेतुः, चिन्मात्रधियस्तद्भावादित्यर्थः ।

यदि प्रधानस्य जीवस्य वा भूतयोनित्वेन तद्विद्या परविद्या तदोत्तरत्रोच्यमानसर्वविज्ञानस्यापीष्टत्वाद्द्वे विद्ये इति द्वित्वश्रवणं न स्यादित्याह —

तिस्रश्चेति ।

इष्टापत्तिं प्रात्याचष्टे —

द्वे इति ।

इहेत्युपक्रमोक्तिः ।

इतश्च भूतयोनिवाक्यं ब्रह्मनिष्ठमित्याह —

कस्मिन्निति ।

एकविज्ञानेन सर्वं विज्ञानं पक्षान्तरेऽपि स्यादित्याशङ्क्याह —

नेति ।

अचेतनस्य भोग्यमात्रस्यैकमयनमाश्रयस्तस्मिन्नित्यर्थः । मात्रशब्देनात्मभ्यो भेदमाह । प्रधाने ज्ञाते भोग्यवर्गज्ञानेऽपि न भोक्तृज्ञानमित्यर्थः ।

जीवपक्षे तज्ज्ञाने भोग्यधीरपि नेत्याह —

भोग्येति ।

ब्रह्मविद्येति समाख्ययापि भूतयोनेर्ब्रह्मतेत्याह —

अपिचेति ।

सर्वविद्यानां प्रतिष्ठा समाप्तिर्यस्यां ततो निरतिशयपुरुषार्थलाभात्तां ब्रह्मविद्यां सर्वविद्यावेद्यवस्त्वधिष्ठानविषयतया वा सर्वविद्याप्रतिष्ठामथर्वनाम्ने कुत्रचित्सृष्टावाद्याय पुत्राय स ब्रह्मोक्तवानित्यर्थः ।

‘ब्रह्मा देवानाम् ‘ इति वक्ता तत्रोपक्रान्त एवेत्याशङ्कवाह —

प्राधान्येति ।

तथापि कथमक्षरस्य ब्रह्मत्वं, तदाह —

सा चेति ।

ब्रह्मविद्योपक्रमेऽप्यपरविद्यावदक्षरविद्यापि ब्रह्मविद्या मा भूदित्याशङ्क्य प्रक्रान्ताया अन्यत्रानुक्तिवदत्राप्यनुक्तौ बाधादक्षरविद्या ब्रह्मविद्यैवेत्याह —

अपरेति ।

तस्यास्तत्प्रशंसार्थत्वं कथं, तत्राह —

प्लवा हीति ।

प्लवन्ते गच्छन्तीति प्लवा विनाशिनः, तत्प्रसिद्धौ हिशब्दः ।

तदेवोत्पत्त्यादिमत्त्वेन साधयति —

अदृढा इति ।

के ते यज्ञरूपाः यज्ञो रूपमुपाधिर्येषां ते तथा, ऋत्विगादिशब्दस्य यज्ञोपाधिकत्वात् । अष्टादश षोडशर्त्विजः पत्नी यजमानश्च । क्षयिफलत्वादवरं कर्म येषु यदाश्रयमुक्तं श्रुत्या विहितमेतदेव कर्म श्रेयोहेतुर्न ब्रह्मधीरिति ये मूढा हृष्यन्ति ते पुनः पुनर्जरापूर्वं मरणमेवाप्नुवन्तीत्यर्थः । आदिपदं ‘अविद्यायामन्तरे वर्तमानाः’ इत्यादिसङ्ग्रहार्थम् ।

इतश्च परविद्याशेषत्वेनैवापरविद्योक्तिरित्याह —

निन्दित्वेति ।

प्रत्यक्षादिना कर्मसाध्यांल्लोकाननित्यतया ज्ञात्वा निर्वेदं वैराग्यमायाद्गच्छेत्कुर्यात् । कथं, नास्त्यकृतो मोक्षः कृतेन कर्मणा, नित्यफलार्थी चाहं, तस्मात्किं कर्मणेति विरक्तस्तस्य ब्रह्मणो विज्ञानार्थं गुरुमेवाभिगच्छेद्गुरुपादोपसर्पणं कृत्वा मुक्तिहेतुज्ञानाय श्रवणादि कुर्यादित्यर्थः । ‘रिक्तहस्तस्तु नोपेयाद्राजानं दैवतं गुरुण् ‘ इति न्यायेन समित्पाणिरित्युक्तम् । श्रोत्रियमित्यादिनाध्ययनहीनस्य वाऽकर्मिणो वा गुरुत्वं वार्यते । कर्मनिन्दया ततो विरक्तस्याधिकारोक्तेरक्षरविद्या ब्रह्मविद्यैवेति समुदायार्थः ।

पूर्वपक्षबीजमनुभाषते —

यत्त्विति ।

सर्वथा वा साम्यं, अंशेन वा नाद्य इत्याह —

तदयुक्तमिति ।

सर्वथा साम्य परस्याप्यनिष्टापत्तिमाह —

अपिचेति ।

कार्यस्य कारणाव्यतिरेको विवक्षितोंऽशस्तेन साम्यमिष्टमेवेति मत्वोपसंहरति —

तस्मादिति ॥ २१ ॥

भूतयोनेर्ब्रह्मत्वे हेत्वन्तरमाह —

विशेषणेति ।

चकारार्थमाह —

इतश्चेति ।

एवकारार्थमाह —

नेतराविति ।

इतःशब्दार्थं स्फुटयन्प्रश्नपूर्वं हेतुद्वयमाह —

कस्मादिति ।

विशेषणान्न जीवो भेदोक्तेर्न प्रधानमिति विभज्य व्याकुर्वन्नाद्यं व्याचष्टे —

विशिनष्टीति ।

दिव्यो द्योतनात्मकः स्वयञ्ज्योतिः, तत्र श्रुत्यन्तरप्रसिद्ध्यर्थो हिशब्दः । अमूर्तत्वं पूर्णत्वम् ।

आकाशाद्विशेषमाह —

पुरुष इति ।

कार्यकारणाभ्यां परिच्छेदमाशङ्क्याह —

सबाह्येति ।

बाह्यं कार्यमभ्यन्तरं कारणं ताभ्यां कल्पिताभ्यां सहाधिष्ठानत्वेन तिष्ठति तस्य सर्वकल्पनाधिष्ठानत्वे श्रुतिप्रसिद्ध्यार्थो हिशब्दः ।

जन्माद्यभावेन कौटस्थ्यमाह —

अज इति ।

प्राणमनोभ्यां संसर्गाभेदाभावात्परिशुद्धिमाह —

अप्राणो हीति ।

शारीरस्यापि विशेषणं स्यादित्याशङ्क्याह —

न हीति ।

तद्धर्मा नामरूपादिधर्मा दृश्यत्वादयः ।

विेशेषणस्यानन्यथासिद्धिफलमाह —

तस्मादिति ।

विशेषणस्य तुल्यत्वेऽपि द्वितीयं हेतुं प्रधानपक्षे योजयति —

तथेति ।

भेदोक्तिं व्यनक्ति —

अक्षरमिति ।

किं तदव्याकृतं, तदाह —

नामेति ।

तयोर्बीजस्येश्वरस्य शक्तिरूपं, तत्पारतन्त्र्यात् । भूतानां लीलानां सूक्ष्मं संस्काररूपं वर्ततेऽत्रेति भूतसूक्ष्मं, ईश्वरपदलक्ष्यं स्वरूपमाश्रयोऽस्येति तथोक्तम् । अन्यस्य तत्कार्यत्वेन तदाश्रयत्वात्तस्यैवेश्वरो जीवो जगदिति बुद्धावुपाधित्वेन स्थितं, विकारहेतुत्वाद्विकारश्चेत्यर्थः । ननु नामरूपयोर्बीजं शक्तिरूपं चाव्याकृतम् । यद्वा नामरूपे एव बीजे तयोः शक्तिरूपं तदेव तच्च भूतसूक्ष्मं तत्कारणत्वादीश्वराश्रयमित्याश्रयशब्दो विषयार्थस्तस्यैवेश्वरस्य जीवत्वं प्राप्तस्य बुद्ध्यादिद्वारा कर्तृत्वादावुपाधिभूतमिति व्याख्येयं भाष्यमिति चेत् । मैवम् । आश्रयशब्दस्य श्रुतार्थत्यागायोगाज्जीवत्वापत्तेश्चाव्याकृतसम्बन्धकृतत्वात्परिशुद्धे चिद्धातौ तत्सम्बन्धध्रौव्यात् । अतो भाष्यबहिर्भूतो नानाजीववादः ।

अक्षरशब्दार्थमुक्त्वा परिशिष्टं व्याचष्टे —

तस्मादिति ।

इहेति प्रकृतवाक्योक्तिः ।

प्रधानाद्ब्रह्मणो भेदे प्रधानमिष्टमसतोऽप्रतियोगित्वादित्याशङ्क्याह —

मात्रेति ।

प्रतियोग्यनङ्गीकारे कथं भेदोक्तिः, तत्राह —

किं तर्हीति ।

भूतसूक्ष्मं भूतानां सूक्ष्मं कारणमित्यर्थः । इहेति श्रूतिसूत्रयोरुक्तिः ॥ २२ ॥

भूतयोनेरीश्वरत्वे हेत्वन्तरमाह —

कुतश्चेति ।

रूपोपन्यासाच्च नेतरावित्यनुषङ्गः ।

वृत्तिकारमतेन व्याकरोति —

अपिचेति ।

अग्निर्द्युलोकः, ‘असौ वाव लोको गौतमाग्निः’ इति श्रुतेः । पद्भ्यामिति प्रथमार्थे । पादौ पृथिवी यस्य, स एष सर्वभूतानामन्तश्चात्मा चेत्यर्थः ।

एवं रूपोपन्यासेऽपि किं स्यात् , तदाह —

तच्चेति ।

अन्यथासिद्धिं प्रत्याह —

नेति ।

तनुमहिमत्वं परिच्छिन्नशक्तित्वम् ।

प्रधानविषयत्वं तस्य दूषयति —

नापीति ।

अनन्यथासिद्धिफलमाह —

तस्मादिति ।

मानाभावेन शङ्कते —

कथमिति ।

मानं वदन्नुत्तरमाह —

प्रकरणादीति ।

प्रकृतत्वेऽपि भूतयोनेः ‘अग्निर्मूर्धा’ इत्यादौ कथमनुवृत्तिः, तत्राह —

एष इति ।

तदेव स्फुटयति —

भूतेति ।

दृष्टान्तेनैतदेवस्फुटयति —

यथेति ।

अदृश्यत्वादिधर्मकस्य विग्रहवद्रूपं कथमित्याक्षिपति —

कथमिति ।

समाधत्ते —

सर्वेति ।

यथा कश्चिद्ब्रह्मात्मविदात्मनः सर्वात्मत्वविवक्षया ‘अहमन्नमहमन्नादः’ इति साम गायति, न त्वन्नान्नादत्वमात्मनोऽभिप्रैति, तस्यापुमर्थत्वात्तथेहापीत्याह —

अहमिति ।

एकदेशिनं दूषयति —

अन्ये पुनरिति ।

हेत्वसिद्धिमाशङ्क्य पूर्वोत्तरवाक्येषु जायमानत्वेन तत्तदर्थोक्तेरिहापि जायमानत्वेनोक्तिरस्तीत्याह —

एतस्मादिति ।

यश्च सूर्यो द्युलोकाग्नेः समिध एव भासकः सोऽपि तस्मादेव जायत इत्यर्थः ।

तथापि मध्ये परस्यैव रूपमुक्तमित्याशङ्क्य वाक्यभेदान्नेत्याह —

इहेति ।

एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात्तदर्थं सार्वात्म्ये वक्तव्ये तदेवेदमुक्तमन्यत्रानुक्तेरित्याशङ्क्याह —

सर्वात्मत्वमिति ।

उत्तरत्रोक्तावपि तस्यैवेदमपि सार्वात्म्यमन्यस्यायोगादित्याशङ्क्याह —

श्रुतीति ।

कस्मै प्रजापतये विधेम परिचरेम ।

हिरण्यगर्भः सृष्ट्यादाववर्तिष्टेत्येतावदिहोक्तं न जन्मेत्याशङ्क्याह —

समावर्ततेति ।

स जातः सन्भूतग्रामस्येश्वराज्ञया पतिर्बभूवेति शेषदर्शनादित्यर्थः ।

अस्तु श्रुत्यादिसिद्धं जन्म, तस्य कथं सर्वभूतान्तरात्मत्वं, तत्राह —

विकारेति ।

पूर्वकल्पे प्रकृष्टधीकर्मानुष्ठाता कश्चिद्यजमानः कल्पादौ हिरण्यगर्भतया प्रादुर्बभूव, तस्य सर्वप्राणाद्यधिष्ठातृत्वादधिष्ठात्रधिष्ठेययोरभेदात्प्राणात्मना सर्वभूतानामध्यात्मं देहे स्थितेर्जायमानेऽपि सार्वात्म्यं सिद्धमित्यर्थः ।

नन्वपञ्चीकृतभूताद्यभिमानिनो हिरण्यगर्भस्य विग्रहविशिष्टरूपेण तदधिष्ठेयप्राणादिजन्मानन्तरं जन्मोच्यते चेत् कस्तर्हि सूत्रार्थः, तत्राह —

अस्मिन्निति ।

विश्वं सर्वं कर्म ससाध्यं तपो ज्ञानं च पुरुष एवेति सार्वात्म्यरूपोपन्यासात्परमात्मैव भूतयोनिरित्यर्थः । ‘न विलक्षणत्वात्’ इत्यत्र परिणामस्य सारूप्यापेक्षाप्रतिक्षेपाद्विवर्तस्य च शङ्खपीतिमादौ विसदृशेऽपि दर्शनात्तदपेक्षानियमाद्भूतयोनिवाक्यं निर्विशेषे ब्रह्मण्यन्वितमिति भावः ॥ २३ ॥

रूपोपन्यासप्रसङ्गान्त्रैलोक्यदेहो वैश्वानरः पर इत्याह —

वैश्वानर इति ।

विषयं वक्तुं वाक्योपक्रममाह —

को न इति ।

आत्मनोऽसंसारित्वार्थं ब्रह्मपदम् । तस्यापरोक्ष्यार्थमात्मपदम् । प्राचीनशालसत्ययज्ञेन्द्रद्युम्नजनबुडिलाः समेत्येत्थं मीमांसां चक्रुः । ते च निश्चिचीषयोद्दालकमाजग्मुः । सोऽपि न वेद सम्यगिति सह तेन षडपि ते कैकेयराजमश्वपतिमागत्योचुः — आत्मानमेव' इत्यादि । अद्येषि स्मरसि । स च तेषां विपरीतधीनिरासेन सम्यग्धीजिग्राहयिषया तानेव पप्रच्छ । औपमन्यव कं त्वमात्मानमुपास्से । दिवमेवेत्याहेतरः । राजा पुनरुवाच, एष सुतेजा वैश्वानरो यं त्वमात्मानमुपास्से । मूर्धात्वयमात्मनो मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्य इति । ततः सत्ययज्ञमपृच्छत् । स चादित्यमूचे । ततश्चैष विश्वरूप आत्मा चक्षुस्त्वेतदात्मन इत्यन्धोऽभविष्यो यन्मां नागमिष्य इति राजाभाषत । एवं क्रमेण द्युसूर्यदीनां सुतेजस्त्वविश्वरूपत्वपृथग्वर्त्मात्मत्वबहुलत्वरयित्वपादत्वगुणयोगं विधाय मूर्धपातान्धत्वप्राणोत्क्रमणदेहविशीर्णताबस्तिभेदपादशोषणैरेकैकोपास्तिनिन्दया च तेषां वैश्वानरं प्रति मूर्धादिभावमुक्त्वा समस्तोपासनमाम्नातम् - ‘यस्त्वेतम् ‘ इत्यादिना । आभिमुख्येन विश्वं मिमीते जानातीत्यभिविमानस्तं प्रादेशपरिमाणमुपास्ते यस्तस्य सर्वलोकाद्याश्रयं फलमित्यर्थः । लोका भोगभूमयः, भूतानि तत्तदुपाधयः, भोक्तारस्त्वात्मान इति भेदः । तत्तत्सम्बन्धिफलभाक्त्वमन्नमत्तीत्युच्यते ।

ध्यानफलमुक्त्वा ध्येयरूपमाह —

तस्येति ।

सुतेजस्त्वगुणा द्यौर्वैश्वानरस्य मूर्धा । निपातावेतत्प्रसिद्ध्यर्थौ । विश्वरूपत्वगुणः सूर्यस्तस्य चक्षुः, ‘एष शुक्ल एष नीलः’ इत्यादिश्रुतेः । पृथङ् नाना वर्त्म गमनमात्मा स्वरूपमस्येति तथा नानागतित्वगुणो वायुरस्य प्राणः । बहुलत्वगुण आकाशः सन्देहोऽस्य देहमध्यम् । रयिर्धनं तद्गुणा अापोऽस्य बस्तिस्थमुदकम् । पृथिव्यां वैश्वानरस्य प्रतिष्ठानात्तस्य पादौ पृथिव्येव ।

तस्य होमाधारत्वसम्पादनायोक्तम् —

उर एवेत्यादि ।

‘तद्यद्भक्तं प्रथममागच्छेत्’ इत्यादिवाक्यमादिशब्दार्थः ।

तत्र श्रुतौ वैश्वानरोऽनात्मात्मा वेति संशयं हृदि निधायाद्ये पक्षत्रयं, द्वितीये पक्षद्वयमाह —

तत्रेति ।

संशयहेतुं प्रश्नपूर्वकमाह —

किमिति ।

सत्यां सामग्र्यां कार्यध्रौव्यं फलितमाह —

तत्रेति ।

वाक्योपक्रमस्थादृश्यत्वादिसाधारणधर्मस्य वाक्यशेषस्थसर्वज्ञत्वाद्युक्त्या ब्रह्मविषयत्ववदिहाप्युपक्रमगतसाधारणशब्दस्य शेषस्थहोमाधारत्वलिङ्गेन प्रसिद्ध्यनुगृहीतेन जाठरार्थत्वसिद्धेस्तस्यैवोपास्यतेति विमृश्य पूर्वपक्षमाह —

किमिति ।

वैश्वानरविद्याश्रुतेः सविशेषब्रह्मण्यन्वयोक्तेः सङ्गतयः । पूर्वपक्षे जठराग्नेः, सिद्धान्ते ब्रह्मणो ध्यानं फलम् ।

साधारणे शब्दे कुतो विशेषप्रतिज्ञेत्याह —

कुत इति ।

प्रतिज्ञाविशेषे हेतुमाह —

तत्रेति ।

योऽयं वैश्वानरोऽग्निः सोऽयं पुरषाकारे देहेऽन्तरित्युक्त्वा तमेव विशिनष्टि —

येनेति ।

पक्षान्तरमाह —

अग्नीति ।

तन्मात्रग्रहे हेतुः —

सामान्येनेति ।

विश्वस्मै भुवनाय वैश्वानरमग्निमह्नां केतुं चिह्नं सूर्यमकृण्वन्कृतवन्तो देवाः । तदुदये दिनव्यवहारादित्यर्थः ।

कल्पान्तरमाह —

अग्नीति ।

तदभिमानिदेवताग्रहे हेतुः —

तस्यामिति ।

वैश्वानरस्य देवस्य सुमतौ शोभनबुद्धौ वयं स्याम भवेम । तस्यास्मद्विषया समुतिर्भवत्वित्यर्थः ।

तत्र हेतुः —

राजा हीति ।

यस्माद्भुवनानामयं राजा, कं सुखं सुखहेतुः, अभिमुखा श्रीरस्येत्यभिश्रीरीश्वरस्तस्मात्तस्य सुमतौ स्यामेत्यर्थः । हिकमित्येकं पदमित्येके । तत्राष्ययमेवार्थः । प्रयोगत्रयेऽपि तुल्यप्रयोगग्रहार्थमादिपदम् ।

कथं देवतार्थत्वमस्य प्रयोगस्येति, तदाह —

एवमाद्याया इति ।

ऐश्वर्यादीत्यादिपदं धर्मज्ञानवैराग्यादिसङ्ग्रहार्थम् ।

पक्षत्रयेऽप्यपरितोषमाह —

अथेति ।

वाजसनेयकेऽग्निवैश्वानरशब्दाभ्यामेवोपक्रमान्नेश्वरार्थतेति पक्षान्तरमाह —

तथापीति ।

शारीरे लक्षणया वैश्वानरशब्दोपपत्तिमाह —

तस्येति ।

तत्रैव हेत्वन्तरमाह —

प्रादेशेति ।

भूताग्निदेवताजीवविषयं पक्षत्रयमुपक्रममात्रं प्राणाहुत्याधारत्वादेर्द्युमूर्धत्वादेश्चायोगात् । ‘हृदयं गार्हपत्यः’ इत्यादिना हि देहावयवाः संनिहितस्यौदर्यस्याग्नेर्गार्हपत्यादित्वेन कल्प्यन्ते । ‘आस्यमाहवनीयः’ ‘तद्यद्भक्तं’ ‘तद्धोमीयम्’ इति च जाठरस्य मुखानुस्यूतस्य प्राणाहुत्याधारस्याहवनीयत्वेनास्यं कल्प्यते । नच द्युमूर्धत्वादेस्तत्रासम्भवः । ‘स होवाच मूर्धानमुपदिशन्नेष वा अतिष्ठा वैश्वानरः’ इत्यादिना मूर्धादीनां द्युलोकाद्यात्मना सम्पादनात्तैर्जाठरस्यापि द्युमूर्धत्वदिसिद्धेरारोपितद्युमूर्धत्वादिना बृहत्त्वात्तस्यैव ब्रह्मत्वमापनादात्मत्वम् ।

नच ब्रह्मणयपि द्युमूर्धत्वादेरारोपः, जाठरे तत्कल्पनायाः श्रौतत्वेन विशेषात् । अतो जाठरोपास्तिपरं वाक्यमित्युपसंहरति —

तस्मादिति ।

सिद्धान्तयति —

तत इति ।

हेतुं प्रश्नपूर्वकमादाय व्याचष्टे —

कुत इति ।

कौ तौ साधारणौ शब्दौ, को वा तयोर्विशेषः, तत्राह —

यद्यपीति ।

नायं परमात्मगमको विशेषः, तस्य निर्विशेषस्य द्युमूर्धत्वाद्ययोगादित्याशङ्क्याह —

अत्रेति ।

अवस्थान्तरमध्यात्ममधिदैवमित्येवम् ।

तस्य तथैवोपन्यासफलमाह —

आध्यानायेति ।

कथं परस्यावस्थान्तरभाक्त्वं, तदाह —

कारणत्वादिति ।

तदेव स्फुटयति —

कारणस्येति ।

एतेन जाठरे द्युमूर्धत्वादि प्रत्युक्तम् ।

वैश्वानरोपासकस्य सर्वलोकाद्याश्रयफलश्रुतेश्च वैश्वानरस्येश्वरत्वमित्याह —

स इति ।

वैश्वानरविदः सर्वपाप्मदाहश्रुतेश्च तस्य परत्वं तद्विज्ञाने तद्दाहप्रसिद्धेरित्याह —

एवं हेति ।

यथाग्नौ क्षिप्तमिषीकातूलं दह्यत एवमस्य विदुषः सर्वाणि कर्माण्यनर्थहेतवो दह्यन्त इत्यर्थः ।

उपक्रमादपि तस्य परमात्मता तयोस्तत्रैव रूढेर्जाठरे त्वमुख्यत्वादित्याह —

को न इति ।

उक्तलिङ्गानां फलमाह —

इत्येवमेतानीति ।

श्रुतिलिङ्गसिद्धमुपसंहरति —

तस्मादिति ॥ २४ ॥

स्मृत्या च श्रुत्यर्थः शक्यो निर्णेतुमित्याह —

स्मर्यमाणमिति ।

तत्र प्रतिज्ञां पूरयति —

इतश्चेति ।

सूत्रं व्याकुर्वन्नितःशब्दार्धमाह —

यस्मादिति ।

स्मृतिमुदाहरति —

यस्येति ।

तस्याः श्रुतिवन्मानत्वं व्युदस्य तद्द्वारा तदाह —

तदिति ।

इतिशब्दस्य वाक्यसमाप्त्यर्थत्वं व्यावर्त्य हेत्वर्थत्वं व्यनक्ति —

यस्मादिति ।

स्तुतेरसदारोपेऽपि सम्भवान्न मूलश्रुत्यपेक्षेत्याशङ्क्याह —

यद्यपीति ।

सद्रूपेण स्तुतित्वमौत्सर्गकमसति श्रुत्यपवादे दुर्वारमित्यर्थः ।

अस्तुतिरूपामपि स्मृतिमाह —

द्यामिति ।

इहेति त्रैलोक्यदेहस्य वैश्वानरस्येश्वरतायामित्यर्थः ॥ २५ ॥

सिद्धान्तं विधान्तरेणाक्षिप्य समाधत्ते —

शब्दादिभ्य इति ।

आक्षेपं विवृण्वन्नञर्थमाह —

अत्रेति ।

स्थितः सिद्धान्तः सप्तम्यर्थः ।

श्रुत्यादिना वैश्वानरस्योक्तेश्वरत्वाक्षेपे प्रश्नद्वारा हेतुमादत्ते —

कुत इति ।

तत्र शब्दं व्याचष्टे —

शब्द इति ।

ईश्वरस्य विरोधीति शेषः ।

तदेव स्फोरयति —

वैश्वानरेति ।

शब्दान्तरमाह —

तथेति ।

सोऽपि श्रौतो वैश्वानरशब्दवदीश्वरे न सम्भवतीति योजना ।

आदिशब्दोपात्तं लिङ्गमाह —

आदीति ।

बहूक्त्यर्थं लिङ्गान्तरमाह —

तद्यदिति ।

अपेक्षितां प्रतिज्ञां पूरयति —

एतेभ्य इति ।

वाजसनेयकेऽग्निरहस्ये वैश्वानरेऽग्निशब्दात्तस्य परस्मिन्नयोगात्तत्सामान्याच्छान्दोग्येऽपि वैश्वानरोऽग्निरेव, स चाहुत्याधारत्वादिलिङ्गाज्जाठर एवेति भावः ।

तत्रैव लिङ्गान्तरमाह —

तथेति ।

यथोक्तहेतुभ्यो वैश्वानरो नेश्वरस्तथा वक्ष्यमाणहेतोरपीत्यर्थः । अन्तःप्रतिष्ठानमपि वैश्वानरस्येति शेषः । अग्निरहस्ये सप्रपञ्चां वैश्वानरविद्यामुक्त्वा स यो हैतमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद स सर्वलोकाद्याश्रयं फलमत्तीत्युक्तम् । पुरुषेन्तःप्रतिष्ठितश्चाग्निर्जाठर एव, प्रसिद्धेरित्यर्थः ।

तथापि वाजसनेयके द्युमूर्धत्वादिश्रवणान्न जाठरः स्यादित्युक्तमनुवदति —

यदपीति ।

अनेकलिङ्गानुगृहीतानन्यथासिद्धवैश्वानराग्निश्रुतिभ्यामेकं लिङ्गं नेयमित्याह —

अत्रेति ।

जाठरेऽपि द्युमूर्धत्वादि कथञ्चिन्नीतमिति भावः ।

न जाठरे मुख्यं द्युमूर्थत्वादीत्यपरितोषादाह —

अथवेति ।

एष निर्देशो वैश्वानराग्निशब्दाभ्याामन्तःप्रतिष्ठानो्क्त्या चेति शेषः ।

तत्रापि कुतो द्यूमूर्धत्वादि सिद्धं, तत्राह —

तस्यापीति ।

अपिरीश्वरदृष्टान्तार्थः । इमां पृथिवीमुत द्यामपि द्यावापृथिव्यावेव रोदसी यो भानुरूपेणाततान व्याप्तवान् , अन्तरिक्षं च तयोर्मध्यमाततान स देवो द्युलोकाद्यवयवो ध्येय इत्यर्थः ।

परिच्छिन्नभूताग्नेर्न द्युलोकाद्यवयवत्वमित्यरुच्या कल्पान्तरमाह —

अथवेति ।

द्युमूर्धत्वादिविशेषस्यन्यथासिद्धत्वे फलितमाह —

तस्मादिति ।

परिहारमवतारयति —

अत्रेति ।

तदक्षराणि व्याचष्टे —

नेत्यादिना ।

दृष्ट्युपदेशं सदृष्टान्तं स्पष्टयति —

परमेति ।

ब्रह्मप्रतीकस्य जाठरस्योपास्यतेष्टेति शिष्ट्वा सूत्रावयवं तदुपाधिनो ब्रह्मण एवोपास्यतेति विधान्तरेण व्याकरोति —

अथवेति ।

जाठरप्रतीकत्वात्तदुपाधित्वाद्वा परस्मिन्नपि लक्षणयाग्न्यादिशब्दसिद्धौ न तस्य तल्लिङ्गान्यथाकरणे शक्तिरिति भावः ।

असम्भवादिति व्याचष्टे —

यदि चेति ।

उपास्त्यर्थत्वेऽपि जाठरे द्युमूर्धत्वादेरसत एवारोपः स्यात् । नच सति सम्भवे स युक्त इत्यर्थः ।

अस्तु तर्हि देवतादिविषयत्वं विशेषस्येत्याशङ्क्याह —

यथेति ।

पुरुषमपीत्यादि विभजते —

यदि चेति ।

ब्रह्मोपाधित्वतत्प्रतीकत्वयोरसत्त्वं कैवल्यं तस्य सर्वलोकाद्याश्रयं फलमिति शेषः ।

पुरुषत्वेऽपि कथं ब्रह्मणस्तदन्तःप्रतिष्ठितत्वं, तत्राह —

परमेति ।

पाठान्तरमादाय व्याचष्टे —

ये त्विति ।

जाठरस्याचेतनत्वात्पुरुषत्ववन्न तद्विधत्वमपीत्यर्थः ।

ब्रह्मणोऽपि पुरुषत्वमेव न तद्विधत्वमित्याशङ्क्याह —

पुरुषेति ।

तच्च ब्रह्मण्युपास्त्यर्थं स्यादिति भावः ॥ २६ ॥

द्युमूर्धत्वादिविशेषस्य जाठरविषयत्वं सन्दूष्य देवतादिविषयत्वं दूषयति —

अत एवेति ।

सूत्रं व्याकर्तुं व्यावर्त्यं पक्षद्वयमनूद्य तस्य निरस्यत्वमाह —

यदिति ।

सूत्रमुत्थाप्य व्याकरोति —

अत्रेति ।

द्युमूर्धत्वादिसम्बन्धसर्वलोकाद्याश्रयफलभाक्त्वसर्वपाप्मदाहात्मब्रह्मोपक्रमा उक्ता हेतवः ।

भूतदेवतयोरपि द्युमूर्धत्वादि सिध्यतीत्युक्तं प्रत्याह —

न हीति ।

किञ्च न देवताया निरङ्कुशमैश्वर्यं किन्त्वीश्वरायत्तं, अतस्तस्यैव सर्वकारणस्य द्युमूर्धत्वादीत्याह —

परमेश्वरेति ।

पक्षत्रयसाधारणं दोषमाह —

आत्मेति ।

चकारो ब्रह्मशब्दायोगस्य सर्वपाप्मदाहाद्ययोगस्य च समुच्चयार्थः ॥ २७ ॥

वाजसनेयकेऽग्निशब्दं जाठरार्थमुपेत्य परस्मिन्नपि तत्सम्बन्धाल्लक्षणां स्वीकृत्य ब्रह्मोपास्तिरित्युक्तम् । इदानीमत्राप्यग्न्यादिशब्दो ब्रह्मार्थः ।

ततो यदधिदैवं द्युलोकादिपृथिव्यन्तं यच्चाध्यात्मं मूर्धादिचुबुकान्तं रूपं तदनुगतं ब्रह्मैवोपास्यं न जाठरावच्छिन्नमित्याह —

साक्षादिति ।

वृत्तमनूद्य सूत्रार्थं विवृणोति —

पूर्वमित्यादिना ।

जाठरस्य प्रतीकादित्वेन ग्रहे हेतुं सूचयति —

अन्तरिति ।

साक्षादीश्वरोपास्तौ विरोधं शङ्कते —

नन्विति ।

विरोधं व्युदस्यति —

अत्रेति ।

अन्तःप्रतिष्ठितत्वोक्तेर्जाठराग्रहेऽप्यविरोधं प्रतिज्ञाय हेतुमाह —

न हीति ।

इहेति वाजसनेयकोक्तिः । अन्तःप्रतिष्ठितत्वमिदमा परामृष्टम् ।

प्रकरणोपपदयोरभावाज्जाठरानभिप्रायेऽपि पुरुषशब्देन करशिरश्चरणादिमतोऽभिधानात्कथं तद्विधत्वं तदन्तःप्रतिष्ठितत्वं वा परस्यापीत्याशङ्क्याह —

कथमिति ।

पुरुषावयवसम्पत्त्या तद्विधत्वं कार्यकारणसमुदायात्मनि तस्मिन्मूर्धादिचुबुकान्तावयवस्थितेश्च पुरुषेऽन्तःप्रतिष्ठितत्वं समुदायिनां समुदायमध्यपातित्वादित्याह —

यथेति ।

अन्तःप्रतिष्ठितत्वेन माध्यस्थ्येन साक्षीव लक्ष्यत इति पक्षान्तरमाह —

अथवेति ।

अन्तःप्रतिष्ठितत्वोक्तेरविरोधमुक्तवा वैश्वानरशब्दस्याविरोधमाह —

निश्चिते चेति ।

तस्य तत्रारूढेर्न तद्विषयतेत्याशङ्क्याह —

केनेति ।

सर्वात्मत्वमाश्रित्य योगवृत्तिमेव कथयति —

विश्वश्चेति ।

सर्वकारणत्वेन योगवृत्तिमाह —

विश्वेषामिति ।

सर्वेश्वरत्वेनापि तामाह —

विश्वे वेति ।

सर्वात्मत्वं सर्वकारणत्वं सर्वेश्वरत्वोपलक्षणम् ।

तथापि विश्वनर इति स्यात्कथं वैश्वानर इत्युच्यते, तत्राह —

विश्वेति ।

‘नरे संज्ञायाम्’ इति दीर्घता ।

अण्प्रत्ययस्तर्हि कथं, तत्राह —

तद्धित इति ।

अनन्यार्थत्वं प्रकृत्यर्थातिरिक्तार्थशून्यत्वम् ।

तथापि कथं परस्मिन्नग्निपदं, तदाह —

अग्नीति ।

अगेर्धातोर्गत्यर्थस्य निप्रत्ययान्तस्याग्निरिति रूपं, तत्राङ्गयति गमयति जगतोऽग्रं जन्म प्रापयतीत्यग्निरग्रणीरुक्तः । आदिशब्दादभितोगतत्वं सर्वज्ञातृत्वं च गृहीतम् । एवं वाजिशाखायामपि परोपास्तिसिद्धौ न तद्बलाच्छान्दोग्यवाक्यं विघटनीयमित्युक्तम् ।

यत्तु छान्दोग्ये परस्मिन्नसम्भवि लिङ्गमुक्तं, तत्राह —

गार्हपत्यादीति ॥ २८ ॥

सूत्रत्रयमाकाङ्क्षाद्वारादत्ते —

कथमिति ।

मतभेदेन व्याख्यामेव दर्शयन्नादावाश्मरथ्यमतमाह —

अभिव्यक्तेरिति ।

विभोरीश्वरस्यायुक्ता प्रादेशमात्रतेति शङ्कां निरस्यन्व्याकरोति —

अतिमात्रस्येति ।

अतिक्रान्ता मात्राः परिमाणं येन तस्येति यावत् ।

अभिव्यक्तिनिमित्तं प्रादेशमात्रत्वमित्येतदेव व्यनक्ति —

अभिव्यज्यत इति ।

स्वाभाविकाणिमाद्यैश्वर्यख्यापनार्थं महतोऽपीश्वरस्योपासकान्प्रति सूक्ष्मत्वेन व्यक्तिरिति द्योतयति —

किलेति ।

नियमेन प्रादेशमात्रतया व्यक्तौ हेत्वभावान्नेयं व्याख्येत्याशङ्क्याह —

प्रदेशेष्विति ।

अभिव्यक्तिफलमाह —

अत इति ॥ २९ ॥

मतान्तरमाह —

अनुस्मृतेरिति ।

व्याचष्टे —

प्रादेशेति ।

पूर्वेण विकल्पार्थो वाशब्दः ।

अभिव्यञ्जकस्थं परिमाणमभिव्यङ्ग्ये भातीत्येतद्दृष्टान्तेनाह —

यथेति ।

वैषम्यमाशङ्क्य प्रत्याह —

यद्यपीति ।

हृदयस्थं परिमाणं मनःप्रभवस्मृतावारोपितं स्मृत्यैक्येनाध्यस्तस्मर्यमाणेश्वरेऽध्यस्तमालम्बनमिति यथाकथञ्चिदित्युक्तम् ।

स्मृतिगतपरिमाणस्य हृदयद्वारारोपितस्य स्मर्यमाणो कथमारोपो विषयविषयित्वेन भेदादित्याशङ्क्य व्याख्यान्तरमाह —

प्रादेशेति ।

उपसंहरति —

एवमिति ॥ ३० ॥

प्रादेशमात्रश्रुतेर्विषयं कथञ्चिदुक्त्वा साक्षादेव श्रुत्युक्तं विषयमाह —

सम्पत्तेरिति ।

प्रतिज्ञां विभजते —

सम्पत्तीति ।

सम्पत्तिरत्राश्रुतेति पृच्छति —

कुत इति ।

उत्तरम् —

तथाहीति ।

तदेेव ब्राह्मणमुदाहरति —

प्रादेशेति ।

परमेश्वरमप्रादेशमात्रमपि सम्पादनेन प्रादेशमात्रमिव सम्यग्विदितवन्तो देवास्तमेवेश्वरं पूर्वमभिसम्पन्नास्ततो वो युष्मभ्यं तथा द्युप्रभृतीनेतानवयवान्वक्ष्यामि यथा प्रादेशपरिमाणं वैश्वानरं सम्पादयिष्यामीत्यौपमन्यवप्रभृतीन्प्रति वक्तव्यत्वेन प्रतिज्ञायाश्वपती राजोवाच, किं कुर्वन्नित्युक्ते स्वस्य मूर्धानमुपदिशन्कराग्रेण दर्शयन्नेष वै लोकान्भूरादीनतीत्य तिष्ठतीत्यतिष्ठा द्यौर्वैश्वानरस्यावयव इति । प्रसिद्धे मूर्धनि वैश्वानरस्याधिदैवं यो मूर्धा द्युलोकस्तद्दृष्टिः कर्तव्येत्यर्थः । स्वकीये चक्षुषी दर्शयन्नुवाचैष वै सुतेजाः शोभनतेजःसहितः सूर्योऽधिदैवं वैश्वानरस्य चक्षुरिति । प्रसिद्धयोश्चक्षुषोर्वैश्वानरस्याधिदैवं यदादित्याख्यं चक्षुस्तद्दृष्टिरित्यर्थः ।

अध्यात्मप्रसिद्धयोर्नासिकयोर्वैश्वानरस्याधिदैवं यो वायुः प्राणस्तद्दृष्टिरित्याह —

नासिके इति ।

अध्यात्ममुखावच्छिन्ने नभसि वैश्वानरस्य यदधिदैवं सन्देहाख्यं नभस्तद्धीरित्याह —

मुख्यमिति ।

मुखसम्भवास्वप्सु वैश्वानरस्याधिदैवं या बस्तिस्थानीया आपस्तद्दृष्टिमाह —

मुख्या इति ।

प्रसिद्धे चुबुके वैश्वानरस्य याधिदैवं पादाख्या पृथिवी तद्दृष्टिमाह —

चुबुकमिति ।

ननु छान्दोग्यवाजसनेयकयोर्नैका विद्या गुणवैषम्यादतो न वाजसनेयकानुसारेण छान्दोग्ये प्रादेशमात्रश्रुतिर्नेतव्येति, तत्राह —

यद्यपीती ।

अल्पवैषम्येऽपि बहुतररूपप्रत्यभिज्ञानाद्विद्यैक्यमित्यर्थः । विद्यैक्यं किञ्चिदित्युक्तम् ।

तथापि प्रकरणभेदाद्विद्याभेदमाशङ्क्याह —

सर्वेति ।

न्यायस्य गुणोपसंहाराधिकारे वक्ष्यमाणत्वाद्वाजसनेयकस्थातिष्ठागुणश्छान्दोग्ये तद्गतश्च विश्वरूपगुणोऽन्यत्र ज्ञेय इत्यर्थः ।

छान्दोग्यवदितरत्र ‘को न आत्मा किं ब्रह्म’ इत्युपक्रमाभावान्न विद्यैक्यमित्याशङ्क्य ‘स एषोऽग्निर्वैश्वानरो यत्पुरुषः’ इत्युपसंहारे पुरुषोद्देशेनाग्रणीत्वादिविधेरुपक्रमेऽपि तस्यैवावगमात्पुरुषस्य च परमात्मत्वादुभयत्र विद्यैक्याद्वाजसनेयकानुरोधाच्छान्दोग्ये प्रादेशमात्रश्रुतिरित्युपसंहरति —

सम्पत्तीति ॥ ३१ ॥

प्रादेशमात्रश्रुतिः सम्पत्तिनिमित्तेत्यत्र श्रुत्यन्तरमाह —

आमनन्तीति ।

सूत्रं व्याकरोति —

आमनन्ति चेति ।

य एष प्रसिद्धः परमात्मा नाशाभावादनन्तः, स्वरूपेणानभिव्यक्तेरव्यक्तः, तं कथं विजानीयामित्यत्रिप्रश्ने याज्ञवल्क्यस्योत्तरम् —

स इति ।

स हि परमात्मा जीवात्मन्यविमुक्ते व्यवहारतः संसारिणि प्रतिष्ठितः परस्यैव प्रत्यक्त्वादित्यर्थः ।

पुनरत्रिरपृच्छत् —

स इति ।

तत्र याज्ञवल्क्यो ब्रूते —

वरणायामिति ।

वरणा भ्रूः ।

प्रश्नान्तरं भूमिकापूर्वमादत्ते —

तत्र चेति ।

प्रकृता श्रुतिः सप्तम्यर्थः । इमामेव प्रसिद्धां भ्रूसहितां नासिकां वारयति नाशयतीति वरणासहिता नासीति निश्चयेनोक्त्वेत्यर्थः । अविमुक्तस्य स्थानभूता ‘का वै वरणा का च नासी’ इति प्रश्नस्य प्रत्युक्तिः सर्वानिन्द्रियवृृृृत्तिकृतान्दोषान्वारयति तेन वरणेति सर्वानिन्द्रियवृत्तिकृतान्पाप्मनो नाशयति तेन नासीति । नियम्यजीवाधिष्ठानत्वद्वारा नियन्तुरीश्वरस्याधिष्ठानत्वान्नासाभ्रुवोः पाप्मवारकत्वादिसिद्धिः ।

तयोर्मध्येऽपि स्थानविशेषगवेषणया पृच्छति —

कतमच्चेति ।

याज्ञवल्क्यस्त्वाह —

भ्रुवोरिति ।

प्राणो नासिक्यस्तयोर्मध्यं द्युलोकस्य स्वर्गस्य परस्य च ब्रह्मलोकस्य सन्धित्वेन ध्येयमित्याह —

स इति ।

श्रुत्यन्तरसंवादफलमाह —

तस्मादिति ।

विशेषणान्तरं घटयति —

अभिविमानेति ।

प्रत्यक्त्वेन सर्ववेद्यत्वं सर्वात्मत्वे सत्यानन्त्यं सर्वकारणत्वं वा निमित्तीकृत्याभिप्रायमेव प्रकटयति —

प्रत्यगिति ।

परमेश्वरे साधकसत्त्वाज्जाठरादौ तदभावात्परोपास्तिपरं वैश्वानरवाक्यमित्युपसंहरति —

तस्मादिति ।

सविशेषप्रचुराणां वा रूढिबहुलानां वान्यतरत्रास्पष्टलिङ्गानां वा वाक्यानां ब्रह्मण्यन्वयः सिद्ध इति पादार्थं निगमयति —

इति सिद्धमिति ॥ ३२ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानविरचिते शारीरकन्यायनिर्णये प्रथमाध्यायस्य द्वितीयः पादः ॥ २ ॥

पूर्वस्मिन्पादे सविशेषवस्तुप्रचुराणां वाक्यानां ब्रह्मपरतोक्ता । सम्प्रति निर्विशेषब्रह्मप्रचुराणां तेषां तत्परतां वक्तुं पादान्तरमारभ्यते । तत्र पूर्वाधिकरणे त्रैलोक्यात्मा वैश्वानरः परमात्मेत्युक्तं तर्हि त्रैलोक्यायतनमन्यदित्याशङ्क्याह —

द्युभ्वादीति ।

यद्वोपक्रमस्थश्रुतेर्वाक्यशेषस्थलिङ्गेनान्यपरत्वमुक्तं, तत्प्रसङ्गेन जगदायतनत्वस्यानेकसाधारणस्य वाक्यशेषस्थात्मश्रुत्या ब्रह्मपरत्वमाह —

द्युभ्वादीति ।

आथर्वणवाक्यमुदाहरति —

इदमिति ।

लोकत्रयकल्पनाधिष्ठानत्वोक्त्या पञ्चीकृतभूतपञ्चकाधिष्ठानत्वमाह —

यस्मिन्निति ।

कार्यब्रह्माख्यसमष्ट्यन्तःकरणस्य तत्रैव कल्पितत्वमाह —

मन इति ।

इन्द्रियसमष्टिदेवतानां तत्रैव कल्पितत्वं सूचयति —

सहेति ।

चकाराद्भूतसूक्ष्माव्याकृतेश्वरान्तर्यामिणामध्यस्तत्वं ध्वनितम् ।

मायाख्यां प्रकृतिं कल्पितकार्यपरम्परां च श्रुत्युदिततर्काग्निना विलाप्य तमेवाधिष्ठानभूतमद्वयमात्मानं जानथेति मुमुक्षून्प्रत्याह —

तमेवेति ।

वाच्यवाचककल्पनानामैक्यापरोक्षप्रमित्या वादमाह —

अन्या इति ।

एष वाग्विमोकपूर्वकस्तत्त्वसाक्षात्कारः सोपादानसंसारनिवृत्तित्वेनामृृतत्वस्य व्यवस्थापक इत्याह —

अमृतस्येति ।

आयतनशब्दाश्रुतेर्नेदमुदाहरणमित्याशङ्क्याह —

अत्रेति ।

आयतनत्वसाधारणधर्मदृष्ट्या संशयमाह —

तदिति ।

अर्थान्तरं प्रधानम् ।

उपक्रमस्थस्य साधारणशब्दस्य वाक्यशेषगतद्युमूर्धत्वादिलिङ्गेनेश्वरार्थत्ववदिहाप्युपक्रमस्थसाधारणायतनत्वस्य वाक्यशेषगतसेतुश्रुत्या परिच्छिन्ने सेतुशब्दार्थे व्यवस्थेति पूर्वपक्षयति —

तत्रेति ।

निर्विशेषे ब्रह्मण्युक्तश्रुत्यन्वयोक्तेः सङ्गतयः । पूर्वपक्षे प्रधानोपास्तिः, सिद्धान्ते परमेश्वरधीरिति फलम् ।

आयतनत्वस्य ब्रह्मण्यपि योगान्नार्थान्तरमित्याशङ्क्य प्रत्याह —

कस्मादिति ।

अमृतस्येति श्रवणादेष सेतुरिति च श्रवणादिति योजना ।

अमृतस्येति षष्ठीप्रयोगाद्ब्रह्मणः स्वयममृतत्वादन्यस्यामृतस्याभावात्तत्प्रयोगो ब्रह्मणि नेति मत्वा सेतुश्रुतिं विशदयति —

पारवानिति ।

तथापि कुतो न ब्रह्मणः सेतुत्वं, तत्राह —

न चेति ।

आनन्त्यमनौपचारिकमित्युक्तम् । उभयत्रापि सेतुशब्दस्य मुख्यार्थत्वायोगेऽपि विधरणस्यागन्तुकस्याश्रयणान्निजसिद्धपरिच्छिन्नाश्रयणं युक्तमिति भावः ।

किं तदर्थान्तरं, तदाह —

अर्थान्तरे चेति ।

श्रुत्युक्तमायतनं श्रौतमेवोचितं न स्मार्तमित्याशङ्क्याह —

श्रुतीति ।

वायोरायतनत्वं साधयति —

वायुरिति ।

सर्वगतस्य तन्त्वादिवत्कुतः सूत्रतेत्याशङ्क्य सूक्ष्मतया सूत्रवदवस्थानादित्याह —

वायुनेति ।

आकाशस्यापि सूत्रवदन्तर्वर्तनमस्तीत्यासङ्क्यास्य सर्वं प्रत्येकस्वभावतया विधारकत्वमाह —

अयं चेति ।

सन्दृब्धानि सङ्ग्रथितानि विधृतानीत्यर्थः ।

आयतनस्यात्मत्वश्रुतेर्नैवमित्याशङ्क्याह —

शारीरो वेति ।

तस्य परिच्छिन्नत्वान्न सर्वविधारकतेत्याशङ्क्य कर्मोपास्त्यादिद्वारा सर्वस्थितिहेतुत्वमाह —

तस्येति ।

विश्वायतनत्वेन प्रधानस्य वायोर्भोक्तुर्वा ध्यानार्थं वाक्यमित्युपसंहर्तुमितिशब्दः ।

पूर्वपक्षमनूद्योत्तरपक्षप्रतिज्ञामादाय विगृह्णाति —

एवमिति ।

‘न भूसुधियोः’ इति निषेधाद्द्युभ्वादीति यणादेशासिद्धिरिति चेन्न । ‘गतिकारकोपपदाभ्यामन्यपूर्वस्य नेष्यते’ इति विशेषणात् , अस्य च कारकोपपदत्वात् । द्वन्द्वे द्वयोः समत्वादुपपदत्वं दिवो नेति चेन्न । समत्वेऽपि प्रथमप्रयुक्ताया दिवश्चरमप्रयुक्तां भुवं प्रत्युपपदत्वमारोप्य समासे यणादेशसिद्धेः । न च द्वन्द्वे समस्यमानानां समत्वनियमः, राजपुरुषादिषु व्यभिचारात् । तस्माद्वर्षाभ्वादिवद्द्युभ्वादीत्यविरुद्धम् ।

द्वन्द्वे तद्गुणसंविज्ञाने च कृते तस्यायतनमिति स्थिते प्रतिज्ञाया विवक्षितमर्थमाह —

यदिति ।

जगदायतनत्वस्यान्यत्रापि योगे विशेषोक्तिरयुक्तेत्याह —

कुत इति ।

तत्र हेतुमादाय योजयति —

स्वशब्दादिति ।

आयतनशब्दसमानाधिकृतात्मशब्दस्यादृष्टिमाशङ्क्याह —

आत्मेति ।

जीवादावपि तदुपपत्तिमाशङ्क्योक्तम् —

आत्मशब्दश्चेति ।

पक्षान्तरे मुख्यमाप्त्याद्ययुक्तमित्यर्थः ।

स्वशब्देन ब्रह्मोक्त्वा तस्यासाधारणसच्छब्देनायतनत्वोक्तिरिति योजनान्तरमाह —

क्वचिच्चेति ।

स्वस्यायतनस्यासाधारणायतनशब्दादिति योजनान्तरं मत्वा श्रुतिमाह —

सदिति ।

सतो निमित्तत्वेनैव मूलत्वं प्रत्याह —

सदायतना इति ।

असमवायिकारणस्यैव सतः स्थितिहेतुत्वमेवेत्याशङ्क्याह —

सत्पतिष्ठा इति ।

स्वशब्देन ब्रह्मोक्त्वा तदसाधारणपुरुषशब्देन ब्रह्मशब्देन परशब्देनामृतशब्देन चोक्तेरित्यर्थान्तरमाह —

स्वशब्देनेति ।

इहेति प्रकरणोक्तिः । ‘यस्मिन्द्यौः’ इत्यादिवाक्यात्पूर्वोत्तरवाक्ययोर्ब्रह्मोक्तेर्मध्येऽपि तदेव युक्तं, आदिमध्यावसानानामैकार्थ्ये वाक्यैक्यादित्यर्थः ।

पुरस्ताद्ब्रह्मोक्तिमाह —

पुरुष इति ।

पुरस्तादपि तदुक्तिमाह —

ब्रह्मैवेति ।

पुरस्तात्पूर्वस्यां दिशि पश्चात्पश्चिमायां दक्षिणतो दक्षिणस्यामुत्तरेणोत्तरस्यां यदिदं दृश्यते तद्ब्रह्मैवेत्यर्थः ।

सर्वत्र ब्रह्मोक्तावपि तदनेकरसत्वमाशङ्क्याह —

तत्रेति ।

उक्तवाक्यं सप्तम्यर्थः । सामानाधिकरण्याद्विचित्र आत्मेत्याशङ्का सम्भवतीति सम्बन्धः ।

वैचित्र्यं दृष्टान्तेनाह —

यथेति ।

कथं तर्हि तन्निरसनं, तदाह —

तामिति ।

जगदायतनं ब्रह्म ज्ञेयमित्युक्ते कुतस्तदैकरस्यं, तत्राह —

एतदिति ।

तथापि कथं प्रपञ्चायतनस्य निष्कृष्य ज्ञानं, तत्राह —

यथेति ।

एकशब्दादेवकाराच्चायतनपदलक्ष्यमेकरसं ब्रह्मात्मत्वेन ज्ञेयमित्युक्त्वा तत्रैव हेत्वन्तरमाह —

विकारेति ।

वाचारम्भणश्रुतेर्दृश्यत्वादित्युक्तेश्च विकारो मिथ्या तस्मिन्ननृतेऽनिर्वाच्येऽभिसन्धाभिमानो यस्य तस्येति यावत् । द्वैतं सत्यं पश्यतो निन्दाश्रुतेरप्येकरसं ब्रह्मेत्यर्थः ।

ब्रह्मैकरस्यं सामानाधिकरण्यश्रुतिविरुद्धमित्याशङ्क्य पुरुषः स्थाणुरितिवज्जाड्यादिना विरुद्धस्य द्वैतस्य ब्रह्मणा सामानाधिकरण्यं बाधार्थमित्याह —

सर्वमिति ।

यदविद्यारोपितं तत्सर्वं वस्तुतो ब्रह्म न तु यद्ब्रह्म तत्सर्वमतो न श्रुतिविरुद्धमित्यर्थः ।

ब्रह्मानूद्य सर्वत्वविधावप्रसिद्धानुवादेन प्रसिद्धविधिप्रसक्तिरित्यभिप्रेत्य ब्रह्मणो नानारसत्वे श्रुत्यन्तरविरोधमाह —

स यथेति ।

सैन्धवखिल्योऽन्तर्बहिर्विभागहीनः सर्वात्मना लवणैकरसो यथा तथात्मापि सर्वथा चिदेकरसमूर्तिरिति श्रुत्यर्थः ।

ब्रह्मणश्चिदेकरसस्य प्रतिपाद्यत्वे फलितमाह —

तस्मादिति ।

तस्यैकरस्यात्प्रधानादेस्तद्विरहादित्यर्थः ।

सेतुश्रुतेर्गतिं वक्तुमुक्तमनुवदति —

यत्त्विति ।

तस्याविवक्षितां गतिमाह —

अत्रेति ।

अत्रेति सप्तम्या भावप्रधानममृतं वाक्यं चोक्तम् । सावयवत्वाचेतनत्वादि वक्तुमादिपदम् ।

ननु सेतुनाऽविनाभूतत्वात्पारवत्त्वादेस्तत्र तच्छब्दाद्धीरिति चेन्नेत्याह —

नहीति ।

अत्रापीति प्रकृतवाक्योक्तिः अभ्युपगम्यते, परेणापीति शेषः ।

विधरणत्वस्यागन्तुकत्वात्पारवत्त्वादेः स्वाभाव्यात्तदेव सेतुश्रुत्या ग्राह्यमिति चेत् , तत्राह —

सेत्विति ।

गुणवृत्त्यापि शब्दैकदेशार्थविधरणगुणस्वीकरणमेव युक्तं न त्वत्यन्तबहिरर्थपारवत्त्वाद्यङ्गीकरणं मुख्यार्थैकदेशलाभेन विधरणस्य बुद्धिस्थत्वात् , अमृतस्येति षष्ठी च ब्रह्मपक्षे भावार्थस्वीकारादिति भावः ।

सेतुशब्दं ब्रह्मेत्युपेत्य सेतुश्रुतेर्गतिमुक्त्वा विषयान्तरोक्त्यापि तद्गतिमाह —

अपर इति ।

सेतुशब्दस्य वाग्विमोकपूर्वकमात्मज्ञानमर्थो न ब्रह्मेति स्थिते फलितमाह —

तत्रेति ॥ १ ॥

द्युभ्वाद्यायतनं ब्रह्मेत्यत्र हेत्वन्तरमाह —

मुक्तेति ।

तद्व्याख्यातुं प्रतिज्ञां पूरयति —

इतश्चेति ।

इतःशब्दार्थं स्पष्टयति —

यस्मादिति ।

मुक्तेन ब्रह्मणा कुतस्तदेवोपसृप्यमित्याशङ्क्याह —

मुक्तैरिति ।

बन्धविश्लेषं मुक्तिशब्दार्थं वक्तुं बन्धमनुवदति —

देहादिष्विति ।

अविद्याफलमाह —

तत इति ।

अनर्थसमुदायस्य सम्यग्ज्ञानादृते विच्छेदाभावं सूचयति —

सन्तत इति ।

तत्र स्वानुभवं प्रमाणयति —

सर्वेषामिति ।

बन्धमनूद्य तद्विश्लेषं मोक्षमाचक्षाणः सूत्रं योजयति —

तदिति ।

उक्तमुक्त्यनन्तरं प्राप्यं ब्रह्मेति श्रुतिरसिद्धेति शङ्कते —

कथमिति ।

मुक्तौ श्रुतिमाह —

भिद्यत इति ।

तथापि कथं द्युभ्वाद्यायतनस्य मुक्तोपसृप्यत्वं, तत्रापि श्रुतिमाह —

इत्युक्त्वेति ।

यथा नद्यो गङ्गाद्या नामरूपाभ्यां निर्मुक्ता समुद्रं प्राप्य तदात्मनावतिष्ठन्ते, तथा विद्वानपि साक्षात्कृतब्रह्मा तद्बलादेव नामरूपादविद्यातत्कार्यात्मनो विमुक्तः परादव्याकृतात्परमस्पृष्टानर्थं पुरुषं पूर्णमात्मानं दिव्यमखण्डं चिद्धातुमुपैत्यात्मत्वेनाप्नोतीत्यर्थः ।

प्रधानादीनामन्यतमस्यापि मुक्तोपसृप्यत्वसिद्धेरन्यथासिद्धिरित्याशङ्क्याह —

ब्रह्मणश्चेति ।

ज्ञानावस्था यदेत्युक्ता । मुमुक्षुरस्येत्युक्तः । हृदीत्युक्त्या कामानामात्मनिष्ठता निरस्ता । प्रतिबन्धाभावावस्थां वक्तुमथेत्युक्तम् । अत्रेति जीवदवस्थोक्तिः । ‘स यो ह वै तत्परमं ब्रह्म वेद’ इत्यादिसङ्ग्रहार्थमादिपदम् ।

परपक्षव्यावृत्तिं स्फोरयति —

प्रधानादीनां त्विति ।

क्वचिदिति श्रुतिस्मृतिलोकोक्तिः ।

वाग्विमुक्तैर्ज्ञेयत्वव्यपदेशादपि द्युभ्वाद्यायतनं ब्रह्मेति व्याख्यान्तरमाह —

अपि चेति ।

इहेत्युदाहरणोक्तिः ।

वाग्विमोकद्वारा द्युभ्वाद्यायतनस्य ज्ञेयत्वोक्तावपि कुतस्तद्ब्रह्मैव, तत्राह —

तच्चेति ।

धीरो विवेकज्ञानी, विज्ञानं पदार्थज्ञानं, प्रज्ञा वाक्यार्थधीः, ज्ञातपदार्थस्यैव हि वाक्यार्थधीः । ब्राह्मणपदमनुक्तद्विजोपलक्षणम् ।

वाक्यार्थधीहेतुत्वेन कर्मकाण्डवैमुख्यमधिकारिणा कार्यमित्याह —

नेति ।

बहूनिति विशेषणादात्मार्थोपनिषदनुचिन्तनमनुज्ञातम् ।

अनात्मार्थशब्दानामननुसन्धेयत्वे हेतुः —

वाच इति ।

अष्टावपि स्थानानि वाक्शब्देनोक्तानि । ताल्वादिशोषणमेव बहुशब्दानुचिन्तनं न फलवदित्यर्थः ।

मुक्तोपसृप्यत्वोक्तिफलमाह —

तस्मादिति ॥ २ ॥

सिद्धान्तमुक्त्वा प्रधानपक्षं निषेधति —

नेति ।

सूत्रतात्पर्यमाह —

यथेति ।

वैशेषिकत्वमसाधारणत्वम् ।

तदाक्षराणि व्याचष्टे —

नेत्यादिना ।

इहेति वाक्योक्तिः ।

प्रश्नपूर्वकं हेतुमुक्त्वा व्याचष्टे —

कस्मादित्यादिना ।

प्रकरणमत्रेत्युक्तम् ।

प्रधानसाधकशब्दाभावे फलमाह —

येनेति ।

प्रधानवाचिशब्दस्य सत्त्वेनेति यावत् । न तथा तद्वाचिशब्दोऽस्तीति शेषः ।

अतच्छब्दादित्यर्थान्तरमाह —

तदिति ।

सप्तमी पूर्ववत् ।

प्रधानस्य द्युभ्वाद्यायतनत्वाभावेऽपि सूत्रात्मनः स्यादित्याशङ्क्याह —

अत इति ।

अतच्छब्दादित्यतःशब्दार्थः ॥ ३ ॥

अस्तु तर्हि शारीरो द्युभ्वाद्यायतनं, तस्मिन्नात्मत्वादियोगात् , तत्राह —

प्राणभृच्चेति ।

तद्व्याचष्टे —

यद्यपीति ।

भोग्यस्य भोक्तृशेषत्वात्तस्यायतनत्वमुक्तमाशङ्क्याह —

न चेति ।

जीवस्यादृष्टद्वारा द्युभ्वादिनिमित्तत्वेऽपि न साक्षात्तदायतनत्वमौपाधिकत्वेनाविभुत्वादित्यर्थः ।

नन्वतच्छब्दादिति हेतुरिहापि चेदनुकृष्यते तर्हि ‘न प्राणभृदनुमाने अतच्छब्दात् ‘ इत्येकमेव सूत्रमस्तु, तत्राह —

पृथगिति ।

उत्तरसूत्रैः प्राणभृदेव निरस्यते न प्रधानं तच्चैकसूत्रकरणे दुर्ज्ञानं, तेनोत्तरसूत्रेषु जीवमात्रनिरासज्ञापनार्थं पृथक्करणं सूत्रयोरित्यर्थः ॥ ४ ॥

परिच्छेदस्याभासत्वाद्ब्रह्मैक्याभिप्रायेण सर्वज्ञत्वमायतनत्वं च जीवेऽपि स्यादिति मत्वा पृच्छति —

कुतश्चेति ।

सूत्रमुत्तरम् —

भेदेति ।

विभजते —

भेदेत्यादिना ।

इहेत्युदाहरणोक्तिः ।

तथापि ज्ञेयमायतनं प्राणभृदस्तु, नेत्याह —

तत्रेति ।

निर्धारणार्था सप्तमी ॥ ५ ॥

भिन्नस्य ब्रह्मणो ज्ञेयत्वनिरासेन स्वात्मानमेव जानथेति वचनपर्यवसानाज्जीवस्यायतनत्वज्ञेयत्वनिरासे हेत्वन्तरं वाच्यमित्याह —

कुतश्चेति ।

सूत्र मुत्तरमादाय व्याचष्टे —

प्रकरणं चेति ।

तस्य परमात्मविषयत्वे हेतुमाह —

कस्मिन्निति ।

प्राणभृति ज्ञातेऽपि तच्छेषत्वेन सर्वविज्ञानात्तद्विषयत्वं प्रकरणस्येत्याशङ्क्याह —

परमात्मनीति ॥ ६ ॥

जीवस्योपाध्यैक्येनाविवक्षितत्वात्तज्ज्ञानेऽपि सर्वज्ञानसिद्धेस्तस्यायतनत्वाद्यभावे हेत्वन्तरं वाच्यमित्याशङ्क्य सूत्रेण परिहरति —

कुतश्चेत्यादिना ।

व्याचष्टे —

द्युभ्वादीति ।

निर्देशमेव दर्शयति —

तयोरिति ।

विभक्त्यर्थमाह —

ताभ्यां चेति ।

स्थित्येश्वरस्यादनाज्जीवस्य सङ्ग्रहेऽपि कथमीश्वरस्यैव विश्वायतनत्वं, तदाह —

यदीति ।

ईश्वरस्यायतनत्वेनाप्रकृतत्वे जीवात्पृथक्कथनानुपपत्तिरित्युक्तमेव व्यतिरेकद्वाराह —

अन्यथेति ।

जीवस्याप्यायतनत्वेनाप्रकृतत्वे तुल्यानुपपत्तिरिति शङ्कते —

नन्विति ।

तस्यैक्यार्थं लोकसिद्धस्यानुवादत्वान्नैवमित्याह —

नेति ।

जीवस्यापूर्वत्वाभावेनाप्रतिपाद्यत्वमेव प्रकटयति —

क्षेत्रज्ञो हीति ।

ईश्वरस्यापि लोकवादिसिद्धत्वादप्रतिपाद्यतेत्याशङ्क्याह —

ईश्वरस्त्विति ।

तयोरित्यादौ बुद्धिजीवयोरेवोक्तत्वात्कथमिदं सूत्रं, तत्राह —

गुहामिति ।

गुहाधिकरणे नेदमुदाहरणम् , ‘ऋतं पिबन्तौ’ इत्युदाहृतत्वात् , तत्राह —

यदेति ।

तर्हीह परानुक्तेर्बुद्धिजीवयोरेवोक्तत्वात्कथं परस्याधिगतिरित्याह —

कथमिति ।

जीवस्यापि परात्मत्वेनात्रेष्टत्वादुपाध्यनादरादुपहितनिषेधेऽपि तदस्पृष्टस्य परस्यायतनत्वमित्याह —

प्राणेति ।

कथमेकस्यैवोपाधिविशिष्टत्वाविशिष्टत्वेन भेदाभेदौ, तत्राह —

यथेति ।

प्राणभृतोऽनुपहितस्यात्रेष्टस्येति शेषः ।

तस्य चेदायतनत्वं न निषिध्यते किंविषयस्तर्हि निषेधः, तत्राह —

तस्मादिति ।

पक्षान्तरायोगे सिद्धान्तमुपसंहरति —

तस्मादिति ।

इतश्चायतनवाक्यं ज्ञेयब्रह्मपरमित्याह —

तदिति ।

तेनैव सिद्धत्वे हेतुमाह —

तस्येति ।

तर्हि गतार्धमधिकरणमनर्थकमित्याशङ्क्य भूतयोनिवाक्यमध्यस्थं नैतदिति कृत्वाचिन्तयेदमधिकरणमित्याह —

प्रपञ्चार्थमिति ॥ ७ ॥

आत्मशब्दाद्द्युभ्वाद्यायतनं ब्रह्मेत्युक्तं, तत्रात्मशब्दः ‘तरति शोकमात्मवित् ‘ इत्यत्र ब्रह्मणि प्राणे प्रयोगादनैकान्तिकः स्यादित्याशङ्क्याह —

भूमेति ।

पूर्णसुखात्मनि निर्विशेषे ब्रह्मणि भूमविद्याश्रुतेरन्वयोक्तेः सङ्गतिरिति मत्वा छान्दोग्यवाक्यं पठति —

इदमिति ।

नाल्पे सुखमस्ति भूमैव सुखं, तस्मान्निरतिशयं सुखमिच्छता भूमैव विशेषेण ज्ञातुमेष्टव्यो न परिच्छिन्नमिति सनत्कुमारोक्तिमादत्ते —

भूमा त्विति ।

तदुपश्रुत्य नारदो भगवन् , भूमानमेव विशेषेण ज्ञातुमिच्छामीति पृच्छति सनत्कुमारम् —

भूमानमिति ।

भूम्नो लक्षणमाह —

यत्रेति ।

व्यवहारातीतं पूर्णं वस्तु भूमेत्यर्थः ।

लक्षणं व्यतिरेकेण स्फोरयितुं परिच्छिन्नस्य लक्षणमाह —

अथेति ।

अन्वयवद्व्यतिरेकस्यापीष्टसिद्धौ हेतुत्वद्योतकोऽथशब्दः । आदिपदं ‘यो वै भूमा तदमृतम् ‘ इत्यादिसङ्ग्रहार्थम् ।

उक्ते वाक्ये भूम्नि संशयमाह —

तत्रेति ।

निर्बीजे संशयेऽतिप्रसङ्गात्पृच्छति —

कुत इति ।

तत्र हेतुं वक्तुं भूमशब्दार्थमाह —

भूमेतीति ।

बहोर्भाव इति विग्रहे ‘पृथ्वादिभ्य इमनिज्वा’ इतीमन्प्रत्यये कृते ‘बहोर्लोपो भू च बहोः’ इति सूत्रेण बहोरुत्तरस्येमन्प्रत्ययस्येकारलोपे बहोः स्थाने भूशब्दादेशे च भूमन्निति प्रातिपदिकं सिध्यति । तस्य च भावार्थे विहितेमन्प्रत्ययान्तत्वाद्बहुत्ववाचितेत्यर्थः ।

तथापि संशये को हेतुरित्याशङ्क्यावान्तरप्रकरणं महाप्रकरणं चेत्याह —

किमित्यादिना ।

तथा सन्निधानात्प्राणभानवदित्यर्थः । भावभवित्रोस्तादात्म्यविवक्षया प्राणो भूमा परमात्मा भूमेति सामानाधिकरण्यम् ।

सत्यां सामग्र्यां कार्यसिद्धिमाह —

तत्रेति ।

आकाङ्क्षापूर्वकं पूर्वपक्षं गृह्णाति —

किमिति ।

पूर्वपक्षे प्राणोपास्तिरुत्तरपक्षे परमात्मधीरिति फलम् ।

अवान्तरप्रकरणस्य सन्निहितत्वेऽपि महाप्रकरणशेषत्वेन दुर्बलत्वान्न प्राणस्य प्रमेयतेत्याह —

कस्मादिति ।

महाप्रकरणादवान्तरप्रकरणस्य प्राबल्यार्थं लिङ्गमाह —

भूय इति ।

प्राणादूर्ध्वं महत्तरार्थविषयत्वेन प्रश्नस्य प्रतिवचनस्य वाऽदृष्टेरित्यर्थः ।

अन्यत्र तदभावेऽपि मेयभेदधीवदत्रापि स्यादित्याशङ्क्यास्मिन्प्रकरणे तयोः सतोरेवार्थभेदभानान्मैवमित्याह —

यथेति ।

दृष्टिविषयत्वेन निषेध्यं प्रश्नादिकमभिनयति —

अस्तीति ।

ननु ‘एष तु वा अतिवदति’ इति तुशब्देन प्राणविदोऽतिवादित्वं व्यावर्त्य, ‘यः सत्येनातिवदति’ इति सत्येनातिवदनं वदन्प्राणं भूमानं न मृश्यते, तत्राह —

प्राणमिति ।

अतिवादित्वलिङ्गेन प्राणस्य प्रत्यभिज्ञानात् , एष इति प्रकृताकर्षणात्प्रकरणाविच्छेदात् , अतिवादित्वे सत्यशब्दस्य सत्यवदनगुणविधायकत्वात् , तुशब्दस्यापि नामाद्याशान्तवादिनोऽतिवादित्वव्यावर्तकत्वात्प्राणं गृहीत्वैव सत्यादिद्वारा भूम्नोऽवतारात्तस्यैव भूमतेत्यर्थः ।

प्राणपक्षे लक्षणविरोधं शङ्कते —

कथमिति ।

अवस्थाविशेषमाश्रित्याह —

उच्यत इति ।

लोकप्रसिद्ध्या सम्भावितं श्रुत्या स्पष्टयति —

तथा चेति ।

‘गार्हपत्यो ह वा एषोऽपानः' इत्यादिनाऽग्नित्वेन निरूपितत्वात्प्राणा एवाग्नयः । ते च पुरे शरीरेऽभिमानतो गृहीते स्वापेऽपि व्यापारवन्तो भवन्तीत्यर्थः । यद्वा तत्राप्यात्मन्येव लक्षणं तस्यास्तत्प्राधान्यादित्याशङ्क्य तथा चेत्यादि योज्यम् ।

‘यो वै भूमा तत्सुखम् ‘ इति प्राणपक्षे कथं निर्वक्ष्यते, तत्राह —

यच्चेति ।

यस्यामवस्थायामेष देवो बुद्ध्याद्युपाधिको जीवः स्वप्नानुच्चावचान्नोपलभते, तदा यत्सुखं यदस्मिञ्शरीरे भवति, नोपायान्तरसाध्यमिति श्रुत्यर्थः । सुषुप्तेश्च प्राणप्राधान्यात्तस्यैव तत्सुखमिति शेषः ।

भूम्नोऽमृतत्वश्रुत्या प्राणादर्थान्तरत्वं, प्राणस्याल्पत्वेन मर्त्यत्वादित्याशङ्क्याह —

यच्चेति ।

प्राणे भूम्नि प्रकरणविरोधं शङ्कते —

कथमिति ।

प्राणस्यैवात्रात्मत्वान्न तद्विरोधोऽस्तीत्याह —

प्राण एवेति ।

सम्भवति मुख्येऽर्थे किमित्यात्मशब्देन गौणार्थग्रहणमित्याशङ्क्य सार्वात्म्यादात्मशब्दस्तत्र मुख्य एवेत्याह —

तथा हीति ।

प्राणस्य सर्वकल्पनाधिष्ठानत्वाच्च मुख्यात्मत्वमित्याह —

यथेति ।

तथापि परमात्मैव सर्वकारणत्वान्मुख्यो भूमा, प्राणस्तु नैवमित्याशङ्क्याह —

सर्वेति ।

प्राणस्य सिद्धे भूमत्वे तदुपास्तिपरं भूमवाक्यमित्युपसंहरति —

तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धान्तयति —

एवमिति ।

तत्र प्रतिज्ञां व्याकरोति —

परमात्मेति ।

प्राणो भूमेत्युक्तत्वान्नेयं प्रतिज्ञेति शङ्कते —

कस्मादिति ।

सौत्रं हेतुमादत्ते —

सम्प्रसादादिति ।

‘एष सम्प्रसादः’ इति सम्प्रसादशब्दास्य जीवार्थत्वादत्रापि तस्मात्परत्वोक्त्या न प्राणप्रत्युक्तिरित्याशङ्क्य सम्प्रसादशब्दस्य विवक्षितं वक्तुं प्रसिद्धमर्थमाह —

सम्प्रसाद इति ।

जीवे सुप्तौ च शक्तिकल्पनायां गौरवं शङ्कित्वोक्तम् —

सम्यगिति ।

न केवलं निरुक्त्या सम्प्रसादशब्दः स्वापविषयः, किन्तु ‘स एष एतस्मिन्सम्प्रसादे रत्वा’ इत्यादिप्रयोगादपीत्याह —

बृहदिति ।

तर्हि स्वापादुपर्युपदेशस्ततोऽन्यस्य प्राणस्यापि स्यादित्याशङ्क्यावस्थावाचिशब्दस्य लक्षणया प्राणविषयत्वमाह —

तस्यांं चेति ।

सम्प्रसादशब्दस्य लाक्षणिकार्थग्रहे सिद्धं हेत्वर्थमाह —

प्राणादिति ।

भूम्नो धर्म्याकाङ्क्षायां ब्रह्मणः सत्यस्याधिकारात्तदेव सम्बध्यत इति भावः ।

प्राणे हेतोरयोगमाह —

प्राण इति ।

दृष्टान्तद्वारोक्तं व्यनक्ति —

न हीति ।

अस्मिन्प्रकरणे यस्मादूर्ध्वं यो निर्दिश्यते स ततोऽतिरिच्यते, प्राणाच्चोपरिष्टादुपदिष्टो भूमेति सोऽपि ततोऽन्यः स्यादिति भावः । तत्र तत्रेति पर्यायभेदोक्तिः ।

हेत्वसिद्धिं शङ्कते —

नन्विति ।

प्रतिवचनद्वारा प्रश्नकल्पनामाशङ्क्योक्तम् —

नापीति ।

स्वपक्षे पूर्वपक्षी हेतोः सत्त्वमाह —

प्राणेति ।

सिद्धान्ते हेत्वसिद्धिं निगमयति —

तस्मादिति ।

सिद्धान्ती हेतुसमर्थनार्थमाह —

अत्रेति ।

तत्र परकीयहेतुं निरस्यति —

न तावदिति ।

एवशब्दस्य यच्छब्दपारतन्त्र्यान्न प्रकृतप्राणपरामर्शित्वमतोऽवान्तरप्रकरणं विच्छिन्नमित्युक्ते शङ्कते —

नन्विति ।

सत्यस्य प्रधानत्वाद्विशेषवादस्य तद्विषयत्वमेव न प्राणविषयतेत्याह —

कथमिति ।

सत्यशब्दो यथार्थोक्तिवाचीत्यङ्गीकृत्य दृष्टान्तेन प्रत्याह —

यथेति ।

तृतीयाश्रुत्या साधकतमार्थया सत्यज्ञानेनातिवादित्वान्तरविधानात्प्रकरणेन श्रुत्यर्थपरित्यागासिद्धिरित्याह —

नेतीति ।

श्रुत्यर्थमेव स्फुटयति —

श्रुत्येति ।

वाक्यमत्रेत्युक्तम् ।

अतिवादित्वलिङ्गप्रत्यभिज्ञातप्राणस्यैव प्रतिपाद्यत्वे सत्यशब्दस्तदीयगुणविधायकः स्यादित्युक्तमित्याशङ्क्याह —

नेति ।

अतिवादित्ववाक्यं सप्तम्यर्थः ।

का तर्हि प्राणविज्ञानस्य प्रसक्तिः, तत्राह —

प्रकरणात्त्विति ।

सम्बध्येत अतिवादित्वे हेतुत्वेनेति शेषः ।

प्रकरणस्य प्रमाणत्वात्तत्कृतोऽपि सम्बन्धोऽनुरोद्धव्य इत्याशङ्क्याह —

तत्रेति ।

न परं प्रकरणानुरोधेन तृतीयाश्रुतिर्विरुध्येत किन्तु तुशब्दश्चेत्याह —

प्रकृतेति ।

न च लिङ्गोपेतप्रकरणं श्रुतिमात्राद्बलीयः, लिङ्गस्यातद्विषयोक्तेरिति भावः ।

यत्तु सत्यशब्दस्य गुणविधिपरत्वं, तन्न, वाक्यान्तरविरोधादित्याह —

सत्यं त्विति ।

तुशब्देनाङ्गविशेषविधिः सूच्यते किंवा प्रकृतव्यावृत्तिरिति सन्देहापोहार्थमाह —

तस्मादिति ।

अवान्तराधिकारविच्छेदादिति हेत्वर्थः ।

प्राणादेरर्थान्तरं सत्यं प्रशंसितुं सत्यज्ञानेनातिवादित्वमुक्तमित्याह —

तादृगिति ।

यत्तूक्तं प्राणादधि भूयःप्रश्नप्रत्युक्ती नेति, तत्राह —

न चेति ।

किं तर्हि कारणमर्थान्तरविवक्षायामित्याशङ्क्याह —

प्रकृतेति ।

असति प्रकृतसम्बन्धायोगे सतोरपि प्रश्नप्रतिवचनयोरर्थैक्यस्य मैत्रेय्यादौ दृष्टत्वात् , तदभावेऽपि प्रकृतसम्बन्धायोगे तद्भेदस्य दर्शनात् , प्रश्नादिसत्त्वमर्थान्तरत्वानिमित्तमिति भावः ।

‘नापृष्टः कस्यचिद्ब्रूयात् ‘ इति स्मृतेरप्रश्ने प्रत्युक्तिरयुक्तेत्याशङ्क्यापृष्टेनापि बोधनीयः शिष्यो जिज्ञासुरिति मत्वाह —

तत्रेति ।

वाक्यं सप्तम्यर्थः ।

परस्मिन्ब्रह्मणि सत्यशब्दस्य प्रयुक्तपूर्वकत्वाच्च तद्विषयतेत्याह —

सत्यमिति ।

तथापि विज्ञानमननश्रद्धानिष्ठाकृतीनामन्यतमो भूमा, न सत्यं ब्रह्मेत्याशङ्क्याह —

तथेति ।

तेषां साधनत्वादेव फलभूतभूमतासिद्धिरित्यर्थः ।

तथापि कथं सत्यस्यैव तथात्वमत आह —

तत्रेति ।

हेतूक्तिद्वारा भूमोपदेशे प्रस्तुते सतीत्यर्थः । इहेति वाक्योक्तिः ।

हेत्वसिद्धिमुद्धृत्य फलितमाह —

तस्मादिति ।

परात्मा भूमेत्यत्र महाप्रकरणमनुगृहीतमिति हेत्वन्तरमाह —

एवं चेति ।

यत्तु प्राणविषयत्वमात्मशब्दस्योक्तं तदनूद्य दूषयति —

प्राण इति ।

शोकनिवृत्तिवाक्यमिहेत्युक्तम् ।

विशिष्टफलदृष्टेरपि परात्मैवात्मशब्दार्थो न प्राण इत्याह —

न चेति ।

नात्र मुख्यं शोकतरणं किन्त्वौपचारिकमित्याशङ्क्योपक्रमोपसंहारैकरूप्यान्मैवमित्याह —

तमिति ।

उपक्रमे शोकस्योपसंहारे तमसो निवृत्तिवचनाद्विप्रतिपत्तिमाशङ्क्याह —

तम इतीति ।

कारणनिवृत्त्या कार्यनिवृत्तिरुपसंहारे कार्यनिवृत्त्या कारणनिवृत्तिरुपक्रमे विवक्षितेत्यविप्रतिपत्तिरित्यर्थः ।

किञ्च प्राणो यदायत्तस्तस्येदं प्रकरणमित्यात्मैव प्रकरणी भूमेत्याह —

प्राणान्ते चेति ।

प्राणस्यान्यायत्ततैव कुतोऽत्रोच्यते, तत्राह —

आत्मत इति ।

प्राणाधिकारसमाप्तौ परात्मवचनात्पूर्वोक्तस्य भूम्नो न परमात्मतेति शङ्कते —

प्रकरणेति ।

भूम्न एव सर्वनाम्नानुकर्षणाद्वाक्यशेषस्यापि तदर्थत्वात्तस्यैवेदं प्रकरणमिति न प्राणस्य भूमतेत्याह —

नेत्यादिना ।

किञ्च भूमरूपतापि प्राणे न मुख्येत्याह —

वैपुल्येति ।

प्राणस्य स्वविकारापेक्षया भूमत्वेऽपि न मुख्यमिति वक्तुं सुतरामित्युक्तम् ॥ ८ ॥

परो भूमेत्यत्र लिङ्गान्तरमाह —

धर्मेति ।

सूत्रं व्याकरोति —

अपि चेति ।

उपपत्तिं दर्शयितुं भूम्नि दर्शनाद्यभावं दर्शयति —

यत्रेति ।

कथमेतावता परात्मधीः, तत्राह —

परमात्मनीति ।

प्राणेऽपि तदुपपत्तिरुक्तेत्याशङ्क्याह —

योऽपीति ।

उक्तो ‘न श्रृणोति’ इत्यादिनेति शेषः ।

प्राणस्वभावविवक्षया तस्यानुक्तत्वे हेतुमाह —

परमात्मेति ।

तत्प्रकरणे ‘न शृणोति’ इत्यादेरुक्तेरित्यर्थः । स्वप्नजागरितयोः सति मनसि दर्शनादिव्यवहारात्तदभावे स्वापे तदभावादन्वयव्यतिरेकाभ्यां मनोधीनो दर्शनादिर्नात्मकृतः । स तु स्वतोऽलिङ्गं इति मत्वा ‘न शृणोति’ इत्यादिना सर्वव्यवहाराभावः सुषुप्तावुक्तो न प्राणविवक्षया परप्रकरणविरोधादित्यर्थः ।

भूम्नः श्रुुतं सुखत्वं प्राणेऽपि स्यादित्युक्तं प्रत्याह —

यदपीति ।

तस्य सुखत्वे मानमाह —

यत इति ।

इतश्चात्मन एव सुखत्वमित्याह —

इहापीति ।

तस्यैव सुखत्वं प्रतियोगिप्रत्युक्त्या स्फुटयति —

नेति ।

उक्तश्रुतेरर्थमाह —

सामयेति ।

आमयेन दुःखेन सहितं सामयम् ।

धर्मद्वयमुक्त्वा धर्मान्तरमाह —

यो वा इति ।

प्राणस्यापि दर्शितममृतत्वमित्याशङ्क्याह —

विकाराणामिति ।

इतश्च न प्राणस्य मुख्यममृतत्वमित्याह —

अत इति ।

आर्तमार्तिग्रस्तम् । नाशीति यावत् ।

प्रकृतोपयुक्तानि धर्मान्तराण्याह —

तथेति ।

‘स एवाधस्तात्स उपरिष्टात्’ इत्यादिना सर्वगतत्वं, ‘स एवेदं सर्वम् ‘ इति सर्वात्मत्वमुक्तम् ।

श्रुतिलिङ्गप्रकरणेभ्यो भूमा परमात्मेति तत्प्रतिपत्त्यर्थं भूमवाक्यमित्युपसंहरति —

तस्मादिति ॥ ९ ॥

भूम्नि श्रुतधर्माणां परत्रोपपत्त्या परो भूमेत्युक्तम् । अधुना तेनैव न्यायेनाक्षरे श्रुतजगद्विधारणस्य परस्मिन्नुपपत्तेरक्षरं परं ब्रह्मेत्याह —

अक्षरमिति ।

बृहदारण्यकवाक्यं पठति —

कस्मिन्निति ।

यदूर्ध्वं दिवो यदधस्तात्पृथिव्या ये चोभे द्यावापृथिव्यौ यदन्तरिक्षं यद्भूतं भवद्भविष्यच्च तत्सर्वं कस्मिन्नोतं प्रोतं चेति प्रश्ने याज्ञवल्क्येनाकाशे तदोतं च प्रोतं चेति निरस्ते, गार्गी पुनरपृच्छत् , आकाशोऽव्याकृताख्यः कस्मिन्नोतप्रोतत्वेन तिष्ठतीति । याज्ञवल्क्यस्त्वाह, हे गार्गि, यत्त्वया पृष्टमाकाशस्याधिकरणं तदेतदक्षरमस्थूलादिविशेषणं ब्रह्मविदो वदन्तीत्युदाहरणार्थः ।

उभयत्राक्षरशब्दप्रयोगप्रतीत्या संशयमाह —

तत्रेति ।

सत्यशब्दस्य ब्रह्मणि मुख्यत्वात्परो भूमेत्युक्तत्वादत्राप्यक्षरशब्दस्य वर्णे मुख्यत्वादोङ्कार एवाक्षरमिति पूर्वपक्षयति —

तत्रेत्यादिना ।

अक्षरब्राह्मणस्य निर्विशेषे ब्रह्मण्यन्वयोक्तेः सङ्गतयः । ओङ्कारोपास्तिर्ब्रह्मधीरित्युभयत्र फलम् ।

न क्षरतीत्यक्षरमित्यवयवप्रसिद्ध्या परस्मिन्नपि शब्दोपपत्तिमाशङ्क्य ‘रूढिर्योगमपहरति’ इति न्यायेनाह —

प्रसिद्धीति ।

वर्णपक्षे तस्याम्बरान्तधारणायोगादपुमर्थत्वाच्च तद्ध्यानाद्ब्रह्मैव ग्राह्यमित्याशङ्क्याह —

ओङ्कार इति ।

उपास्तिद्वारा पुमर्थत्वे सिद्धे, अभिधेयस्य च गौरयं वृक्षोऽयमिति शब्दसामानाधिकारण्यात् , धूमाग्निवदुपायोपेयतामात्रेण तदयोगात् , अतदुपाये लिङ्गाद्युत्थज्ञाने नामसम्भेदादभिधानाभिधेययोरैक्यात् , ओङ्कारमात्रतायाश्च सर्वस्य श्रुतत्वात्तदुक्तिरित्यर्थः ।

रूढेरिदं ब्राह्मणमोङ्कारोपास्तिपरमित्युपसंहरति —

वर्ण इति ।

पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिज्ञां व्याकरोति —

एवमिति ।

रूढेरोङ्कारविषयत्वमक्षरशब्दस्योक्तं, तत्कथं प्रतिज्ञेत्याह —

कस्मादिति ।

हेतुमुक्त्वा व्याकरोति —

अम्बरान्तेति ।

आकाशस्यैव प्रश्ने श्रवणात्तदधिकरणं पृष्टं न पृथिव्यादेरित्याशङ्क्याह —

तत्रेति ।

तथापि रूढिर्योगाद्बलीयसीत्युक्तमित्याशङ्क्य तात्पर्यवदम्बरान्तधृतिलिङ्गसङ्गतयोगवृत्तिर्बलीयसीत्युपेत्योपक्रमोपसंहारयोरैकरूप्यावगमात्तात्पर्यसिद्धिरित्याह —

तथा चेति ।

लिङ्गस्यान्यथासिद्धिं प्रत्याह —

न चेति ।

ओङ्कारस्य सर्वात्मत्वश्रुतेस्तत्र सम्भवति लिङ्गमित्याशङ्क्याह —

यदपीति ।

स्वरूपभेदादुपायोपेयभेदादर्थक्रियाभेदाच्च शब्दार्थयोरभेदासिद्धिरित्यर्थः ।

प्रकृते रूढेर्योगस्य बलीयस्त्वे फलितमाह —

तस्मान्नेति ॥ १० ॥

उत्तरसूत्रापोह्यं चोद्यमाह —

स्यादिति ।

केयमम्बरान्तधृतिस्तन्निमित्तत्वं तदुपादानत्वं वा । नाद्यः, घटकुलालवदाश्रयाश्रयित्वायोगात् । द्वितीये व्यभिचारादसाधकतेति मत्वा फलितमाह —

कथमिति ।

सूत्रमवतारयति —

अत इति ।

प्रतिज्ञां व्याचष्टे —

सा चेति ।

प्रधानस्यापि तदुपपत्तेरुक्तत्वादवधारणासिद्धिरित्याह —

कस्मादिति ।

हेतुमुत्थाप्य नियमं साधयति —

प्रशासनादिति ।

अक्षरस्य सूर्यादौ प्रशासने श्रुतेऽपि कथमीश्वरत्वं, तत्राह —

प्रशासनं चेति ।

तस्यान्यथासिद्धिं धुनीते —

नेति ।

तस्यापि स्वकार्ये प्रशासनं सिध्यति, नेत्याह —

नहीति ।

तथा चाज्ञाख्यप्रशासनलिङ्गान्न प्रधानमक्षरमित्यर्थः ॥ ११ ॥

ओङ्कारादिनिरासेन ब्रह्मादाने हेत्वन्तरमाह —

अन्येति ।

प्रतिज्ञाभ्यां सूत्रं योजयति —

अन्यभावेति ।

हेत्वर्थं प्रश्नपूर्वकमाह —

किमित्यादिना ।

अन्यभावाद्व्यावृत्त्याक्षरस्याभावत्वं विधेयमिति भ्रमव्यावृत्त्यर्थमभिप्रेतमर्थमाह —

एतदिति ।

प्रधानमन्यदित्युक्तम् । इहेति प्रकृतोदाहरणम् ।

प्रधानस्यापि रूपादिराहित्याददृष्टत्वादियोगादुक्तश्रुतौ कुतोऽक्षरस्य ततो व्यावृत्तिः, तत्राह —

तत्रेति ।

एतेन सूत्रेणाक्षरत्वं जीवस्यापि निरस्तमित्याह —

तथेति ।

अक्षरमतःशब्दार्थः ।

इतश्च जीवस्य नाक्षरशब्दतेत्याह —

अचक्षुष्कमिति ।

उपाधिसम्बन्धनिषेधेऽपि तद्वतो निषेधाभावाद्युक्तं तस्याक्षरत्वमित्याशङ्क्याह —

नहीति ।

अनन्यथासिद्धलिङ्गसङ्गियोगवृत्त्या ज्ञेयब्रह्मपरमक्षरब्राह्मणमित्युपसंहरति —

तस्मादिति ॥ १२ ॥

ओङ्कारस्याक्षरत्वेन पूर्वपक्षे बुद्धिसांनिध्यात्तेन ध्यातव्यं पुरुषं निरूपयति —

ईक्षतीति ।

आथर्वणवाक्यं पठति —

एतदिति ।

पिप्पलादो नामाचार्यः सत्यकामेन पृष्टो व्याचष्टे । हे सत्यकाम, परं निर्विशेषमपरं च कार्यं यद्ब्रह्म तदेतदेव योऽयमोङ्कारः । स हि प्रतिमेव विष्णोस्तस्य प्रतीकः । तस्मात्प्रणवं ब्रह्मात्मना विद्वानेतेनोङ्कारध्यानेनायतनेन प्राप्तिसाधनेन परापरयोरेकतरं यथाध्यानमनुगच्छतीति प्रकृत्यैकमात्रद्विमात्रोपास्तिं दर्शयित्वा ब्रवीति, यः पुनरोमित्येतदक्षरं त्रिमात्रमिति । त्रिमात्रेणेति तृतीया द्वितीयात्वेन नेया, ब्रह्मोङ्काराभेदोपक्रमात् । तथाविधमक्षरं सूर्यान्तस्थं परं ध्यायीत, स सूर्यं प्राप्तः सामभिर्ब्रह्मलोकं प्रति नीयत इत्युदाहरणार्थः ।

सनिमित्तं संशयमाह —

किमिति ।

अक्षरशब्दस्य वर्णे रूढस्यापि जगदायतनत्वलिङ्गेन जघन्या योगवृत्तिराश्रिता तथा देशपरिच्छिन्नफलश्रुतिलिङ्गेन परशब्दस्यापेक्षिकपरत्वविशिष्टे हिरण्यगर्भे वृत्तिरिति पूर्वपक्षयति —

तत्रेति ।

उक्तश्रुतेर्ध्येये ब्रह्मणि समन्वयोक्तेः सङ्गतयः । अपरस्य परस्य वा ब्रह्मणो ध्यानं पूर्वोत्तरपक्षयोः फलम् ।

ननु परापरत्वेन ब्रह्म विभज्य परमभिध्यायीतेति विशेषोक्तौ कुतः शङ्केति शङ्कते —

कस्मादिति ।

परायोगिफलोक्त्या शङ्कायाः सावकाशत्वमाह —

स इति ।

उपासकः सर्वनामार्थः ।

कथं यथोक्तं फलं परस्मिन्नसम्भावितं, तदाह —

नहीति ।

तद्विदोऽपि तथाभावादिति शेषः ।

विशेषणानुपपत्तिं शङ्कते —

नन्विति ।

तदुपपत्तिमाह —

नेति ।

पिण्डः स्थूलो देहः । प्राणः सूत्रात्मा । अपरब्रह्मोपास्तिपरं वाक्यमित्युपसंहर्तुमितिशब्दः ।

पूर्वपक्षमनूद्य सिद्धान्तयति —

एवमिति ।

तत्र प्रतिज्ञां पूरयति —

परमेवेति ।

लिङ्गाद्ध्यायतेरपरविषयत्वोक्तेर्नियमासिद्धिरित्याह —

कस्मादिति ।

सौत्रं हेतुमाह —

ईक्षतीति ।

ईक्षतेर्धातोरीक्षणमेव कर्म तद्व्यपदेशान्नापेक्षितधीरित्याशङ्क्य व्याकरोति —

ईक्षतिरिति ।

तथापि तदेव क्रियात्वात्कर्मेति भ्रान्तिं प्रत्याह —

दर्शनेति ।

तस्य व्यपदेशादित्युक्ते पक्षधर्मत्वासिद्धिमाशङ्क्यापेक्षितं पूरयन्विवक्षितमर्थमाह —

ईक्षतीति ।

ईक्षणविषयत्वेन वाक्यशेषे निर्दिश्यमानमपि ब्रह्मापरमेवेत्याशङ्क्याह —

तत्रेति ।

ईक्षतिध्यायत्योर्निर्धारणार्था सप्तमी । रजतादिदृष्टेराभासत्वात्तथाभूतमेवेत्यवध्रियते ।

अत एव दर्शनविशेषणम् —

सम्यगिति ।

अस्तु तर्हीक्षतिकर्मणोऽन्यस्यैव ध्येयत्वमित्याशङ्क्य सौत्रं सशब्दं व्याचष्टे —

स एवेति ।

निर्देशवैषम्यान्न प्रत्यभिज्ञेति शङ्कते —

नन्विति ।

वैषम्यमुपेत्य प्रत्यभिज्ञोपपत्तिमाह —

अत्रेति ।

एतच्छब्दस्य प्रकृतगामित्वाद्ध्यायतिकर्मणश्च प्रकृतत्वात्तस्यैवैतच्छब्दसमानाधिकृतपञ्चम्यन्तपरशब्देन प्रत्यभिज्ञानादभिध्यातव्यविषयपरशब्दस्य वाक्यशेषे जीवघनविषयत्वाज्जीवघनोऽभिध्यातव्यः, तस्मात्परात्परः परमेश्वरोऽन्य एवेक्षतिकर्मभूत इत्याशङ्क्याह —

न चेति ।

यो ध्येयः स एव तदुत्थसम्यग्धियोऽपीक्षणस्य विषयः सम्भवति, एकवाक्यत्वे वाक्यभेदस्यायोगात् , एतच्छब्दस्य सन्निहितपरामर्शित्वेऽपि सन्निहिततरजीवघनविषयत्वात् , जीवघनशब्दस्य च ध्येयविषयत्वाभावात् , तस्येक्षितव्यस्य चैकतेत्यर्थः ।

उपक्रमोपसंहारयोरेकवाक्यतार्थमुपक्रमे यो ध्यातव्यः स एवोपसंहारेऽपीक्षणगोचरश्चेत्तर्हि जीवघनशब्दस्य पृथगर्थो वक्तव्यः, न हि जीवघनपदं प्रमत्तगीतमिति शङ्कते —

कस्तर्हीति ।

‘मूर्तौ घनः’ इति सूत्रेणाह —

उच्यत इति ।

षष्ठीसमासं व्यावर्तयति —

जीवेति ।

उक्तमर्थं दृष्टान्तेनाह —

सैन्धवेति ।

खिल्यभावोऽल्पत्वम् ।

कथमनवच्छिन्नस्य परस्याल्पत्वं, तत्राह —

उपाधीति ।

तत्र पञ्चम्यन्तपरशब्दोपपत्तिमाह —

परश्चेति ।

एतच्छब्दस्य प्रकृतपरामर्शित्वमाश्रित्य पक्षान्तरमाह —

अपर इति ।

कया वृत्त्या जीवघनशब्दो ब्रह्मलोकं ब्रूते, तत्राह —

जीवानामिति ।

परिच्छिन्नकरणावच्छिन्नानामनवच्छिन्नकरणात्मनि हिरण्यगर्भेऽन्तर्भावात्तस्य जीवपूर्णतया तद्घनत्वाल्लोकोऽपि जीवघन इत्युपचर्यत इत्यर्थः ।

तस्य कारणत्वात्परमात्मा परस्तस्मादित्याह —

तस्मादिति ।

ईक्षणध्यानयोः कार्यकारणभावादेकविषयतेत्याह —

स एवेति ।

परस्यैव ध्यातव्यत्वे विशेषणमनुकूलयति —

परमिति ।

विराडपेक्षया परत्वं सूत्रेऽपीत्युक्तमाशङ्क्य मुख्यं परत्वमुत्सर्गतो ब्रह्मण्येवेत्याह —

परो हीति ।

‘यस्मात्परं नापरमस्ति किञ्चित् ‘ इति श्रुत्या परमात्मानं विशिनष्टि —

यस्मादिति ।

ईश्वरस्य परमपुरुषार्थत्वे मानमाह —

पुरुषादिति ।

परापरे ब्रह्मणी प्रकृत्य परशब्देनापरस्य व्यावर्तनादपि परमेव ब्रह्म ध्यातव्यमित्याह —

परं चेति ।

न केवलमुपक्रमादेवं किन्तु फलोक्तेरपीत्याह —

यथेति ।

पादोदरः सर्पः ।

पूर्वपक्षबीजमनूद्य दूषयति —

अथेत्यादिना ।

परिशुद्धब्रह्मैक्यज्ञाने देशपरिच्छिन्नं फलमयुक्तम् । ओङ्कारोपाधिब्रह्मोपास्तौ तदविरुद्धमित्यर्थः ।

कथं तर्हि ‘पुरुषमीक्षते’ इति, तत्राह —

क्रमेणेति ।

ब्रह्मलोके सम्यग्दर्शनोत्पत्तौ मोक्षं विवक्षित्वेक्षतिवाक्यमित्यर्थः ।

एकवाक्यताकाङ्क्षप्रकरणानुगृहीतश्रुतिप्रत्यभिज्ञाया देशपरिच्छिन्नफलत्वलिङ्गानुगृहीतश्रुतिप्रत्यभिज्ञाया देशपरिच्छिन्नफलत्वलिङ्गानुगृहीतप्रत्यभिज्ञातो बलीयस्त्वाद्ध्यातव्यं परमेवेत्युपसंहरति —

अदोष इति ॥ १३ ॥

‘परात्परं पुरिशयं पुरुषम् ‘ इत्यादिवाक्याद्ध्यातव्यपुरुषनिर्णये परस्य पुरिशयमिति पुरसम्बन्धसिद्धेरयमपि पुरसम्बन्धी दहराकाशो ब्रह्मेत्याह —

दहर इति ।

छान्दोग्यवाक्यमुदाहरति —

अथेति ।

भूमविद्यानन्तरं विद्यान्तरारम्भार्थोऽथशब्दः । यदिदमिति प्रसिद्धं हृदयं परामृष्टम् । अस्मिन्निति प्रत्यक्षत्वोक्तिः । ब्रह्मपुरं शरीरम् । दहरं सूक्ष्मम् । पुण्डरीकं तदाकारत्वात्प्रकृतं हृदयमेव तत्र परस्य नित्यसन्निधेर्वेश्मशब्दः ।

सन्निहितं हृदयं सप्तम्या परामृश्य तस्यातिसूक्ष्मस्य परस्य तत्र सदा स्थितिं सूचयन्वेश्मत्वमेव विशदयति —

दहर इति ।

व्यवहितमपि हृदयं योग्यत्वात्तच्छब्देनोक्त्वा तदन्तराकाशस्य विचार्यतां ज्ञेयतां च दर्शयति —

तस्मिन्निति ।

तस्मिन्निति सप्तम्या हृदयोक्तेस्तदन्तस्थं दहराकाशमन्वेष्यं जिज्ञास्यं च किंवा तस्याः सन्निहिततरदहराकाशार्थत्वात्तदन्तस्थं किञ्चिदन्विष्य ज्ञेयमिति संशयं सूचयति —

तत्रेति ।

वाक्यं सप्तम्यर्थः ।

यदाकाशोऽन्विष्य ज्ञेयस्तदा प्राप्तं संशयमाह —

स इति ।

द्वितीये संशये प्रश्नपूर्वकं हेतुमाह —

कुत इति ।

द्वयोरपि पक्षत्रयोपनायकत्वं व्यावर्तयन्नाकाशशब्दाधीनं पक्षद्वयमाह —

आकाशेति ।

शब्दान्तरात्पक्षद्वयप्राप्तिमाह —

तथेति ।

इतिशब्दः संशयशब्देन सम्बध्यते ।

नन्वयमन्यः संशयो न प्रकृतस्तस्यान्यादृशत्वात् , तत्राह —

तत्रेति ।

उक्ते संशये सतीति यावत् ।

परपुरुषशब्दस्य ब्रह्मणि मुख्यत्वाद्ब्रह्मैव ध्येयमित्युक्तम् । इहाप्याकाशशब्दस्य भूताकाशे रूढेस्तस्यैवोपास्यतेति पूर्वपक्षमाह —

तत्रेति ।

दहरवाक्यस्य सोपाधिके ब्रह्मण्यन्वयोक्तौ तत्र प्रवृत्तस्य निरुपाधिकं बुभुत्समानस्य तस्मिन्प्राजापत्यवाक्यान्वयोक्तेः सङ्गतयः । पूर्वपक्षे भूताकाशादिध्यानं, सिद्धान्ते परोपास्तिद्वारा प्रतिपत्तिरिति फलम् । न च ‘आकाशस्तल्लिङ्गात्’ इत्यनेन गतत्वात्पूर्वपक्षानुत्थानं, तत्र वाक्यशेषस्थलिङ्गानामाकाशविषयत्वात् । प्रकृते तेषां तदन्तस्थविषयत्वेन तदविषयत्वादिति । उपास्त्यर्थं ब्रह्मणो दहरत्वेऽपि भूताकाशस्य तदन्तस्थविषयत्वेन तदविषयत्वादिति ।

उपास्त्यर्यं ब्रह्मणो दहरत्वेऽपि भूताकाशस्य तदयोगात्कुतो ग्रहणं तत्राह —

तस्येति ।

तद्ध्यानेनापि वाक्यशेषस्थं फलं सम्पद्यते वाक्यादित्यर्थः ।

सति भेदे सादृश्ये चोपमानोपमेयभावादेकत्र तदसिद्धिरित्याशङ्क्याह —

यावानिति ।

ब्रह्मणि द्यावापृथिव्यादीनामन्तःसमाधानं, कारणत्वात् । तदभावादाकाशे नैवमित्याशङ्क्याह —

द्यावापृथिव्यादीति ।

दहरे कथंं तत्समाधानं, तत्राह —

अवकाशेति ।

अपहतपाप्मत्वादि तस्मिन्नित्यनुवादः । सत्यकामत्वादि ध्यानार्थमध्यस्तमिति भावः ।

एष आत्मेत्यात्मशब्दसामञ्जस्यार्थं पक्षान्तरमाह —

अथवेति ।

ब्रह्मशब्दस्यामुख्यत्वाज्जीवे तच्छब्दात्परस्मिञ्झटिति बुद्धिस्थे कुतो जीवोक्तिरित्याशङ्क्य पुरसम्बन्धस्य तत्रैव सम्भवादित्याह —

जीवस्येति ।

तस्यापि पुरेण कः सम्बन्धः, तत्राह —

तस्येति ।

तथापि तस्मिन्नौपाधिके कथं ब्रह्मपदं, तत्राह —

भक्त्येति ।

चैतन्यगुणयोगेनेत्यर्थः ।

गौणमुख्ययोर्मुख्ये संप्रत्ययमाशङ्क्योक्तम् —

न हीति ।

कार्यकारणसम्बन्धस्य साधारण्यादसाधारण्येन व्यपदेशाज्जीवकर्मार्जितं शरीरं तेनैव व्यपदेशमित्यर्थः ।

तस्य जीवपुरत्वेऽपि राजपुरे मैत्रसद्मवत्पुण्डरीकदहरगेहता ब्रह्मणोऽस्तु, तत्राह —

तत्रेति ।

वेश्मनः खल्वाधारस्याधेयापेक्षायां पुरस्वमिनाधेयेन संबन्धान्नान्यापेक्षेत्यर्थः ।

जीवस्य देहेन विशेषसम्बन्धेऽपि हृदयेन तदभावात्कथं तस्यैव तद्वेश्मता, तत्राह —

मन इति ।

तस्यापि चञ्चलत्वान्न हृदयेनासाधारण्यं, तत्राह —

मनश्चेति ।

तथापि तस्य सर्वगतस्य कुतो दहरत्वं, तत्राह —

दहरत्वमिति ।

दहरत्वादेव तर्हि नाकाशोपमितत्वादीत्याशङ्क्याह —

आकाशेति ।

यद्भावमपेक्ष्यैतत्कल्प्यते तदेव ब्रह्माकाशशब्दं लाघवादित्याशङ्क्याद्ये संशये पूर्वपक्षमाह —

न चेति ।

परविशेषणत्वेनेत्यत्र परो दहराकाश उपादानात्तस्मिन्निति सप्तम्यन्ततच्छब्दस्येति शेषः । यद्वा परशब्दोऽन्तस्थवस्तुविषयस्तद्विशेषणत्वेन तस्मिन्निति दहराकाशस्योक्तेरित्यर्थः । तच्छब्दस्य सन्निकृष्टान्वययोगे विप्रकृष्टान्वयस्य जघन्यत्वादाकाशान्तर्गतं ध्येयमिति भावः । भूताकाशस्य जीवस्य वा दहराकाशान्तस्थस्य वा ध्यानार्थं दहरवाक्यमुपसंहर्तुमितिशब्दः ।

सिद्धान्तयति —

अत इति ।

तत्र प्रतिज्ञां व्याचष्टे —

परमेश्वर इति ।

प्रतिज्ञायां प्रश्नद्वारा हेतूनाह —

कस्मादिति ।

तानेव विवृणोति —

तथाहीति ।

विहितस्य तदन्वेष्टव्यमित्यादिनेति शेषः । आकाशस्याक्षेपपूर्वकमिति सम्बन्धः । तमाचार्यं प्रति शिष्या यदि ब्रूयुरित्याक्षेपमुपक्रम्यावतार्येति योजना ।

आक्षेपप्रकारमाह —

किं तदिति ।

पुण्डरीकमेव तावदल्पमल्पतरं च तदन्तर्गतमाकाशं तथा च किं तदत्रात्यल्पेऽस्ति यच्छ्रुतियुक्तिभ्यामन्वेष्यं यद्वाव साक्षात्कर्तव्यमित्यल्पतादोषेण दहरस्य ज्ञेयत्वमाक्षिप्य समाहितमित्यर्थः ।

तदेव दर्शयति —

स इति ।

आचार्यः सर्वनामार्थः । अस्मिन्निति हार्दाकाशोक्तिः । ‘उभावग्निश्च वायुश्च' इत्यादिसङ्ग्रहार्थमादिपदम् ।

तस्य विवक्षितमर्थमाह —

तत्रेति ।

निवर्तयन्नित्याचार्यो गृह्यते ।

आकाशशब्दस्य भूताकाशे रूढत्वात्कयानुपपत्त्या तन्निवर्तनं, तत्राह —

यद्यपीति ।

परोक्तिं स्मारयित्वा निरस्यति —

नन्वित्यादिना ।

गत्यन्तराभावादारोपितभेदेनोपमानस्य क्वाचित्कत्वेऽपि सत्यां गतौ तदसिद्धिरित्यर्थः ।

सादृश्ये सत्युपमानोपमेयत्वं दृष्टम् । न चोपाधिपरिच्छिन्नान्तराकाशस्य महत्परिमाणेन बाह्याकाशेन सादृश्यमित्याह —

अपि चेति ।

तर्हि परस्यापि भूताकाशो नोपमानमतुल्यपरिमाणत्वादित्याह —

नन्विति ।

नेदं वाक्यं भूताकाशतुल्यत्वविषयं किन्तु शङ्किताल्पत्वव्यावृत्तिपरमित्याह —

नेति ।

निवृत्तौ तावत्त्वे च वाक्यतात्पर्यमाशङ्क्योक्तम् —

उभयेति ।

न च सम्भवत्येकवाक्यत्वे वाक्यभेदः । न च तावत्त्वमेव प्रतिपाद्यम् , अफलत्वात् । न च शङ्कितदहरत्वनिवृत्तिरेव फलं, तत्रैव वाक्यतात्पर्यप्रसङ्गात् । न च साक्षादेव तत्सिद्धावार्थिकत्वकल्पना युक्तेति भावः ।

भूताकाशाग्रहे लिङ्गान्तरमाह —

न चेति ।

तत्रैव हेत्वन्तरम् —

एष इति ।

विगता जिघत्सा खादितुमिच्छा यस्य स तथा । चकारादुक्तं सर्वमाकाशस्यैकदेशे नोपपद्यत इति सम्बन्धः ।

तदेव स्पष्टयति —

आत्मत्वेति ।

न तावद्भूताकाशे सम्भवत्यात्मत्वम् , अचैतन्यात् । न चापहतपाप्मत्वादेर्नित्यानुवादत्वम् । नापि सत्यकामत्वादेरारोपितत्वम् । अगतिका हीयं गतिः । उपक्रमस्थाकाशश्रुतेश्चोपसंहारस्थात्मश्रुतिरुक्तलिङ्गसङ्गता बलीयसी, प्रत्ययसंवादादित्याकाशशब्दं ब्रह्मैवेति भावः ।

आकाशोपमितत्वादिहेतुभ्यो भूताकाशं निरस्य तद्बलादेव जीवमपि निरस्यति —

यद्यपीति ।

ननु कथमाकाशोपमितत्वं जीवशङ्कानिवर्तकं, तस्यापि तदुपमितत्वेन शङ्कितदहरत्वनिवृत्त्योपमानपर्यवसानात् , तत्राह —

न हीति ।

तादात्म्येन शङ्कते —

ब्रह्मेति ।

आदिपदं सर्वाधारत्वादिसङ्ग्रहार्थम् ।

लाघवेन प्रत्याह —

यदिति ।

ब्रह्मपुरशब्दाज्जीवोपादानमुक्तमनुवदति —

यदपीति ।

प्रथमश्रुतब्रह्मशब्देन चरमश्रुतविभक्त्यर्थो नेतव्य इत्याह —

अत्रेति ।

ब्रह्मणः पुरमित्यत्र स्वस्वामित्वं षष्ठ्यर्थं हित्वा ब्रह्मशब्दो मुख्यार्थः स्वीकर्तव्यः, प्रत्ययार्थस्य प्रकृत्यर्थापेक्षस्य दौर्बल्यादित्यर्थः ।

ननु ब्रह्मपक्षे प्रत्ययस्य निरालम्बनत्वमेव । जीवपक्षे प्रकृत्यालम्बनं कथञ्चिदस्ति, तदर्थस्य ब्रह्माभेदात् , तत्राह —

तस्येति ।

ब्रह्मणः शरीरमुपलब्ध्यधिष्ठानमित्यत्र मानमाह —

स इति ।

सर्वासु पूर्ष्विति व्यपदिश्य पुरिशय इति विशेषणं हृदयसम्बन्धविवक्षया नेयम् । आदिपदं ‘यो वेद निहितं गुहायाम् ‘ इत्यादिसङ्ग्रहार्थम् ।

ननु शारीरः शरीरमन्नपानाभ्यवहरणेन बृंहयतीति तस्मिन्मुख्यं ब्रह्मत्वं, तस्य च स्वकर्मार्जितत्वादसाधारणं शरीरं, तथा च प्रकृतिप्रत्ययौ जीवे मुख्याविति, तत्राह —

अथवेति ।

शारीरसम्बद्धमेव वेश्मोत्तरहेतुभ्यो ब्रह्मणापि सम्बध्यते । दृष्टं हि राजपुरे मैत्रसद्मेत्यर्थः ।

किञ्च कर्मफलनित्यतानिवृत्त्या दहरज्ञानस्यानन्तफलत्वश्रुतेर्दहरस्य परत्वमित्याह —

तद्यथेति ।

कर्मणस्तत्फलाच्चोपेक्षानन्तर्यमथशब्दार्थः । इह जीवत्येव देहे दहरमात्मानं तदाश्रितांश्च सत्यकामादिगुणानाचार्योपदेशमनुविद्यानुभूय ये परलोकं व्रजन्ति तेषां सर्वेषु लोकेषु कामचारः स्वेच्छया चरणमप्रतिहतमनन्तमैश्वर्यमित्यर्थः ।

श्रुतितात्पर्यमाह —

प्रकृतेति ।

क्दन्नित्याचार्यो वेदो वोक्तः । दहराकाशस्यान्वेष्यत्वादिसिद्धौ तत्र विचारः ।

न तु तदस्ति, ‘तस्मिन्यदन्तः’ इत्यन्तःस्थविशेषणत्वादन्वेषणादेरिति, तत्राह —

यदपीति ।

उत्तरत्राकाशस्वरूपप्रतिपादनानुपपत्त्या तस्य ज्ञेयत्वमन्तस्समाहितैः सहेष्टमित्याह —

अन्नेति ।

तत्प्रतिपादनमन्यथोपपन्नमिति शङ्कते —

नन्विति ।

कथमेतदवगम्यते, तत्राह —

तमिति ।

‘किं तदत्र' इत्याक्षेपात् ‘उभे अस्मिन् ‘ इति चान्तस्थवस्तूक्त्या समाधानाधारत्वमेवाकाशस्येत्यर्थः ।

तस्याधारमात्रत्वविवक्षायामाधेयस्यैव ध्येयत्वं स्यादित्याह —

नैतदिति ।

अस्तु को दोषः, तत्राह —

तत्रेति ।

दहराकाशस्य प्रकृतस्यैतच्छब्देन परामर्शात्तद्वेदनस्य फलवत्त्वश्रुतेस्तदेव ध्येयम् । न चैतच्छब्देन द्यावापृथिवीभ्यां व्यवधानान्नाकाशाकर्षणं, ‘अस्मिन्’ ‘एषः’ इति चैकवचनात्तस्यैव परामर्शयोग्यत्वादित्यर्थः ।

सत्यकामवेदनस्यैतत्फलं, तदान्तर्यात् । न दहराकाशबुद्धेरित्याशङ्क्याह —

समुच्चयेति ।

‘सन्दिग्धस्य वाक्यशेषान्निर्णयः’ इति न्यायादादौ ‘तस्मिन्यदन्तः’ इति तच्छब्दोऽनन्तरमप्याकाशमभिलङ्घ्य हृत्पुण्डरीकं परामृशति ।

तत्र यदन्तराकाशं तदन्वेष्टव्यं विजिज्ञासितव्यं चेत्युपसंहरति —

तस्मादिति ।

नन्वेतच्छब्दस्य सन्निहितार्थत्वात् , जीवात्मनः सर्वान्प्रति सन्निहिततरत्वात्तस्यैव तादर्थ्यात् , कामानां च तत्र समाहितत्वेन समुच्चयसिद्धेस्तत्परं वाक्यमित्याशङ्क्य विजातीयाध्यक्षादिसिद्धजीवात्सजातीयश्रुतिसिद्धदहराकाशाख्यपरमात्मपरामर्शे लाघवात् , जीवे चापहतपाप्मत्वाद्ययोगाद्वाक्यभेदापत्तेर्मैवमित्याह —

स चेति ॥ १४ ॥

दहराकाशस्येश्वरत्वे हेत्वन्तरमाह —

गतीति ।

उत्तरसूत्रसन्दर्भस्य परमसङ्गतिमाह —

दहर इति ।

अवतारितसूत्रस्यावान्तरसङ्गतिमाह —

इतश्चेति ।

इतःशब्दार्थमाह —

यस्मादिति ।

तावेवोदाहरति —

इमा इति ।

प्रजाश्चिदाभासा जीवाः । अहरहः स्वापे ।

कथं तर्हि पुनरुत्थानं, तत्राह —

एतमिति ।

उक्तगतिशब्दयोर्विवक्षितमर्थमाह —

तत्रेति ।

श्रुतिः सप्तम्यर्थः ।

एतच्छब्दाज्जीवानां स्वापे दहरगमनेऽपि तस्य ब्रह्मत्वे किमायातं, तदाह —

तथाहीति ।

अध्यायभेदधिया श्रुत्यन्तरशब्दः । ‘स्वमपीतो भवति‘ इत्यादिवाक्यमादिपदार्थः ।

तथाहीत्यादिसूत्रावयवस्यार्थान्तरमाह —

लोकेऽपीति ।

प्रसिद्धेः श्रुतिमूलत्वात्तत्प्रामाण्यायानुदाहार्यत्वेऽपीदृशी नामेयं वैदिकी प्रसिद्धिरियं लोकेऽप्यस्तीति श्रुतिप्रामाण्यदार्ढ्याय तदुक्तिरिति मत्वा किलेत्युक्तम् ।

दहरस्य ब्रह्मत्वधीहेतुतां गतेरुक्त्वा शब्दस्यापि कथयति —

तथेति ।

गतिवदित्येतत् ।

शब्दस्य सिद्धान्तानुगुण्यं नेति शङ्कते —

नन्विति ।

षष्ठीविभक्त्यश्रुतेस्तदर्थलक्षणायां गौरवान्नास्य लोकार्थतेत्याह —

गमयेदिति ।

तथापि कुतोऽस्य ब्रह्मार्थतेत्याशङ्क्य निषादस्थपत्यधिकरणन्यायेनाह —

सामानाधिकरण्येति ।

ननु तेनैव न्यायेन विशेषणसमासो न युक्तः, तन्न्यायाविषयत्वात् । एकस्य शब्दार्थद्वयसाधारण्ये गुरुलघुचिन्तया लघुर्ग्राह्य इति न्यायः । तथा सति लोकविशेषे प्रयोगबाहुल्यात्तस्यैवादौ बुद्धिस्थत्वात्कुतो ब्रह्मविषयत्वमित्याशङ्क्य तत्र ‘लिङ्गं च’ इत्युत्तरत्वेन योजयति —

एतदेवेति ।

तस्य लिङ्ग्त्वं स्फुटयति —

न हीति ॥ १५ ॥

सर्वजगद्धारणस्य परमात्मलिङ्गस्य दहरे दर्शनाच्च तस्य परत्वमित्याह —

धृतेश्चेति ।

अस्य धृत्यात्मनो महिम्नो दहरे श्रुतस्यास्मिन्नीश्वरे श्रुत्यन्तरेषूपलब्धेस्तस्येश्वरत्वमित्यर्थः ।

सूत्रं व्याचष्टे —

धृतेरिति ।

अथशब्देन प्रकरणं विच्छिद्य विधृतिशब्दात्कथं दहरस्य विधारकत्वमित्याह —

कथमिति ।

प्रकृतगामिना यच्छब्देनात्मशब्देन च दहरस्यैव बुद्धिस्थत्वान्न प्रकरणविच्छेदकोऽथशब्दः किन्तु वाक्योपक्रमद्योतीत्याह —

दहरोऽस्मिन्नित्यादिना ।

श्रौतविधृतिशब्दस्यार्थमाह —

तत्रेति ।

स्त्रियां भावे क्तिन्विधानान्न विधृतिशब्देन दहरस्य विधारकत्वमित्याशङ्क्य प्रकृतिशब्दवदयं न क्तिन्प्रत्ययान्तः किन्तु क्तिच्प्रत्ययान्त इत्याह —

क्तिच इति ।

सेतुशब्देनापि विधारकोक्त्या पौनरुक्त्यमाशङ्क्य दृष्टान्तेनासङ्करहेतुत्वं सेतुशब्दस्यार्थमाह —

यथेति ।

इतिशब्दः श्रुत्यक्षरार्थसमाप्त्यर्थः ।

उक्तेऽर्थे सूत्रं योजयति —

एवमिति ।

तथापि कथं दहरस्येश्वरत्वं, तत्राह —

अयं चेति ।

द्यावापृथिव्यादिस्थितिरक्षराधीनेति विद्वद्वाक्यमादिशब्दार्थः ।

प्रकारान्तरेण धृतिमाचष्टे —

तथेति ।

निश्चितत्वं सन्देहस्याप्यविषयत्वम् । राजकुमारव्यावृत्त्यर्थं भूताधिपतिरित्युक्तम् । लोकपालात्मनापि परस्यैवावस्थानं वक्तुं भूतपालपदम् ।

विधारकतया सेतुरिवेति सर्वव्यवस्थापकत्वमाह —

सेतुरिति ।

तदेव स्फुटयति —

एषामिति ।

सूत्रार्थमुपसंहरति —

एवमिति ॥ १६ ॥

दहरस्य परत्वे हेत्वन्तरम् —

प्रसिद्धेश्चेति ।

चकारार्थमाह —

इतश्चेति ।

इतःशब्दार्थं स्फुटयति —

यदिति ।

नास्ति लौकिकी प्रसिद्धिरिति श्रौतीं प्रसिद्धिमाह —

आकाश इति ।

‘यदेष आकाश आनन्दो न स्यात् ‘ इति ग्रहीतुमादिपदम् ।

ब्रह्मण्याकाशशब्दप्रसिद्ध्युक्त्या जीवपक्षोऽपि निरस्त इत्याह —

जीवे त्विति ।

क्वचिल्लोके वेदे चेत्यर्थः ।

तर्हि लोकवेदप्रसिद्धेर्भूताकाशो गृह्यतां, नेत्याह —

भूतेति ॥ १७ ॥

विनिगमनहेत्वभावं मन्वानस्य प्रत्यवस्थानं प्रत्याह —

इतरेति ।

तत्र चोद्यं व्याचष्टे —

यदिति ।

वाक्यशेषमेवाह —

अथेति ।

दहराकाशाख्यसोपाधिकवस्तूक्त्यनन्तरमित्येतत् । सर्वनामभ्यां विद्वानुक्तः ।

तमेव सुप्तं सर्वकालुष्यविनिर्मुक्तं वक्ति —

सम्प्रसाद इति ।

अस्मादभिमानद्वयविषयादिति यावत् । शरीरशब्दो देहद्वयार्थः ।

ततः समुत्थानं विविक्तात्मज्ञानवत्त्वं तत्फलं स्वरूपेणाभिनिष्पत्तिस्तत्त्वसाक्षात्कारस्तत्फलमाह —

परमिति ।

उपसम्पद्याभिनिष्पद्यत इति मुखं व्यादाय स्वपितीतिवत् ।

ज्योतिः शब्दस्य सूर्यादिविषयत्वं निषेधति —

एष इति ।

कुतो वाक्यशेषस्य जीवविषयत्वं, तत्राह —

अत्रेति ।

‘सम्प्रसादे रत्वा चरित्वा’ इत्यादि बृहदारण्यकं श्रुत्यन्तरम् ।

अवस्थावत्त्ववद्देहादुत्थानमपि जीवलिङ्गमित्याह —

तथेति ।

देहाश्रयश्चेत्कथं तस्मादुत्तिष्ठेत् तत्राह —

यथेति ।

जीवे न कश्चिदाकाशशब्दोऽस्तीत्युक्तं विनिगमनमित्याशङ्‌क्य ब्रह्मणि तद्धर्माभिव्यवहारात्तच्छब्दवज्जीवेऽपि वाक्यशेषलिङ्गात्तत्प्रसिद्धिः स्यादित्याह —

यथा चेति ।

चोद्यमुपसंहरति —

तस्मादिति ।

दहरशेषे जीवपरमर्शेऽपि न तेन दहरो जीवः स्यादिति नञर्थमाह —

नैतदिति ।

तत्र प्रश्नपूर्वकं हेतुमाह —

कस्मादिति ।

यदाकाशोपमितत्वं दहरस्य श्रुतं तन्न जीवे सम्भवतीति विभजते —

नहीति ।

अपहतपाप्मत्वादीनामपि दहरोक्तानां जीवे न सम्भावनेत्याह —

न चेति ।

उपाधिधर्माः पाप्मादयः ।

ब्रह्माभेदाज्जीवेऽपि सर्वमेतद्युक्तमित्याशङ्क्याह —

प्रपञ्चितं चेति ।

तर्हि पुनरुक्तिः, तत्राह —

अतिरेकेति ।

का तर्हि जीवपरामर्शस्य गतिः, तत्राह —

पठिष्यतीति ।

जीवपरामर्शो जीवस्य स्वापाधारपरात्मधीशेष इत्यर्थः ॥ १८ ॥

उक्तासम्भवस्यासिद्धिमाशङ्क्य परिहरति —

उत्तराच्चेदिति ।

चोद्यस्य वृत्तमनूद्य तात्पर्यमाह —

इतरपरामर्शादिति ।

निराकृताशङ्कोत्थाने निराकरणापर्यवसानमाशङ्क्याह —

अथेति ।

पुनस्तदुत्थाने हेतुमाह —

उत्तरस्मादिति ।

प्राजापत्ये वाक्ये जीवेऽप्यपहतपाप्मत्वादिश्रुतेरसम्भवो नेति शङ्कते इत्यर्थः ।

कथं तत्र जीवोक्तिः, तत्राह —

तत्रेति ।

प्रतिज्ञावाक्यस्य परमात्मविषयत्वमाशङ्क्याद्यपर्यायस्य जीवविषयत्वादुपक्रमस्यापि तथेत्याह —

य इति ।

ननु छायात्मैवास्मिन्पर्याये प्रतिपाद्यते, दृश्यमानत्वस्य तस्मिन्मुख्यत्वात् , नेत्याह —

द्रष्टारमिति ।

परप्रतिपत्त्यर्थं पञ्चकोशोक्तिवद्भूमप्रतिपत्त्यर्थं प्राणाद्युक्तिवच्च ब्रह्मार्थं जीवोक्तिरपि स्यादित्याशङ्क्य द्वितीयतृतीययोरपि तद्विषयत्वमाह —

एतं त्विति ।

उत्तरत्रान्यस्यानुक्तेर्नान्यार्था जीवोक्तिरित्यर्थः ।

‘अन्तर उपपत्तेः’ इत्यत्र परस्याक्षिस्थानताया दर्शितत्वादाद्यपर्यायस्य परविषयत्वादुत्तरयोरपि तद्विषयतेत्याशङ्क्याह —

य इति ।

स्वप्ने वासनामयैर्विषयैर्महीयमानता परस्यैव रुक्माभं स्वप्नधीगम्यमित्युक्तेरित्याशङ्क्याह —

तदिति ।

तदेतदिति सम्बन्धः । यत्र यस्यामवस्थायां तदेतत्स्वपनं यथा स्यात्तथा सुप्तः स्वापावस्थां प्राप्तो भवति तस्यामवस्थायामुपसंहृतकरणग्रामस्तद्व्यापारकृतकालुष्यहीनः स्वप्नमज्ञानमात्रतया विलापयन्मुक्ताद्व्यावृत्तस्तैजसानन्तरभावी प्राज्ञो ज्ञानक्रियां विना स्वरूपचैतन्येनाज्ञानसाक्षी साक्ष्यस्य देहादेः सत्तास्फूर्तिप्रदत्वेन चात्मेत्यर्थः ।

तथा चावस्थावत्त्वाज्जीवोऽयमिति श्रुत्यर्थं सङ्क्षिप्याह —

जीवमिति ।

स्वप्नावस्थातोऽन्या स्वापावस्थावस्थान्तरम् ।

तथापि तस्मिन्नपहतपाप्मत्वादि कथमित्याशङ्क्य विनापि ब्रह्मरूपतामुपास्त्या तद्धीरित्याह —

तस्येति ।

‘य आत्मापहतपाप्मा’ इत्यादिनोपक्रान्तः स परमात्मतया चतुर्थपर्याये कथ्यते, तेन तत्प्रतिपादनसिद्धिरित्याश्ङ्क्य चतुर्थपर्यायस्यापि जीवविषयत्वमाह —

नाहेति ।

अहेति निपातः खेदार्थे । खिद्यमानो हीन्द्रः प्रोवाच, अयं सुप्तः पुमानयमस्म्यहमित्येवं नात्मानमस्यामवस्थायां जानाति, नो एवेमानि भूतानि, विनाशमेवापीतो भवति, नाहमत्र भोग्यं पश्यामीत्येवं स्वापे दोषं दृष्ट्वा पुनरुपससादेत्यर्थः । तं प्रजापतिरुवाच, ‘एतं त्वेव' इति प्रकृतमेवात्मानं ते तुभ्यं पुनरपि व्याख्यास्यामि नैतस्मादन्यमित्युपक्रमार्थः ।

तथापि जीवस्यापहतपाप्मत्वाद्युपगमेऽध्यक्षादिविरोधो न हेत्वधीनस्य देहोत्तरकालं जीवेऽपि योगादित्याह —

शरीरेति ।

‘मघवन्मर्त्यं वा इदम् ‘ इत्यादिना देहसम्बन्धं निन्दित्वा तस्मादुत्थितं जीवमेवोत्तमपुरुषं ‘एष सम्प्रसादोऽस्मात् ‘ इत्यादिना दर्शयतीति योजना ।

असम्भवासिद्धि निगमयति —

तस्मादिति ।

हेत्वसिद्धिफलमाह —

अत इति ।

सिद्धान्तमादत्ते —

तं प्रतीति ।

आविर्भावस्य विशेषविषयत्वात्तदर्थस्तुशब्दो वृथेत्याशङ्क्याह —

तुशब्द इति ।

पक्षव्यावृत्तिमेव स्फुटयति —

नेति ।

इहेति दहरवाक्योक्तिः ।

पर्यायचतुष्टयस्य जीवार्थत्वात्कुतस्तदाशङ्का नेति शङ्कते —

कस्मादिति ।

सौत्रं हेतुमाह —

यत इति ।

पर्यायचतुष्टयं सप्तम्यर्थः ।

पुंलिङ्गसूचितं बहुव्रीहिसमासमाह —

आविर्भूतमिति ।

तस्य ब्रह्मत्वात्कथं जीवो विशेष्यते, तत्राह —

भूतेति ।

अविद्यातत्कार्यप्रतिबिम्बितत्वेन चिद्धातोर्जीवभावोऽभूदिति बिम्बब्रह्मैक्यज्ञानेऽपि जीवत्वोक्तिरित्यर्थः ।

स्वरूपाविर्भावेऽपि जीवस्य जीवत्वानपायात्कुतो ब्रह्मतेत्याशङ्क्य प्राजापत्यवाक्यतात्पर्यमाह —

एतदिति ।

अवस्थाविशेषविशिष्टस्य परैक्यायोगमाशङ्क्याह —

अक्षीति ।

उपजनापायवत्त्वात्प्रतिबिम्बवदनात्मा देहादिरिति वक्तुमुदशराव आत्मानमवेक्ष्य यदात्मनो रूपं न विजानीथस्तन्मे ब्रूतमित्युत्तरो ग्रन्थ इत्याह —

उदशरावेति ।

प्रकृतो द्रष्टा द्वितीयार्थः । व्युत्थापनं बाधः ।

प्रकरणविच्छेदं व्यावर्तयति —

एतमिति ।

अवस्थानां व्यभिचारित्वेन कल्पितत्वात्तदस्पृष्टं वस्तूपदेष्टुमवस्थोक्तिरिति तदुक्तिफलमाह —

स्वप्नेति ।

परं ज्योतिरित्यादिश्रुतेस्तात्पर्यमाह —

यदिति ।

परं ज्योतिरेवोपसम्पत्तव्यं श्रूयते न ब्रह्मेत्याशङ्क्याह —

यत्तदिति ।

यत्तु जीवस्य नापहतपाप्मत्वादीति, तत्राह —

तच्चेति ।

जीवस्य ब्रह्माभेदात्तद्रूपेण स्वाभाविकाविर्भूतापहतपाप्मत्वादिस्वरूपं तद्वदति वाक्यमित्यर्थः ।

कथं मिथो विरुद्ध्योर्जीवब्रह्मणोरैक्यं, तत्राह —

तदेवेति ।

विरुद्धत्वबुद्धौ कथं शास्त्रमपि तद्बोधीत्याशङ्क्याह —

नेतरदिति ।

प्रातीतिकविरुद्धाकारस्यौपाधिकत्वादागमावगतं स्वाभाविकमैक्यमविरुद्धमित्यर्थः ।

अविद्यान्वयव्यतिरेकाभ्यां संसारित्वस्याविद्यात्वं वक्तुं दृष्टान्तेनान्वयमाह —

यावदिति ।

व्यतिरेकमाह —

यदेति ।

व्युत्थापनद्वारा प्रतिबोधनमभिनयति —

नासीति ।

व्युत्थापनफलसंसारित्वमुक्त्वा तत्फलमाकाङ्क्षापूर्वकमाह —

किमिति ।

शास्त्रीयमात्मज्ञानमनूद्य तत्फलमाह —

तदेति ।

विदुषो ब्रह्मत्वे मानमाह —

स इति ।

किमित्यन्यतरस्य कल्पितत्वं, द्वयोरपि वस्तुत्वं किं न स्यात् , तत्राह —

तदेवेति ।

शरीरविशिष्टं रूपं कल्पितमन्यथा तस्मादुत्थितस्य स्वेनाभिनिष्पत्त्ययोगादित्यर्थः ।

स्वेन रूपेणाभिनिष्पत्तिरित्यत्र विरोधं चोदयति —

कथमिति ।

तत्र हेतुं सूचयति —

कूटस्थेति ।

विशेषणव्यावृत्तिमाह —

सुवर्णादीनामिति ।

पार्थिवं रजो द्रव्यान्तरम् । असाधारणो विशेषः स्वर्णत्वभास्वरत्वादिः । दाहच्छेदादिसङ्ग्रहार्थमादिपदम् ।

स्वर्णादिवन्नक्षत्रादीनामभिभावकद्रव्यसम्पर्काविनाशेऽपि स्वरूपाभिनिष्पत्तिवत्प्रकृतेऽपि स्यादित्याशङ्क्याह —

तथेति ।

स्वर्णादीनामिवेति यावत् । अभिभावकं सावित्रं तेजोऽभीष्टम् ।

दार्ष्टान्तिके वैषम्यमाह —

न त्विति ।

द्रव्यान्तरसंसृष्टं तेनाभिभूतं ततो विविक्तमभिव्यक्तिमर्हति, कूटस्थनित्यं त्वन्येनासम्पृक्तमसङ्गाद्वितीयं ततो विवेकद्वारा नाभिव्यक्तिभागित्यर्थः । वस्तुतोऽसंसर्गित्वे व्योमोदाहरणम् ।

जीवस्याभिभूतस्वरूपतया ज्ञानात्तदभिव्यक्तिः स्वरूपेणाभिनिष्पत्तिरित्याशङ्क्याह —

दृष्टेति ।

जीवस्वरूपस्यानभिव्यक्तौ दृष्टः सर्वो व्यवहारो विरुध्येत । तस्याहमिति तद्धीपूर्वकत्वात्तथा च तदनभिव्यक्तिरयुक्तेत्यर्थः ।

उक्तमेव व्यक्तीकुर्वन्नादौ तदीयं स्वरूपमनुवदति —

दृष्टीति ।

‘विज्ञानघन एव’ इत्यादिश्रुतेश्चिन्मात्रस्वभावस्तावदात्मा । तच्चैतन्यं चक्षुरादिद्वारा व्यज्यमानं दृष्ट्यादिशब्दितम् । अतो दृष्ट्यादयोऽस्य स्वरूपमित्यर्थः ।

अथोक्तं रूपमदेहस्यैव व्यज्यते सदेहस्य तद्व्यक्तिविरोधितत्वात् । न हि देहसम्बन्धे जीवस्यासाधारणं रूपं प्रकटीभवति, तत्राह —

तच्चेति ।

तामेव दृष्टिं व्याचष्टे —

सर्वो हीति ।

सदा दृश्यादिरूपं जीवस्य व्यक्तमित्यत्रार्थापत्तिमाह —

अन्यथेति ।

अनुपपत्तिमेव स्फुटयति —

तच्चेदिति ।

दृष्ट्यादिरूपं सर्वनामार्थः । निष्पत्तिरभिव्यक्तिः ।

जीवस्य सदा स्वरूपव्यक्तौ फलितमाह —

अत इति ।

कालपरिपाकनिमित्तं प्रयत्नविशेषनिमित्तं वेति सन्देहादाह —

किमिति ।

कालकृतप्रतिबन्धध्वंसोपाधिका वा पुरुषव्यापारोपाधिका वेति संशयादुक्तम् —

किमात्मिकेति ।

वस्तुतोऽसंसर्गेऽपि देहादिभिरविद्यया संसृष्टमिवास्य दृष्ट्यादिरूपम् , अतस्तद्विवेकापेक्षया स्वरूपाभिनिष्पत्तिरित्युत्तरमाह —

अत्रेति ।

वेदना हर्षादयः ।

मिथ्यासंसृष्टत्वे दृष्टान्तः —

यथेति ।

विवेकादूर्ध्वं स्वरूपेणाभिनिष्पत्तिरपि दृष्टेत्याह —

प्रमाणेति ।

उच्यत इत्युक्तितात्पर्यमाह —

प्रागपीति ।

शरीरात्समुत्थायेत्यादिश्रुत्यर्थं दर्शयन्दार्ष्टान्तिकमाह —

तथेति ।

श्रुतिकृतं अन्वयव्यतिरेकसहितया ‘योऽयंं विज्ञानमयः’ इत्यादिश्रुत्या सिद्धमिति यावत् । विवेकाज्ञानं त्वम्पदार्थशोधनम् ।

स्वरूपाभिनिष्पत्तिमेव विवेकफलभूतां विशिनष्टि —

केवलेति ।

ननु देहादुत्थानं नामोत्क्रमणं न पदार्थशोधनं, सदेहत्वं च वास्तवं नाविद्यं, प्रसिद्धिविरोधात् , तत्राह —

तथेति ।

उक्तश्रुत्यनुरोधेनेति यावत् । देहासम्बन्धिनो देहे स्थितिरित्युक्ते विरोधं निरसितुं विवेकतोऽदेहत्वमविवेकतः सदेहत्वं मान्त्रवर्णिकमित्यर्थः ।

स्वकर्मार्जिते देहे दुःखादिभोगस्यावर्जनीयत्वान्न जीवतः स्वरूपाविर्भाव इत्याशङ्क्याह —

शरीरेति ।

अशरीरवदित्यपेरर्थः । जीवतोऽपि स्वरूपस्याविर्भावः स्यादिति शेषः ।

अविरुद्धे श्रुत्यर्थे सौत्रमाविर्भावपदं युक्तमित्याह —

तस्मादिति ।

मुख्यावेव तौ किं न स्यातां, तत्राह —

न त्विति ।

ज्ञानाज्ञानाभ्यामाविर्भावानाविर्भावावित्येवं स्थिते सत्यांशांशित्वादिकृतो भेदोऽपि निरस्त इत्याह —

एवमिति ।

न्यायसहितश्रुत्या जीवब्रह्मणोर्भेदो मिथ्येत्युक्तम् । सम्प्रति प्राजापत्यवाक्यादपि तद्भेदो मिथ्येत्याह —

कुतश्चेति ।

एतद्भिन्नस्य जीवस्याप्रतिपाद्यत्वात् । तन्नास्तित्वमेवमित्युच्यते ।

कुतःशब्दोक्तं हेत्वन्तरं स्फोरयति —

यत इति ।

अतो ब्रह्म प्रत्यग्भूतमत्र प्रतिपाद्यमिति शेषः ।

उक्तं व्यतिरेकेण विवृणोति —

योऽक्षिणीति ।

श्रुतिलिङ्गाभ्यां केवलं जीवलिङ्गं बाधित्वा जीवो ब्रह्मतयोच्यते नान्यत्वेनेत्यर्थः ।

प्रतीकाभिप्रायेण छायया ब्रह्मणः सामानाधिकरण्यं न जीवेनेति नास्ति लिङ्गमित्याशङ्क्याह —

नापीति ।

उपास्तिविध्यश्रवणात्प्रतिपादकत्वसम्भवे प्रतीकोक्तिकल्पनायोगादात्मान्वेषणाय प्रवृत्तयोः सुरासुरराजयोरनात्मानं वदन्प्रजापतिर्मृषावादी विप्रलम्भकः स्यादतो ब्रह्मणो जीवेन सामानाधिकरण्याल्लिङ्गसिद्धिरित्यर्थः ।

द्वितीये पर्याये जीवस्यावस्थावेैशिष्ट्यदृष्टेराद्येऽपि पर्याये न ब्रह्मैक्यमिष्टमित्याशङ्क्याह —

तथेति ।

आद्ये पर्याये जीवब्रह्मसामानाधिकरण्यात्तदैक्यवदित्यर्थः । अवस्थानां व्यभिचारित्वाज्जीवस्यासङ्गत्वाद्युक्तां द्वितीयपर्यायस्यैक्यपरतेति भावः ।

अवस्थाव्यभिचारे तद्वतोऽपि तद्भावात्कुतोऽसङ्गतेत्याशङ्क्याह —

किञ्चेति ।

आत्मनो ज्ञानरूपत्वात्तस्य च स्वापेऽभावात्कथं तदव्यभिचारितेत्याशङ्क्याह —

तथेति ।

पर्यायद्वयं दृष्टान्तयितुं तथेत्युक्तम् । विज्ञातृनिषेधे परामार्शासिद्धिरिति भावः ।

ज्ञातुरभावोक्तिरपि तत्रास्तीत्याशङ्क्याह —

यत्त्विति ।

तत्र बृहदारण्यकश्रुतिं संवादयति —

न हीति ।

आत्मनः स्वभावभूतविज्ञप्तेर्नान्यथाभावो योग्यत्वादित्यर्थः ।

पर्यायत्रयवच्चतुर्थपर्यायालोचनायामपि ब्रह्माव्यतिरिक्तजीवस्य प्रतिपाद्यत्वमित्याह —

तथेति ।

कथमुपहितस्यानुपहितपरैक्यमित्याशङ्क्याह —

मघवन्निति ।

सम्प्रसादस्यैव परेणैक्यमुच्यते न जीवस्येत्याशङ्क्याह —

सम्प्रसादेति ।

स्वरूपेणाभिनिष्पत्तिवचनाद्ब्रह्मस्वरूपापन्नत्वेऽपि न ततोऽन्यत्वं निरस्यते भिन्नाभिन्नत्वादित्याशङ्क्य विरोधादेकोपाद्यौ तदयोगादभेदाभावे स्वरूपाभिनिष्यत्तेरयुक्तत्वात्तद्गतभेदस्य कल्पितत्वमेवेत्याह —

नेति ।

एकदेशिव्याख्यामनुवदति —

केचित्त्विति ।

जीवस्यापहतपाप्मत्वाद्ययोगात्तदाकर्षणस्यान्याय्यत्वम् ।

कथं तर्हि प्रकृतानुगुणतया वाक्यं व्याख्यायते, एतच्छब्देन पूर्वपर्यायेषु प्रकृतजीवानाकर्षणे तदालम्बनाभावाद्वाक्यार्थधियोऽनुदयात् , तत्राह —

एतमिति ।

सर्वनामश्रुत्या दूषयति —

तेषामिति ।

किञ्चोपक्रमसूचितोऽर्थश्चतुर्थ एव पर्याये सर्वनामार्थः, सर्वत्र वा । तत्राद्यं प्रत्याह —

भूयःश्रुतिश्चेति ।

उपक्रान्तोऽर्थः सर्वत्र सर्वनामार्थोऽपि न प्रतिपाद्यकोटिनिवेशीति द्वितीयमाशङ्क्याह —

एतं त्विति ।

स्वयूथ्यमतायोगे फलितमाह —

तस्मादिति ।

ब्रह्मैव जीवस्तदित्थं कथमित्याशङ्क्याह —

कर्त्रिति ।

तस्य विलापनयोग्यतामाह —

अनेकेति ।

कथं तर्हि तत्परिहार्या पारमार्थिकरूपापत्तिरित्याशङ्क्य सदृष्टान्तमाह —

तदिति ।

रज्ज्वादीनेषा रज्जुरित्यादिविद्यया पुरोवर्त्यधिष्ठानत्वमिति शेषः ।

पौर्वापर्यालोचनया प्राजापत्यवाक्ये जीवानुवादेन ब्रह्मत्वं तस्येष्टमित्युक्तम् । सम्प्रति सूत्रसामर्थ्यात्प्रत्यक्षादिप्रामाण्याच्च जैवं रूपं वास्तवमिति मतान्तरमाह —

अपरे त्विति ।

शारीरकमेव तेषामुत्तरमित्याह —

तेषामिति ।

तत्प्रतिषेधार्थं नैतदारब्धं, सम्यग्ज्ञानार्थत्वादित्याशङ्क्याह —

आत्मेति ।

कथमिदमेव तेषामुत्तरमित्युक्ते तदर्थं सङ्गृह्णाति —

एक इति ।

तस्य परिणामित्वं वारयति —

कूटस्थेति ।

ज्ञानादिगुणवत्त्वं प्रत्याह —

विज्ञानेति ।

कथं तस्यैकत्वं, चेतनाचेतनाभेदधीविरोधादित्याशङ्क्याह —

अविद्ययेति ।

माया ततोऽन्येति वादं व्युदसितुं माययेत्युक्तम् । साधारणासाधारणप्रपञ्चभेदस्याप्रामाणिकत्वात् , अविद्यादिभेदे च मानाभावात् , एकस्मादेवाज्ञानाद्विचित्रशक्तितो विश्वधीसम्भवे तद्भेदे गौरवान्न सोऽस्तीत्यर्थः ।

एकस्यानेकधा भानं नाविद्ययापि दृष्टमित्याशङ्क्य विवर्तानुगुणं दृष्टान्तमाह —

मायावीति ।

‘नान्योऽतोऽस्ति’ इत्यादिश्रुतेरवधारणार्थमाह —

नेति ।

शारीरकार्थसङ्क्षेपसमाप्तावितिशब्दः ।

श्रुतिसामर्थ्यादतिरिक्तजीवाभावेऽपि सूत्रसामर्थ्यादन्यो जीवोऽस्तीत्यशङ्क्याह —

यत्त्विति ।

आदिशब्देन ‘नेतरोऽनुपपत्तेः’ इति गृह्यते ।

संसारिणो जीवाद्भेदोक्त्या यावदीश्वरस्यासंसारित्वं नोच्यते तावदभेदव्यपदेशेऽपि जीवस्यासंसारित्वं न सिध्यतीत्यापातिकं भेदं सूत्रकारोऽनुवदतीत्याह —

तत्रेति ।

तत्र तत्र श्रुतिस्मृतीतिहासपुराणेषु प्रमितं परमात्मरूपनूद्य ततो विपरीतं प्रातीतिकं जीवरूपं तत्र कल्पितमिति सोदाहरणमाह —

नित्येति ।

कथं तर्हि तस्य निरसनमित्याशङ्क्याह —

तदात्मेति ।

वाक्यानि तत्त्वमसीत्यादीनि । जीवब्रह्मणोश्चैतन्याविशेषात्तदाकारेणाकारान्तरेण वा भेदायोगो न्याय्यः । ‘नेह नाना’ इत्यादयो द्वैतवादनिषेधाः ।

परस्य जीवादन्यत्वे तस्यापि ततोऽन्यत्वं स्यादिशङ्क्याह —

जीवस्येति ।

अधिष्ठानस्यारोप्यादन्यत्वेऽपि न तस्याधिष्ठानादन्यतेत्यर्थः ।

कथं तर्हि तस्य परस्मादन्यत्वं, तत्राह —

किन्त्विति ।

अनुवादस्य प्रमित्यपेक्षां प्रत्याह —

अविद्येति ।

अपूर्वत्वाभावाच्च तस्याप्रतिपाद्यतेत्याह —

लोकेति ।

जीवभेदस्याप्रामाणिकत्वे कुतो निरधिकाराणां विधीनां प्रामाण्यमित्याशङ्क्यानुवादफलमाह —

एवं हीति ।

ननु जीवब्रह्मणोरैक्यं न क्वापि सूत्रकारो मुखतो वदति किन्तु सर्वत्र भेदमेवातो नैक्यमिष्टं, तत्राह —

प्रतिपाद्यन्त्विति ।

आदिपदं ‘आत्मेति तूपगच्छन्ती’ त्यादिसङ्ग्रहार्थम् ।

‘विद्वान्यजेत’ इत्यादिश्रुत्या कर्मस्वात्मविदोऽधिकारात्कर्तृत्वादेर्वास्तवत्वे कुतो जीवस्य ब्रह्मैक्यं तदैक्ये वा कुतो विधिविरोधो नेत्याशङ्क्य विशिष्टस्यामुख्यात्मत्वात्तद्विदश्च कर्माधिकारान्मुख्यात्मविद्यावतस्तत्त्यागाधिकारान्न काण्डयोर्विरोधोऽस्तीत्युक्तं स्मारयति —

वर्णितश्चेति ॥ १९ ॥

जीवानुवादेन ब्रह्मताविधाने विरोधाभावात्प्राजापत्ये वाक्ये जीवस्याप्रतिपाद्यत्वान्न तदवष्टम्भेन दहरवाक्ये जीवाशङ्केत्युक्तम् । इदानीं दहरवाक्यशेषस्य गतिमाह —

अन्यार्थश्चेति ।

सूत्रव्यावर्त्याशङ्कामाह —

अथेति ।

वाक्यभेदप्रसङ्गं हेतूकृत्योक्तम् —

न जीवेति ।

प्रकृतो विशेषो दहराकाशस्तस्यापि नायमुपदेशस्तस्याजीवत्वादित्याह —

नेति ।

उत्तरत्वेन सूत्रमवतार्य व्याकरोति —

अत इति ।

अन्यार्थत्वमेवाकाङ्क्षाद्वारा स्फोरयति —

किं तर्हीति ।

सम्प्रसादपदे जीववादिनि श्रुते नेश्वरपरत्वं वाक्यस्येत्याक्षिपति —

कथमिति ।

व्याख्यया वाक्यस्य परस्मिन्नेव तात्पर्यमाह —

सम्प्रसादेति ।

तादात्म्यविषयत्वं सम्बन्धविषयत्वं चोभयरूपत्वं देहद्वयविषयत्वं वा ।

यत्तु जीवस्य नापहतपाप्मत्वादिति, तत्राह —

यदीति ।

जीवपरामर्शस्य गतिमुक्त्वा दहरश्रुतेः शङ्काद्वारा गतिमाह —

अल्पेति ॥ २० ॥

शङ्काभागं विभजते —

यदपीति ।

तस्य परममहत्त्वादित्यर्थः ।

जीवेऽपि कथमल्पा श्रुतिर्महत्त्वाविशेषात् , तत्राह —

जीवस्येति ।

तदुक्तमित्येतद्व्याचष्टे —

उक्तो हीति ।

तमेव स्मारयति —

परमेति ।

कुत्रेदं समाधानमुक्तं, तत्राह —

अर्भकेति ।

तथापि परस्य परममहतो नास्ति दहरत्वमित्यत्र किमायातं, तत्राह —

स एवेति ।

तदुक्तमित्यस्य व्याख्यान्तरमाह —

श्रुत्येति ।

तदेवं श्रुतिलिङ्गाभ्यां दहरवाक्यं ध्येये परस्मिन्नन्वितं, प्राजापत्यवाक्यं तु ज्ञेये परस्मिन्नन्वितमिति स्थितम् ॥ २१ ॥

‘परं ज्योतिरुपसम्पद्य’ इत्यादिवाक्यार्थविचारप्रसङ्गात् ‘तच्छुभ्रं ज्योतिषां ज्योतिः’ इति वाक्योक्तपरञ्ज्योतिष्ट्वासाधकं न तत्रेत्यादिवाक्यं विमृशति —

अनुकृतेरिति ।

आथर्वणवाक्यमादत्ते —

न तत्रेति ।

सूर्यस्यानाभासकत्वेऽपि रात्राविव चन्द्रादेर्भासकत्वं, नेत्याह —

नेति ।

विद्युतामपि फल्गुत्वमनुभवसिद्धमिति मत्वोक्तम् —

नेमा इति ।

कैमुतिकन्यायमाह —

कुत इति ।

इतश्च सूर्यादेर्न ब्रह्मणि भासकत्वमित्याह —

तमेवेति ।

अनुगमनवदनुभानं स्वगतभानकृतमित्याशङ्क्याह —

तस्येति ।

उक्ते वाक्ये विषयंं निष्कृष्य सप्तम्याः सति विषये च साधारण्यहेतोः संशयमाह —

तत्रेति ।

पूर्वत्रात्मश्रुत्याद्यविरोधादाकाशशब्दस्य रूढित्यागेनेश्वरे वृत्तिरुक्ता, तथेहापि सतिसप्तम्यां योग्यानुपलब्धिविरोधान्न भातीत्यस्य वर्तमानार्थतात्यागाद्यस्मिन्सति सूर्यो न भास्यति स तेजोधातुरुपास्यत्वेनोच्यत इति पूर्वपक्षमाह —

तेज इति ।

उक्ताथर्वाणश्रुतेर्निर्विशेषे ज्ञेये ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे तेजोधातोर्ध्यानं, सिद्धान्ते निर्विशेषब्रह्मधीरिति फलभेदः ।

सप्तम्या विषयेऽपि सम्भवादध्याहारस्यायुक्तत्वान्न तेजोधातुरिति शङ्कते —

कुत इति ।

विषयसप्तम्या णिजध्याहारादितरत्र लिङ्गानुग्रहात्तेजोधातुरेवायमित्याह —

तेजोधातूनामिति ।

कुतोऽस्य तेजोधातोर्लिङ्गतेत्याशङ्क्याह —

तेजःस्वभावकमिति ।

प्रसिद्धिमनुरुध्य दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह —

तथेति ।

यस्मिन्सति यन्न भाति तत्तमनुभातीति विरुद्धमिति कुतः सतिसप्तमीत्याशङ्क्याह —

अनुभानमिति ।

तमनुभातीति तदपेक्षया निकृष्टप्रकाशत्वमिष्टमित्यर्थः ।

अनुभानस्याविरोधित्वात्प्रागुक्तलिङ्गाच्च कस्यचित्तेजोधातोरुपास्यतात्राभीष्टेत्युपसंहरति —

तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिज्ञामध्याहरति —

एवमिति ।

लिङ्गसिद्धं तेजोधातुं त्यक्त्वा कुतोऽयं नियमः स्यादिति शङ्कते —

कस्मादिति ।

हेतुमादाय व्याकरोति —

अनुकृतेरिति ।

किं तदनुकरणं, तदाह —

यदेतदिति ।

तेजसामनुभानं कथं प्राज्ञं ज्ञापयतीत्याशङ्क्य श्रुत्यन्तरे तस्य भारूपत्वावधारणादित्याह —

भारूप इति ।

तेजोन्तरे मानाभावाच्च न तदिह ग्राह्यमित्यनुभानस्यान्यथासिद्धिं निराह —

नत्विति ।

न चेदमेव वाक्यं तत्र मानमन्यपरस्य मानान्तरविरोधे देवताधिकरणन्यायानवतारादिति भावः ।

विरोधाच्चानुभानं परपक्षे न स्यादित्याह —

समत्वाच्चेति ।

ननु सूर्यादयश्चाक्षुषं तेजोऽपेक्ष्य भासन्ते, चक्षुष्मतस्तद्भानात् , तत्राह —

यमिति ।

चक्षुषोऽनुद्भूतप्रकाशत्वाज्जन्यज्ञानविषयत्वे सूर्यादेर्न सजातीयापेक्षेति भावः ।

तदेव दृष्टान्तेन स्पष्टयति —

नहीति ।

पूर्ववादिनोक्तमनुभाषते —

यदपीति ।

गच्छन्तमनुगच्छतीति समानस्वभावकेष्वनुकारादनुभानात्तेजसां सूर्यादीनां सति यस्मिन्भानं निषिध्यते सोऽपि कश्चित्तेजोधातुरित्यनुवादार्थः ।

अनुकारः स्वभावसाम्यमपेक्षते, क्रियासाम्यं वा । नाद्य इत्याह —

नायमिति ।

द्वितीयमङ्गीकुर्वन्नाह —

भौमं वेति ।

अग्न्ययःपिण्डयोर्दहनक्रियाभेदाभावेऽपि द्रव्यभेदेन क्रियाभेदं कल्पयित्वा क्रियासाम्यम् । वायुरजसोस्तु नियतदिग्देशगमनमस्त्येव । प्रकृतेऽपि सूर्यादेर्ब्रह्मणश्च तुल्यं भानमिति भावः ।

हेतोरसूत्रानुसारित्वमाशङ्क्योक्तम् —

अनुकृतेरितीति ।

सूत्रस्य द्वितीयं पदं हेत्वन्तरत्वेनावतारयति —

तस्य चेति ।

चतुर्थपादोपात्तं हेत्वन्तरं स्फोरयति —

तस्येति ।

कथमेतावता तस्य प्राज्ञत्वंं, तत्राह —

तदिति ।

स्वपक्षे मानमुक्त्वा परपक्षे तदभावमाह —

तेजोन्तरेणेति ।

न केवलं मानाभावः, तद्विरोधश्चेत्याह —

विरुद्धं चेति ।

प्रकृतसूर्यादिविषयतया सर्वशब्दो व्याख्यातः । सम्प्रति तस्याः सङ्कुचद्वृत्तित्वं मत्वा व्याख्यान्तरमाह —

अथवेति ।

कुतो ब्रह्मज्योतिर्गतविकारातिरेकेण तत्सत्तामात्रायत्तं सर्वभानं, तत्राह —

यथेति ।

प्रकरणादपि ब्रह्मैवात्र ग्राह्यमित्याह —

नेति ।

सर्वनाम्ना प्रकृतपरामर्शेऽपि कुतो ब्रह्म गृह्यते तत्राह —

प्रकृतं चेति ।

प्रकृतमपि ब्रह्म व्यवहितत्वान्नेह सम्बन्धार्हमित्याशङ्क्याह —

अनन्तरं चेति ।

हिरण्मयो ज्योतिर्मयोऽन्नमयाद्यपेक्षया परश्चायं कोशो यमानन्दमयमाचक्षते, तत्र ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति यत्प्‌रतिष्ठाभूतं ब्रह्म तत्प्रतिष्ठितं, तच्च विरजमागन्तुकमलविकलं, निष्कलं निरवयवं, शुभ्रं नैसर्गिकदोषरहितम् । ज्योतिषां सूर्यादीनां ज्योतिरवभासकम् । तच्च विदुषामनुभवसिद्धमित्यर्थः ।

उदाहरणमपेक्ष्याव्यवहितं ब्रह्मेत्युक्तम् । संप्रत्यपेक्षितानपेक्षिताभिधानयोरपेक्षिताभिधानं न्याय्यमाकाङ्क्षापूरकत्वेन दृष्टार्थत्वादिति विवक्षित्वोक्तम् —

कथमित ।

स्पष्टब्रह्मवादिपूर्वमन्त्राकाङ्क्षापूरकत्वादुत्तरोऽपि मन्त्रो ब्रह्मपर इत्यर्थः ।

सतिसप्तमीमादायोक्तमनुभाषते —

यदपीति ।

सूर्याद्यभिभावके तेजोधातौ प्रामाणिके तस्येह ग्रहो न वेति चिन्ता ।

तद्भावे मानाभावान्न सोऽस्तीत्याह —

तत्रेति ।

ननु ब्रह्मणि प्रामाणिकेऽपि तस्मिन्सति सूर्यादयो न भान्ति तस्य सदाभावात्तेषां सदाभानाभावप्रसङ्गात् , तत्राह —

ब्रह्मणीति ।

तत्रेति न सतिसप्तमी किन्तु विषयसप्तमी । ततो ब्रह्मणि विषये सूर्यादयो न भान्ति ब्रह्मैव तेषु प्रकाशकत्वेन भवतीत्यर्थः । यद्वा सतिसप्तमीं गृहीत्वा तेजोन्तरोक्तौ न भातीति वर्तमानापदेशे मानान्तरविरोधान्न भास्यतीति लक्षणायां श्रुतत्यागेनाश्रुतस्वीकारे गौरवात्तदत्यागेनाध्याहारे लाघवान्न भासयतीति णिजर्थमध्याहृत्य सूर्याद्यभास्यं ब्रह्मैव तद्भासकमिहाभीष्टमिति भावः ।

यस्माद्धटादिरुपलभ्यते तदपि ब्रह्मणोपलभ्यते चेद्ब्रह्मापि केनचिदन्येनोपलभ्येताविशेषादित्याशङ्क्याह —

ब्रह्म त्विति ।

येनोपलभ्यत्वेन सूर्यादयस्तस्मिन्ब्रह्मणि विषये भायुस्तथा ब्रह्म नान्येनोपलभ्यते स्वयञ्ज्योतिःस्वरूपत्वादन्यकृतोपलम्भानपेक्षणादित्यक्षरयोजना ।

तदुपपादयति —

ब्रह्म हीति ।

स्वप्रकाशस्य प्रकाश्यत्वादर्शनादशेषप्रकाशकं ब्रह्म नान्यप्रकाश्यमित्यर्थः ।

ब्रह्मणः स्वयञ्ज्योतिष्ट्वेन सर्वभासकत्वे मानमाह —

आत्मनेति ।

तस्यान्यानवभास्यत्वेऽपि श्रुतिमाह —

अगृह्य इति ॥ २२ ॥

णिजध्याहारेण ब्रह्मणः सूर्याद्यविषयत्वे श्रुत्युक्ते स्मृतिमाह —

अपीति ।

सूत्रं व्याकरोति —

अपि चेति ।

तत्राग्राह्यत्वे स्मृतिमाह —

न तदिति ।

ग्राहकत्वेऽपि तामाह —

यदादित्येति ।

तदेवं ‘न तत्र’ इत्यादिवाक्यं ज्योतिषां ज्योतिषि ज्ञेये परस्मिन्नन्वितमिति ॥ २३ ॥

परस्य ज्योतिष्ट्वोक्ते ज्योतिरिवेत्युपमीयमानपुरुषस्य ततोऽर्थान्तरत्वमाशङ्क्योक्तम् —

शब्दादिति ।

काठकवाक्यं पठति —

अङ्गुष्ठेति ।

स्वाभाविकं परिच्छेदं वारयति —

पुरुष इति ।

पूर्णत्वात्सर्वत्रोपलब्धेर्नाङ्गुष्ठमात्रतेत्याशङ्क्य विशेषव्यक्तिस्थानद्वारा तद्योगमाह —

मध्य इति ।

आत्मनि देहे मध्ये हृदयसद्मनीत्यर्थः ।

तस्यैव परात्मत्ववादिवाक्यान्तरमाह —

तथेति ।

अधूमकं ज्योतिरकलुषितमेकरूपं प्रकाशमात्रं यथा दृष्टं तथायमपि कूटस्थप्रकाशधातुरित्याह —

ज्योतिरिति ।

ज्योतिःपरत्वादधूमकमिति लिङ्गव्यत्ययः ।

शोधितत्वमर्थस्य तदर्थतामाह —

ईशान इति ।

भूतभव्यग्रहणं भवतोऽपि प्रदर्शनार्थम् । कालत्रयपरिच्छेद्यस्य नियन्तेति यावत् ।

अद्वितीयत्वमाह —

स एवेति ।

वर्तमाने काले स एवास्ति, श्वो भविष्यत्यपि काले स एव भविता, अतीतेऽपि काले स एवासीत् ।

यन्नचिकेतसा पृष्टम् ‘अन्यत्र धर्मात् ‘ इत्यादिना, तदेतदेवेत्याह —

एतदिति ।

विषयमनूद्य परिमाणोक्तेरीशानशब्दाच्च संशयमाह —

तत्रेति ।

पूर्वत्रानुभानादिना विषयसप्तम्या णिजध्याहारेण सूर्यादेरगोचरो ब्रह्मेत्युक्तं, तथेहापि परिमाणलिङ्गाज्जीवमादायेशानोऽस्मीति चेतो धारयेदिति विध्यध्याहारेणोपास्तिपरं वाक्यमिति पूर्वपक्षयित —

तत्रेति ।

पठितकाठकश्रुतेर्निर्विशेषेप्रत्यग्ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे जीवस्योपास्तिः, सिद्धान्ते तस्यैव परात्मतया धीरिति फलभेदः ।

परस्योपासनायै क्वचित्परिमाणोक्तावपि वस्तुपरत्वेन त्वदिष्टे वाक्ये तदयोगाज्जीवग्रहोऽत्रेति मत्वोक्तम् —

परिमाणेति ।

श्रुतेरेव लिङ्गाद्बलीयस्त्वादीशानश्रुत्या परमात्मावगतौ कुतो जीवशङ्केत्याशङ्क्य परमात्मनि परिमाणोक्तेरत्यन्तबाधाज्जीवे कतिपयेशितृत्वादीशानत्वसिद्धेर्गौणी श्रुतिरित्याशयेनाह —

नहीति ।

जीवस्यापि विभुत्वादुक्तपरिमाणासिद्धिरित्याशङ्क्याह —

विज्ञानेति ।

कयाचिदिति हृदयकमलकोशस्य जीवोपलब्धिस्थानस्याङ्गुष्ठमात्रतयेत्यर्थः ।

किञ्च यथा सति विषये च साधारणी सप्तमी ‘न तद्भासयते’ इति स्मृत्या विषये व्यवस्थापिता, तथा परिमाणमपि जैवमैश्वरं वेति संशये सति ‘अङ्गुष्ठमात्रं निश्चकर्ष’ इति स्मृत्या निश्चयसिद्धिरित्याह —

स्मृतेश्चेति ।

मरणानन्तर्यमथशब्दार्थः ।

तत्रापि वरमात्मैव प्रतिपाद्योऽस्तु, नेत्याह —

नहीति ।

‘प्रभवति संयमने ममापि विष्णुः’ इति यमस्य तदधीनत्वस्मृतेरित्यर्थः ।

स्मृतेः संसारिविषयत्वं निगमयति —

तेनेति ।

निश्चितार्थस्मृत्या सन्दिग्धार्थश्रुतेरपि जीवार्थतैवेत्याह —

स इति ।

वाक्यस्य जीवगामित्वे स्थिते तस्येशानोऽस्मीति ध्यानं फलतीत्युपसंहर्तुमितिशब्दः ।

पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिज्ञां व्याकरोति —

एवमिति ।

जीवे लिङ्गसिद्धे नियमासिद्धिरित्याह —

कस्मादिति ।

श्रुतिलिङ्गयोः श्रुतिर्बलीयसीति मत्वा हेतुमाह —

शब्दादिति ।

जीवेऽपि कतिपयेशितृत्वादविरुद्धा श्रुतिरित्युक्तं, तन्न, भूतभव्यस्येत्यविशेषश्रुतेरित्याह —

नहीति ।

प्रकरणमपीश्वरविषयमित्याह —

एतदिति ।

उक्तमर्थं वाक्ययोजनया स्पष्टयति —

एतद्वा इति ।

जीवस्यैव पृष्टत्वेन प्रकृतत्वमाशङ्क्योक्तम् —

पृष्टं चेति ।

उपहिते तु जीवे कालत्रयापरिच्छेद्यत्वं कार्यकारणास्पृष्टत्वं च दुर्योजमिति भावः ।

सूत्रे शब्दादिति वाक्योक्तेस्तस्य लिङ्गाद्दुर्बलत्वाद्बलवतो लिङ्गाज्जीवोक्तिः स्यादित्याशङ्क्याह —

शब्दादिति ।

श्रुतिलिङ्गविरोधे श्रुतिरेव बाधिका न लिङ्गमिति मर्यादां वक्तुं सूत्रभाष्ययोरेवकारः ॥ २४ ॥

सिद्धान्ते परस्य विभुत्वादङ्गुष्ठमात्रत्वमयुक्तमित्युत्तरसूत्रव्यावर्त्यमाह —

कथमिति ।

सूत्रमवतारयति —

अत्रेति ।

तदवयवं व्याचष्टे —

सर्वेति ।

तुशब्दसूचितं दृष्टान्तमाह —

आकाशस्येति ।

करः सकनिष्ठिकोऽरत्निः ।

किमिति हृद्यवस्थानादङ्गुष्ठमात्रत्वं परस्य गौणमिष्टं, तत्राह —

न हीति ।

तर्हि परिमाणमुख्यत्वाय जीव एव गृह्यतां, नेत्याह —

न चेति ।

मुख्यसम्भवे गौणमुख्ययोर्मुख्ये संप्रत्ययो मुख्यासम्भवश्चात्रोक्तस्तेन गौणं परिमाणमित्यर्थः ।

सूत्रावयवव्यावर्त्यां शङ्कामाह —

नन्विति ।

तदुत्तरत्वेन तं पातयति —

अत इति ।

स्वर्गकामादिवाक्ये स्वर्गादिकामिन एवाविशेषेणाधिकारित्वं न मनुष्यस्येत्याशङ्क्याह —

शास्त्रमिति ।

मनुष्यशब्दस्त्रैवर्णिकविषयः । तेषां शास्त्राधिकारे हेतुमाह —

शक्तत्वादिति ।

तेन तिरश्चां देवतानामृषीणां चाधिकारो वारितः । तिर्यञ्चो वेदार्थज्ञानादिसामग्र्यभावाद्व्यक्तमशक्ताः । देवानां स्वदेवत्ये कर्मण्यात्मोद्देशेन द्रव्यत्यागायोगादशक्तिः । ऋषीणामार्षेयवरणादौ तदभावात् ।

स्थावराणां मुमुक्षूणां च कर्मण्यधिकारं निवर्तयति —

अर्थित्वादिति ।

मुमुक्षोः शुद्ध्यर्थं नित्येष्वधिकारेऽपि काम्येषु तदभावः ।

शूद्राधिकारं वारयति —

अपर्युदस्तत्वादिति ।

ते हि ‘शूद्रो यज्ञेऽनवक्लृप्तः’ इति पर्युदासान्न वैदिके कर्मण्यधिकारिणः ।

तत्रैव हेत्वन्तरमाह —

उपनयनादीति ।

न हि शूद्राणामेकजातित्वस्मृतेरुपनयनं, तदभावे कुतोऽध्ययनं, तस्य तदङ्गत्वात् , अध्ययनाभावे कुतस्तदर्थेऽधिकारः ।

अत्र चापेक्षितन्यायस्य षष्ठेऽध्याये सिद्धत्वान्नेह तदर्थं यत्यत इत्याह —

इति वर्णितमिति ।

फलार्थे कर्मणि तिर्यगादेरपि सुखकामस्याधिकारः स स्वर्गकामश्रुतेरविशेषादित्याशङ्क्याङ्गश्रुत्यर्थवत्त्वाय समर्थविषयतया तिर्यगादेस्तदभावेन स्वर्गकामपदं सङ्कोच्य मनुष्याधिकारत्वे स्थिते चातुर्वर्ण्यमधिकरोति शास्त्रमिति प्रापय्य ‘वसन्ते ब्राह्मणोऽग्नीनादधीत ग्रीष्मे राजन्यः शरदि वैश्यः’ इति त्रयाणामेवाग्निसम्बन्धश्रवणात्तेषामेवाधिकार इति प्रतिष्ठापितमित्यर्थः ।

मनुष्याणामपि कथमुच्चावचावयवानां नियतपरिमाणं हृदयं, तत्राह —

मनुष्याणां चेति ।

अस्मदादिदेहस्यापि परिमाणमनियतं दृष्टं, तत्राह —

औचित्येनेति ।

देहस्य नियतपरिमाणत्वेऽपि हृदयस्य किमायातं, तदाह —

नियतेति ।

परस्मिन्परिमाणोक्तेर्योगमुपसंहरति —

अत इति ।

अङ्गुष्ठमात्रपुरुषस्य जीवत्वेऽपि वाक्यस्य परार्थतेति वक्तुमुक्तमनुवदति —

यदपीति ।

परमात्मपरे वाक्येऽनूद्यमानजीवस्थमङ्गुष्ठमात्रत्वं प्रतिपाद्यमानपरात्मधर्मविरोधाद्बाध्यं, प्रतिपाद्यस्य तात्पर्यविषयत्वादित्याह —

तदिति ।

परमात्मपरे वाक्ये तस्यैव वक्तव्यत्वे कुतो जीवोक्तिरित्याशङ्क्य वाक्यप्रवृत्तेर्वौरूप्यमाह —

द्विरूपेति ।

कथं प्रकृते वाक्यप्रवृत्तिः, तत्राह —

तदत्रेति ।

न हि परैक्यं जीवस्योक्तिं विना शक्यं वक्तुमिति तदुक्तिरित्यर्थः ।

प्रत्यक्षादिविरोधे किमुत्तरं, तत्राह —

एतमिति ।

विरुद्धांशत्यागेनाविरुद्धांशलक्षणयैक्ये वाक्यार्थे न विरोधधीरित्यर्थः । यतोऽन्तरात्मा पुरुषत्वात्पूर्णोऽपि जनानां हृदये सदा सन्निविष्टस्ततोऽङ्गुष्ठमात्र इति त्वमर्थानुवादः ।

तस्यान्वयव्यतिरेकाभ्यां तदनुसारिश्रुत्या च शोध्यत्वमाह —

तमिति ।

शरीरं स्थूलं सूक्षमं च । प्रवृहेत्पृथक्कुर्यात् । धैर्येण शमादिनेति यावत् ।

तं च विविक्तमात्मानं विशुद्धममृतं ब्रह्मैव जानीयादित्याह —

तमिति ।

तदेवं काठकवाक्यं प्रत्यग्ब्रह्मणि ज्ञातव्ये समन्वितमिति ॥ २५ ॥

मनुष्याधिकारत्वादित्युक्तेरमनुष्याणां देवादीनामनधिकारमाशङ्क्योक्तम् —

तदुपर्यपीति ।

निर्गुणविद्याहेतुवेदान्तविचारादिषु देवादीनामधिकारोऽस्ति न वेति सामर्थ्याद्यसम्भवसम्भवाभ्यां सन्देहे शास्त्रसाङ्गत्येऽपि लक्षणासङ्गतेयं चिन्तेत्यशङ्क्य प्रासङ्गिकीं सङ्गतिमाह —

अङ्गुष्ठेति ।

अत्र चाधिकारनिरूपणद्वारा मन्त्रार्थवादादीनां प्राप्तिविरोधयोरसतोर्देवताविग्रहादावन्वयोक्तेरध्यायसङ्गतिः । मन्त्रादिप्रामाण्ये न्यायसाम्यादुपसदनादिगिरामधिकार्यादिसमर्पकाणां श्रुतेऽर्थे प्रामाण्यात्तत्त्वमादिवचसोऽपि ब्रह्मैक्ये पर्यवसानमिति श्रुतिशास्त्राध्यायपादसङ्गतयः । पूर्वपक्षे मन्त्राद्यप्रामाण्यादुपगमनादिगिरामपि स्वार्थे तदयोगात्तत्त्वमादेरपि नैक्यनिष्ठतेति फलम् । सिद्धान्ते तत्तत्प्रामाण्यस्य तत्तदर्थे सम्भवात्तत्त्वमस्यादेरपि सम्भवत्यैक्यनिष्ठतेति फलम् । यद्वा देवतादीनामनधिकारन्यायेन क्रममुक्तिफलोपास्तिषु भोगद्वारा मोक्षकाममनुष्यप्रवृत्तिरप्यनियतेति पूर्वपक्षे फलम् । सिद्धान्ते देवाद्यधिकारविचारस्य देवादिप्रवृत्त्यङ्गत्वाभावेऽपि यथोक्तोपास्तिषु मनुष्यप्रवृत्त्यर्थं साक्षान्मोक्षफलनिर्गुणविद्यायां तेषामपि प्रवृत्तिरिति प्रयोजनम् ।

तत्रादौ सिद्धान्तमेव दर्शयन्मनुष्याधिकारत्वं शास्त्रस्यायोगव्यवच्छेदादन्ययोगव्यवच्छेदाद्वेति विकल्प्याद्यमङ्गीकरोति —

बाढमिति ।

द्वितीयं दूषयति —

नत्विति ।

नियमाभावं सूत्राक्षरव्याख्यया विशदयति —

तेषामिति ।

ब्रह्मविद्यातदङ्गविधयो देवादीन्नाधिकुर्वन्ति, वैदिकविधित्वात् , अग्निहोत्रादिविधिवदिति शङ्कते —

कस्मादिति ।

अनुमानमग्रे दूष्यम् ।

आदौ हेतुमुत्थाप्य व्याचष्टे —

सम्भवादिति ।

ननु देवतादीनां विविधभोगभाजामवैराग्यान्न मोक्षेऽर्थित्वं, तत्राह —

तत्रेति ।

वैषयिकसुखस्यानित्यत्वपारतन्त्र्यादिदोषदृष्ट्या तत्र वैराग्यसिद्धौ परमपुरुषार्थतया मोक्षेऽर्थित्वं, महाधियां तेषामुदेष्यतीत्यर्थः ।

चतुर्थ्यन्तशब्दातिरिक्तदेवताभावात्तस्याश्च विग्रहायोगान्न ज्ञानहेत्वनुष्ठानशक्तिरित्याशङ्क्याह —

तथेति ।

तयोः सतोरपि शूद्रवदनधिकारं शङ्कित्वोक्तम् —

न चेति ।

त्रैवर्णिकानामेवोपनयनाद्देवादीनां तदभावे वैदिकशक्त्यभावान्नाधिकार इत्याशङ्क्याह —

न चेति ।

तर्हि तदभावादङ्गिनोऽध्ययनस्याभावे कुतो वेदार्थेऽधिकारः, तत्राह —

तेषां चेति ।

जन्ममरणव्यवधानेऽपि भूतप्रेतादिषु स्मृतिदर्शनान्न तदस्मृतिरिति भावः ।

तथापि पूर्वोक्तानुमाने जाग्रति कुतो देवादयो ब्रह्मविद्यायामधिक्रियेरन्नित्याशङ्क्य कालातीतत्वमाह —

अपि चेति ।

ब्रह्मचर्यादीत्यादिपदेनोपगमनशुश्रूषादि गृह्यते । द्वितीयमादिपदं सनत्कुमारनारदसंवादादिसङ्ग्रहार्थम् ।

न केवलं लिङ्गविरोधादेव कालातीतत्वं कितुं ‘तद्यो यो देवानाम् ‘ इत्यादिवाक्यविरोधादपीति मत्वाह —

यदपीति ।

देवानां कर्मसु नाधिकारः, देवतान्तराणामुद्देश्यानामभावात्तदनुष्ठानाशक्तेरिति सूत्रार्थः । ऋषीणामपि भृग्वादीनामार्षेयकर्मणि नाधिकारः, भृग्वाद्यन्तराभावात्तद्युक्ते कर्मण्यशक्तेरिति सूत्रान्तरार्थः ।

अधिकारहेत्वसत्त्वं ज्ञानेऽपि तुल्यं तेषामिति कुतो वाक्यार्थधीरित्येतद्दूषयति —

न तदिति ।

तदेव स्पष्टयति —

नहीति ।

साधकबाधकसत्त्वासत्त्वफलमाह —

तस्मादिति ।

ननु देवादीनामधिकारे कथमङ्गुष्ठमात्रश्रुतिः, न हि तेषां महादेहानां हृदयमङ्गुष्ठमात्रं, तत्राह —

देवादीति ।

साधारणी खल्वङ्गुष्ठमात्रश्रुतिस्तत्र तत्र तत्तदङ्गुष्ठपरिमितहृदयापेक्षया निर्वक्ष्यतीत्यर्थः ॥ २६ ॥

मन्त्रादिप्रामाण्येन विग्रहादिमत्त्वं गृहीत्वा देवतादीनामधिकारो निरूपितः । सम्प्रति देवताविग्रहादिमन्त्रादीनामन्यपराणामविरोधे प्रामाण्यात्प्रत्यक्षादिविरोधमाशङ्क्य परिहर्तुं सूत्रचतुष्टये स्थिते प्रथमं कर्मणि विरोधमाशङ्क्य परिहरति —

विरोध इति ।

मानान्तरविरुद्धेऽर्थे मन्त्रादीनामन्यपराणामप्रामाण्याद्विग्रहवद्देवतादिविषयाणां तेषामुपचरितार्थतया शब्दोपहितोऽर्थस्तदुपहितो वा शब्दो देवादिरित्यचेतनत्वात्तस्य नाधिकारसिद्धिरित्यभिसन्धाय शङ्कां विभजते —

स्यादेतदिति ।

अभ्युपगम्यतामिन्द्रादीनामध्वर्युप्रभृतिवदध्वरे स्वरूपसन्निधानेनाङ्गत्वं, तत्राह —

तदा चेति ।

कथं विरोधप्रसक्तिः, तत्राह —

नहीति ।

दर्शनाभावमुक्त्वा युक्त्यभावमाह —

न चेति ।

इन्द्रादीनां स्वरूपसन्निधिद्वारा यागाङ्गत्वायोगे हेतुमाह —

बहुष्विति ।

उद्दिश्य त्यागत्वाद्यागस्य न विरोधोऽस्तीत्याह —

नायमिति ।

विरोधमङ्गीकृत्यापि परिहर्तुं प्रश्नपूर्वकं हेतुमादाय व्याख्याति —

कस्मादिति ।

एकस्य युगपदनेकत्वापत्तिर्विरुद्धेत्याह —

कथमिति ।

प्रामाणिकत्वेन विरोधं समाधत्ते —

दर्शनादिति ।

तत्र श्रौतं दर्शनमाह —

तथाहीति ।

वैश्वदेवस्य निविदि कति देवाः शस्यमाना इति शाकल्येन पृष्टे याज्ञवल्क्यस्योत्तरम् —

त्रयश्चेति ।

शस्यमानदेवतासङ्ख्यावाचिमन्त्रपदं निविदुच्यते ।

षडधिकत्रिशताधिकत्रिसहस्रं देवा इति सङ्ख्यानिर्णयानन्तरं सङ्ख्येयप्रश्ने वसवोऽष्टावेकादश रुद्रा द्वादशादित्याः प्रजापतिरिन्द्रश्चेति त्रयस्त्रिंशद्देवेषु पूर्वेषामन्तर्भावो दर्शित इत्याह —

कतम इति ।

अन्तर्भावश्रुतेस्तात्पर्यमाह —

एकैकस्येति ।

तेऽपि देवाः षण्णामग्निपृथिवीवाय्वन्तरिक्षादित्यदिवां महिमानः, तेऽपि त्रयाणां लोकानां, ते च द्वयोरन्नप्राणयोः, तौ चैकस्य प्राणस्येति प्राणस्य सर्वे महिमान इत्येकस्यानेकरूपताधीरित्याह —

तथेति ।

त्रयस्त्रिंशतोऽपि देवानामिति सम्बन्धः ।

श्रौतं दर्शनमुक्त्वा स्मार्तं दर्शनमाह —

तथेति ।

बलं योगमाहात्म्यम् ।

तेषामर्थक्रियामाह —

तैश्चेति ।

तेषां भोगायतनत्वमाह —

प्राप्नुयादिति ।

परलोकहितत्वमाह —

कैश्चिदिति ।

तत्पारवश्यं पुंसो निरस्यति —

सङ्क्षिपेच्चेति ।

योगिनामनेकरूपप्रतिपत्तावपि देवानां किं जातं, तदाह —

प्राप्तेति ।

‘अणिमा लघिमा चैव महिमा प्राप्तिरीशिता । प्राकाम्यं च वशित्वं च यत्रकामावसायिता ॥ ‘ इत्यष्टैश्वर्याणि ।

अपिशब्दसूचितमर्थमाह —

किम्विति ।

आजानसिद्धानां जन्मनैव प्राप्तातिशयानामित्यर्थः ।

तथापि प्रकृते किं जातं तदाह —

अनेकेति ।

श्रुतिस्मृतिभ्यां युक्तिविरोधे समाहितेऽपि प्रतीतिविरोधस्य कः समाधिः, तत्राह —

परैश्चेति ।

आदिशब्देन परदृष्टिप्रतिबन्धो गृह्यते । उक्तन्यायाद्युज्यते देवादीनां विग्रहवत्त्वोपगमेन विद्यास्वधिकार इति शेषः ।

सन्निहितस्यैवाङ्गतेति न नियमोऽसन्निहितस्यापि युगपदनेकत्र कर्मण्यङ्गभावप्रतिपत्तिरङ्गभावगमनं तस्य दर्शनादित्यर्थान्तरमाह —

अनेकेति ।

तदेव स्पष्टयितुं व्यतिरेकं सोदाहरणमाह —

क्वचिदिति ।

संप्रत्यभीष्टाङ्गत्वार्थमन्वयं सदृष्टान्तमाचष्टे —

क्वचिच्चेति ।

अन्वयव्यतिरेकसिद्धमर्थं प्रकृते योजयति —

तद्वदिति ।

असन्निधानेऽपि देवताया विप्रकृष्टानेकार्थदृष्टिशक्तेर्युगपदनेकत्राङ्गता सिद्धेत्यर्थः ।

कर्मण्यविरोधमुपसंहरति —

इति विग्रहेति ॥ २७ ॥

तत्राविरोधेऽपि देवतादीनां विग्रहवत्त्वे शब्दे प्रामाण्यविरोधमाशङ्क्य प्रत्याह —

शब्द इति चेदिति ।

शङ्कां विभजते —

मा नामेति ।

शब्दस्याकृत्यर्थत्वात्तत्र विरोधो नेति शङ्कते —

कथमिति ।

गोत्वादिवद्वस्वादिषु पूर्वापरापरामर्शादुपाधेरपि पाचकत्वादिवददृष्टेराकाशादिशब्दवद्व्यक्तिवचनो वस्वादिशब्द इति मत्वाह —

औत्पत्तिकं हीति ।

अस्माभिरपि तथैव तदिष्टमिति न तस्य विरोधोऽस्तीत्याशङ्क्याह —

इदानीं त्विति ।

व्यक्तीनामनित्यत्वात्तत्सम्बन्धस्यापि सङ्केतवदनित्यतया पुन्धीकृतत्वान्मानान्तरापेक्षपुन्धीप्रभवशब्दार्थसम्बन्धाधीनवाक्यार्थधियोऽपि मानान्तरापेक्षत्वाद्वेदस्यामानत्वं स्यादित्यर्थः ।

परिहारस्थं नञर्थमाह —

नायमिति ।

कर्मण्यविरोधं दृष्टान्तयितुमपिशब्दः ।

तत्र प्रश्नपूर्वकं हेतुमुक्त्वा व्याचष्टे —

कस्मादिति ।

तथा च देवादिजगद्धेतुत्वेन शब्दस्य नित्यत्वात्तदनित्यत्वकृतो दोषो नास्तीति शेषः ।

पूर्वापरविरोधं शङ्कते —

नन्विति ।

शब्दस्य निमित्तत्वाद्ब्रह्मणश्चोपादानत्वादुभयप्रभवत्वं जगतो युक्तमित्याशङ्क्याह —

अपि चेति ।

आकृतेः शब्दार्थतया विरोधसमाधिरित्यशङ्क्याह —

यावतेति ।

मानाभावान्न वसुत्वादिजातिरस्ति तद्व्यक्तीनां जनिमत्त्वादनित्यतेति नाविरोध इत्यर्थः ।

व्यक्तीनामनित्यत्वेऽपि वाचकशब्दनित्यतया सुकरो विरोधसमाधिरित्याशङ्क्याह —

तदिति ।

जगतः शब्दप्रभवत्वमुपेत्य विरोधमुक्त्वा शब्दस्यार्थोत्पत्त्युत्तरकालत्वादर्थस्य ततो जन्मायोगात्तदेव नास्तीत्याह —

प्रसिद्धं हीति ।

विरोधं निगमयति —

तस्मादिति ।

वस्वादिशब्दार्थसम्बन्धनित्यत्वं दृष्टान्तेन वदन्नुत्तरमाह —

नेति ।

तत्रापि व्यक्तेरनित्यत्वान्न सम्बन्धनित्यतेत्याशङ्क्याह —

न हीति ।

व्यक्तिभिरभेदाज्जातिरपि जातेत्याशङ्क्योक्तम् —

द्रव्येति ।

अभेदवद्भेदस्यापि भावान्नित्यमनेकसमवेतं सामान्यमिति च स्थितेरिति हिशब्दार्थः ।

आकृतीनामुत्पत्त्यभावेऽपि कुतः सम्बन्धनित्यता, तत्राह —

आकृतिभिश्चेति ।

तास्त्वाकृतिद्वारा लक्षणया शाब्द्यो भवन्तीति भावः ।

दृष्टान्तमुपसंहरति —

व्यक्तिष्विति ।

गवादिशब्दार्थसम्बन्धनित्यत्वेऽपि प्रकृते किमित्याशङ्क्य दार्ष्टान्तिकमाह —

तथेति ।

उक्तो देवादिष्वाकृत्यभावः साधकाभावादित्याशङ्क्याह —

आकृतीति ।

अनेकत्र साकल्येन वर्तमाना जातिरित्यङ्गीकारादिन्द्रादीनां मन्त्रादिसिद्धविग्रहादिपञ्चकवतां पूर्वापरव्यक्त्यनुगता जातिरनुगतधीवेद्या न विरुध्यते । वस्वादिशब्दा जातिवाचिनो बहुषु प्रयुज्यमानाखण्डशब्दत्वात्पटादिशब्दवदिति चानुमानादित्यर्थः ।

इन्द्रादिशब्दानामुपाधिनिमित्तत्वं पक्षान्तरमाह —

स्थानेति ।

औपाधिकत्वपक्षे शब्दार्थमनूद्यावान्तरलयेऽपि विरोधाभावमाह —

ततश्चेति ।

यत्तु पूर्वापरविरोध इति, तत्राह —

न चेति ।

तर्हि कथं ‘अतः प्रभवात्’ इत्युक्तं, तत्राह —

कथमिति ।

उक्तेऽर्थे मानं पृष्ट्वोत्तरपदमवतारयति —

कथमित्यादिना ।

नन्वैन्द्रियकं प्रत्यक्षं जगतः शाब्दप्रभवत्वे नास्ति, तत्राह —

प्रत्यक्षमिति ।

तत्रापि श्रुतौ प्रत्यक्षशब्दे हेतुमाह —

प्रामाण्यमिति ।

तथापि तत्रानुमानं कथं प्रमाणं, तत्राह —

अनुमानमिति ।

तत्रापि प्रवृत्तिनिमित्तमाह —

प्रामाण्यमिति ।

अव्यभिचारिलिङ्गोत्थत्वादनुमानस्य स्वतःप्रामाण्येऽप्युत्पत्तौ सापेक्षत्वमात्रसाम्यादनुमानशब्दः स्मृताविति भावः ।

पञ्चम्याभीष्टमर्थमाह —

ते हीति ।

तत्र श्रुतिमाह —

एत इति ।

‘एते असृग्रमिन्दवस्तिरः पवित्रमाशवः । विश्वान्यभिसौभगा’ इत्येतन्मन्त्रस्थपदैः स्मृत्वा देवादीन्ब्रह्मा ससर्ज । तत्र सन्निहितवाचकैतच्छब्दो देवानां करणेष्वनुग्राहकत्वेन सन्निहितानां स्मारकः । असृग्रुधिरं तत्प्रधानदेहरमणान्मनुष्याणामसृग्रशब्दः स्मारकः । इन्दुमण्डलमध्यस्थपितृणामिन्दुशब्दः स्मारकः । पवित्रं सोमं स्वान्तस्तिरःकुर्वतां ग्रहाणां तिरःपवित्रशब्दः स्मारकः । ऋचोऽश्नुवतां स्तोत्राणां गीतिरूपाणामाशवः शब्दः स्मारकः । स्तोत्रानन्तरं प्रयोगं विशतां शस्त्राणां विश्वशब्दः स्मारकः । व्यापिवस्तुवाच्यभिशब्दसंयुक्तः सौभगेति शब्दः सौभाग्यवाचकः, तेनाभिसौभगेति निरतिशयसौभाग्यार्थः शब्दोऽन्यासां प्रजानां स्मारकः । तथा च तत्तत्पदेन तत्तद्देवादीन्स्मृत्वा प्रजापतिः सृष्टवानिति शब्दपूर्विका सृष्टिः श्रौतीत्यर्थः ।

तत्रैव श्रुत्यन्तरमाह —

तथेति ।

स प्रजापतिर्मनसा सह वाचं मिथुनभावमभवदभावयत् । त्रयीप्रकाशितां सृष्टिं मनसालोचितवानित्यर्थः । ‘स भूरिति व्याहरत्स भूमिमसृजत’ इत्यादिवाक्यमादिशब्दार्थः । तत्र तत्रेत्याम्नायप्रदेशोक्तिः ।

तत्र स्मृतिमाह —

स्मृतीति ।

रूपसर्गात्प्राथम्यमादावित्युक्तम् । सम्प्रदायातिरेकेणाप्राप्तिर्दिव्यत्वम् ।

अस्त्वेवं शब्दसृष्टिस्तथापि कथं तत्पूर्वार्थसृष्टिः, तत्राह —

यत इति ।

उत्सृष्टत्वोक्त्या पौरुषेयत्वमाशङ्क्योक्तम् —

उत्सर्गोऽपीति ।

सम्प्रदायो गुरुशिष्यपरम्पराध्ययनम् ।

उत्सृष्टिरेव किं न स्यात् , तत्राह —

अनादीति ।

कर्मणां प्रवर्तनं सतामनुष्ठापनमुक्तम् । सर्वेषामित्यत्र कर्मणां सृष्टिरेवोक्तेति भेदः । संस्थाशब्दो रूपभेदग्राही ।

अस्मदादिषु पटाद्युत्पत्तेः शब्दपूर्वकत्वप्रात्यक्ष्याज्जगतोऽपि सृष्टेस्तत्पूर्वकत्वमनुमेयमिति प्रत्यक्षानुमानाभ्यामित्यत्रार्थान्तरमाह —

अपि चेति ।

कल्पकालीना सृष्टिः शब्दपूर्विका, सृष्टित्वात् , इदानीन्तनसृष्टिवत् । विमतः शब्दार्थसम्बन्धव्यवहारः तथाविधसम्बन्धानुस्मृतिपूर्वकः, अभिधानाभिधेयसम्बन्धव्यवहारत्वात् , सम्प्रतिपन्नवदित्याह —

तथेति ।

प्रत्यक्षादिसिद्धेऽर्थे तैत्तिरीयश्रुतिमाह —

तथा चेति ।

‘स भुव इति व्याहरत्सोऽन्तरिक्षमसृजत’ इत्यादिरादिशब्दार्थः ।

उक्तश्रुतेस्तात्पर्यमाह —

भूरादीति ।

यदुक्तं जगतः शब्दप्रभवत्वं तदाक्षिपति —

किमात्मकमिति ।

वर्णातिरिक्तं शब्दमुपेत्य ततो वा जगदुत्पत्तिरिष्टा वर्णेभ्यो वा । नााद्यः, वर्णातिरिक्ते वाचके शब्दे मानाभावात् । नेतरः, वर्णानामुत्पन्नप्रध्वंसिनां जगद्धेतुत्वासिद्धेरित्यर्थः ।

तत्र वैयाकरणो वक्ष्यमाणं मानं मत्वाद्यं पक्षमालम्बते —

स्फोटमिति ।

स्फुट्यते व्यज्यते वर्णैरिति स्फोटोऽर्थव्यञ्जकः शब्दस्तमर्थसृष्टौ हेतुमभिप्रेत्येदमुक्तं तस्य नित्यत्वात्कारणत्वसम्भवादित्यर्थः ।

वर्णानामेव प्रत्यभिज्ञया नित्यानां जगद्धेतुत्वसिद्धौ न स्फोटकल्पनेत्याशङ्क्य प्रत्यभिज्ञाया जातिगामित्वान्मैवमित्याह —

वर्णेति ।

हेत्वसिद्धिमाशङ्क्याह —

उत्पन्नेति ।

तदपि न संमतमित्यशङ्क्य पुरुषविशेषानुमापकत्वेन तत्संमतिं साधयति —

तथाहीति ।

वर्णेष्वन्यथात्वधियो ध्वन्युपाधिकत्वेन मिथ्यात्वान्न तदनित्यत्वसाधकतेत्याशङ्क्याह —

न चेति ।

वर्णानामुत्पत्तिमत्त्वात्प्रभवत्त्वं जगतो नेत्युक्त्वा तेषामवाचकत्वादपि तथेति वक्तुमर्थप्रत्यायकत्वं प्रत्याचष्टे —

न चेति ।

किमेकैकस्माद्वर्णादर्थधीरुत समुदायादिति विकल्प्याद्यं दूषयति —

नहीति ।

एकैकोक्तावर्थधियोऽदृष्टेर्वर्णान्तरोक्तिवैयर्थ्याच्चेत्यर्थः ।

द्वितीयं प्रत्याह —

न चेति ।

तेषामुच्चारणस्य क्रमवत्त्वाद्योग्यानुपलब्धेरभावाधिगमान्न तद्धीरित्यर्थः ।

वर्णानां स्वरूपतोऽसाहित्येऽपि संस्कारद्वारा साहित्यमाग्नेयादिवदित्याह —

पूर्वेति ।

अज्ञातो ज्ञातो वा सोऽर्थधीहेतुरिति विकल्प्याद्यं निराह —

तन्नेति ।

उच्चरितस्य बधिरेणागृहीतस्याप्यगृहीतसङ्गतेरप्रत्यायकत्वादित्यर्थः ।

ज्ञातस्य ज्ञापकत्वे दृष्टान्तः —

धूमादिवदिति ।

द्वितीयेऽध्यक्षेणानुमानेन वा तद्धीरिति विकल्प्याद्यं निरस्यति —

न चेति ।

द्वितीयं शङ्कते —

कार्येति ।

अर्थधीः, स्मरणं वा कार्यम् । नाद्यः, संस्कारावगतेरर्थधीस्ततश्च सेत्यन्योन्याश्रयणादित्याह —

नेति ।

यदि द्वितीयः, तत्राह —

संस्कारेति ।

स्मरणस्यापीति सम्बन्धः । क्रमभाविस्मरणानुमितसंस्काराणामपि क्रमभावेनासाहित्यान्न तत्सहितान्त्यवर्णधीरित्यर्थः ।

वर्णानां वाचकत्वायोगे फलितमाह —

तस्मादिति ।

ननु वर्णानामर्थप्रत्यायकत्वासिद्धावर्थधीदृष्ट्या तद्धेतुत्वेन वा स्फोटो गम्यते मानान्तराद्वा । नाद्यः, तदवगतेरर्थधीः, तया च सेत्यन्योन्याश्रयणात् । न च सत्तामात्रेण स्फोटोऽर्थधीहेतुः, सदा तदापातात् । न द्वितीयः, तदनुपलब्धेः । तत्राह —

स चेति ।

स चैकप्रत्ययविषयतया प्रत्यवभासत इति सम्बन्धः ।

वर्णान्वयव्यतिरेकनियमादर्थधियो वर्णा एव शब्द इत्याशङ्क्य तेषां स्फोटव्यञ्चकत्वेनान्यथासिद्धेर्मैवमित्याह —

एकैकेति ।

एकैकवर्णप्रत्ययैराहितं संस्काराख्यं बीजं यस्मिन्प्रत्ययिनि चित्ते तस्मिन्निति यावत् । न चान्त्यवर्णानर्थक्यं, तद्धीजन्यातिशयवत्त्वाच्चित्तस्येत्याह —

अन्त्येति ।

यथा नानादर्शनसंस्कारपरिपाकसचिवे चेतसि रत्नतत्त्वं चकास्ति तथा यथोक्ते चित्ते विना विचारं सहसैवैकोऽयं शब्द इति धीविषयतया स्फोटो भातीत्याह —

एकेति ।

अन्योन्याश्रयमपाकर्तुं झटितीत्युक्तम् ।

एकधियो वर्णविषयस्मृतित्वान्न स्फोटसाधकतेत्याशङ्क्याह —

न चेति ।

अनेकेष्वेकत्वबुद्धेर्भ्रमत्वात्पदादिधीगोचरः स्फोट एवेत्यर्थः ।

स्फोटस्याप्युत्पन्नप्रध्वंसित्वान्न जगद्धेतुतेत्याशङ्क्याह —

तस्य चेति ।

पुरुषभेदानुमापकतया प्रत्युच्चारणं भिन्नत्वात्कुतोऽस्य नित्यत्वं, तत्राह —

भेदेति ।

स्फोटवादमुपसंहरति —

तस्मादिति ।

आचार्यसम्प्रदायोक्तिपूर्वकं सिद्धान्तमाह —

वर्णा इति ।

गौरित्युक्ते गकारौकारविसर्जनीयातिरिक्तस्य स्वतन्त्रस्य परन्त्रस्य वा श्रौत्रेणाग्रहणादुपवर्षाचार्यो वर्णानामेव तु शब्दत्वं पश्यतीत्यर्थः ।

तेषां क्षणिकत्वान्न जगद्धेतुतेत्युक्तं स्मारयति —

नन्विति ।

प्रत्यभिज्ञया स्थायित्वसिद्धेर्न क्षणिकतेत्याह —

तन्नेति ।

प्रयत्नानन्तरीयकतया वर्णानां भेदसिद्धेरन्यथासिद्धा प्रत्यभिज्ञेत्याह —

सादृश्यादिति ।

किं क्वचिद्व्यभिचारदृष्टेरेवं बाधदृष्टेर्वा । नाद्यः, सर्वत्र संशयप्रसङ्गात् । ज्वालादौ तु प्रभावैतत्यादिकार्यानुपपत्त्या तथात्वादिह तदभावादित्याह —

नेति ।

न द्वितीय इत्याह —

प्रत्यभिज्ञानस्येति ।

गवादौ जातिप्रत्यभिज्ञादृष्टेरिहापि तथेति शङ्कते —

प्रत्यभिज्ञानमिति ।

यत्र जातिप्रत्यभिज्ञा तत्र व्यक्तिभेदो दृष्टः । प्रकृते तदभावान्न जातिविषयतेत्याह —

न व्यक्तीति ।

तदेव स्फुटयति —

यदिहीति ।

युक्तितो व्यक्तिविषया प्रत्यभिज्ञेत्युक्त्वा प्रतीतितोऽपि तथेत्याह —

वर्णेति ।

हिशब्दसूचितमनुभवमभिनयति —

द्विरिति ।

दहनतुहिनवद्विरुद्धधर्मवत्त्वाद्धर्मिभेदजः स्यादिति शङ्कते —

नन्विति ।

भेदप्रत्ययेऽपि प्रत्यभिज्ञाया निरपेक्षस्वरूपविषयत्वेन प्राबल्यात्तस्य च सापेक्षभेदविषयत्वेन दौर्बल्यादेकस्यामाकाशव्यक्तौ कुम्भाकाशः कूपाकाश इतिवद्व्यञ्जकवायुसंयोगविभागवैचित्र्याद्वर्णेषु वैचित्र्यधीर्न स्वत इत्याह —

अत्रेति ।

कल्पनागौरवाच्च वर्णेषु स्वतो वैचित्र्यं नास्तीत्याह —

अपि चेति ।

भेदधीहेतोस्त्वयापि कल्प्यत्वात्तुल्या कल्पनेत्याशङ्क्य जातिकल्पना तवाधिकेत्याह —

तास्विति ।

कथं तर्हि भेदाभेदधियावित्याशङ्क्याह —

तद्वरं वर्णेति ।

नायमौपाधिको भ्रमो बाधकाभावादित्याशङ्क्याह —

एष इति ।

एकत्वनानात्वयोरेकत्र वास्तवत्वोपपत्तौ किमिति बाध्यबाधकत्वं, तत्राह —

कथं हीति ।

एकस्य युगपदनेकरूपत्वानुपपत्तिसहकृतमेकत्वप्रत्यभिज्ञानं भेदधियो बाधकमेवेत्यर्थः ।

कण्ठादिदेशैः सह कोष्ठनिष्ठस्य वायोः सन्नियोगविभागयोर्व्यञ्जकत्वमुपेत्य वर्णेषु भेदधीर्न स्वरूपकृतेति परमतमुक्त्वा स्वमतमाह —

अथवेति ।

अत्र प्रश्नपूर्वकं वर्णेभ्यो ध्वनिं निष्कर्षति —

कः पुनरित्यादिना ।

अवतरति स ध्वनिरिति शेषः । वर्णातिरिक्तशब्दो ध्वनिरित्यर्थः ।

स एव प्रत्यासन्नस्य पुंसो वर्णेषु स्वधर्मानारोपयतीत्याह —

प्रत्यासीदतश्चेति ।

वर्णेषूदात्तादिवत्षड्जत्वादिरपि स्वाभाविकः स्यादित्याशङ्क्याह —

तदिति ।

वर्णानामेवाव्यक्तानां ध्वनित्वे कुतो भेदधीस्तेषु तत्कृतेत्याशङ्क्याह —

वर्णानामिति ।

ध्वनेश्च सानुनासिकत्वादिभेदवतस्तदभावात्तेभ्योऽर्थान्तरत्वात्तत्कृता तेषु भेदधीर्युक्तेत्यर्थः । एतेन तस्य जातित्वमपि प्रत्युक्तम् ।

वायुसंयोगविभागयोर्व्यञ्जकत्वं हित्वा किमिति ध्वनीनां तदुपगतं, तत्राह —

एवं चेति ।

पक्षान्तरेऽपि तुल्यमेषां सालम्बनत्वमित्याशङ्क्याह —

इतरथेति ।

अस्तु कल्पना का हानिः, तत्राह —

संयोगेति ।

अप्रत्यक्षत्वमश्रावणत्वम् । पूर्वत्रापरितोषे हेतूक्तिसमाप्तावितिशब्दः ।

अपरितोषहेतुसत्त्वे प्रथमपक्षायोगं फलमाह —

अत इति ।

वर्णमात्रस्याप्रत्यभिज्ञानादुदात्तादिमत्तयैव तद्भानात्तदारोपकल्पनानुपपत्तेर्द्वितीयोऽपि पक्षो नेत्यशङ्क्याह —

अपि चेति ।

विरुद्धधर्मत्वादग्निज्वालादिवद्भेदः स्यादित्याशङ्क्याह —

नहीति ।

तदेवोदाहरणेन स्फोरयति —

नहीति ।

खण्डमुण्डाद्युपरक्ततया प्रत्यभिज्ञायमानगोत्ववदुदात्तादिमत्त्वेन भातानामपि वर्णानां न तात्त्विकं नानात्वमिति भावः ।

प्रत्यभिज्ञया स्थायित्वं वर्णानामुक्त्वा तेषामेव वाचकत्वं वक्तुं स्फोटं विघटयति —

वर्णेभ्यश्चेति ।

कल्पनाममृष्यन्नाह —

नेति ।

कथं तर्हि तद्धीः, तत्राह —

प्रत्यक्षमिति ।

तथा स्फोटावगतिं स्कुटयति —

एकैकेति ।

वर्णेषु व्यञ्जकेषु दृष्टेषु तद्व्यङ्ग्यतया स्फोटो विनैव सम्प्रयोगं चकास्तीत्याह —

झटितीति ।

यः खल्वाकारो यस्यां बुद्धौ स्फुरति स तदालम्बनम् ।

न चात्र कश्चिदाकारो वर्णातिरिक्तो भाति । तेनास्या वर्णगामित्वान्नातिरिक्ते स्फोटे मानतेत्याह —

नास्या इति ।

वर्णगामित्वमस्यास्तद्भानोत्तरत्वादसिद्धमित्याशङ्क्याह —

एकैकेति ।

सर्ववर्णविषयत्वे तदितरस्फोटविषयत्वे च तुल्ये न पक्षपातहेतुरिति शङ्कते —

कथमिति ।

पक्षपाते हेतुमाह —

यत इति ।

गौरितिबुद्धौ गकारादिवर्णानामेवानुवृत्तावपि कुतोऽस्यास्तदालम्बनत्वं, स्फोटव्यञ्जकत्वेनापि तदनुवृत्तियोगादित्याशङ्क्याह —

यदीति ।

न खल्वस्यां बुद्धौ विषयभूतस्फोटव्यञ्जकतया वर्णानुवृत्तिर्वह्निबुद्धाविव धूमस्य लक्ष्यबुद्धौ लक्षणस्य भानासिद्धेरिति भावः ।

नन्वस्या बुद्धेः स्फोटाविषयत्वे न वर्णविषयत्वमपि, तेषां प्रागेव प्रत्येकं दृष्टतया प्रकृतबुद्ध्यनपेक्षत्वात् , तत्राह —

तस्मादिति ।

अनेकेष्वेकत्वबुद्धेर्भ्रमत्वमुक्तं स्मारयति —

नन्विति ।

अनेकस्य निरुपाधिकैकबुद्ध्यविषयत्वेऽपि सोपाधिकतया तद्विषयत्वं स्यादित्याह —

तदिति ।

तत्रैकदेशसम्बन्धादिनिबन्धना धीः, इह तु किङ्कृतेत्याशङ्क्याह —

या त्विति ।

न चैकार्थधीहेतुत्वे सत्येकपदत्वं तस्मिंश्च तद्धीहेतुत्वमित्यन्योन्याश्रयत्वम् , अर्थज्ञानात्पूर्वं, केषाञ्चिद्वर्णानामेकस्मृत्यारूढानामेकार्थधीहेतुत्वादेकपदत्वनिश्चयात् । न चानेकसंस्काराणां नैकस्मृतिहेतुत्वम् । कुशकाशादिष्वनेकसंस्कारजन्यैकस्मृतिदर्शनात् । क्रमवद्वर्णसंस्काराणां स्थायित्वादन्त्यवर्णदृष्ट्यनन्तरं साहित्यात्तेषां सर्ववर्णविषयैकस्मृतिहेतुत्वसिद्धेरिति भावः ।

वर्णानामेकस्मृत्यारोहिणामेकपदत्वे पदविशेषसिद्धौ क्रमापेक्षा न स्यादित्याह —

अत्रेति ।

तदपेक्षाभावे हेतुः —

त एवेति ।

दृष्टान्तेन प्रत्याह —

अत्रेति ।

क्रमानुरोधिनां वर्णानां पदधीविषयत्वे फलितमाह —

तत्रेति ।

कथमेतेषां वर्णानामेतावतामेतत्क्रमकाणामेतत्पदत्वमित्यादिविशेषधीः, तत्राह —

वृद्धेति ।

व्युत्पत्तिदशा वृद्धव्यवहारः । क्रमादीत्यादिशब्देन सङ्ख्या गृह्यते । स्वव्यवहारो मध्यमवृद्धस्य प्रवृत्त्यवस्था । तादृशत्वं व्युत्पत्तिदशादृष्टक्रमाद्यनुगृहीतत्वम् । तं तमर्थं गृहीतसम्बन्धप्रतियोगिनमिति यावत् ।

‘यावन्तो यादृशा ये च यदर्थप्रतिपादकाः । वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः ॥ ‘ इति न्यायेनाह —

इति वर्णेति ।

स्फोटवादिनस्तु यद्दृष्टं वर्णानामर्थबोधकत्वं तस्य हानिरदृष्टस्य स्फोटस्य कल्पना, सा च गौरवदुष्टेत्याह —

स्फोटेति ।

किञ्च येन हेतुना वर्णानामर्थव्यञ्जकत्वं निरस्तं तेनैव तेषां न स्फोटव्यञ्जकत्वमपि । यदि कथञ्चिदमी स्फोटं भासयेयुस्तर्हि तथैवार्थमिति युक्तं लाघवादित्याह —

वर्णाश्चेति ।

स्फोटपक्षं प्रतिक्षिपता वर्णपक्षः समर्थितः ।

सम्प्रति वर्णानामनित्यत्वेऽपि गोत्वादिजात्यभेदेनैव सङ्गतिधीरनादिव्यवहारश्चेति प्रौढिमारूढः सन्नाह —

अथापीति ।

अर्थप्रतिपादनप्रक्रिया ‘वर्णेभ्यश्चार्थप्रतीतेः सम्भवात्’ इत्याद्या ।

वर्णानां नित्यत्ववाचकत्वयोः सिद्धौ फलितमाह —

ततश्चेति ॥ २८ ॥

जगतः शब्दजत्वमुक्तमुपजीव्य शब्दनित्यत्वमाह —

अत एवेति ।

पूर्वमीमांसायामेव वेदनित्यत्वस्य सिद्धत्वादिह तन्नित्यत्वसाधनमकिञ्चित्करमित्याशङ्क्य सूत्रतात्पर्यमाह —

कर्तुरिति ।

पूर्वतन्त्रसिद्धमेव वेदनित्यत्वंं देवादिजगदुत्पत्तौ वाचकशब्दस्यापि तद्भावादयुक्तमिति शङ्किते शब्दादेव नित्याकृतिमतस्तज्जन्मेति समाहितम् । एवं वेदोऽवान्तरप्रलयस्थायी, जगद्धेतुत्वात् , ईश्वरवदित्यनुमानेन दृढीकर्तुमिदं सूत्रमित्यर्थः ।

तत्तात्पर्यमुक्त्वाक्षराणि व्याकरोति —

अत इति ।

अनुमानसिद्धेऽर्थे श्रुतिमनुकूलयति —

तथा चेति ।

यज्ञेन पुण्येन कर्मणा वाचो वेदस्य पदवीयं मार्गयोग्यतां ग्रहणयोग्यतामायन्नाप्तवन्तः, ततस्तां वाचमृषिषु प्रविष्टां विद्यमानामन्वविन्दन्ननुलब्धवन्तो याज्ञिका इति यावत् ।

तस्य तात्पर्यमाह —

स्थितामिति ।

अनुविन्नामनुलब्धामित्येतत् ।

तत्रैव स्मृतिमाह —

वेदेति ।

वेदान्कर्मज्ञानार्थान्मन्त्रब्रह्मणवादान् । सेतिहासानितिहासशब्दितनानार्थवादोपेतान्प्रसिद्धेतिहाससहितान्वा तेषामप्यवान्तरप्रलये सत्त्वात् । पूर्वमवान्तरसर्गादावित्यर्थः ।

तपसापि न तल्लाभोऽध्यापकाभावादित्याशङ्क्याह —

अनुज्ञाता इति ॥ २९ ॥

महाप्रलये जातेरपि सत्त्वासिद्धेः शब्दार्थसम्बन्धानित्यत्वमाशङ्क्य प्रत्याह —

समानेति ।

सूत्रव्यावर्त्यामाशङ्कामाह —

अथापीति ।

अवान्तरलये शब्दार्थसम्बन्धानित्यत्वाभावेऽपीति यावत् ।

तत्र विरोधसमाधिमुक्तमङ्गीकरोति —

यदीति ।

अभिधातृशब्देनाध्यापकाध्येतारावुक्तौ । अभिधानाभिधेयव्यवहाराविच्छेदे सम्बन्धनित्यत्वमध्यापकाध्येतृपरम्पराविच्छेदे च वेदनित्यतेत्यविरोध इत्यर्थः ।

महाप्रलये तु नाविरोध इत्याह —

यदा त्विति ।

जगतो निरन्वयनाशेऽत्यन्तापूर्वस्य चोत्पत्तौ सम्बन्धनित्यत्वाद्यसिद्धिः, सम्बन्धिनोरभावे तदभावात् , अध्यापकाद्यभावे वाश्रयाभावात् , ब्रह्मणश्च केवलस्यातदाश्रयत्वात् । अतो महाप्रलये विरोधतादवस्थ्यमित्यर्थः ।

तं परिहर्तुं सूत्रं पातयति —

तत्रेति ।

तदिदं व्याकुर्वन्ननादित्वं संसारस्य प्रतिजानीते —

तदापीति ।

महाप्रलयमहासर्गाङ्गीकारेऽपीति यावत् ।

तत्र वक्ष्यमाणन्यायं हेतूकरोति —

प्रतिपादयिष्यतीति ।

तस्यानादित्वेऽपि महाप्रलयव्यवधानादस्मरणे वेदानां कुतस्तदीयो व्यवहारः, तत्राह —

अनादौ चेति ।

न कश्चिद्विरोधः, शब्दार्थसम्बन्धनित्यत्वादेरिति शेषः । स्वापे लये च प्राणमात्रावशेषानवशेषाभ्यां विशेषेऽपि कर्मविक्षेपसंस्कारसहिताविद्यावशेषतासाम्यादनयोः साम्यम् ।

कथं पुनःस्वापे प्रलयस्य प्रबोधे च प्रभवस्य श्रवणं, तदाह —

स्वापेति ।

यदेत्युपक्रमादथशब्दस्तदेत्यर्थः । प्राणः परमात्मा । सुषुप्तस्य परस्मिन्नेकीभावावस्था तदेत्युक्ता । एनं प्रकृतं प्राणं परमात्मानमन्तर्बहिरिन्द्रियाणि सविषयाणि स्वापे परमात्मनि लीनानीत्यर्थः ।

प्रबोधे तस्मादेव जगतो जन्मोदाहरति —

स इति ।

स सुषुप्तः पुरुषः । यथेत्यस्मात्प्रागुपक्रमवशात्तदेति द्रष्टव्यम् । एतस्मादात्मन इत्यत्रापादानं प्राणः परमात्मैव । सर्वे प्राणा वागादयस्तेभ्योऽनन्तरं तदनुग्राहका देवा अग्न्यादयस्तदनन्तरं लोकाः शब्दादिविषयाः । कल्पितस्याज्ञातसत्त्वाभावाद्दृष्ट्यदृष्टिभ्यामुत्पत्तिलयावुक्तौ ।

व्यावहारिकसत्त्वे त्वनास्थाश्रुतेरित्यनुसन्धानयोगायोगाभ्यां दृष्टान्तदार्ष्टान्तिकवैषम्यं शङ्कते —

स्यादिति ।

सर्वेषां यौगपद्येनास्वापात्तदा प्रबुद्धेभ्यः सुप्तानां पुनर्व्यवहाराग्रहात्कालविप्रकर्षस्य मरणस्य च वासनोच्छेदिनोऽभावात्तत्र स्मरणम् । इह तु विमतो न जन्मान्तरव्यवहारानुसन्धानार्हः, जनिमृतिव्ययहितत्वात् , अस्मदादिवदित्यनुमानान्न स्मरणम् , अतो दृष्टान्ते शब्दार्थसम्बन्धनित्यत्वाद्यविरुद्धं दार्ष्टान्तिके नैवमित्यर्थः ।

हिरण्यगर्भादीनामनुसन्धानसिद्धेर्न वैषम्यमित्याह —

नैष इति ।

तेषामस्मदादिसाम्यमाशङ्क्योक्तम् —

यद्यपीति ।

इतिशब्दो यद्यपीत्यनेन सम्बध्यते । तथापि न प्राकृतवदिति वक्तव्यम् ।

उक्तमर्थं दृष्टान्तेन साधयति —

यथेति ।

आ मानुषादा च स्थाणोर्ज्ञानादिप्रतिबन्धस्योत्तरोत्तरमुत्कर्षप्रतीतिं प्रमाणयति —

दृश्यत इति ।

आ मनुष्यादा च हिरण्यगर्भादुत्तरोत्तरज्ञानाद्याधिक्ये मानमाह —

इत्येतदिति ।

‘हिरण्यगर्भः समवर्तत’ इत्यादयः श्रुतिवादाः । ‘ज्ञानमप्रतिमं यस्य’ इत्यादयः स्मृतिवादाः ।

तेषामुक्तेऽर्थे तात्पर्यलिङ्गमभ्यासमाह —

असकृदिति ।

पूर्वकल्पीयेश्वराणां कल्पान्तरे मुक्तत्वात्कथं व्यवहितानुसन्धानं, तत्राह —

ततश्चेति ।

पुरुषविशेषाणां व्यवहितानुसन्धानयोगस्य स्थितत्वादिति यावत् ।

पुरुषविशेषानेवाह —

अतीतेति ।

ईश्वराणां तद्भावनाभाजां यजमानानामित्यर्थः । प्रादुर्भवतां हिरण्यगर्भादिभावेनेति शेषः ।

तेषां व्यवहितव्यवहारानुसन्धाने हेतुमाह —

परमेश्वरेति ।

हिरण्यगर्भस्य परानुग्रहे मानमाह —

तथा चेति ।

विपूर्वो दधातिः करोत्यर्थः । पूर्वं कल्पादौ प्रहिणोति ददाति । लटश्चोभयत्राविवक्षा । आत्माकारबुद्धौ प्रकाशत इति तथोक्तः । तत्त्वमस्यादिवाक्योत्थधीवृत्तिव्याप्यमित्येतत् । शरणं मुक्त्यालम्वनमित्यर्थः ।

न केवलमेकस्यैव प्रतिभानं येनाविश्वासः किन्तु तत्तच्छाखाद्रष्टारोऽपि बहवः सन्तीत्याह —

स्मरन्तीति ।

ऋग्वेदो दशमण्डलात्मको मण्डलानां दशतयमत्रास्तीति दाशतय्यस्तत्र भवा ऋचः ।

ऋग्वेदातिरिक्तेष्वपि वेदेषु काण्डसूक्तमन्त्रादिदृशो बौैधायनादिभिः स्मृता इत्याह —

प्रतीति ।

एवमेव मधुच्छन्दः प्रभृतिवदेवेत्यर्थः ।

किञ्चर्ष्यादिधीपूर्वमनुष्ठानं दर्शयन्ती श्रुतिस्तांस्तानृषीन्मन्त्रदृशो दर्शयतीत्याह —

श्रुतिरिति ।

तत्र तत्र प्रथममृष्यादिज्ञानं विनानुष्ठाने दोषमाह —

यो हेति ।

आर्षेयमृषिसम्बन्धं, छन्दो गायत्र्यादि, दैवतमग्न्यादि, ब्राह्मणं विनियोगो न विदितान्येतानि यस्य मन्त्रस्य तेन याजयति - यागं कारयत्यध्यापयत्यध्ययनं कारयति, स्थाणुं स्थावरं, गर्तं नरकम् । ऋष्याद्यज्ञाने दोषित्वं तच्छब्दार्थः । भूतप्रेतादीनां जन्मान्तरानुस्मरणदर्शनन्यायानुगृहीतानामृष्यादिषु स्मृत्यादिप्रमितकल्पान्तरीयवेदानुस्मरणसूचकश्रौतलिङ्गानां कल्पान्तरव्यवहारानुस्मरणसाधकत्वम् । न च कालविप्रकर्षस्य जन्मनाशयोश्च सर्वसंस्कारोच्छेदकत्वं, पूर्वाभ्यस्तस्मृत्यनुसन्धानाज्जातमात्रस्य हर्षादिदृष्टेरित्यर्थः ।

कल्पान्तरानुसन्धानेन व्यवहारप्रवर्तनयोगात्पूर्वकल्पतुल्यैवोत्तरकल्पप्रवृत्तिरित्युक्तम् । सम्प्रति सृष्टिनिमित्तादृष्टमहिम्नापि पूर्वसदृष्येवोत्तरसृष्टिरित्याह —

प्राणिनां चेति ।

कथमेतावता पूर्वसृष्टिसादृश्यमुत्तरसृष्टेरित्याशङ्क्याह —

दृष्टेति ।

अन्वयव्यतिरेकसिद्धत्वं दृष्टत्वम् । आगममात्रप्रतिपन्नत्वमानुश्रविकत्वम् । विशिष्टसंस्थानपश्वादिकामनया कृतं कर्म तादृशं पश्वादि भावयतीति दृष्टविषयरागाद्यधीनकर्मफलभूतसृष्टेः श्लिष्टं पूर्वसृष्टिसादृश्यमित्यर्थः ।

पूर्वोत्तरसृष्टिसादृश्ये मानमाह —

स्मृतिश्चेति ।

तेषां सृज्यमानानां प्राणिनामिति निर्धारणे षष्ठी । तेषां पौनःपुन्येन सृज्यमानतया सर्गस्य प्रवाहात्मनानादित्वं द्योत्यते ।

पूर्वकृतकर्मपारवश्यमुत्तरसृष्टौ किमिति प्राणिनामित्याशङ्क्याह —

हिंस्रेति ।

व्यवस्थया धर्माधर्मसंस्कृतत्वं कथं तेषामिष्टं, तत्राह —

तस्मादिति ।

सम्प्रतितनधर्मादिरुचिदृष्ट्या प्राचि भवेऽपि तत्तद्भावितत्वधीरित्यर्थः ।

यत्तु निर्लेपं प्रलीयते जगदिति, तत्राह —

प्रलीयमानमिति ।

ततश्चोपासनशक्तिनियमादपि पूर्वसदृश्येवोत्तरसृष्टिरित्यर्थः ।

कार्यस्य कारणमात्रत्वात्तन्नाशान्नोत्तरसृष्टेः सादृश्यमित्याशङ्क्याह —

शक्तीति ।

निरन्वयनाशेन नवस्योदये दोषमाह —

इतरथेति ।

शक्तिवैचित्र्याद्विचित्रसृष्टिमाशङ्क्याह —

न चेति ।

अविद्याशक्तेरेकस्यास्तत्तत्कार्ये शक्तिभेदकल्पने गौरवादात्माविद्यैव नः शक्तिरिति स्थितेरित्यर्थः ।

पूर्वोत्तरसृष्टिसादृश्ये फलितमाह —

ततश्चेति ।

विच्छिद्य महाप्रलयव्यवधानेनापीत्यर्थः । भूरादिलोकप्रवाहा भोगभूमयः । देवादिप्राणिसमूहो भोक्तृवर्गः । वर्णाश्रमादिव्यस्थास्तदीयधर्माधर्म इति भेदः ।

दृष्टान्तं स्पष्टयति —

न हीति ।

‘मनःषष्ठानीन्द्रियाणि’ इति स्मृतेः षष्ठमिन्द्रियं मनस्तस्य नासाधारणो विषयः, सुखादेरपि साक्षिमात्रगम्यत्वात्तत्तुल्यमत्यन्तासदिति यावत् । यद्वा षष्ठमिन्द्रियं ज्ञानेन्द्रियेषु कर्मेन्द्रियेषु वा नास्ति तद्विषयस्तु दूरापास्तस्तथा व्यवहारान्यथात्वं प्रतिकल्पमशक्यं कल्पयितुम् । न हि कस्याञ्चिदि सृष्टौ नेत्रश्रोत्रादेर्गोचरविपर्ययो दृष्टः । तथा सर्वकल्पेषु लोकलोकितद्धर्मनियमसिद्धिरित्यर्थः ।

उक्तमर्थं सङ्क्षिप्य निगमयन्प्रकृतसूत्राक्षराणि योजयति —

अतश्चेति ।

समाननामरूपाणां विशेषाणां प्रतिसर्गं सर्गेऽपि कुतो विरोधसमाधिः, तत्राह —

समानेति ।

प्रादुर्भवतां विशेषाणां समाननामरूपत्वे मानमाह —

समानेति ।

उक्तं व्याकर्तुं श्रुतिं व्याचष्टे —

यथेति ।

तत्रैव श्रुत्यन्तरमाह —

तथेति ।

भाविवृत्त्या यजमानोऽग्निरुच्यते, अग्नेरग्न्यन्तराभावात् ।

यजमानश्चैवं कामयित्वा किं कृतवानिति, तदाह —

स इति ।

कृत्तिकाभ्यः कृत्तिकानश्रत्रदेवतायै बहुवचनं नक्षत्रबहुत्वात् । अष्टाकपालमष्टसु कपालेषु पचनीयं निरवपन्निरुप्तवान् । उक्तपुरोडाशहविष्कामिष्टिं कृतवानित्यर्थः ।

उक्तश्रुतेस्तात्पर्यमाह —

नक्षत्रेति ।

‘मित्रो वा अकामयत चन्द्रमा वा अकामयत’ इत्येवंविधा श्रुतिरेवंजातीयका । पूर्वोत्तरसृष्ट्योः समाननामरूपत्वमिहेत्युक्तम् । स्मृतिरपीह द्रष्टव्येति सम्बन्धः । वेदेष्विति विषयसप्तमी । शर्वर्यन्ते प्रलयान्ते । ऋतुलिङ्गानि वसन्तादीनामृतूनां चिह्नानि नवकिसलयप्रसूनादीनि । पर्यये पर्याये पौनःपुन्येन परिवर्तने । ये चक्षुराद्यभिमानिनोऽतीता देवास्ते साम्प्रतैर्देवैरिह चक्षुराद्यभिमानिभिस्तुल्या इति योजना ॥ ३० ॥

देवानां विग्रहवत्त्वे सर्गप्रलयोपगमे च कर्मणि शब्दे च विरोधमाशङ्क्य समाधिरुक्तः । सम्प्रति ‘तदुपर्यपि - ‘ इत्यत्रोक्तमाधिकारमाक्षिपति —

मध्वादिष्विति ।

पूर्वपक्षसूत्रतात्पर्यमाह —

इहेति ।

प्रतिज्ञाभागस्याक्षरार्थमाह —

देवादीनामिति ।

तेषां समर्थिताधिकारस्याक्षेपो न युक्त इत्याह —

कस्मादिति ।

तत्र हेतुमवतार्य व्याकरोति —

मध्वादिष्विति ।

मधुविद्यायां देवानामधिकारायोगं वक्तुं पृच्छति —

कथमिति ।

तेषामनुपासकत्वार्थमुपासकान्तरसत्त्वमाह —

असाविति ।

किमर्थं मनुष्यग्रहणं, तत्राह —

देवादिष्विति ।

उपास्योपासकभावस्य भेदापेक्षत्वात्प्राचामादित्यानामस्मिन्कल्पे क्षीणाधिकारत्वेनादित्यत्वाभावादादित्य एव मधुदृष्टिरादित्यस्यायुक्तेत्यर्थः ।

तर्हि देवतान्तराणामुक्तोपास्त्यधिकारित्वं, नेत्याह —

पुनश्चेति ।

लोहितं, शुक्लं, कृष्णं, परं कृष्णं, मध्ये क्षोभत इव, इत्युक्तानि पञ्च रोहितादीन्यमृतानि प्रागाद्यूर्ध्वदेशस्थितरश्मिनाडीभिस्तत्तद्वेदोक्तकर्मकुसुमेभ्यस्तत्तद्वैदिकमन्त्रमधुकरैरादित्यमण्डलमानीतानि सोमाज्यपयःप्रभृतिद्रव्याहुतिनिष्पन्नानि यशस्तेजोवीर्यमिन्द्रियमित्येवमात्मकान्यादित्यमधुसम्बन्धीनि वस्वाद्युपजीव्यानि चिन्तयतां फलं वस्वाद्याप्तिरुच्यते । तेषामुपासकत्वे कर्मकर्तृविरोधः स्यादित्यर्थः ।

आदिशब्दार्थं व्याचष्टे —

तथेति ।

कर्मकर्तृविरोधसाम्यादित्यर्थः ।

तथापि कथमृषीणामनधिकारः, तत्राह —

तथेति ।

सप्तसु शीर्षण्यप्राणेषु द्वयोर्द्वयोर्गोतमादिदृष्ट्योपास्तिः । दक्षिणः कर्णो गोतमः, वामो भरद्वाजः, चक्षुर्दक्षिणं विश्वामित्रः, वामं जमदग्निरित्यादि । न च तत्र तेषामेवाधिकारः, विरोधादित्यर्थः ॥ ३१ ॥

क्वचिदनधिकारान्न सर्वत्रानधिकारः, ब्राह्मणस्य राजसूयानधिकारेऽपि बृहस्पतिसवेऽधिकारादिति शङ्कते —

कुतश्चेति ।

देवादीनां विग्रहाद्यभावादनधिकारं सार्वत्रिकं साधयति —

ज्योतिषीति ।

सूत्रं विभज्यते —

यदिति ।

आदित्यः सविता पूषा चन्द्रमा नक्षत्रमित्यादिशब्दानां ज्योतिर्मण्डलविषयत्वे प्रसिद्धिद्वयं प्रमाणयति —

लोकेति ।

‘यावदादित्यः पुरस्तादुदेता’ इत्यादिः, ‘असौ वा आदित्यो देवमधु’ इत्यादिवाक्यशेषः ।

उदयास्तमयौ च ज्योतिर्मण्डलस्योपलभ्येते, तेन तदेवादित्यपदोक्तमस्तु । तर्हि तस्यैवाधिकारः, तत्राह —

न चेति ।

आदित्यादीनामचैतन्यादनधिकारेऽपि चैतन्यादग्न्यादीनामधिकारः स्यादित्याशङ्क्याह —

एतेनेति ।

न खल्वादित्यादिभ्योऽग्नयादयो विशिष्यन्ते, येन तेषां चेतनत्वादधिकारितेत्यर्थः ।

देवादीनां विग्रहाद्यपरिग्रहादनधिकारितेत्युक्तममृष्यमाणः सिद्धान्ती शङ्कते —

स्यादिति ।

‘वज्रहस्तः पुरन्दरः’ इत्यादयो मन्त्राः । ‘प्रजापतिरात्मनो वपामुदक्खिदत् ‘ इत्यादयोऽर्थवादाः । ‘इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । ‘ ‘ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः । ‘ इत्यादीनीतिहासपुराणानि । लोकेऽपि यमं दण्डहस्तमालिखन्ति । वरुणं पाशहस्तम् । अतो मन्त्रादिप्रामाण्याद्देवादीनां विग्रहादियोगाद्विद्याधिकारितेत्यर्थः ।

विग्रहवत्त्वादीति ।

आदिशब्देन हविर्भोजनं तृप्तिरैश्वर्यं फलदानं च गृहीतम् ।

देवादीनां विग्रहादिपञ्चकं प्रामाणिकमित्युक्तं दूषयति —

नेतीति ।

यदुक्तं लोकतो विग्रहादिधीरिति, तत्राह —

न तावदिति ।

तर्हि प्रत्यक्षादिप्रसिद्धितो लोकप्रसिद्धेर्न भेदः, तत्राह —

प्रत्यक्षादिभ्य इति ।

अस्तु तर्हि तन्मूला लोकप्रसिद्धिः, नेत्याह —

न चेति ।

देवताविग्रहादिपञ्चकं सप्तम्यर्थः ।

तर्हि लोकप्रसिद्धेरितिहासपुराणं मूलं, तत्राह —

इतिहासेति ।

तस्य यन्मूलं तदेेव लोकप्रसिद्धेर्मूलमिति चेत् , अस्तु तर्हि निर्मूलं तल्लोकप्रसिद्धेर्मूलं, पौरुषेयगिरां मूलाभावे प्रामाण्यासिद्धेः । न च तस्य यन्मूलं तदेव लोकप्रसिद्धेर्मूलं, तन्मूलतया सम्भावितार्थवादमन्त्राणां निरसिष्यमाणत्वादिति भावः ।

अपौरुषेयाणामर्थवादानां तर्हि लोकप्रसिद्धिमूलत्वं, न अर्थवादाधिकरणविरोधादित्याह —

अर्थवादा इति ।

मन्त्राणां तर्हि स्तुत्यर्थत्वाभावात्तन्मूलतेत्याशङ्क्याह —

मन्त्रा इति ।

व्रीह्यादिवत्कर्मणि श्रुतिलिङ्गादिविनियुक्तानां तेषां दृष्टद्वारोपकारे सत्यदृष्टकल्पनायोगात् , अर्थपरत्वस्य शब्दानामौत्सर्गिकत्वात् , प्रयोगसमवेतार्थस्मृतावेव तात्पर्यं, नाज्ञातदेवताविग्रहादावपि, तात्पर्यभेदे वाक्यभेदादिति मत्वा मन्त्राधिकरणमुक्तेऽर्थे प्रमाणयति —

इत्याचक्षत इति ।

विग्रहादिपञ्चके मानाभावे फलितमाह —

तस्मादिति ॥ ३२ ॥

सूत्राभ्यां पूर्वपक्षे सिद्धान्तयति —

भावन्त्विति ।

तत्र परपक्षनिषेधं स्वपक्षप्रतिज्ञां च विभजते —

तुशब्द इति ।

यदुक्तं ब्रह्मविद्या देवादीन्नाधिकरोति, विद्यात्वात् , मध्वादिविद्यावदिति, तत्र मध्वादिविद्यानां देवादिव्यामिश्रत्वान्न तास्तानधिकुर्वन्ति, न विद्यात्वात् । ब्रह्मविद्या तु न व्यामिश्रेत्यतस्तानप्यधिकरोतीत्यप्रयोजकत्वमाह —

यद्यपीति ।

तत्र देवादीनामधिकारस्य सम्भवे हेतुमाह —

अर्थित्वेति ।

वैराग्यादिब्रह्मचर्यादिसङ्ग्रहार्थमादिपदम् । द्विविधसामर्थ्यस्यैव योग्यताख्यस्याधिकारकारणत्वेऽपि तत्प्रयोजकत्वेनार्थित्वाद्यास्थेयम् ।

अतिप्रसङ्गपक्षबाधकोपहतं चेदमनुमानमित्याह —

नेति ।

राजसूयाद्यनधिकृतस्यापि ब्राह्मणस्य बृहस्पतिसवे प्रामाण्यादधिकारः । प्रकृते तु कथमित्याशङ्क्याह —

ब्रह्मेति ।

तत्र ब्रह्मवेदनात्सर्वभावे स्थिते देवानां मध्ये यो यो देवः प्रतिबुद्धवानात्मानमहं ब्रह्मस्मीति स स प्रतिबोद्धैव तद्ब्रह्माभवत् ।

तथापि जातित्रयस्यैव विद्याधिकारमाशङ्क्याह —

ते हेति ।

ते देवाश्चासुराश्चान्योन्यमुक्तवन्तः किल, हन्त यद्यनुमतिर्भवतां तर्हि तमात्मानं विचारयामः । यं विचारतो ज्ञात्वा सर्वाणि फलान्याप्नोतीत्युक्त्वा विद्याग्रहणायेन्द्रविरोचनौ प्रजापतिमाजग्मतुरित्यर्थः । चकारो बृहदारण्यकश्रुत्या छान्दोग्यश्रुतेः समुच्चयार्थः ।

श्रौतलिङ्गेनानुमानबाधं दर्शयित्वा स्मार्तेनापि तद्बाधं दर्शयति —

स्मार्तमिति ।

‘किमत्र ब्रह्म अमृतं किंस्विद्वेद्यमनुत्तमम् । चिन्तयेत्तत्र वै गत्वा गन्धर्वो मामपृच्छत ॥ विश्वावसुस्ततो राजा वेदान्तज्ञानकोविदः । ‘इति मोक्षधर्मे जनकयाज्ञवल्क्यसंवादात्प्रह्लादाजगरसम्बादाच्चोक्तानुमानासिद्धिरित्यर्थः ।

आदित्यादिशब्दानां ज्योतिर्मण्डलविषयत्वात्तस्याचेतनस्य विग्रहादिरहितस्य नाधिकारोऽस्तीत्युक्तं, तत्राह —

यदपीति ।

गोलकादिषु प्रयुक्तचक्षुरादिशब्दानामतिरिक्तेन्द्रियार्थत्ववदादित्यादिशब्दानां ज्योतिरादिषु प्रयोगेऽपि तदतिरिक्ते चेतने प्रवृत्तिरित्याह —

ज्योतिरिति ।

दृष्टान्तेऽतिरिक्तेन्द्रियसत्त्वे मानवत्प्रकृते तन्नास्तीत्याशङ्क्याह —

मन्त्रेति ।

यथा चेतने देवतात्मन्यादित्यादिशब्दस्तथा मन्त्रादिषु शाब्दव्यवहारादिति हेत्वर्थः ।

कथं तर्हि ज्योतिरादिष्वादित्यादिशब्दः, तत्राह —

अस्तीति ।

देवादीनामनेकरूपप्रतिपत्तियोगाच्चेतनाचेतनयोरादित्यादिशब्दानां मुख्यत्वसिद्धिरित्यर्थः ।

देवादीनां विविधविग्रहग्रहसामर्थ्ये मानमाह —

तथाहीति ।

सुब्रह्मण्यो नामोद्गातृगणप्रविष्टः कश्चिदृत्विग्विशेषस्तत्सम्बन्द्धार्थवादः ‘इन्द्र, आगच्छ’ इत्यादिः ।

तत्र मेधातिथेः मेष, इतीन्द्रसम्बोधनं मन्त्रपदं श्रुतं, तद्व्याचष्टे —

मेधेति ।

इन्द्रस्य नानाविग्रहयोगेऽपि देवतान्तरस्य किमित्याशङ्क्याह —

स्मर्यते चेति ।

धर्मो वायुरिन्द्रश्च पुरुषो भूत्वा तामेवोपजग्मुः अश्विनौ च पुरुषौ भूत्वा माद्रीमुपजग्मतुरिति महाभारते प्रसिद्धमित्यर्थः ।

यत्तु मृदादिवदचेतनत्वं, तत्राधिष्ठातृविवक्षया, अधिष्ठेयविवक्षया वाचेतनत्वम् । प्रथमं प्रत्याह —

मृदादिष्विति ।

तेष्वधिष्ठातृचेतनोपगमे मानमाह —

मृदिति ।

आदिशब्देन वागादिसंवादो गृहीतः ।

द्वितीये दार्ष्टान्तिकेऽपि तदिष्टमेवेत्याह —

ज्योतिरादेरिति ।

मृदादिष्वधिष्ठातृचैतन्ये मानवदत्र तदभावादधिष्ठेयवदधिष्ठातुरपि न चैतन्यमित्याशङ्क्याह —

चेतनास्त्विति ।

मन्त्रादयो न स्वार्थे मानम् , अन्यपरवाक्यत्वात् , विषभक्षणवाक्यवदित्युक्तमनुवदति —

यदपीति ।

यस्मान्मानाद्यस्मिन्नबाधिता धीस्तस्मात्तद्भावः सिध्यति । यत्र तु यतो मानान्न तथा धीर्न ततस्तत्सिद्धिरित्युत्सर्गः ।

तथा च मन्त्रादिभ्योऽपि स्वार्थे चेदबाधिता धीस्ततस्तेषां तत्र प्रामाण्यमित्याह —

अत्रेति ।

अनन्यार्थत्वेे स्वार्थे प्रामाण्यमन्यथा नेत्युक्तमाशङ्क्याह —

नेति ।

न हि विषभक्षणवाक्यमन्यार्थत्वान्न स्वार्थे मानं किन्तु मानान्तरविरोधात् । अवेक्षणस्य च संस्कारार्थस्य स्वार्थपरिच्छेदकत्वात् । न च तथाविधं वाक्यं न परिच्छेदकं, संवादविसंवादयोरसतोरवान्तरतात्पर्यात्तत्परिच्छेदध्रौव्यात् । न चानन्यार्थत्वं प्रामाण्ये प्रयोजकम् , अबाधितस्वार्थज्ञाने तदभावेन प्रामाण्याभावादृष्टेरित्यर्थः ।

अन्यार्थत्वमप्रयोजकमित्यत्र दृष्टान्तमाह —

तथाहीति ।

प्रतिसंयोगिवस्तुतात्पर्यानपेक्षमेव मानं चक्षुः ।

वाक्यं तु यत्र तात्पर्यं तत्र मानं न प्रत्यर्थमिति वैशेष्यमाह —

अत्रेति ।

विध्युद्देशो विधिवाक्यं, विधिरुद्दिश्यतेऽनेेनेति व्युत्पत्तेः । स्तुत्यर्थत्वं विधेः प्राशस्त्यलक्षणापरत्वम् । वृत्तान्तो भूतार्थः ।

महावाक्यावान्तरवाक्यभेदेन पृथक्प्रत्यायकत्वं मन्त्रादेर्विधेश्चेत्याशङ्क्याह —

नहीति ।

तत्र दृष्टान्तः —

यथेति ।

पदद्वयसम्बन्धाद्विधिरपि तत्र भाति, अप्राप्तनिषेधायोगादित्याशङ्क्याह —

नेति ।

न प्रत्ययमात्रादर्थसिद्धिः, तत्प्रत्ययस्य रागप्राप्ततया भ्रमत्वात् , तत्प्राप्तस्य च रजतादिवन्निषेधादित्यर्थः ।

यद्यपि पदैकवाक्यतायां नार्थान्तरधीर्विशिष्टबोधनप्रयुक्तपदानामन्यत्रापर्यवसानात् , तथापि वाक्यैकवाक्यतायां द्वारार्थे वाक्यार्थधीः । यथा देवदत्तस्य गौः क्रेतव्या बहुक्षीरेत्युक्ते बहुक्षीरत्वद्वारा क्रयणे तात्पर्यमित्युभयं तात्पर्यभेदाद्भाति तथेहापीत्याह —

अत्रेति ।

आर्थवादिकानां पदानां साक्षादेव विध्यन्वये किमिति पृथगन्वयप्रतिपत्तिः, तत्राह —

यथाहीति ।

अर्थवादस्थपदानां विधिना साक्षादसम्बन्धे योग्यत्वाभावं हेतुमाह —

नहीति ।

कथं तर्हि विधिना तेषामन्वयः, तत्राह —

वाय्विति ।

अध्ययनविध्युपात्तस्याक्षरमात्रस्यापि नैष्फल्यायोगात्तत्फलाकाङ्क्षायामर्थवादानां विधेयस्तुतिलक्षणया तदेकवाक्यत्वम् । न चान्वयभेदेऽपि वाक्यभेदः, तात्पर्यभेदस्य तद्भेदकस्याभावादित्यर्थः ।

तर्हि सर्वत्रार्थवादानां स्वार्थे प्रामाण्यात् ‘अग्निर्हिमस्य’ इत्याद्यपि स्वार्थे प्रमाणं, नेत्याह —

तदिति ।

मानान्तरसंवादाभावात् ‘आदित्यो यूपः’ इत्यादीनां स्वार्थे प्रमाण्यमाशङ्क्योक्तम् —

यत्रेति ।

'वज्रहस्तः पुरन्दरः’ इत्यादिषु संवादविसंवादयोरभावेऽपि सन्देहान्न स्वार्थे मानतेत्याशङ्क्याह —

यत्र त्विति ।

इतिशब्दादूर्ध्वं विचार्येत्यध्याहार्यम् । उक्तं हि - ‘विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥ ‘ इति । यत्र विद्यमानार्थत्वं तत्र संवादो दृष्टः । प्रकृते तदभावात्किं गुणवादः ।

किंवा यत्र विरोधस्तत्रैव तद्दृष्टेरिह तदभावाद्विद्यमानार्थतेति सन्देहे मानानां स्वतो मानत्वाद्विद्यमानार्थता, सति च मुख्ये गुणानाश्रयणादर्थवादवाक्यानि स्वार्थप्रमितावनन्यार्थान्येव फलवशादन्यार्थानि, विधिप्रकरणस्थानुवादविरोधविधुरवाक्यत्वात् , प्रयाजादिवाक्यवदित्यनुमानादित्याह —

प्रतीतीति ।

अर्थवादानां संवादविसंवादासत्त्वे स्वार्थे प्रामाण्योक्त्या मन्त्राणामपि तदुक्तमेवेत्यतिदिशति —

एतेनेति ।

तस्यापि संवादाद्यभावे स्वार्थे मानत्वाविशेषात्प्रतीते देवतारूपे प्रामाण्यमावश्यकमित्यर्थः ।

न केवलं मन्त्रादिप्रमाणकमेव देवतारूपं विधिप्रमाणकमपीत्युपादानं प्रमाणयति —

अपि चेति ।

यथा स्वर्गकामवाक्ये विध्यपेक्षितं स्वर्गरूपं ‘यन्न दुःखेन सम्भिन्नम्’ इत्यर्थवादसिद्धं विधिप्रमाणकं तथा यागविधिनैव देवतारूपापेक्षणादर्थवादादिसिद्धमपि तद्रूपं तत्प्रमाणकमेवेत्यर्थः ।

कथमिन्द्रादिस्वरूपापेक्षा विधीनां, ते हि करणेतिकर्तव्यताभाव्यमात्रापेक्षिणः, तत्राह —

न हीति ।

दर्शपूर्णमासाधिकारपाठात्प्रयाजाद्यनुष्ठानादेवापूर्वसिद्धिः । तथौत्सर्गिकप्रतीतिकार्यार्थवादप्रमितदेवताप्रमितिमतो यागादपूर्वसिद्धिरविशेषादित्यर्थः ।

चेतसि देवतारूपारोपणमपि मा भूत् , तत्सम्प्रदानकहविर्दानकस्य तदपेक्षात्वाभावादित्याशङ्क्याह —

न चेति ।

देवतामुद्दिश्य हविरवमृश्य तदीयस्वत्वत्यागात्मकत्वाद्यागस्येत्यर्थः ।

न केवलं यागदेहालोचनया चेतसि देवतारोपः, किन्तु श्रूयमाणत्वाच्चेत्याह —

श्रावयतीति ।

विध्यपेक्षायां मन्त्रादिभ्यो देवताविग्रहादि ग्राह्यं, तदपेक्षैव नास्ति, शब्दरूपस्यैव देवतात्वात् , तस्य च मानान्तरसिद्धत्वात् , तत्राह —

न चेति ।

विमता बुद्धिः शब्यातिरिक्तार्थाकारा, कारकबुद्धित्वात् , कर्तृबुद्धिवत् । न च मन्त्ररूपकारकबुद्धौ व्यभिचारः, तथापि ‘ऐन्द्र्या गार्हपत्यम्‘ इत्यादिकारकत्ववादिशब्दातिरिक्तमन्त्ररूपार्थाकारबुद्धित्वोपगमादिति भावः ।

ननु तथापि देवतारूपज्ञानमुद्देशोऽपेक्षते, न तद्रूपसत्त्वम् , आरोपादपि तद्धीयोगाद्योषिदग्निधीवत् , तत्राह —

तत्रेति ।

दृष्टस्यासति बाधके न मिथ्यात्वम् । न च कर्मणो देवतागुणत्वात्तस्मादेव फलोत्पादे यागस्य फलवत्त्वविरोधः, अपूर्ववद्देवताप्रसादस्यापि यागावान्तरव्यापारत्वादित्यर्थः ।

न केवलं मन्त्रार्थवादेभ्यो देवताविग्रहादिसिद्धिः किं त्वितिहासपुराणादपीत्याह —

इतिहासेति ।

मन्त्रादावुक्तप्रामाण्यप्रकारो व्याख्यातो मार्गः ।

न केवलं मन्त्राद्येव तन्मूलं किं तु प्रत्यक्षाद्यपीत्याह —

प्रत्यक्षादीति ।

ननु न तत्तस्य मूलं, न हि देवादिविषयमस्मदादीनामस्ति प्रत्यक्षं, तत्राह —

भवतीति ।

व्यासादीनां तद्विषयं प्रत्यक्षमस्तीत्यत्र मानमाह —

तथा चेति ।

न चार्षं प्रत्यक्षमितिहासादिसिद्धं तच्च तन्मूलतया मानमित्यन्योन्याश्रयत्वं, आर्षप्रत्यक्षस्य योगिप्रत्यक्षान्तर्भूतस्यानुमानागमाभ्यामेव सिद्धत्वात् , इतिहासादौ च तन्मूलत्वव्यक्तीकरणाय तदनुवादादित्यर्थः ।

ननु पूर्वेऽपि व्यासादयो न देवादीन्प्रत्यक्षयन्ति, प्राणित्वात् , अस्मदादिवदित्यनुमानान्न योगिप्रत्यक्षं तन्मूलमिति शङ्कते —

यस्त्विति ।

सामान्यतो दृष्टमतिप्रसक्त्या प्रत्याचष्टे —

स इति ।

विमतं घटमात्रं, वस्तुत्वात् , घटवदित्यपि सम्भवादित्यर्थः ।

अतीतानागतौ कालौ, सार्वभौमशून्यौ, कालत्वात् , वर्तमानवदित्यतिप्रसङ्गान्तरमाह —

इदानीमिवेति ।

तत्रापि सिद्धसाध्यत्वं प्रत्याह —

ततश्चेति ।

विमतः कालोऽव्यवस्थितप्रायवर्णाश्रमशाली, कालत्वात् , संमतवदित्यतिप्रसङ्गान्तरमाह —

इदानीमिवेति ।

तत्रापि सिद्धसाध्यत्वमाशङ्क्याह —

ततश्चेति ।

व्यवस्थाविधायि तत्तद्युगेषु तत्तद्वर्णाश्रमयोगितया तत्तदसङ्कीर्णधर्मबोधकमित्यर्थः ।

सामान्यतो दृष्टस्यातिप्रसक्तिप्रहतत्वे फलितमाह —

तस्मादिति ।

इष्टदेवतासाक्षात्कारोद्देशेन जपविधानादपि युक्तमेतदित्याह —

अपि चेति ।

आदिपदेन संयोगफलं देवतासाक्षात्कारस्तत्फलं व्यवहारश्चोच्यते ।

योगशास्त्रादपि योगिनो देवतादिभिः सह प्रत्यक्षं व्यवहरन्तीति दृष्टमित्याह —

योगोऽपीति ।

न केवलं योगशास्त्राद्योगमाहात्म्यधीः किं तु श्रुतेरपीत्याह —

श्रुतिश्चेति ।

पादतलमारभ्याजानोर्जानोरानाभेर्नाभेराग्रीवं ग्रीवायाश्चाकेशप्ररोहं ततश्चाब्रह्मरन्ध्रं क्रमेण पृथिव्यादिधारणया पृथिव्यादिपञ्चात्मके भूतसमुदाये समुत्थिते प्रतिपत्तिद्वारा वशीकृते योगगुणे चाणिमादौ प्रवृत्ते योगाभिव्यक्तं तेजोमयं देहं प्राप्तस्य योगिनो न जरादिसङ्गतिरित्यर्थः ।

किञ्च मन्त्रादिदृशामृषीणां शक्तिरस्मदादिशक्तिसदृशी नेत्यभ्युपगन्तव्यम् । तथा व्यासादीनामपि शक्तेरस्मदादिशक्त्यतिशायितया न तत्प्रत्यक्षं प्रतिक्षेप्तुं शक्यमित्याह —

ऋषीणामिति ।

सिद्धे व्यासादीनामतीन्द्रियार्थदर्शित्वे फलितमाह —

तस्मादिति ।

तथा चेतिहासादिप्रामाण्याद्धेवताविग्रहादिपञ्चकसिद्धिरित्यर्थः ।

लोकप्रसिद्ध्यापि तत्सिद्धिरित्याह —

लोकेति ।

प्रमाणस्यादुष्टत्वे प्रमेयसिद्धिरवश्यम्भाविनीत्यवान्तरप्रकृतमुपसंहरति —

तस्मादिति ।

तेषां विग्रहवत्त्वादौ सिद्धे प्रकृते किमित्याशङ्क्य परमप्रकृतमुपसंहरति —

ततश्चेति ।

किञ्च ब्रह्मलोकादिप्राप्तानां देवादिभावं प्राप्तानां तत्रोत्पन्नापरोक्षधियां मुक्तिवादीन्यपि श्रुतिस्मृतिवाक्यानि देवादीनामधिकारं सूचयन्तीति तेषां विद्याधिकारे श्रूतार्थापत्तिमाह —

क्रमेति ॥ ३३ ॥

मनुष्याधिकारनियमापवादेन देवादीनामधिकारवद्विजात्यधिकारनियमं निरस्य शूद्रस्यापि स्यादधिकारः, संवर्गविद्याधिकारिणी जानश्रुतौ शूद्रशब्दादित्याशङ्क्याह —

शुगस्येति ।

प्रासङ्गिकीं सङ्गतिं वदन्नधिकरणस्य तात्पर्यमाह —

यथेति ।

पूर्वत्रात्रैवर्णिकदेवाद्यधिकारोक्त्या मन्त्रादीनां स्वार्थे समन्वयः साधितः । सम्प्रति विद्याधिकारिणि शूद्रशब्ददृष्टेर्जातिशूद्रस्यापि विद्याहेतुवेदान्तविचारादिष्वधिकारमाशङ्क्य शूद्रशब्दस्य क्षत्रिये समन्वयोक्तेरेतदध्यायान्तर्भावोऽस्य युक्तः । अर्थवादिकशूद्रशब्दस्यैव पौर्वापर्यालोचनया वेदान्तानां स्वार्थे समन्वयसिद्धेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे जातिशूद्रस्यापि ब्रह्मविद्यायां त्रैवर्णिकादविशेषः, सिद्धान्ते ततो विशेषः फलति । ब्रह्मविद्या विषयः ।

तस्यां शूद्रस्याधिकारोऽस्ति न वेत्यधिकारहेतुसत्त्वासत्त्वाभ्यां सन्देहे पूर्वपक्षयति —

तत्रेति ।

सत्यपि लौकिके सामर्थ्ये शास्त्रीयसामर्थ्याभावादनधिकारमाशङ्क्याह —

तस्मादिति ।

अनग्नित्वादित्यर्थः । अनवक्लृप्तत्वमयोग्यत्वम् ।

कर्मानधिकारे तेनैव न्यायेन विद्यायामपि नाधिकारः, तत्राह —

यच्चेति ।

किमाहवनीयाद्यभावादनधिकारः शूद्रस्य विद्यायामुच्यते, किंवाऽधिकारे मानाभावात् । तत्राद्यं दूषयति —

नहीति ।

विद्याया दृष्टसाधनत्वादाहवनीयादेस्तत्राकिञ्चित्करत्वात्तद्रहितस्यापि तद्धेतुमतस्तत्प्राप्तिरिति भावः ।

द्वितीयं निराह —

भवतीति ।

अहेति खेदार्थो निपातः । हारेण सहित इत्वा रथः स तवैव हे शूद्र, गोभिः सहास्तु, किमनेनात्यल्पेन गार्हस्थ्यं निर्वोढुमसमर्थेनेति रैक्वो जानश्रुतिं विद्याधिकारिणं शूद्रशब्देनोक्तवानित्यर्थः ।

न केवलं शूद्राधिकारे श्रौतं लिङ्गं, स्मार्तमपीत्याह —

विदुरेति ।

अर्थित्वादिमतः साधने फलवति स्वाभाविकी प्रवृत्तिरितिन्यायानुगृहीतेन ‘तद्यो यो देवानाम्’ इति ब्रह्मधीसम्बन्धलिङ्गेन देवादीनामधिकारो यथोक्तस्तथात्राप्यर्थित्वादिमतः शूद्रशब्देन परामर्शलिङ्गादस्त्यधिकारस्तस्येत्युपसंहरति —

तस्मदिति ।

सूत्राद्बहिरेव सिद्धान्तयति —

एवमिति ।

अध्ययनाभावेऽपि किमित्यधिकारो विद्याहेतुषु नेष्यते, तत्राह —

अधीतेति ।

साङ्गाध्ययनविधिरदृष्टसंस्कारसहितवेदवाक्योत्थप्रमितिमत एवोत्तरविधिष्वधिकारो नान्यस्येति नियमयन्वैदिकेषु ब्रह्मधीफलपर्यन्तोपायविधिषु शूद्रस्यानधीयानस्याधिकारं वारयतीति भावः ।

अध्ययनमपि तर्हि तस्य किं न स्यात् , तत्राह —

न चेति ।

उपनयनमपि तस्य स्यादित्याशङ्क्याह —

उपनयनस्येति ।

वक्ष्यते हि तस्य वर्णत्रयविषयत्वम् ।

यदुक्तमर्थित्वसामर्थ्ययोः सम्भवादिति, तत्रार्थित्वमुपेत्य सामर्थ्यं प्रत्याह —

यत्त्विति ।

सामर्थ्यमपि तस्य सम्भवतीत्याशङ्क्य लौकिकं वैदिकं वेति विकल्प्याद्यं निराह —

सामर्थ्यमिति ।

ननु लिखितपाठादिना प्राप्तस्वाध्यायादर्थधीयोगादस्ति तस्य वैदिकमपि सामर्थ्यम् । न च निषिद्धाध्ययनाद्दुरितोदयभयान्न प्रवर्तते लिखितपाठादिजनितविद्यया तन्निबर्हणात् , तत्राह —

शास्त्रीयस्येति ।

लिखितपाठादिजन्यविद्यया दुरितनिवृत्तावध्ययनविध्यानर्थक्यान्मैवमित्यर्थः ।

यत्तु ‘शूद्रो विद्यायामनवक्लृप्तः’ इति पर्युदासो न श्रुत इति, तत्राह —

यच्चेति ।

संस्कृतवेदार्थज्ञानाभावेनासामर्थ्यस्य यज्ञवज्ज्ञानेऽपि तुल्यत्वाद्यज्ञोक्तेरुपलक्षणत्वादनधिकारो ज्ञानेऽपि वाचनिकः शूद्रस्येत्याह —

न्यायस्येति ।

पूर्वपक्षबीजमनुभाष्य दूषयति —

यदिति ।

तदभावेऽपि स्वतन्त्रमेव लिङ्गदर्शनं द्योतकमित्याशङ्क्याह —

न्यायेति ।

‘निषादस्थपतिं याजयेत् ‘ इतिवच्चोदनाभावादर्थवादस्थशूद्रशब्दस्य चान्यतः सिद्धार्थावद्योतिनः स्वतोऽप्रापकत्वादन्यपरस्य मानान्तराविरोध एव प्रामाण्यादत्र न्यायविरोधस्योक्तत्वादसाधकं लिङ्गमित्यर्थः ।

शूद्राधिकारेऽपि तर्हि लिङ्गानुग्राहको न्यायोऽस्तु, नेत्याह —

न चेति ।

किञ्चार्थवादवशाद्विद्यामात्रे वा शूद्राधिकारः, संवर्गविद्यायामेव वा । नाद्य इत्याह —

कामं चेति ।

तद्विषयत्वात्संवर्गविद्याविषयार्थवादस्थत्वादस्येति यावत् ।

संवर्गविद्याधिकारे शूद्रशब्दसिद्धे विद्यात्वादन्यत्रापि तदधिकारोऽस्त्विति द्वितीयमाशङ्क्याह —

अर्थवादेति ।

तर्हि वैदिकशूद्रपदस्यानर्थक्यमित्याशङ्क्य सूत्रं योजयति —

शक्यते चेति ।

जात्यन्तरे रूढस्य कथमन्यार्थतेति शङ्कते —

कथमिति ।

यौगिकार्थसन्निधावदृष्टरूढिग्रहाद्वरं दृष्टयोगग्रहणमित्याह —

उच्यत इति ।

जानश्रूती राजा बहुविधान्नपानदानशूरो ग्रीष्मे रात्रौ हर्म्ये सुष्वाप । तस्योर्ध्वमन्तरिक्षे दृष्टिगोचरं हंसेषु गच्छत्सु पृष्ठगामी हंसो हंसमग्रेसरं प्रत्युवाच, किं न पश्यसि परमधार्निकस्य जानश्रुतेर्ज्योतिर्द्युलोकसंलग्नं तत्त्वां धक्ष्यतीति । ततः सोऽब्रवीत्कमेनं वराकं प्राणिमात्रं सन्तमरे सयुग्वानमिव रैक्वमेतद्वचनं ब्रवीषि । उशब्दोऽवधारणे । युग्वा गन्त्री तया सह वर्तते यो रैक्वः । यस्य धीफले कर्मफलं सर्वमन्तर्भूतं स एवैतदुक्तियोग्यो नायमज्ञो राजेत्यर्थः ।

श्रुतिमेतामाश्रित्य शुगस्येत्याद्यक्षराणि योजयति —

इत्यस्मादिति ।

उत्पन्नशोकसूचनमनुपयोगीत्याशङ्क्याह —

आत्मन इति ।

शूद्रशब्दस्य मुख्यार्थत्यागे हेतुमाह —

जातीति ।

तदाद्रवणादित्यस्य शङ्कामाह —

कथमिति ।

व्याख्येयमादाय त्रिधा व्याख्याति —

उच्यतइति ।

शुचं शोकमभिदुद्राव प्राप्तवानित्यर्थः । शुचा वा कर्त्र्या स्वयमभिदुद्रुवे प्राप्त इत्यर्थः । शुचा वा करणभूतया रैक्वं गतवानित्यर्थः । एवं तावत्तदाद्रवणादिति तच्छब्देन शुग्जानश्रुती रैक्वो वा गृह्यते ।

उक्तव्युत्पत्त्या शूद्रशब्दस्याधिकृतार्थत्वे पूर्वोक्तं न्यायं सूचयति —

अवयवेति ।

हंसवाक्यादात्मनोऽनादरं श्रुत्वा जानश्रुतेः शुगुत्पन्नेत्येतदेव कथं गम्यते, येनासौ शूद्रशब्देन सूच्यते, तत्राह —

दृश्यते चेति ॥ ३४ ॥

शूद्रशब्दस्य यौगिकत्वे हेत्वन्तरमाह —

क्षत्रियत्वेति ।

चशब्दार्थमाह —

इतश्चेति ।

हेत्वन्तरमेव स्फोरयति —

यदिति ।

कथमभिप्रतारिणश्चैत्ररथित्वं, चैत्ररथस्य वा कथं क्षत्रियत्वं, कथं वा जानश्रुतेस्तेन समभिव्याहारः, तस्मिन्सत्यपि वा कथं तस्य क्षत्रियत्वं, तदाह —

उत्तरत्रेति ।

संवर्गविद्याविध्यनन्तरमर्थवादारम्भार्थोऽथशब्दः । हशब्दो वृत्तान्तावद्योती । शौनकः शुनकस्यापत्यं कापेयं कपिगोत्रं पुरोहितमभिप्रतारिणं च नाम्ना राजानं काक्षसेनिं कक्षसेनस्यापत्यं तौ भोक्तुमुपविष्टौ सूदेन परिविष्यमाणौ ब्रह्मचारी, भिक्षितवानित्यर्थः ।

ब्रह्मचारिभिक्षयास्याऽशूद्रत्वेऽपि कथं चैत्ररथित्वं, तदाह —

चैत्रेति ।

कापेययोगेऽपि कथं तस्य चैत्ररथित्वप्रथा, तत्राह —

कापेयेति ।

अवगतिमेव छान्दोग्यश्रुत्या स्फुटयति —

एतेनेति ।

द्विरात्रेणेति यावत् ।

चित्ररथस्य कापेययोगेऽपि कथमभिप्रतारिणश्चैत्ररथित्वं, तत्राह —

समानेति ।

चित्ररथस्य याजकेन कापेयेन योगाद्याज्योऽभिप्रतारी चैत्ररथिः सिद्धः, तत्तत्पुरोहितवंश्यानामेव तत्तद्राजवंश्येषु प्रायो याजकत्वात् । चैत्ररथित्वाच्च क्षत्रियोऽभिप्रतारि, चित्ररथस्य क्षत्रित्वात्तद्वंश्यस्य तद्योगादित्यर्थः ।

वचनादपि तस्य क्षत्रियत्वमित्याह —

तस्मादिति ।

चित्ररथादित्यर्थः ।

तथापि क्षत्रियत्वे किं जातं जानश्रुतेरित्याशङ्क्याह —

तेनेति ।

समभिव्याहारेऽपि कुतोऽस्य क्षत्रियत्वं, तत्राह —

समानानामिति ।

शिष्याचार्ययोः स्वामिभृत्ययोश्च समभिव्याहारेऽपि वैषम्यमस्तीति प्रायेणेत्युक्तम् ।

तस्य क्षत्रियत्वे हेत्वन्तरमाह —

क्षत्त्रिति ।

आदिशब्देन गोदानादिसङ्ग्रहः ।

क्षत्रियत्वे संवर्गविद्याधिकारिणः सिद्धे फलितमाह —

अत इति ॥ ३५ ॥

शूद्रस्यानधिकारे लिङ्गान्तरमाह —

संस्कारेति ।

चशब्दार्थमाह —

इतश्चेति ।

हेत्वन्तरं स्फोरयति —

यदिति ।

आदिशब्देनाध्ययनाचार्यशुश्रूषादयो गृह्यन्ते ।

परामर्शं विशदयति —

तं हेति ।

विद्यार्थिनं शिष्यमाचार्यः किलोपनीतवान् । अनुपनीताय विद्यादानायोगादिति यावत् ।

सनत्कुमारं प्रति नारदोऽपि विद्यार्थी मन्त्रमुच्चारयन्नुपसत्तिं कृतवानित्याह —

अधीहीति ।

भारद्वाजादयः षड्ऋषयः परं ब्रह्म परत्वेनावगतवन्त इति ब्रह्मपरास्तद्ध्याननिष्ठाश्च ब्रह्मनिष्ठाः, परं च परमार्थभूतं ब्रह्म विचारयन्तो निर्णयार्थमेष पिप्पलादस्तज्जिज्ञासितं सर्वं वक्ष्यतीति निश्चित्य रिक्तहस्तानां गुरूपगमनायोगं मन्यमानाः समित्पाणयस्तमुपसन्नाः किलेत्याह —

ब्रह्मेति ।

अनुपनीतानामपि वैश्वानरविद्यायामधिकारश्रुतेरनियतमुपनयनमित्याशङ्क्याह —

तानिति ।

औपमन्यवप्रभृतीन्ब्राह्मणाननुपनीयैवाश्वपती राजोवाचेति निषेधात्तस्य प्राप्तिपूर्वत्वात्प्राप्तोपनयनानां द्विजानामेवाधिकार इत्यर्थः ।

संस्कारपरामर्शादिति व्याख्यायावशिष्टं व्याचष्टे —

शूद्रस्येति ।

एकजातिरुपनयनरहितः । पातकं भक्ष्याभक्ष्यविभागाभावकृतम् । आदिशब्देन ‘पद्यु ह वा एतत् ‘ इत्यादि गृह्यते ॥ ३६ ॥

शूद्रस्य विद्यानधिकारे लिङ्गान्तरमाह —

तदभावेति ।

चकारार्थमाह —

इतश्चेति ।

तदेव स्फुटयति —

यदिति ।

सत्यकामो जाबालो ब्रह्मचर्यकालमालक्ष्य प्रमीतपितृकः स्वां मातरं जबालामपृच्छत् , भगवति, कस्यचिद्‌गुरोरावासमासाद्य ब्रह्मचर्यमाचरितुमिच्छामि, ब्रवीतु भवती किङ्गोत्रोऽहमिति । सा तु त्वत्पितृपरिचरणपरतया नाहं तदवेदिषं, जबालाहमस्मि त्वं जाबालोऽसीत्येतावदवगतमवादीत् । ततः सत्यकामो गौतममभ्येत्याभ्यभाषत, ब्रह्मचर्यं भगवति चरितुमिच्छाम्यनुगृह्णातु मां भवानिति । ततो गौतमेन किङ्गोत्रोऽसीति पृष्टो नाहं वेद, नापि मातेति तेनोक्ते तदीयसत्यवचनेन शूद्रस्य मायावित्वयोगात्तदशूद्रत्वे सिद्धे तमुपनेतुमध्यापयितुं चाचार्यो यस्मात्प्रवृत्तस्तस्मान्न शूद्रस्याधिकारोऽस्तीत्यर्थः ।

कथमुक्तनीत्या गौतमस्य प्रवृत्त्यौन्मुख्यं, तत्राह —

नेति ।

एतत्सत्यवचनं विवक्तुं विविच्य निःसन्दिग्धं वक्तुमित्येतत् । ‘न सत्यादगाः’ सत्यवचनान्नातिगतोऽसीत्यर्थः ॥ ३७ ॥

श्रौतमिव लिङ्गं शूद्रस्य विद्यानधिकारे स्मार्तं तद्दर्शयति —

श्रवणेति ।

तद्व्याकरोति —

इतश्चेति ।

उक्तमेव विभजते —

वेदेति ।

तत्र श्रवणप्रतिषेधं स्वहस्तयति —

श्रवणेति ।

पठ्यमानं वेदं समीपे प्रमादादेव श्रृण्वतः शूद्रस्य प्रत्यवायप्रायश्चित्तालोचनायां सीसलाक्षाभ्यां सन्तप्ताभ्यामतिद्रुताभ्यां श्रोत्रद्वयपूरणं कार्यमित्यर्थः । पद्यु पदा युक्तम् । सञ्चारसमर्थमिति यावत् ।

श्रवणनिषेधादेवार्थादध्ययननिषेधोऽपि सिध्यतीत्याह —

अत इति ।

तदेव स्फुटयति —

यस्येति ।

न केवलमार्थिकोऽध्ययननिषेधः, श्रौतश्चेत्याह —

भवतीति ।

अध्ययननिषेधानुपपत्त्या ज्ञानानुष्ठानयोरपि स सिध्यतीत्याह —

अत इति ।

साक्षादपि ज्ञाननिषेधमाह —

भवतीति ।

अनुष्ठाननिषेधमपि शाब्दं दर्शयति —

द्विजातीनामिति ।

दानमत्र नित्यमिष्टं, नैमित्तिकस्य शूद्रेऽपि योगात् ।

यत्तु विदुरादीनां ज्ञानित्वं स्मृतिसिद्धमिति, तत्राह —

येषामिति ।

साधकस्याधिकारचिन्ता न सिद्धस्येत्याह —

तेषामिति ।

विदुरादीनां ज्ञानाभावस्य स्मृतिविरोधेन दुर्वचत्वादुत्पन्नज्ञानानां तेषां मुक्तिरेव । सामग्र्याः साध्याव्यभिचारादित्यर्थः ।

कुतस्तर्हि शूद्राणां ज्ञानोत्पत्तिः, तत्राह —

श्रावयेदिति ।

कुत्र तर्हि तदधिकारो वार्यते, तत्राह —

वेदेति ।

आर्थवादिकशूद्रशब्दस्योक्तनीत्या क्षत्रियेऽन्वयान्न जातिशूद्रस्य वेदद्वाराधिकारो विद्यायामित्युपसंहरति —

इति स्थितमिति ॥ ३८ ॥

बहुलिङ्गविरोधादेकस्य शूद्रशब्दस्य मुख्यार्थबाधवद्वायुसहितजगत्कम्पनाश्रयत्वभयहेतुत्वामृतत्वसाधनत्वलिङ्गैर्बहुभिर्विरोधात्प्राणश्रुतेरेकस्या मुख्यार्थत्यागमाह —

कम्पनादिति ।

आपादसमाप्तेरुत्तरसन्दर्भस्य सङ्गतिमाह —

अवसित इति ।

अस्याधिकरणस्योदाहरणतया काठकवाक्यं पठति —

यदिति ।

यत्किञ्चेदमविशिष्टं जगत्तत्सर्वं प्राणे निमित्ते सत्येजति चेष्टते । तच्च तस्मादेव निःसृतमुत्पन्नम् । तच्च प्राणाख्यं जगत्कारणं महदपरिच्छिन्नं बिभेत्यस्मादिति भयम् ।

तदेव भयहेतुत्वं निरूपयति —

वज्रमिति ।

उद्यतं वज्रमिवेत्यर्थः ।

प्राणतत्त्वधियोऽमृतत्वहेतुत्वमाह —

य इति ।

सूत्राक्षराननुगमान्नेदमुदाहरणमित्याशङ्क्याह —

एतदिति ।

एजतिधात्वर्थस्य कम्पनस्य सूत्रणादेजतिपदयुक्तमेतद्वाक्यं सूत्रितमित्यर्थः ।

वाक्ये प्रातीतिकमर्थं सङ्क्षिप्याह —

अस्मिन्निति ।

सहेतुकं संशयमुक्त्वा श्रुत्या पूर्वपक्षयति —

तत्रेत्यादिना ।

‘शब्दादेव प्रमितः’ इत्यत्र ब्रह्मवाक्ये जीवानुवादो ब्रह्मैक्यज्ञानायेत्युक्तम् । इह तु प्राणस्य स्वरूपेण कल्पितस्य न ब्रह्मैक्यं, यतोऽनूद्येत, तस्मादुपास्तिविधिरिति प्रत्यवस्थीयते । सिद्धान्ते तु निर्विशेषे ब्रह्मण्युक्तश्रुत्यन्वयादस्ति श्रुत्यादिसङ्गतिः । फलं तु पूर्वोत्तरपक्षयोरुपास्तिर्ज्ञानं चेति ।

नन्वतिदेशाधिकरणे प्रातर्दने विचारे च प्राणशब्दस्य ब्रह्मार्थत्वमुक्तं तथेहापीत्यनर्थकमधिकरणम् । मैवम् । ‘प्राणमेवाभिसंविशन्ति’ इत्यत्र निरपेक्षकारणत्वपरैवकारवत् ‘प्राणोऽस्मि प्रज्ञात्मा’ इत्यादावुपक्रमोपसंहारैकरूप्यवच्चात्र तदभावादगतार्थत्वादित्यभिप्रेत्याह —

वायोश्चेति ।

जगत्कम्पनहेतुत्वं ब्रह्मलिङ्गमिहापि भाति, तत्कथं वायोरिदं माहात्म्यमित्याह —

कथमिति ।

उक्तलिङ्गमन्यथयति —

सर्वमिति ।

तथापि जगद्भयहेतुत्वं ब्रह्मलिङ्गमित्याशङ्क्याह —

वाय्विति ।

न तावदत्रोपमा, तद्वाचकाभावात् । न च ब्रह्मनिमित्तं भयानकं वज्रमुद्यम्यते, मानाभावात् । न चेदमेव मानं वायुनिमित्तत्वेन तदुद्यमनोक्तेरित्यर्थः ।

कथं वायोरपि वज्रोद्यमहेतुत्वं, तत्रापि मानाभावाद्वाक्यस्य साधारण्यात् । तत्राह —

वायौ हीति ।

तथापि ज्ञानस्यामृतत्वहेतुत्वं ब्रह्मलिङ्गमित्याशङ्क्याह —

वाय्विति ।

तत्र बृहदारण्यकमनुकूलयति —

तथाहीति ।

व्यष्टिर्विशेषः । समष्टिः सामान्यम् ।

प्राणवज्रश्रुतिभ्यां सिद्धमुपसंहरति —

तस्मादिति ।

आध्यात्मिकाधिदैविकवायूपास्त्यर्थं वाक्यमित्युक्तमनूद्य सिद्धान्तयति —

एवमिति ।

बहिरेव प्रतिजानीते —

ब्रह्मेति ।

वाक्यस्य वायूपास्तिपरत्वे श्रौते कुतो ब्रह्मधीरित्याह —

कुत इति ।

पूर्वोत्तरवाक्यैकवाक्यतानुगृहीतं सर्वलोकाश्रयत्वादिलिङ्गं प्राणश्रुतेर्बाधकमित्याह —

पूर्वेति ।

तत्र वाक्यैकवाक्यत्वं विवृणोति —

पूर्वोत्तरयोरिति ।

तथाप्येजतिवाक्ये वायुरुच्यतामित्याशङ्क्य वाक्यैक्यसम्भवे न तद्भेत्तव्यमित्याह —

इहैवेति ।

पूर्ववाक्यस्य कुतो ब्रह्मार्थत्वं, तत्राह —

पूर्वत्रेति ।

शुक्रं शुभ्रं ज्योतिष्मत् ।

तस्यैव पूर्णतामाह —

तद्ब्रह्मेति ।

तस्य कूटस्थतामाह —

तदेवेति ।

तस्य सर्वाधिष्ठानतामाह —

तस्मिन्निति ।

तदेव व्यतिरेकमुखेनाह —

तदु नेति ।

तथापि कथं तदेवात्र वाच्यमित्याशङ्क्य प्रकरणाल्लिङ्गप्रत्यभिज्ञानाच्चेत्याह —

तदेवेति ।

प्राणश्रुत्या मुख्यप्राणे सिद्धे कथं प्रकरणादिनार्थान्तरधीरित्याशङ्क्याह —

प्राणेति ।

एकवाक्यताकाङ्क्षप्रकरणानुगृहीतबहुलिङ्गविरोधे ब्रह्मणि प्रयुक्तपूर्वप्राणशब्दस्य न मुख्यार्थोऽस्तीत्यर्थः ।

उत्सूत्रं सिद्धान्तमुक्त्वा सर्वजगत्कम्पहेतुत्वं लिङ्गान्तरं सूत्रयोजनया दर्शयति —

एजयितृत्वमिति ।

तत्र हेतुः —

तथा चेति ।

केन तर्हि मर्त्यानां जीवनं, तत्राह —

इतरेणेति ।

इतरं स्फोरयति —

यस्मिन्निति ।

पूर्वत्र ब्रह्मोक्तेरत्रापि तदेकवाक्यत्वात्तदेवोक्तमित्युक्तम् ।

इदानीमुत्तरवाक्येऽपि ब्रह्मोक्तिमाह —

उत्तरत्रेति ।

अस्येश्वरस्य भयादग्निसूर्यौ तपतः । इन्द्रादयः स्वव्यापारेषु धावन्ति । मृत्योरुक्तानपेक्ष्य पञ्चमत्वम् ।

कथमत्र ब्रह्मोक्तं, वायुरेवाग्न्यादिभयकारणं किं न स्यात् , तत्राह —

सवायुकस्येति ।

तथापि कथं प्रकृते ब्रह्मोक्तिरित्याशङ्क्य प्रकरणानुगृहीतभयहेतुत्वलिङ्गप्रत्यभिज्ञानादित्याह —

तदेवेति ।

अशनौ प्रसिद्धवज्रशब्दस्य ब्रह्मविरोधित्वान्नात्र ब्रह्मोक्तमित्याशङ्क्याह —

वज्रेति ।

तस्य भयहेतौ ब्रह्मणि प्रवृत्तिं दृष्टान्तेन स्फुटयति —

यथेति ।

भयहेतुत्वस्य श्रुत्यन्तरे ब्रह्मणः सिद्धेस्तत्प्रत्यभिज्ञानादपि ब्रह्मैवेदमित्याह —

तथा चेति ।

भीषा भयेनास्माद्ब्रह्मणो निमित्तादिति यावत् ।

ब्रह्मैवात्र प्रतिपाद्यमित्यत्र लिङ्गान्तरमाह —

अमृतत्वेति ।

श्रुतस्य फलस्य ब्रह्मधिया व्याप्तिमाह —

ब्रह्मेति ।

व्याप्तिभङ्गमुक्तमनूद्य प्रत्याह —

यत्त्विति ।

'अपपुनर्मृत्युं जयति’ इत्यपमृत्युजयस्योक्तेरित्यर्थः ।

तस्यापेक्षिकत्वे हेत्वन्तरमाह —

तत्रैवेति ।

पञ्चमेऽध्याये सूत्रोक्त्यनन्तरमेव परमात्मानमन्तर्यामिणं प्रकृत्य ततोऽन्यस्य नाशित्वोक्तेर्वायुज्ञानाधीनममृतत्वमापेक्षिकमित्यर्थः ।

एजतिवाक्ये ब्रह्मैव प्रतिपाद्यमित्यत्र मानान्तरमाह —

प्रकरणादिति ।

तस्य परमात्मविषयत्वे हेतुमाह —

अन्यत्रेति ॥ ३९ ॥

बहुलिङ्गविरोधेन श्रुतिबाधवत्प्रकरणानुगृहीतोत्तमपुरुषश्रुत्या ज्योतिःश्रुतेर्मुख्यार्थबाधमाह —

ज्योतिरिति ।

दहराधिकरणे ज्योतिःशब्दं ब्रह्मेति सिद्धवदादाय ब्रह्मरूपेणोच्यते जीव इत्युक्तम् ।

इदानीं ब्रह्मैव ज्योतिःशब्दमित्येतद्विशदयितुं तदेव वाक्यमाह —

एष इति ।

परं ज्योतिरिति श्रुतिभ्यां संशयमाह —

तत्रेति ।

विषयो घटादिस्तस्यावरकं बाह्यं तमस्तदपहतिकारणमादित्याख्यं तेजस्तदिह ज्योतिरुच्यते, ज्योतिःश्रुतेस्तत्र रूढत्वादित्येकः पक्षः ।

ज्योतिर्विशेषणस्य परत्वस्य निरतिशयत्वस्य ब्रह्मणोऽन्यत्रायोगात्तदेव ज्योतिरिति पक्षान्तरं प्रश्नपूर्वकं पूर्वपक्षयति —

किमिति ।

न च प्रकरणात्प्राणस्येव ज्योतिषो ब्रह्मत्वं, तत्र सर्वशब्दश्रुतिसङ्कोचवत्प्रकृते प्रकरणानुग्राहकाभावात् , परशब्दस्य विशेषणार्थस्य विशेष्यानुसारेणादित्येऽपि नेयत्वादुक्तश्रुतेर्निर्विशेषे ब्रह्मण्यन्वयोक्तेः श्रूत्यादिसङ्गतयः । पूर्वोत्तरपक्षयोरादित्योपास्त्या क्रममुक्तिः, ब्रह्मज्ञानान्मुक्तिरिति फलभेदः । सर्वशब्दस्येवात्र कस्याश्चिदपि क्षुतेरसङ्कोचात्प्रागिवेहापि ‘समुत्थाय’ इत्यादिश्रुत्यसङ्कोचाद्वा युक्तमादित्यग्रहणमिति भावः ।

प्रसिद्धस्याप्रतिपाद्यत्वात्तद्ग्रहणं नेति शङ्कते —

कुत इति ।

अप्रतिपाद्यत्वेऽपि तस्योपास्यत्वेनादेयत्वमाह —

तत्रेति ।

ज्योतिरधिकरणन्यायेनास्यापि निर्णयात्पूर्वपक्षानुत्थानादनारभ्यमेतदधिकरणमित्याशङ्क्याह —

ज्योतिरिति ।

ब्रह्मणो गायत्रीवाक्ये प्रकृतत्वात्तस्य सर्वनाम्ना परामृष्टस्य द्युसम्बन्धलिङ्गात्प्रत्यभिज्ञानात्तत्र ज्योतिःशब्दो ब्रह्मणि प्रसिद्धिमुल्लङ्घ्य नीतः । न च तथास्मिन्वाक्ये ज्योतिःशब्दस्य स्वार्थत्यागे हेतुरदृष्टत्वादित्यगतार्थतेत्यर्थः ।

नन्वत्रापि परं ज्योतिरिति ज्योतिषो विशेषणं स्वरूपाभिनिष्पत्तिरुत्तमपुरुषत्वं चादित्येऽनुपपन्नं ज्योतिःशब्दस्य प्रसिद्धार्थत्यागे हेतुरस्तु, नेत्याह —

तथा चेति ।

‘अथ या एता हृदयस्य नाड्यः’ इत्यादि नाडीखण्डः । तत्रादित्यग्रहानुरोधेन मुमुक्षोस्तत्प्राप्तिरभिहितेति सम्बन्धः । विशेषज्ञानोपरमानन्तर्यमथशब्दार्थः । यत्रेत्यारब्धकर्मावसानकालोक्तिः । एतदुत्क्रमणं यथा तथेति क्रियाविशेषणम् । अस्मादभिमानविषयाद्देहादुत्क्रमणं यदा करोत्यथ तदैतैरादित्यस्य रश्मिभिरालम्बनैरूर्ध्वः सन्नाक्रमत उपरि गच्छतीत्युपक्रम्यादित्यं गच्छतीत्युपसम्पत्तव्यस्य ज्योतिषो यथादित्यत्वं तथा श्रुतं तस्यापि परत्वमर्चिरादिभ्यो युक्तं समुत्थायोपसम्पद्येति च पूर्वकालार्थक्त्वाश्रुतेर्ब्रह्मपक्षे बाधाद्देहाभिमानत्यागरूपमुत्थानं कृत्वोपसम्पद्य कार्यब्रह्मलोकं गत्वा स्वेन रूपेणाभिनिष्पद्यते स चोत्तमः पुरुष इत्यङ्गीकारे सर्वाविरोधादादित्यपक्षो ज्योतिःश्रुत्या क्त्वाश्रुतिभ्यां चाभ्युपेय इत्यर्थः ।

भार्गपर्वभूतादित्योपास्त्या तत्प्राप्तिद्वारा क्रममुक्तिपरं वाक्यमित्युपसंहरति —

तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिज्ञामाह —

एवमिति ।

श्रुतिभिस्तेजसो ग्राह्यत्वे कुतो ब्रह्मधीरिति पृच्छति —

कस्मादिति ।

हेतुमादाय व्याचष्टे —

दर्शनादिति ।

परस्य ब्रह्मणोऽस्मिन्प्रकरणे वक्तव्यत्वेनानुवृत्तिदर्शनं हेतुना साधयति —

य इति ।

प्रकरणाविच्छेदं कथयति —

एतमिति ।

किञ्चार्चिराद्यपेक्षया परं ज्योतिरादित्यश्चेत्तत्प्राप्त्या विदुषो नाशरीरत्वं, आदित्यस्य देवतात्मनः सशरीरत्वात् ।

न च तत्प्राप्त्या स्वरूपाभिनिष्पत्तिः, अन्यस्यान्यात्मतायोगादित्याह —

अशरीरमिति ।

उपास्त्या तत्प्राप्तावशरीरत्वमाशङ्क्याह —

ब्रह्मेति ।

इतश्चात्र ब्रह्मैव ज्योतिरित्याह —

परमिति ।

शरीरादुत्थितस्यानन्तरमुपसम्पत्तव्यत्वमादित्यस्य नाडीखण्डे दृष्टमिति लिङ्गानुगृहीतां ज्योतिरादिश्रुतिमपहतपाप्मत्वादिपरमात्मप्रकरणानुगृहीतोत्तमपुरुषादिश्रुत्या बाधित्वा परं ब्रह्म ज्योतिरास्थेयं, एकवाक्यतापादकफलवत्प्रकरणोपेतश्रुतेर्विफललिङ्गसङ्गतिश्रुतितो बलीयसीत्वात् , अस्य हि निर्गुणविद्यायां श्रूताशरीरताफलायामर्चिराद्यनवतारादादित्यानर्थक्यान्मार्गपर्वत्वेन तस्य सगुणविद्यासूपदिष्टत्वादेवोत्कर्षायोगादत्र ज्योतिर्मात्रश्रुतेर्मार्गानुक्तेरादित्योक्तौ श्रुतित्रयानर्थक्यात् , ‘आनर्थक्यप्रतिहतानां विपरीतं बलाबलम् ‘इति न्यायाद्बलवत्प्रकरणोपेतप्रागुक्तश्रुत्या ब्रह्मैव ज्योतिरिति भावः ।

परोक्तमनुभाष्य दूषयति —

यत्त्विति ।

आत्यन्तिकेऽपि मोक्षे तदुभयं स्यादित्याशङ्क्य बादर्यधिकरणविरोधान्मैवमित्याह —

नहीति ।

पूर्वापरालोचनायामत्र क्रममुक्त्यप्रतीतेर्बाधित्वा क्त्वाश्रुतिं परस्य ज्योतिषो ब्रह्मणः प्राप्तिरेव स्वरूपाभिनिष्पत्तिः, तस्यैवोत्तमपुरुषतेत्युपेत्य वाक्यस्य ब्रह्मपरत्वमास्थेयम् । अतो ब्रह्माज्ञानात्तत्प्राप्तिरिति भावः ॥ ४० ॥

प्रकरणोपेतोत्तमपुरुषादिश्रुत्या ज्योतिरादिश्रुतेर्बाध उक्तः । इदानीमात्मब्रह्मश्रुतिभ्यां लिङ्गानुगृहीताभ्यामाकाशश्रुतेर्बाधमाह —

आकाश इति ।

छान्दोग्यवाक्यमुदाहरति —

आकाश इति ।

आकाशब्रह्मश्रुतिभ्यां संशयमुक्त्वा पूर्वपक्षयति —

तदित्यादिना ।

यथोपक्रमादर्थान्तरे प्रसिद्धोऽपि ज्योतिःशब्दः स्वार्थात्प्रच्यावितस्तथाकाशोपक्रमाद्ब्रह्मादिशब्दः स्वार्थात्प्रच्याव्यतामिति मत्वा हेतुमाह —

आकाशेति ।

निर्विशेषे ब्रह्मण्युक्तश्रुतेरन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे वाय्वादिमात्राधिष्ठानाकाशात्मकब्रह्मोपास्त्या क्रममुक्तिः, सिद्धान्ते सर्वाधिष्ठानब्रह्मधिया साक्षान्मुक्तिरिति फलभेदः ।

रूढिग्रहे तस्य नामरूपनिर्वहणमयुक्तमित्याशङ्क्य नामरूपशब्दाभ्यां प्रसिद्धदेवदत्तादिसंज्ञानां सितासितादिरूपाणां च स्वीकारात्तदाश्रयावकाशदानद्वारा भूताकाशेऽपि तन्निर्वहणं युक्तमित्याह —

नामेति ।

‘आकाशस्तल्लिङ्गात्’ इत्यनेन गतार्थत्वमाशङ्क्याह —

स्रष्टृत्वादेश्चेति ।

तत्र हि सर्वजगदुत्पत्तेरेवकारसिद्धनिरपेक्षकारणत्वस्य प्रश्नप्रत्युक्तिसामानाधिकरण्यसामर्थ्यस्य च दृष्टेर्ब्रह्मपरत्वं, नैवमिह तत्परत्वे किञ्चिदसाधारणं लिङ्गमित्यगतार्थतेत्यर्थः । तस्य च श्रुत्या प्रसिद्धवदुपादानात्प्रमितस्य बृहत्त्वाद्ब्रह्मत्वं, आभूतसम्प्लवस्थानादमृतत्वं, आप्नोतीत्यात्मत्वं व्यापित्वात् । तस्मान्नामादिवद्भूताकाशोपास्त्यर्थं वाक्यमित्यर्थः ।

पूर्वपक्षमनूद्य सूत्रमवतार्य प्रतिज्ञां व्याकरोति —

एवमिति ।

आकाशशब्दाद्भूताकाशो भाति, कुतो ब्रह्मधीरित्याह —

कस्मादिति ।

हेतुमादायार्थान्तरत्वव्यपदेशं विशदयति —

अर्थान्तरत्वादीति ।

भूताकाशस्यापि नामरूपाभ्यामर्थान्तरत्वं, देवदत्तादिशब्दस्य नामत्वान्नीलपीतादे रूपत्वात्ताभ्यामन्यत्वस्य भूताकाशे सिद्धत्वादित्याशङ्क्याह —

न चेति ।

यत्र नामरूपशब्दौ सम्भूयोक्तौ तत्र शब्दार्थावेव श्रुतिषु गृह्येते ‘तन्नामरूपाभ्यामेव’ इत्यादौ तथा दृष्टेः । न च शब्दार्थान्तर्भूतस्य भूताकाशमपि ततोऽर्थान्तरत्वमित्यर्थः ।

किञ्च भूताकाशमपि विकारतया नामरूपान्तर्भूतं कथमात्मानमुद्वहेत् , न च तन्निर्वाहकत्वं निरङ्कुशं श्रुुतं परतन्त्रभूताकाशे कथञ्चिन्नेयमित्याह —

नामेति ।

अन्यत्र तन्निर्वहणस्य ब्रह्मकर्तृकत्वसिद्धेस्तदेवात्रापि प्रत्यभिज्ञातमित्याह —

अनेनेति ।

नामरूपनिर्वाहकत्वमादिशब्दोक्तं न ब्रह्मसाधारणमिति शङ्कते —

नन्विति ।

जीवस्य तन्निर्वाहकत्वेऽपि ब्रह्माभेदात्तस्य ब्रह्मासाधारणतेत्याह —

बाढमिति ।

स्रष्टृत्वादिब्रह्मलिङ्गमिह नेत्युक्तं प्रत्याह —

नामेति ।

आकाशशब्दस्य ब्रह्मार्थत्वे लिङ्गान्येव सन्ति, भूताकाशार्थत्वे श्रुतिलिङ्गे स्तः । तथा च केवललिङ्गेभ्यस्तयोर्बलीयस्त्वाद्भूताकाशग्रहणमित्याशङ्क्यात्रापि ब्रह्मात्मश्रुती विद्येते इत्याह —

तदिति ।

उपक्रमस्थाकाशश्रुतेः ‘आकाशो वै नाम’ इति प्रसिद्धलिङ्गाच्च नामरूपनिर्वहणतदर्थान्तरत्वामृतत्वलिङ्गानुगृहीते ब्रह्मात्मश्रुती बलवत्याविति भावः ।

‘आकाशस्तल्लिङ्गात् ‘ इत्यत्रोपक्रमोपसंहाराभ्यां प्रतिपाद्यतया तात्पर्यवदानन्त्यलिङ्गादाकाशस्य ब्रह्मत्वमुक्तं, इहापि श्रुत्यन्तरसिद्धनामादिनिर्वाहकत्वसंवादेन तात्पर्यवल्लिङ्गादाकाशस्य ब्रह्मत्वमुच्यते, तत्कथं पृथगारम्भ इत्याशङ्क्याह —

आकाश इति ।

तत्र स्रष्टृत्वस्पाष्ट्यवदिह नेति विशेषोऽस्तीति भावः ॥ ४१ ॥

श्रुत्युपेतलिङ्गेन श्रुतेर्बाधमुक्त्वा लिङ्गेन लिङ्गस्यैव बाधमाह —

सुषुप्तीति ।

साकाङ्क्षत्वं वारयति —

व्यपदेशादिति ।

षष्ठाध्यायवाक्यजातं विषयत्वेनोदाहरति —

बृहदिति ।

देहादीनामन्यतमो वा तदतिरिक्तो वात्मेति जनकस्य प्रश्ने याज्ञवल्क्यस्योत्तरम् —

योऽयमिति ।

विज्ञानं बुद्धिस्तन्मयस्तत्प्रायः । प्राणेषु हृदीति व्यतिरेकार्थे सप्तम्यौ । प्राणबुद्ध्यातिरिक्त इत्यर्थः ।

बुद्धिवृत्तेर्विविनक्ति —

अन्तरिति ।

अज्ञानाद्भिनत्ति —

ज्योतिरिति ।

पुरुषः पूर्णो योऽयमेवंभूतः स आत्मेत्यर्थः ।

तदेव वाक्यमधिकृत्योपक्रमस्थविज्ञानमयशब्दादुपसंहारस्थसर्वेशानादिशब्दाच्च संशयमाह —

तदिति ।

अङ्गुष्ठमात्रश्रुतावुपक्रमोपसंहारौ न जीवार्थावत्र तथेत्यगतार्थत्वं मत्वा प्रश्नपूर्वकं पूर्वपक्षयति —

किं तावदिति ।

नामरूपाभ्यां भेदवादादाकाशं ब्रह्मेत्युक्ते भेदवादो नैकान्तः, असत्यपि भेदे ‘प्राज्ञेनात्मना सम्परिष्वक्तः’ इति भेदोपचारादित्याशङ्क्यात्रापि मुख्यभेदसाधनादधिकरणसङ्गतिः । षष्ठाध्यायस्य निर्विशेषे ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे जीवानुवादेन कर्तृस्तुतिः, सिद्धान्ते तदनुवादेन तद्याथार्थ्यधीरिति फलभेदः ।

जीवे महानित्याद्ययुक्तमित्याह —

कुत इति ।

आदिमध्यावसानेषु जीवोक्तेस्तत्परे सन्दर्भे महानज इत्यादि तत्रैव कथञ्चिन्नेयमित्याह —

उपक्रम इति ।

जीवानुवादेन कर्मापेक्षितकर्तृस्तुत्या तदधिकारसिद्धिरत्रेष्टेत्युपसंहर्तुमितिशब्दः ।

पूर्वपक्षमनुभाष्य सिद्धान्तयन्बहिरेव प्रतिज्ञामाह —

एवमिति ।

उपक्रमोपसंहारपरामर्शानां जीवार्थतया तत्परे सन्दर्भे कथमीश्वरोक्तिरित्याह —

कस्मादिति ।

तत्र हेतुं सोपस्कारमवतारयति —

सुषुप्ताविति ।

सौषुप्तं भेदवादमुदाहरति —

सुषुप्तौ तावदिति ।

करशिरश्चरणादिमति शरीरे पुरुषशब्दात्कुतः शारीरात्परस्य भेदः, तत्राह —

तत्रेति ।

तस्य वेदितृत्वेऽपि प्रकृते वेदितृत्वं नापेक्ष्यं, तदा बाह्यान्तरार्थधीनिषेधादित्याशङ्क्याह —

बाह्येति ।

पुरुषस्य शारीरत्वेऽपि प्रकर्षेणाज्ञ इति व्युत्पत्त्या प्राज्ञशब्देनापि तस्यैवोक्तेर्भेदोक्तेरौपचारिकत्वान्न शारीरात्परस्य भेदोक्तिरित्याशङ्क्याह —

प्राज्ञ इति ।

योगाद्रूढेर्बलीयस्त्वं मत्वा हेतुमाह —

सर्वेति ।

औत्क्रान्तिकीमपि भेदोक्तिं दर्शयति —

तथेति ।

अन्वारूढोऽधिष्ठित उत्सर्जन्नानावेदनातः शब्दं कुर्वन्निति यावत् ।

शारीरशब्दस्य शरीरसम्बन्धिमात्रत्वात्प्राज्ञश्च प्रज्ञातिशयत्वात्कुतो भेदधीरित्याशङ्क्य रूढिबलीयस्त्वन्यायेनाह —

तत्रेत्यादिना ।

भेदोक्तिफलमाह —

तस्मादिति ।

पूर्वपक्षबीजमनुभाष्य दूषयति —

यदुक्तमिति ।

उपक्रमस्य संसार्यर्थत्वं निरस्यति —

उपक्रम इति ।

तस्य प्रश्नद्वारा विषयमाह —

किमिति ।

अनुवादमात्रमेवात्रेष्टं किं न स्यादित्याशङ्क्याह —

यत इति ।

बुद्धौ ध्यायन्त्यामात्मा ध्यायतीव चलन्त्यां चलतीव । वस्तुतो न ध्यायति न चलतीत्यर्थः ।

उपसंहारानुसारेणोपक्रमस्यैकस्मिन्वाक्ये नेयत्वात्तस्य संसार्यर्थत्वादुपक्रमस्य तदर्थतेत्याशङ्क्याह —

तथेति ।

तस्य परमार्थत्वं वाक्यार्थोक्त्या वक्ति —

योऽयमिति ।

परामर्शस्य संसारिगामित्वमुक्तमनूद्य पूर्वापरविरोधेन प्रत्याह —

यस्त्विति ।

बुद्धान्तो जागरितम् ।

संसारिस्वरूपबुद्धेर्वाक्याननुगुणत्वे हेतुमाह —

यत इति ।

अवस्थावत्त्वेन संसारित्वे दृष्टेऽपि तद्राहित्यमभिप्रेतमित्यत्र नियामकं पृच्छति —

कथमिति ।

एकस्मिन्वाक्ये प्रसिद्धाप्रसिद्धयोर्लिङ्गेषु प्रसिद्धार्थानुवादेनाप्रसिद्धार्थ एव प्रतिपाद्यो वाक्यस्यापूर्वार्थत्वायेति न्यायेन जीवलिङ्गैस्तदनुवादेन तस्य ब्रह्मता वाक्येनोच्यतेऽन्यथा प्रश्नायोगादित्याह —

यदिति ।

अतः कामादिविवेकानन्तरं विमोक्षाय तदौपयिकसाक्षात्कारायैव ब्रूहीति पुनः पुना राजा यस्मात्पृच्छति तस्मात्प्रश्नसामर्थ्यात्प्रतीचो ब्रह्मता प्रतिपाद्येत्यर्थः ।

न केवलं प्रश्नसामर्थ्यादेवम् , उत्तरसामर्थ्यादपीत्याह —

यच्चेति ।

तेन जाग्रद्भोगादिनानन्वागतोऽस्पृष्टो भवति, असङ्गत्वादिति प्रत्युक्तेरित्यर्थः ।

प्रतिवचनान्तरं दर्शयति —

अनन्वागतमिति ।

आत्मतत्त्वं पुण्यपापाभ्यामनाघ्रातमिति यावत् ।

तदा सुप्तौ हृदयस्य बुद्धेः सम्बन्धिनः शोकान्कामादीनशेषानतिक्रान्तो भवतीत्याह —

तीर्णो हीति ।

अनुवादमात्रस्य प्रश्नप्रत्युक्तिभ्यामयोगे फलितमाह —

तस्मादिति ॥ ४२ ॥

वाक्यस्यासंसारिपरत्वे हेत्वन्तरमाह —

पत्यादीति ।

सूत्रे हेत्वन्तरद्योतिचकाराभावात्तदविषयत्वमाशङ्क्य व्याचष्टे —

इतश्चेति ।

तत्र हेतुभावं योजयति —

यदिति ।

तत्रासंसारिविषयं शब्दजातमुदाहरति —

सर्वस्येति ।

स्वाधीनं सर्वमपि नियन्तुं शक्तिरस्तीति वक्तुं द्वितीयं विशेषणम् । स्वाधीनं स्वनियम्यं च सर्वमधिष्ठाय पालयतीति वक्तुं तृतीयम् ।

संसारिस्वभावनिषेधकं शब्दजातमादत्ते —

स नेति ।

श्रुतिलिङ्गसिद्धमुपसंहरति —

तस्मादिति ।

निर्विशेषप्रचुराणां वाक्यानां सिद्धोऽन्वयो ब्रह्मणीति पादार्थमुपसंहरति —

इत्यवगम्यत इति ॥ ४३ ॥

इति श्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानविरचिते शारीरकन्यायनिर्णये प्रथमाध्यायस्य तृतीयः पादः ॥ ३ ॥

॥ इति प्रथमाध्यायस्य ज्ञेयब्रह्मप्रतिपादकास्पष्टश्रुतिसमन्वयाख्यस्तृतीयः पादः ॥

प्रसिद्धगोचरलिङ्गस्याप्रसिद्धगोचरलिङ्गेन बाध्यत्ववत्प्रकरणोपेतस्थानात्तत्तुल्यस्थानस्यैव बाधमाशङ्काद्वारा कथयति —

आनुमानिकमिति ।

वेदान्तानां ब्रह्मणि समन्वयार्थमध्यायारम्भादत्र तदभावादध्यायासङ्गतिमाशङ्क्य वृत्तं कीर्तयति —

ब्रह्मेति ।

तदशब्दत्वेन प्रधानवादिवैदिकशब्दशून्यत्वेनेत्यर्थः ।

ब्रह्मणोऽपि तुल्यमशब्दत्वमित्याशङ्क्याह —

गतीति ।

तर्हि समन्वयस्य सिद्धत्वात्कृतं पादेनेत्याशङ्क्याह —

इदमिति ।

अवशिष्टमनाशङ्कितमनिराकृतं चेत्यर्थः ।

शङ्कामेव दर्शयति —

यदिति ।

प्रतीत्या प्रधानार्पकत्वेऽपि वस्तुतो नेति वक्तुमाभासपदम् ।

ननु प्रधानस्य स्वरूपमेवार्प्यते न जगत्कारणत्वं तत्कुतोऽतिव्याप्तिः शङ्क्यते, तत्राह —

अत इति ।

‘महतः परमव्यक्तम्’ इत्यत्राव्यक्तस्य प्रधानस्य कारणत्वं परशब्दाद्गम्यते । स हि प्रकर्षवाची । प्रकर्षश्च महतोऽव्यक्तस्य तत्कारणत्वं ‘अजामेकाम्’ इत्यादौ साक्षादेव प्रधानस्य कारणतासिद्धिः । कपिलादिस्मृतयश्चोक्तश्रुत्यनुसारिण्यस्तदर्थाः । तेन श्रुतिस्मृतिसिद्धा प्रधानकारणतेत्यतिव्याप्तिरित्यर्थः ।

तथापि कारणत्वं तद्वादिवाक्योक्तेर्ब्रह्मणो युक्तं, षोडशिग्रहणवत्कारणे विकल्पसम्भवात् , तत्राह —

तदिति ।

क्रियायामिव वस्तुनि विकल्पायोगादिति भावः ।

सूत्रितं प्रधानाशब्दत्वं समन्वयदार्ढ्याय प्रपञ्चयितुं पादारम्भ इत्यस्त्येव सङ्गतिरित्युपसंहरति —

अत इति ।

पूर्वं प्रधानाद्येव वेदान्तार्थ इत्युक्ते तन्निषेधेन सर्ववेदान्तेषु ब्रह्मधीरुक्ता, तामुपेत्याधुना प्रधानाद्यपि कारणत्वेन समन्वयार्थः ।

न चानेककारणवैयर्थ्यं, कल्पभेदेन व्यवस्थानादित्याह —

आनुमानिकमिति ।

अपिशब्दादेकशब्दाच्च ब्रह्माङ्गीकारेण पूर्वपक्षो विचारश्चायं क्वाचित्क इति सूचितम् ।

अव्यक्तपदं प्रधानपरं शरीरपरं वेति स्मार्तक्रमश्रौतपारिशेष्याभ्यामुभयप्रत्यभिज्ञया संशये प्रसिद्धजीवोक्तिभङ्गेनाप्रसिद्धब्रह्मोक्तिवदप्रसिद्धप्रधानोक्तिपरमेव काठकवाक्यमिति पूर्वपक्षयन्नुपलब्धिमुदाहरति —

काठके हीति ।

अत्र प्रधानस्याशब्दत्वप्रतिपादनेन समन्वयदार्ढ्यादस्ति श्रुत्यादिसङ्गतिः । पूर्वपक्षे प्रधानस्यापि शब्दवत्त्वाद्ब्रह्मण्यन्वयानियतिः, सिद्धान्ते तस्याशब्दत्वाद्ब्रह्मण्यन्वयनियतिरिति फलभेदः ।

कथमत्र प्रधानमव्यक्तपदादुक्तमित्याशङ्क्य प्रधाने स्थानं मानमाह —

तत्रेति ।

स्मृतिः साङ्ख्यस्मृतिः । श्रुतिः सप्तम्यर्थः ।

अव्यक्तश्रुतिरपि प्रधाने मानमित्याह —

तत्रेति ।

साङ्ख्यस्मृतिसिद्धप्रधानस्याव्यक्तशब्देनोक्तौ तदीयां रूढिं हेतूकरोति —

स्मृतीति ।

पारिभाषिकत्वादव्यक्तशब्दस्यानिर्णायकत्वमाशङ्क्योक्तं —

शब्दादीति ।

रूढियोगाभ्यामव्यक्तशब्दस्य प्रधानवाचित्वे फलितमाह —

तस्येति ।

तथापि कारणत्वं तस्याशब्दमित्याशङ्क्याह —

तदिति ।

श्रुतिः ‘अजामेकाम्’ इत्याद्या । स्मृतिः साङ्ख्यीया । ‘विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्’ इत्याद्या च । ‘भेदानां परिमाणात्’ इत्यादिर्न्यायः । नच प्रकरणपारिशेष्याभ्यां शरीरमव्यक्तं, तस्य स्पष्टत्वेन तच्छब्दानर्हत्वात् । अतो जगत्कारणस्य प्रधानस्य शब्दवत्त्वान्न गतिसामान्यमित्यर्थः ।

स्थानादिभिरुक्तं प्रत्याह —

नैतदिति ।

तत्रादौ श्रुतिं निराह —

नहीति ।

कुतो न तदस्तित्वपरं स्मार्तप्रधानस्यैवात्र प्रत्यभिज्ञानात् , नेत्याह —

नहीति ।

यादृशमित्यस्य व्याख्यानम् —

स्वतन्त्रमित्यादि ।

साङ्ख्यस्मृतिसिद्धाव्यक्तशब्दस्य श्रुतावपि प्रयोगात्तेन प्रत्यभिज्ञातं प्रधानमित्युक्तमाशङ्क्याह —

शब्देति ।

शब्दस्यार्थव्याप्तेरर्थस्यापि प्रत्यभिज्ञानमाशङ्क्य यौगिकत्वात्तदेकार्थासिद्धिरित्याह —

स चेति ।

रूढ्या तन्मात्रसिद्धौ कुतो योगाद्दुर्बलादर्थान्तरं शङ्क्यते, तत्राह —

न चेति ।

परस्य प्रधाने रूढिरव्यक्तशब्दस्यास्तीत्याशङ्क्याह —

या त्विति ।

नहि परीक्षकाणां पारिभाषिकी प्रसिद्धिर्वेदार्थनिर्णयनिमित्तं, परीक्षकविप्रतिपत्त्या वेदार्थेऽपि तत्प्रसङ्गात् । लौकिकी प्रसिद्धी रूढिः । तथा ‘य एव च लौकिकाः शब्दास्त एव वैदिकास्त एव चैषामर्थाः’ इति न्यायादित्यर्थः ।

श्रूतिं दूषयित्वा स्थानं दूषयति —

न चेति ।

मात्रचोऽर्थं स्फुटयति —

असतीति ।

स्थानस्यापि नास्ति तद्रूपप्रत्यभिज्ञापेक्षा स्वत एव प्रमाणत्वेन निश्चायकत्वादित्याशङ्कया तद्रूपविपरीतप्रत्यभिज्ञासत्त्वमत्रेष्टमिति मत्वा विपरीतरूपज्ञाने स्थानादर्थासिद्धौ दृष्टान्तमाह —

नहीति ।

कथं तर्हीह विपरीतरूपप्रत्यभिज्ञेत्याशङ्क्य सूत्रभागमवतार्य विभजते —

प्रकरणेति ।

‘आत्मानं रथिनं विद्धि’ इत्यस्मिन्वाक्ये बुद्ध्यात्मनोर्मध्ये शरीरस्य श्रुतत्वात्तदेवत्रापि महच्छब्दितबुद्धिपुरुषमध्यस्थमव्यक्तशब्देन गृह्यते । श्रौतक्रमस्य स्मार्तक्रमाद्बलीयस्त्वादित्यर्थः ।

उभयोरपि स्थानत्वात्कुतः श्रौतं स्थानमास्थाय शरीरमेव ग्राह्यमित्याह —

कुत इति ।

प्रकरणाद्यनुगृहीतत्वेन श्रौतक्रमस्य प्राबल्यादित्याह —

प्रकरणादिति ।

तदुभयं वक्तुमुपक्रमते —

तथाहीति ।

तत्र प्रकरणं विविच्य दर्शयति —

अतीतेति ।

रूपकक्लृप्तिः सादृश्यकल्पना । आत्मनो भोक्तू रथित्वं शरीराख्यरथस्वामित्वम् ।

तत्र हि भोक्ता प्रधानं स्थूलं शरीरं भोगायतनत्वेन गुणतया रथवदवधेयमित्याह —

आत्मानमिति ।

विवेकाविवेकप्रधानवृत्तिभ्यां बुद्धिरेव शरीरद्वारा सुखदुःखे भोक्तानमुपनयतीति मत्वाह —

बुद्धिमिति ।

मनसाऽश्वरशनास्थानीयेन विवेकिना विषयेभ्यः श्रौत्रादीनि निगृह्यन्ते, तेनाविवेकिना तेषु प्रवर्त्यन्ते, तेन मनसो युक्तं प्रग्रहत्वमित्याह —

मन इति ।

असंयतानीन्द्रियाणि पुरुषं संसारानर्थं, संयतानि मुक्तिद्वारं प्रापयन्तीत्याह —

इन्द्रियाणीति ।

यथाश्वोऽध्वानमालक्ष्य चरत्येवमिन्द्रियहयाः ।

स्वार्थमुपलभ्य चरतीत्याह —

विषयानिति ।

शरीरादिषु मध्ये शब्दादीन्विषयानिन्द्रियहयगोचरानाहुरिति योजना ।

ननु मार्गे रथिनो रथाद्यपेक्षा न भोगे चिद्रूपतया स्वभावेनैव तद्योगादतो देहादीनां रथादिकल्पनावैषम्यं, तत्राह —

आत्मेति ।

आत्मा भोक्तेत्याहुरिति सम्बन्धः ।

तस्यासङ्गस्यार्थेन्द्रियासंनिकर्षे भोगायोगादिन्द्रियमनोयोगो यथा भवतीति क्रियाविशेषणेन तस्य भोक्तृत्वमुपपादयति —

इन्द्रियेति ।

यद्वात्मा देहः, देहेन्द्रियादिषु युक्तमात्मानं भोक्तेत्याहुरिति योजना ।

प्राकरणिकसम्बन्धस्याकाङ्क्षाधीनत्वात्पूर्ववाक्यस्थदेहस्याव्यक्तशब्दाकाङ्क्षां वक्तुं रथादिरूपककल्पनाफलं वदन्परमपदस्य प्रकरणिनो मुख्यस्याकाङ्क्षामवतारयति —

तैश्चेति ।

परमपदस्य स्वरूपे परत्वे चाकाङ्क्षामाह —

किमिति ।

आकाङ्क्षाद्वयशान्तयेऽनन्तरं ग्रन्थमादत्ते —

तेभ्य इति ।

पूर्ववाक्ये शरीरस्य प्रकृतत्वेऽपि प्रधानमेवात्राव्यक्तमित्याशङ्क्याह —

तत्रेति ।

प्रकरणं पदर्श्य परिशेषं दर्शयितुमारभते —

तत्रेति ।

पूर्वत्रानुक्तानामर्थानामिहोक्तिवत्प्रधानस्यापि स्यादित्याशङ्क्य तेषां विषयशब्देनोक्तेर्मैवमित्याह —

अर्था इति ।

अर्थशब्देन विषयोक्तिरयुक्ता, विषयाणामिन्द्रियेभ्योऽन्तरङ्गेभ्यो बाह्यतया परत्वायोगादित्याशङ्क्याह —

तेषां चेति ।

आन्तरत्वेन श्रेष्ठत्वाभावेऽपि तेषामतिग्रहतया ग्रहरूपेन्द्रियापेक्षया प्राधान्यस्य श्रुत्युक्तत्वात्परत्वम् । ‘अष्टौ ग्रहा अष्टावतिग्रहाः’ इति श्रुत्या घ्राणजिह्वावाक्चक्षुःश्रोत्रमनोहस्तत्वगिन्द्रियेभ्यो ग्रहेभ्यो गन्धरसनामरूपशब्दकामकर्मस्पर्शविषया अतिग्रहा उक्ताः । तत्र गृह्णन्ति वशीकुर्वन्ति पुरुषमिति ग्रहा इन्द्रियाणि । तेषामपि ग्राहकत्वं विषयाधीनमित्यतिग्रहा विषयास्तेनातिग्रहतया तेषां प्राधान्यमित्यर्थः ।

तर्हि कथमर्थेभ्यो मनसः परत्वं, तस्यापि ग्रहत्वेन घ्राणादिसाम्यादित्याशङ्क्य स्वगतविशेषणार्थेभ्यस्तस्य परत्वमाह —

विषयेभ्यश्चेति ।

तथापि कथं बुद्धेर्मनसः सकाशात्परत्वं, तयोर्भोक्तारं प्रत्यविशेषादित्याशङ्क्याह —

मनसस्त्विति ।

निश्चयद्वारा विषया भोक्तुरुपकुर्वन्ति निश्चयश्च बुद्धिरिति संशयात्मकमनसो बुद्धिप्राधान्यमित्यर्थः ।

बुद्ध्युपहितस्यात्मनस्ततो न परत्वं महत्त्वं चेत्याशङ्क्य यो रथित्वेन पूर्वत्रोक्तः सोऽत्र गृह्यत इत्याह —

बुद्धेरिति ।

तत्प्रत्यभिज्ञानं तत्र हेतूकुर्वंस्तद्धेतुमाह —

आत्मेति ।

यत्तु कथमस्य परत्वमिति, तत्राह —

भोक्तुश्चेति ।

यत्पुनर्न तस्य महत्त्वमिति, तत्राह —

महत्त्वं चेति ।

तर्हि ‘महतः परमव्यक्तम्’ इति न वक्तव्यं, किं त्वात्मनः परमिति, महच्छब्दस्यात्मवाचित्वादित्याशङ्क्याह —

अथवेति ।

सङ्कल्पविकल्परूपमननशक्त्या हैरण्यगर्भी बुद्धिर्मनः ।

तस्या व्यष्टिमनःसु समष्टितया व्याप्तिमाह —

महानिति ।

सङ्कल्पादिशक्तितया तर्हि सन्देहात्मत्वं, तत्राह —

मतिरिति ।

महत्त्वमुपपादयति —

ब्रह्मेति ।

भोग्यजाताधारत्वमाह —

पूरिति ।

निश्चयात्मत्वमाह —

बुद्धिरिति ।

कीर्तिशक्तिमत्त्वमाह —

ख्यातिरिति ।

नियमनशक्तिमत्त्वमाह —

ईश्वर इति ।

लोके यत्प्रकृष्टं ज्ञानं ततोऽनतिरेकमाह —

प्रज्ञेति ।

तत्फलमपि ततो नार्थान्तरविषयमित्याह —

संविदिति ।

चित्प्रधानत्वमाह —

चितिरिति ।

ज्ञातसर्वार्थानुसन्धानशक्तिमाह —

स्मृतिश्चेति ।

सर्वत्र विद्वत्प्रसिद्धिमनुकूलयति —

परिपठ्यत इति ।

श्रुतिरपि हिरण्यगर्भबुद्धौ वेदाविर्भावमीश्वरानुग्रहवशादभिवदन्ती तदीयां बुद्धिमुक्तलक्षणां विवक्षतीत्याह —

य इति ।

परत्वं तस्याः साधयति —

सर्वासामिति ।

तर्हि पूर्वत्रानुक्तहिरण्यगर्भबुद्धेरिव प्रधानस्यापीहोक्तिः स्यात् , नेत्याह —

सा चेति ।

हिरुगिति पृथक्त्वोक्तिः ।

कथं बुद्धेरेव परा बुद्धिरित्याशङ्क्य सर्वासामित्यत्रोक्तं स्फुटयति —

तस्या इति ।

व्यष्टिबुद्ध्याश्रयत्वात्परा समष्टिबुद्धिरिति बुद्धेरित्यादिना तदुक्तिरविरुद्धेत्यर्थः ।

तर्हि पूर्वाक्तस्य रथिनोऽनुक्तिवदिह शरीरस्यापि च रथस्य स्यादित्याशङ्क्याह —

एतस्मिन्निति ।

ननु पुरुषोक्त्या न रथिग्रहस्तस्य जीवत्वात्पुरुषस्य परमात्मत्वात् , तत्राह —

परमार्थत इति ।

परिशेषमुपसंहरति —

तदेवमिति ।

प्रकरणपरिशेषाभ्यामव्यक्तं शरीरमिति प्रतिज्ञातं निगमयति —

इतराणीति ।

देहादिषु रथादिकल्पनाफलालोचनायामपि शरीरमेवाव्यक्तमित्याह —

शरीरेति ।

सुखादिर्वेदना ।

देहादिसंयोगे हेतुः —

अविद्यावत इति ।

तत्संयोगफलमाह —

भोक्तुरिति ।

देहादिव्यतिरेकबोधाधीनमात्मनो ब्रह्मत्वाधिगतिफलम् । नच प्रतियोगिनो देहादेरग्रहे तद्व्यतिरेकधीः । तथाचेन्द्रियादिवदेव शरीरमपि ग्राह्यमित्यव्यक्तशब्दस्य तदर्थतेत्यर्थः ।

प्रत्यग्ब्रह्मधीरिहाभीष्टेति कथं दृष्टिरित्याशङ्क्यात्मनो दुर्बोधत्वोक्त्या तद्धीहेतुविधेरित्याह —

तथाचेति ।

अप्रकाशस्वभावत्वं व्यासेधति —

दृश्यते त्विति ।

श्रवणादिपरिपाकानन्तर्यमाह —

अग्र्ययेति ।

सूक्ष्मार्थविषयतया सूक्ष्मत्वम् , तन्निष्ठानामेवोक्तबुद्धिद्वारा तद्दर्शनं न बहिर्मुखानामित्याह —

सूक्ष्मेति ।

वाक्यतात्पर्यमाह —

वैष्णवस्येति ।

कुतस्तर्हि तद्धीरित्याशङ्क्यानन्तरवाक्यमवतारयति —

तदिति ।

ब्रह्मात्मधीसाधनविधायि वाक्यं व्याकरोति —

एतदिति ।

वागिति द्वितीयालोपस्य छान्दसत्वाद्वाचमित्युक्तम् । वाचो ग्रहणं बाह्येन्द्रियोपलक्षणमित्युपेत्य वाक्यार्थमाह —

वागादीति ।

तथा च सति मनसि सङ्कल्पादिसम्भवान्नैकरसब्रह्मधीरित्याशङ्क्याह —

मनोऽपीति ।

बुद्धेरपि विषयप्रावण्यात्तस्यां सत्यां न ब्रह्मधीरित्याशङ्क्याह —

तामिति ।

महत्यात्मनि पृथगवस्थिते नैक्यधीरित्याशङ्क्याह —

महान्तं त्विति ।

तस्याधिष्ठानान्तरं नेति सूचयति —

परस्यामिति ।

प्रकरणात्परिशेषाच्चाव्यक्तपदं शरीरमेव दर्शयतीति पूर्वत्र व्याख्यातं दर्शयति —

चेति ।

विधान्तरेऽपि पुनर्व्याख्यायाधुना सूत्रार्थमुपसंहरति —

तदेवमिति ॥ १ ॥

अव्यक्तपदस्य देहे प्रवृत्तियोग्यत्वमाह —

सूक्ष्मं त्विति ।

शङ्कोत्तरत्वेन व्याख्यातुं वृत्तमनूद्य शङ्कां दर्शयति —

उक्तमिति ।

प्रवृत्तिनिमित्ताभावान्न शरीरमव्यक्तशब्दमिति शङ्कामेव विशदयति —

कथमिति ।

दुर्निरूपत्वं तत्राव्यक्तशब्दप्रवृत्तिनिमित्तमित्याशङ्क्याह —

यावतेति ।

स्पष्टतरत्वेन व्यक्तशब्दार्हत्वेऽपि तस्मिन्नव्यक्तपदं किं नोच्यते, तत्राह —

अस्पष्टेति ।

उत्तरत्वेन सूत्रमवतार्य तदक्षराणि व्याकरोति —

अत इति ।

इहेत्युदाहरणोक्तिः ।

स्थूलस्य देहस्य कुतः सूक्ष्मत्वं, तदाह —

कारणेति ।

अव्यक्तशब्देन कारणात्मना सूक्ष्मस्य देहस्य वक्तुमिष्टत्वे हेतुमाह —

सूक्ष्मस्येति ।

अक्षरार्थमुक्त्वा प्रवृत्तिनिमित्तं व्यक्तीकर्तुं विवक्षितमर्थमाह —

यद्यपीति ।

भूतसूक्ष्मस्याव्यक्तशब्दार्हत्वेऽपि किं जातं स्थूलस्य देहस्येत्याशङ्क्याह —

प्रकृतीति ।

प्रकृतेर्विकाराणामनन्यत्वाद्विकारे प्रकृतेरव्यक्तत्वमुपचरितमित्यर्थः ।

प्रकृतिशब्दस्य विकारे प्रयोगे श्रौतं दृष्टान्तमाह —

यथेति ।

गोभिस्तद्विकारैः पयोभिर्मत्सरं सोमं श्रीणीत ‘श्रीञ् पाके’ इत्यस्य धातोर्लोटि मध्यमपुरुषबहुवचनम् । विकारापन्नं कुर्यात् । पाकार्थत्वेऽपि हिरण्येन श्रीणीतेतिवदत्र सम्बन्धार्थत्वं श्रीणीतेरिष्टम् । तथा कारणवाचकमव्यक्तपदं तदभिन्नकार्ये भवत्यौपचारिकमित्यर्थः ।

अव्यक्तात्कारणाद्विकाराणामनन्यत्वे हेतुमाह —

श्रुतिश्चेति ।

अव्यक्तमव्याकृतमित्यनर्थान्तरमित्युपेत्य व्याचष्टे —

इदमिति ।

तदास्य स्वरूपेणासत्त्वं व्यावर्तयति —

बीजेति ।

बीजमेव शक्तिरतीन्द्रियत्वात् । तदात्मना स्थितमिति यावत् ॥ २ ॥

उक्तश्रुत्या प्रधानप्रसक्तिं प्रत्याह —

तदधीनत्वादिति ।

तद्व्याख्यातुमादौ व्यावर्त्यां शङ्कां दर्शयति —

अत्रेति ।

प्रकृता श्रुतिः सप्तम्यर्थः ।

जगतोऽव्यक्तशब्दार्हत्वमिदानीमविवक्षितं, शरीरस्य तु कारणात्मना तच्छब्दत्वं प्रतिज्ञातमित्याशङ्क्याह —

तदात्मनेति ।

सिद्धान्तमनूद्यानिष्टं प्रसञ्जयति —

स एवेति ।

तर्हि तस्यां प्रागवस्थायाम् ।

एवं सति ।

प्रागवस्थं जगदव्यक्तशब्दयोग्यमित्यादाविष्टे सतीत्यर्थः ।

सुखदुःखमोहात्मकं कार्यं तादृगेव कारणं गमयतीति हेतुमाह —

अस्यैवेति ।

तत्र सूत्रमुत्तरत्वेन व्याकर्तुं भूमिकां करोति —

अत्रेति ।

कथं तर्हि भवद्भिरभ्युपगम्यते, तदाह —

परमेति ।

तस्यैव जगदुपादानत्वादानर्थक्यादेषा नोपेयेत्याशङ्क्याह —

सा चेति ।

तदधीनत्वादिति व्याख्यायार्थवदित्यंशं व्याख्याति —

अर्थवतीति ।

तदेव समर्थयते —

नहीति ।

कूटस्थासङ्गाद्वयस्य ब्रह्मणः स्रष्टृत्वानुपपत्त्या मायाशक्तिरेष्टव्येत्युक्तम् ।

इदानीं बन्धमोक्षव्यवस्थानुपपत्तेश्चेत्याह —

मुक्तानां चेति ।

यस्यां सत्यां जननमरणादिः संसारः, यन्निवृत्त्या तन्निवृत्तिः, सा मायाशक्तिरेष्टव्येत्यर्थः ।

ननु न बीजशक्तिर्विद्यया दह्यते, वस्तुत्वात् , आत्मवत् , नेत्याह —

अविद्येति ।

केचित्तु प्रतिजीवमविद्याशक्तिभेदमिच्छन्ति । तन्न । अव्यक्ताव्याकृतादिशब्दायास्तस्या भेदकाभावादेकत्वेऽपि स्वशक्त्या विचित्रकार्यकरत्वादित्याह —

अव्यक्तेति।

न च तस्या जीवाश्रयत्वं, जीवशब्दवाच्यस्य कल्पितत्वात्तदविद्यारूपत्वात्तच्छब्दलक्ष्यस्य ब्रह्माव्यतिरेकादित्याह —

परमेश्वरेति ।

मायाविद्ययोर्भेदादीश्वरस्य मायाश्रयत्वं जीवानामविद्याश्रयतेति वदन्तं प्रत्याह —

मायामयीति ।

यथा मायाविनो माया परतन्त्रा तथैषापीत्यर्थः ।

प्रतीतौ तस्याश्चेतनापेक्षायामाह —

महासुप्तिरिति ।

अग्रहवत्त्वेन विपर्यासवत्त्वेन चानन्तजीवनिर्भासहेतुत्वेनापि सार्थवतीत्याह —

यस्यामिति ।

अर्थापत्त्या मायाशक्तेः सत्त्वमुक्तवा तत्रैव श्रुतिमाह —

तदिति ।

अनवच्छिन्नत्वादाकाशत्वं, तत्त्वज्ञानं विनाऽनिवृत्तेरक्षरत्वं, विचित्रकार्यत्वान्मायात्वमिति भेदः ।

इदानीमनिर्वाच्यत्वेनाव्यक्तशब्दार्हत्वमाह —

अव्यक्तेति ।

उक्तमर्थं प्रकृतश्रुत्या योजयति —

तदिदमिति ।

कुतस्तस्य महतः सकाशात्परत्वमित्याशङ्क्य बुद्धिपक्षे तावदुपपत्तिमाह —

अव्यक्तेति ।

युक्तं हि कार्यात्कारणस्य परत्वमिति भावः ।

जीवपक्षेऽपि परत्वोपपत्तिमाह —

यदा त्विति ।

दृष्टं हि राजादेः स्वाधीनादमात्यादेः परत्वमिति भावः ।

कुतो जीवभावस्याव्यक्ताधीनत्वमविद्याधीनत्वादित्याशङ्क्याव्यक्तस्योक्तं स्वरूपं स्मारयति —

अविद्येति ।

सम्प्रति जीवभावस्य तदधीनत्वमाह —

अविद्यावत्त्वेनेति ।

तथापि कथं शरीरस्य महतः सकाशात्परत्वं, तत्राह —

तच्चेति ।

इन्द्रियादीनामपि प्रकृत्यभेदादव्यक्तत्वं परत्वं च तुल्यमिति कुतः शरीरस्यैवेह ग्रहणमित्याशङ्क्याह —

सत्यपीति ।

आचार्यदेशीयमतमुत्थापयति —

अन्ये त्विति ।

तन्मतेऽपि सूत्रद्वयं योजयितुं पातनिकामाह —

द्विविधमिति ।

तस्य द्विविधस्यापि प्रामाणिकत्वमाह —

स्थूलमिति ।

देहद्वयस्याप्रस्तुतत्वमाशङ्क्याह —

तच्चेति ।

भूमिकां कृत्वा ‘सूक्ष्मं तु’ इति सूत्रावयवं व्याकरोति —

इहेति ।

पूर्ववाक्ये द्वयोः संनिधौ सूक्ष्मस्यैवात्र ग्रहे को हेतुरित्याशङ्क्य ‘तदर्हत्वात्’ इति हेत्वर्थमाह —

सूक्ष्मस्येति ।

कथं तर्हि तस्य महतो जीवात्परत्वमित्याशङ्क्य द्वितीये सूत्रे तदधीनत्वं व्याचष्टे —

तदधीनत्वाच्चेति ।

सूक्ष्मदेहाधीनौ विवेकाविवेकाभ्यां बन्धमोक्षौ, तेन तद्वतो जीवात्परत्वमित्यर्थः ।

तत्र सौत्रं दृष्टान्तमाह —

यथेति ।

इतिशब्दो दार्ष्टान्तिकद्योती वृत्तिकारमतसमाप्त्यर्थश्च ।

वृत्तिकृतां मतं निराचष्टे —

तैस्त्विति ।

अव्यक्तपदमेव व्यक्तस्थूलदेहव्यावृत्तिहेतुरित्याह —

अाम्नातस्येति ।

अाम्नातमपि पदमुभयसाधारणमित्याशङ्क्याह —

आम्नातं चेति ।

पूर्वोत्तराम्नातयोरेकवाक्यताधीनत्वादर्थदृष्टेस्त्वन्मते चैकवाक्यताभावात्कुतोऽर्थधीः, कुतश्चाव्यक्तशब्देन स्थूलदेहनिवृत्तिरित्याह —

नेति ।

एकवाक्यताधीनार्थधीरित्येतदेव कथमित्याशङ्क्याह —

नहीति ।

शरीरशब्दस्य स्थूलशरीरे रूढेस्तस्य प्रकृतस्य हानं भूतसूक्ष्मस्याप्रकृतस्याव्यक्तशब्दत्वप्रक्रिया च निष्प्रामाणिकायाता स्यादित्याह —

प्रकृतेति ।

पूर्वोत्तराम्नाते तर्ह्येकवाक्यतामापद्यैवार्थं प्रतिपादयेतां, तत्राह —

न चेति ।

अस्तु तर्हि तद्वशादेकवाक्यतापत्तिः, तत्राह —

तत्रेति ।

आकाङ्क्षाया वाक्यैक्यधीहेतुत्वे सतीति यावत् । उभयमपि प्रकृतत्वाद्ग्राह्यत्वेनाकाङ्क्षितं, तेन तद्वारा पदप्रवृत्तेरव्यक्तपदस्योभयत्रापि प्रवृत्तौ प्रकरणपारिशेष्ययोस्तुल्यत्वान्नैकत्र नियमोऽस्तीत्यर्थः ।

सूक्ष्मस्यैव देहस्याकाङ्क्षा, दुःशोधत्वात् , तस्यात्मनोऽतिसंनिकृष्टस्य सहसा ततो निष्क्रष्टुमशक्यत्वात् । अन्यस्य तु दुष्टत्वेन दृष्टत्वादात्मनो निष्कर्षस्य सुकरत्वादिशङ्क्याह —

न चेति ।

कुतो न मन्तव्यं, तत्राह —

यत इति ।

इहेति प्रकरणोक्तिः ।

वैराग्याय शोधनमत्र नेष्टमिति कथं गम्यते, तत्राह —

नहीति ।

किं तर्हि विवक्षितं, तदाह —

अनन्तरेति ।

तस्य तस्य परत्वेन वचनात्परमपदमेव कथमत्राभीष्टं, तत्राह —

तथाहीति ।

परमपददिदर्शयिषया पारम्पर्यमत्राभीष्टमिति पूर्वोत्तरालोचनातो भातीत्यर्थः ।

किञ्चाव्यक्तपदेन स्थूलमेव शरीरमुक्तं, ‘बुद्धिं तु सारथिं विद्धि’ इत्यादिना सूक्ष्मदेहस्य विभक्तत्वेन रथकल्पनाविषयत्वात्तस्य शरीरपदेनानुक्तत्वात् , इहापि ‘मनसस्तु परा बुद्धिः’ इति गृहीतत्वेनापरिशेषादिति मत्वोपेत्यापि दूषयति —

सर्वथेति ।

स्थूलसूक्ष्मयोरन्यतरग्रहेऽपीति यावत् ।

तथा नामास्त्विति ।

त्वदिच्छया सूक्ष्मदेहस्यैवाव्यक्तशब्दत्वं स्यादित्यर्थः ।

किञ्चिदिति ।

प्रधानवादनिराकरणमुक्तम् ॥ ३ ॥

प्रधानस्याव्यक्तशब्दावाच्यत्वे हेत्वन्तरमाह —

ज्ञेयत्वेति ।

तद्व्याख्यातुं पातनिकां करोति —

ज्ञेयत्वेनेति ।

गुणानां पुरुषाणां चान्तरं विवेकः, तस्यैव मुक्तिहेतुत्वेन ज्ञेयत्वमिष्टं न प्रधानस्येत्यशङ्क्यार्थान्तरस्यापि तदिष्टमित्याह —

नहीति ।

इति गुणत्रयसाम्यावस्थारूपप्रधानस्यापि ज्ञेयत्वमिति शेषः ।

तथापि विवेकगुणतया प्रधानस्य ज्ञेयत्वं न स्वप्रधानतयेत्याशङ्क्य प्रकृतिलयादिसिद्ध्यर्थं स्वप्रधानतयापि तज्ज्ञेयत्वमिष्टमित्याह —

क्वचिच्चेति ।

इहापि ज्ञेयत्वमव्यक्तशब्देनोक्तमित्याशङ्क्य सूत्रार्थमाह —

न चेति ।

तदेव स्पष्टयति —

पदेति ।

नन्वव्यक्तशब्दे प्रयुक्ते तदर्थस्यार्थादेव ज्ञेयत्वमज्ञाते शब्दाप्रयोगात् , नेत्याह —

न चेति ।

आर्थिकधियोऽपुमर्थत्वसम्भवाच्छाब्दमेव फलवज्ज्ञानं, न चाव्यक्ते तथाविधा धीरित्यर्थः ।

पञ्चम्यर्थमनूद्य चकारद्योत्यमाह —

तस्मादिति ।

त्वन्मतेऽप्युक्तनीत्याव्यक्तपदमनर्थकमित्याशङ्क्याह —

अस्माकं त्विति ।

परमपदस्य सर्वस्मात्परत्वज्ञानार्थं देहाद्युपन्यासोऽस्मत्पक्षे स्यादित्यव्यक्तशब्देन स्थूलदेहोक्तिरर्थवतीत्यर्थः ॥ ४ ॥

ज्ञेयत्वावचनस्यासिद्धिमाशङ्क्य परिहरति —

वदतीत्यादिना ।

चोद्यं विवृणोति —

अत्रेति ।

उक्तहेतोर्न प्रधानमव्यक्तमित्युक्ते सतीत्यर्थः ।

साधितत्वान्नासिद्धिरिति शङ्कते —

कथमिति ।

वाक्यशेषेणोत्तरम् —

श्रूयते हीति ।

अशब्दमित्यादिषु प्रत्येकं नित्यशब्दः सम्बध्यते ।

ननु निष्प्रपञ्चं ब्रह्मोक्त्वा तस्य प्रत्यक्त्वेन ज्ञानान्मुक्तिरत्रोच्यते न प्रधानस्यात्र प्रसङ्गोऽस्ति, तत्राह —

अत्रेति ।

शब्दादिशून्यतया स्मार्तप्रधानस्य प्रत्यभिज्ञानात्तदेवात्रोक्तमित्याह —

तस्मादिति ।

तथापि ‘महतः परमव्यक्तम्’ इत्यत्र किं जातं, तदाह —

तदेवेति ।

उत्तरमाह —

अत्रेति ।

तत्र नञोऽर्थमाह —

नेहेति ।

कस्य तर्हि ज्ञेयत्वेनात्रोक्तिः, तत्राह —

प्राज्ञो हीति ।

प्रधानेऽपि सम्भवति परमात्मग्रहे को हेतुरित्याह —

कुत इति ।

तत्र हेतुमुक्त्वा विभजते —

प्रकरणादिति ।

परमात्मप्रकरणस्य प्रकृतत्वे हेतुमाह —

पुरुषादिति ।

इतश्चाशब्दादिवाक्ये परस्यैवात्मनो ज्ञेयत्वमित्याह —

एष इति ।

तत्रैव हेत्वन्तरमाह —

तस्यैवेति ।

‘दृश्यते त्वग्र्यया बुद्ध्या’ इत्यादितदाकाङ्क्षणम् ।

तस्यैव ज्ञेयत्वमित्यत्र हेत्वन्तरमाह —

यच्छेदिति ।

फलविशेषश्रुतेरपि परस्यैव ज्ञेयत्वमित्याह —

मृत्य्विति ।

प्रधानेऽपि तदविरुद्धमित्याशङ्क्याह —

नहीति ।

कथं तर्हि तेषामभ्युपगमः, तत्राह —

चेतनेति ।

सर्वोपनिषदालोचनायामपि परस्यैव ज्ञेयत्वमत्रेष्टमित्याह —

सर्वेष्विति ।

तुल्यश्रुतिसिद्धब्रह्मोक्तिसम्भवे विजातीयस्मृतिसिद्धप्रधानोक्त्ययोगान्न प्रधानधीरित्युपसंहरति —

तस्मादिति ॥ ५ ॥

प्रतिज्ञाद्वये युक्त्यन्तरमाह —

त्रयाणामिति ।

प्राथमिकं चकारं प्रतिज्ञापरत्वेन व्याकरोति —

इतश्चेति ।

प्रधानस्याप्रकान्तत्वमितःशब्दार्थं स्फुटयति —

यस्मादिति ।

कठानां वल्लीभिरवच्छिन्ने ग्रन्थे त्रयाणामेव प्रश्नप्रतिवचने दृष्टे, मृत्योर्नचिकेतसं प्रति वरत्रयदानस्यान्यथानुपपत्तेरित्यर्थः ।

सौत्रमेवकारं व्याचष्टे —

नेति ।

क्रमेण प्रश्नत्रयमुदाहरति —

तत्रेत्यादिना ।

हे मृत्यो, स मदर्थं दत्तवरस्त्वं स्वर्ग्यं स्वर्गहेतुमग्निमध्येषि स्मरसि, तेन तद्विषयां विद्यां मदर्थं वदेत्यर्थः ।

मनुष्ये तद्देहे प्रेते त्यक्तप्राणे सति । येयं विचिकित्सा तामेव पक्षभेदेन दर्शयति —

अस्तीति ।

सन्दिग्धमात्मतत्त्वमेतदित्युक्तम् ।

प्रतिवचनत्रयमपि क्रमेण कथयति —

प्रतीति ।

लोकहेतुविराड्दृष्ट्योपास्यत्वाल्लोकादिश्चित्योऽग्निस्तमुक्तवान्मृत्युर्नचिकेतसे । याः स्वरूपतो यावतीः सङ्ख्यातो यथा वाग्निश्चीयते तत्सर्वमुवाचेति सम्बन्धः ।

हन्तेदानीं गुह्यं गोप्यं सनातनं चिरन्तनं ब्रह्म ते तुभ्यं प्रवक्ष्यामीति प्रतिज्ञाय जीवमपि ब्रवीति —

यथेति ।

आत्मा मरणं प्राप्य यथा भवति तथा च वक्ष्यामीति योजना ।

कथं स मरणे भवति, तत्राह —

योनिमिति ।

मृतानां पुनर्विचित्रजन्मापत्तौ निमित्तमाह —

यथेति ।

यथाश्रुतमिति ।

येन .यादृशं देवताज्ञानमनुष्ठितं स तदनुरूपामेव .योनिं प्राप्नोतीत्यर्थः ।

‘देवैरत्रापि विचिकित्सितं पुरा’ इत्यारभ्य ‘यस्मिन्नेतावुपाश्रितौ’ इत्यनेन सन्दर्भेण परमात्मप्रतिवचनरूपेण जीवप्रश्नाद्व्यवहितमपि यथोक्तं वचो योग्यत्वाज्जीवविषयमित्याह —

व्यवहितमिति ।

एवमितिसूत्रावयवार्थं विवृणोति —

नैवमिति ।

सूत्राक्षराणि योजयित्वा तदर्थोक्त्यर्थमाक्षिपति —

अत्रेति ।

परापरार्थे प्रश्नप्रस्तावे सतीति यावत् ।

उक्तिप्रकारं प्रकटयति —

योऽयमिति ।

इतिशब्दो विमर्शावसानद्योती ।

कल्पद्वयेऽपि फलं पृच्छति —

किञ्चेति ।

तत्राद्यमनूद्य सूत्रावयवायोगं फलमाह —

स एवेति ।

कल्पान्तरमनूद्याक्षेप्ता स्वपक्षसिद्धिं फलमाह —

अथेत्यादिना ।

न चात्मज्ञानवरदानान्तर्भूतमेव परमात्मज्ञानमपि प्रधानज्ञानस्यापि तदन्तर्भावसम्भवादिति भावः ।

सूत्रावयवविरोधमग्रे परिहरिष्यन्नाद्यं पक्षमङ्गीकृत्याह —

अत्रेति ।

द्वितीयस्त्वनभ्युपगमादेव परास्त इत्याह —

नैवेति ।

प्रकृतो ग्रन्थः सप्तम्यर्थः । अतो न प्रधानोक्तिप्रसक्तिरिति शेषः ।

वरदानं विनाऽपूर्वप्रश्नकल्पनाभावे हेतुमाह —

वाक्येति ।

कथं वाक्योपक्रमः, तद्विरोधो वा प्रश्नान्तरोपगमे कथमित्याशङ्क्य वाक्योपक्रमं दर्शयति —

वरेति ।

उपक्रमानुसारित्वमुपसंहारस्यापि सूचयति —

आ समाप्तेरिति ।

आद्यन्तयोरेकरूपतया वाक्यवृत्तिमेव विशदयति —

मृत्युरिति ।

वरदानतदुपादानविषयाख्यायिकाद्योतनार्थमुभयत्र किलेत्युक्तम् ।

वरत्रयमेव विशेषतो बुभुत्समानं प्रकटयति —

नचिकेता इति ।

ननु पितुः सौमनस्यं वरो न भवति, तत्र प्रश्नाभावात् , किन्तु अग्निजीवपरात्मार्थाः प्रश्नरूपा वराः, तेषु प्रत्युक्तेरपि भावात् , तत्राह —

येयमिति ।

प्रेते सतीत्युपक्रमे सतीति शेषः ।

वाक्योपक्रमं दर्शयित्वा प्रश्नान्तरकल्पने तद्विरोधं दर्शयति —

तत्रेति ।

वाक्यबलात्प्रश्नैक्यमयुक्तं लिङ्गात्तद्भेदसिद्धेरिति शङ्कते —

नन्विति ।

प्रष्टव्यभेदं स्पष्टयति —

पूर्वो हीति ।

नहि तस्य परविषयत्वं, तत्रास्ति नास्तीति विचिकित्सायोगात्तस्य सदेकतानत्वादित्यर्थः ।

तथापि न प्रष्टव्यभेदः, द्वितीयेऽपि प्रश्ने जीवस्यैवोक्तेरित्याशङ्क्याह —

जीवश्चेति ।

कस्तर्हि द्वितीयप्रश्नार्थो न परो जीवादन्योऽस्ति, तत्राह —

प्राज्ञस्त्विति ।

धर्मादिगोचरत्वागोचरत्वाभ्यां तद्भेदधीरित्यर्थः ।

अर्थस्वभावालोचनया प्रश्नभेदमुक्त्वा प्रश्नस्वभावालोचनयापि तद्भेदमाह —

प्रश्नेति ।

वैषम्यं स्फोरयति —

पूर्वस्येति ।

आर्थे शाब्दे च वैषम्ये फलितमाह —

तस्मादिति ।

प्रष्टव्यभेदादुक्तं प्रश्नभेदं प्रत्याह —

नेति ।

तदेव व्यतिरेकद्वारा स्फोरयति —

भवेदिति ।

ननु प्राज्ञादन्यो जीवो वादिभिरिष्यते, नेत्याह —

नन्विति ।

कठश्रुतिमपेक्ष्यान्तरशब्दः ।

एतद्वाक्यगतलिङ्गेभ्योऽपि जीवपरयोरैक्यं वक्तुं क्रमेण लिङ्गान्युपन्यस्यति —

इहेति ।

यद्यपि परमात्मप्रश्नस्य प्रत्युक्तिं जन्मादिनिषेधेन मृत्युराह, तथापि कथमैक्यं, तत्राह —

सतीति ।

अप्रसक्तनिषेधस्यातिप्रसङ्गित्वात्प्रसङ्गे सत्येव निषेधो युक्तश्चेज्जीवस्यापि ब्रह्मवन्नित्यत्वाज्जन्माद्ययोगान्न तन्निषेधः स्यादित्याशङ्क्याह —

प्रसङ्गश्चेति ।

परस्मिन्नेवाविद्यया देहयोगाज्जन्मादिप्रसङ्गादध्यस्तात्तद्धर्मव्युदासेन जीवतत्त्ववेदनमेव परप्रश्नस्योत्तरं मन्वानस्तयोरैक्यं सूचयतीत्यर्थः ।

तत्रैव लिङ्गान्तरमाह —

तथेति ।

अन्तशब्दो मध्यवाची । येन साक्षिणा लोको भूयो भूयः पश्यति तमात्मानमिति सम्बन्धः ।

वाक्यतात्पर्यमाह —

स्वप्नेति ।

यद्यपि जीवतत्त्वधिया शोकोच्छित्तिस्तथापि कथं जीवप्राज्ञयोरैक्यं, तत्राह —

प्राज्ञेति ।

‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ इत्यादिदर्शनादिति शेषः ।

इतश्च तयोरैक्यमित्याह —

तथेति ।

इह देहे यच्चैतन्यं तदेवामुत्र परत्रादित्यादावसंसारि ब्रह्म, यच्चामुत्र तदेवेह देहेऽनुप्रविष्टमित्यन्योन्यैक्यमित्यर्थः ।

भेददृष्ट्यपवादाच्च तयोरैक्यमित्याह —

मृत्योरिति ।

यः कश्चिदिह ब्रह्मात्मनि नानेव मिथ्याभेदं पश्यति स मरणं प्राप्नोति । पुनः पुनर्म्रियते न पुमर्थभागित्यर्थः ।

जीवप्रश्रानन्तरं तत्तत्कामोक्तिपूर्वकं प्रलोभनेनातिदुर्लभत्वख्यापनादपि जीवो ब्रह्मात्मनाभीष्ट इत्याह —

तथेति ।

अधिकारित्वजिज्ञासनादपि जीवस्य ब्रह्मात्मना प्रतिपाद्यतेत्याह —

यदेति ।

‘नान्यं तस्मात्’ इत्यादिश्रुतेरचलनं नचिकेतसोऽवसीयते ।

वक्ष्यमाणविद्याया मुक्तिहेतुत्वख्यापनादपि जीवस्य ब्रह्मात्मतावदनमित्याह —

तदेति ।

‘अन्यच्छ्रेयोऽन्यदुतैव प्रेयः’ इत्याद्यभ्युदयनिःश्रेयसविभागोक्तिः । ‘दूरमेते विपरीते’ इत्यादिविद्याविद्याविभागगीरिति विभागः । त्वा त्वां बहवोऽपि कामा नालोलुपन्त श्रेयसो विच्छेदं न कृतवन्तस्ततो विद्यार्थिनं त्वां मन्येऽहमिति योजना । ‘त्वादृङ् नो भूयात्’ इति प्रश्नं प्रशंसन्यदुवाच तेनापीति सम्बन्धः ।

जीवप्रश्नस्य परमात्मवाक्येनोत्तरोक्तेरपि तयोरैक्यमित्याह —

तमिति ।

प्रशंसानुपपत्तिरपि प्रश्नयोरर्थैक्यं गमयतीत्याह —

यदिति ।

यद्विषयः प्रश्नो यत्प्रश्नस्तं विहायेति सम्बन्धः । प्रस्तुतप्रश्नवाची तच्छब्दः ।

प्रष्टव्यभेदाभावे फलितमाह —

तस्मादिति ।

प्रश्नस्वभावालोचनया प्रष्टव्यभेदमुक्तमनूद्य प्रत्याह —

यत्त्विति ।

विशेषमेव दर्शयति —

पूर्वत्रेति ।

विशेषोक्तिसमाप्तावितिशब्दः ।

जीवस्य धर्मादिमतो न तद्रहितब्रह्मैक्यमिति प्रष्टव्यभेदमाशङ्क्याह —

यावदिति ।

कथं तर्हि जीवस्याविद्यावतस्तद्धीनब्रह्मैक्यं, तत्राह —

तदिति ।

अविद्यानिवृत्त्युत्तरकालत्वादैक्यस्य तर्हि कृतकत्वेनानित्यत्वं, नेत्याह —

न चेति ।

उक्तं दृष्टान्तेन स्पष्टयति —

यथेत्यादिना ।

जीवब्रह्मैक्ये वरदानोपक्रमाविरोधमुक्त्वा जीवप्रश्नस्याव्यवहितप्रत्युक्तिमत्त्वं, लाभान्तरमाह —

ततश्चेति ।

जीवब्रह्मणोरैक्येन प्रश्नैक्ये कथं त्रयाणामिति सूत्रं, तत्राह —

सूत्रं त्विति ।

योजनामभिनयति —

एकत्वेऽपीति ।

कल्पितभेदेन सूत्रयोजनाप्रकारसमाप्तावितिशब्दः ।

कल्पितभेदेन प्रश्नभेदे फलितमाह —

ततश्चेति ।

परमात्मकल्पनावत्प्रधानकल्पनापि किं न स्यात् , तत्राह —

प्रधानेति ।

वैषम्यं परस्मात्प्रदानस्येति शेषः ॥ ६ ॥

साङ्ख्यप्रसिद्धेर्वेदप्रसिद्ध्या विरोधाच्च न सा वेदार्थनिर्णयहेतुरित्याह —

महद्वच्चेति ।

दृष्टान्तं व्याचष्टे —

यथेति ।

भोगापवर्गपुरुषार्थस्य महच्छब्दितबुद्धिकार्यत्वात्पुरुषापेक्षितफलकारणं सदुच्यते । तत्र भावप्रत्ययोऽपि स्वरूपार्थो न सामान्यवाची । कार्यानुमेयं महन्न प्रत्यक्षमिति मात्रशब्दस्तस्मिन्प्रथमजे प्रयुक्तोऽपीति सम्बन्धः ।

वैदिकप्रयोगमेवाह —

बुद्धेरिति ।

तत्र महच्छब्देन साङ्ख्यीयमहतोऽनुक्तौ हेतुसमाह —

आत्मेति ।

आदिशब्देन फलभेदोक्तिपुरुषशब्दप्रयोगादयो गृह्यन्ते ।

सूत्रेऽभीष्टं दार्ष्टान्तिकमाह —

तथेति ।

‘महतः परम्’ इत्यत्राव्यक्तस्याप्रधानत्वे फलितमुपसंहरति —

अतश्चेति ॥ ७ ॥

कारणवाचकाव्यक्तशब्देन कार्यं शरीरं लक्ष्यमित्युक्तम् । इदानीं धर्मवाचिलोहितादिपदैस्तद्धर्मीणि तेजोऽबन्नानि लक्ष्यन्त इत्युपेत्याजामन्त्रस्य प्रधानपरत्वं प्रत्याह —

चमसवदिति ।

अजाशब्दस्य छागतोऽपकृष्टस्य प्रधानमाययोस्तेजोऽबन्ने च गुणतो वृत्तियोगादजामन्त्रः प्रधानपरो वा तेजोऽबन्नाख्यावान्तरप्रकृतिमायारूपपरमप्रकृत्योरन्यतरपरो वेति संशये पूर्वपक्षयति —

पुनरिति ।

प्रधानस्याशब्दतायाः साधितत्वादस्थाने प्रत्यवस्थानमित्याह —

कस्मादिति ।

प्रधानस्यार्थतोऽप्रत्यभिज्ञानात्तस्याव्यक्तपदावाच्यत्वेऽपि त्रिगुणत्वादिनाऽजामन्त्रे तत्प्रत्यभिज्ञानात्तत्परतेति मत्वाह —

मन्त्रेति ।

अजामन्त्रस्याप्रधानपरत्वात्तदशब्दत्वोक्त्या समन्वयस्यैव दार्ढ्यात्पादादिसङ्गतयः । पूर्वपक्षे प्रधानस्य शब्दवत्त्वेन गतिसामान्यासिद्धिः, सिद्धान्ते तस्याशब्दत्वात्तत्सिद्धिरिति फलभेदः ।

मन्त्रवर्णमेवानुक्रामति —

अजामिति ।

प्रधानस्य रूपराहित्यादेतत्प्रतिपाद्यत्वं नास्तीत्याशङ्क्याह —

अत्रेति ।

रूढ्यभावे कथमभिधानं, गुणवृत्त्येत्याह —

लोहितमिति ।

कुसुम्भवदम्भोवन्मेघवच्च तेषां तथात्वेऽपि प्रधानस्य किमायातं, तदाह —

तेषामिति ।

अवयवधर्मैरवयवाः प्रधानस्य सत्त्वादयस्तेषां धर्माः शुक्लादयस्तैरित्यर्थः ।

लोहितादिशब्दानां रञ्जनीयत्वादिगुणयोगाद्रजआदिपरत्वे व्यवहितलक्षणा स्यात् , धर्मिणां तेजोऽबन्नानां ग्रहे नैवमित्याशङ्क्य तेषु जनिमत्त्वादाकृत्यभावाच्चाजाशब्दायोगान्न तल्लक्षणेत्याह —

नेति ।

‘रूढिर्योगमपहरति’ इति न्यायेन शङ्कते —

नन्विति ।

रूढ्ययोगे योगवृत्त्यादानं युक्तमित्याह —

बाढमिति ।

वाक्यशेषस्य प्रधानानुगुण्याच्च मन्त्रस्य तत्परतेत्याह —

सा चेति ।

त्रैगुण्यान्विताः सुखदुःखमोहान्विताः ।

आत्मभेदवादित्वाच्च मन्त्रस्य प्रधानपरतेत्याह —

तामिति ।

अनुशयनमेव विशदयति —

तामेवेति ।

चतुर्थं पादं व्याकरोति —

अन्य इति ।

भुक्तभोगामिति व्याचष्टे —

कृतेति ।

शब्दाद्युपलब्धिर्भोगः । गुणपुरुषान्यताधीरपवृज्यतेऽनेनेत्यपवर्गः ।

स्वरूपस्थितेरकृतकत्वात्पुनर्मुक्तिवचनाच्चाजामन्त्रस्य प्रधानवादानुकूल्ये फलितमाह —

तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धान्तयति —

एवमिति ।

सौत्रहेतुसाध्यां प्रतिज्ञां पूरयति —

नेति ।

तदेव स्पष्टयति —

नहीति ।

तत्र हेत्वपेक्षायां प्रकरणोपपदवाक्यशेषाभावादिति सौत्रं हेतुं व्याचष्टे —

सर्वत्रेति ।

दृष्टान्तमादाय कर्माङ्गं व्यावर्त्योपनिषत्प्रसिद्धं चमसं दर्शयति —

चमसवदिति ।

अर्वाग्बिलत्वादिना विशेषसिद्धिमाशङ्क्याह —

सर्वत्रेति ।

गिरिगुहादावित्यर्थः ।

दृष्टान्तस्थमर्थं दार्ष्टान्तिके योजयति —

एवमिति ॥ ८ ॥

सूत्रान्तरमवतारयितुं चोदयति —

तत्रेति ।

दृष्टान्तवाक्यं सप्तम्यर्थः । इहेत्यजामन्त्रोक्तिः । चमसदृष्टान्तवदजामन्त्रे विशेषाश्रवणात्प्रधानमेव स्मार्तं ग्राह्यमित्यर्थः ।

सूत्रमवतारयति —

अत्रेति ।

विजातीयस्मृतेः सजातीयश्रुतेः संनिधेर्लाघवेन श्रुत्यन्तरादर्थनिर्णयोऽजामन्त्रस्येति व्याचष्टे —

परमेश्वरादिति ।

‘तत्तेजोऽसृजत’ इत्यादिश्रुतेर्विशेषणम् । जरायुजाण्डजस्वेदजोद्भिज्जभेदाच्चातुर्विध्यम् । इयमजेति मान्त्रवर्णिकी प्रकृतिरुक्ता ।

ज्योतिरुपक्रमेति विशेषोक्तौ तुशब्देन विशेषगीर्वृथेत्याशङ्क्याह —

तुशब्द इति ।

अवधारणारूपमर्थमेव स्फोरयति —

भूतेति ।

स्मृतिमनुसृत्य गुणत्रयात्मिका कुतोऽसौ नेष्टेत्याह —

कस्मादिति ।

सूत्रावयवेनोत्तरमाह —

तथेति ।

छान्दोग्ये तेजोऽबन्नानामीश्वरकार्याणां रोहितादिरूपवतामुक्तत्वेऽपि किमित्यजामन्त्रे तान्येव वक्तव्यानीति, एकार्थत्वे हेत्वभावादित्याशङ्क्याह —

तानीति ।

स्मार्ते प्रधानेऽपि रोहितादिशब्दानां नीतत्वात्तदेव किमित्यत्र न ग्राह्यमित्याशङ्क्य मुख्यसम्भवे रञ्जनादिना रोहिताद्युपचारस्यायोगादित्याह —

रोहितादीनां चेति ।

शाखान्तरीयवाक्येन शाखान्तरस्थं वाक्यं कथं निर्णेतव्यमित्याशङ्क्य सर्वशाखाप्रत्ययन्यायादित्याह —

असन्दिग्धेनेति ।

न परशाखान्तरस्थवाक्यादिष्टसिद्धिः किन्तु पूर्वापरालोचनायामियमपि श्वेताश्वतरश्रुतिरस्मदनुगुणेत्याह —

तथेति ।

ब्रह्मणः शुद्धत्वान्न जगद्धेतुतेति पृच्छति —

किमिति ।

यज्जगत्कारणं तत्किं ब्रह्म किं वाऽन्यदिति वा प्रश्नः, जगदुत्पत्तौ किमुपकरणवद्ब्रह्मेति वा । ते ब्रह्मवादिनोऽनया रीत्या विमृश्य ध्यानाख्येन योगेनानुगताः परमात्मानमनुप्रविष्टास्तस्यैव देवस्यात्मभूतामैक्येनाध्यस्तां मायाशक्तिं गुणत्रयात्मिकां त्रिगुणजगन्निर्माणसहकारिणीमपश्यन्निति श्रुतेरजामन्त्रस्यापि मूलप्रकृतिविषयतेत्यर्थः ।

न केवलमुपक्रमादेवमुपसंहारादपीत्याह —

वाक्येति ।

परकीये प्रधाने मायाशब्दं वारयति —

मायिनं त्विति ।

अविद्याशक्तिर्योनिः, तस्याश्चाभेदेन कार्यभेदेन भेदाद्वीप्सा । नच सा परेष्टा प्रकृतिः, एकस्य देवस्य तदधिष्ठातृत्वश्रुतेः ।

पूर्वोत्तरविरोधादजामन्त्रस्य प्रधानार्थत्वाभावे स्थिते तदुभयानुगुण्यान्मायाशक्तिविषयत्वमेव तस्येत्याह —

प्रकरणात्त्विति ।

दैव्याः शक्तेः ‘तद्धेदं तर्ह्यव्याकृतम्’ इति श्रुत्यन्तरप्रसिद्धिं सूचयति —

अव्याकृतेति ।

तस्यामभिव्यक्तनामरूपकार्यलिङ्गकमनुमानमाह —

नामेति ।

पूर्वोत्तरवाक्याभ्यामिवेति वक्तुमपिशब्दः ।

कथमस्मिन्पक्षे लोहितशुक्लकृष्णामिति कारणभूतमायाशक्तेस्त्रैरूप्यं, वैश्वरूप्यात् , तत्राह —

तस्याश्चेति ॥ ९ ॥

अवान्तरपरमप्रकृत्योरन्यतरार्थत्वे मन्त्रस्योक्ते सत्यवान्तरप्रकृत्यर्थत्वममृश्यन्नाह —

कथमिति ।

कानुपपत्तिरित्याशङ्क्य रूढ्या योगाद्वा तद्धीरिति विकल्प्याद्यं दूषयति —

यावतेति ।

आकृतिर्जातिः ।

द्वितीयं प्रत्याह —

न चेति ।

जातिर्जन्म तदभावोऽजातिरेवं रूढियोगाभ्यां यस्मादजाशब्देन तेजोऽबन्नाख्या प्रकृतिर्न ज्ञातुं शक्या तस्मान्नाजामन्त्रस्यावान्तरप्रकृत्यर्थतेत्यर्थः ।

तत्र सूत्रमुत्तरमित्याह —

अत इति ।

पक्षद्वयमनङ्गीकारपरास्तमित्याह —

नायमिति ।

अजाशब्दस्तर्हि कथमवान्तरप्रकृतौ वर्तते, तत्राह —

किमिति ।

कल्पनोपदेशं दर्शयति —

अजेति ।

तमेवोपदेशं दृष्टान्तेन स्पष्टयति —

यथेति ।

ननु छाया न लोहितशुक्लकृष्णैवान्यथापि भानात् , तत्राह —

यदृच्छयेति ।

बर्करो बालपशुः ।

यत्तु क्षेत्रज्ञभेदोपलम्भात्प्रधानवादप्रत्यभिज्ञेति, तत्राह —

न चेति ।

तत्र हेतुः —

नहीति ।

व्यवस्थावादि शास्त्रं तदर्थं भेदमपि साधयिष्यतीत्याशङ्क्याह —

प्रसिद्धं त्विति ।

प्रमाणातिरेकेण प्रसिद्ध्ययोगात्तत्प्रसिद्धस्य तस्य प्रामाणिकतया वस्तुतेत्याशङ्क्याह —

भेदस्त्विति ।

कथं तस्य कल्पितत्वमित्याशङ्क्यैक्यवादिवाक्यवशादित्याह —

एक इति ।

श्रुत्यन्तरमैक्यवादि सङ्ग्रहीतुमादिपदम् ।

दृष्टान्तमवतार्य व्याचष्टे —

मध्वादिवदिति ।

रोहितादिशब्दानां रञ्जनीयत्वादिगुणसामान्यव्यवधानेव रजःसत्त्वादिव्यवहितलक्षणानुगृहीतामजाशब्दस्य योगवृत्तिं प्रधाने बाधित्वा रोहितादिगुणसंहतिप्रधानं तेजोऽबन्नमजाकारं परिकल्प्याजाशब्दस्य रूढिग्रहो युक्तः, समुदायप्रसिद्धित्यागेनावयवप्रसिद्ध्याश्रयणस्यायुक्तत्वात् । इह च रूपकल्पनया समुदायप्रसिद्धेरनपेक्षायोगादिति चकारार्थमभिप्रेत्याविरोधं व्याकुर्वन्नुपसंहरति —

तस्मादिति ।

तथा चाजामन्त्रस्यावान्तरपरमप्रकृत्योरन्यतरार्थत्वेनाप्रधानविषयत्वात्तस्याशब्दत्वं सिद्धमित्यर्थः ॥ १० ॥

अजाशब्दस्य योगं निरस्याजामन्त्रस्य प्रधानार्थत्वं निरस्तम् । इदानीं पञ्चजनशब्दस्य योगनिरासेन ‘यस्मिन्’ इत्यादिमन्त्रस्य प्रधानार्थत्वं निरस्यति —

न सङ्ख्येति ।

पञ्चजनमन्त्रः साङ्ख्यीयतत्त्वपरो वार्थान्तरपरो वेति योगरूढ्यविनिगमाद्विशये सङ्गतिमाह —

एवमिति ।

अध्यात्माधिकारे प्रसिद्धच्छागाया अयोगादजा तेजआदिकेत्युक्तम् । अत्रापि प्रसिद्धमनुष्यग्रहे वाक्यस्य निस्तात्पर्यादवयववृत्त्या साङ्ख्यतत्त्वपरतेति सङ्गतिरित्यर्थः । पञ्चजनमन्त्रस्याप्रधानपरत्वेन तदशब्दत्वोक्त्या समन्वयदृढीकरणात्पादादिसङ्गतिः । पूर्वपक्षे प्रधानशब्दत्वनिवृत्त्या गतिसामान्यासिद्धिः, सिद्धान्ते तदशब्दत्वस्थित्या तत्सिद्धिरिति फलम् ।

तमेव मन्त्रं बृहदारण्यकस्थं पठति —

यस्मिन्निति ।

पञ्चजना वाक्यशेषस्थाः प्राणादयः पञ्चाव्याकृताख्यश्चाकाशो यस्मिन्प्रतिष्ठितस्तमेव निष्प्रपञ्चब्रह्मात्मकममृतमात्मानं मन्ये ।

यद्यपि पूर्वं मर्त्योऽभूतं तथापीदानीं विद्वानमृतोऽस्मीति मन्त्रदृशो वचनम् । कथमस्मान्मन्त्रात्प्रत्यवस्थानं साङ्ख्यस्येत्याशङ्क्याह —

अस्मिन्निति ।

तथापि कथं साङ्ख्यवादप्रसङ्गः, तत्राह —

त इति ।

पञ्चविंशतिसङ्ख्यादृष्टावपि साङ्ख्यीयतत्त्वासिद्धिरित्याशङ्क्य सङ्ख्यैव सङ्ख्येयाकाङ्क्षायां स्मृतिसिद्धतत्त्वानि सङ्गृह्णातीत्याह —

तथेति ।

न चाधारत्वेनात्मनोऽवस्थानादाकाशस्य च पृथक्कथनात्रयोविंशतिर्जना इति वाच्यं, मूलप्रकृतिं सत्त्वादिभिर्विभज्य पञ्चविंशतित्वकल्पनात् । न चैवमात्माकाशाभ्यां सप्तविंशतित्वं, गुणानां मूलप्रकृतिमात्रेणैकीकरणादित्यभिप्रेत्याह —

तावन्तीति ।

तत्र साङ्ख्यस्मृतिमाह —

मूलेति ।

अविकृतिरन्यस्य कस्यचिद्विकारो नेति यावत् । महदहङ्कारपञ्चतन्मात्राणि सप्त प्रकृतिविकृतयः । महानहङ्कारस्य प्रकृतिर्मूलप्रकृतेर्विकृतिः । अहङ्कारोऽपि तामसस्तन्मात्राणां प्रकृतिः । सात्त्विकस्त्वेकादशेन्द्रियाणाम् । तन्मात्राण्याकाशादीनां स्थूलानां प्रकृतयः । पञ्चभूतान्येकादशेन्द्रियाणि षोडशको गणो विकार एव । पृथिव्यादीनां घटादिप्रकृतित्वेऽपि तत्त्वान्तरप्रकृतित्वाद्विकृतय एव । पुरुषस्तु कौटस्थ्यात्प्रकृतिविकृतित्वविरहीत्यर्थः ।

सङ्ख्योपसङ्ग्रहादिति व्याकुर्वन्पूर्वपक्षमुपसंहरति —

तथेति ।

सिद्धान्तसूत्रमवतार्य प्रतिज्ञां विभजते —

तत इति ।

श्रुत्युक्तसङ्ख्ययाऽपेक्षितसङ्ख्येयविशेषार्पणं स्मृतेर्युक्तं तयोर्मूलमूलित्वादित्याह —

कस्मादिति ।

सौत्रं हेतुमुपादाय व्याचष्टे —

नामेति ।

नानात्वमेव न विरुद्धमित्याशङ्क्याभिप्रेतं नानात्वमाह —

नैषामिति ।

नहि सत्त्वरजस्तमोमहदहङ्काराणां क्रियागुणजातीनामन्यतमस्तन्मात्रादिभ्यो व्यावृत्तः सत्त्वादिषु चानुवृत्तः कश्चिदेको धर्मोऽस्ति । नापि पृथिव्यप्तेजोवायुघ्राणानामुक्तो धर्मः सम्भवति, आकाशस्य पृथगुक्तेरप्रवेशात् । एवं रसनादिष्वपि पञ्चशः । साधारणधर्मवैधुर्यमिति भावः ।

किं तेनानुपयोगिनेत्याशङ्क्याह —

येनेति ।

पञ्चविंशतिसङ्ख्यान्तराले पञ्चानामपि पञ्चसङ्ख्यानां भावात्तथोक्तिरित्याशङ्क्याह —

नहीति ।

त्रयस्त्रिंशद्देवा इति महासङ्ख्यामष्टौ वसव इत्यवान्तरसङ्ख्या साधारणधर्माधीना, तथात्रापि न साधारणधर्मादृते महासङ्ख्यायामवान्तरसङ्ख्यासिद्धिरित्यर्थः ।

अपरसङ्ख्यापूर्वत्वात्परसङ्ख्यायास्तत्पौर्वापर्यलक्षणप्रत्यासत्त्या परसङ्ख्यालक्षणार्थमपरसङ्ख्योक्तिरिति पूर्वपक्षदेशीयश्चोदयति —

अथेति ।

तदेवोदाहरणेन स्फोरयति —

यथेति ।

असमासमङ्गीकृत्य पञ्चशब्दद्वयदर्शनेऽपि पञ्चसङ्ख्याद्वयरूपावान्तरसङ्ख्यया पञ्चविंशतिलक्षणमहासङ्ख्योपलक्ष्यत्वे श्रुतिसम्भवे लक्षणा न युक्तेति परिहरति —

तदिति ।

किञ्च पञ्चशब्दस्य जनशब्देन समस्तत्वात्पञ्चसङ्ख्याद्वयासिद्ध्या तद्वारा पञ्चविंशतिसङ्ख्यापि न सिध्यतीत्याह —

परश्चेति ।

समस्तत्वे हेतुमाह —

पारिभाषिकेणेति ।

अन्तानुदात्तस्वरो भाषितग्रन्थसिद्धोऽत्र पारिभाषिकः । तथाहि - प्रथमोऽस्मिन्मन्त्रे पञ्चशब्दो भवत्युदात्तः, द्वितीयः सर्वानुदात्तः, जनशब्दश्चान्तोदात्तः । तथाच न द्वितीयपञ्चशब्दजनशब्दयोः समासमन्तरेणान्त्यस्याकारस्योदात्तत्वमितरेषां चानुदात्तत्वं, ‘समासस्य’ इति सूत्रेण समासस्यान्तोदात्तत्वविधानात् । ‘अनुदात्तं पदमेकवर्जम्’ इति च सूत्रेणोदात्तः स्वरितो वा यस्मिन्पदे विधीयते तदेकं हित्वा शिष्टस्यानुदात्तत्वं स्मर्यते । एवमन्तोदात्तस्वरबलात्तत्र समासो निर्धारितः । भाषिके तु शतपथब्रह्मणस्वरविधायकग्रन्थे ‘स्वरितोऽनुदात्तो वा’ इति सूत्रेण यो मन्त्रदशायामनुदात्तः स्वरितो वा स ब्रह्मणावस्थायामुदात्तो भवतीत्यपवादः स्वीकृतः । ततश्चान्त्यादाकारादितरेषामनुदात्तादीनां ब्राह्मणदशायामनुदात्तत्वं प्राप्तं ‘उदात्तमनुदात्तमनन्त्यम्’ इति सूत्रेण मन्त्रदशायामुदात्तस्यानन्त्यस्य परलग्नतयोच्चार्यमाणस्यानुदात्तत्वं विहितं, तदत्राकारो नकारादुपरितनः सन्नाकाशश्चेत्यनेन लग्नतयोच्चार्यमाणोऽनुदात्तो भवति स चैवमन्तानुदात्तस्वरः पारिभाषिकः । अन्तोदात्तो भाषिक इति पक्षे त्वध्ययनविरोधः । तेन पारिभाषिकेण स्वरेणैकपदत्वनिश्चयादसमासासिद्धिरिति भावः ।

अन्यत्र चैवंविधप्रयोगस्यैकपदत्वनिश्चयादिहापि तत्सामान्यादेकपदतेति समासे हेत्वन्तरमाह —

प्रयोगान्तरे चेति ।

‘आज्यमसि’ इत्याज्यस्याधिकारादाज्यं सम्बोध्य ‘पञ्चानां त्वा पञ्चजनानां यन्त्राय धर्त्राय गृह्णामि’ इति तैत्तिरीयकश्रुतेः, पञ्चानां पञ्चजनानां देवताविशेषणानां कृते यन्त्रवद्व्यवस्थितं यन्मदीयं शरीरं तदेव धर्त्रमैहिकामुष्मिकभोगधारणसमर्थं तदवैकल्यार्थं गृह्णामीति यजमानोक्तिः ।

समासेऽपि किं स्यात् , तत्राह —

समस्तत्वाच्चेति ।

वीप्साभावे पञ्चसङ्ख्याद्वयासिद्धेस्तद्वारा पञ्चविंशतिसङ्ख्याया न लक्ष्यतेत्यर्थः ।

किं चासमासेऽपि पञ्चशब्दद्वयप्रयोगे दशानामेव लाभान्न साङ्ख्यस्मृतिप्रत्यभिज्ञेत्याह —

न चेति ।

पञ्च पञ्चेति पञ्चकद्वयग्रहेऽपि दशैव तत्त्वानि सिध्यन्ति न पञ्चविंशतेस्तत्त्वानां प्रत्यभिज्ञेत्यर्थः । यद्वा समास एव पञ्चपञ्चेति । पञ्चकद्वयाग्रहान्न लक्षणयापि पञ्चविंशतिसङ्ख्याधीरित्यर्थः ।

नन्वसमासेऽपि वीप्सां हित्वा दण्डिन्यायेन जायमानाजायमानसाधारणजनशब्दोक्ततत्त्वविशेषणीभूतपञ्चसङ्ख्याविशेषणत्वादाद्यपञ्चसङ्ख्यायाः संख्यीयपञ्चविंशतिधीरिति, नेत्याह — न चेति । शुक्लादिशब्दवत्पञ्चशब्दस्य सङ्ख्योपसर्जनद्रव्यपरत्वाद्गुणभूतसङ्ख्याया न सङ्ख्यान्तरेण विशेषणम् । तथा सति विशेष्येण द्रव्येण विशेषणेन च सङ्ख्यया युगपदाकृष्टा सङ्ख्या नैकेनाप्यन्वियादित्याह —

उपसर्जनस्येति ।

न खलूपसर्जनमुपसर्जनान्तरेण साक्षादेव सम्बध्यते, प्रधानानुयायित्वात्तेषां मिथःसङ्गत्ययोगात् । अतः सङ्ख्ययोर्विशेषणविशेष्यतया न पराभीष्टसङ्ख्याधीरित्यर्थः ।

नानाभावेन दूषितमपि परमपूर्वपक्षिणं सङ्ख्यान्तरानाकाङ्क्षानोपसर्जनन्यायाभ्यां दूषयितुमुत्थापयति —

नन्विति ।

प्राप्तपञ्चसङ्ख्याकानां जनानां पञ्चसङ्ख्यया विशेषणे पञ्चविंशतितत्त्वधीरित्येतद्दृष्टान्तेन साधयति —

यथेति ।

जायन्त इति जनाः पञ्च च ते जनाश्चेति पञ्चजना इति यौगिकत्वमुपेत्य प्रत्याह —

नेतीति ।

दृष्टान्ते सङ्ख्यान्तराकाङ्क्षां दर्शयति —

युक्तमिति ।

द्विगुसमासेन समाहाराभिधानात्पदान्तरोक्तसङ्ख्यया समाहारोऽवच्छेत्तुं युक्तः । उत्पत्तिशिष्टया तुल्यपदस्थसङ्ख्यया समाहारिणः पूला अवच्छिद्यन्ते, तेन पञ्चपूलीत्यत्रास्त्याकाङ्क्षेति विशेषणविशेष्यधीरित्यर्थः ।

दार्ष्टान्तिके नैवमाकाङ्क्षेत्याह —

इहेति ।

पञ्चजना इत्यत्र डीबन्तत्वाश्रुत्या समाहारादृष्टेर्जनानां च स्वगतसङ्ख्यावच्छिन्नत्वान्न सङ्ख्यान्तराकाङ्क्षेति कुतो विशेषणविशेष्यतेत्यर्थः ।

जनानामुत्पत्तिशिष्टसङ्ख्यावरुद्धानां शब्दान्तरोक्तसङ्ख्यानवरोधेऽपि पञ्चसङ्ख्यायाः सङ्ख्यान्तरानवरुद्धत्वात्तयावरोधः स्यादित्याशङ्क्य नोपसर्जनन्यायमवतारयति —

भवदिति ।

इष्टापत्तिमाशङ्क्याह —

तत्रेति ।

विशेषणविशेष्ययोरेव योगो न विशेषणयोरन्योपसर्जनत्वादित्युक्तमित्यर्थः ।

नानाभावादिना सिद्धमुपसंहरति —

तस्मादिति ।

पञ्चपञ्चजनशब्दो न पञ्चविंशतितत्त्ववाचीत्यत्र सूत्रावयवं हेत्वन्तरमाह —

अतिरेकाच्चेति ।

तदेव स्फोरयति —

अतिरेको हीति ।

तत्रात्मकृतसङ्ख्यातिरेकं विवृणोति —

आत्मेति ।

इहेति मन्त्रोक्तिः ।

यच्छब्दस्य सर्वनामत्वेन साधारण्यात्कथं तस्मादात्मधीरित्याशङ्क्याह —

यस्मिन्निति ।

आधारत्वेनात्मनिर्देशेऽपि तस्य तत्त्वान्तर्भावान्नातिरेकः स्यादित्याशङ्क्याह —

आत्मा चेति ।

आधारानन्तर्भावे दोषमाह —

अर्थान्तरेति ।

आत्मनेवाकाशेनापि सङ्ख्यातिरेकं दर्शयति —

तथेति ।

स हि तत्त्वेष्वन्तर्भूतो न वेति विकल्प्याद्ये दोषमाह —

आकाशश्चेति ।

द्वितीयं प्रत्याह —

अर्थान्तरेति ।

नच सत्त्वरजस्तमांसि प्रधानेनैकीकृत्यात्माकाशौ पृथगुक्तौ, तत्र पञ्च पञ्चजना इति पञ्चविंशतितत्त्वानां पृथगुक्तेरपसिद्धान्तात् । गुणानां मिथोभेद आधारत्वेनात्मनिष्कर्षेऽपि नभसो नाधेयान्तरेभ्यो युक्ता पृथगुक्तिरिति भावः ।

किञ्च पञ्चविंशतिसङ्ख्यादृष्टावपि न साङ्ख्यीयतत्त्वधीः, सङ्ख्येयमात्रेण सङ्ख्याया युक्तत्वादित्याह —

कथं चेति ।

कथं तत्त्वानामश्रुतत्वं जनशब्देन श्रुतत्वात् , तत्राह —

जनेति ।

सङ्ख्यैव सङ्ख्येयं कल्पयन्ती साङ्ख्यीयतत्त्वानि विषयीकरिष्यतीत्यर्थोपपत्तिमाशङ्क्याह —

अर्थान्तरेति ।

किं तर्हि तदर्थान्तरं, येन वाक्यस्योपपत्तिरिति पृच्छति —

कथमिति ।

कर्मधारयाद्यनेकयोगेऽपि संज्ञासमासं बलवत्तरमाप्तोक्तेरुपेत्यात्र परेष्टसङ्ख्याधीरेव नेति परिहरति —

उच्यत इति ।

दिग्वाचिनः सङ्ख्यावाचिनश्च शब्दाः संज्ञाया विषये सुबन्तेन समस्यन्ते, दक्षिणाग्निः सप्तर्षय इति दर्शनात् , स तु समासस्तत्पुरुषसंज्ञ इति स्मृतेरित्यर्थः ।

संज्ञात्वेऽपि पाचकशब्दवदवयववृत्त्या पञ्चजनशब्दस्य बोधकत्वमाशङ्क्योक्तम् —

ततश्चेति ।

सति संज्ञात्वे पञ्चजनशब्दोऽवयवार्थयोगानपेक्षत्वादेकस्मिन्नपि वसिष्ठे सप्तर्षिशब्दवदेकत्रापि भवतीति भावः ।

प्राथमिकपञ्चशब्दस्यान्वयमाकाङ्क्षया दर्शयति —

त इति ।

वाक्यार्थं सदृष्टान्तं स्पष्टयति —

पञ्चेति ॥ ११ ॥

स्वरूपविशेषासिद्धौ श्रुतेरप्रामाण्यात्तद्विशेषसाधकस्य चादृष्टेस्तत्प्रामाण्ये सन्दिहानः शङ्कते —

के पुनरिति ।

सूत्रेणोत्तरमाह —

तदिति ।

तद्व्याकुर्वन्निर्णायकमाह —

यस्मिन्निति ।

अप्यर्थे श्रुतावुतशब्दः । येऽपि प्राणादीनां प्राणनादिसाधकमात्मानं विदुस्ते ब्रह्म निश्चितवन्त इति योजना ।

पञ्चजनशब्दो लोके प्राणादिष्वगृहीतसङ्गतिस्तान्कथमाचक्षीतेति शङ्कते —

कथमिति ।

यथा सत्येत्युक्ते सत्यभामा गम्यते तथा जनशब्दो भाष्ये पञ्चजनविषयः ।

किं पञ्चजनशब्दस्य सङ्ख्यीयतत्त्वविषयत्वं, प्राणाद्यविषयत्वं वा । नाद्यः, तेष्वपि शक्यग्रहणसाम्यादित्याह —

तत्त्वेष्विति ।

द्वितीयं प्रत्याह —

समाने त्विति ।

कया तर्हि वृत्या पञ्चजनशब्देन प्राणादिधीः, लक्षणयेत्याह —

जनेति ।

किञ्च पञ्चजनपर्यायस्य पुरुषशब्दस्य प्राणेषु प्रयुक्तपूर्वत्वाद्युक्ता तेषां पञ्चजनशब्दतेत्याह —

जनेति ।

किञ्च पञ्चजनपर्यायस्य पुरुषशब्दस्य प्राणे प्रयुक्तत्वं व्यनक्ति —

ते वा इति ।

ते खल्वेते हृदयच्छिद्रेषु पूर्वदक्षिणपश्चिमोत्तरोर्ध्वेषु पञ्चसु पञ्चप्राणादयो ब्रह्मणो हार्दस्य पुरुषस्य द्वारपाला इत्यत्र प्राणादिषु पुरुषशब्दोऽस्तीत्यर्थः ।

प्राणस्य सर्वात्मत्वादपि तदात्मकानां तेषां युक्ता पञ्चजनशब्दतेत्याह —

प्राणो हेति ।

अवयवप्रसिद्धिसम्भवे समुदायप्रसिद्धिरयुक्ता । सम्भवति पञ्चविंशत्यां तत्त्वेष्ववयवप्रसिद्धिः । पञ्च च ते जनाश्चेति व्युत्पत्तेः ।

तत्त्वानां च जायमानाजायमानानां छत्रिन्यायेन जनशब्दितानां पञ्चसङ्ख्यावतां पञ्चसङ्ख्यावत्त्वे पञ्चविंशतित्वसिद्धिरित्याशङ्क्याह —

समासेति ।

रूढिमाक्षिपति —

कथमिति ।

जनशब्दितमनुष्येषु पञ्चजनशब्जस्य दृष्टत्वात्प्रथमप्रयोगाभावासिद्धावपि तदभावमुपेत्य दृष्टान्तमाह —

शक्येति ।

सङ्ग्रहवाक्यं विवृणोति —

प्रसिदद्धेति ।

तत्रोद्भिदघिकरणमुदाहरति —

यथेति ।

‘उद्भिदा यजेत पशुकामः’ इत्यत्रोद्भित्पदं विधेयगुणार्पकं वा कर्मनाम वेति संशये, खनित्रादावुद्भिच्छब्दस्य प्रसिद्धेः, नामत्वे च यजतितुल्यार्थत्वेनानर्थक्यात् , ज्योतिष्टोमे गुणविधिरिति प्राप्ते, यजेतेति यागेन भावयेदित्यर्थकल्पनात् , उद्भिदेति करणार्थपदस्य तत्सामानाधिकरण्यात्तदेकार्थत्वात् , उद्भिद्वतेति कल्पने मत्वर्थलक्षणापातात् , उद्भिदा यागं भावयेद्यागेन पशुमिति वैयधिकरण्ये च यागस्य फलं प्रति साधनत्वं गुणं प्रति साध्यत्वमिति वैरूप्यात् , विध्यावृत्त्या वाक्यभेदाच्च, उद्भिनत्ति साधयति पशुमिति यागेऽपि प्रसिद्धियोगात् , अत्र नामत्वसिद्धौ चान्यत्र ‘समे दर्शपूर्णमासाभ्यां यजेत्’ इत्यादौ नामवद्यागानुवादेन गुणफलविधिसम्भवात् , ज्योतिष्टोमे वा प्रकृते गुणविध्ययोगात् , कर्मनामैव संनिहितयज्यनुरोधादुद्भित्पदमिति राद्धान्तितमित्यर्थः ।

सङ्ग्रहवाक्यस्थादिशब्दोपात्तमुदाहरणद्बयमाह —

यूपमिति ।

छिनत्तीतिप्रसिद्धार्थपदसमभिव्याहाराद्यूपपदस्य तदर्थश्छेदनयोग्यो दारुविशेषो गम्यते । वेदिं करोतीति च करोतिसमभिव्याहाराद्वेद्यर्थः संस्कारयोग्यः स्थण्डिलविशेषः सिद्ध इत्यर्थः ।

दृष्टान्तत्रयार्थं दार्ष्टान्तिके योजयति —

तथेति ।

आचार्यदेशीयानां मतद्वयमाह —

कैश्चिदित्यादिना ।

शूद्रायां ब्राह्मणाज्जातो निषादः ।

श्रुत्यन्तरानुसारेण सम्भावितं पक्षान्तरमाह —

क्वचिच्चेति ।

पाञ्चजन्यया प्रजया विशतीति विशा पुरुषरूपया यदिन्द्राह्वाननिमित्तं घोषा असृक्षत सृष्टास्तद्युक्तं घोषातिरेकेण तदाह्वानायोगादित्यत्र प्रजापरः प्रयोगो दृष्टः । ततोऽत्र पञ्चसङ्ख्याया उपलक्षणत्वात्पञ्चजनशब्देन सर्वप्रजाग्रहणमित्यर्थः ।

उक्तपक्षान्यतमग्रहेऽपि साङ्ख्यनिरासयोगात्प्रधानस्याशब्दत्वसिद्धेरस्माकं न विशेषपक्षपातोऽस्तीत्याह —

तदिति ।

आचार्यवचनं विरुध्यते तस्य प्राणादिविषयत्वादित्याशङ्क्य व्याख्यान्तराभावधिया तन्न प्रवृत्तमित्याह —

आचार्यस्त्विति ॥ १२ ॥

सूत्रान्तरमवतारयितुं श्रुत्योर्मिथोऽविरोधं चोदयति —

भवेयुरिति ।

सूत्रमुत्तरत्वेनावतारयति —

अत इति ।

तद्व्याकरोति —

असत्यपीति ।

ज्योतिरपि पञ्चसङ्ख्यापूरकमात्मातिरिक्तं काण्वश्रुतावश्रुतमित्याशङ्क्याह —

तेऽपीति ।

यत्पूर्वकालापरिच्छेद्यमुक्तं तज्ज्योतिषामादित्यादीनां भासकममृतत्वेनायुष्ट्वेन जीवनगुणवत्तयोपासते देवाः, तेनायुष्मन्तस्ते जाता इत्याह —

तदिति ।

अस्मिन् मन्त्रे षष्ठ्यन्तज्योतिषा पञ्चसङ्ख्यापूरणं, न त्वात्मज्योतिषा, तस्यैकस्याधाराधेयत्वायोगात् ।

केषाञ्चित्पञ्चसङ्ख्यापूरकं ज्योतिरन्येषां नेति न विकल्पो वस्तुनीति शङ्कते —

कथमिति ।

ग्राहकसामर्थ्यभेदादविरोधमाह —

अपेक्षेति ।

तदेव स्फुटयति —

माध्यन्दिनानामिति ।

तथापि कथमेकस्यैव ज्योतिषस्तुल्ये मन्त्रे ग्रहाग्रहौ, नहि वस्तुनि विकल्पोऽस्ति, तत्राह —

अपेक्षेति ।

उक्तं दृष्टान्तेन स्पष्टयति —

यथेति ।

विरोधेऽपि तुल्यबलत्वाज्ज्योतिर्विहाय वाक्यशेषस्थानामेव प्राणादीनां सान्नानां क्वचिद्ग्रहणं, अन्यत्र सज्योतिषां तेषामेव ग्रहणं, क्रियायामिव वस्तुन्यपि दृष्टिक्रियायां विकल्पसिद्धेरितिमत्वाह —

तद्वदिति ।

पञ्चजनमन्त्रात्प्रधानस्य श्रुतिमत्त्वाभावेऽपि प्रकारान्तरेण तस्य तद्वत्त्वमाशङ्क्य तद्विषयत्वेन सम्भावितश्रुतीनामन्यविषयत्वेन नीतत्वान्मैवमित्याह —

तदेवमिति ।

तथापि न ब्रह्मणि समन्वयः प्रधानार्थस्मृतिन्यायविरोधादित्याशङ्क्य भाविनं समाधिं सूचयति —

स्मृतीति ॥ १३ ॥

पूर्वाधिकरणत्रयेण प्रधाननिराकरणेन वेदान्तानां ब्रह्मकारणत्वं प्रत्यविगीतत्वमुक्तम् । इदानीं कारणविषयाणां तेषां मिथोऽव्याहतार्थत्वेन स्वतोनिश्चायकत्वान्मानान्तरसिद्धप्रधानलक्षकत्वे गतिसामान्यासिद्धिरित्याशङ्क्याह —

कारणत्वेन चेति ।

अधिकरणतात्पर्यं वक्तुं जन्मादिसूत्रे वृत्तं कीर्तयति —

प्रतिपादितमिति ।

शास्त्रयोनित्वाधिकरणमारभ्यानुमानिकसूत्रात्प्राक्तनाधिकरणानां तात्पर्यमनुवदति —

प्रतिपादितमिति ।

अधिकरणत्रयार्थमनुवदति —

प्रतिपादितं चेति ।

सम्प्रति कारणे ब्रह्मण्यन्वयपर्यवसानाय कारणविषयकवाक्यानामविरोधार्थमधिकरणमारभमाणो जगत्कारणवादिवाक्यानि ब्रह्मणि मानं न वेति विप्रतिपत्तेर्विशये पूर्वत्रान्नज्योतिषोर्विकल्पेन निर्देशादविरोधे सिद्धेऽपि प्रकृते सिद्धे कारणे विकल्पायोगाद्विरोधे सत्यप्रामाण्यमिति पूर्वपक्षमाह —

तत्रेति ।

कारणत्वं ब्रह्मणो गतिसामान्यादुक्तमित्याशङ्क्याह —

ब्रह्मेति ।

न चाविरोधार्थमधिकरणं नेह सङ्गतमिति वाच्यं, समन्वयतो वाक्यार्थज्ञाने मानान्तरविरोधाशङ्कानिरासस्याविरोधाध्यायार्थत्वात् । इह च कारणविषयवाक्यानामेव मिथो विरोधान्न समन्वयो ब्रह्मणीत्यशङ्क्य तन्निरासेनैव समन्वयस्यैव साध्यत्वादध्यायसङ्गतिसिद्धेः । कार्यश्रुतिविरोधस्यापीह परिहर्तुं शक्यत्वेऽपि वेदान्तानां न कार्ये तात्पर्यमिति ज्ञापयितुं नात्र परिह्रियते । कार्यस्यापि प्रतिपाद्यत्वमुपेत्योत्तरत्र तदीयश्रुतिविरोधः परिहरिष्यते । एतेन श्रुतिशास्त्रसङ्गती सिद्धे । क्वाचित्कासत्पदस्य कर्मकर्तृप्रयोगस्य चासद्वादपरत्वं स्वभाववादपरत्वं च व्युदस्य गतिसामान्यस्थापनात्पादसङ्गतिः । पूर्वपक्षे कार्यद्वारा स्वतश्च कारणे विप्रतिपत्त्या तल्लक्षिते परस्मिन्नपि तदापत्तेर्न कारणे तुरीये च समन्वयधीरिति गतिसामान्यासिद्धिः । सिद्धान्ते ब्रह्मणि कारणत्वस्य कल्पितत्वात्तत्र वस्तुतोऽविवादात्तल्लक्षिते सत्यज्ञानादिलक्षणे तस्मिन्नन्वयसिद्धेर्गतिसामान्यसिद्धिः ।

प्रतिपादितस्यासिद्धिरयुक्तेति शङ्कते —

कस्मादिति ।

कार्ये कारणे च विप्रतिपत्तिदर्शनादुक्तस्यापि भवत्यसिद्धिरित्याह —

विगानेति ।

कार्यविषयं विगानं तावद्दर्शयति —

प्रतीति ।

क्रमादीत्यादिशब्दादक्रमो गृह्यते ।

क्रमवैचित्र्यकृतं विगानमाह —

क्वचिदिति ।

आदिशब्दार्थमक्रमं कथयति —

क्वचिदिति ।

ईक्षिता परः सर्वनामार्थः ।

लोकान्विशिनष्टि —

अम्भ इति ।

अम्मयशरीरप्रचुरः स्वर्गो लोकोऽम्भःशब्दार्थः । मरीचिरिति रश्मिप्रधानोऽन्तरिक्षलोकः । मर इति मरणप्रधानोऽयं लोकः । आप इत्यब्बहुलः पाताललोक इति विवेकः ।

कार्ये विप्रतिपत्तिवत्कारणेऽपि सा दृष्टेत्याह —

तथेति ।

इदमसदिवाव्यक्तमग्रे प्रागवस्थायामिति यावत् । ततोऽनभिव्यक्तनामरूपात्कारणादभिव्यक्तनामरूपं जगज्जातम् ।

अनभिव्यक्तमेव हि व्यक्तं भवतीत्याह —

तत इति ।

छान्दोग्यश्रुतिस्तैत्तिरीयश्रुत्या तुल्यार्थेत्याह —

असदिति ।

तत्समभवत्तत्कारणं यदात्मनासीत्तत्सदर्थक्रियोन्मुखं कार्यरूपेण च संवृत्तमित्यर्थः ।

तथापि कुतो विप्रतिपत्तिः, तत्राह —

क्वचिदिति ।

प्रक्रिया सृष्टिः ।

तत्तत्र कारणे केचिदाहुः, तेषां मतं दूषयति —

कुतस्त्विति ।

तदेव स्फुटयति —

कथमिति ।

व्यतिरेकमुक्त्वान्वयमाह —

सतीति ।

विप्रतिपत्त्यन्तरमाह —

क्वचिदिति ।

तदिदं जगत्तर्हि प्रागवस्थायामव्याकृतकारणमासीत्तत्किल शब्दात्मनार्थात्मना च व्याक्रियत व्यक्तमभवदित्यर्थः ।

विप्रतिपत्तीरुपसंहृत्य तत्फलमाह —

एवमिति ।

वस्तुनीति कार्यकारणयोरुक्तिः ।

किं तर्हि न्याय्यं, मानान्तरेण कारणे निश्चिते वेदान्तानां तल्लक्षकत्वमित्याह —

स्मृतीति ।

स्मृतिः साङ्ख्यस्मृतिः । न्यायो ‘भेदानां परिमाणात्’ इत्यादिः । कारणान्तरं प्रधानम् ।

कार्यद्वारा स्वतश्च कारणे विप्रतिपत्तेस्तल्लक्ष्येऽपि परत्र तद्भावाद्गतिसामान्यासिद्धिरिति पूर्वपक्षमनूद्य सिद्धान्तयति —

एवमिति ।

कार्ये विप्रतिपत्तिमुपेत्य कारणे तां निराकुर्वन्प्रतिजानीते —

सत्यपीति ।

स्रष्टरि यत्कारणत्वं तस्मिन्निति शेषः ।

तत्रापि विप्रतिपत्तिरुक्तेति शङ्कते —

कुतइति ।

हेतुमुक्त्वा व्याचष्टे —

यथेति ।

यथाभूतत्वं विशिनष्टि —

सर्वेत्यादिना ।

सर्वकारणत्वोपयुक्तमाद्यं विशेषणद्वयं, तेन फलितं तृतीयं, तेनोपलक्षितं तुरीयगोचरमवशिष्टम् ।

वेदान्तानां मिथो विप्रतिपत्त्यभावं मत्वोक्तम् —

तथेति ।

मिथो विरुद्धार्थत्वेनानिश्चायकानां सर्वशब्दानां मानान्तरसिद्धप्रधानलक्षणाश्रयणाद्वरं बहुशब्दानुरोधेन कतिपयलक्षणाश्रयणं लाघवादिति वक्तुमनेकशब्दानामविरोधं तावदाह —

तद्यथेति ।

तद्विषयेणेत्यत्र तच्छब्दो ब्रह्मार्थः । ‘सोऽकामयत’ इति कामयितृत्ववचनम् ।

जगदुपादानस्य ब्रह्मणः सृज्यमानज्ञतया सर्वज्ञतोक्तेत्याह —

चेतनमिति ।

अपरप्रयोज्यत्वम् ‘इदं सर्वमसृजत’ इति स्वातन्त्र्यम् ।

तेन सर्वेश्वरत्वं दर्शितमित्याह —

अपरेति ।

सर्वात्मत्वमपि सङ्गीतमित्याह —

तदिति ।

तत्पदं पूर्ववत् । सत्यादिवाक्यापेक्षया तस्मादित्यादिवाक्यस्थात्मशब्दस्य परत्वम् ।

तस्य सर्वप्रत्यक्त्वमप्युक्तमित्याह —

शरीरादिति ।

एकत्वमपि तस्योक्तमित्याह —

बहु स्यामिति ।

अद्वितीयत्वमपि तस्यैवोक्तमित्याह —

तथेति ।

तैत्तिरीये यथोक्तब्रह्मोक्तावपि कुतो वेदान्तान्तरेषु तदुक्तिरित्याशङ्क्याह —

तदिति ।

तत्रादौ छन्दोगश्रुतिमाह —

सदिति ।

‘एकमेवाद्वितीयम्’ इत्येकत्वाद्वितीयत्वयोरुक्तिः । ‘तदैक्षत’ इति सर्वजगदीक्षणश्रुत्या सर्वज्ञत्वोक्तिः । ‘ऐतदात्म्यमिदं सर्वम् ‘ इति सर्वात्मत्वोक्तिः । ‘बहु स्याम्’ इति स्वातन्त्र्योक्तेरैश्वर्यगीः ।

ऐतरेयश्रुतावपि तादृग्ब्रह्मोक्तमित्याह —

तथेति ।

इति च । एकत्वाद्वितीयत्वादि पूर्वश्रुताविवोक्तमिति शेषः ।

यथोक्तं ब्रह्माथर्वणादावपि कथितमित्याह —

एवमिति ।

अविगीतार्थत्वान्न कारणे विप्रतिपत्तिरिति शेषः ।

कथं तर्हि कार्यवाक्यानि तानि तद्वारा कारणे विगानं सूचयन्ति, तत्राह —

कार्येति ।

तर्हि कार्यद्वारा कारणे ब्रह्मण्यपि विगानमुक्तं, नेत्याह —

नचेति ।

स्थाण्वादिविप्रतिपत्त्या घटादिष्वसाधारणस्वरूपनिरूपितेष्वपि तदापत्तिरिति प्रसङ्गः ।

ननु स्थाण्वादेर्घटादेश्च भेदान्न तत्तद्वारा घटादौ विप्रतिपत्तिः, कार्यकारणयोस्त्वभेदात्कार्यद्वारा कारणेऽपि स्यात् , तत्राह —

समाधास्यतीति ।

सृष्टिवाक्यानां सृष्टौ तात्पर्यमुपेत्य कार्यविगानसमाधिरुक्तः । तेषां तत्र तात्पर्यमेव नास्तीत्याह —

भवेदिति ।

हेतुं साधयति —

नहीति ।

तस्य प्रतिपादयितुमिष्टत्वाभावं स्पष्टयति —

न हीति ।

‘पूषा प्रपिष्टभाग’ इत्यादौ विधिवद्विश्वजिदादौ फलवच्चात्र फलं कल्प्यमित्याशङ्क्य ‘फलवत्संनिधावफलं तदङ्गम्’ इति न्यायात्फलवद्वाक्यसंनिध्याम्नातानां तेनैकवाक्यत्वान्मैवमित्याह —

नचेति ।

न्यायादेकवाक्यत्वमुक्त्वा श्रुतेरपि तत्सिद्धिरित्याह —

दर्शयतीति ।

शुङ्गं कार्यम् ।

सृष्टिवाक्यानां स्वार्थातात्पर्यं युक्त्यापीत्याह —

मृदादीति ।

दृष्टान्तेषु कार्यकारणयोरभेदाज्जगतोऽपि ब्रह्माभेदः साध्यते । दृष्टान्तदार्ष्टान्तिकयोस्तुल्यत्वादित्यर्थः ।

सृष्ट्यादिप्रपञ्चस्याविवक्षितत्वे वृद्धसंमतिमाह —

तथाचेति ।

लोहं सुवर्णम् । अन्यथान्यथेति वीप्सा ज्ञेया ।

अवताराय ।

ब्रह्मात्मैक्यबुद्धेरिति शेषः । प्रतिपाद्ये ब्रह्मणि नास्ति भेदो न विगानमित्यर्थः ।

सृष्टिवाक्यानां फलवद्वाक्यसम्बन्धार्थं ब्रह्मवाक्योत्थधियः फलवत्त्वमाह —

ब्रह्मेति ।

मृत्युमत्येतीत्यन्वयः ।

विदुषामनुभवसिद्धं चैतदित्याह —

प्रत्यक्षेति ।

ननु विद्वद्भिरपि नास्माभिरिदमवगम्यते, तत्राह —

तत्त्वमिति ॥ १४ ॥

सृष्टिवाक्यानां स्वार्थे तात्पर्याभावमुक्त्वा कारणे परोक्तं विगानमनूद्य तस्य परिहारयोग्यत्वमाह —

यदिति ।

तत्र परिहारत्वेन सूत्रमवतारयति —

अत्रेति ।

तैत्तिरीयश्रुत्यनुसारेण व्याख्यातुं प्रतिज्ञां पूरयति —

असदिति ।

मन्त्रब्राह्मणयोरैकार्थ्याद्ब्राह्मणस्यासन्दिग्धतया कारणार्थत्वान्मन्त्रस्यापि तादर्थ्यमेवेति पूर्वापरानुसन्धानेन साधयति —

यत इति ।

ब्रह्मास्तित्वलक्षणं निर्धार्य तस्मिन्नैव श्लोकमुदाहरतीति सम्बन्धः ।

कोशपञ्चकोक्तिद्वारा तस्य प्रत्यक्त्वमुक्तमित्याह —

अन्नेति ।

ब्रह्मणः सत्त्वे प्रत्यक्त्वेऽपि कारणस्यास्तित्वं कथमित्याशङ्क्य सूत्रं योजयति —

स इति ।

‘इदं सर्वमसृजत यदिदं किञ्च’ इत्याद्या सृष्टिश्रुतिः ।

उपक्रमोपसंहारयोरैकरूप्याद्वाक्यस्य कारणास्तित्वे तात्पर्यं सिध्यतीत्याह —

तदिति ।

मन्त्रब्रह्मणयोरैकार्थ्ये नियामकाभावाद्ब्राह्मणस्य कारणास्तित्वार्थत्वेऽपि मन्त्रस्य तन्न स्यादित्याशङ्क्याह —

तदपीति ।

व्यतिरेकद्वारोक्तं स्फोरयति —

यदीति ।

कथं तर्हि सति कारणेऽसच्छब्दप्रवृत्तिः, श्रुतिर्हि वाक्याद्बलीयसीत्याशङ्क्योपचाराद्युक्ता श्रुतिरित्याह —

तस्मादिति ।

सदेवेत्यत्र नामादिव्याकरणात्प्रगेव ब्रह्मणि सच्छब्दोऽस्तीति प्रायेणेत्युक्तम् ।

तैत्तिरीयकश्रुतावुक्तन्यायं बृहदारण्यकच्छान्दोग्यश्रुतावतिदिशति —

एषेति ।

ननु तैत्तिरीयके ब्राह्मणोक्तेऽर्थे मन्त्रोक्तेस्तयोरैकार्थ्याद्युक्तं कारणास्तित्वार्थत्वमिह तदभावात्कथं सदर्थत्वं, तत्राह —

तदिति ।

पूर्वमसदेव पुनः सद्भवतीति समाकर्षोपपत्तिमाशङ्क्याह —

अत्यन्तेति ।

शशविषाणादौ कालान्तरेऽपि सत्त्वानुपलम्भादासीच्छब्दस्य तच्छब्दस्य सच्छब्दस्य वाऽयोगादत्यन्तासत्त्वे समाकर्षासिद्धिरित्यर्थः ।

उक्तन्यायं छान्दोग्येऽपि योजयति —

तद्धेति ।

उदितानुदितहोमवद्विरुद्धार्थत्वेऽपि प्रामाण्यसिद्धेः शाखान्तरीयाभिप्रायेणैकीयमतोक्तौ का हानिरित्याशङ्क्याह —

क्रियायामिति ।

तर्हि का गतिरेकीयमतोक्तेरित्याशङ्क्याह —

तस्मादिति ।

सत्त्वेव सोम्येति समाकर्षादित्यत्रापि सूत्रं नेयम् ।

यत्तु स्वयङ्कर्तृकत्वमव्याकृतवाक्ये श्रुतं तद्दूषयति —

तद्धेदमिति ।

तत्रापि हेतुत्वेन सूत्रं योजयति —

स इति ।

ननु सर्वनामप्रसिद्धार्थं नाप्रसिद्धमुत्थापयति, तत्राह —

निरध्यक्षेति ।

यद्यपि यन्मदन्यदित्यत्रोक्तौ मच्छब्दार्थः सइति सर्वनाम्ना परामृश्यते तथाप्यव्याकृतवाक्येऽध्यक्षस्यासंनिहितत्वे कार्यानुप्रवेशित्वेनैष इति संनिहितावलम्बिना पराम्रष्टव्याभावात्तद्विरोधः स्यादित्यर्थः । तथापि कथं परामृष्टस्याध्यक्षत्वं, तत्राह —

चेतनस्येति ।

कार्यानुप्रविष्टस्य कुतश्चेतनत्वं, तत्राह —

प्रविष्टस्येति ।

पश्यन्नाम्ना चष्ट इति चक्षुरुक्तः । तथासौ कर्तृव्युत्पत्त्या श्रौत्रादिसंज्ञो भवति ।

इतश्च जगतो व्याकरणं साध्यक्षमेवेत्याह —

अपिचेति ।

विमतं सकर्तृकं, कार्यत्वात् , घटवदित्याह —

यादृशमिति ।

घटस्य सकर्तृकत्वेऽपि क्षित्यादेस्तन्नेति व्यवस्थामाशङ्क्याह —

दृष्टेति ।

न केवलमनुमानाज्जगतो व्याक्रिया साध्यक्षा किन्तु छान्दोग्यश्रुतेरपीत्याह —

श्रुत्यन्तरमिति ।

बृहदारण्यकापेक्षयान्तरशब्दः ।

श्रुत्यनुमानाभ्यां जगतः सकर्तृकत्वे कर्मकर्तरि लकारश्रुतिरयुक्तेत्याशङ्क्याह —

व्याक्रियत इति ।

तत्र सम्प्रतिपत्त्त्यर्थं दृष्टान्तमाह —

यथेति ।

कर्मकर्तरि लकार इत्येतदुक्तं, कर्मण्येवासावित्याह —

यद्वेति ।

कथं तर्हि जगतः सकर्तृकत्वं, तत्राह —

अर्थेति ।

तत्रापि लोकसिद्धं दृष्टान्तमाह —

यथेति ।

तदेवं श्रुतीनामविगानाद्ब्रह्मणि गतिसामान्यं सिद्धम् ॥ १५ ॥

बहूनां शब्दानां मिथो विरुद्धार्थानामविरोधेनैककारणार्थत्ववदेकस्य शब्दस्यानेकार्थस्य विशेषार्थत्वेन वाक्यस्य कारणपरत्वमाह —

जगदिति ।

अधिकरणस्य विषयमाह —

कौषीतकीति ।

श्रुतिं दर्शयन्नजातशत्रूक्तिमाह —

यो वा इति ।

एतेषामादित्यादीनाम् ।

न केवलं जगदेकदेशस्य कर्ता किन्तु जगतः सर्वस्येत्याह —

यस्येति ।

सामान्यविशेषार्थवाक्याभ्यां जगत्कर्ता ततो निष्कृष्टो द्रष्टव्य इत्याह —

स इति ।

कर्मशब्दस्य रूढियोगाभ्यां संशयमाह —

तत्रेति ।

विमृश्य पूर्वपक्षमाह —

किमिति ।

प्राणस्य प्रथमप्राप्तौ हेतुं पृच्छति —

कुत इति ।

एकवाक्ये सति सच्छब्दादसच्छब्दो नीतः, वाक्यभेेदे कर्मशब्दो ब्रह्मशब्दान्न शक्यो नेतुम् ।

अत्राप्येकवाक्यत्वे यथोत्तरसच्छब्दात्प्राचीनोऽसच्छब्दो नीतस्तथोत्तरकर्मशब्दाद्ब्रह्मशब्दस्य नयनमिति मत्वा हेतुमाह —

यस्येति ।

क्वाचित्कहैरण्यगर्भमतद्योतिकर्मशब्दस्य ब्रह्मानुगुण्योक्तिद्वारा गतिसामान्यं संसाध्य समन्वयसाधनात्पादादिसङ्गतिः । पूर्वपक्षे प्राणजीवान्यतरस्य वेदितव्यतया ब्रह्मणि गतिसामान्यासिद्धिः, उत्तरत्र परस्यैव तथात्वात्तत्सिद्धिरिति फलम् ।

श्रुतेऽपि कर्मशब्दे कथं प्राणधीरन्यत्रापि तद्योगात् , तत्राह —

परिस्पन्देति ।

कर्मशब्दस्य क्रियादृष्टसाधारण्यादसाधारणप्रमाणाभावे कथं परिस्पन्देन प्राणधीः, तत्राह —

वाक्येति ।

करणोपरमानन्तर्यमथशब्दार्थः ।

प्राणशब्दस्यापि साधारण्यादनिर्णयं शङ्कित्वोक्तम् —

प्राणेति ।

पुरुषकर्तृत्वेनोक्तस्य न प्राणत्वं तस्य तदकर्तृत्वादित्याशङ्क्याह —

ये चेति ।

आदित्यादीनां प्राणावस्थााविशेषत्वे मानमाह —

कतम इति ।

‘महिमान एवैते’ इत्यादिना पूर्वोक्तदेवतानां प्रश्नप्रत्युक्तिभ्यां प्राणत्वोक्त्या तदवस्थात्वमुक्तमित्यर्थः ।

वाक्यान्तरे च लिङ्गस्यामूर्तरसस्य त्यदिति परोक्षसूत्रत्वोक्तेस्तस्येह त्यदिति प्राणत्वेन प्रत्यभिज्ञानात्तस्य लिङ्गरूपादित्यादिदेवतात्वमित्याह —

स इति ।

पक्षान्तरमाह —

जीवो वेति ।

तस्मिन्नमूर्ते कर्मशब्दायोगमाशङ्क्याह —

तस्येति ।

तथापि तनुमहिम्नोऽस्य नादित्यादिकर्तृत्वमित्याशङ्क्यादृष्टद्वारा तद्योगमाह —

सोऽपीति ।

कर्मशब्दस्य साधारणस्यादृष्टार्थत्वमुपेत्य कथं जीवोक्तिरित्याशङ्क्याह —

वाक्येति ।

तदेव स्फुटयति —

यदिति ।

‘तौ ह सुप्तं पुरुषमाजग्मतुस्तमेतैर्नामभिरामन्त्रयाञ्चक्रे बृहत्पाण्डरवासः सोमराजन्निति स नोत्तस्थौ’ इत्यादिना सम्बोधनशब्दाश्रुतेरचेतनत्वेनानात्मत्वं प्राणादेरुक्तातिरिक्तजीवोक्तेर्वाक्यशेषस्तदर्थः । नहि ततोऽन्यो भोक्तास्तीत्यर्थः ।

इतोऽपि वेदितव्यो जीव एवेत्याह —

तथेति ।

परस्तादिति ।

अनन्तरवाक्यापेक्षया पश्चादिति यावत् । श्रेष्ठी प्रधानपुरुषः। स्वैर्भृत्यैः । उपकरणैरित्येतत् ।

भृत्या वा प्रधानमशनाच्छादनादिनोपजीवन्तीत्याह —

यथेति ।

एवं जीवोऽप्यादित्यादिभिः । प्रकाशादिना भोगोपकरणैर्भुङ्के ।

भृत्यवदादित्यादयोऽपि जीवं हविर्ग्रहणादिनोपजीवन्तीत्याह —

एवमिति ।

‘अथास्मिन्प्राण एवैकधा भवति’ इति प्राणशब्दो जीवे कथं स्यात् , तत्राह —

प्राणेति ।

प्राणजीवयोरन्यतरस्य वेदितव्यत्वाद्गतिसामान्यासिद्धिरित्युपसंहरति —

तस्मादिति ।

‘ब्रह्म ते ब्रवाणि’ इत्युपक्रमात् , उपसंहारे च स्वाराज्यफलोक्तेः, सर्वपाप्मदाहलिङ्गात् , क्रियत इति कर्मशब्दस्य जगदर्थत्वात् , तत्कर्तृत्वस्य परस्मिन्नेव युक्तत्वात् , परमात्मैवायमित्याशङ्क्य बालाकिवाक्यादजातशत्रुवाक्यनियमायोगात् , योगरूढ्योश्च रूढेर्बलीयस्त्वात् , फलोक्तेश्चोपचरितार्थत्वान्मैवमित्याह —

नेति ।

पूर्वपक्षमनूद्य सूत्राद्बहिरेव सिद्धान्तयति —

एवमिति ।

लिङ्गसिद्धेरीश्वरे निरस्ते नियमासिद्धिरिति शङ्कते —

कस्मादिति ।

यद्वाक्यशेषे सन्दिग्धं तन्निश्चितेनोपक्रमेण नेतव्यमित्याह —

उपक्रमेति ।

तत्सामर्थ्यं दर्शयितुमुपक्रममाह —

इहेति ।

तद्वाक्ये ब्रह्मणोपक्रमेऽपि किमिति राज्ञो वाक्यं तद्विषयं नियम्यते, नहि भ्रान्तवाक्यादभ्रान्तवाक्यं नियन्तुं शक्यं, तत्राह —

स चेति ।

बालाकिना ब्रह्म नोक्तं चेत्तस्यैवोपक्रमो विरुध्येत, राज्ञस्तु तथानुपक्रमान्न तद्विरोधः, तेन तद्वाक्यस्याब्रह्मार्थतेत्याशङ्क्याह —

तमिति ।

तथापि कथं वेदितव्यस्य ब्रह्मत्वं, तत्राह —

यदीति ।

राज्ञा बालाकेरब्रह्मवादिनो विशेषमात्मनो दर्शयता मुख्यं ब्रह्मैव वाच्यम् , अन्यथा स्वस्यापि मृषावादित्वात्ततोऽविशेषादित्यर्थः ।

उपक्रमसामर्थ्यसिद्धमुपसंहरति —

तस्मादिति ।

इतश्चेश्वर एव वेदितव्य इत्याह —

कर्तृत्वं चेति ।

प्राणावस्थाविशेषत्वादादित्यादीनां तस्य तत्कर्तृत्वं युक्तं, भोक्तुरप्यदृष्टद्वारा भोगोपकरणादित्यादिकर्तृत्वं स्यादित्याशङ्क्य निरङ्कुशं तत्कर्तृत्वमीश्वरस्यैवेति विशिनष्टि —

स्वातन्त्र्येणेति ।

किञ्च कर्मशब्दस्य चलनादृष्टयो रूढस्यान्यतरार्थत्वानियमात् क्रियत इति जगदर्थत्वात्तत्कर्तृत्वेन ब्रह्मैव ग्राह्यमित्याह —

यस्येति ।

एतच्छब्दस्य प्रकृतार्थत्वात्तत्समभिव्याहृतकर्मशब्दस्य तद्वशादन्यतरार्थत्वधीरित्याशङ्क्याह —

तयोरिति ।

उपपदाभावाच्च तस्य नान्यतरार्थतेत्याह —

असंशब्दितत्वाच्चेति ।

एतच्छब्देन प्रकृतगामिना प्रकृतत्वात्पुरुषा एव परामृश्यन्ते न जगदित्याशङ्क्याह —

नापीति ।

तदनुक्तौ हेत्वन्तरमाह —

लिङ्गेति ।

पुरुषाणां बहुत्वात्पुंलिङ्गशब्दवाच्यत्वात् , एतदित्येकस्य नपुंसकस्य चोक्तेर्न पुरुषोक्तिरित्यर्थः ।

पुरुषाणां पृथक्कथनेऽपि तदर्थक्रियायास्तत्फलस्य च कार्यजन्मनोऽनुक्तत्वादेतत्कर्मेति तदुक्तौ न पौनरुक्त्यमित्याशङ्क्‌याह —

नापीति ।

क्रियातत्फले कर्तारं वदता कर्तृशब्देनैवाक्षिप्ते । ताभ्यां कर्तुरवच्छेदादित्यर्थः ।

परिशेषसिद्धमर्थमाह —

पारिशेष्यादिति ।

तस्य कथं कर्मशब्दत्वं, नहि तच्चलनमदृष्टं वा, तत्राह —

क्रियत इति ।

प्रकरणोपपदयोरसत्त्वाविशेषे सर्वनामसमानाधिकृतकर्मशब्दस्य कर्मव्युत्पत्त्या कुतो जगदर्थतेति शङ्कते —

नन्विति ।

सर्वनाम्नः संननिहितार्थत्वादुपपदाद्यभावे विशेषे सङ्कोचायोगादेतच्छब्दसहितकर्मशब्देन जगदेवोक्तमित्याह —

सत्यमिति ।

किञ्चाप्रकृतत्वमपि जगतो नास्ति, तदेकदेशानां पुरुषाणां प्रकृतत्वात्तद्वारा कृत्स्नजगदुक्तियोगादित्याह —

पूर्वत्रेति ।

तर्हि तन्मात्रमेव सर्वनाम्नां ग्राह्यं, श्रुतिलक्षणयोः श्रुतेरौचित्यादित्याशङ्क्य तदत्यागान्मैवमित्याह —

अविशेषितमिति ।

तर्हि सर्वनाम्ना जगद्ग्राहिणा पुरुषाणामपि ग्रहादेतेषामित्यादिपृथगुक्तिरनर्थिकेत्याशङ्क्याह —

एतदिति ।

यस्य कृत्स्नं जगत्कर्म स वेदितव्य इति सम्बन्धः ।

वाशब्दाद्वेदितृविकल्पं प्रत्याह —

वाशब्द इति ।

तथापि ‘पुरुषाणां कर्ता यस्य वैतत्कर्म’ इति कुतो भेदोक्तिः, जगत्कर्तृत्वोक्तेरेवादित्यादिकर्तृत्वसिद्धेरित्याशङ्क्याह —

य इति ।

उक्तन्यायात्कर्मशब्दस्य जगदर्थत्वे वाक्यार्थमुपसंहरति —

एवमिति ।

ब्रह्माणा भोजयितव्याः परिव्राजकाश्चेत्युक्ते सामान्यविशेषाभ्यां संनिहितसर्वब्राह्मणग्रहणवदत्रापि व्यपदेशाभ्यां सर्वजगत्कर्ता वेदितव्यत्वेनोक्त इत्यर्थः ।

तथापि कथं वाक्यस्य ब्रह्मपरत्वमपरस्यापि जगत्कर्तुर्वेदितव्यत्वयोगात्‌, तत्राह —

परमेति ।

उपनिषदामैदम्पर्यालोचनायामन्यस्य सर्वजगत्कर्तृत्वायोगादत्र कृत्स्नजगत्कर्ता वेदितव्यः पर एवेत्यर्थः ॥ १६ ॥

सिद्धान्तमुक्त्वा परोक्तमनूद्य प्रत्याह —

जीवेति ।

अनुवादं विवृणोति —

अथेति ।

सूत्रावयवेन परिहरति —

अत्रेति ।

उक्तमेव सङ्क्षिप्य स्मारयति —

त्रिविधमिति ।

अस्तूपास्तित्रैविध्यं, का क्षतिः, तत्राह —

न चेति ।

उपक्रमोपसंहारैकरूप्यसिद्धवाक्यैक्यभङ्गान्न त्रैविध्यमित्यर्थः ।

हेत्वसिद्धिमाशङ्क्योक्तम् —

तत्रेति ।

दर्शितम् ।

उपक्रमसामर्थ्यादित्यादिनेति शेषः ।

तथापि कथमुपसंहारस्य ब्रह्मार्थत्वं, तत्राह —

उपसंहारस्येति ।

श्रैष्ठ्यं गुणाधिक्यम् । आधिपत्यमैश्वर्यम् । स्वाराज्यमनन्याधीनत्वम् ।

प्रातर्दनविचारेण गतत्वादधिकरणमिदमनर्थकमिति शङ्कते —

नन्विति ।

तत्रोपक्रमोपसंहारैकरूप्यादेकवाक्यत्वे जीवप्राणलिङ्गे ब्रह्मपरतया नीते तुल्यमत्रापि वाक्यैक्यमिति नार्थोऽधिकरणस्येत्यर्थः ।

कर्मशब्दस्यात्र चलनादृष्टयो रूढेस्तद्वशाद्वाक्यस्य जीवप्राणान्यतरपरत्वाद्वाक्यभेदे शङ्किते तन्निरासार्थमधिकरणमित्याह —

नेत्यादिना ।

तस्मात् ।

अनन्तरोक्ताद्यस्येत्यादिवाक्यादिति यावत् । प्रकृताधिकरणं सप्तम्यर्थः ।

यत्तु वाक्यशेषे प्राणशब्दान्मुख्यप्राणार्थं वाक्यमिति, तत्राह —

प्राणेति ।

मनस्तदुपाधिको जीवः । प्राणबन्धनं परमात्माश्रयः ।

यत्तु वाक्यशेषे जीवलिङ्गं दृष्टमिति, तत्राह —

जीवेति ॥ १७ ॥

जीवलिङ्गेनापि लक्ष्यते प्रत्यग्ब्रह्मेत्युक्तम् । इदानीं तल्लिङ्गाज्जीवोक्तिमुपेत्य वाक्यतात्पर्यगम्यं ब्रह्मैवेत्याह —

अन्यार्थं त्विति ।

इतश्च वाक्यं ब्रह्मर्थमेवेति ।

सूत्रं व्याकरोति —

अपि चेति ।

तत्र तुशब्दं व्याकुर्वन्प्रतिजानीते —

नैवेति ।

तत्र हेतुत्वेनान्यार्थमित्यादि विभजते —

यत इति ।

जीवपरामर्शस्य ब्रह्मप्रतिपत्त्यर्थत्वे हेतुं पृच्छति —

कस्मादिति ।

सौत्रं पदमादाय प्रश्नं व्याचष्टे —

प्रश्न इति ।

जीवाधिकरणभवनापादानविषयत्वाज्जीवातिरिक्तार्थता प्रश्नस्येत्यर्थः ।

तत्राधिकरणप्रश्नमुदाहरति —

क्वैष इति ।

हे बालाके, शयनमेतद्यथा तथैव पुरुषः कस्मिन्नधिकरणे स्वापे शयनं कृतवानित्यर्थः ।

भवनायतनं पृच्छति —

क्वेति ।

एतद्भवनं यथा स्यात्तथा क्वाश्रये सुप्तोऽभूदित्यर्थः ।

स्वापेशयनभवनयोराधारं पृष्ट्वोत्थानावस्थायामागमनापादानं पृच्छति —

कुत इति ।

एतदागमनं यथा तथा कस्मादुद्बोधदशायामागादुत्थानं कृतवानित्यर्थः ।

व्याख्यानं व्याचष्टे —

प्रतिवचनमिति ।

तत्र प्राणशब्दात्कुतो ब्रह्मधीः, तत्राह —

एतस्मादिति ।

सर्वकारणत्वोक्तेरत्र ब्रह्म सिद्धमित्यर्थः ।

सर्ववेदान्तप्रसिद्धं चैतदित्याह —

सुषुप्तीति ।

उक्तमर्थमुपसंहारव्याजेनोपपादयति —

तस्मादिति ।

यतो निःसम्बोधः स्वच्छतारूपः स्वापो विक्षेपाभावात् , सोऽस्य जीवस्य यत्र भवति स परमात्मेति योज्यम् ।

ननु निःसम्बोधित्वं स्वापस्यासिद्धं, ‘नहि द्रष्टुः’ इत्यादिश्रुतेः, तत्राह —

उपाधीति ।

अत एवोक्तं ‘पश्यन्वै तन्न पश्यति’ इति ।

आगत्यपादानमपि ब्रह्मैवेत्याह —

यत इति ।

तद्भ्रंशेत्यत्र तच्छब्दः स्वापार्थः ।

न केवलं कौषीतकिनां प्रश्नादिना जीवातिरिक्ताम्नानं किन्तु वाजसनेयिनामपीत्याह —

अपिचेति ।

तदेति स्वापोक्तिः ।

नन्वाकाशस्तत्र शयनस्थानमुक्तं न ब्रह्म, तत्राह —

आकाशेति ।

इतश्च प्रत्युक्तेर्ब्रह्मार्थतेत्याह —

सर्व इति ।

जीवनिरासतया सूत्रं व्याख्याय प्राणनिरासेऽपि तस्य तात्पर्यमाह —

प्राणेति ।

अस्मिन्वाक्ये प्राणोपदेशमन्यार्थमेवातिरिक्तात्मप्रतिपत्त्यर्थं जैमिनिर्मन्यते । प्राणातिरिक्ताज्जीवादपि व्यतिरिक्तार्थाभ्यामुक्तप्रश्नप्रत्युक्तिभ्यां प्राणमात्रे वाक्यस्यापर्यवसानात् । किञ्च वाजसनेयिनोऽपि ‘यत्रैष एतत्’ इत्यादिना प्राणादिव्यतिरिक्तं जीवं वदन्तो वाक्यस्य परस्मिन्पर्यवसानं पश्यन्तीति सूत्रस्यात्र योजना । तदेवं जीवप्राणातिरिक्ते ब्रह्मणि दर्शितवाक्यान्वयादनपवादं वेदान्तानां ब्रह्मणि गतिसामान्यमिति ॥ १८ ॥

जीवेतरपरविषयत्वे प्रश्नादिना वाक्यस्योक्ते जीवपरभेदमाशङ्क्यात्मशब्दोपक्रान्तस्य ब्रह्मधर्मवत्तया मैत्रेयिब्राह्मणे निर्देशादौपाधिको भेदो वास्तवमैक्यमित्याह —

वाक्येति ।

विषयवाक्यमादत्ते —

बृहदिति ।

आत्मशेषत्वेन पत्यादेः सर्वस्य प्रियत्वादनन्यार्थतया निरुपाधिप्रियत्वेनानतिशयानन्दस्यात्मनो ज्ञातव्यत्वं मत्वाह —

न वा इति ।

आत्मनो दर्शनयोग्यतामुक्त्वा तद्दर्शनमनूद्य तद्धेतुत्वेनाङ्गाङ्गितया श्रवणादिनि दर्शयति —

आत्मेति ।

आत्मवेदने वेदितव्यान्तराभावात्कृतकृत्यतेत्याह —

आत्मन इति ।

उक्तवाक्यस्थमात्मानमधिकृत्य संशयमाह —

तत्रेति ।

प्रश्नपूर्वकं जीवब्रह्मलिङ्गदर्शनं संशयहेतुमाह —

कुत इति ।

प्रियसंसूचितेन पतिजायादिभिः प्रियैर्भौग्यैरनुमितेन भोक्त्रेत्यर्थः ।

विमृश्य पूर्वपक्षयति —

किं तावदिति ।

सत्युभयलिङ्गे विशेषदृष्टौ हेतुं पृच्छति —

कस्मादिति ।

ब्रह्मोपक्रमात्तत्परत्ववदत्रापि जीवोपक्रमात्तत्परतेत्याह —

उपक्रमेति ।

मैत्रेयीब्राह्मणस्य जीवमात्रत्वं निषिध्य ब्रह्मण्यन्वयोक्त्या गतिसामान्यदृढीकरणात्पादादिसङ्गतिः । पूर्वपक्षे ब्राह्मणस्य भोक्त्रर्थतया गतिसामान्यासिद्धौ ब्रह्मकारणत्वासिद्धिः, सिद्धान्ते तस्य प्रत्यग्ब्रह्मार्थत्वेन गतिसामान्यसिद्धेस्तत्सिद्धिरिति फलभेदः ।

उपक्रमसामर्थ्यमेव स्फुटयन्नुपक्रमं दर्शयति —

पतीति ।

जीवस्योपक्रान्तत्वेऽपि परस्य द्रष्टव्यत्वमाशङ्क्य तत्सामर्थ्यं कथयति । अनन्तरमिति । अन्यस्य दर्शनाद्युक्तावुपक्रमो भज्येतेत्यर्थः ।

इतश्च जीवस्यैव द्रष्टव्यतेत्याह —

मध्येऽपीति ।

इदं प्रत्यक्तत्वम् । महदनवच्छिन्नम् । भूतं परमार्थसत्यम् । अनन्तं नित्यम् । अपारं सर्वगतम् । विज्ञानघनो विज्ञानमात्रम् । तत्र जात्यन्तरासंमिश्रत्वमेवार्थः । स वै तेभ्यः कार्यकारणाकारपरिणतेभ्योऽविद्याभूतेभ्यो भूतेभ्यः साम्येनोत्थाय जीवत्वमनुभूय तान्येव भूतानि ज्ञानाद्विनश्यन्त्यनु पश्चाद्विनश्यति विशेषात्मत्वं त्यजति । नच तत्त्यागानन्तरमस्य रूपादिधीरस्तीत्यर्थः ।

ब्रह्मणो द्रष्टव्यत्वे तस्य जीवत्वेनोत्थानोक्तेरयोगात्तस्यैवात्र द्रष्टव्यतेति वाक्यार्थं सङ्गृह्णाति —

प्रकृतस्येति ।

ज्ञानकर्तृत्वोक्तेरुपक्रमादिवदुपसंहारस्यापि जीवपरत्वमाह —

तथेति ।

जीवपक्षे कथमेकविज्ञानेन सर्वविज्ञानमित्याशङ्क्योपक्रमादिना तदौपचारिकमित्याह —

तस्मादिति ।

भोक्तुर्भोग्यं प्रति प्राधान्यात्तज्ज्ञाने तद्धीरुपचरितेत्यर्थः ।

आदिमध्यावसानेभ्यो मैत्रेयीब्रह्मणस्य जीवेऽन्वयान्न ब्रह्मणि गतिसामान्यमित्येतदनूद्य सिद्धान्तमवतार्य बहिरेव प्रतिजानीते —

एवमिति ।

जीवोपदेशस्य दर्शितत्वान्नियमासिद्धिरित्याह —

कस्मादिति ।

नियामकं सूत्रमादायाक्षराणि व्याचष्टे —

वाक्येति ।

आदिमध्यावसानेषु जीवे भाति ब्रह्म प्रति वाक्यस्यान्वितावयवत्वं नेति शङ्कते —

कथमिति ।

जीवपरामर्शस्यान्यथासिद्धिं वक्ष्यमाणां विवक्षित्वाह —

तदिति ।

वित्तेन तत्साध्येन कर्मणेत्यर्थः ।

कर्मसाधनं वित्तं न चेदिष्टं किं तर्हि तवेष्टं , तदाह —

यदेवेति ।

अमृतत्वसाधनत्वेनात्मज्ञानस्योक्तेरात्मनो ज्ञातव्यस्य ब्रह्मतेत्यर्थः ।

अमृतत्वायोक्तमपि ज्ञानं जीवविषयं स्यादित्याशङ्क्याह —

न चेति ।

ब्रह्मज्ञानं विना नामृतत्वमित्यत्र मानमाह —

इति श्रुतीति ।

‘नान्यः पन्था’ ‘न कर्मणा’ इत्यादयः श्रुतिवादाः । ‘ज्ञानादेव तु कैवल्यम्’ इत्यादयः स्मृतिवादाः ।

इतश्च ब्रह्मपरमेव वाक्यमित्याह —

तथेति ।

परस्य परमकारणत्वात्तज्ज्ञानाद्युक्तं सर्वज्ञानमिति विशिनष्टि —

परमेति ।

भोक्त्रर्थत्वाद्भोग्यजातस्य सर्वविज्ञानं जीवेऽपि गौणं स्यात्किं मुख्येनेत्याशङ्क्य प्रतिपादनवैयर्थ्यान्मैवमित्याह —

न चेति ।

भेददृष्टिनिन्दापूर्वकमभेदं वददिदं वाक्यमेकविज्ञानेन सर्वविज्ञानं वक्तीति वक्तुमस्यार्थमाह —

यो हीति ।

जगतो ब्रह्माधीनस्य प्रातीतिकमन्यत्वमनुज्ञातुं स्वातन्त्र्येणेत्युक्तम् । पराकरोति पुरुषार्थात्पराकुर्यात् । प्रच्यावयेदिति यावत् ।

किञ्चात्मैव जगतस्तत्त्वमिति दृष्टान्तेन वदन्ती श्रुतिरेकधिया सर्वधियं साधयतीत्याह —

दुन्दुभ्यादीति ।

यथा दुन्दुभेर्हन्यमानस्य यथा शङ्खस्य ध्मायमानस्य यथा वीणायै वाद्यमानायै न बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणायेत्यादिदृष्टान्तैर्दुन्दुभ्यादिशब्दसामान्याद्दुन्दुभ्यादिशब्दभेदाभेदेनागृह्यमाणाः शुक्त्यग्रहे ग्राह्यरजतवत्तत्र कल्पिताः । तथा चिद्रूपस्फुरणं विना स्थितिकाले स्फुरणशून्यं जगच्चिद्रूपे कल्पितमित्यैक्यमुक्तमित्यर्थः ।

एकविज्ञानेन सर्वविज्ञानस्योपपाद्यमानत्वात्तदनौपचारिकमिति प्रकरणं ब्रह्मविषयमित्युक्तम् । इदानीं द्रष्टव्यस्य जगत्कारणत्वोक्तेरपि तद्वाक्यं ब्रह्मार्थमित्याह —

अस्येति ।

किञ्च ‘स यथा सर्वासामपां समुद्र एकायनम्’ इति दृष्टान्तेन ब्रह्मणः सर्वजगदवसानत्वेनाभिधानात्तद्विषयमेव द्रष्टव्यादिवाक्यमित्याह —

तथेति ।

स्थित्युत्पत्तिलयोक्त्यालोचनातः सिद्धमुपसंहरति —

तस्मादिति ॥ १९ ॥

उपक्रमसामर्थ्याज्जीवार्थत्वं वाक्यस्योक्तमनुवदति —

यदिति ।

तत्र सूत्रत्रयमवतारयति —

अत्रेति ।

प्रथममाश्मरथ्यमतमाह —

प्रतिज्ञेति ।

प्रतिज्ञासिद्ध्यर्थं प्रतिज्ञामाह —

अस्तीति ।

अत्रेति प्रकृतब्राह्मणवाक्योक्तिः ।

तदर्थं प्रतिज्ञान्तरमाह —

इदमिति ।

ऐक्यप्रतिज्ञया सर्वविज्ञाने विवक्षितेऽपि जीवोपक्रमस्य किं जातं, तदाह —

तस्या इति ।

तदेव व्यतिरेकद्वारा स्पष्टयति —

यदीति ।

‘प्रितज्ञासिद्धेर्लिङ्गम्’ इति व्याख्यायावशिष्टं व्याख्यास्यन्नुपसंहरति —

तस्मादिति ।

भेदोभेदवादद्योतनायाभेदांशेनेत्युक्तम् ॥ २० ॥

मतान्तरमाह —

उत्क्रमिष्यत इति ।

विभजते —

विज्ञानेति ।

मुक्तावेवाभेदः संसारे भेद एवेत्युक्तेऽर्थे मानमाह —

श्रुतिश्चेति ।

अभिन्नस्यापि जीवस्यौपाधिकभेदविगमादभिनिष्पत्तिरौपचारिकीत्याशङ्क्य नामरूपाश्रयत्वकालुष्यस्य श्रुत्यन्तरे स्वाभाव्योक्तेः । साध्य एवाभेदो न स्वभावत इत्याह —

क्वचिदिति ।

उक्तं कालुष्यमपि किमित्यौपचारिकं न स्यादित्याशङ्क्य वाक्ये दृश्यमानमर्थमाह —

यथेति ।

नदीनां नामरूपाश्रयत्वेऽपि कुतो जीवस्य तदाश्रयत्वं, तत्राह —

दृष्टान्तेति ॥ २१ ॥

सिद्धान्तमाह —

अवस्थितेरिति ।

सूत्रं व्याचष्टे —

अस्यैवेति ।

जीवपरयोरभेदाज्जीवेनोपक्रमः परेणैवोपक्रमः । भोक्त्रोपक्रमश्च स्थूलदर्शिलोकसौकर्यायेति भावः ।

परस्यैव जीवेनावस्थाने मानमाह —

तथाचेति ।

न केवलं ब्राह्मणं परापरयोरैक्यं दर्शयति किन्तु मन्त्रश्चेत्याह —

मन्त्रेति ।

धीरः सर्वज्ञः सर्वाणि रूपाणि चराचराणि शरीराणि विचित्य निर्माय तेषां नामानि च कृत्वा स्वयं तत्रानुप्रविश्याभिवदनादि कुर्वन्यो वर्तते तमेवंभूतं विद्वानिहैवामृतो भवतीति मन्त्रोऽपि परस्यैव जीवेन स्थितिमाहेत्यर्थः ।

तेजःप्रभृतीनामिव जीवस्य ब्रह्मकार्यत्वाद्ब्रह्मज्ञाने सर्वज्ञानसिद्धेरात्यन्तिकमैक्यं श्रुतमप्युक्तमित्याशङ्क्याह —

न चेति ।

समीचीनसङ्ग्रहार्थं पक्षत्रयं विभजते —

काशेति ।

आश्मरथ्यपक्षेऽपि तुल्यं जीवस्य परस्मादनन्यत्वं नेत्याह —

आश्मरथ्यस्येति ।

अभेदवद्भेदस्यापि भावात्कियानपीत्युक्तम् ।

आद्यपक्षादपि द्वितीयपक्षस्यानपेक्षितत्वार्थं तत्रत्यमर्थमाह —

औडुलोमीति ।

अवस्थान्तरे बन्धमोक्षौ ।

संप्रत्यन्तिमस्यादेयत्वमाह —

तत्रेति ।

इतरस्यापि द्वयस्य दर्शितं श्रुतिमूलत्वमित्याशङ्क्योक्तश्रुतेस्तत्रातात्पर्यान्मैवमित्याह —

प्रतीति ।

पारोक्ष्यसद्वयत्वनिवृत्त्या तत्त्वमर्थयोरैक्यवादिवाक्यानुसारित्वादन्तिमस्यादेयतेत्यर्थः ।

कथमीदृग्वाक्यार्थस्येष्टत्वं, तत्राह —

तत्त्वमिति ।

किञ्च भेदाभेदयोर्वस्तुत्वे वस्तुभूतभेदस्य ज्ञानेनानुच्छेदाज्ज्ञानान्मुक्तिश्रुतिरयुक्ता स्यात् , तस्मादात्यन्तिकमैक्यमेव तात्त्विकमित्याह —

एवं चेति ।

चकारोऽवधारणे ।

जीवस्य ब्रह्मकार्यत्वेऽपि तत्तादात्म्यरूपममृतत्वं स्यादित्याशङ्क्याह —

विकारेति ।

जीवस्योत्पत्तिप्रलयौ चेत्काण्डद्वयं विरुध्येतेति भावः ।

नदीदृष्टान्तेन स्वगतं नामरूपमन्यथा दृष्टान्तवैषम्यादतोऽन्यत्वमपीत्युक्तमित्यासङ्क्याह —

अतश्चेति ।

आत्यन्तिकाभेदे ज्ञानादमृतत्वयोगादित्यतः शब्दार्थः । दृष्टान्तश्रुतेरन्यथापि नेतुं शक्यत्वात्तदनुरोधात्तत्त्वमादिविरुद्धं न कल्प्यमिति भावः ।

जीवस्याग्निविस्फुलिङ्गदृष्टान्तात्प्राणादिवज्जन्मश्रुत्या भेदाभेदपक्षस्य प्रामाणिकत्वं, तत्राह —

अत इति ।

अनौपाधिके जन्मनि ज्ञानादमृतत्वासिद्धेरेवेत्यर्थः ।

द्वितीयं पूर्वपक्षबीजमनुभाषते —

यदपीति ।

प्रकृतत्रिसूत्र्या प्रत्याह —

तत्रापीति ।

योजनाप्रकारमेव दर्शयितुमाश्मरथ्यमतमाह —

प्रतिज्ञेति ।

तद्व्याख्या तु प्रतिज्ञास्वरूपमाह —

इदमिति ।

आत्मनि विदिते विदितत्वं कथं प्रपञ्चे स्यादिति सन्दिहानं प्रत्याह —

इदं सर्वमिति ।

सर्वस्यात्ममात्रत्वमुक्तमपि कुतो मुख्यमित्याशङ्क्याह —

उपपादितं चेति ।

सर्वस्यात्ममात्रत्वमिति शेषः ।

उपपादनप्रकारं सूचयति —

एकेति ।

‘स यथार्द्रैधोग्नेः’ इत्यादिनैकप्रसवत्वं, ‘स यथा सर्वासामपाम्’ इत्यादिना चैकप्रलयत्वं सर्वस्योक्तम् । यच्च यस्मादुत्पद्यते यत्र लीयते तत्ततो नातिरिच्यते, यथा घटादि मृदादेः । तस्मादात्मप्रभवत्वादात्मप्रलयत्वाच्च सर्वस्य जगतस्तन्मात्रत्वम् । तथाचात्मधिया सर्वधीरित्यर्थः ।

दृष्टान्तश्रुतेरपि सर्वस्य कार्यप्रपञ्चस्यात्ममात्रत्वसिद्धेर्मुख्यमेव प्रतिज्ञातमैक्यमित्याह —

दुन्दुभ्यादीति ।

प्रतिज्ञां व्याख्यायावशिष्टं व्याचष्टे —

तस्या इति ।

प्रतिज्ञां घटयितुं परस्य जीवत्वेनोत्थानं किमित्युच्यते, तत्राह —

अभेदे हीति ।

मतान्तरमाह —

उत्क्रमिष्यत इति ।

सिद्धान्तमाह —

अवस्थितेरिति ।

परापरयोरभेदाभिधानमिदमित्युक्तमाक्षिपति —

नन्विति ।

विनाशोक्तेर्विषयान्तरसम्भवादात्मन उच्छेदाविषयत्वाद्युक्तमभेदाभिधानमित्याह —

नेति ।

अविशेषश्रुतेर्विशेषार्थत्वे नियामकमाह —

अत्रेति ।

मोहं मोहनं वाक्यमिति यावत् । अविनाशीति विनाशायोग्यत्वमनुच्छित्तिधर्मेति विनाशायागित्वमुक्तमिति भेदः ।

कथं तर्हि ‘न प्रेत्य' इत्यादि, तत्राह —

मात्रेति ।

कथमेतावता मिथोविरोधसमाधिरित्याशङ्क्य श्रुतितात्पर्यमाह —

एतदिति ।

तृतीय पूर्वपक्षबीजमनुवदति —

यदपीति ।

उपसंहारात्कर्तृत्वस्य च विज्ञानात्मन्येव सम्भवादिति शेषः ।

भेदाभेदवादे जीवस्येश्वरेण भिन्नेनावगतियोगात् ‘विज्ञातारमरे केन’ इत्याक्षेपायोगादत्यन्ताभेदे कर्मकरणयोरभावादाक्षेपसिद्धेरन्तिमपक्षस्यैकदेयत्वमित्युत्तरमाह —

तदपीति ।

तन्मते जीवपरयोरभेदाज्जीवस्य भ्रान्तं ज्ञातृत्वं भूतपूर्वगत्या तृजन्तेनोक्तमिति भावः ।

श्रुतिपौर्वापर्यालोचनायामपि जीवस्य भ्रान्तं ज्ञातृत्वमित्याह —

अपि चेति ।

अन्वयव्यतिरेकाभ्यां द्वैतदृष्टेराविद्यकत्वेऽपि प्रत्यग्दृष्टिरविद्यानपेक्षेत्याशङ्क्याह —

पुनश्चेति ।

एकस्यैव कर्मकर्तृत्वविरोधादित्यर्थः ।

विज्ञातारमित्यादिवाक्यस्यान्यपरत्वे फलितमाह —

ततश्चेति ।

ननु पक्षेषु त्रिषु सत्सु काशकृत्स्नस्यैव पक्षे पक्षपाते को हेतुः, तत्राह —

दर्शितं त्विति ।

तस्य श्रुतिमत्त्वे फलितमुपसंहरति —

अतश्चेति ।

उक्तार्थस्योपगन्तव्यत्वे श्रुतिस्मृतिमत्त्वं पुनरुपन्यस्यति —

सदित्यादिना ।

इतोऽपि परापरयोराविद्यो भेदो न पारमार्थिक इत्याह —

भेदेति ।

भेदाभेदवादेऽपि सर्वमेतदभेदांशाद्युक्तमित्याशङ्क्य तत्पक्षे जीवस्य कार्यत्वादात्मविक्रियानिषेधविरोधः स्यादित्याह —

स वा इति ।

अभेदांशेन निषेधादिसिद्धेरेतदपि मतद्वयं श्रुतिमदेवेत्याशङ्क्य तत्पक्षे वैदिकात्मैक्यधियो निरपवादत्वायोगान्मुक्तेरसिद्धिरित्याह —

अन्यथेति ।

भिन्नाभिन्नत्वमिति निश्चितार्था धीरनपवादेत्याशङ्क्य भेदाभेदयोर्विरोधादसमुच्चयादेकस्य बलीयस्त्वे तदितरज्ञानस्य बाधातुल्यबलत्वे संशयान्निरपवादत्वासिद्धिरित्याह —

सुनिश्चितेति ।

ज्ञानं सिध्यति चेत्तावतैव पुमर्थसिद्धौ कृतं निरपवादत्वेनेत्याशङ्क्याह —

निरपवादं हीति ।

न केवलमङ्गीकारमात्रं, श्रुत्यनुकूलं चैतदित्याह —

वेदान्तेति ।

ये यतयो यतनशीला नियतबाह्यकरणाः श्रुद्धबुद्धयश्च ते विषयवैतृष्ण्यद्वारा सर्वकर्मसंन्यासपूर्वकश्रवणाद्यनुष्ठानरूपाद्योगाभ्यासाद्वेदान्तकरणकसाक्षात्कारादपरोक्षीकृतात्मानो मुच्यन्त इत्यर्थः ।

इतश्चैकमेव तत्त्वं नानेकमपीत्याह —

तत्रेति ।

एकत्वमाचार्योपदेशमनुपश्यतः शोकमोहोपलक्षितसर्वानर्थोपशान्तिरिति श्रूयते न त्वेकत्वनानात्वे अनुपश्यत इति श्रुतिरित्यर्थः ।

निरपवादमेवात्मापरोक्ष्यं मोक्षापेक्षमित्यत्र स्मृतिमाह —

स्थितेति ।

नहि भेदाभेदवादे स्मृतिसिद्धा स्थितप्रज्ञता ब्रह्मैवास्मीति ज्ञानस्थैर्यायोगादब्रह्मत्वस्यापि तद्विषयत्वात् । तस्मादेकत्वमैकान्तिकमित्यर्थः ।

अस्तु तर्हि परापरयोर्नामभेदादविद्यावत्त्वतदभावाभ्यां रूपभेदाच्च घटपटदिवद्भेदभावः संसारावस्थायामिति, नेत्याह —

स्थिते चेति ।

आत्यन्तिकभेदे जीवस्य पूर्वसिद्धब्रह्मत्वायोगात्कोशकारादीनामपि पूर्वसिद्धकीटत्वानुपगमात्तत्सदृशस्यैवोत्पत्तेर्मोक्षासिद्धिः । नच बिम्बप्रतिबिम्बवदुपाधिकल्पितभेदयोस्तात्त्बिकमैक्यं प्रातीतिकविरुद्धधर्माध्यासेन शक्यं बाधितुमिति भावः ।

निर्बन्धनैरर्थक्ये हेतुः —

एको हीति ।

नामग्रहणं रूपोपलक्षणम् । इतिशब्दादुपरिष्टाद्यस्मादर्थो हिशब्दः सम्बन्धनीयः ।

ननु ‘यो वेद निहितं गुहायाम्’ इति परस्य गुहाहितत्वश्रुतेस्तस्यास्फुटत्वात्तद्विपरीताज्जीवाद्भेदः स्यात् , नेत्याह —

नहीति ।

गुहाशब्देनाविद्यान्तःकरणयोर्ग्रहणात्तत्र जीवभावेन प्रतिबिम्बितस्य ब्रह्मणः स्फुटत्वेऽपि बिम्बस्थानीयस्यास्फुटत्वं तस्यैव न विरुध्यतेऽविद्यौशक्तेरघटमानपटीयस्त्वादिति भावः ।

काञ्चिदेवैकामिति ।

जीवभावेन प्रतिबिम्बाधारातिरिक्तामित्यर्थः ।

अस्तु तर्हि ब्रह्मणोऽन्यदेवान्तःकरणादि गुहां प्रविष्टं, नेत्याह —

नचेति ।

श्रोत्राकाशयोरिव जीवब्रह्मणोरङ्गाङ्गिभावादभेदवद्भेदोऽपि स्यात् । अन्यथा जीवमुद्दिश्य ब्रह्मविधानायोगात् । अतस्तत्त्वमिति सामानाधिकरण्यं भेदाभेदविषयमित्याशङ्क्याह —

ये त्विति ।

कार्यकारणत्वंशून्यद्रव्ययोरुद्देश्येपादेयत्वेन सामानाधिकरण्यं सोऽयमितिवदेकस्यैव द्रव्यस्यौपाधिकभेदापेक्षं न द्रव्यभेदमाकाङ्क्षति । नच ब्रह्मणोंऽशो जीवः, निष्फलश्रुतेः । न च श्रोत्रस्य कर्णनेमिमण्डलावच्छेदेऽपि नभसोंऽशत्वमवच्छेदकाभावे तन्मात्रत्वात् । अतो जीवस्यापि ब्रह्मांशत्वाभावान्न भिन्नाभिन्नत्वम् । नच भेदः शास्त्रार्थः, लौकिकत्वात् । अभेदस्य त्वैकान्तिकस्य शास्त्रीयत्वात्तदनुपगमे सम्यग्धीरेव मुक्तिहेतुर्बाधिता स्यादिति भावः ।

कर्मैव मुक्तिहेतुरिति कृतं सम्यग्धियेत्याशङ्क्याह —

कृतकमिति ।

कृतकत्वेऽपि ध्वंसवन्नित्यतेत्याशङ्क्याह —

न्यायेनेति ।

मोक्षो निरतिशयानन्दत्वेन भावत्वात्कृतकश्चेदनित्यः स्यात् , एवं बन्धध्वंसतया तस्याभावत्वेऽपि कृतकत्वे कथं नानित्यता । ध्वंसध्वंसे च ध्वस्ताध्वस्तेर्बन्धस्य पुनरुत्पत्तावपुनरावृत्तिश्रुतिर्विरुध्येत । नच ध्वंसध्वंसेऽपि कारणाभावान्न ध्वस्तस्य पुनरुत्पत्तिस्तद्ध्वंसस्य प्रतियोगिभेदेऽनवस्थानात् , तदभेदे च तदुत्पत्तेरावश्यकत्वात् । अतो न कर्मसाध्या मुक्तिः । न चास्मन्मते बन्धध्वंसोऽपि वस्तुव्यतिरिक्तोऽस्तीति भावः । तदेवं प्रत्यग्भूते ब्रह्मणि मैत्रेयीब्रह्मणमन्वितमित्युपसंहर्तुमितीत्युक्तम् ॥ २२ ॥

यत्प्रतिज्ञाबलान्मैत्रेयीब्राह्मणस्य ब्रह्मपरत्वं तस्मादेवोपादानत्वं ब्रह्मणः साधयति —

प्रकृतिश्चेति ।

व्यवहितसम्बन्धादपौनरुक्त्यं वक्तुं वृत्तं कीर्तयति —

यथेति ।

सदृष्टान्तमाद्यसूत्रार्थमनूद्य ब्रह्मलक्षणस्य कारणत्वस्य द्वितीयसूत्रार्थस्य विचारप्रतिज्ञया सङ्गतिमाह —

ब्रह्म चेति ।

ब्रह्मकारणत्वार्थाधिकरणस्य कारणविशेषविचारस्य च सम्बन्धोक्तिपूर्वकमवशिष्टमर्थमाचक्षाणः सनिमित्तं संशयमाह —

तच्चेति ।

जन्मादिसूत्रे त्वेतदधिकरणसिद्धवत्कारेणोभयकारणत्वोक्तिः, तदनन्तरमस्यारभ्यत्वेऽपि निर्णीततात्पर्यैर्वेदान्तैर्निमित्तत्वमात्रसाधकानुमितेर्विरोधोक्तिः सुकरेति समन्वयावसाने लिखितमेतदधिकरणमुक्ते विषये समन्वयो दुःसाध्य इति कारणतामात्रं तत्रोक्तमिति भावः । ब्रह्मलक्षणस्याध्यायादिसम्बन्धादस्यापि तद्योगिनस्तत्सिद्धिः । पूर्वपक्षे प्रतिज्ञागौणत्वं सिद्धान्ते तन्मुख्यत्वं फलमिति ।

समानधर्मदृष्ट्या विमर्शमेव विशदयति —

किमिति ।

प्रतिज्ञाया मुख्यत्वेन वाक्यस्य जीवपरत्वे परास्ते निमित्तोपादानभेदाद्गौणी सेति पूर्वपक्षयति —

तत्रेति ।

एवकारार्थं स्फुटयति —

केवलमिति ।

तत्र मानं पृच्छति —

कस्मादिति ।

न ब्रह्म कार्यद्रव्योपादानं, चेतनत्वात्कर्तृत्वाच्च, कुलालादिवदित्याह —

ईक्षेति ।

हेतुद्वयं श्रुत्या स्फुटयति —

ईक्षेत्यादिना ।

ब्रह्मणश्चेतनस्य कर्तुरेव कार्यद्रव्योपादानत्वे किं बाधकमित्याशङ्क्य कुलालादेरपि तत्प्रसक्तिरित्याह —

ईक्षेति ।

अनुमानान्तरं वक्तुं या द्रव्योत्पत्तिः सा भिन्ननिमित्तोपादानपूर्वा, यथा घटाद्युत्पत्तिरिति व्याप्तिमाह —

अनेकेति ।

जगद्द्रव्योत्पत्तिर्भिन्ननिमित्तोपादानपूर्वा, द्रव्योत्पत्तित्वात् , घटोत्पत्तिवदित्यनुमिनोति —

स चेति ।

न ब्रह्म कार्यद्रव्योपादानं ईश्वरत्वात् , लौकिकेश्वरवदित्याह —

ईश्वरत्वेति ।

साध्यवैकल्यं प्रत्याह —

ईश्वराणां हीति ।

दार्ष्टान्तिकं निगमयति —

तद्वदिति ।

विमतमचेतनोपादानं, कार्यद्रव्यत्वात् , घटवदित्याह —

कार्यं चेति ।

कार्यत्वं साधयति —

सावयवमिति ।

विमतं न ब्रह्मोपादानं, अचेतनत्वादशुद्धत्वाच्च, घटादिवदित्याह —

अचेतनमिति ।

तथापि जगच्चेतनोपादानं किं न स्यात् , तत्राह —

कारणेनेति ।

ब्रह्मैव तर्हि तादृगस्तु, नेत्याह —

ब्रह्म चेति ।

निष्कलं निरवयवम् । निष्क्रियं परिणामपरिस्पन्दरहितम् । शान्तं रागद्वेषादिशून्यम् । निरवद्यं पुण्यापुण्यवर्जितम् । निरञ्जनं सुखदुःखादिभिरस्पृष्टम् । आदिशब्देन ‘शुद्धमपापविद्धम्’ इत्याद्या श्रुतिरुक्ता ।

ब्रह्मणश्चेन्न जगदुपादानत्वं, तर्हि किं तदुपादानं, नहि निमित्तमात्राद्भावरूपं कार्यं, तत्राह —

पारिशेष्यादिति ।

तत्र ब्रह्मण्युक्तमसारूप्यं नास्तीत्याह —

अशुद्ध्यादीति ।

नच तस्याप्रमितत्वादनुपादानत्वमित्याह —

स्मृतीति ।

ब्रह्मोपादानत्वस्य प्रसक्तस्य निषेधे साङ्ख्यीयप्रधानादन्यत्राप्रसङ्गात्तदेव परिशेषतो जगदुपादानमित्यर्थः ।

‘सदेव’ इत्यादिश्रुतेस्तर्हि का गतिरित्याशङ्क्यानुमानविरोधाद्विशेषे सङ्कोच इत्याह —

ब्रह्मेति ।

जन्मादिसूत्रोक्तलक्षणस्यासम्भावितत्वमितिशब्दोपसंहृतमनूद्य सिद्धान्तमवतार्य प्रतिज्ञां व्याकरोति —

एवमिति ।

उक्तानुमानेषु जीवत्सु नोभयकारणतेति शङ्कते —

कस्मादिति ।

हेतुमादाय व्याचष्टे —

प्रतिज्ञेति ।

एवमिति ।

उभयकारणत्वे सतीति यावत् ।

तयोरनुपरोधं वक्तुं प्रतिज्ञामाह —

प्रतिज्ञेति ।

तद्वाक्यार्थमाह —

तत्रेति ।

तदनुपरोधं स्वमते दर्शयति —

तच्चेति ।

निमित्तकारणज्ञानादेव सर्वज्ञानं किं न स्यात् , तत्राह —

निमित्तेति ।

दृष्टान्तानुपरोधमाह —

दृष्टान्तोऽपीति ।

मृदि ज्ञातायां तद्विकारणस्य ज्ञेयत्वेनानवशेषे हेतुः —

वाचेति ।

घटादेर्वाचारम्भणत्वं वस्तुतोऽसत्वं साधयति —

नामेति ।

शून्यशेषत्वं निषेधति —

मृत्तिकेति ।

विपरीतदृष्टान्तोऽपि स्यादिति शङ्कां निरसितुं दृष्टान्तान्तराण्याह —

तथेति ।

गतिसामान्यार्थमाथर्वणगतौ प्रतिज्ञादृष्टान्तावाह —

तथेति ।

बृहदारण्यकेऽपि तौ निर्दिशति —

आत्मनीति ।

घटः प्रकाशते पटो वेत्यनुगतप्रकाशातिकेण घटादेरसिद्धेस्तत्रैव कल्पितत्वात्प्रकाशोऽनुगतोऽधिष्ठानं प्रकृतिरित्यनुगतः स दृष्टान्तो यथा तथोच्यते ।

बाह्यान् ।

दुन्दुभिशब्दसामान्यबहिर्भूतानिति यावत् । दुन्दुभेस्तच्छब्दसामान्यस्येत्यर्थः । दुन्दुभ्याघातस्य जनकस्य जन्यतया सम्बन्धी वा शब्दो विशेषशब्द इत्यर्थः ।

वेदान्तत्रयगतं न्यायं वेदान्तान्तरेष्वतिदिशति —

एवमिति ।

प्रतिज्ञाद्यनुपरोधलिङ्गादुपादानत्ववत्पञ्चमीश्रुत्यापि तद्धीरित्याह —

यत इति ।

यत इत्यादिश्रुतौ यत इतीयं पञ्चम्यपि प्रकृतिरूपापादानएव द्रष्टव्येति सम्बन्धः ।

जाड्याद्बद्ध एवेति निमित्तेऽपि पञ्चमीदृष्टेऽरुपादानत्वं कथं गमयेत् , तत्राह —

जनीति ।

जायमानस्य कार्यस्य प्रकृतिरुपादानमपादानसंज्ञं भवतीत्यपादाने पञ्चमीस्मरणान्न कारणमात्रे सा युक्तेत्यर्थः ।

यद्यपि सूत्रे प्रकृतिग्रहणं सर्वकारणसङ्ग्रहार्थमित्युक्तं तथापि तदनादृत्य ‘प्रकृतिश्च’ इतिसूत्रस्थप्रकृतिशब्दवदयमपीति मन्यते, तथापि कथं निमित्तत्वं, तदाह —

निमित्तत्वमिति ।

अधिष्ठात्रन्तराभावं व्यतिरेकदृष्टान्तेन साधयति —

यथेति ।

अन्यस्याधिष्ठातुरपेक्षणीयस्यासत्त्वे हेतुमाह —

प्रागिति ।

ब्रह्मणोऽन्यन्निमित्तं जगतो नेत्यत्रापि सूत्रावयवसामर्थ्यमाह —

अधिष्ठात्रन्तरेति ।

उक्तमेव व्यतिरेकेण स्फोरयति —

अधिष्ठातरीति ।

श्रुतिलिङ्गाभ्यां सिद्धमुपसंहरति —

तस्मादिति ॥ २३ ॥

द्विधा हेतुत्वमेकस्य युक्तमिति वक्तुं सूत्रचतुष्टयमवतारयति —

कुतश्चेति ।

स्रष्टव्यविषयसङ्कल्पोक्तेरुभयकारणत्वं तावदाह —

अभिघ्येति ।

प्रतिज्ञां पूरयन्नभिध्योपदेशं विशदयति —

अभिध्येति ।

कथं तस्मात्कर्तृत्वप्रकृतित्वे गम्येते, तत्राह —

तत्रेति ॥ २४ ॥

निमित्तत्वमुपेत्योपादानत्वे हेत्वन्तरमाह —

साक्षाच्चेति ।

सूत्रस्य तत्पार्यमाह —

प्रकृतित्वस्येति ।

अक्षराणि व्याकरोति —

इतश्चेति ।

आकाशस्य ब्रह्मत्वं ‘आकाशस्तल्लिङ्गात्’ इत्युक्तम् ।

नन्वाकाशं ब्रह्मोक्त्वा सर्वभूतानां तदधीनप्रभवप्रलयाभिधानेऽपि कथं ब्रह्मणः सर्वभूतोपादानत्वं, तत्राह —

यद्धीति ।

सूत्रावयवसूचितमर्थमाह —

साक्षादिति ।

आकाशादेवेत्येवकारसूचितमुपादानान्तरानुपादानं साक्षादितिपदेन सूत्रकारो दर्शयतीति योजना ।

उपादानान्तरव्यावृत्तिरेवकारार्थो न भवति किन्तु निमित्तस्याकाशस्योपादान्तत्वव्यावृत्तिरित्याशङ्क्याह —

प्रतीति ।

निमित्ते कार्यस्य लयादृष्टेराकाशस्य तन्मात्रत्वमत्र नेष्ठमित्यर्थः ॥ २५ ॥

ब्रह्मणो जगन्निमित्तस्य तत्प्रकृतित्वे हेत्वन्तरमाह —

आत्मेति ।

सूत्रं व्याकरोति —

इतश्चेति ।

उक्तमेव विभज्य निर्दिशति —

आत्मानमिति ।

पूर्वसिद्धस्य कर्तृत्वं, क्रियमाणत्वं त्वसिद्धस्य, तन्नोभयमेकस्य स्यादिति शङ्कते —

कथमिति ।

सूत्रावयवमवतार्य व्याचष्टे —

परिणामादिति ।

आत्मानमिति विशेषणादेतद्धीरित्यर्थः ।

इत्थं मिथ्यापरिणामेऽपि कथं विरोधसमाधिरित्याशङ्क्याह —

विकारेति ।

एकेन रूपेण पूर्वसिद्धस्याप्यसिद्धरूपान्तरेण परिणामो दृष्टत्वाद्युक्तः स्यादित्यर्थः ।

श्रौतेन विशेषणान्तरेण सूचितमर्थमाह —

स्वयमिति ।

आत्मकृतेरिति हेतुसाधनार्थं परिणामादिति पदमित्युक्तम् । सम्प्रति स्वतन्त्रहेत्वन्तरमेतदित्याह —

परिणामादिति वेति ।

अर्थभेदाभावे कथं पार्थक्यं, तत्राह —

तस्येति ।

अर्थविशेषमेव दर्शयति —

इतश्चेति ।

मृद्धटः सुवर्णं कुण्डलमितिवद्ब्रह्मणः सच्च त्यच्चेति जगतः सामानाधिकरण्यादुपादानत्वम् । निमित्ते तदयोगादित्यर्थः । सत्प्रत्यक्षं भूतत्रयम् । त्यत्परोक्षं भूतद्वयम् । निरुक्तमिदमेवमिति निर्वचनार्हम् । ततोऽन्यदनिरुक्तम् ॥ २६ ॥

जगन्निमित्तस्येव ब्रह्मणस्तत्प्रकृतित्वे हेत्वन्तरमाह —

योनिश्चेति ।

वेदान्तानेव लेशतो दर्शयति —

कर्तारमिति ।

क्रियाशक्तिवदीशनशक्तिरपि तस्यास्तीत्याह —

ईशमिति ।

ताटस्थ्यं व्यावर्तयति —

पुरुषमिति ।

तस्य पुरि शयानस्य परिच्छेदं व्यवच्छिनत्ति —

ब्रह्मेति ।

आकाशादेरन्यत्वे कथं पूर्णता, तत्राह —

योनिमिति ।

अपश्यन्निति सम्बन्धः । यद्भूतयोनिमित्यत्र तदक्षरं परविद्याधिगम्यमिति सम्बन्धः ।

योनिशब्दे ब्रह्मणि प्रयुक्तेऽपि कथं तस्योपादानत्वं, नहि तस्य प्रकृत्यर्थत्वं प्रसिद्धं, तत्राह —

योनिशब्दश्चेति ।

ननूपादानत्वं विनापि स्त्रीयोनौ योनिशब्दो दृश्यते, तत्राह —

स्रीति ।

अवयवशब्देन योनिप्रभवं शोणितं गृह्यते ।

तर्हि योनिशब्दस्य श्रुतित्वात्प्रथमतो वक्तव्यत्वे किमर्थं पश्चादुच्यते, तत्राह —

क्वचिदिति ।

योनिः । स्थानं ते तव भो इन्द्र निषदे निषदनायोपवेशनाय स्थित्यर्थमकारि कृतमित्यर्थः ।

योनिशब्दस्य व्यभिचा्रित्वेनाश्रुतित्वेनासाधकतेत्याशङ्क्याह —

वाक्येति ।

भूतयोन्यादिवाक्यं सप्तम्यर्थः । वाक्यशेषशब्दो ब्रह्मादिपदस्याप्युपलक्षणः ।

श्रुत्यादिसिद्धं सिद्धान्तमुपसंहरति —

एवमिति ।

परोक्तमनुमानजातमपाकर्तुमनुवदति —

यदिति ।

यथादृष्टमनुमेयम् , इह तु धर्मवन्नानुमानं युक्तं, श्रुतिलिङ्गाम्यां ब्रह्मणोऽन्यत्रैव सामान्यतोदृष्टानां सावकाशत्वेन दुर्बलत्वादित्याह —

तदिति ।

किञ्च श्रौतमीश्वरमनाश्रित्यानुमानमाश्रित्य वा । नाद्यः, अप्रसिद्धविशेषणत्वादिप्रसङ्गादित्याह —

नहीति ।

न द्वितीयो धर्मिग्राहकमानविरोधादित्याह —

शब्देति ।

शब्दानुसारेणापि कथमुभयथा कारणत्वं, तत्राह —

शब्दश्चेति ।

योनिशब्दो यत इति पञ्चमी च शब्दार्थः । चकारात्प्रतिज्ञाद्यनुपरोधलिङ्गमपि गृहीतम् ।

शब्दावगतमपि वैलक्षण्यादियुक्तिविरोधादयुक्तमित्याशङ्क्याह —

पुनश्चेति ।

युक्तिविरोधस्याग्रे निरासादागमविरुद्धानुमानस्य कालातीतत्वेनाप्रामाण्याद्यथागममुभयथा कारणत्वमिति भावः ॥ २७ ॥

उक्तन्यायेन प्रधानस्याशब्दत्वेऽपि न ब्रह्मण्येव जगत्कारणे समन्वयः । ‘अणोरणीयान्', ‘अण्व्य इवेमा धानाः', ‘असदेवेदम्’ इत्यादिशब्दादणुस्वभावशून्यानां जगद्धेतुत्वसम्भवादित्याशङ्क्याह—

एतेनेति ।

अतिदेशेनाण्वादिवादं निरस्य जगद्धेतौ ब्रह्मणि समन्वयस्थापनादस्य श्रुत्यादिसङ्गतिः । फलं तु पूर्ववत् ।

अतिदेशाधिकरणस्य तात्पर्यं वक्तं वृत्तं कीर्तयति —

ईक्षतेरिति ।

तस्यैव विशेषतो निरासे हेतुमाह —

तस्येति ।

प्रधानवादस्यैव प्राधान्येन निरासे हेत्वन्तरमाह —

स चेति ।

न केवलमभ्यर्हितत्वात्तस्य प्राधान्यं, स्मृतिमूलत्वादपीत्याह —

देवलेति ।

उक्तहेतुफलमाह—

तेनेति ।

तर्हि तावतैव ब्रह्मकारणत्वसिद्धेरलमतिदेशेनेत्याशङ्क्याह—

तेऽपीति ।

अण्वादिवादानामशब्दत्वादेव निषेधे पुनरुत्थानाभावान्न निषेध्यतेत्याशङ्क्याह —

तेषामिति ।

‘अणोरणीयान्’ इत्याद्यब्रह्मपरं ब्रह्मपरं वेत्यण्वादिशब्दस्य परमाण्वादिविषयत्वाविषयत्वाभ्यां सन्देहे, परमाणुष्वणुशब्दस्य प्रसिद्धत्वात् , कुलालो मृदा घटं करोतीतिवत्पतत्रैर्द्यावापृथिवी देवः सञ्जनयन्निति तेषां हेतुत्वोक्तेः, ‘असद्वा इदम्', ‘असदेवेदम्’ इति शून्यवादात् ‘तन्नामरूपाभ्यामेव व्याक्रियत’ इति कर्मकर्तरि लकारेण स्वभाववादादनुपादानं ब्रह्मेति प्रतीतेः, ‘अण्व्य इवेमा धानाः’ इति च जगतो मृद्दृष्टान्तात् , ब्रह्मणः प्रकृतित्वे वटधानादृष्टान्तात् , अण्वादीनामपि तत्प्रकृतित्वयोगाद्गतिसामान्यासिद्धिरित्यर्थः ।

अथैवं पूर्वपक्षभानेऽपि किमिति साङ्ख्यमतनिरसनन्यायेन तन्निरसनं क्रियते किमिति न विपरीतमित्याशङ्क्य पूर्वपक्षप्राप्तिमितिशब्दसमापितामनूद्य सिद्धान्तमाह —

अत इति ।

उक्तन्यायस्य तेषु प्राप्तिमाह —

तेषामिति ।

अणोरणीयानित्यात्मनः सूक्ष्मतया प्रत्यक्षाद्यगोचरत्ववचनात् , पतत्रशब्दस्य परमाणुवाचकत्वासिद्धेः, ‘अणुः पन्था’ इति ज्ञानमार्गस्तुतेः, ‘असदेवेदम्’ इत्यादेः समाहितत्वात् , मृदादिदृष्टान्तानां च प्रतिज्ञानुरोधित्वात् , धानादृष्टान्तस्यापि तदनुरोधेन भाक्तत्वात् , अण्वादीनां प्रधानवदशब्दत्वात् , ब्रह्मकारणवादिशब्दविरोधित्वादुक्तान्यपि वाक्यानि ब्रह्मपराणीति ब्रह्मणि कारणे सिद्धः समन्वयो वेदान्तानामित्यार्थः ।

पुनरुक्तेस्तात्पर्यमाह —

व्याख्याता इति ॥ २८ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृते शारीरकभाष्यन्यायनिर्णये प्रथमाध्यायस्य चतुर्थः पादः ॥ ४ ॥

॥ इति प्रथमाध्यायेऽव्यक्तादिसन्दिग्धपदमात्रसमन्वयाख्यश्चतुर्थः पादः ॥

॥ इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये समन्वयाख्यः प्रथमोऽध्यायः ॥

अथ द्वितीयोऽध्यायः ।

द्वितीयाध्याये प्रथमः पादः ।

अतिदेशाधिकरणे प्रधानवदशब्दत्वं परमाण्वादीनामपीत्युक्तम् । सम्प्रति प्रधानस्य वैदिकशब्दवत्त्वाभावेऽपि स्मृतिरूपशब्दवत्त्वमाशङ्क्य परिहरति -

स्मृतीति ।

पूर्वोत्तराध्याययोर्विषयविषयिभावसम्बन्धं वक्तुं पूर्वाध्यायार्थं सङ्क्षेपतोऽनुवदति -

प्रथम इति ।

जन्मादिसूत्रमारभ्योत्पत्त्यादिकारणं ब्रह्मेति तत्र तत्रोक्तं पूर्वाध्यायार्थमनुभाष्यात्मभेदवादिसाङ्ख्यस्मृतिविरोधोद्भावनानुकूलत्वेन ‘शास्त्रदृष्ट्या’ इत्यादिप्रदेशेषु दर्शितमद्वितीयत्वमनुवदति -

स एवेति ।

किम्प्रमाणकमेतदित्याशङ्क्योक्तम् -

एतदिति ।

चतुर्थपादार्थमुत्तरार्थमनुद्रवति

- प्रधानादीति ।

वृत्तमनुभाष्योत्तराध्यायार्थं पादशः सङ्गृह्णाति -

इदानीमिति ।

न्यायाभासोपबृंहितत्वं भ्रान्तिमूलत्वम् । तृतीयचतुर्थपादयोरर्थमाह -

प्रतिवेदान्तं चेति ।

सृष्ट्यादीत्यादिशब्दः सङ्ख्याक्रमसङ्ग्रहार्थः । तत्र तृतीये भूतभोक्तृविषयसृष्ट्यादिवाक्यानामविगानं, चतुर्थे प्राणादिविषयसृष्ट्यादिवाक्यानामिति विभागः । उक्तसमन्वयस्याध्यक्षादिविरोधे तन्निरसनमनेनेति विषयविषयित्वं सम्बन्धः । तत्र पूर्वस्य विषयत्वादस्य विषयित्वान्निर्विषयविचारायोगाद्विषयसिद्ध्युत्तरकालत्वात्तद्विषयविचारस्येति पूर्वोत्तरत्वमनयोरुचितमिति भावः ।

अध्यायमवतार्य तदवयवमाद्याधिकरणमवतारयति -

तत्रेति ।

समन्वये स्मृतिविरोधसमाधानार्थत्वादधिकरणस्य श्रुत्यादिसङ्गतयः । पूर्वपक्षे स्मृतिविरोधे समन्वयासिद्धिः सिद्धान्ते तदविरोधे तत्सिद्धिः ।

उक्तश्चेतने जगदुपादाने समन्वयो विषयः स किं साङ्ख्यस्मृत्या विरुध्यते न वेति तत्प्रामाण्याप्रामाण्याभ्यां सन्देहे पूर्वपक्षमाह -

यदुक्तमिति ।

हेतुत्वेन सूत्रपदमवतारयितुं पृच्छति -

कुत इति ।

सूत्रपदं हेतुमादाय व्याचष्टे -

स्मृतीति ।

तन्त्र्यन्ते व्युत्पाद्यन्ते तत्त्वान्यनेनेति तन्त्रं शास्त्रम् , तन्त्रमित्याख्या यस्याः सा तथेति यावत् ।

आप्तप्रणीतत्वेन प्रामाण्यं तस्याः सूचयति -

परमर्षीति ।

बौद्धादिस्मृतिसाम्यव्यावृत्त्यर्थं विशिनष्टि -

शिष्टेति ।

अन्याश्चेति ।

आसुरिपञ्चशिखादिप्रणीताः ।

एवं सतीति ।

ब्रह्म सर्वज्ञत्वादिविशेषणं जगत्कारणमित्युपगमे सतीत्यर्थः ।

सति विरोधे निरवकाशत्वाशङ्का, विरोधस्तु कथमित्याशङ्क्याह -

तासु हीति ।

उक्तरूपाया मायाशक्तेर्जगत्कारणत्वेन सिद्धान्तेऽपि स्वीकृतत्वान्नास्ति विरोधाशङ्केत्याशङ्क्याह -

स्वतन्त्रमिति ।

साङ्ख्यस्मृतीनां सावकाशत्वाय प्रधानवादोपादाने मन्वादिस्मृतीनां निरवकाशतेत्याशङ्क्य तात्पर्यविषयस्यानुष्ठेयस्याबाधात्तस्मिन्विषये तासामस्ति सावकाशत्वमित्याह -

मन्वादीति ।

क्रत्वर्थसमर्पकत्वेन मन्वादिस्मृतीनां सावकाशत्वमभिनयति -

अस्येति ।

न केवलं क्रत्वर्थप्रतिपादकतया सावकाशत्वं किन्तु पुरुषार्थप्रतिपादकतयापीत्याह -

तथेति ।

नन्वनुष्ठेये विषये कपिलादिस्मृतयोऽपि सावकाशाः सत्यो ब्रह्मकारणवादेऽपि न निरवकाशा भविष्यन्ति, नेत्याह -

नैवमिति ।

तत्र हेतुमाह -

मोक्षेति ।

परिशेषायातं फलितमाह -

यदीति ।

सावकाशनिरवकाशयोर्निरवकाशं बलवदिति न्यायसिद्धमर्थं कथयति -

तस्मादिति ।

पूर्वपक्षमाक्षिपति -

कथमिति ।

मानान्तरनिरपेक्षया श्रुत्या ब्रह्मणि जगत्कारणेऽवधारिते तदपेक्षस्मृत्यवष्टम्भेन तदाक्षेपो न युक्तः । सापेक्षनिरपेक्षयोर्निरपेक्षस्य बलवत्त्वादित्यर्थः ।

स्वतन्त्रप्रज्ञानां परतन्त्रप्रज्ञानां वा यथोक्ताक्षेपानुपपत्तिरिति विकल्प्याद्यमङ्गीकरोति -

भवेदिति ।

स्मृत्यपेक्षामन्तरेण पौर्वापर्यालोचनया श्रुतिवशादेव तदर्थप्रतिपत्तिसामर्थ्यं स्वतन्त्रप्रज्ञत्वम् । नहि तान्प्रति स्मृत्यवष्टम्भेनाक्षेप्तुं युक्तम् , श्रुत्यैव तेषां तदर्थप्रतिपत्तेरुपपत्तेरित्यर्थः ।

द्वितीयं प्रत्याह -

परतन्त्रेति ।

अस्मदादीनां विना स्मृत्यपेक्षां स्वातन्त्र्येण वेदार्थनिर्णये सामर्थ्याभावात्तदर्थमवश्यम्भाविन्यपूर्वसिद्धस्मृत्यपेक्षायां सर्वज्ञकपिलादिप्रणीतस्मृतिविरोधेन श्रुत्यर्थनिश्चयायोगात्तदर्थस्योपचारितत्वोपपत्तौ स्मृत्यवष्टम्भेनाक्षेपः सम्भवतीत्यर्थः ।

स्मृत्यवष्टम्भमन्तरेणापि केषाञ्चिद्वेदार्थनिर्णयः सिध्यति । नहि स्मृतिकर्तारः स्मृत्यन्तरापेक्षया तदर्थं निर्धारयन्तीत्यभिप्रायेण प्रायेणेत्युक्तम् । बौद्धादिस्मृत्यवष्टम्भव्यासेधार्थं प्रख्यातपदम् । तदवलम्बनफलमाह -

तद्बलेनेति ।

श्रुत्यर्थं प्रतिपित्सेरन्निति । उपचरितं तदर्थं प्रतिपद्येरन्नित्यर्थः ।

श्रुतीनामुपचरितार्थप्रतिपित्सा न युक्ता, मुख्येऽर्थे तासां शक्तितात्पर्ययोर्व्याख्यातत्वादित्याशङ्क्याह -

अस्मत्कृते चेति ।

तत्राविश्वासे हेतुमाह -

बहुमानादिति ।

अस्मदादिष्विव तेष्वपि बहुमानानुपपत्तिमाशङ्क्याह -

कपिलेति ।

तेषामप्रतिहतज्ञानत्वप्रतिपादिका स्मृतिः साङ्ख्यस्मृतिवदनिर्णीतप्रामाण्येत्याशङ्क्याह -

श्रुतिश्चेति ।

यस्तावदग्रे सर्गादौ जायमानं कपिलनामानमृषिं स्थितिकाले च प्रसूतं भूतभविष्यद्वर्तमानार्थज्ञानैर्बिभर्ति पुष्णाति तमीश्वरं पश्येदिति योजना ।

योगिप्रत्यक्षमूलतया साङ्ख्यस्मृतीनां श्रुत्यनपेक्षत्वात्तद्विरोधेऽपि नाप्रामाण्यमिति फलितमाह -

तस्मादिति ।

तर्कमूलत्वाच्च कपिलादिस्मृतीनां प्राबल्यमित्याह -

तर्केति ।

‘प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम्’ इत्यादिना ‘यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः’ इत्यन्तेन तर्कस्य निर्णायकत्वावगमात्तद्बलप्रवृत्तकपिलादिस्मृतीनां प्राबल्ये सिद्धे सिद्धमर्थमाह -

तस्मादिति ।

मूलद्वयसाहित्येन बलवत्त्वसम्भावनार्थोऽपिशब्दः ।

साङ्ख्यस्मृतिविरोधं समन्वयस्य पूर्वपक्षमुक्त्वा सिद्धान्तयति -

तस्येति ।

ब्रह्मकारणवादे साङ्ख्यस्मृतिविरोधवत्प्रधानकारणवादेऽपि स्मृत्यन्तरविरोधान्न ब्रह्मवादिनं प्रत्येतदुद्भावनमुचितमिति व्याचष्टे -

यदीति ।

श्रुत्यर्थे स्मृत्यबष्टम्भेनाक्षेपस्यावकाशो नास्तीत्यरुचिं सूचयति -

एवमपीति ।

यासां स्मृतीनां प्रधानवादे निरवकाशत्वं ता दर्शयति -

ता इति ।

‘तस्मादव्यक्तम्’ इत्यत्र तच्छब्देन चेतनमेव कारणं परामृष्टमित्युपदेष्टुं चेतनस्य प्रकृतित्वमाह -

यत्तदिति ।

सूक्ष्मत्वमतीन्द्रियत्वम् । अविज्ञेयत्वं प्रमाणान्तरावगाह्यत्वम् । तर्हि सर्वप्रमाणागोचरत्वान्नास्त्येव तदित्याशङ्क्य सर्वभूतानां सत्तास्फूर्तिप्रदत्वेन स्वतःसिद्धस्य दुरपह्नवत्वं मन्वानो ब्रूते -

स हीति ।

कार्यलिङ्गकमनुमानमपि तत्र सम्भावनाहेतुरित्याशयवानाह -

तस्मादिति ।

अव्यक्तशब्देनाव्याकृतकार्यं भूतसूक्ष्ममत्र विवक्षितम् , अव्याकृतस्यानादित्वेनोत्पत्त्यनभ्युपगमान्निमित्तकारणत्वमेवात्र चेतनस्योक्तमिति सेश्वरसाङ्ख्यमतम् ।

अनादिनोऽपि चाव्यक्तस्य सम्भवत्येवेश्वराधीनत्वमित्याशङ्क्याह -

तथान्यत्रेति ।

अत्र त्वव्यक्तमिति भूतसूक्ष्मलयाधिकरणमव्याकृतं गृहीतम् । इतिहाससमर्पितेऽर्थे पौराणिकीं संमतिमाह -

अतश्चेति ।

अन्तर्यामिव्यतिरिक्तवस्तुनो दुर्वचनत्वमतःशब्दार्थः ।

सर्वात्मत्वे कथमस्य नापक्षयः, सर्वत्रापक्षयोपलम्भादित्याशङ्क्याह -

पुराण इति ।

सर्वस्य तदन्तर्भावेऽपि तस्य सर्वस्मिन्ननन्तर्भावादिति हेतुमभिप्रेत्य सर्वात्मत्वं साधयति -

स सर्गेति ।

उक्तेऽर्थे भागवतीं स्मृतिं संवादयति -

भगवद्गीतास्विति ।

प्रभवत्यस्मादिति प्रभवो जन्महेतुः । प्रलीयतेऽस्मिन्निति प्रलयस्तद्धेतुः । तत्रैव कल्पसूत्रकारसंमतिमाह -

परमात्मानमिति ।

तस्मादित्यात्मलाभान्न परमित्यादौ प्रकृतं परमात्मानं परामृशति । सर्वे काया ब्रह्मादयः स्तम्बपर्यन्ता देहास्तस्मात्प्रभवन्तीति निमित्तत्वमुक्तम् । स मूलमित्युपादानत्वं विपरीतं वा । शश्वद्भवः शाश्वतिकोऽनादिः । स नित्यो नाशशून्य इत्यर्थः ।

उदाहृतस्मृतीनां तात्पर्यमाह -

एवमिति ।

तात्पर्यलिङ्गमभ्यासं दर्शयति -

अनेकश इति ।

ननु श्रुतिविरोधोपन्यासे सम्भाविते किमिति स्मृतिविरोधः सिद्धान्तिनोपन्यस्यते, तत्राह -

स्मृतीति ।

तर्हि स्मृतीनां परस्परविरोधे तत्त्वनिर्णयानुपपत्तिरित्याशङ्क्याह -

दर्शितं त्विति ।

ततश्च मन्वादिस्मृतीनां श्रुतिमूलत्वेन प्राबल्यात्तदनुसारेण तत्त्वनिर्णयसिद्धिरित्यर्थः ।

नन्वनुमितश्रुतिमूलतया कपिलादिस्मृतीनामपि मन्वादिस्मृतिभिः समानबलत्वादनिर्णयतादवस्थ्ये विकल्पः स्यादिति, नेत्याह -

विप्रतिपत्तौ चेति ।

क्रियायामिव वस्तुनि विकल्पायोगाद्विरुद्धस्मृत्युपलब्धावन्यतरत्यागेनान्यतरस्वीकारध्रौव्ये क्लृप्तश्रुतिमूलाः स्मृतयो मानत्वेनापेक्ष्यन्ते, कल्प्यश्रुतिमूलास्तु दुर्बलत्वादुपेक्ष्यन्ते, तथाच तत्त्वनिर्णयोपपत्तिरित्यर्थः ।

ननु यत्र स्मृत्योर्विरोधस्तत्र तन्मूलयोः श्रुत्योर्विरोधपर्यवसानात्तयोश्च तुल्यबलतया व्यवस्थास्थेयेति, तत्राह -

तदुक्तमिति ।

‘औदुम्बरीं स्पृष्ट्वोद्गायेत् ‘ इति प्रत्यक्षश्रुतिविरुद्धा ‘सर्वा वेष्टयितव्या’ इति स्मृतिर्मानं न वेति सन्देहे, वेदार्थानुष्ठातॄणां स्मृतिभिर्मूलश्रुत्यनुमानात्प्रत्यक्षानुमितश्रुत्योश्च तुल्यबलत्वादुदितानुदितहोमवद्विकल्पसम्भवान्मानमिति प्राप्ते प्रत्याह -

विरोधे त्विति ।

श्रुतिविरोधे स्मृतीनां प्रामाण्यमनपेक्षमपेक्षावर्जितम् । हेयमिति यावत् । यतोऽसति विरोधे मूलश्रुत्यनुमानं, प्रत्यक्षश्रुतिविरुद्धे त्वर्थे कुतः स्मृत्या श्रुत्यनुमानं, अर्थापहारेण मानस्याप्यपहारात् । अतो मूलाभावादप्रमाणं सर्ववेष्टनस्मृतिः । तथा कपिलादिस्मृतिरपीत्यर्थः ।

ननु कपिलादिस्मृतेर्न श्रुतिमूलत्वेन प्रामाण्यमिष्यते किन्तु प्रत्यक्षमूलत्वेनेत्याशङ्क्यायोगिप्रत्यक्षं योगिप्रत्यक्षं वा तन्मूलमिति विकल्प्याद्यं दूषयति -

न चेति ।

द्वितीयं शङ्कते -

शक्यमिति ।

अतीन्द्रियार्थोपलम्भनं सम्भावयितुमिति शेषः ।

किं तेषां साधनसाध्या सिद्धिराजानतो वेति विकल्प्याद्ये श्रुतिमन्तरेणातीन्द्रियार्थोपलब्धिर्न सिध्यतीत्याह -

न । सिद्धेरपीति ।

योगमाहात्म्यरूपा सिद्धिः, तस्याः साधनसापेक्षत्ववदतीन्द्रियार्थोपलब्धिरपि कपिलादीनां श्रुत्यपेक्षति वक्तुमपीत्युक्तम् । सिद्धेः सापेक्षत्वं स्फुटयति -

धर्मेति ।

तथापि कथमतीन्द्रियार्थोपलब्धेः श्रुत्यपेक्षेति, तत्राह -

स चेति ।

चोदनासूत्रप्रामाण्याद्धर्मस्य चोदनालक्षणत्वेऽपि कपिलादिवचनानुसारेण श्रुतेरर्थनिर्णये कानुपपत्तिरिति, तत्राह -

ततश्चेति ।

कपिलादीनां विनिश्चितवेदप्रामाण्यानां तदर्थानुष्ठानवतां तत्प्रभावलब्धसिद्धीनां तद्विरुद्धार्थाभिधानासम्भवात्तद्वचनात्प्रागेवावधृतप्रामाण्यस्य वेदस्य तदनुरोधेनोपचरितार्थत्वकल्पनमनुचितमिति भावः ।

अतिशङ्कितुम् ।

मुख्यां वृत्तिमतीत्योपचरितवृत्त्या शङ्कितुमिति यावत् ।

न द्वितीयः, कपिलादीनामीश्वरवदाजानसिद्धेरसिद्धत्वात्सिद्धत्वेऽपि तेषां बहुत्वात्तदुक्तिमाश्रित्य श्रुत्यर्थकल्पनायां तदैकमत्यस्यामानत्वादन्यस्मृत्यनवकाशन्यायेन स्मृतीनामेव मिथो विवादे श्रुत्यवष्टम्भं विना तास्वपि विश्वासाभावान्न तदनुसारेण श्रुत्यर्थनिर्धारणसिद्धिरित्याह -

सिद्धेति ।

यत्तु परतन्त्रप्रज्ञत्वादस्माकमनिश्चितवेदार्थानां विरोधेन स्मृतेरप्रामाण्यमनाशङ्कनीयमपि तु स्मृत्यनुसारेण वेदार्थो निश्चयितव्यः, अन्यथा परतन्त्रप्रज्ञानां वेदार्थानिश्चयप्रसङ्गादिति, तत्राह -

परतन्त्रेति ।

कथं तर्हि परिहृत्याव्यवस्थां तत्त्वं निर्णेतव्यं, तत्राह -

तस्मादिति ।

तस्यापीति ।

तेन परतन्त्रप्रज्ञेनापीत्यर्थः । सन्मार्गः श्रुत्यनुसारिस्मृत्युक्तोऽर्थस्तत्र प्रज्ञासङ्ग्रहस्तस्मिन्नेव बुद्धिस्थैर्यमित्यर्थः ।

ननु कपिलस्याप्रतिहतज्ञानत्वश्रवणात्तदुक्तस्मृत्यप्रामाण्याङ्गीकारे श्रुतिरेव विरुध्येतेत्याशङ्क्याह -

या त्विति ।

कपिलशब्दश्रुत्यविरोधाय सावकाशानवकाशन्यायेन श्रुतिस्मृत्योर्व्यवस्थास्थेयेत्याशङ्क्याह -

कपिलमितीति ।

शब्दसामान्यादेव साङ्ख्यप्रणेता कपिलः श्रौत इति भ्रान्तिविवेकिनामित्यर्थः ।

श्रुतौ तर्हि कपिलशब्दस्य कोऽर्थः स्यादित्याशङ्क्याह -

अन्यस्येति ।

वैदिको हि कपिलो वासुदेवनामा पितुरादेशादश्वमेधपशुमन्विष्य परिसरे पश्यतामिन्द्रचेष्टितमदृष्टवतां षष्टिसहस्रसङ्ख्याजुषामात्मोपरोधिना सगरसुतानां सहसैव भस्मीभावहेतुः साङ्ख्यप्रणेतुरवैदिकादन्यः स्मर्यते । यत्र यत्र वैदिकत्वे सति वासुदेवांशत्वं तत्र तत्र सर्वात्मतोपदेष्ट्टत्वं दृष्टमिह तु तद्विरुद्धार्थोपदेष्ट्टुस्ततोऽन्यत्वमिति भावः । किञ्च परमात्मप्रतिपत्तिपरमिदं वाक्यं, यो ज्ञानैरग्रे प्रसूतं कपिलं बिभर्ति तं पश्येदिति दर्शनात् ।

नच तस्यानुग्राहकन्यायाभावे कपिलज्ञानातिशयावेदकत्वमित्याह -

अन्यार्थेति ।

कपिलस्य द्वैतवादिनः श्रौतत्वं निरस्य सर्वात्मत्ववादिनो मनोः श्रौतत्वमाह -

भवति चेति ।

मनोरपि कपिलेनैकवाक्यत्वं शङ्कित्वोक्तम् -

मनुना चेति ।

सर्वात्मत्वप्रशंसायामपि कथं कापिलं मतं निन्दितमित्याशङ्क्य तद्दर्शयितुं तदीयं मतमाह -

कपिलो हीति ।

पूर्वं कापिलमतस्य कारणविषये व्यासादिवचनविरोधो दर्शितः । सम्प्रति सर्वात्मत्वविषयेऽपि व्यासवचनविरोधमाह -

महाभारतेऽपीति ।

सर्वात्मतैव निर्धारितेत्युत्तरत्र सम्बन्धः ।

पुरुषा जीवाः, ते किं स्वभावेनैव बहवः किंवैक एव परमात्मा बहूनां दृश्यानां स्वभाव इति पृच्छति -

बहव इति ।

पूर्वपक्षमनुभाष्य तन्निरासेन सिद्धान्तमाह -

बहव इत्यादिना ।

यथा पुरुषाणां तदाकाराणां बहूनां देहानामेका पृथिवी योनिरधिष्ठानमुच्यते, तथा तमेकं पुरुषं परमात्मानं बहुलत्वेन प्रतिप्रन्नानां जीवानां वास्तवं स्वभावं विश्वं परिपूर्णं सर्वज्ञत्वादिगुणयुक्तं कथयिष्यामीत्याह -

बहूनामिति ।

सर्वज्ञत्वादिगुणकस्य तद्विरुद्धप्रत्यगात्मैक्यमयुक्तमित्याशङ्क्य विरोधस्य प्रातीतिकत्वं मत्वोक्तम् -

ममेति ।

सर्वान्तरात्मत्वे परस्मिन्नपि संसारित्वप्रसक्तिरित्याशङ्क्य वस्तुतस्तदभावमाह -

सर्वेषामिति ।

किमिति तर्हि प्रत्यात्ममात्मभूतः परमात्मा नोपलभ्यते, तत्राह -

न ग्राह्य इति ।

तस्यासत्त्वं शङ्कित्वोक्तम् -

विश्वेति ।

विश्वे मूर्धानोऽस्यैव सर्वत्र प्रतिबिम्बितत्वात् । तथा विश्वभुजादौ योज्यम् -

परमात्मनः सर्वात्मत्वेनोक्तस्य निरपेक्षतया स्वतन्त्रस्य परमसुखरूपतामाह -

एक इति ।

कापिलमतस्य वेदानुसारिस्मृतिविरोधमुक्त्वा साक्षादेव वेदविरोधमाह -

श्रुतिश्चेति ।

यस्मिन्काले पुरुषस्य विजानतः स्वरूपतयाधिगतब्रह्मण एव सर्वत्र प्रतिबिम्बितत्वाद्भूतानि सर्वाण्यात्मैवाभूत्तस्मिन्काले शोकमोहोपलक्षितः सर्वोऽपि सकारणः संसारो विदुषो नास्तीति श्रुत्यर्थः ।

श्रुतिस्मृतिविरोधे परमतस्यानादेयत्वं सिद्धमित्युपसंहरति -

अतश्चेति ।

इतिशब्दः सिद्धमित्यनेन सम्बध्यते ।

वेदविरोधे स्मृतेरेव किमित्यप्रामाण्यं, विपरीतं किं न स्यादित्याशङ्क्याह -

वेदस्येति ।

ईश्वरकार्यत्वेऽपि तद्धीपूर्वकत्वाभावाद्वेदस्यापौरुषेयत्वेनानपेक्षत्वात् , कपिलादिस्मृतीनां तु तदर्थस्मृतिपूर्वकत्वात्तदर्थस्मृतीनां च तदर्थानुभवपूर्वकत्वादुक्तप्रामाण्यनिश्चयाय स्मृत्यनुभवौ यावत्कल्प्येते, तावदेव स्वतःसिद्धप्रामाण्यवेदवाक्यात्तदर्थो निश्चित इति झटिति प्रवृत्तवेदवाक्योत्थं ज्ञानमसञ्जातविरोधि स्मृतिविरोधे तत्प्रामाण्यस्य बाधकमिति भावः । विप्रकर्षो विशेषः । श्रुतिस्मृत्योरिति यावत् ।

सिद्धे विशेषे फलितमाह -

तस्मादिति ॥ १ ॥

उक्तेऽर्थे हेत्वन्तरपरत्वेनोत्तरसूत्रमुत्थापयति -

कुतश्चेति ।

सूत्राक्षराणि व्याचष्टे -

प्रधानादिति ।

तथा च मूलप्रमाणाभावादप्रमाणं महदादिविषया स्मृतिरिति शेषः ।

भूतानामिन्द्रियाणां च लोकवेदप्रसिद्धत्वान्न तद्विषयस्मृत्यप्रामाण्यमित्याशङ्क्याङ्गीकरोति -

भूतेति ।

तथापि महदहङ्कारपञ्चतन्मात्राणां मूलाभावान्न स्मृतिः सम्भवतीत्याह -

अलोकेति ।

महदादीनामपि ‘महतः परमव्यक्तम्’ इत्यादावस्ति प्रसिद्धिरित्याशङ्क्याह -

यदपीति ।

महदादिस्मृतेर्मूलाभावात्तदप्रामाण्येऽपि किमायातं प्रधानस्मृतेरित्याशङ्क्य सूत्रस्य तात्पर्यमाह -

कार्येति ।

साङ्ख्यस्मृत्यप्रामाण्ये सिद्धे फलितमुपसंहरति -

तस्मादिति ।

मूलप्रमाणाभावस्तच्छब्दार्थः । अपिना स्मृत्यादिविरोधः समुच्चितः ।

स्मृतिविरोधाभावेऽपि ब्रह्मकारणवादो न्यायविरोधान्न सिध्यतीत्याशङ्क्याह -

तर्केति ॥ २ ॥

साङ्ख्यस्मृतेर्मन्वादिस्मृतिविरोधेऽपि योगस्मृतेर्न सोऽस्तीति मन्वादिस्मृतिष्वपि योगस्यानुमोदितत्वात्तथा च प्रधानादिविषयेऽपि योगस्मृतेर्मानत्वात्तद्विरुद्धसमन्वयो न सिद्ध्यतीत्याशङ्क्याह -

एतेनेति ।

चेतनं जगदुपादानं वदतः समन्वयस्य प्रधानं वास्तवमीश्वराधिष्ठितं जगदुपादानमिति वदन्त्या योगस्मृत्या विरोधोऽस्ति न वेति प्रधानादिविषये तत्प्रामाण्याप्रामाण्याभ्यां सन्देहे पूर्वपक्षमग्रे दर्शयिष्यन्नतिदेशसूत्रं व्याकरोति -

एतेनेत्यादिना ।

श्रुत्यादिसङ्गतिचतुष्टयं फलं च पूर्वन्यायातिदेशत्वात्पूर्ववदत्रापि द्रष्टव्यम् ।

अर्थसाम्याभावे तुल्यन्यायाविषयत्वादतिदेशानुपपत्तिरित्याशङ्क्यार्थसाम्यमाह -

तत्रापीति ।

अधिकाशङ्काभावादधिकरणारम्भमाक्षिपति -

नन्विति । एवं सतीति ।

साङ्ख्ययोगस्मृत्योरर्थसाम्ये सतीति यावत् ।

अधिकाशङ्कां दर्शयन्नधिकरणारम्भं समर्थयते -

अस्तीति ।

तामेव दर्शयितुमादौ योगस्मृतेः श्रुतिमूलत्वमाह -

सम्यगिति ।

ननु श्रवणमनननिदिध्यासनान्येवात्र सम्यग्धीहेतुत्वेन विधीयन्ते न त्वष्टाङ्गयोगविधिरत्रास्तीत्याशङ्क्य श्रुत्यन्तरमाह -

त्रिरुन्नतमिति ।

त्रीणि देहग्रीवाशिरांस्युन्नतानि यस्मिन् । ‘समं कायशिरोग्रीवं धारयन्’ इत्यादिस्मृतेः । तच्छरीरं तथा समं संस्थाप्य युञ्जीतेति योजना ।

न केवलं श्रुत्यनुगृहीतो योगः किन्तु श्रौतलिङ्गानुगृहीतश्चेत्याह -

लिङ्गानि चेति ।

तान्येव दर्शयति -

तां योगमित्यादिना ।

इन्द्रियाणामन्तर्बहिर्भावेन व्यवस्थितानां स्थिरामविचालिनीं धारणामैकाग्र्यलक्षणां योगविदो योगं मन्यन्ते । यथोक्तमैकाग्र्यमेव परमं तप इति वक्तुं योगशब्दादुपरिष्टादितिशब्दः ।

एतां ब्रह्मविषयां विद्यां योगप्रकारं च सर्वं मृत्योः सकाशान्नचिकेता लब्ध्वा ब्रह्म प्राप्तोऽभूदित्याह -

विद्यामेतामिति ।

श्रुतिवल्लिङ्गानुगृहीतयोगस्य सम्यग्ज्ञानोपायत्वेऽपि किमायातं योगस्मृतेरित्याशङ्क्याह -

योगशास्त्रेऽपीति ।

आत्मज्ञानस्य मोक्षोपायत्वनिश्चयात्तज्जिज्ञासानन्तरमित्यथशब्दार्थः ।

एवं योगस्य सम्यग्धीहेतुत्वमुपपाद्याधिकां शङ्कां दर्शयति -

अत इति ।

योगः सम्यग्दर्शनोपायः सम्प्रतिपन्नार्थैकदेशस्तद्वत्त्वाद्योगस्मृतिरनिराकार्येत्यत्र दृष्टान्तमाह -

अष्टकादीति ।

अष्टकाः कर्तव्याः । गुरुरनुगन्तव्यः । तडागं खनितव्यम् । इत्यादिस्मृतयो न प्रमाणं, धर्मस्य वेदैकप्रमाणकत्वात् । अष्टकादेरिष्टसाधनत्वे वेदादृष्टे स्मृतेश्च भ्रान्त्यापि सम्भवादिति प्रापय्य वेदार्थानुष्ठातॄणामेव स्मृतिषु सनिबन्धनासु कर्तृत्वान्मूलभूतं वेदमनुमापयन्त्यः स्मृतयो मानमिति प्रमाणलक्षणे राद्धान्तितम् । तथा योगस्मृतिरपि मानमित्यर्थः ।

अधिकां शङ्कामनूद्य तन्निवर्तकत्वेनातिदेशाधिकरणस्यार्थवत्त्वमाह -

इयमिति ।

कथं तर्हि निराकरणं, तदाह -

अर्थैकदेशेति ।

योगस्मृतिर्योगविषये वेदाविसंवादान्मानमपि प्रधानादौ तद्विसंवादादमानमर्थवादस्य विधिशेषत्वेन प्रामाण्येऽपि विसंवादिनि स्वार्थे तदनभ्युपगमादित्यर्थः ।

नन्वध्यात्मविषयाः सन्ति सहस्रं बौद्धार्हतादिस्मृतयस्ताः किमित्युपदेशातिदेशाभ्यां न निराक्रियन्ते, तत्राह -

सतीष्वपीति ।

तत्र हेतूनाह -

साङ्ख्येत्यादिना ।

ननु लोके पशुसदृशानां प्राकृतानां परमपुरुषार्थसाधनत्वेन बौद्धादिदर्शनमपि प्रसिद्धमित्याशङ्क्याह -

शिष्टैश्चेति ।

ननु शिष्टपरिग्रहस्यापि विशिष्टप्रमाणमूलत्वमेष्टव्यम् ‘आचाराच्च स्मृतिं ज्ञात्वा स्मृतेश्च श्रुतिकल्पनाम्’ इति न्यायात् , तत्राह -

लिङ्गेन चेति ।

‘एको बहूनां यो विदधाति कामान्’ इत्युपक्रम्य श्रुतं तत्कारणमिति तेषां कामानां कारणं साङ्ख्यैर्ज्ञानिभिर्योगैर्ध्यायिभिश्चाभिपन्नमाभिमुख्येन प्रत्यक्तया प्राप्तं देवं ज्ञात्वा सर्वपाशैरविद्यादिक्लेशैर्मुच्यत इत्यर्थः ।

तर्हि श्रुतिसिद्धत्वादिकारणवशान्निराकरणमशक्यमन्यथा श्रुत्यादिविरोधादित्याशङ्क्याह -

निराकरणं त्विति ।

किमत्र प्रमाणमित्यपेक्षायामुक्तम् -

श्रुतिर्हीति ।

ननु वैदिकादात्मज्ञानादेव साङ्ख्यादयोऽपि निःश्रेयसं वदन्ति तत्कथमवैदिकत्वेन ते निरस्यन्ते, तत्राह -

द्वैतिनो हीति ।

तर्हि श्रौतस्य लिङ्गस्य का गतिरित्यत आह -

यत्त्विति ।

प्रसिद्धिविरोधेन कथमभ्युपगम्यते, प्रमाणवशादित्याह -

प्रत्यासत्तेरिति ।

वैदिकी सम्यग्बुद्धिः सङ्ख्या तया सह वर्तत इति साङ्ख्यम् । योगो ध्यानं चित्तवृत्तिनिरोधस्तस्य योगस्य तदुपायत्वात्प्रत्ययैकतानताया ध्यानस्य तेनाभेदोपचारात् । अतः संनिकृष्टं सम्यग्ज्ञानं वैदिकं साङ्ख्यादिशब्दितमित्यर्थः ।

तर्हि प्रसिद्धयोः साङ्ख्ययोगस्मृत्योः सर्वथा नास्ति प्रामाण्यं, नेत्याह -

येन त्विति ।

अविरुद्धमंशमेव स्मृतिद्वयेऽपि विभज्य दर्शयति -

तद्यथेति ।

प्रव्रज्यादीत्यादिशब्देन तद्धर्मसङ्ग्रहः ।

अथोक्तविधया साङ्ख्ययोगस्मृतिविरोधाभावेऽपि काणादादिस्मृतिविरोधान्न समन्वयसिद्धिरित्यत आह -

एतेनेति ।

साङ्क्ययोगस्मृतिनिराकरणन्यायेनेति यावत् ।

तेषां निराकर्तव्यताममृष्यन्नाशङ्कते -

तान्यपीति ।

तर्कोऽनुमानमनुग्राह्यं मानम् । उपपत्तिरनुग्राहिकायुक्तिरिति भेदः ।

तर्कस्मरणानां तत्त्वज्ञानोपकारकत्वमङ्गीकरोति -

उपकुर्वन्त्विति ।

तर्हि वैदिकवाक्येभ्यस्तेषां को विशेषः, तत्राह -

तत्त्वज्ञानं त्विति ।

तत्र मानमाह -

नावेदविदिति ॥ ३ ॥

तदेवं वेदविरुद्धानां स्मृतीनामप्रामाण्यान्न तद्विरोधः समन्वयस्येति समन्वयविरोधिनीनां स्मृतीनामाभासतामुक्त्वा तद्विरोधिनो न्यायस्याभासतां विवक्षुः साङ्ख्ययोगन्यायस्याभासत्वार्थं पूर्वपक्षयति -

न विलक्षणत्वादिति ।

चेतनाद्ब्रह्मणो जगदुत्पत्तिं ब्रुवन्समन्वयो विषयः । स किमाकाशादि न चेतनप्रकृतिकं द्रव्यत्वाद्धटादिवदिति साङ्ख्ययोगन्यायेन विरुध्यते न वेति तदनाभासत्वाभासत्वाभ्यां सन्देहे पूर्वाधिकरणेनोत्तराधिकरणसन्दर्भस्य सङ्गतिमाह -

ब्रह्मेति ।

अत्र च समन्वयस्य यथोक्तन्यायविरोधसमाधेरेव श्रुत्यादिसङ्गतयः । फलं तु पूर्वोत्तरपक्षयोः समन्वयासिद्धिस्तत्सिद्धिश्चेति ।

पूर्वपक्षमाक्षिपति -

कुत इति ।

ब्रह्मणो मानान्तराविषयत्वेनातर्क्यत्वेन चानपेक्षाम्नायैकगम्यत्वात्तर्कागमयोरतुल्यार्थत्वेनाविरोधादागमार्थे तर्कनिमित्ताक्षेपस्य निरवकाशतेत्यर्थः ।

ननु तर्कोपकरणेतिकर्तव्यताया वेदान्तमीमांसायास्तर्कोपकरणत्वमुक्तं प्रथमसूत्रे, तथाच तर्कस्य वेदान्तैस्तुल्यार्थत्वमिष्टम् , करणोपकरणयोरेकार्थत्वावगमात् , तत्राह -

नन्विति ।

शक्तितात्पर्यावधारणे परं तर्कस्योपकरणत्वं नतु तस्य ब्रह्मविषयता । ‘नैषा तर्केण’ इति श्रुतेरित्यर्थः ।

सिद्धस्य ब्रह्मणः साध्याद्धर्माद्वैलक्षण्येनाध्यक्षादिविषयत्वसम्भवात्तर्कगम्यत्वमपि सम्भवति । अतस्तुल्यविषयत्वादागमार्थेऽपि तर्कनिमित्ताक्षेपस्यावकाशोऽस्तीति समाधत्ते -

भवेदित्यादिना ।

एकविषयत्वेन विरोधेऽपि किमिति मानान्तरमेव श्रुतिविरोधान्न बाध्यते, तत्र दृष्टान्तेनोत्तरमाह -

यथाचेति ।

यथा सावकाशा भूयस्योऽपि श्रुतयो निरवकाशैकश्रुतिविरोधे तदनुरोधेन नीयन्ते तथा निरवकाशैकतर्कविरोधे तदनुगुणतया भूयस्योऽपि श्रुतयो गुणकल्पनया व्याख्येयाः । सावकाशनिरवकाशयोर्निरवकाशस्य बलीयस्त्वादित्यर्थः ।

ब्रह्मण्याम्नायात्तर्कस्य बलीयस्त्वे हेत्वन्तरमाह -

दृष्टेति ।

ब्रह्मसाक्षात्कारस्य मोक्षोपायतया प्राधान्यात्तत्र शब्दादपि परोक्षगोचरादपरोक्षार्थसाधर्म्यगोचरस्तर्कोऽन्तरङ्गमिति तस्यैव बलवत्त्वमित्यर्थः । ऐतिह्यमात्रेण प्रवादपारम्पर्यमात्रेण । परोक्षतयेति यावत् । अनुभवस्य प्राधान्ये तर्कस्योक्तन्यायेन तस्मिन्नन्तरङ्गत्वादागमस्य च बहिरङ्गत्वात् ‘अन्तरङ्गबहिरङ्गयोरन्तरङ्गं बलवत्’ इति न्यायादुक्तं तर्कस्य बलवत्त्वम् ।

अनुभवप्राधान्यं तु नाद्यापि सिद्धमित्याशङ्क्याह -

अनुभवेति ।

ननु ब्रह्मज्ञानं वैदिकत्वाद्धर्मवददृष्टफलमेष्टव्यं, तत्कुतोऽस्यानुभवावसानाविद्यानिवर्तकत्वं, तत्राह -

मोक्षेति ।

अधिष्ठानसाक्षात्कारस्य शुक्त्यादिज्ञाने तदविद्यातत्कार्यनिवर्तकत्वदृष्टेर्ब्रह्मज्ञानस्यापि तर्कवशादसम्भावनादिनिरासद्वारा साक्षात्कारावसायिनस्तदविद्यानिवर्तकत्वेनैव मुक्तिहेतुतेति नादृष्टफलतेत्यर्थः ।

यत्तु ‘नैषा’ इत्यादिश्रुतेर्ब्रह्मणि न प्रवेशस्तर्कस्येति, तत्राह -

श्रुतिरपीति ।

विधिविरोधेऽर्थवादश्रुतिरदृढीभवतीति भावः ।

ब्रह्मणि तर्कप्रवेशे फलितमाह -

अत इति ।

सूत्रावयवमवतारितं व्याकरोति -

यदुक्तमित्यादिना ।

ब्रह्मणो जगत्प्रकृतित्वं प्रतिपादितत्वान्नानुपपन्नमित्याह -

कस्मादिति ।

तत्र सोपस्करं हेतुमाह -

विलक्षणत्वादिति ।

जगद्ब्रह्मणोर्मिथो विलक्षणत्वं दृष्टिश्रुतिभ्यां स्पष्टयति -

इदं हीति ।

तयोर्मिथो वैलक्षण्येऽपि किमायातमित्याशङ्क्याह -

नचेति ।

अदृष्टत्वमेव स्पष्टयन्व्याप्तिमाह -

नहीति ।

व्यतिरेकमुक्त्वान्वयमाचष्टे -

मृदैवेति ।

व्याप्तिमुक्त्वा पूर्वपक्षसाधकमनुमानमाह -

तथेति ।

विमतं सुखदुःखमोहसामान्यप्रकृतिकं, तदन्वितस्वभावत्वात् , यथा मृदन्वितस्वभावा घटादयो मृत्प्रकृतिकास्तथेत्यर्थः ।

सिद्धान्तं निषेद्धुमनुमानमाह -

न विलक्षणस्येति ।

विमतं न ब्रह्मप्रकृतिकं, तत्स्वभावेनाननुगतत्वात् , यथा मृत्स्वभावेनाननुगतं रुचकादि न मृत्प्रकृतिकं तद्वदित्यर्थः ।

किञ्च न ब्रह्म जगत्प्रकृतिः, तस्मिन्नननुगतस्वभावत्वात् , यथा घटादिष्वननुगतं सुवर्णादि तत्प्रकृतिर्न भवति तद्वदित्यनुमानमभिप्रेत्याह -

ब्रह्मेति ।

तत्राशुद्धत्वमुपपादयति -

अशुद्धं हीति ।

विषादादीत्यादिपदेन रागद्वेषादयो गृह्यन्ते । नरकादीत्यादिशब्देन लोकभेदानां तत्रावस्थितप्राणिप्रभेदानां च ग्रहणम् ।

जगतोऽचेेतनत्वं साधयति -

अचेतनं चेति ।

चेतनत्वाविशेषेऽपि स्यादुपकार्योपकारकत्वं, नेत्याह -

नहीति ।

तदेव दृष्टान्तेन स्पष्टयति -

नहि प्रदीपाविति ।

साम्ये सत्युपकार्योपकारकत्वं नास्तीत्यत्र व्यभिचारं चोदयति -

नन्विति ।

स्वामिभृत्यन्यायं विघटयन्नुत्तरमाह -

न स्वामीति ।

किं चेतनस्य साक्षादेव चेतनान्तरं प्रत्युपकारकत्वं किं वोपकारककार्यकरणाधिष्ठातृत्वेनेति विकल्प्याद्यं प्रत्याह -

यो हीति ।

स एवेत्येवकारनिरस्यं दर्शयति -

नत्विति ।

द्वितीयं निरस्यति -

निरतिशया हीति ।

उपजनापायधर्मशून्यत्वं निरतिशयत्वम् । अत एवाकर्तृत्वमतिशयमन्तरेण सिध्यति तत्कथं परम्परयापि चेतनानामनाधेयातिशयानामुपकार्योपकारकत्वमित्यर्थः ।

समयोरुपकार्योपकारकत्वासम्भवे फलितमाह -

तस्मादिति ।

किञ्च कार्यकारणे चेतनत्वशङ्कावकाशवती, तत्र चेतनस्य सत्त्वात्काष्ठादिषु तदाशङ्कैव नोदेतीत्याह -

नचेति ।

इतश्च जगतश्चेतनत्वमयुक्तमित्याह -

प्रसिद्धश्चेति ।

जगतोऽशुद्धत्वेऽचेतनत्वे च सिद्धे पूर्वोक्तमनुमानमुपसंहरति -

तस्मादिति ।

श्रुतार्थापत्त्या चेतनत्वं जगतोऽवगतमिति सूत्रैकदेशव्यावर्त्यामाशङ्कां दर्शयति -

योऽपीति ।

जगतश्चेतनप्रकृतिकत्वश्रुतिबलेन चेतनत्वावगतिरित्युक्तं व्यनक्ति -

प्रकृतीति ।

अनुपलम्भपराहता श्रुतार्थापत्तिरमानमित्याशङ्क्याह -

अविभाविनं त्विति ।

समस्ते जगति सतोऽपि चैतन्यस्य तत्र तत्रान्तःकरणपरिणामादुपरागादनुपलब्धिरविरुद्धेत्यर्थः ।

स्वप्रकाशस्य चैतन्यस्य परिणामविशेषानुपरागादनुपलब्धिरसिद्धा स्वप्रकाशत्वविरोधादित्याशङ्क्य दृष्टान्तेन परिहरति -

यथेत्यादिना ।

तर्हि चेतनत्वेन तुल्यानां कार्यकारणानामात्मनां च गुणप्रधानत्वाभावादुपकार्योपकारकत्वानुपपत्तिरुक्ता तदवस्थेत्यासङ्क्याह -

एतस्मादिति ।

साम्येऽपि सम्भवत्युपकार्योपकारकत्वमित्येतदुदाहरणेन स्फोरयति -

यथा चेति ।

प्रत्यात्मवर्तिनो विशेषात्तदसाधारणधर्मवशादित्यर्थः ।

सर्वस्यापि जगतश्चेतनत्वे कथं चेतनाचेतनविभागप्रसिद्धिरत आह -

प्रविभागेति ।

अत एव विभावितत्वाविभावितत्वविशेषादेवेत्यर्थः ।

जगतश्चेतनत्वमुपेत्यापाततः समाधानमाह -

तेनापीति ।

परमसमाधानं वक्तुं सूत्रावयवमवतारयति -

न चेति ।

तस्याभिप्रायं दर्शयितुं परकीयाभिप्रायमनुवदति -

अनवगम्यमानमिति ।

लोकानुरोधवैधुर्यं केवलं चेत्युक्तम् , सम्प्रति सूत्रावयवाभिप्रायमाह -

तच्चेति ।

श्रुतिविरोधे श्रुतार्थापत्तिरमानमिति भावः ।

विरोधमेव स्फोरयति -

यत इति ।

अनुभवसमुच्चयार्थोऽपिशब्दः । न चायं शब्दो विभावितत्वाविभावितत्वविशेषापेक्षो भविष्यत्यौपचारिकत्वप्रसङ्गान्मुख्यसम्भवे तदयोगादिति भावः ॥ ४ ॥

केवलश्रुत्यपेक्षया तदनुगृहीतार्थापत्तेर्बलीयस्त्वाद्विभागश्रुत्यर्थस्यौपचारिकत्वमेवेति शङ्कते -

नन्विति ।

यथाशब्दस्तथाशब्दमध्याहृत्येन्द्रियविषयाणि चेतनत्वश्रुतिरस्तीति सम्बध्यते । कासाविन्द्रियविषया श्रुतिरित्यपेक्षायामाह -

ते हेति ।

मृदादिश्रुतिरभिमानिदेवताविषयतया मुख्यार्था सती विभागश्रुतेरुपचरितार्थतां न कल्पयतीति परिहरति -

अत इति ।

सूत्रं व्याचष्टे -

तुशब्द इति ।

आशङ्कापनोदप्रकारमेव प्रकटयति -

न खल्विति ।

अत्र हेतुत्वेन सूत्रभागमादत्ते -

यत इति ।

तस्यार्थमाह -

मृदादीति ।

भूतमात्रमिन्द्रियमात्रं वा चेतनत्वेन व्यपदिश्यमानं न भवतीत्यत्र प्रश्नपूर्वकं हेतुद्वयमाह -

कस्मादिति ।

तत्र विशेषं व्याचष्टे -

विशेषो हीति ।

तस्यान्यथोपपत्तिं वारयति -

सर्वेति ।

उपकार्योपकारकत्वाधिगतेः साम्ये च तदयोगात्प्रसिद्धिश्रुतिभ्यां चेतनाचेतनत्वविभागावगमात्केवलभूतेन्द्रियविषया नैषा श्रुतिरित्यर्थः ।

अविशेषेण विशेषं व्याख्याय प्राणेषु विशेषं विशेषतो व्याकरोति -

अपिचेति ।

विशिषन्ति वागादीन्प्राणादीनिति शेषः । अहंश्रेयसे श्रेयानहमित्यस्मै प्रयोजनाय । स्वकीयश्रेष्ठत्वायेत्यर्थः । निःश्रेयसं श्रैष्ठ्यं प्राणे ज्ञात्वा तदनुवर्तिन्यः सर्वा देवता बभूवुरित्यर्थः ।

इदानीमनुगतिमविशेषतो दर्शयति -

अनुगताश्चेति ।

सर्वत्रेति भूतेन्द्रियादिग्रहणम् । सम्प्रति करणेष्वेव देवतानुगतिं श्रुतितो दर्शयति -

अग्निरिति ।

करणेष्वेवानुगतिं विधान्तरेण निरूपयति -

प्राणेति ।

क्षेत्रज्ञाधिष्ठितानां शरीराणामिव प्राणानामपि व्यवहारानुगतिं दर्शयन्ती श्रुतिस्तेषां क्षेत्रज्ञाधिष्ठानेनैव चैतन्यं द्रढयतीत्यर्थः ।

भूतेन्द्रियविषयचेतनत्वश्रुतेरभिमानिनिमित्ततां विशेषानुगतिभ्यामुक्त्वा भूतेषु चेतनत्वाभिधानस्याभिमानिनिमित्ततां विशेषतो दर्शयति -

तत्तेज इति ।

सर्वस्य चेतनत्वासम्भवे हेत्वसिद्धिसमाधिमुपसंहरति -

तस्मादिति ।

तत्फलमनुमानं निगमयति -

विलक्षणत्वाच्चेति ।

ब्रह्मणि समन्वयो यथोक्तन्यायविरोधान्न सिध्यतीति पूर्वपक्षमनुभाष्य सिद्धान्तमाह -

इत्याक्षिप्त इति ॥ ५ ॥

सिद्धान्तसूत्रं विभजते -

तुशब्द इति ।

व्यावर्त्यपक्षमनूद्य तद्व्यावृत्तिप्रकारमेव विवृणोति -

यदुक्तमिति ।

वैलक्षण्ये प्रकृतिविकृतिभावासिद्धिरिति नियमभङ्गे हुतेमाह -

दृश्यते हीति ।

दृष्टान्ते वैलक्षण्यमसिद्धमिति शङ्कते -

नन्विति ।

तत्राचेतनानां कार्यकारणभावमभ्युपेत्यैव वैलक्षण्यं साधयति -

उच्यत इति ।

ईदृशं वैलक्षण्यमविवक्षितं कारणगतासाधारणधर्माननुगतिरूपं तु तदिष्टमित्याशङ्क्याह -

महांश्चेति ।

पारिणामिकः । तत्तत्केशादिगतपरिणामात्मक इति यावत् । रूपादीत्यादिशब्देन परिमाणादि परिगृह्यते । किञ्च वैलक्षण्यात्प्रकृतिविकृतित्वं प्रत्याचक्षाणः सालक्षण्यात्तदिच्छति तच्च कारणधर्माणां सर्वेषामनुगमो वा कस्यचिदेव वा कारणस्वभावस्येति विकल्प्याद्ये दोषमाह -

अत्यन्तेति ।

द्वितीयमुत्थापयति -

अथेति ।

तर्हि जगद्ब्रह्मणोरपि किञ्चित्स्वभावानुगतिरूपसारूप्यसम्भवान्न प्रकृतिविकृतित्वप्रत्याख्यानमित्याह -

ब्रह्मणोऽपीति ।

प्रकृतिविकृतित्वहेतुं सालक्षण्यं विकल्प्य दूषयित्वा तदभावहेतुं वैलक्षण्यं विकल्पयति -

विलक्षणत्वेनेति ।

आद्यमप्रयोजकत्वेन प्रत्याचष्टे -

प्रथम इति ।

अस्तु समस्तस्य ब्रह्मस्वभावस्य जगत्यननुवर्तनमस्तु च जगतो ब्रह्मप्रकृतिकत्वं का हानिः । नच जगतो ब्रह्मप्रकृतिकत्वे समस्ततत्स्वभावस्य जगत्यनुवर्तनानुपत्तिः, सर्वस्यापि कार्ये सर्वकारणरूपानुवृत्तावसति विशेषे प्रकृतिविकृतित्वासिद्धेरित्युक्तमुपपादयति -

नहीति ।

मध्यमकल्पमसिध्या निरस्यति -

द्वितीये चेति ।

अन्तिममसाधारणत्वेन निराकरोति -

तृतीये त्विति ।

दृष्टान्ताभावमेव स्पष्टयति -

किं हीति ।

आकाशादेर्दृष्टान्तत्वमाशङ्क्याह -

समस्तस्येति ।

पक्षत्रयेऽपि साधारणं कालातीतत्वमाह -

आगमेति ।

ब्रह्मणो मानान्तरगम्यत्वमङ्गीकृत्योक्तं तदपि नास्तीत्युक्तानुवादपूर्वकमाह -

यत्त्विति ।

यथा कार्यत्वाविशेषेऽपि ‘आरोग्यकामः पथ्यमश्नीयात्’ ‘स्वर्गकामो यजेत’ इत्यत्रैकस्य मानान्तरयोग्यत्वं नेतरस्येति स्वीकृतं तथा भूतत्वाविशेषेऽपि पृथिव्यादेर्मानान्तरगम्यत्वं ब्रह्मणस्त्वाम्नायैकगम्यतेति मन्वानः सन्नाह -

आगममात्रेति ।

ब्रह्मणो मानान्तरायोग्यत्वे मानमाह -

तथाचेति ।

ब्रह्मविषया मतिरेषा तर्केण नापनेया नापनीया । न प्रापणीयेत्यर्थः । यद्वा कुतर्केण नापनेया निरस्या न भवति किं त्वन्येनैवाचार्येण वेदविदा प्रोक्ता सुज्ञानाय फलावसायिसाक्षात्काराय भवति । हे प्रेष्ठ प्रियतमेति नचिकेतसं प्रति मृत्योर्वचनम् । क इह ब्रह्म व्यवहारभूमावद्धा साक्षाद्वेद । को वा तत्प्रावोचत । छान्दसो दैर्घ्यलोपः छन्दसि कालानियमात् । ब्रह्म प्रब्रूयादित्यर्थः । यतो यस्मात्परस्मादात्मनः सकाशादियं विसृष्टिर्विविधा सृष्टिर्बभूव स एव स्वरूपं वेद नान्य इति मन्त्रप्रतीकयोरर्थः ।

प्रतीकतो दर्शितयोर्मन्त्रयोस्तात्पर्यमाह -

एते इति ।

ब्रह्मणस्तर्काद्यगोचरत्वे पौराणिकसंमतिमाह -

अचिन्त्या इति ।

भावानामचिन्त्यत्वेन तर्कागोचरत्वेऽपि ब्रह्मणि किमायातमित्याशङ्क्य भगवद्वाक्यमुदाहरति -

अव्यक्तोऽयमिति ।

कथमविकार्योऽयमित्याशङ्क्य जन्ममरणयोर्मानाभावादित्याह -

न म इति ।

तेषामीश्वरप्रभवाप्रमितिकर्तृत्वे हेतुमाह -

अहमिति ।

श्रुतिस्मृतिभ्यां ब्रह्मणस्तर्काविषयत्वे सिद्धे कथं श्रवणातिरिक्तमननविधानमित्याशङ्कामनुवदति -

यदपीति ।

मननविधानसामर्थ्यात्तर्कमात्रस्य ब्रह्मण्यनुप्रवेशो विवक्षितः श्रुत्यनुगृहीतस्य वेति विकल्प्याद्यं दूषयति -

नानेनेति ।

मिषेण । मननविधिव्याजेनेति यावत् ।

अनुग्राह्यमानहीनतया निरालम्बनत्वं तर्कस्य शुष्कत्वम् । तत्र हेतुं वदन्द्वितीयमङ्गीकरोति -

श्रुतीति ।

श्रुत्यनुग्राहको हि तर्कस्तद्विषयासम्भावनादिप्रतिबन्धप्रध्वंसेन ब्रह्मण्यनुभवाङ्गम् । तदननुगृहीतस्तु निरालम्बनत्वान्नात्रोपयुज्यते । तथाच तर्कमात्रस्यात्राप्रवेशात्तर्कविशेषस्य च श्रुतिद्वाराऽनुप्रवेशाविरोधात्तर्कागोचरत्वं मननविधानं चेत्यर्थः ।

श्रुत्याकाङ्क्षितं तर्कमेव मननविधिविषयमुदाहरति -

स्वप्नान्तेति ।

स्वप्नजागरितयोर्मिथो व्यभिचारादात्मनः स्वभावतस्तद्वत्त्वाभावादवस्थाद्वयेन तस्य स्वतोऽसम्पृक्तत्वम् । अतो जीवस्यावस्थावत्त्वेन नाब्रह्मत्वमित्यर्थः ।

तथापि देहादितादात्म्येनात्मनो भानान्न निष्प्रपञ्चब्रह्मतेत्याशङ्क्याह -

सम्प्रसादे चेति ।

‘सता सोम्य तदा सम्प्रन्नो भवति’ इति श्रुतेः सुषुप्ते निष्प्रपञ्चसदात्मत्वावगमादात्मनस्तथाविधब्रह्मत्वसिद्धिरित्यर्थः ।

द्वैतग्राहिप्रत्यक्षादिविरोधात्कथमात्मनोऽद्वितीयब्रह्मत्वमित्याशङ्क्य तज्जत्वादिहेतुना ब्रह्मातिरिक्तवस्त्वभावसिद्धेरध्यक्षादीनामतत्त्वावेदकप्रामाण्यादविरोधाद्युक्तमात्मनोऽद्वितीयब्रह्मत्वमित्याह -

प्रपञ्चस्येति ।

ब्रह्मणि सावकाशं तर्कं दर्शयित्वा श्रुत्यननुगृहीततर्कस्य तस्मिन्ननवकाशत्वं सूत्रकृतोऽपि संमतमित्याह -

तर्केति ।

विप्रलम्भकत्वमर्थविशेषाव्यवस्थापकत्वम् ।

ब्रह्मणि निरालम्बनस्य तर्कस्याप्रवृत्तेः, श्रुत्यनुगृहीतस्य प्रवृत्तावपि जगन्न ब्रह्मकार्यं चैतन्येनाननुगतत्वादित्यस्य श्रुत्यनुगृहीतत्वाभावात्तद्विरोधिनो न प्रवृत्तिरित्युक्तम् । इदानीं घटः प्रकाशत इति प्रत्यक्षेण श्रुतार्थापत्त्या च जगतश्चैतन्यानुगमावगमादसिद्धं चैतन्येनाननुगतत्वमित्याह -

योऽपीति ।

श्रुतार्थापत्तेः श्रुतिविरोधे नास्ति मानतेत्युक्तमाशङ्क्याह -

तस्यापीति ।

सावकाशानवकाशन्यायेन सावकाशा विभागश्रुतिरनवकाशार्थापत्त्या विभावनाविभावनविषयतया व्यवस्थापनीयेत्यर्थः ।

स्वमते विभागश्रुतिविरोधं समाधाय प्रधानवादे तद्विरोधमाह -

परस्येति ।

घटः स्फुरतीति प्रत्यक्षसङ्ग्रहार्थमपीत्युक्तम् ।

सत्त्वरजस्तमसामज्ञानात्मकत्वात्पुरुषस्य चातदात्मकत्वादस्मन्मते विभागश्रुतेर्नानुपपत्तिरिति शङ्कते -

कथमिति ।

उक्तरीत्या विभागासम्भवं वक्तुं श्रुत्यभिमतमर्थमाह -

परमकारणस्येति ।

प्रधानस्यैव मूलकारणत्वादशेषजगदात्मनाऽवस्थानमित्याशङ्क्याह -

तत्रेति ।

विभागश्रवणे सतीति यावत् ।

तर्हि त्वन्मतेऽपि चेतनस्याचेतनभावानुपपत्तिस्तुल्येत्याशङ्क्य चेतनस्यापि कारणस्य स्वापादाविवानाविर्भावितचैतन्यत्वमुक्तमित्याह -

प्रत्युक्तत्वादिति ।

यद्वा वैलक्षण्ये कार्यकारणत्वं नेत्युपेत्योक्तम् । वस्तुतस्त्वचेतनस्यापि चेतनकार्यत्वमविरुद्धम् , गोमयवृश्चिकादौ हेतोर्व्यभिचारस्योक्तत्वादित्याह -

प्रत्युक्त्त्वादिति ॥ ६ ॥

असत्कार्यवादापत्तिमाशङ्क्य परिहरति -

असदिति चेदिति ।

तत्र चोद्यं विवृणोति -

यदीति ।

कार्यकारणयोर्विरुद्धत्वात्कारणात्मना प्रागनवस्थानात्कार्यस्य प्रागसत्त्वं स्यादित्यर्थः ।

इष्टापत्तिमाशङ्क्य निराचष्टे -

अनिष्टं चेति ।

कार्यासत्त्वमेतच्छब्दार्थः ।

तत्र हेतुं सूचयति -

सत्कार्यवादिन इति ।

चेतनकार्यस्य कारणेऽवस्थानस्वीकारादित्यर्थः ।

नेत्यादि व्याकुर्वन्परिहरति -

नैष दोष इति ।

प्राक्कालीनकार्यसत्त्वस्य प्रतिषेध्यत्वात्तदभावासिद्धिरित्याशङ्क्याह -

न हीति ।

यथेह घटो नास्तीति घटसंसर्गसत्ता भूतले वर्तमानकाले निषिध्यते तथा प्रागसदिति कार्यस्य प्राक्कालीनं सत्त्वं शक्यं निषेद्धुमिति शङ्कते –

कथमिति ।

कार्यस्य कारणात्मना सत्त्वं वा निषिध्यम्, सत्त्वान्तरं वा ? नाद्य इत्याह –

यथैवेति ।

कारणात्मना सत्त्वस्य सदातनत्वान्न निषेध्यतेत्यर्थः ।

द्वितीयं प्रत्याह –

न हीति । कारणसत्त्वातिरिक्तसत्त्वाभावे मानमाह -

सर्वमिति ।

सत्यं कारणात्मनैव कार्यस्य सत्त्वं, तदेव कालविशेषे निषेध्यमित्याशङ्क्याह -

कारणात्मनेति ।

किं तदा कार्यं नास्ति, किं वा कारणमपि । नाद्यः । सदापि तस्य कारणातिरिक्तस्यासत्त्वाद्विशेषणवैयर्थ्यम् । न द्वीतियः । तस्य सर्वदा सत्त्वान्निषेधानवकाशादित्यर्थः ।

उक्तमभिप्रायमविद्वान्मिथो विरुद्धयोरैक्यायोगादसदेव शब्दादिमज्जगज्जायत इति शङ्कते -

नन्विति ।

ब्रह्मणः शब्दादिहीनत्वमङ्गीकृत्य परिहरति -

बाढमिति ।

तर्हि प्रागसदेव शब्दादिमज्जगदिदानीं जायते, नेत्याह -

न त्विति ।

ब्रह्मणः शब्दादिहीनत्वे शब्दाद्यात्मकस्य जगतो ब्रह्मणि कल्पितत्वान्न सत्त्वं वास्तवं पृथगस्तीत्यर्थः ।

कल्पितत्वमेव जगतो ब्रह्मणीति स्थिते फलितमाह -

तेनेति ।

जगतो ब्रह्मणि कल्पितत्वमसम्प्रतिपन्नमित्याशङ्क्याह -

विस्तरेणेति ॥ ७ ॥

जगद्ब्रह्मणोरुक्तं कार्यकारणत्वममृष्यमाणश्चोदयति -

अपीताविति ।

पूर्वपक्षसूत्रं व्याकरोति -

अत्रेत्यादिना ।

जगतो ब्रह्मकारणत्वं सप्तम्यर्थः ।

तमेवोक्तिप्रकारं प्रकटयति -

यदीति ।

अशुद्ध्यादीत्यादिशब्देन रागद्वेषादिग्रहणम् । तदपीतावित्यत्र तत्पदं कार्येण सम्बध्यते ।

प्रतिसंसृज्यमानमित्यस्यार्थमाह -

कारणेति ।

यथा क्षीरे संसृज्यमानमुदकं स्वधर्मेण क्षीरं दूषयति, यथा वा लवणमुदके सम्बध्यमानमुदकं दूषयेत्तथा कार्यमपि कारणे युज्यमानं स्वधर्मेण कारणं दूषयतीत्याह -

कारणमिति ।

कार्यसमानधर्मवत्त्वे ब्रह्मणः स्वीकृते फलितमाह -

इत्यपीताविति ।

सूत्रस्य व्याख्यान्तरमाह -

अपि चेति ।

सर्वस्य कार्यस्य प्रलये कारणवदैकरूप्यप्रसङ्गात्पुनर्विभागेनोत्पत्तौ हेत्वभावात्तदप्राप्तिरित्यसामञ्जस्यमित्यर्थः ।

प्रकारान्तरेणासामञ्जस्यमाह -

अपि चेति ।

कर्मादीनां पुनरुत्पत्तिनिमित्तानां लये सत्यपीति यावत् । प्रलयावस्थायां कर्मादिप्रलये निमित्तमन्तरेणापि पुनर्भोक्तॄणामुत्पत्तौ तद्वदेव मुक्तानामपि पुनर्जन्मप्रसङ्गादसमञ्जसमिदं दर्शनमित्यर्थः ।

शङ्कापूर्वकं व्याख्यान्तरमाह -

अथेति ।

स्थिताविवेत्यपेरर्थः । ब्रह्मवादिनामित्थमनङ्गीकारं सूचयितुमेवमपीत्युक्तम् । यदि लयकालेऽपि कार्यं कारणाद्विभक्तं तदा स्थितिकालवल्लयाभावप्रसङ्गादसमञ्जसमेवेदं ब्रह्मकारणत्वमित्यर्थः ॥ ८ ॥

सिद्धान्तसूत्रमवतारयति -

अत्रेति ।

तत्र तुशब्दस्यावधारणार्थत्वमुपेत्य प्रतिज्ञाभागं विभजते -

नैवेति ।

तदेव दर्शयितुमादौ परोक्तमनुवदति -

यत्तावदिति ।

कारणमपिगच्छत् , तस्मिन्नविभागमापद्यमानमिति यावत् ।

तस्यादोषत्वं प्रतिज्ञाय प्रश्नपूर्वकं हेतुमवतार्य व्याचष्टे -

तददूषणमिति ।

दृष्टान्तानेव विभजते -

तद्यथेति ।

विभागावस्था स्थितिकालः । पुनरिति प्रलयकालोक्तिः । चतुर्विधो भूतग्रामो जरायुजाण्डजस्वेदजोद्भिज्जरूपो भूतसमुदायः । अनेकदृष्टान्तोपादानं बुद्धिसौकर्यार्थम् ।

परपक्षस्यापि कश्चिद्दृष्टान्तो भविष्यतीत्याशङ्क्याह -

त्वत्पक्षस्येति ।

क्षीरनीरादीनामकार्यकारणरूपत्वात्कारणे कार्यलये दृष्टान्तत्वासिद्धिरिति भावः ।

किञ्च लयकाले कार्यधर्मस्थितौ कार्यस्यापि धर्मिणः स्थितेर्लयासिद्धिः कारणाश्रयत्वेन च तदवस्थाने स्फटिकलौहित्यवत्तद्धीर्भ्रान्तिः स्यादित्याह -

अपीतिरेवेति ।

ननु प्रलयकाले कार्यधर्माश्चेन्नावतिष्ठेरन्न तर्हि कारणधर्मा अपि तिष्ठेयुस्तयोरभेदात् , तत्राह -

अनन्यत्वेऽपीति ।

अधिष्ठानमेवारोपितस्य तत्त्वं न विपरीतमित्यर्थः ।

किञ्च कार्यमात्मीयेन धर्मेण कारणं दूषयतीत्यत्रापीतिविशेषणमनर्थकमित्याह -

अत्यल्पं चेति ।

विशेषणवैयर्थ्ये हेतुमाह -

स्थिताविति ।

प्रसङ्गसाम्ये हेतुः -

कार्येति ।

अभ्युपगमस्य मानमूलतां दर्शयति -

इदमिति ।

इदमपि दूषणान्तरमेवेत्याशङ्क्याह -

तत्रेति ।

कार्यस्याविद्यया विद्यमानत्वात्तेन कारणस्य वस्तुतोऽसंस्पर्शे दृष्टान्तमाह -

अस्ति चेति ।

तत्र मायाविनो वस्तुत्वेऽपि तदीयमायाया अवस्तुत्वादिति हेतुमाह -

अवस्तुत्वादिति ।

दृष्टान्तनिविष्टमर्थं दार्ष्टान्तिके योजयति -

एवमिति ।

विधान्तरेण सूत्रयोजनासमाप्तावितिशब्दः ।

मायाविनो मायां प्रत्यनुपादानत्वान्नेदमनुरूपमुदाहरणमित्याशङ्क्याह -

यथा चेति ।

एकः अवस्थान्तरेऽपि स्वयमनुगच्छन्निति यावत् ।

तया तस्यासंस्पर्शे हेतुमाह -

प्रबोधेति ।

जागरिते सुषुप्ते चानुगच्छतस्तस्य तयानुगम्यमानत्वाभावादिति हेत्वर्थः । नहि स्वप्नदर्शनरूपा माया जागरादावनुवर्तमाना दृष्टेति भावः ।

चेतनोपादानत्वानुगुणं दृष्टान्तमुक्त्वा दार्ष्टन्तिकमाह -

एवमिति ।

अवस्थात्रयमुत्पत्तिस्थितिप्रलयरूपम् ।

स्वप्नदर्शनं मायामात्रमिति वस्तुतस्तेनास्पर्शेऽपि परमात्मनोऽवस्थात्रयेण संस्पर्शो दुर्वारस्तस्य वस्तुत्वादित्याशङ्क्याह -

मायामात्रमिति ।

अत्रापि सूत्रस्य विधान्तरेण योजनां विवक्षित्वेतिशब्दः ।

परमात्मनो वस्तुतोऽवस्थात्रयासम्बन्धे वृद्धसंमतिमाह -

अत्रेति ।

यदेत्याचार्यप्रतिबोधनावस्थोक्तिः । अजमित्युत्पत्त्यवस्थया स्पर्शशून्यत्वमनिद्रमिति लयावस्थयाऽस्वप्नमिति स्थित्यवस्थया चेति विवेक्तव्यम् । अद्वैतमिति पूर्णतोक्तिः ।

परस्यावस्थात्रयासम्बन्धे फलितमाह -

तत्रेति ।

उक्तमसामञ्जस्यान्तरमनुवदति -

यत्पुनरिति ।

न त्वित्यादिसूत्रेण परिहरति -

अयमपीति ।

दृष्टान्तभावमेव विभजते -

यथा हीति ।

मिथ्याज्ञानस्य मिथ्याभूतस्याज्ञानस्येति यावत् ।

दृष्टान्ते सम्प्रतिपत्त्यभावं मन्वानं प्रत्याह -

श्रुतिश्चेति ।

सुषुप्तिसमये सत्सम्पत्तेरज्ञानसद्भावस्य च श्रुतत्वेऽपि कथं सति सम्पन्नस्य पूर्ववत्पुनर्विभागेनोत्थानमित्याशङ्क्याह -

त इहेति ।

सुषुप्तादयस्तच्छब्देन परामृश्यन्ते -

इहेति

पूर्वबोधादेरुक्तिः । यद्यदिति कर्माद्यर्जितं जातिविशेषरूपमुक्तम् । तदा भवन्तीत्युत्तरप्रबोधादेरतीतवासनानुसारिणो ग्रहणम् ।

ननु न किञ्चिदवेदिषमित्युत्थितेन परामृश्यमानाज्ञानस्य सुषुप्ते सत्त्वात्पुनः प्रबोधे पूर्ववदुत्थानं युक्तम् । प्रलये तु तथाविधाज्ञानसद्भावे मानाभावात्कुतो विभागेनोत्पत्तिर्नियम्यते, तत्राह -

यथा हीति ।

तत्त्वज्ञानपर्यन्तं विभागव्यवहारस्याव्याहतत्वे दृष्टान्तमाह -

स्वप्नवदिति ।

सुषुप्त्यवस्थायां परस्मिन्नज्ञाते ब्रह्मणि समस्तस्य कार्यजातस्य लीनत्वेऽपि लयस्याविद्याशेषत्वात्पुनरुत्थितावुत्तरप्रबोधावस्थायां सौषुप्ताविद्यानिमित्तो विभागव्यवहारः स्वप्नावस्थायामिव यावत्तत्त्वज्ञानमबाधितोऽभ्युपगम्यते । तथा प्रलयावस्थायामपि विभागशक्तिर्विभक्तकार्यलयलक्षणा मिथ्याज्ञानशब्दिताविद्याप्रतिबद्धा तच्छेषैवानुमास्यते । विमतो लयः सावशेषः, तत्त्वज्ञानाधीनलयत्वात् , सौषुप्तलयवत् । तथा चाविद्याशक्तेर्नियतत्वादुत्पत्तिनियतिरित्यर्थः ।

असामञ्जस्यान्तरमुक्तमतिदेशेन शिथिलयति -

एतेनेति ।

अविद्याशक्तिवशादेव पुनर्विभागेनोत्पत्तिरित्युक्तन्यायेनेति यावत् ।

तथापि कथं तेषां पुनरुत्पत्तिप्रसङ्गो निवार्यते, कारणाभावे कार्याभावादित्याह -

सम्यगिति ।

परिचोदनापूर्वकमुक्तमसामञ्जस्यान्तरं निरस्यति -

यः पुनरिति ।

आशङ्कितासामञ्जस्यनिरसनफलमुपसंहरति -

तस्मादिति ॥ ९ ॥

स्वपक्षे विलक्षणत्वादिदोषान्परिहृत्य ‘यश्चोभयोः’ इत्यादिन्यायादनुद्भाव्यत्वमेव तेषामित्याह -

स्वपक्षेति ।

सूत्राक्षराणि व्याचष्टे -

स्वपक्षे चेति ।

तथा च वादिनं प्रत्यनुद्भाव्यता तेषामिति शेषः ।

ब्रह्मवादिन्युक्तानां विलक्षणत्वादीनां प्रधानवादिनि प्रसङ्गाभावात्कुतः साधारण्यमिति शङ्कते -

कथमिति ।

प्रधानवादिनि दोषसाम्यमापादयितुमारभते -

उच्यत इति ।

उक्तप्रकारमेव प्रकटयन्विलक्षणत्वादित्यत्रोक्तमनूद्य साम्यमाह -

यत्तावदिति ।

‘असदिति चेत्’ इत्यत्रोक्तस्यापि दोषस्य साधारण्यमाह -

अत एवेति ।

अतःशब्दस्यैवार्थकथनं प्रागुत्पत्तेर्वर्तितुं पारयति, प्रलयप्रतिहतिप्रसङ्गात् । तेन प्रागसदेव कार्यं भवन्मतेऽपीत्यर्थः ।

अपीतिसूत्रोक्तमसामञ्जस्यं परमतेऽपि प्रसञ्जयति -

तथेति ।

यत्तु समस्तस्य विभागस्याविभागप्राप्तेः पुनरुत्पत्तौ नियामकाभावाद्भोक्तृणां भोगस्य च विभागेनोत्पत्तिर्न प्राप्नोतीति, अत्राह -

तथा मृदितेति ।

उपादानं सुखादिकारणं क्लेशकर्माशयादि ।

यत्तु भोक्तॄणां परेणाविभागं गतानामित्यादि, तत्राह -

विनैवेति ।

प्रतिपुरुषं प्रतिनियतान्भेदान्विहाय साधारणानामेव भेदानां प्रलयाभ्युपगमान्नातिप्रसक्तिरिति चोदयति -

अथेति ।

ये प्रतिपुरुषं प्रतिनियता भेदास्ते नित्याः स्युरनित्या वा । नित्यत्वे पुरुषेषु गुणेषु वान्तर्भावान्न प्रतिपुरुषं प्रतिनियमस्तदात्मत्वात्तत्साधारण्याच्च । अनित्यत्वे प्रधानकार्यत्वस्यावश्यकत्वात्तेषामपीतावविभागानापत्तिरयुक्तेति परिहरति -

ये नापद्यन्त इति ।

विलक्षणत्वादीनां साधारणत्वे फलितमाह -

इत्येवमिति ।

तर्हि दोषसाम्यान्नान्यतरपक्षस्यादेयतेत्याशङ्क्यास्मत्पक्षे परिहारस्योक्तत्वान्मैवमित्याह -

इत्यदोषतामिति ॥ १० ॥

विलक्षणत्वादितर्काचष्टम्भेन ब्रह्मकारणवादप्रतिक्षेपासम्भवे हेत्वन्तरमाह -

तर्काप्रतिष्ठानादिति ।

सौत्रमपिपदं व्याकरोति -

इतश्चेति ।

तर्कस्य कैवल्यमनुग्राह्यागमराहित्यम् ।

इतःशब्दार्थमेव स्फुटयति -

यस्मादिति ।

आगममूलविकलानां कुतस्तर्काणां प्रादुर्भावः, तत्राह -

पुरुषेति ।

औत्प्रेक्षिकतर्काणामप्रतिष्ठितत्वे हेतुमाह -

उत्प्रेक्षाया इति ।

तर्काणामप्रतिष्ठितत्वं विवृणोति -

तथाहीति ।

पुरुषमतीनामनेकरूपत्वेऽपि कपिलादौ पुरुषविशेषे माहात्म्यस्य प्रसिद्धत्वात्तदीयस्तर्कोऽप्रतिष्ठितो न भवतीति शङ्कते -

अथेति ।

कपिलादेर्माहात्म्यप्रसिद्धिमभ्युपेत्यु परिहरति -

एवमपीति ।

अन्यथेत्यादिसूत्रावयवेन चोदयति -

अथोच्येतेति ।

यथा तर्कस्य नाप्रतिष्ठितत्वदोषस्तथा व्याप्तिमनुसन्धायासावुत्प्रक्ष्यते । तथा च विलक्षणत्वादीनां व्यभिचारिणामसाधकत्वेऽपि व्याप्तिमतस्तर्कस्य साधकत्वसिद्धिरित्यर्थः ।

सोऽपि तर्कस्तर्कत्वादप्रतिष्ठितः स्यादित्याशङ्क्य सर्वस्य वा तर्कस्याप्रतिष्ठितत्वं कस्यचिदेवेति विकल्प्याद्यं दूषयति -

नहीति ।

तत्र हेतुमाह -

एतदपीति ।

तदेव स्पष्टयति -

केषाञ्चिदिति ।

यस्तर्काणामप्रतिष्ठितत्वसाधकः स प्रतिष्ठितो न वा । प्रथमे कुतः सर्वतर्काप्रतिष्ठितत्वं, तदुपपादके तर्के तदभावात् । द्वितीयेऽपि कुतः सर्वतर्काप्रतिष्ठितत्वं, तत्प्रसाधकतर्कस्यैवाप्रतिष्ठितत्वादित्यर्थः ।

लोकव्यवहारहेतुत्वादपि प्रतिष्ठितत्वं तर्कस्यास्थेयमित्याह -

सर्वेति ।

तदेवोपपादयति -

अतीतेति ।

अध्वा प्रवृत्तिनिवृत्तिव्यवहारविषयस्तत्सामान्यं तत्सजातीयत्वम् । अनागतेऽध्वनि । अननुभूते व्यवहारविषय इति यावत् । अनुभूतेष्टानिष्टसाधनजातीयसन्दर्शनात्तस्यापि समीहितसाधनत्वमसमीहितसाधनत्वं वानुमाय लोकस्तत्र प्रवर्तते ततो वा निवर्तते । तदेवं लोकयात्रामुद्वहन्ननुमानाख्यस्तर्को नाप्रतिष्ठितो भवितुमर्हतीत्यर्थः ।

ननु लोकयात्रा यथाकथञ्चित्प्रतिष्ठितेनाप्रतिष्ठितेन वा तर्केण निर्वहति, तस्यादृष्टत्वादेव दुर्निवारत्वात् । वेदार्थनिर्णयानुपयोगित्वात्तु तर्कस्याप्रतिष्ठितत्वं वैदिकैरुच्यते, तत्राह -

श्रुत्यर्थेति ।

पूर्वोत्तरतन्त्रप्रणयनानुपपत्त्या तर्कस्यप्रतिष्ठितत्वमेष्टव्यम् । न हि प्रतिष्ठिततर्कावष्टम्भमन्तरेण तन्त्राभ्यां वाक्यार्थनिर्धारणसिद्धिरिति भावः । न केवलं लौकिकवैदिकव्यवहारानुपपत्तिरेव तर्कस्य प्रतिष्ठितत्वे मानं किन्तु मनुवचनमपीत्यह -

मनुरपीति ।

शास्त्रस्य नानाचार्यमुखप्राप्तसम्प्रदायसाहित्यं विविधागमत्वम् । धर्मस्य शुद्धिरधर्मान्निष्कृष्य निर्धारणम् । तत्र शास्त्रं निर्धारितशक्तितात्पर्यवदव्यवधानेनोपयुक्तं, प्रत्यक्षानुमाने तद्व्यवधानेनेति विभागः । अत्रानुमानं चेत्येतदुपजीव्यम् । आर्षो धर्मोपदेशो मन्वत्रिविष्णुहारीतयाज्ञवल्क्यादिप्रणीतं धर्मशास्त्रम् । वेदशास्त्राविरोधिनेति विशेषणाधर्मनिर्णये शुष्कतर्कानुप्रवेशो नेति सूचितम् । धर्मशब्दाच्चात्र साधारणाद्ब्रह्मापि गृहीतम् ।

सर्वस्य तर्कस्याप्रतिष्ठितत्वपक्षमेवं दूषयित्वा कस्यचिदप्रतिष्ठितत्वमङ्गीकरोति -

अयमेवेति ।

तदेवोपपादयति -

एवं हीति ।

तर्को हि विचारात्मकस्तर्कितपूर्वपक्षप्रतिक्षेपमुखेन तर्कितसिद्धान्ताभ्युपगममूलम् । स च पूर्वपक्षविषये तर्के प्रतिष्ठारहिते सति प्रवर्तते, तदप्रतिष्ठितत्वाभावे विफलतया विचाराप्रवृत्तेरित्यर्थः ।

पूर्वतर्कवदुत्तरतर्कस्यापि तर्कत्वादप्रतिष्ठितत्वमनुमेयमित्याशङ्क्याप्रतिष्ठितत्वे तर्कस्य मूलशैथिल्यादि प्रयोजकं न तर्कत्वमिति मत्वाह -

नहीति ।

अन्यथेत्यादिचोद्यविभजनमुपसंहरति -

तस्मादिति ।

सर्वतर्काप्रतिष्ठाया दुरुपपादनत्वात्किञ्चित्तर्काप्रतिष्ठाया गुणत्वादित्यर्थः ।

परिहारमवतारयति -

एवमपीति ।

प्रतिष्ठितोऽपि कश्चित्तर्कोऽस्तीति वा जगत्कारणविषयस्तर्कस्तथेति वा साध्यते । तत्राद्यमङ्गीकरोति -

यद्यपीति ।

द्वितीयं दूषयति -

तथापीति ।

जगत्कारणमपि कार्यलिङ्गकानुमानगोचरतया तर्कगम्यमित्याशङ्क्य कारणमात्रस्य तद्गम्यत्वेऽपि तद्गतैकत्वादिविशेषस्य नास्तितद्गम्यतेत्याह -

नहीति ।

अतिगम्भीरत्वमागमातिरेकिमानायोग्यत्वम् । भावयाथात्म्यं कारणगतमद्वितीयत्वम् । मुक्तिनिबन्धनं परमानन्दसच्चिदेकतानत्वम् । यदुक्तमतिगम्भीरत्वं तदेव प्रागुक्तं स्मारयन्नुपपादयति -

रूपादीति ।

एवमपीत्यादिभागं विधान्तरेण व्याकर्तुमारभते -

अपिचेति ।

तर्कप्रतिष्ठितत्ववादिनापि तार्किकं वा वैदिकं वा ज्ञानं मोक्षसाधनं विवक्षितमिति विकल्प्याद्यं दूषयितुं सम्प्रतिपन्नमर्थमाह -

सम्यगिति ।

तस्य तर्कसमुत्थत्वासम्भवं वक्तुमेकरूपत्वमाह -

तच्चेति ।

वस्तुतन्त्रत्वेऽपि स्थाणुपुरुषविषयज्ञानवदनेकरूपत्वमाशङ्क्याह -

एकरूपेणेति ।

नहि स्थाणुर्वा पुरुषो वेति ज्ञानं वस्तुतन्त्रं किन्तु पुरुषतन्त्रमिति भावः ।

ऐकरूप्येऽपि वस्तुतस्तस्य भ्रान्तिविकल्पितानि सन्त्येवानेकरूपाणीत्याशङ्क्याग्न्यौष्ण्यज्ञानवेदकरूपवस्तुविषयमेव सम्यग्ज्ञानमित्याह -

तद्विषयमिति ।

मोक्षसाधनसम्यग्ज्ञानस्योक्तप्रकारेणैकरूप्येऽपि किमायातमिति, तत्राह -

तत्रेति ।

अविप्रतिपन्नमपि सम्यग्ज्ञानं तर्कसमुत्थं भविष्यतीत्याशङ्क्याह -

तर्केति ।

विप्रतिपत्तिमेव तार्किके ज्ञाने प्रकटयति -

यद्धीति ।

व्युत्थापनं बाधनम् ।

सत्यां विप्रतिपत्तौ फलितमाह -

कथमिति ।

एकरूपेणानवस्थितोऽर्थो विषयो यस्य ज्ञानस्य तत्तथा ।

प्रधानब्रह्मवादिनः सर्वोत्कृष्टतया सर्वैरिष्टत्वात्तदुत्प्रेक्षिततर्कप्रसूतं ज्ञानं सम्यग्ज्ञानं भविष्यतीत्याशङ्क्याह -

नचेति ।

तैरपरिगृहीतत्वेऽपि तन्मतनिरासेन प्रधानवादिना स्वमतस्य स्थापितत्वात्तस्यैवादेयत्वं सर्वतार्किकसंमतमित्यशङ्क्याह -

न च शक्यन्त इति ।

एकरूपो योऽसावेकार्थः साङ्ख्यैरुक्तस्तद्विषयेति यावत् ।

तर्कोत्थज्ञानं मोक्षहेतुरिति पक्षं प्रतिक्षिप्य वैदिकज्ञानं तथेत्यङ्गीकर्तुं वेदार्थेऽपि वेदविदां विवादात्तज्जन्यमपि ज्ञानमेकरूपं न भवतीत्यशङ्क्याह -

वेदस्येति ।

स हि स्वसामर्थ्यादेकरूपार्थधीप्रसवहेतुः पुरुषमतिदोषात्त्वन्यथा प्रतिभासत इत्यर्थः ।

वैदिकस्य ज्ञानस्यासम्यग्ज्ञानत्वापादकत्वाभावे फलितमाह -

अत इति ।

वैदिकादेव सम्यग्ज्ञानान्मोक्षसम्भवात्पक्षान्तरेषु मोक्षहेतुसम्यग्ज्ञानाभावान्मोक्षासिद्धिरिति सूत्रावयवार्थमुपसंहरति -

अतोऽन्यत्रेति ।

तर्कावष्टम्भेन ब्रह्मणि प्रत्यवस्थानासम्भवं प्रसाध्य प्रकृतमधिकरणार्थमुपसंहरति -

अत आगमवशेनेति ॥ ११ ॥

समन्वयस्व साङ्ख्यन्यायाविरोधेऽपि परमाण्वादिवादिभिरुद्भावितन्यायविरोधान्नासौ सिध्यति तेषां तार्किकत्वेन प्रसिद्धत्वात्तदीयन्यायानामबाध्यत्वादित्याशङ्क्य तन्निरासायोक्तन्यायमतिदिशति -

एतेनेति ।

अतिदेशत्वादुपदेशवत्पादादिसङ्गतिचतुष्टयं फलभेदश्च । चेतनाद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः । स किमीश्वरो न द्रव्योपादानं, व्यापित्वात् , दिगादिवदित्यादिना तार्किकन्यायेन तदनाभासत्वाभासत्वाभ्यां विरुध्यते न वेति सन्देहे पूर्वोत्तराधिकरणयोरुपदेशातिदेशभावेन सम्बन्धे कारणमाह -

वैदिकस्येति ।

कार्यकारणयोरभेदस्यात्मनः स्वप्रकाशत्वासङ्गत्वयोः सम्यग्दर्शनस्यासहायस्य मुक्तिहेतुतेत्येवमादीनामभ्युपगमात्प्रत्यासन्नत्वम् । परिमाणसमन्वयादिर्गुरुतरस्तर्कः । देवलप्रभृतयः शिष्टाः ।

केनचिदंशेन ।

कार्यकारणयोरनन्यत्वादिनेति यावत् ।

अण्वादीति ।

आदिपदेन स्वभावाभाववादौ गृहीतौ ।

तर्कनिमित्त आक्षेप इति ।

अयमर्थः - विमतं कार्यद्रव्यं नेश्वरोपादानकं, गुणत्वानधिकरणत्वात् ईश्वरवत् । ईश्वरो न कार्यद्रव्योपादानं, कार्यद्रव्ये समानजातीयविशेषगुणारम्भकविशेषगुणानधिकरणत्वाद्व्यापित्वाद्वा, दिगादिवत् ।

ब्रह्मचैतन्यं जगत्समवायिकारणविशेषगुणो न भवति, कार्ये समानजातीयविशेषगुणानारम्भकत्वात् , यथा तन्तुगतं शौक्ल्यं न घटसमवायिकारणविशेषगुण इत्येवंविधानुमानविरोधं समन्वयस्य कश्चिच्चोदयेदिति तामेतामाशङ्कां निराकर्तुमिदं सूत्रमित्याह -

इत्यत इति ।

सूत्राक्षराणि व्याचष्टे -

परिगृह्यन्त इति ।

शिष्टापरिग्रहशब्दस्य समासमुक्त्वा वाक्यार्थमाह -

शिष्टैरिति ।

अतिदेशेन निराकरणे हेतुमाह -

तुल्यत्वादिति ।

पूर्वोक्तानुमानेष्वदूषितेषु कथमिष्टसिद्धिरित्याशङ्क्याह -

नात्रेति ।

समन्वयः सप्तम्यर्थः । गुणत्वानधिकरणत्वादित्यत्रानुपादानत्वस्यैवोपाधित्वादीश्वरो द्रव्योपादानवृत्तिद्रव्यत्वावान्तरजातिमानश्रावणविशेषगुणवत्त्वात्पृथिवीवदिति परमतेन व्यापित्वादेः सत्प्रतिपक्षत्वात्कार्ये समानजातीयगुणान्तरानारम्भकत्वस्यातिलोहितवृश्चिकसमवायिकारणगोमयविशेषगुणश्यामत्वे व्यभिचारत् । विमतमीश्वरोपादानकं, उपादानवत्त्वात् , ईश्वरनिष्ठसंयोगवदित्यनुमानान्न प्रकृते समन्वये किञ्चिदाशङ्कितव्यमिति भावः ।

यदुक्तं तुल्यत्वान्निराकरणकारणस्येति तदेव व्यनक्ति -

तुल्यमिति ।

वैशेषिकादिपक्षानुसारि चोद्यं सप्तम्यर्थः । तुल्यमत्रापि निराकरणकारणमिति सम्बन्धः ।

तदेवं प्रागुक्तं सङ्क्षिपति -

परमगम्भीरस्येत्यादिना ॥ १२ ॥

वैशेषिकादितर्कविरोधं समन्वयस्य परिहृत्याध्यक्षादिविरोधमाशङ्क्य परिहरति -

भोक्त्रापत्तेरिति ।

अद्वितीयाद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः स किं द्वैतग्राहिप्रत्यक्षादिना विरुध्यते न वेति तस्य तत्त्वावेदकत्वानावेदकत्वाभ्यां सन्देहे जगत्कारणे तर्कस्याप्रतिष्ठितत्वेऽपि जगद्भेदे तस्य प्रतिष्ठितत्वसम्भवादद्वैतासिद्धिरित्यभिसन्धाय पूर्वपक्षयति -

अन्यथेति ।

समन्वयस्याध्यक्षादिविरोधसमानात्पादादिसङ्गतिसौलभ्यम् । फलं तु पूर्ववत्तर्कशब्दोऽमानविषयोऽवधारणमयोगव्यावृत्त्यर्थम् ।

आम्नायैकगम्ये मानान्तरनिमित्ताक्षेपस्यानवकाशत्वमाशङ्क्याह -

यद्यपीति ।

निर्णीतार्थश्रुतिविरोधे मानान्तरस्यैवाप्रामाण्यमनिर्णीतार्था तु श्रुतिर्मानान्तरविरोधे सत्युपचरितार्था स्यादित्यर्थः ।

मानान्तरेण श्रुतेर्विषयापहारे सत्यन्यपरतेत्यत्रोदाहरणमाह -

यथेति ।

यत्तु तर्कस्याप्रतिष्ठितत्वान्न श्रुत्यर्थे तन्निमित्तस्याक्षेपस्य सावकाशत्वमिति, तत्राह -

तर्कोऽपीति ।

श्रुतिवदित्यपेरर्थः ।

तर्कस्य स्वविषये प्रतिष्ठितत्वेऽपि श्रुत्या तुल्यविषयत्वाभावान्न तयोर्विरोधशङ्केति शङ्कते -

किमत इति ।

श्रुत्या सहैकविषयत्वाभावेऽपि स्वविषयस्थापनेनार्थात्तर्कस्य तद्विरोधे श्रुतिरमानं तदुत्तरकालत्वात्तत्प्रवृत्तेरिति मत्वाह -

अत इति ।

श्रुतेः स्वार्थबोधनोपक्षयादन्यबाधस्यानवकाशत्वान्न विरोध शङ्केति पुनः सिद्धान्ती शङ्कतेे -

कथमिति ।

अद्वैतं स्वार्थं बोधयन्त्येव श्रुतिरर्थाद्द्वैतमपबाधमाना तद्विषयाध्यक्षादिभिर्विरुध्येतेति पूर्ववाद्याह -

उच्यत इति ।

तत्रादावध्यक्षविरोधं श्रुतेरादर्शयति -

प्रसिद्धो हीति ।

लौकिकीं प्रसिद्धिमेव दृष्टान्तद्वारेणाभिनयति -

भोक्तेति ।

प्रसिद्धो विभागस्तथैवास्तां, श्रुतिश्च स्वार्थं बोधयिष्यति, का हानिरित्याशङ्क्याह -

तस्य चेति ।

भोक्तृभोग्ययोरेकता नास्माभिरुक्तेत्याशङ्क्याह -

तयोश्चेति ।

अस्तु तर्हि श्रुत्याद्वैतं बोधयन्त्या बाधोऽस्येति, नेत्याह -

न चेति ।

श्रुतेरुपचरितार्थत्वेन सावकाशत्वान्निरवकाशं प्रत्यक्षं बलवदिति भावः ।

अनुमानविरोधमधुना श्रुतेरुपन्यस्यति -

यथेति ।

विमतौ भोक्तृभोग्यविभागव्यवहारवन्तौ, कालत्वात् , वर्तमानकालवत् । यद्वा विमतो विभागोऽबाधितः, विभागत्वात् , इदानीन्तनविभागवदित्यर्थः ।

उक्ताध्यक्षानुमानविरोधादसिद्धिः समन्वयस्येत्युपसंहरति -

तस्मादिति ।

तामिमामाशङ्कामापाततो लोकसिद्धदृष्टान्तावष्टम्मेन प्रत्याचष्टे -

तंं प्रतीति ।

सूत्रावयवं व्याकरोति -

उपपद्यत इति ।

लोके दृष्टत्वमेव स्फुटयति -

तथाहीति ।

इतरेतरसंश्लेषादीत्यादिशब्देन विश्लेषपरिमाणविशेषादि गृह्यते ।

ननु फेनादीनां समुद्रादभेदे परस्परभावापत्तेर्नेतरेतरविभागादि सम्भवति । न खल्वेकस्मादभिन्नानां मिथो भिन्नत्वमेकस्यैवोपपद्यते, तत्राह -

नचेति ।

फेनादीनां मिथो भिन्नत्वेनैकस्मादभिन्नत्वमन्यथा समुद्रस्यापि तदभेदेन भेदप्रसङ्गादित्याशङ्क्याह -

नच तेषामिति ।

दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह -

एवमिति ।

इहेति । ब्रह्मवादोक्तिः ।

फेनादीनां समुद्रकार्यत्वात्तदभेदेऽपि जीवानां ब्रह्मकार्यतया तदभेदायोगादस्ति वैलक्षण्यमित्याशङ्क्याह -

यद्यपीति ।

तर्हि जीवब्रह्मणोरत्यन्ताभेदाद्भोक्तृविभागाभावाद्भोग्यस्यापि प्रतिनियमासिद्धेर्विभागावगाहिप्रमाणविरोधतादवस्थ्यमित्यशङ्क्याह -

तथापीति ।

दार्ष्टान्तिकमुपसंहरति -

इत्यत इति ।

समुद्रतरङ्गादिन्यायेन समुद्रादभेदेऽपि फेनतरङ्गादीनां मिथो भेददृष्टान्तेनेत्यर्थः ।

विभागोपपत्तौ तद्विषयाध्यक्षादेरविरुद्धतेति युक्तमेव जगतो ब्रह्मकारणत्वमुक्तमित्यधिकरणार्थं निगमयति -

उक्तमिति ॥ १३ ॥

परिणामवादमवलम्ब्यापाततो विरोधं समाधाय विवर्तवादमाश्रित्य परमसमाधानमाह -

तदनन्यत्वमिति ।

अद्वितीयब्रह्मणो जगत्सर्गवादिनः समन्वयस्य पूर्ववद्भेदग्राहिप्रत्यक्षादिविरोधसन्देहे पूर्वाधिकरणेऽपि भेदग्राहिमानाविरोधोपपादनात्पुनरुक्तिमाशङ्क्य सङ्गतिं वदन्नगतार्थत्वमाह -

अभ्युपगम्येति ।

अङ्गीकृत्य हि भेदग्राहिप्रमाणस्य प्रामाण्यं भेदाभेदयो रूपभेदेन विरोधः समाहितः । सम्प्रति स्वीकृतं प्रामाण्यं तत्त्वावेदकत्वात्प्रच्याव्य व्यावहारिकत्वे व्यवस्थाप्यते । तथाच विषयभेदादपौनरुक्त्यम् । सङ्गतिफले तु पूर्ववदिति भावः ।

यथोक्तविभागस्य वस्तुतोऽसत्त्वे हेतुत्वेन तदनन्यत्वमिति सूत्रावयवं विभजते -

यस्मादिति ।

कार्ये विप्रतिपत्तिनिरासार्थं विशिनष्टि -

कार्यमिति ।

कारणेऽपि विप्रतिपत्तिं निराकर्तुं विशेषमादत्ते -

कारणमिति ।

कार्यकारणयोरनन्यत्वमित्युक्ते मिथोऽनन्यत्वं शङ्कितं व्यावर्तयति -

तस्मादिति ।

ननु कार्यप्रपञ्चस्य भेदाभेदाभ्यामनिर्वाच्यतामिच्छन्कारणात्परमार्थतोऽनन्यत्वं व्याचक्षाणः स्वोक्तिविरोधं कथं नाधिगच्छति, तत्राह -

व्यतिरेकेणेति ।

यस्मादेवमवगम्यते तस्मात्परमार्थतो विभागो नास्तीति तद्ग्राहि मानं व्यावहारिकमानत्वात्तात्त्विकमानस्य समन्वयस्याविरोधीत्यर्थः ।

कार्यस्य कारणातिरेकेणाभावे हेतुं पृच्छति -

कुत इति ।

बुभुत्सितहेतुविषयं सूत्रभागमवतारयति -

आरम्भणेति ।

तत्र भेदनिषेधहेतुमारम्भणशब्दं व्याकरोति -

आरम्भणशब्दस्तावदिति ।

घटादिविषयत्वादेषशब्दो जगद्विषयो न भवति, तत्कथं मिथ्यात्वं तेन सिध्यतीत्याशङ्क्य जगतो मिथ्यात्वसाधनार्थमादिष्टदृष्टान्तनिविष्टं वाचारम्भणत्वं दार्ष्टान्तिकेऽपि साम्यार्थमास्थेयमित्यभिप्रेत्याह -

एतदुक्तमिति ।

परमार्थतो विज्ञातमिति सम्बन्धः ।

कथमन्यस्मिन्विदितेऽन्यद्विज्ञातं स्यादित्याशङ्क्याह -

यत इति ।

कारणमपि विकारवदनृतमेव शब्दमात्रत्वाविशेषादित्याशङ्क्याह -

मृत्तिकेति ।

एवशब्देनेतिशब्दः सम्बध्यते ।

तथापि ब्रह्मणि किमायातं, तत्राह -

एष इति ।

दृष्टान्तस्य कारणातिरिक्तकार्याभावविषयत्वेऽपि दार्ष्टान्तिकस्य नैवमित्याशङ्क्य फलितमाह -

तत्रेति ।

संनिहितो दृष्टान्तः सप्तम्यर्थः ।

प्रकारान्तरेणारम्भणशब्दं व्याचष्टे -

पुनश्चेति ।

दृष्टान्तवशाद्दार्ष्टान्तिके ब्रह्मातिरेकिकार्याभावप्रतिपत्त्यनन्तरं चेत्यर्थः । ब्रह्मकार्याणां मिथ्यात्वं तत्कार्याणां मिथ्यात्वोक्त्यापि दर्शितमिति भावः ।

आदिशब्दं व्याख्याति -

आरम्भणेति ।

एवमादीत्यादिशब्दात् ‘तदात्मनं स्वयमकुरुत’ इत्यादि गृहीतम् । एकविज्ञानेन सर्वविज्ञानप्रिज्ञानुपपत्तिरपि भेदाभावे मानतया सौत्रेणादिशब्देन गृहीतेत्याह -

न चेति ।

यदि जगतो ब्रह्मैव तत्त्वं तदा तज्ज्ञानेन तत्त्वतो ज्ञायेत, यथा रज्जुतत्त्वज्ञानेन भुजङ्गादितत्त्वम् । तत्त्वज्ञानमेव च ज्ञानं ततोऽन्यस्य मिथ्याज्ञानत्वेनाज्ञानत्वादिति भावः ।

सिद्धान्तमुपसंहरति -

तस्मादिति ।

जीवप्रपञ्चयोर्ब्रह्मणोऽनन्यत्वे क्रमेण दृष्टान्तद्वयम् । तेषामूषरादिभ्योऽनन्यत्वे हेतुमाह -

दृष्टेति ।

कदाचिद्दृष्टं पुनर्नष्टम् । अनित्यमिति यावत् । तत्स्वभावत्वान्मृगतृष्णिकोदकादीनामूषरादिभ्यो भेदेन नास्तित्वम् । विमतमधिष्ठानातिरिक्तसत्ताशून्यं, सावधित्वात् , चिदात्मवदिति व्यतिरेकानुमानादित्यर्थः ।

दृष्टग्रहणसूचितं प्रतीतिकालेऽपि सत्ताराहित्यं तत्रैव हेत्वन्तरमाह -

स्वरूपेणेति ।

एकत्वैकान्ताभ्युपगमे द्वैतग्राहिप्रत्यक्षादिविरोधान्नाद्वितीये ब्रह्मणि समन्वयसिद्धिरिति पूर्वपक्षयन्ननेकान्तवादमुत्थापयति -

नन्विति ।

एकस्यानेकात्मकत्वं विप्रतिषिद्धमितित्याशङ्क्याह -

यथेति ।

अनेकाभिः शक्तिभिश्चिद्रूपाभिस्तदधीनप्रवृत्तिभिश्च युक्तमिति यावत् ।

एकस्यानेकात्मकत्वे सम्भाविते फलितमाह -

अत इति ।

उभयसत्यत्वमपि वृक्षदृष्टान्ते दृष्टमित्याह -

यथेति ।

प्रतिपत्तिदार्ढ्यार्थमुदाहरणान्तरमाह -

यथा चेति ।

अंशांशिभावेन जीवब्रह्मणोर्भिन्नाभिन्नत्वे दृष्टान्तावुक्त्वा कार्यकारणात्मना जगद्ब्रह्मणोस्तथात्वे दृष्टान्तमाह -

यथा चेति ।

दृष्टान्तसामर्थ्यादुक्तार्थसम्भावनायामपि मानं विना निर्धारणासिद्धिरित्याशङ्क्य व्यवस्थानुपपत्तिं प्रमाणयति -

तत्रेति ।

विशिष्टदृष्टान्तप्रदर्शनानुपपत्तिरपि प्रकृतेऽर्थे प्रमाणमित्याह -

एवं चेति ।

जीवजगतोर्ब्रह्मणो भिन्नाभिन्नत्वे प्रत्यक्षाद्यविरोधेऽपि, केवलाभेदे तद्विरोधः स्यादेवेति प्राप्तभेदाभेदवादं दूषयति -

नैवमिति ।

यदुक्तमेकत्वं नानात्वं चोभयमपि सत्यमिति, तत्राह -

मृत्तिकेति ।

न केवलमेवकारसामर्थ्याद्विकारानृतत्वं किन्तु वाचारम्भणश्रुतेश्चेत्याह -

वाचारम्भणेति ।

तथापि कथमाकाशादिविकारवैतथ्यं दार्ष्टन्तिके पूर्वोक्तावधारणादेरभावादित्याशङ्क्य तत्रापि दृष्टान्तनिविष्टार्थानुषक्तेर्मैवमित्याह -

दार्ष्टन्तिकेऽपीति ।

किञ्च कार्यप्रपञ्चस्यापि ब्रह्मवत्सत्यत्वे तद्विशिष्टजीवस्य तद्भावोपदेशासिद्धिरित्याह -

स आत्मेति ।

जीवस्य ब्रह्मैक्यं ध्यानादिसाध्यमभिसन्धायोपदेशो भविष्यतीत्यशङ्क्याह -

स्वयमिति ।

जीवब्रह्मणोः संसारित्वासंसारित्वेन विरुद्धत्वादैक्यायोगात्तत्त्वं भविष्यसीति वाक्यविपरिणामः स्यादित्याशङ्क्याह -

अतश्चेति ।

उपदेशवशादित्येतत् । स्वाभाविकस्यानाद्यविद्याकृतस्येति यावत् । विरुद्धत्वस्य काल्पनिकत्वेनोपपत्तौ वाक्यस्वारस्यं भङ्क्त्वा विपरिणामकल्पना न युक्तेति भावः ।

यदुक्तं नानात्वांशेन सर्वव्यवहारोपपत्तिरिति, तत्र किमैक्यज्ञानोत्तरकालीनव्यवहारसिद्धये भेदांशस्य सत्यत्वं कल्प्यते किं वा प्राक्तनव्यवहारसिद्ध्यर्थमिति विकल्प्याद्यं दूषयति -

बाधिते चेति ।

प्रमातृत्वादिबाधात्तदाश्रयव्यवहारो नास्तीति व्यवहाराभावेऽर्थापत्तिमुक्त्वा श्रुतिमुपन्यस्यति -

दर्शयतीति ।

द्वितीये प्राक्तनव्यवहारस्य भ्रान्तत्वमभ्रान्तत्वं वा । प्रथमे तथाविधव्यवहारस्य काल्पनिकभेदेनोपपत्तिरिति मत्वा चरमं निरस्यति -

न चेति ।

तत्र श्रुतितात्पर्यविरोधं हेतुमाह -

तत्त्वमिति ।

‘पुरुषं सोम्योत हस्तगृहीतमानयन्ति’ इत्यादिना सत्यानृताभिसन्धपुरुषनिदर्शनप्रदर्शनसामर्थ्यादपि सिद्धमैक्यस्यैव सत्यत्वमित्याह –

तस्करेति ।

कथमेतावता सत्यत्वमेकस्यैव नियम्यते, तत्राह -

उभयेति ।

विपरीतमपि किं न स्यादित्यपेरर्थः ।

इतश्चैकत्वमेवैकं पारमार्थिकं न नानात्वमपीत्याह -

मृत्योरिति ।

एकत्वधियो मुक्तिहेतुत्वोक्तिरपि भेदाभेदवादेऽनुपपन्नेत्याह -

न चेति ।

भेदांशधियोऽभेदांशधिया बाध्यत्वादपनोदनीयाभवासिद्धिरित्याशङ्क्य वैपरीत्यस्यापि सम्भवान्मैवमित्याह -

उभयेति ।

इदानीं पूर्ववादी स्वाभिप्रायं प्रकटयति -

नन्विति ।

प्रत्यक्षादेरागमेन स्वसिद्ध्यर्थमपेक्ष्यमाणत्वाददृष्टव्यभिचारत्वादव्याकुलत्वादन्यत्रानवकाशत्वात्पूर्वभावित्वेन प्रतिष्ठितत्वात्पदपदार्थविभागव्यवहारहेतुत्वाच्च प्राबल्यात्तद्विरोधे सत्याम्नायतो नात्यन्तिकमैक्यमादेयमिति भावः ।

निरालम्बनत्वेनाप्रामाण्ये दृष्टान्तः -

स्थाण्वादिष्विवेति ।

न केवलमेकत्वैकान्ताभ्युपगमे प्रत्यक्षादिविरोधः किन्तु कर्मकाण्डविरोधश्चेत्याह -

तथेति ।

भेदापेक्षत्वात् । भावनाभाव्यकरणेतिकर्तव्यतादिसापेक्षत्वादिति यावत् ।

ननु प्रत्यक्षादीनां कर्मकाण्डस्य चाप्रामाण्यमद्वैतवादिनां नानिष्टं, ते हि ज्ञानकाण्डमेवैकं प्रमाणमाश्रयन्ते, तत्राह -

मोक्षशास्त्रस्येति ।

ननु मिथ्याभूतशिष्यादिभेदपराधीनस्य मोक्षशास्त्रस्य मिथ्यात्वेऽपि तत्प्रमेयस्य प्रत्यगैक्यस्य सत्यत्वादस्मत्पक्षसिद्धिरिति, तत्राह -

कथं चेति ।

प्रत्यक्षादिना काण्डद्वयेन न विरोधान्न समन्वयाधिगम्यमैक्यं सम्भावितमिति चोदिते परिहरति -

अत्रेति ।

यत्तावदेकत्वैकान्ताभ्युपगमे लौकिकवैदिकव्यवहारव्याहतिरिति, तत्राह -

नैष दोष इति ।

तत्त्वज्ञानादूर्ध्वं प्राचि वा काले व्यवहारानुपपत्तिरिति विकल्प्याद्यमङ्गीकृत्य द्वितीयं प्रत्याह -

सर्वव्यवहाराणामिति ।

प्रत्यक्षादीनां द्वैतावगाहिनां तात्त्विकप्रमाणत्वाभावेऽपि व्यवहारे बाधाभावाद्व्यवहारसमर्थवस्त्वङ्गतारूपप्रामाण्यसिद्धेः सम्यग्ज्ञानात्पूर्वं सर्वव्यवहारसिद्धिरित्यर्थः ।

तत्त्वज्ञानात्पूर्वं सत्यत्वाभिमानद्वारा व्यवहारोपपत्तौ दृष्टान्तमाह -

स्वप्नेति ।

आत्मनो ब्रह्मात्मतायाः स्वाभाविकत्वाद्विकारेष्वनृतत्वमनीषासमन्मेषे कथं सर्वव्यवहारसिद्धिरित्याशङ्क्याह -

यावद्वीति ।

तथापि स्वभावसिद्धब्रह्मात्मतानुरोधेन विकारेष्वौदासीन्यसम्भवात्कुतो व्यवहारोपपत्तिरित्याशङ्क्याह -

विकारानिति ।

मिथ्याभिमानवतो वस्तुस्वाभाव्यमपहाय प्राक्तत्त्वज्ञानाद्व्यवहारोपपत्तिं निगमयति -

तस्मादिति ।

यदुक्तं स्वप्नव्यवहारस्येव प्राग्बोधादिति, तद्विवृणोति -

यथेति ।

‘या निशा सर्वभूतानाम्’ इत्यादिस्मृतेर्ज्ञानी व्यवहारावस्थायां सुप्तो भवति, ततो व्यावर्तयति -

प्राकृतस्येति ।

प्रत्यक्षाभिमतमित्युक्तत्वादाभसत्वाभिमाने प्राप्ते प्रत्याह -

नचेति ।

उक्तदृष्टान्तवशात्तत्वज्ञानात्प्राच्यामवस्थायां प्रमाणादिषु सत्यत्वाभिमानद्वारा सर्वव्यवहारसिद्धिरिति दार्ष्टान्तिकमाह -

तद्वदिति ।

कथं चानृतेन मोक्षशास्त्रेणेत्युक्तमनुभाषते -

कथमिति ।

असत्यान्न सत्यप्रतिपत्तिरित्यत्र दृष्टान्तमाह -

नहीति ।

असत्यादपि मरणातिरिक्तं सत्यमेव कार्यं भविष्यतीत्याशङ्क्याह -

नापीति ।

इतिशब्दो दार्ष्टान्तिकप्रदर्शनार्थः ।

सत्यस्यासत्यादुत्पत्तिर्वा प्रतिपत्तिर्वा प्रतिषिध्यते । नाद्य, सत्यस्योत्पत्तेरनिष्टत्वादुत्पद्यमानस्य सर्वस्यैव वाचारम्भणत्वादित्यभिप्रत्याह -

नैष दोष इति ।

सत्यस्यापि केचिदुत्पत्तिमुपगच्छन्ति, तत्पक्षेऽपि न दोष इत्याह -

शङ्केति ।

शङ्कायाः स्वरूपेण सत्यत्वेऽपि विषयविशेषितत्वेनासत्यतेति भावः ।

द्वितीयेऽपि सत्या वाऽसत्या वा प्रतिपत्तिरसत्यान्नेति विकल्प्याद्यं निरस्यति -

स्वप्नेति ।

स्वप्नदर्शनवत्तत्कार्यस्यापि सर्पदंशनादेरसत्यत्वात्तद्विशेषितदर्शनमपि तथेति नासत्यात्सत्यप्रतिपत्त्युत्पत्ताविदमुदाहरणमिति शङ्कते -

तत्कार्यमपीति ।

विषयस्यासत्यत्वेऽपि विषयिणो ज्ञानस्य सत्यत्वान्मैवमिति परिहरति -

तत्रेति ।

नन्ववगतिशब्देन स्वरूपचैतन्यं वृत्तिज्ञानं वोच्यते । प्रथमे तस्याजन्यत्वादसत्यान्न सत्यप्रतिपत्त्युत्पत्तौ दृष्टान्तत्वम् । द्वितीये तस्य विषयातिरिक्ताकाराभावात् ‘अर्थेनैव विशेषो हि निराकारतया धियाम्’ इत्यङ्गीकारात्तदनिर्वाच्यतायामनिर्वाच्यत्वेनासत्यत्वान्नासत्यात्सत्यप्रतिपत्त्युत्पत्तिः, तत्राह -

नहीति ।

परपक्षे सत्यस्यापि ज्ञानस्य जन्यत्वाभ्युपगमादस्मत्पक्षे चाभिव्यक्तिस्वीकाराद्वृत्तिरूपस्यापि ज्ञास्य लौकिकाभिप्रायेण सत्यत्वादसत्यात्सत्यप्रतिपत्त्युत्पत्तौ दृष्टान्तत्वमविरुद्धमिति भावः ।

नन्ववगतिर्न स्वरूपचैतन्यं नापि वृत्तिज्ञानं किन्तु शरीराकारपरिणतभूतचतुष्टयनिविष्टं रूपादितुल्यं ज्ञानमिति लौकायतिकमतमाशङ्क्याह -

एतेनेति ।

एतच्छब्दार्थमेव विशदयति -

स्वप्नदृश इति ।

स्वप्नजाग्रद्देहयोर्व्यभिचारेऽपि प्रत्यभिज्ञानात्तदनुगतात्मैक्यसिद्धेः, चैतन्यस्य च देहधर्मत्वे रूपादिवत्तदनुपलब्धावनुपलब्धिप्रसङ्गात् , अवगतेश्चाबाधात्तद्रूपस्यात्मनो देहद्वयातिरेकसिद्धेर्देहमात्रात्मवादो न युक्त इत्यर्थः ।

सत्या प्रतिपत्तिरसत्याद्भवतीत्युपपाद्य सत्यस्य प्रतिपत्तिर्नासत्यादिति पक्षं श्रुत्या निराचष्टे -

तथाचेति ।

असत्यात्सत्यप्रतिपत्त्युत्पत्तौ छान्दोग्यश्रुतिवदैतरेयकश्रुतिरपि भवतीत्याह -

तथेति ।

सत्यस्य प्रतिपत्तिरसत्याद्भवति, तत्रान्वयव्यतिरेकावपि प्रमाणमित्याह -

प्रसिद्धं चेति ।

असत्यात्सत्यस्य प्रतिपत्तौ दृष्टान्तान्तरमाह -

तथेति ।

रेखास्वरूपस्य सत्यत्वेऽप्यकारादिरूपतया तथात्वाभावादसत्यात्सत्यप्रतिपत्तिरित्यभिसन्धायानृतेति विशेषणम् ।

आगमादसत्यादेव सत्यस्य ब्रह्मात्मनः सुज्ञानत्वेऽपि पूर्वोक्तनीत्या बलवतोऽध्यक्षादेरागमबाध्यत्वं कथमित्याशङ्क्याह -

अपिचेति ।

उक्तशङ्कानिवृत्त्यर्थमपिचेत्युक्तम् ।

निरपेक्षत्वे सत्युत्तरभाविप्रमाणत्वात्प्रत्यक्षादिबाधकत्वमागमस्येत्याह -

अन्त्यमिति ।

आगमप्रामाण्यस्य फलपर्यन्तत्वात्तस्य क्रियासाध्यत्वात्तस्या भेदप्रमितिपूर्वकत्वात्कथमात्मैक्यज्ञानस्यान्त्यतेत्याशङ्क्याह -

नात इति ।

तदेव व्यतिरेकदृष्टान्तेन स्पष्टयति -

यथेति ।

तत्त्वमसीत्युक्ते सर्वाकाङ्क्षोपशान्तिरित्यत्र हेतुमाह -

सर्वात्मेति ।

या वाक्यादवगतिरुत्पद्यते सा सर्वस्य पूर्णस्य ब्रह्मणः प्रत्यगात्मनश्चैकरस्यमधिकृत्य भवति । तथाच प्रत्यगात्मातिरिक्तस्याकाङ्क्षणीयस्यानवशिष्टत्वाद्युक्ता सर्वाकाङ्क्षोपशान्तिरित्यर्थः ।

श्रुताद्वाक्यादवगतौ सत्यामवशिष्यमाणार्थाभावेनाकाङ्क्षाभावं विवृणोति -

सति हीति ।

प्रत्यक्षादिविरोधादवगतिरेवाद्वैतमवगाहमाना नोत्पद्यते, कुतः सर्वकाङ्क्षानिवृत्तिरित्याशङ्क्याह -

न चेति ।

अस्य पितुर्वचनात्तदात्मततत्त्वं श्वेतकेतुर्विज्ञातवान्किलेति यावत् । आदिशब्दात् ‘आनन्दो ब्रह्मेति व्यजानात्’ इत्याद्या श्रुतिर्गृह्यते ।

किञ्चावगतिमुद्दिश्यान्तरङ्गबहिरङ्गसाधनविधानादपि तदुत्पत्तिरेष्टव्येत्याह -

अवगतीति ।

नन्ववगतिरुत्पन्नापि नार्थवती, सिद्धेऽर्थे स्वरूपेण फलाभावान्मानान्तरविरोधाद्वा भ्रान्तिरेवेत्याशङ्क्याह -

न चेयमिति ।

आनर्थक्याभावे हेतुमाह -

अविद्येति ।

भ्रान्तित्वाभावे हेतुमाह -

बाधकेति ।

नहि प्रत्यक्षादि बाधकं, तस्य कल्पितद्वैतविषयत्वेन तात्त्विकाद्वैतप्रमित्यविरोधित्वादित्यर्थः ।

ननु सर्वस्य कल्पितत्वे सत्यासत्यव्यवहारो लौकिको वैदिकश्च न स्यादित्याशङ्क्य स्वप्नदृष्टान्तेनोक्तं स्मारयति -

प्राक्चेति ।

आगमादर्थवती सर्वाकाङ्क्षाशान्तिहेतुर्ब्रह्मात्मप्रतिपत्तिर्भवतीति स्थिते फलितमाह -

तस्मादिति ।

कल्पनाममृष्यमाणः श्रौतमेव ब्रह्मणोऽनेकात्मकत्वमिति शङ्कते -

नन्विति ।

कथं यथोक्तदृष्टान्तावष्टम्भात्परिणामि ब्रह्म श्रौतमित्याशङ्क्य दृष्टान्तदार्ष्टान्तिकयोः साम्यध्रौव्यादित्याह -

परिणामिनो हीति ।

दृष्टान्तगतं विवक्षितमंशं हित्वा मानान्तरविरुद्धोंऽशो दार्ष्टान्तिके नाभ्युपेतव्योऽतिप्रसङ्गात् । अस्ति च परिणामित्वे ब्रह्मणो मानान्तरविरोधस्तस्य कौटस्थ्यश्रुतेरिति परिहरति -

नेत्युच्यत इति ।

श्रुतिद्वयानुरोधात्कूटस्थत्वपरिणामित्वे स्यातामित्याशङ्क्य युगपत्क्रमेण वेति विकल्प्याद्यं विरोधेन निरस्यति -

नहीति ।

द्वितीयं शङ्कते -

स्थितीति ।

कूटस्थस्य ब्रह्मणो न परिणामितेति विशेषणान्न तस्य कदाचिदपि परिणामयोग्यता स्वरूपप्रच्युतिप्रसङ्गादित्याह -

नेति ।

तदेव स्फुटयति -

नहीति ।

परिणामिनां हि बाणपाषाणादीनां क्रमेण स्थितिगती युक्ते, नतु परिणामायोग्यस्य क्रमेण परिणामतद्राहित्ये ब्रह्मणः स्यातामित्यर्थः ।

ब्रह्मणि विरुद्धधर्मासम्भवे कूटस्थत्वं हित्वा परिणामित्वमेवेष्यतामित्याशङ्क्याह -

कूटस्थं चेति ।

अनवयवावच्छिन्नकूटस्थब्रह्मणः स्वरूपादप्रच्युतस्वभावस्य सर्वप्रकारतद्विपरीतकार्याकारपरिणामश्रुत्यनुपपत्त्या कार्यप्रपञ्चस्य स्वरूपादप्रच्युतशुक्त्यादे रजतादिपरिणामवन्मिथ्याविवर्तत्वं सिध्यतीत्युक्तम् । सम्प्रति परिणामश्रुतेः स्वार्थे फलाभावादपि परिणामो न विवक्षित इत्याह -

नचेति ।

यद्ब्रह्मज्ञानस्य फलं तदेव परिणामिब्रह्मज्ञानस्यापि शास्त्रमेव चात्र प्रमाणमित्याशङ्क्याह -

कूटस्थेति ।

तर्हि परिणामिश्रुतीनामानर्थक्यादध्ययनविधिविरोधः स्यादित्याशङ्क्य फलवच्छेषतया साफल्यान्मैवमित्याह -

तत्रेति ।

सृष्ट्यादिश्रुतीनां स्वार्थे फलवैकल्ये सतीति यावत् ।

तत्र मीमांसकसंमतमुदाहरणमाह -

फलवदिति ।

यथाहि स्वर्गादिफलवतो दर्शपूर्णमासादेः संनिधाने श्रुतं प्रयाजादि स्वतो विफलं तदङ्गमित्यङ्गीक्रियते, तथा सृष्ट्यादिदर्शनमपि ब्रह्मज्ञानशेषतया तत्फलेनैव फलवत्त्वात्तदङ्गमित्यर्थः ।

ननु प्रयाजादेः श्रूयमाणफलेनैव फलवत्त्वसम्भवे फलवदङ्गत्वं किमित्यङ्गीकर्तव्यमित्याशङ्क्य प्रधानफलेनैव फलवत्त्वसिद्धौ फलान्तरकल्पने गौरवादङ्गेषु च फलश्रुतेरर्थवादत्वाङ्गीकारादित्याह -

नत्विति ।

इतिशब्दः सिद्धं भवतीत्यनेन सम्बध्यते ।

‘तं यथा यथोपासते तदेव भवति’ इति श्रुत्या परिणामिब्रह्मज्ञानात्तत्प्राप्तिरेव फलमित्याशङ्क्याह -

नहीति ।

‘तस्य तावदेव’ इत्यादिना प्रतिपन्नं कैवल्यं विहाय सामान्यशास्त्रसिद्धफलाकर्षणे वाक्यभेदः स्यादिति भावः ।

कूटस्थाद्वयत्वे ब्रह्मणः श्रुतिप्रतिज्ञयोर्विरोधः स्यादिति शङ्कते -

कूटस्थेति ।

विरोधद्वयं परिहरति -

नेत्यादिना ।

अविद्यात्मके नामरूपे एव बीजं तस्य व्याकरणं कार्यप्रपञ्चस्तदपेक्षत्वादैश्वर्यस्य प्रतिज्ञासूत्रस्य तदनुसारिश्रुतिवचनस्य च पारमार्थिककूटस्थाद्वयत्वे न विरोधोऽस्तीत्यर्थः ।

सङ्ग्रहवाक्यं विवृणोति -

तस्मादित्यादिना ।

उक्तमेवार्थं चोद्यपरिहाराभ्यां स्फोरयति -

कथमित्यादिना ।

नामरूपयोरात्मभूतत्वे वस्तुत्वशङ्कायामिवेत्युक्तमुपमार्थत्वमिवकारस्य वारयन्नाभासार्थत्वं स्फुटयति -

अविद्येति ।

तयोरविद्याकल्पितत्वं साधयति -

तत्त्वान्यत्वाभ्यामिति ।

न हीश्वरत्वेन ते निरुच्येते, जडाजडयोरभेदायोगात् । नापि ततोऽन्यत्वेन निरुक्तिमर्हतः, स्वातन्त्र्येण सत्तास्फूर्त्यसम्भवात् । नहि जडमजडानपेक्षं सत्तास्फूर्तिमदुपलक्ष्यते, जडत्वभङ्गप्रसङ्गात् । तस्मादविद्यात्मके नामरूपे इत्यर्थः ।

तयोश्च कार्यलिङ्गकमनुमानं प्रमाणयति -

संसारेति ।

तयोराश्रयं विषयं च दर्शयति -

सर्वज्ञस्येति ।

तयोरेव श्रुतिस्मृती प्रमाणयति -

मायेति ।

‘मायां तु प्रकृतिं विद्यात् , ‘ ‘देवात्मशक्तिम्’ इत्येवंविधा श्रुतिः । ‘प्रकृतिं पुरुषं चैव’ ‘मायाह्येषा’ इत्येवंप्रकारा च स्मृतिः ।

नामरूपे चेदीश्वरात्मभूते तर्हि सोऽपि ताभ्यामभिन्नत्वात्तद्वदेव जडः स्यादित्याशङ्क्याह -

ताभ्यामिति ।

ईश्वरस्य नामरूपाभ्यामर्थान्तरत्वे प्रमाणमाह -

आकाश इति ।

यत्तु नामरूपबीजव्याकरणापेक्षमैश्वर्यमिति, तत्र तद्व्याकरणे प्रमाणमाह -

नामरूपे इति ।

जीवस्य व्याकर्तृत्वं व्यासेद्धुं वाक्यान्तरमुदाहरति -

सर्वाणीति ।

नामरूपव्याकरणस्य नानाविधत्वसिद्ध्यर्थं श्रुत्यन्तरं पठति -

एकमिति ।

आदिशब्देन ‘सच्च त्यच्चाभवत्’ इत्याद्या श्रुतिर्गृह्यते । दर्शितश्रुतिभ्यो नामरूपव्याकरणमीश्वरायत्तं सिद्धं तदपेक्षं चास्यैश्वर्यमित्यर्थः ।

स्वाभाविकत्वादैश्वर्यस्य कुतो व्याकरणापेक्षेत्याशङ्क्याह -

एवमिति ।

उक्तश्रुतिस्मृत्यनुरोधादविद्याकृते तदात्मके ये नामरूपे तद्रूपानवच्छिन्नोपाध्यभिव्यक्तश्चिदात्मा ताभ्यामेव नामरूपाभ्यां विरचितं विचित्रं प्रपञ्चं नियमयन्नीश्वरो नाम । ततो न स्वाभाविकमैश्वर्यमित्यर्थः ।

ईश्वरस्योपाध्यनुरोधित्वे दृष्टान्तमाह -

व्योमेति ।

अविद्याकृतजगदीशितृत्वेऽपि जीवानामतत्कृतत्वात्कुतस्तान्प्रत्यैश्वर्यमित्याशङ्क्याह -

स चेति ।

स्वात्मभूतत्वे भेदाभावात्कुतो नियम्येत्याशङ्क्याह -

घटेति ।

ननु घटवदुपाधेरनधिगमे कथमौपाधिकभेदानुरोधेन नियम्यनियन्तृत्वं कल्प्यते, तत्राह -

अविद्येति ।

ईश्वरस्येश्वरत्वं काल्पनिकमिति स्पष्टयितुं विशिनष्टि -

व्यवहारेति ।

कल्पितमीश्वरत्वमित्युपपादितं निगमयति -

तदेवमिति ।

सर्वज्ञत्वादिवदीश्वरत्वस्य वास्तवत्वमाशङ्क्याह -

सर्वज्ञत्वमिति ।

सर्वज्ञत्वं चाविद्यात्मकोपाधिपरिच्छेदापेक्षमिति सम्बन्धः । पूर्वत्रोक्तेन प्रकारेणाविद्यात्मको योऽसावुपाधिस्तेन कृतो यो जीवप्रपञ्चाख्यः परिच्छेदस्तदपेक्षमिति यावत् ।

अन्वयमुखेनोक्तमर्थं व्यतिरेकद्वारा निरूपयति -

नेत्यादिना ।

परमार्थतश्चिद्धातोरीश्वरत्वानुपपत्तौ श्रुतिं प्रमाणयति -

तथाचेति ।

ननु परमार्थावस्थायां दर्शनादिव्यवहारराहित्यमिहोच्यते न पुनरीशित्रीशितव्यादिव्यवहारासत्त्वमित्याशङ्क्य दर्शनादिव्यवहाराभावस्योपलक्षणत्वादत्र समस्तव्यवहारराहित्यं विवक्षितमित्याह -

एवमिति ।

बहुवचनं ‘स एष नेति नेत्यात्मा’ ‘अदृश्येऽनात्म्ये’ ‘यत्तदद्रेश्यम्’ ‘अस्थूलम्’ इत्यादिवाक्यसङ्ग्रहार्थम् ।

श्रौतेऽर्थे भगवतोऽपि संमतिमाह -

तथेति ।

वेदान्तेष्विव भगवद्गीतास्वपि परमार्थावस्थायां व्यवहाराभावः प्रदर्श्यत इति सम्बन्धः ।

कथं तर्हि क्रियाकारकफलतत्सम्बन्धबुद्धिः, तत्राह -

स्वभावस्त्विति ।

अनाद्यविद्यावशात्क्रियाकारकादिप्रवृत्तिरित्यर्थः ।

तथापि भक्तानितरांश्चानुगृह्णन्निगृह्णंश्च तदीयसुकृतदुष्कृते परमेश्वरो वस्तुतो नाशयतीत्याशङ्क्याह -

नादत्त इति ।

सर्वेषां परमात्मैक्य कुतः सुकृतदुष्कृतयोर्विभागेन प्रवृत्तिरित्याशङ्क्याह -

अज्ञानेनेति ।

ऐश्वर्यादेर्वस्तुतोऽनुपपत्तिमुक्त्वा कल्पनयोपपत्तौ श्रुतिस्मृती क्रमेणोदाहरति -

व्यवहारेति ।

श्रुताविवेश्वरगाीतास्वपि व्यवहारावस्थायामीश्वरादिव्यवहार उक्त इति सम्बन्धः ।

परमार्थावस्थायां सर्वव्यवहाराभावे सूत्रकारस्यापि संमतिमाह -

सूत्रेति ।

‘तदनन्यत्वम्’ इत्यनेनायुक्तं कार्यमिथ्यात्वं कथ्यते, ‘स्याल्लोकवत्’ इति पूर्वसूत्रे तत्सत्यत्ववचनादित्याशङ्क्याह -

व्यवहारेति ।

‘आत्मकृतेः परिणामात् ‘ ‘क्षीरवद्धि’ इत्यादिना परिणामोक्तेरेष्टव्यं कार्यप्रपञ्चस्य सत्यत्वमित्याशङ्क्यान्यार्थत्वात्परिणामवादस्य न तद्विवक्षेत्याह -

परिणामेति ॥ १४ ॥

तदनन्यत्वमित्यस्य श्रुत्यादिविरोधः समाहितः । सम्प्रति तदनन्यत्वे मानमनुमानमाह -

भावे चेति ।

कारणभावे भाने च कार्यस्य भावाद्भानाच्च तस्य कारणादनन्यत्वमित्यर्थः ।

विमतं कारणानतिरिक्तं, तद्भावभाननियतभावभानत्वात् , तत्स्वरूपवदित्यनुमानं सूत्रयोजनया दर्शयितुं चकारार्थमाह -

इतश्चेति ।

इतःशब्दार्थं स्फुटन्नवशिष्टं व्याचष्टे -

यत्कारणमिति ।

हेतुमुदाहरणारूढतया द्रढयति -

तद्यथेति ।

सत्यपि घटे पटोपलब्धिदर्शनात्कारणभावे कार्योपलब्धिर्नाभेदसाधनमित्याशङ्क्याह -

नचेति ।

अन्यस्य भावेऽन्यस्योपलब्धिनियतेत्यत्र दृष्टान्तमाह -

नहीति ।

ननु गवाश्वयोरकार्यकारणत्वादनियतोपलम्भेऽपि कार्यकारणयोरनन्यत्वमन्तरेणैव कार्यकारणत्वकृता नियतोपलब्धिरित्याशङ्क्याह -

नचेति ।

नियमेनोपलम्भेऽपि नानन्यत्वमिति व्यभिचारं शङ्कते -

नन्विति ।

धूममात्रस्याग्निना नियतोपलब्धिर्धूमविशेषस्य वेति विकल्प्याद्यं प्रत्याह -

नेत्युच्यत इति ।

द्वितीयं शङ्कते -

अथेति ।

ईदृशत्वं बहलोर्ध्वाग्रत्वादिविशिष्टत्वमसत्यग्नौ न भवति न भाति चेति द्रष्टव्यम् ।

धूमविशेषस्याग्निना नियतोपलब्धिमुपेत्य हेतुशिक्षया व्यभिचारं परिहरति -

नैवमिति ।

तद्भावानुविधायिभावत्वं तद्भानानुविधायिभानत्वं च कार्यस्य कारणादनन्यत्वे हेतुः । घूमविशेषस्य चाग्निभावानुविधायिभावत्वेऽपि न तद्भानानुविधायिभावत्वं तद्भानानुविधायिभानत्वं च कार्यस्य कारणादनन्यत्वे हेतुः । धूमविशेषस्य चाग्निभावानुविधायिभावत्वेऽपि न तद्भानानुविधायिभानत्वमग्निभानस्य धूमभानाधीनत्वात् । नच तद्भानानुविधायिभानत्वमेवास्तु हेतुः, प्रभाभानानुविधायिभाने चाक्षुषरूपे व्यभिचारात् । तस्माद्विशिष्टहेत्ववष्टम्भात्कार्यस्य कारणादनन्यत्वमुचितमिति भावः ।

एतदेव सूत्रं पाठान्तरेण व्याकुर्वन्कार्यस्य कारणादनन्यत्वे मानान्तरमाह -

भावाच्चेति ।

प्रत्यक्षोपलब्धिभेव प्रतिज्ञोदाहरणाभ्यां विवृणोति -

भवति हीति ।

तन्तुव्यतिरेकेणातानवितानाभ्यां पटो भातीत्याशङ्क्याह -

केवलास्त्विति ।

बहुत्वेऽपि तन्तूनामेकप्रावरणार्थक्रियावच्छेदादेकशब्दगोचरत्वं, बहूनामपि वर्णानामेकार्थबुद्धिहेतुत्ववदेकार्थक्रियाकारित्वं च तेषामविरुद्धमिति भावः ।

तन्तुव्यतिरिक्तपटाभाववदंशुव्यतिरिक्ततन्त्वभावोऽपि प्रत्यक्षः सिध्यतीत्याह -

तथेति ।

अंशवोऽपि स्वावयवव्यतिरेकेण न सन्तीति प्रत्यक्षमित्याह -

अंशुष्विति ।

ननु प्रत्यक्षे कार्यकारणभावे कार्यं कारणमात्रमिति शक्यं प्रत्यक्षयितुं, यत्र त्वसौ प्रत्यक्षो न भवति तत्र कथमिति, तत्राह -

अनयेति ।

विमतं स्वोपादानाव्यतिरिक्तं, कार्यत्वात् , पटवदित्यनुमानं मूलकारणपर्यन्तं धावतीत्यर्थः ।

प्रत्यक्षानुमानाभ्यां फलितमर्थमाह -

तत इति ।

ब्रह्मैव मूलकारणं परमार्थसदवान्तरकरणानि त्वनिर्वाच्यनीत्यर्थः ।

कारणत्वाविशेषात्तन्त्वादिवद्ब्रह्मणोऽपि कारणान्तरमनुमेयमित्याशङ्क्याह -

तत्रेति ।

सर्वजगद्भ्रमाधिष्ठानतया तस्याकल्पितत्वान्नाधिष्ठानान्तरापेक्षेति भावः ॥ १५ ॥

कार्यस्य कारणादनन्यत्वे श्रुतार्थापत्तिं प्रमाणान्तरमाह -

सत्त्वाच्चेति ।

श्रुतार्थापत्तिमेव स्फोरयितुं प्रथमं चशब्दव्याख्यानपूर्वकं श्रुतिमुदाहरति -

इतश्चेति ।

प्रागुत्पत्तेः सत्त्वं कारणस्यैवात्र श्रुतं न कार्यस्येत्याशङ्क्याह -

इदंशब्देति ।

यदिदानीं स्थूलकार्यं दृष्टं तस्य सृष्टेः प्राक्कारणसामानाधिकरण्यानुपपत्त्या तत्तादात्म्यावागमान्न वस्तुभेदोऽस्तीत्यर्थः ।

कार्यकारणयोरनन्यत्वे प्रमिते प्रमाणानुग्राहिकां युक्तिमपि समुच्चिनोति -

यच्चेति ।

कार्यस्य प्रागवस्थायां कारणात्मना सत्त्वेऽपि निष्पन्नं ततो भिन्नं स्यादित्याशङ्क्याह -

तस्मादिति ।

यथा सिकतास्वविद्यमानं तैलं न ततो जायते, तथात्मनोऽपि जगन्न जायेत यद्यात्मरूपेण प्रागवस्थायां नासीत् । जायते च । तस्मादात्मात्मना प्रागासीदिति निश्चयसिद्धिरित्यर्थः ।

कार्यकारणयोरनन्यत्वे युक्त्यन्तरं वक्तुं भूमिकां करोति -

यथा चेति ।

यथा घटः सदा घट एव न जातु पटो भवत्येवं सदपि कारणं सदा सदेव न कदाचिदसदिष्टं, तथा कार्यमपि सच्चेन्न कदाचिदसद्भवितुमर्हतीत्यर्थः ।

कार्यकारणयोर्भेदेनापि सत्त्वसम्भवादनन्यत्वं कथमित्याशङ्क्याह -

एकं चेति ।

सतोऽसतो वा सद्भेदकत्वाभावात्तदेकतेत्यर्थः ।

अभिन्नसत्त्वाभिन्नत्वान्मिथोऽपि कार्यकारणेन न भिद्येते सत्त्ववदिति फलितमाह -

अतोऽपीति ॥ १६ ॥

प्रागुत्पत्तेः सत्त्वं कारणात्मना कार्यस्येत्युक्तमाक्षिप्य समाधत्ते -

असदिति ।

तत्र चोद्यं विभजते -

निन्वित्यादिना ।

परिहारभागमवतारयति -

नेतीति ।

नञर्थमाह -

नहीति ।

तर्हि केनाभिप्रायेणायमसद्व्यपदेश इत्याशङ्क्य धर्मान्तरेणेति व्याचष्टे -

किं तर्हीति ।

तत्र प्रश्नपूर्वकं गमकं कथयति -

कथमिति ।

सूत्रावयवं व्याख्याति -

यदिति ।

‘ अक्ताः शर्करा उपदधाति’ इत्यत्र केनेति तैलघृतादौ सन्देहे ‘तेजो वै घृतम्’ इति वाक्यशेषाद्धृतेनेति निश्चितमित्यर्थः ।

सामान्यन्यायं प्रकृते दर्शयति -

इह चेति ।

‘असदेवेदम्’ इत्यादावसच्छब्देन तुच्छमुच्यते किंवा सदेवानभिव्यक्तनामरूपमिति सन्देहे ‘तत्सदासीत्’ इति वाक्यशेषात्तुच्छव्यावृत्तं सदेवानभिव्यक्तनामरूपमसच्छब्दितमिति निश्चीयते, तस्य तच्छब्देन परामृष्टस्य सच्छब्देन निर्देशादित्यर्थः ।

इतश्चात्र तुच्छमसच्छब्दवाच्यं न भवतीत्याह -

असतश्चेति ।

‘असद्वा इदम्’ इत्यत्र ‘तत्सदासीत्’ इति वाक्यशेषाभावात्कुतो निश्चयसिद्धिरित्याशङ्क्याह -

असद्वेति ।

वाक्यशेषस्य सत्कार्यविषयत्वे फलितमाह -

तस्मादिति ।

वृद्धव्यवहाराभावे कथमसच्छब्दस्य सति प्रयोग इत्याशङ्क्योपचारादित्याह -

नामेति ॥ १७ ॥

ननु कार्यस्यासतोऽर्थान्तरत्वे सत्त्वमास्थेयं, परस्परविरोधिनोर्विधान्तराभावात् । तथाच कार्यस्यानिर्वाच्यत्वाभ्युपगमभङ्गप्रसङ्गादपसिद्धान्तः स्यादित्याशङ्क्य कारणस्यैवाप्राकृतकारणत्वस्य सत्त्वं, कार्यस्य पुनरनिर्वाच्यत्वमेवेति प्रतिपादयितुं प्रक्रमते -

युक्तेरिति ।

हेतुद्वयं प्रतिज्ञाद्वयेन योजयति -

युक्तेश्चेति ।

कासौ युक्तिरित्यपेक्षायां युक्तिं प्रकटयन्नसदुत्पत्तिं तावत्प्रत्याह -

युक्तिरिति ।

प्रतिनियममेव प्रकटयति -

नेत्यादिना ।

कार्यार्थिनां प्रतिनियतकारणोपादानानुपपत्त्या कार्यस्य तत्र सत्त्वं सिद्धयतीत्यर्थापत्तिमाह -

तदिति ।

नन्वपेक्ष्यमाणघटादिजनकत्वान्मृदादिरेवोपादानं न तु मृदादौ घटादेः सत्त्वादित्यन्यथोपपत्तिरर्थापत्तेरिति, तत्राह -

अविशिष्टे हीति ।

नियामकाभावादसज्जननासम्भवान्नान्यथोपपत्तिरित्यर्थः ।

नियामकमतिशयमाशङ्कते -

अथेति ।

अतिशयो हि कार्यस्य कारणस्य वेति विकल्प्याद्ये धर्मस्य धर्मिपरतन्त्रत्वादपसिद्धान्तापत्तिरित्याह -

अत इति ।

सार्वविभक्तिकत्वात्तसिः सप्तम्यर्थे शङ्कितपक्षवाची । प्रागवस्था दध्यादिकार्यावस्था ।

द्वितीयं दूषयति -

शक्तिश्चेति ।

कारणस्य हि धर्मः । शक्तिरतिशयशब्दिता नियामकत्वेनेष्टा कार्यकारणाभ्यामन्या कार्यात्मना चासती कार्यं न नियच्छेदिति । अत्र हेतुमाह -

असत्त्वेति ।

कार्यात्मना शक्तेरसत्त्वे तथैवानियामकत्वमसत्त्वस्योभयत्र तुल्यत्वात् । द्वाभ्यामन्यत्वे च तस्या न नियामकत्वं, तयोरिवान्योन्यं शक्तेस्ताभ्यामन्यत्वस्येष्टत्वादित्यर्थः ।

शक्तेरसत्त्वेऽन्यत्वे च नियामकत्वासम्भवे फलितमाह -

तस्मादिति ।

तथाचापसिद्धान्ततादवस्थ्यमिति शेषः ।

असत्कार्यवादे दोषान्तरमाह -

अपिचेति ।

भेदबुद्ध्यभावे समवायो निमित्तं न तु तादात्म्यमित्याशङ्क्य समवायस्तर्हि परतन्त्रः स्वतन्त्रो वेति विकल्प्याद्ये सम्बन्धद्वारा स्वभावाद्वा पारतन्त्र्यमिति पुनर्विकल्प्याद्यं प्रत्याह -

समवायेति ।

समवायस्य स्वातन्त्र्यपक्षं दूषयति -

अनभ्युगम्यमाने चेति ।

समवायस्य समवायिभिः सम्बन्धो नेष्यते किन्तु स्वातन्त्र्यमेवेत्यत्रावयवावयविनोर्द्रव्यगुणादीनां च विप्रकर्षः स्यात्संनिधापकाभावादित्यर्थः ।

स्वभावादेव समवायस्य पारतन्त्र्यमिति पक्षमुत्थापयति -

अथेति ।

स्वपरनिर्वाहकत्वं संयोगस्यापि स्यादविशेषादिति परिहरति -

संयोगोऽपीति ।

तर्कपादे चैतद्व्यक्तीभविष्यति ।

द्रव्यगुणादिषु समवायकल्पनामङ्गीकृत्य दोषमुक्त्वा तत्कल्पनैवायुक्तेत्याह -

तादात्म्येति ।

सिद्धे हि भेदे द्रव्यगुणादीनां समवायसिद्धिः समवायसिद्धौ च भेदसिद्धिरित्यत्रान्योन्याश्रयता । नहि सामानाधिकरण्येन तादात्म्ये तेषां भाति स्वारसिको भेदः सिध्यतीति भावः ।

असत्कार्यवादनिरासेन कार्यस्य कारणे कल्पितत्वमुक्तम् । इदानीं कार्यस्य कारणे वृत्त्यनुपपत्तेश्च कल्पितत्वमित्याह -

कथं चेति ।

कथंशब्दसूचितं विकल्पद्वयं विशदयति -

किमिति ।

तत्राद्यमनूद्यावयविनः स्वरूपेण वावयवेषु वृत्तिरवयवशो वेति विकल्प्याद्ये दोषमाह -

यदीत्यादिना ।

तत्र हेतुमाह -

समस्तेति ।

मध्यपरभागयोरर्वाग्भागव्यवहितत्वादित्यर्थः ।

सर्वावयवव्याप्तावपि कतिपयावयवसंनिकर्षादवयविनो दृष्टिरिष्टेत्याशङ्क्याह -

नहीति ।

कल्पान्तरमुत्थापयति -

अथेति ।

तथाच यथावयवैः सूत्रं कुसुमानि व्याप्नुवत्कतिपयकुसुमग्रहणेऽपि गृह्यते तथा कतिपयावयवग्रहणेऽपि भवत्यवयविनो ग्रहणमित्यर्थः ।

तत्र किमारम्भकावयवैरेव तेष्ववयवी वर्तते किंवा तदतिरिक्तावयवैरिति विकल्प्याद्यं प्रत्याह -

तदापीति ।

यत्र यद्वर्तते तत्तदरिक्तावयवैरेव तत्र वर्तमानं दृष्टमिति दृष्टान्तगर्भं हेतुमाचष्टे -

कोशेति ।

द्वितीयं दूषयति -

अनवस्थेति ।

कल्पितानन्तावयवव्यवहिततया प्रकृतावयविनो दूरविप्रकर्षात्तन्तुनिष्ठत्वं पटस्य न स्यादिति भावः ।

कल्पान्तरमनुवदति -

अथेति ।

तत्रापि क्रमेण वा प्रत्यवयवं वर्तेताक्रमेण वेति विकल्प्याद्ये दोषमाह -

तदेति ।

तदेव दृष्टान्तेनोपपादयति -

नहीति

द्वितीयं निराचष्टे -

युगपदिति ।

यथा प्रतिव्यक्ति साकल्येन युगपद्वर्तमानं सामान्यं न भिद्यते तथावयविनोऽपि वस्तुतो न भेदोऽस्तीति शङ्कते -

गोत्वादिवदिति ।

वैषम्यं दर्शयन्दूषयति -

न तथेति ।

तदेव स्पष्टयति -

यदीति ।

प्रत्येकमवयवेष्ववयविनः परिसमाप्तिपक्षे दोषान्तरमाह -

प्रत्येकेति ।

यद्धि गोत्वस्य शाबलेये कार्यं न तद्बाहुलेेयेऽस्ति तथेहापि स्यादित्याशङ्क्याह -

कार्येणेति ।

न हि गोत्वस्य कार्यान्वयः किन्तु व्यक्तेरेव । प्रकृते त्ववयवानां तदनन्वयादवयविनस्तद्भावात्तस्य सर्वत्रैक्यादर्थक्रियाव्यवस्थानुपपत्तिः । न च तत्तदवयवनिष्ठस्यैवावयविनस्तत्कार्यमवयवानां कार्यानन्वये सत्युक्तनियमायोगात्प्रतीत्या तन्नियमे युक्त्यभिमानित्वव्याघातादिति भावः ।

वृत्तिविकल्पानुपपत्त्या कार्यस्य कारणे कल्पितत्वं प्रसाध्यासत्कार्यवादे दोषान्तरमाह -

प्रागिति ।

भवत्वकर्तृकत्वमित्याशङ्क्याश्रयरूपकारणाभावादुत्पत्तिक्रियाख्यं कार्यमनुत्पन्नं निरात्मकं स्यादित्याह -

निरात्मिकेति ।

इतश्चोत्पत्तेरकर्तृकत्वमयुक्तमित्यनुमानेन दर्शयति -

उत्पत्तिश्चेति ।

क्रियात्वेऽपि सकर्तृकत्वाभावे किं बाधकमित्याशङ्क्याह -

क्रिया चेति ।

अस्तु तर्हि कारणाश्रयोत्पत्तिस्तथाच सिद्धसाध्यतेत्याशङ्क्याह -

घटस्येति ।

घटोत्पत्तावुक्तन्यायं कपालोत्पत्तावतिदिशति -

तथेति ।

इष्टापत्तिमाशङ्क्य निराचष्टे -

तथाचेति ।

उत्पादना हि कारकव्यापारो नोत्पत्तिः । नच तयोरैक्यं, प्रयोज्यप्रयोजकव्यापारतया भिन्नत्वात् । अन्यथा घटमुत्पादयतीतिवद्धटमुत्पद्यत इति स्यादिति भावः ।

ननु घटो जायत इत्यत्र घटशब्दो घटजननोन्मुखेषु कारकेषु तादात्म्यनिमित्तोपचारात्प्रयुज्यते, तथाच घटोत्पत्त्युक्तौ कुलालादिकारकोत्पत्त्युक्तिरविरुद्धेति, तत्राह -

नचेति ।

सिद्धसाध्यत्वाभावेऽपि क्रियात्वहेतोरसिद्धिरिति शङ्कते -

अथेति ।

स्वकारणसत्तासम्बन्धः । स्वकारणसमवायः सत्तासमवायो वेति यावत् ।

कार्यस्य क्रियारूपोत्पत्त्यनभ्युपगमे कथमात्मलाभः स्यादित्याशङ्क्याह -

आत्मलाभश्चेति ।

क्रियात्वाभावमङ्गीकृत्योत्पत्तेः साश्रयत्वं साधयति -

कथमिति ।

आक्षेपमेव विवृणोति -

सतोर्हीति ।

असतोर्वेति दृष्टान्तोक्तिः । उत्पत्तिः साश्रया, सम्बन्धत्वात् , संयोगवदित्यक्रियात्वेऽपि शक्यं साश्रयत्वं प्रतिपादयितुमिति भावः ।

कार्यस्यासतोऽपि तदाश्रयत्वोपपत्तेः सिद्धसाध्यतेत्याशङ्क्य निरुपाख्यत्वं तद्विलक्षणत्वं वा कार्यस्य विवक्षितमिति विकल्प्याद्ये मर्यादाकरणानुपपत्तिरित्याह -

अभावस्येति ।

कार्यशब्दितस्येति शेषः ।

अनुपपत्तिमेव स्फोरयति -

सतां हीति ।

अभावस्य मर्यादा न दृष्टेत्यत्र दृष्टान्तमाह -

नहीति ।

कार्यस्य कारकव्यापारसाध्यतया निरुपाख्यवैलक्षण्यान्न वन्ध्यापुत्रतुल्यतेति द्वितीयमाशङ्क्याह -

यदि चेति ।

घटप्रागभावस्य घटेन प्रतियोगिनोपाख्येयतया कारकव्यापारसाध्यत्वं युक्तं, वन्ध्यापुत्रस्य तु नैवमित्याशङ्क्याह -

वयं त्विति ।

विमतं न कारकव्यापारवत् , असत्त्वात् , संमतवदिति भावः ।

कार्यस्यासत्त्वं निरस्यता सत्त्वमेव साधितमिति मन्वानश्चोदयति –

नन्विति ।

कारकव्यापारो हि सत्कार्यवादे कार्यस्वरूपसिद्धये वा ।

नाद्य इत्याह -

यथेति ।

द्वितीयं प्रत्याह -

तदनन्यत्वाच्चेति ।

कार्यस्य कारणेनाभिन्नत्वस्य सत्कार्यवादे सदा भावान्न तादर्थ्येनापि कारकव्यापारोऽर्थवानित्यर्थः ।

मा तर्हि कारकव्यापारो भूदित्याशङ्क्याह -

व्याप्रियते चेति ।

परमते कारकव्यापारस्यानर्थक्यात्तदर्थवत्त्वानुपपत्तिरसत्त्वं कार्यस्य प्राक्काले साधयतीति फलितमाह -

अत इति ।

मायाविनो व्याघ्राद्याकारतापत्तौ मन्त्राद्यपेक्षावत्कारणस्यापि कार्याकारापत्तौ कारकव्यापारापेक्षास्तीति समाधत्ते -

नैष दोष इति ।

ननु प्रागपि कार्याकारोऽस्ति न वा । प्रथमे कारकव्यापारवैयर्थ्यम् । चरमे त्वसदुत्पत्तिः । तत्राह -

कार्याकारोऽपीति ।

रज्जुरिव भुजङ्गस्य कारणमेव कार्यस्य तत्त्वमतोऽनिर्वाच्यं कार्यरूपं भिन्नमिव चाभिन्नमिव च भाति । असत्कार्यवादस्य प्रागुक्तन्यायप्रत्युदस्तत्वादित्यर्थः ।

विवर्तवादेन परिहारमुक्त्वा परिणामवादेनापि परिहरति -

नचेति ।

वस्त्वन्यत्वं परमार्थतो भिन्नत्वमिति यावत् ।

तदेव दृष्टान्तेन स्पष्टयति -

नहीति ।

देवदत्ते विशेषदृष्टिमात्रेण वस्तुतोऽन्यत्वाभावे हेतुमाह -

स एवेति ।

उक्तार्थमुदाहरणान्तरेण द्रढयति -

तथेति ।

दृष्टान्ते जन्मोच्छेदव्यवधानाभावान्न वस्त्वन्यत्वमिति युक्तं, दार्ष्टान्तिके तु वस्त्वन्यत्वमेव जन्मोच्छेदरूपविरुद्धधर्माध्यासादिति शङ्कते -

जन्मेति ।

हेत्वसिद्ध्या परिहरति -

नेत्यादिना ।

क्षीरस्य मृदः सुवर्णादीनां च दधिघटरुचकादिभावस्याध्यक्षत्वात्संस्थाननाशेऽपि तदन्वयिन एवोपादानत्वाद्धेत्वसिद्धिरित्यर्थः ।

यत्रान्वयो दृश्यते तत्र हेत्वसिद्धावपि यत्र वटबीजादीनामङ्कुरादावन्वयो न दृश्यते जन्मविनाशव्यवधानात्तत्र वस्त्वन्यत्वमित्याशङ्क्याह -

अदृश्यमानानामिति ।

तत्राप्यन्वयिनामवयवानां न स्त एव जन्मविनाशौ किं त्ववयवोपचयापचयनिमित्तस्तद्व्यवहार इति नास्ति वस्त्वन्यत्वमित्यर्थः ।

यथोक्तजन्मविनाशोपगमेनापि वस्त्वन्यत्वमनुमेयमित्याशङ्क्यानैकान्तिकत्वमाह -

तत्रेति ।

बीजाङ्कुरादाविति यावत् ।

व्यभिचारान्तरमाह -

तथेति ।

अतिप्रसङ्गाच्च भेदानुमानमयुक्तमित्याह -

पित्रादीति ।

अन्वयिकारणस्य प्रत्यभिज्ञायमानतया नित्यत्वसाधनेन क्षणभङ्गवादोऽपि प्रत्युक्तो वेदितव्य इति प्रसङ्गादतिदिशति -

एतेनेति ।

स्वपक्षे दोषं परिहृत्य परपक्षे तं प्रसञ्जयति -

यस्येति ।

तन्मते कारकव्यापारस्य कार्यप्रागभावो वा तत्समवायिकारणं वा विषयः । नाद्य इत्याह -

अभावस्येति ।

द्वितीयं शङ्कते -

समवायीति ।

कार्यं समवायिकारणाद्भिन्नमभिन्नं वेति विकल्प्याद्यं निरस्यति -

नेत्यादिना ।

द्वितीयं शङ्कित्वा दूषयति -

समवायीति ।

असत्कार्यवादनिरसनफलमुपसंहरति -

तस्मादिति ।

कार्यस्य कारणादभेदे कारकव्यापारस्य सविषयत्वं नान्यथेति तच्छब्दार्थः ।

कथं तर्हि प्रतिकार्यं क्षीरादिकारणभेदात्कारणत्वं ब्रह्मणः सिध्यतीत्याशङ्क्याह -

तथेति ।

कारणान्नान्यत्कार्यमिति स्थिते सतीत्यर्थः । विवर्तवादं व्यक्तीकर्तुं नटवदित्युदाहरणम् ।

युक्तेरिति सूत्रावयवव्याख्यानमुपसंहरति -

एवमिति ।

सूत्रावयवान्तरमुपादत्ते -

शब्दान्तराच्चेति ।

युक्तेरिव शब्दादपि कार्यस्य सत्त्वमनन्यत्वं च सिध्यतीति वक्तव्ये कथमन्तरपदमन्तराले प्रयुज्यते, तत्राह -

पूर्वसूत्र इति ।

प्रकारान्तरेण शब्दान्तरं विभजते -

तद्धैक इति ।

कारणस्येत्थं सत्त्वेऽपि कथं कार्यस्य सत्त्वसिद्धिरित्याशङ्क्याह -

तत्रेति ।

उक्ता श्रुतिः सप्तम्यर्थः ।

प्रतिज्ञानुपपत्तेश्च न सत्कार्यवादानुपपत्तिरिति चकारसूचितामुपपत्तिमाह -

यदि त्विति ।

कथं तर्हि प्रतिज्ञोपपद्यते, तत्राह -

सत्त्वेति ॥ १८ ॥

कार्यमुपादानाद्भिन्नं, तदुपलब्धावप्यनुपलभ्यत्वात् , ततोऽधिकपरिमाणत्वाच्च, संमतवदित्यनुमानयोर्व्यभिचारमाह -

पटवच्चेति ।

सूत्रं व्याचष्टे -

यथा चेति ।

व्याख्यानान्तरमाह -

यथा चेत्यादिना ।

दृष्टान्तनिविष्टमर्थं दार्ष्टान्तिके योजयति -

एवमिति ।

तथापि किमायातं जगद्ब्रह्मणोरित्याशङ्क्याह -

अत इति ।

प्रागुक्तहेतोः सव्यभिचारत्वेन दुष्टत्वादिति यावत् ॥ १९ ॥

कार्यमुपादानाद्भिन्नं, भिन्नकार्यकरत्वात् , संमतवदित्याशङ्क्य व्यभिचारमाह -

यथा चेति ।

सूत्रं विभजते -

यथा चेत्यादिना ।

तेषामात्यन्तिकं निरोधं व्यासेधति -

कारणमात्रेति ।

पुनःप्रवृत्तानां प्राणभेदानां भिन्नत्वमेवेत्याशङ्क्याह -

नचेति ।

दृष्टान्तोक्तमर्थं दार्ष्टान्तिके दर्शयति -

एवमिति ।

अधिकरणार्थमुपसंहरति -

अतश्चेति ॥ २० ॥

एकविज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धये कार्यस्य कारणादनन्यत्वं वदता तेनैव न्यायेन जीवस्यापि ततोऽनन्यत्वमुक्तं, तर्हि जीवधर्मा हिताकरणादयो ब्रह्मणि प्रसज्येरन्निति शङ्कते -

इतरव्यपदेशादिति ।

जीवाभिन्नं ब्रह्म जगदुपादानं वदन्समन्वयो विषयः । स किं यदि तादृग्ब्रह्म जगज्जनयेत्तर्हि स्वानिष्टं न जनयेदिति न्यायेन विरुध्यते न वेति तदनाभासत्वाभासत्वाभ्यां सन्देहे पूर्वपक्षसूत्रतात्पर्यमाह -

अन्यथेति ।

समन्वयस्य न्यायविरोधसमाधानात्पादादिसङ्गतीरभिप्रेत्य फलं च पूर्ववत्पूर्वोत्तरपक्षयोर्विवक्षित्वाक्षेपं विवृण्वन्प्रतिज्ञाभागं विभजते -

चेतनाद्धीति ।

यस्य ब्रह्मणः स्रष्टृत्वं न तस्य हितादिसम्बन्धः, यस्य च जीवस्य हितादिसम्बन्धो न तस्य स्रष्टृत्वमित्याक्षिपति -

कुत इति ।

सूत्रावयवेन परिहरति -

इतरेति ।

इतरशब्दो जीवविषय इति व्याख्याय परमात्मविषय इति व्याख्यान्तरमाह -

इतरस्य चेति ।

परिणामिब्रह्मणोऽनुप्रवेशपक्षं प्रतिक्षिपति -

अविकृतस्येति ।

ब्रह्मकर्तृको व्यपदेश इतरव्यपदेश इति व्याख्यानान्तरमाह -

अनेनेति ।

जीवब्रह्मणोरभेदे श्रुतिसिद्धे फलितमाह -

तस्मादिति ।

भृत्यो राजादिना नियुक्तः स्वयमेव स्वस्यानर्थं कुर्वन्दृश्यते ततो विशिनष्टि -

स्वतन्त्र इति ।

स्वतन्त्रस्याप्यज्ञस्य स्वानर्थकारित्वं सम्भवति । ब्रह्मणस्तु सर्वज्ञस्य नैवमिति भावः ।

हितमेव विभजते -

आत्मन इति ।

अहितं विशिनष्टि -

जन्मेति ।

जीवस्योपाध्यविवेकात्परमात्माभेदमपश्यतो युक्तमनर्थकारित्वमित्याशङ्क्य तस्य परमात्मताननुभवेऽपि परमात्मा जीवमात्माभिन्नमनुभवन्न तं बध्नीयादित्याह -

नहीति ।

मिथ्याज्ञानमुक्त्वा तात्त्विकोऽनुप्रवेशोऽपि नास्तीत्याशङ्क्यातात्त्विकोऽपि न स्यादित्याह -

नचेति ।

लीलया परस्यात्मनो जगत्कर्तृत्वमित्याशङ्क्याह -

कृतमपीति ।

स्मर्तृत्वमपि प्रसज्येत सर्वज्ञत्वादित्याह -

स्मरेच्चेति ।

अनुभूते स्मृतिनियमाभावान्मैवमित्याशङ्क्य स्पष्टत्वेन स्मृतियोग्यमेतदतित्याह -

सर्वो हीति ।

न चेश्वरस्यास्त्येव स्मर्तृत्वं जीवेऽपि तदभिन्ने तत्प्रसङ्गादिति भावः ।

जगतो मायामयत्वादुक्तदोषानवकाशात्तत्परिहारार्थमधिकरणमनारभ्यमित्याशङ्क्याह -

यथा चेति ।

शारीरस्यापि क्वचिदुपसंहर्तृत्वं दृष्टमित्यनिष्टापत्तिराहित्यमाशङ्‌क्याह -

स्वमपीति ।

बुद्धिपूर्वकारी हितमेवात्मनः सृजतीति न्यायविरोधाज्जीवाभिन्नाद्ब्रह्मणो विश्वसृष्टिवादिनः समन्वयस्यासिद्धिरित्युपसंहरति -

एवमिति ।

ब्रह्मानिष्टस्य कार्यप्रपञ्चस्य न कारणं, चेतनत्वे सति स्वतन्त्रत्वात् , विवक्षितपुरुषवदिति भावः ॥ २१ ॥

सिद्धान्तसूत्रमवतारयति -

अधिकं त्विति ।

तद्व्याचष्टे -

तुशब्द इति ।

यदुक्तं हिताकरणादयो दोषा ब्रह्मणि प्रादुःष्युरिति, तत्राह -

यत्सर्वज्ञमिति ।

तत्र हेतुमाह -

नहीति ।

नित्यमुक्तस्यापि ब्रह्मणो मायाशक्तियोगाद्विश्वनिर्मातृत्वमविरुद्धमिति भावः ।

यत्तु कर्तृत्वेन स्मर्तृत्वेन च भवितव्यं स्वयमेव चोपसंहर्तव्यमिति, तत्राह -

नचेति ।

क्वचिदपि ज्ञानप्रतिबन्धो नेत्यत्र हेतुमाह -

सर्वज्ञात्वादिति ।

क्वचिदपि शक्तिप्रतिबन्धो नास्तीत्यत्रापि हेतुमाह -

सर्वशक्तित्वाच्चेति ।

तर्हि क्वचिदपि ज्ञानप्रतिबन्धाद्यभावादस्मदादिष्वपि स्मरणादिप्रसक्तिरित्याशङ्क्याह -

शारीरस्त्विति ।

तदभेदात्परस्मिन्नपि स्रष्टरि तेषां प्रसक्तिमाशङ्क्योक्तम् -

न त्विति ।

सत्यभेदे दर्शितव्यवस्थानुपपत्तिरिति शङ्कते -

कुत इति ।

सूत्रावयवं हेतुमवतार्थ व्याचष्टे -

भेदनिर्देशादिति ।

कर्तृकर्मादीत्यादिशब्दो व्यक्तिभेदविषयः । सर्वस्यापि जीवब्रह्मणोर्भेदनिर्देशस्य कर्तृकर्मान्तर्भावात् ।

इदानीं पूर्ववादी पूर्वोक्तं स्मारयन्भेदनिर्देशस्यासाधकत्वमाशङ्कते -

नन्विति ।

तुल्यबलतया द्वयोरपि निर्देशयोः साधकत्वमाशङ्क्याह -

कथमिति ।

वास्तवमेकत्वमौपाधिकं नानात्वमित्युभयनिर्देशोपपत्तिरिति परिहरति -

नैष दोष इति ।

इतश्च ब्रह्मगतं स्रष्टृत्वं जीवगतं वा हिताकरणादि परस्परं न सम्भवतीत्याह -

अपि चेति ।

तत्त्वमसीति वाक्यार्थज्ञानादूर्ध्वमभेदावगमाद्ब्रह्मणः स्वष्टृत्वं जीवस्य तस्य हिताकरणादि ब्रह्मणः स्यादिति वा प्रागेव वा तदवगमादिति विकल्प्याद्ये दोषमाह -

यदेति ।

भेदव्यवहारस्य भिथ्याज्ञानविजृम्भितत्वमसिद्धमित्याशङ्क्याह -

अविद्येति ।

कार्यकरणाविवेककृता भ्रान्तिरित्यत्र दृष्टान्तमाह -

जन्मेति ।

द्वितीयं प्रत्याह -

अबाधिते त्विति ॥ २२ ॥

परस्यैवाविद्याकृतावच्छेदस्य जीवशब्दितस्य सुखदुःखादिसम्बन्धो नतु तत्त्वतो जीवो वा तन्निष्ठदुःखादि वाऽस्तीति पश्यतो हिताकरणादिदोषासंस्पर्शाद्युक्तं तस्य जगत्कारणत्वमित्युक्तम् । इदानीं चिदात्मकत्वेनैकरूपस्य ब्रह्मणो जगत्कार्यं चेत्तदपि चेतनमेव स्यादित्याशङ्क्याह -

अश्मादिवच्चेति ।

तत्र स्वरूपवैचित्र्यपरमश्मदृष्टान्तं व्याचष्टे -

यथा चेति ।

धर्मवैचित्र्यदृष्टान्तमाह -

यथा चैकेति ।

अर्थक्रियावैचित्र्यमुदाहरति -

यथा चैकस्येति ।

दृष्टान्तत्रयस्य दार्ष्टन्तिकं दर्शयति -

एवमिति ।

ब्रह्मणश्चेतनत्वात्तत्कार्यत्वे जगतोऽपि तथात्वं स्यात्तदभावान्न ब्रह्म जगत्कारणमिति परपरिकल्पितो दोषः ।

सौत्रस्य चकारस्यार्थमाह -

श्रुतेश्चेति ।

ब्रह्मकारणवादिन्याः श्रुतेरप्रामाण्ये हेत्वभावात्पूर्वपक्षानुमानं तद्बिरोधादप्रमाणमित्वर्थः ।

ब्रह्म स्वाभिन्नं जीवं न पश्यति चेदसर्वज्ञं स्यात् , पश्यति चेदात्मन्येव संसारं पश्येदित्याशङ्क्याह -

विकारस्येति ।

यथा दर्पणादौ मलिनमात्मानं पश्यन्नपि मैत्रस्तस्य मिथ्यात्वं जानन्न तेनात्मानं शोचति । तथा स्वाभिन्नं जीवं पश्यदपि ब्रह्म तद्गतत्वेन भातसंसारस्य वाचारम्भणमात्रत्वान्न तेनात्मानं शोचितुमर्हतीत्यर्थः ।

यत्तु जगत्येकरूपब्रह्मकार्ये कुतो वैचित्र्यमिति, तत्राह -

स्वप्नेति ।

यथा स्वप्रदृश्यानां भावानामेकस्वप्नदृगधिष्ठानत्वेऽपि पण्डितमूर्खादिवैचित्र्यं दृष्टमेवमेकचिदात्माधिष्ठानत्वेऽपि जीवेश्वरादिवैचित्र्याविरोधाज्जगतश्चेतनकारणत्वमविरुद्धमिति भावः ॥ २३ ॥

सजातीयभेदाभावावष्टम्भेन ब्रह्मणो जगद्धेतुत्वमाक्षिप्य परिहृतम् । इदानीं विजातीयभेदाभावमादाय तद्धेतुत्वमाक्षिप्य परिहरति -

उपसंहारदर्शनादिति ।

असहायाद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः । स किं ब्रह्म नोपादानमसहायत्वात्संमतवदिति न्यायेन विरुध्यते न वेति तदनाभासत्वाभासत्वाभ्यां सन्देहे पूर्वत्रौपाधिकभेदाद्धिताकरणादिदोषः समाहितः । संप्रत्युपाधितोऽपि विभक्तमधिष्ठात्रादि नास्तीश्वरनानात्वाभावात् , ततश्च विचित्रकार्यानुपपत्तिरिति पूर्वपक्षमाह -

चेतनमिति ।

अत्रापि समन्वयस्य न्यायविशेषविरोधसमाधानात्पूर्ववदेव पादादिसङ्गतिफले ।

प्रतिज्ञाते पूर्वपक्षे प्रश्नपूर्वकं हेतुमाह -

कस्मादिति ।

लोके कारणभेदादेव कार्यभेददर्शनादन्यथा तदाकस्मिकत्वापातात् , कार्यक्रमस्य च कारणक्रमापेक्षत्वादद्वितीये ब्रह्मणि क्रमवत्सहकारिसम्बन्धाभावादैकरूप्याच्च न क्रमवद्विचित्ररूपजगज्जन्महेतुतेत्याह -

इह हीति ।

अत्र साधनशब्दस्तत्सामग्रीं ब्रूते । ब्रह्म नोपादानं, असहायत्वात् , केवलमृद्वत् । ब्रह्म जगतो न निमित्तं, असहायत्वात् , केवलकुम्भकारवदिति मन्वानः सन्नाह -

ब्रह्म चेति ।

उक्तानुमानफलमुपसंहरति -

तस्मादिति ।

विशुद्धब्रह्मापेक्षया विशिष्टब्रह्मापेक्षया वेदमुच्यते, नाद्यः, सिद्धसाध्यत्वादित्यभिप्रेत्य द्वितीये तस्योपादानत्वनिषेधं दूषयति -

नैष दोष इति ।

किं बाह्यसहकारिविरहादनुपादानत्वं, किं वान्तरसहकारिराहित्यादिति विकल्प्याद्यं व्यभिचारित्वेन निरस्यन्नुदाहरणं विवृणोति -

यथा हीति ।

दृष्टान्ते विवदमानः शङ्कते -

नन्विति ।

क्षीरादिषु स्वत एव कालपरिपाकवशेन परिणामदर्शनादसम्प्रतिपत्तिरयुक्तेति परिहरति -

नैष दोष इति ।

औष्ण्याद्यपेक्षया तत्रान्वयव्यतिरेकसिद्धेति कुतो नैरपेक्ष्यमित्याशङ्क्याह -

त्वार्यते त्विति ।

त्वार्यते शैध्र्यं कार्यते क्षीरं दधिभावायौष्ण्यादिना ।

किञ्चाशक्तस्य सहकार्यपेक्षयापि कार्योत्पादकत्वादर्शनाद्दध्यादिभावे स्वतःसिद्धं क्षीरादेः सामर्थ्यमित्याह -

यदि चेति ।

तदेव दृष्टान्तेन स्पष्टयति -

नहीति ।

किमर्था तर्हि कारणसामग्र्यपेक्षेति, तत्राह -

साधनेति ।

नहि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यत इति न्यायाद्विद्यमानैव क्षीरादिशक्तिः साधनसामग्र्योपचीयत इत्यर्थः ।

क्षीरादेर्बाह्यसाधनाभावेऽप्यान्तरसाधनसद्भावात्कारणता युक्ता । ब्रह्मणस्त्वैकरस्यान्नान्तरमपि साधनमदृष्टादीष्टमिति कथं कारणतेति द्वितीयमाशङ्क्याह -

परिपूर्णेति ।

ब्रह्म परिपूर्णशक्तिकमित्यत्र प्रमाणमाह -

श्रुतिश्चेति ।

कार्यक्रमेण तच्छक्तिपरिपाकोऽपि क्रमवानुन्नेयः शक्तिभेदाच्च तद्विशिष्टकारणेऽपि भेदसिद्धिरित्यभिसन्धायोपसंहरति -

तस्मादिति ॥ २४ ॥

चेतनत्वे सत्यसहायत्वादिति विशेषणादुक्तमनैकान्तिकत्वं परिहर्तुं शक्यमित्याशङ्क्याह -

देवादिवदिति ।

सूत्रव्यावर्त्यामाशङ्कामाह -

स्यादेतदिति ।

चेतनत्वविशेषणेन व्यभिचारनिवारणमाह -

उपपद्यत इति ।

विशिष्टेन हेतुना ब्रह्मणो जगद्धेतुत्वं निषेद्धुं दृष्टान्तमाह -

चेतना इति ।

विवक्षितमनुमानं निगमयति -

कथमिति ।

विशिष्टस्यापि हेतोरनैकान्तिकत्वं तदवस्थमिति परिहरति -

देवादिवदिति ।

तत्र दृष्टान्तं व्याचष्टे -

यथेति ।

अस्मदादिभ्यो देवादिषु विशेषं दर्शयति -

महाप्रभावा इति ।

तेषामपीश्वरानुग्रहसापेक्षत्वादसिद्धमसहायत्वमित्याशङ्क्याह -

अनपेक्ष्येति ।

तथापि शुक्रशोणितसंनिपातस्य मृद्दार्वादीनां चाभावे कुतो देहादीनां प्रासादादीनां च निर्माणमित्याशङ्क्याह -

ऐश्वर्येति ।

अस्मदादिष्वसम्भाव्यमानमैश्वर्यविशेषस्तद्वशेन योगस्तत्कार्यघटनसामर्थ्यं तस्मादिति यावत् ।

तत्तत्कार्योचितसामग्रीसम्पत्तौ हेत्वन्तरमाह -

अभिध्यानेति ।

सङ्कल्पातिरिक्तकारणानपेक्षत्वमुक्तमेव मात्रशब्दार्थः ।

तस्यैव स्पष्टीकरणम् -

स्वत एवेति ।

लोके नैवमुपलम्भोऽस्तीत्यशङ्क्याह -

मन्त्रेति ।

सूत्रे लोकशब्देन लोक्यतेऽनेनेति व्युत्पत्त्या शास्त्रं, अपिशब्देन वृद्धव्यवहारश्च सङ्गृहीतः । यस्तु देवादिषु मन्त्रादिप्रामाण्ये च विप्रतिपद्यते, तं प्रति लौकिकान्युदाहरणानि दर्शयति -

तन्तुनाभश्चेति ।

उक्तदृष्टान्तानां दार्ष्टान्तिकमाह -

एवमिति ।

देवादिदृष्टान्तेन विशिष्टस्य हेतोर्न व्यभिचारः, तत्रोपादानांशे चेतनत्वाभावादिति शङ्कते -

स यदीति ।

ऊर्णनाभदृष्टान्ते च तुल्यं व्यभिचारनिवारणमित्याह -

तन्तुनाभस्येति ।

बलाकादृष्टान्ते चासहायत्वाभावाद्विशिष्टहेतोर्न व्यभिचारोऽस्तीत्याह -

बलाका चेति ।

पद्मिनीदृष्टान्तेऽप्यूर्णनाभदृष्टान्तवद्व्यभिचारसमाधिरित्याह -

पद्मिनी चेति ।

व्यभिचारपरिहारफलपूर्वोक्तानुमानोपपत्तिमाह -

तस्मादिति ।

देवादिदेहस्यापन्नचैतन्यस्यैव देहादिकारणत्वान्न व्यभिचारसमाधिरिति समाधत्ते -

तं प्रतीति ।

प्रागुक्तदृष्टान्तानामसम्भवोऽयमुच्यते ।

विवक्षितं वैलक्षण्यमेव स्पष्टयति -

यथा हीति ।

सिद्धे व्यभिचारे फलितं सूत्रतात्पर्यमुपसंहरति -

तस्मादिति ।

कुलालादेरिव ससहायस्यैव कारणत्वं ब्रह्मणो न शक्यं नियन्तुं देवादिवदसहायस्यापि तदुपपत्तेरिति भावः ॥ २५ ॥

पूर्वाधिकरणोक्तक्षीरादिदृष्टान्तात्परिणामित्वभ्रमे तन्निराकरणार्थमधिकरणमवतारयन्पूर्वपक्षयति -

कृत्स्नप्रसक्तिरिति ।

निरवयवाद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः ।

स किं सावयवस्यैव नानाकार्योपादानतेति न्यायेन विरुध्यते न वेति तदनाभासत्वाभासत्वाभ्यां सन्देहे वक्ष्यमाणपूर्वपक्षस्य मायामयत्वेन परिहारादधिकरणानारम्भमाशङ्क्य सङ्गतिमाह -

चेतनमिति ।

शास्त्रार्थस्य परिशुद्धिर्नाम परिणामपराकरणेन विवर्तदृढीकरणं तदर्थमधिकरणारम्भे प्रथममाक्षेपसूत्रमित्यर्थः । अत्रापि समन्वयस्य न्यायविरोधसमाधानात्पादादिसङ्गतिचतुष्टयं फलं च द्रष्टव्यम् ।

यदि क्षीरमिव दध्यात्मना ब्रह्म जगदाकारेण परिणमेत्तदा साकल्येन वा तदेकदेशेन वा । आद्यं प्रत्याह -

कृत्स्नेति ।

ततश्च कारणभूतब्रह्माभावे तत्पराधीनस्य कार्यस्यापि सत्त्वायोगान्न किञ्चिदपि स्यादिति शेषः ।

द्वितीयं निरस्यति -

यदीति ।

ब्रह्मणः सावयवत्वाभावादेकदेशपरिणामानुपपत्तिरित्यर्थः ।

भवतु तर्हि ब्रह्मणः सावयवत्वं, नेत्याह -

निरवयवं त्विति ।

अमूर्तत्वादपि ब्रह्म निरवयवमित्याह -

दिव्यो हीति ।

सर्वगत्वनिरवयवत्वाभ्यां नित्यत्वाभ्यां च तन्निरवयवमित्याह -

इदमिति ।

आपेक्षिकमानन्त्यं वारयति -

अपारमिति ।

विज्ञप्तितावन्मात्रत्वाच्च निरवयवमित्याह -

विज्ञानेति ।

मूर्तामूर्तद्वैतनिषेधाच्च तथेत्याह -

स एष इति ।

न हि ब्रह्मणः सावयवत्वमुपादानत्वेऽपि सुवर्णादिवत्प्रतिपत्तुं शक्यं श्रुतिविरोधादित्यर्थः ।

द्वितीयविकल्पासम्भवे प्रथमविकल्पप्राप्तौ फलितमाह -

ततश्चेति ।

कृत्स्नपरिणामपक्षे दोषान्तरमाह -

द्रष्टव्यतेति ।

ब्रह्मणो द्रष्टव्यत्वसम्भवात्कुतस्तदुपदेशानर्थक्यमित्याशङ्क्य परिणतं वा ब्रह्म तदतिरिक्तं वा द्रष्टव्यमिति विकल्प्याद्ये दोषमाह -

अयत्नेति ।

द्वितीयं दूषयति -

तद्व्यतिरिक्तस्येति ।

किञ्च ब्रह्मणः साकल्येन कार्यात्माना जन्माभ्युपगमे ‘न जायते म्रियते वा’ इत्यादिश्रुतिस्मृतिविरोधः स्यादित्याह -

अजत्वादीति ।

प्रथमपक्षदूषणं सङ्क्षेपविस्तराभ्यामुक्त्वा द्वितीयपक्षदूषणं सङ्क्षिप्तं विवृणोति -

अथेत्यादिना ।

न केवलं शब्दविरोधो न्यायविरोधश्चेत्याह -

सावयवत्वे चेति ।

पूर्वपक्षमुपसंहरति -

सर्वथेति ॥ २६ ॥

सिद्धान्तसूत्रमादत्ते -

श्रुतेरिति ।

परिणामवादमेवाश्रित्य प्रथमं व्याचष्टे -

तुशब्देनेति ।

परिहारमेवाभिनयति -

न खल्विति ।

यदुक्तं ब्रह्मणो जगदाकारेण परिणामे कृत्स्नप्रसक्तिरिति, तत्राह -

न तावदिति ।

निरवयवं ब्रह्म परिणमते च, न च कृत्स्नमिति कुतः सम्भावनेति पृच्छति -

कुत इति ।

श्रौतेऽर्थे नासम्भावनेति परिहरति -

श्रुतेरिति ।

यत्तु ब्रह्मणो विरुद्धाकारेण परिणामे मूलोच्छेदाद्द्रष्टव्यतोपदेशानर्थक्यमिति तत्परिहरन्हेतुं विवृणोति -

यथेति ।

विकारातिरेकेण स्थितं ब्रह्मेति श्रुतिरश्रुता, तत्कुतस्तथाविधं ब्रह्माधिकृत्य द्रष्टव्यतोपदेशस्यार्थवत्तेत्याशङ्क्याह -

प्रकृतीति ।

तत्र द्रष्टृद्रष्टव्यत्वेन प्रवेष्टृप्रवेष्टव्यत्वेन व्याकर्तृव्याकार्यत्वेन च भेदव्यपदेशं दर्शयति -

सेयमिति ।

व्याप्यव्यापकत्वेनापि भेदव्यपदेशोऽस्तीत्याह -

तावानिति ।

अंशांशित्वेनापि भेदव्यपदेशमुदाहरति -

पादोऽस्येति ।

इतश्चाविकृतमस्ति ब्रह्मेत्याह -

त्रिपादिति ।

अविकृतब्रह्मास्तित्वे हेत्वन्तरमाह -

तथेति ।

सर्वस्य ब्रह्मणो विकारात्मना समाप्तौ सर्वायतनत्वाद्विशेषेण हृदयायतनत्वं ‘हृद्यन्तर्ज्योतिः’ इत्यादिना नोच्येत तद्वचनादविकृतस्यैव हृद्यवस्थानसिद्धेस्तदस्तितेत्यर्थः ।

अस्त्यविकृतं ब्रह्मेत्यत्र हेत्वन्तरमाह -

सदिति ।

सुषुप्तौ जीवस्य सत्सम्पत्तिश्रुतिमात्रेण कथमविकृतमस्ति ब्रह्मेत्याशङ्क्याह -

यदि चेति ।

कुतो विशेषणानुपपत्तिरित्याशङ्क्य विकृतेनाविकृतेन वा ब्रह्मणा सम्पत्तिः सुषुप्ताविष्टेति विकल्प्य क्रमेण दूषयन्ननुपपत्तिं प्रकटयति -

विकृतेनेत्यादिना ।

किञ्च विकारस्येन्द्रियगोचरत्वात् ‘न चक्षुषा गृह्यते नापि वाचा’ इत्यादिना ब्रह्मणस्तद्गोचरत्वनिषेधात्तदस्ति विकारातिरिक्तमित्याह -

तथेति ।

यत्तु परिणामित्वे ब्रह्मणो निरवयवत्वशब्दकोपः स्यादिति, तत्राह -

न चेति ।

श्रुत्यापि कथं विरुद्धोऽर्थः समर्प्यते, तस्याः स्वार्थप्रतिपादनस्याविरोधसापेक्षत्वादित्याशङ्क्याह -

शब्देति ।

ब्रह्मणः शब्दप्रमाणकत्वाद्यथाशब्दमिष्टत्वेऽपि कथमकृत्स्नपरिणामनिरवयवत्वयोरुपपत्तिः, तत्राह -

शब्दश्चेति ।

तत्राकृत्स्नप्रसक्तौ भेदव्यपदेशश्रुतिरुक्ता, निरवयवत्वे तु श्रुतिरुदाहृता पूर्वपक्षे ।

ननु निरवयवत्वपरिणामित्वे नैकाधिकरणे सिध्यतो मिथो विरुद्धत्वादौष्ण्यशैत्यवदित्याशङ्क्य श्रुतिविरोधान्मैवमिति मत्वा कैमुतिकन्यायमाह -

लौकिकानामपीति ।

स्वरूपेण प्रत्यक्षादिसिद्धानामपि यत्र शक्तयस्तर्कागोचरास्तत्र किमु वक्तव्यं शब्दैकगम्यस्य तर्कागोचरत्वमित्यर्थः ।

उक्तेऽर्थे स्मृतिं संवादयति -

तथा चेति ।

अचिन्त्यानां भावानामचिन्त्यत्वादेव तर्कायोग्यत्वेऽपि किं तदचिन्त्यमित्यपेक्षायामाह -

प्रकृतिभ्य इति ।

प्रत्यक्षदृष्टपदार्थस्वभावेभ्यो यत्परं विलक्षणमाचार्याद्युपदेशगम्यं तदचिन्त्यमित्यर्थः ।

शब्दमूलं चेत्यादिना शब्दमूलत्वादित्येतद्व्याख्याय शब्दैकसमधिगम्यस्य ब्रह्मणस्तर्कागोचरत्वे फलितमाह -

तस्मादिति ।

आकाङ्क्षादिवशेन शब्दस्यार्थप्रत्यायकत्वाद्विरुद्धार्थप्रत्यायने चाकाङ्क्षाद्यभावान्न शब्दस्यापि तथाविधार्थबोधकतेत्येकदेशिव्याख्यानमाक्षिपति -

नन्विति ।

विरोधमेव दर्शयति -

निरवयवं चेति ।

कथमयमर्थो विरुध्यते, न हि प्रमाणसिद्धं विरुद्धमुपयन्तीत्याशङ्क्य विरोधं प्रपञ्चयति -

यदीति ।

सावयवेष्वेव क्षीरादिषु परिणामदृष्टेरित्यर्थः । विपक्षे कृत्स्नप्रसक्तितादवस्थ्यमित्याह -

कृत्स्नमेवेति ।

यदि कथञ्चित्कृत्स्नप्रसक्तिः समाधीयते तदा निरवयवशब्दकोपः स्यादित्याशयवानाह -

अथेति ।

एकत्रापि परिणामापरिणामौ षोडशिग्रहणाग्रहणवदविरुद्धावित्याशङ्क्याह -

क्रियेति ।

इहेति । ब्रह्मणि परिणामापरिणामयोरित्यर्थः । परिणामादिविषयो वस्तुशब्दः ।

स्वयूथ्यो व्याख्यानस्यानुपपन्नत्वमुपसंहरति -

तस्मादिति ।

विवर्तवादमादाय सिद्धान्ती परिहरति -

नैष दोष इति ।

निरवयवस्य ब्रह्मणो विकारास्पृष्टतयावस्थानस्य विकारात्मना परिणामस्य च श्रूयमाणस्य मिथो विरोधे तात्त्विकं विकारास्पृष्टत्वं मायिकं च परिणामित्वमिति व्यवस्थायां नास्ति दौस्थ्यमित्यर्थः ।

रूपभेदमभ्युपगच्छतस्तत्सावयवत्वं दुर्वारमित्याशङ्क्याह -

न हीति ।

तदेव दृष्टान्तेन स्पष्टयति -

नहि तिमिरेति ।

नामरूपभेदश्चेदविद्याकृतस्तर्हि ब्रह्मणो न कारणत्वमविद्याया एव तद्भावादित्याशङ्क्याह -

अविद्येति ।

नामरूपभेदसिद्धौ कारणत्वसिद्धिस्तत्सिद्धौ च नामरूपभेदसिद्धिरित्यन्योन्याश्रयतेत्याशङ्क्याह -

व्याकृतेति ।

विवर्तवादेऽपि विरुद्धाकारप्राप्तौ पूर्वरूपनिवृत्तेस्तुल्या मूलोच्छित्तिरित्याशङ्क्यानिर्वाच्यरजताकारापत्तौ शुक्तिकादेरन्यथात्वादर्शनाद्ब्रह्मणोऽपि कल्पिताकारापत्तौ पूर्वरूपानिवृत्तेर्मैवमित्याह -

तत्त्वेति ।

ब्रह्मणो मायाविवन्मायया सर्वव्यवहारास्पदत्वेऽपि कुतोऽस्यापरिणामित्वादिसिद्धिरित्याशङ्क्याह -

पारमार्थिकेनेति ।

एवं कृत्स्नप्रसक्तिं निराकृत्य निरवयवत्वशब्दकोपं निराकरोति -

वाचारम्भणेति ।

प्रतिपाद्यत्वं सृष्टेरभ्युपेत्यैतदुक्तम् । तदेव नास्तीत्याह -

न चेति ।

किम्परा तर्हीयं श्रुतिरित्याशङ्क्याह -

सर्वेति ।

ब्रह्मात्म्यैक्यप्रतिपादनपरतया सृष्टिवाक्यानां स्वशेषिविरोधित्वायोगान्नास्ति सृष्टौ तात्पर्यमित्यर्थः ।

ब्रह्मात्मप्रतिपत्तौ फलावगतिमुदाहरति -

स एष इति ।

विवर्तवादे दोषाभावमुपसंहरति -

तस्मादिति ॥ २७ ॥

उक्तं विवर्तवादं सूत्रकाराभिप्रेतत्वेन स्पष्टयति -

आत्मनीति ।

सूत्रार्थं विवृण्वन्दृष्टान्तसद्भावाद्विवर्तवादे विवादो नास्तीत्याह -

अपि चेति ।

विवादस्याकर्तव्यत्वे हेतुमाह -

यत इति ।

दृष्टान्तदार्ष्टान्तिकयोरेकार्थत्वं विशिनष्टि -

स्वप्नदृशीति ।

स्वप्नस्य स्मृतित्वाभ्युपगमाद्विरुद्धा सृष्टिरेव तत्र नास्तीति कुतोऽस्य दृष्टान्ततेत्याशङ्क्यापरोक्षतया स्वप्नस्यास्मृतित्वमभिप्रेत्याह -

पठ्यत इति ।

स्वप्ने रथादीनामभावे कथं तत्प्रथेत्याशङ्क्याह -

अथेति ।

आत्मनि चेति व्याख्याय विचित्राश्च हीति व्याचष्टे -

लोकेऽपीति ।

एवमिति सूत्रपदं व्याकुर्वन्दार्ष्टान्तिकमाह -

तथेति ।

इतिशब्दो विवर्तवादसमाप्त्यर्थः ॥ २८ ॥

‘यश्चोभयोः’ इति न्यायेन कृत्स्नप्रसक्त्यादीनामनुद्भाव्यत्वं दर्शयति -

स्वपक्षेति ।

सूत्राक्षराणि व्याचष्टे -

परेषामिति ।

तथा च ब्रह्मवादिनि विशेषेणानुद्भाव्यतेति शेषः ।

तत्र प्रधानवादे दोषसाम्यं वक्तुं तत्पक्षमनुभाषते -

प्रधानेति ।

दोषसाम्यमधुना दर्शयति -

तत्रापीति ।

प्रधानं हि महदाद्याकारेण परिणममानं साकल्येन वा परिणमत एकदेशेन वा प्रथमे निरवयवत्वात्प्रधानस्य कृत्स्नस्यैव कार्याकारेण परिणतत्वादवशिष्टस्याभावात्तदाश्रितस्य कार्यस्याप्ययोगात्कार्यं कारणं चेत्युभयमपि समुच्छिद्येत । द्वितीये प्रधानस्य निरवयवत्वस्वीकारो विरुध्येतेत्यर्थः ।

दोषद्वयं परिहर्तुं शङ्कते -

नन्विति ।

निरवयवत्वानुपगमं स्फुटयितुं प्रधानस्वरूपमनुवदति -

सत्त्वेति ।

कथमेतावता निरवयवत्वानभ्युपगमः, तत्राह -

तैरिति ।

सावयवत्वे च प्रधानस्यैकदेशेन परिणामोऽवस्थानं चैकदेशेनेत्यङ्गीकारान्न कृत्स्नप्रसक्त्यादिदोषावकाशोऽस्तीत्यर्थः ।

उक्तं सावयवत्वमङ्गीकृत्य परिहरति -

नेत्यादिना ।

तत्र हेतुमाह -

यत इति ।

समुदायस्य सावयवत्वेऽपि प्रत्येकं सत्त्वादीनां निरवयवत्वात्तेषां च परिणामस्वीकारात्कृत्स्नपरिणामे मूलोच्छित्तेकदेशपरिणामे सावयवत्वम् । अतो दोषद्वयं प्रधानवादे दुर्वारमित्यर्थः ।

सम्भूय सत्त्वादीनां परिणामपरिग्रहान्न दोषद्वयमित्याशङक्याह -

एकैकमेवेति ।

समुदायस्यैव परिणामित्वे कार्यवैषम्यासिद्धिरिति भावः ।

एवं प्रधानवादे कृत्स्नप्रसकत्यादिदोषसाम्यान्न तेन ब्रह्मवादिनि तदुद्भावनीयमित्युपसंहरति -

समानत्वादिति ।

तर्काप्रतिष्ठानन्यायेन निरवयवत्वापादकतर्कस्याप्रतिष्ठानत्वात्प्रधानस्य सावयवत्वमेवेति शङ्कते -

तर्केति ।

अभ्युपेतहानमपिना सूचयन्दूषयति -

एवमपीति ।

आदिशब्देन घटादिवन्मूलकारणत्वासम्भवोऽपि गृहीतः ।

घटादीनामिव द्रव्यावयवत्वेन प्रधानस्य सावयवत्वानभ्युपगमादनेकधर्मवत्तया तदङ्गीकारान्नानित्यात्वादिदोषप्रसक्तिरित्याह -

अथेति ।

ब्रह्मणोऽपि कार्यवैचित्र्यसूचितविचित्रशक्तिरूपावयवोपगमादुक्तदोषसमाधिरित्याह -

ता इति ।

प्रधानवादिनो दोषसाम्यमुक्त्वा परमाणुवादिनोऽपि तत्साम्यमाह -

तथेति ।

अणुवादिनोऽपि समान एव दोष इत्यत्र सम्बन्धः ।

द्वाभ्यामणुभ्यां संयुज्यमानाभ्यां द्व्यणुकमारभ्यते त्रिभिर्द्व्यणुकैः संयुक्तैस्त्र्यणुकं त्र्यणुकैः संयुक्तैश्चतुरणुकमित्यस्यां प्रक्रियायामणुरण्वन्तरेण संयुज्यमानः कार्त्स्न्येन वा संयुज्यत एकदेशेन वेति विकल्प्याद्यमनूद्य दूषयति -

अणुरिति ।

कार्त्स्न्यन संयोगे सत्येकस्मिन्परमाणौ परमाण्वन्तरस्य संमितत्वात्तदारब्धे द्व्यणुके परमाणोरधिकपरिमाणाभावात्तस्यापि पारिमाण्डल्यवत्त्वप्रसङ्गादणुत्वादिपरिमाणान्तराङ्गीकारविरोधः स्यादित्यर्थः ।

द्वितीयमनूद्य प्रत्याह -

अथेति ।

तदेवं परमाणुवादिन्यपि प्रागुक्तदोषसाम्यान्न तेनापि ब्रह्मवादिनि तदुद्भावनमुचितमित्याह -

इति स्वपक्षेऽपीति ।

त्वं चोर इत्युक्ते त्वमपि चोर इतिवत्स्वस्य दोषोद्भावने परस्यापि तदुद्भावनमात्रेण न तत्परिहारसिद्धिरित्याशङ्क्य परस्य यः परिहारः स एवास्माकमपीत्यभिप्रेत्याह -

समानत्वाच्चेति ।

आपाततः साम्यमुक्त्वा पारमार्थिकं कार्यकारणत्वमिच्छतामेव चायं दोषो नास्माकं विवर्तवादिनां कार्यं कारणं च कल्पितमिच्छतामित्याह -

परिहृतस्त्विति ॥ २९ ॥

पूर्वाधिकरणे ब्रह्मणो विचित्रशक्तियुक्तत्वाद् युक्तं कारणत्वमित्युक्तम् ।

इदानीं तस्य विचित्रशक्तित्वे प्रमाणमाह –

सर्वोपेता चेति ।

मायाशक्तिमतो ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः ।

तस्य किमशरीरस्य नास्ति मायेति न्यायेन विरोधोऽस्ति न वेति तदनाभासत्वभासत्वाभ्यामेव सन्देहे सङ्गतिमाह -

एकस्येति ।

प्रमाणप्रश्नपूर्वकं तदुपन्यासपरं सूत्रमादत्ते -

तत्पुनरिति ।

पूर्ववदिहापि सङ्गतिफले द्रष्टव्ये ।

सूत्राक्षराणि व्याचष्टे -

सर्वेति ।

अवगतिहेतुं प्रश्नपूर्वकमाह -

कुत इति ।

सिद्धान्तहेतुं नानाविधश्रुत्यवष्टम्भेन विवृणोति -

तथा हीति ॥ ३० ॥

पूर्वपक्षमनुभाष्य दूषयति -

विकरणत्वादिति ।

यद्यप्यन्तर्याम्यधिकरणे जगद्ब्रह्मणोर्मायार्जितत्वसम्बन्धे सिद्धे कार्यकरणविरहिणोऽपि नियन्तृत्वमुक्तं, तथापि कार्यकारणविरहिणो मायासम्बन्ध एव न सम्भवतीति विवक्षितत्वात्कुलालादीनां कार्यकरणवतां मृदाद्यधिष्ठातृत्वदर्शनाद्ब्रह्मणस्तद्धीनस्य नाधिष्ठातृत्वेन कारणत्वमिति चोद्यं विवृणोति -

स्यादेतदिति ।

ब्रह्मणः सर्वशक्तित्वादकार्यकरणत्वेऽपि कारणत्वमुपपन्नमित्याशङ्क्याह -

कथं सेति ।

न हि कार्यकरणरहितस्य मुक्तवन्मायाशक्तिमत्त्वं, तद्वत्त्वेऽपि न कार्यक्षमत्वम् । सुषुप्तवदित्यर्थः ।

सर्वशक्तियोगाद्देवादिवद्ब्रह्मणः सम्भवति विचित्रकार्यकरत्वमित्याशङ्क्याह -

देवादयो हीति ।

विज्ञायन्ते । मन्त्रार्थवादादिष्विति शेषः ।

कथं सा सर्वशक्तियुक्तापीत्यत्रापिना सूचितमर्थं स्फोरयति -

कथं चेति ।

‘तदुक्तम् ‘ इति सूत्रावयवेन परिहरति -

यदत्रेति ।

किं तदुक्तमित्यपेक्षायां न विलक्षणत्वाधिकरणादावुक्तं स्मारयति -

श्रुतीति ।

यत्तु कुलालादीनां कार्यकरणवतामेव मृदाद्यधिष्ठातृत्वोपलम्भाद्ब्रह्मणस्तद्रहितस्य नाधिष्ठातृत्वेन कारणत्वमिति, तदपि परिहृतमित्याह -

न चेति ।

न हि कार्यकरणविरहिणः सुषुप्तवदकार्यकरत्वं शक्यं नियन्तुं, समुत्थानसमये शरीराद्यभिमानशून्यस्य देहेन्द्रियाद्युपादानव्यापारतस्तच्छक्तिमत्तोपलब्ध्या दृष्टान्तस्य साध्यविकलत्वादिति भावः ।

यत्तु ब्रह्मणो मायाशक्तिमत्त्वं मुक्तवदशरीरत्वादयुक्तमिति, तदपि पुरस्तादेव परास्तमित्याह -

प्रतिषिद्धेति ।

परमार्थतो व्यवहारतो वा मायाशक्तिरमत्त्वाभावः साध्यते । नाद्यः, सिद्धसाधनत्वात् । न द्वितीयः, मायायाश्चिन्मात्रे प्रतीतिसिद्धत्वात् । न चाज्ञोऽहमिति प्रतीतिर्जीवमधिकरोति । तस्य ब्रह्मानतिरेकात्कल्पितस्य चाविद्यामयत्वेनाविद्याश्रयत्वायोगादिति भावः ।

किञ्च मायाविनां देहेन्द्रियवतां बाह्यं हेतुमनपेक्ष्य कार्यकरत्वदर्शनात् , कुलालादीनां च तथाविधानामेव बाह्यसाधनव्यपेक्षाणामर्थक्रियाकारित्वात् , तेषु दृष्टवैचित्र्यावष्टम्भादन्तरेणापि शरीरादिना ब्रह्मणि मायासम्बन्धसिद्धिरित्यभिसन्धाय प्रागुक्तानुमानद्वयस्यागमविरोधं दर्शयति -

तथा चेति ॥ ३१ ॥

पूर्वं श्रुत्यवष्टम्भेन सर्वशक्ति ब्रह्मेत्युक्तम् । सम्प्रति शक्तस्यापि प्रयोजनाभिसन्ध्यभावादकर्तृत्वमित्याक्षिपति -

न प्रयोजनवत्त्वादिति ।

परितृप्ताद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः । स किं ब्रह्म विना फलेन न सृजत्यभ्रान्तचेतनत्वाद्विवक्षितपुरुषवदिति न्यायेन विरुध्यते न वेति पूर्ववदेव सन्देहे पूर्वपक्षसूत्रतात्पर्यमाह -

अन्यथेति ।

पादादिसङ्गतिफले पूर्ववदुन्नेये ।

सूत्राक्षराणि व्याकुर्वन्नञोऽर्थमाह -

न खल्विति ।

तत्र प्रश्नपूर्वकं हेतुमादाय व्याचष्टे -

कुत इति ।

भ्रान्तस्याबुद्धिपूर्वकारिणः स्वपरप्रयोजनानुपयोगिन्यपि प्रवृत्तिर्दृष्टेति विशिनष्टि -

बुद्धिपूर्वकारीति ।

लीलादौ फलाभावेऽपि प्रवृत्तिर्दृष्टेत्याशङ्क्य तत्रापि तात्कालिकमुद्देश्यफलाभावेऽपि फलमस्त्येवेति मत्वाह -

न मन्देति ।

या चेतनस्याभ्रान्तस्य प्रवृत्तिः सा फलाभिसन्धिपूर्विकेति व्याप्तिमुक्त्वा कैमुतिकन्यायमपिना सूचितं दर्शयति -

किमुतेति ।

लीलादेरल्पायाससाध्यत्वेऽपि फलवत्त्वदर्शनान्महायाससाध्यजगतः सृष्टिरफला न श्लिष्टेत्यर्थः ।

फलाभिसन्धिपूर्विका बुद्धिपूर्वकारिप्रवृत्तिरित्यत्र श्रुतिमुपन्यस्यति -

भवति चेति ।

प्रवृत्त्याभासत्वाज्जगद्विरचनायां न फलापेक्षेत्याशङ्क्याह -

गुरुतरेति ।

अस्तु तर्हि फलाभिसन्धिपूर्विकैवेयमपि प्रवृत्तिरित्याशङ्क्य स्वस्य परस्य वा फलमुद्देश्यमिति विकल्प्याद्ये दोषमाह -

यदीति ।

अस्मदादीनां गुरुतरसंरम्भापीयं प्रवृत्तिरीश्वरस्यानायाससाध्या न प्रयोजनपूर्विकेत्याशङ्क्य, ब्रह्म न जगत्कारणं, साक्षात्परम्परया वा स्वफलविकलत्वात् , तथाभूतलौकिकपुरुषवदित्याह -

प्रयोजनाभावे वेति ।

दृष्टान्तेन शङ्कयित्वा दूषयति -

अथेत्यादिना ।

बुद्ध्यपराधो विवेकवैधुर्यम् ।

नापि परप्रयोजनोपयोगिनी परस्येश्वरस्य प्रवृत्तिः, प्रागुत्पत्तेरनुग्राह्याभावादिति मत्त्वोपसंहरति -

तस्मादिति ॥ ३२ ॥

सिद्धान्तयति -

लोकवत्त्विति ।

सूत्रं व्याचष्टे -

तुशब्देनेति ।

यत्तु साक्षात्परम्परया वा स्वप्रयोजनाभावान्न ब्रह्म जगत्कारणमिति, तत्र सुखोल्लासनिमित्तक्रीडायामुच्छ्वासादौ च फलाभिसन्ध्यभावादनैकान्तिको हेतुरित्याह -

यथेति ।

एषणासम्पत्तौ सम्भावितमुदाहरणद्वयमाह -

राज्ञ इति ।

व्यतिरिक्तं लीलायाः सकाशादिति यावत् । क्रीडार्था विहारा देशविशेषाः संस्कृतास्तेष्विति यावत् ।

भवतु वा राजादीनां लीलारूपासु प्रवृत्तिष्वपि किञ्चिदुद्देश्यं प्रयोजनं, तथापि न निःश्वासादिषु तथाविधं फलमुपलभ्यमित्यनैकान्तिकत्वतादवस्थ्यमित्याह -

यथा चेति ।

दृष्टान्ते स्वभावो देहस्य प्राणादिमत्त्वं, दार्ष्टान्तिके तु स्वभावोऽविद्येति द्रष्टव्यम् ।

अथेश्वरस्य जगद्बिम्बविरचनां किमित्यविद्याकृतलीलामात्रत्वेनाफला कल्प्यते ? फलमेव किञ्चित्कल्प्यतामित्याशङ्क्याप्तकामत्वन्यायविरोधात्परमानन्दत्वश्रुतिविरोधाच्च नैवमित्याह -

न हीति ।

ननु लीलादावस्मदादीनामकस्मादेव निवृत्तेरपि दर्शनादीश्वरस्यापि मायामय्यां लीलायां तथाभावे विनापि सम्यग्ज्ञानं संसारसमुच्छित्तिरिति, तत्राह -

न चेति ।

अनिर्वाच्या खल्वविद्या परस्येश्वरस्य स्वभावो लीलेति चोच्यते । तत्र न प्रातीतिकस्वभावायामनुपपत्तिरवतरतीत्यर्थः ।

यत्तु जगद्रचनाया गुरुतरसंरम्भत्वाद्भवितव्यं फलेनेति, तत्रास्मद्दृष्ट्या वा तस्या गुरुतरसंरम्भत्वमीश्वरदृष्ट्या वेति विकल्प्याद्ये हेतुसद्भावेऽपि प्रागुक्तश्रुतिन्यायविरोधान्नानुमानप्रवृत्तिरित्यभिप्रेत्य द्वितीयं निरस्यति -

यद्यपीत्यादिना ।

लीलास्वपि तात्कालिकं फलमुद्देश्यफलाभावेऽपि भातीत्युक्तमित्याशङ्क्याह -

यदीति ।

ईश्वरप्रवृत्तिरत्रेत्युक्ता ।

किञ्चिदिति ।

स्वकीयं परकीयं वेत्यर्थः ।

प्रयोजनाभावे वेत्यादिनोक्तं प्रत्याह -

नापीति ।

किञ्च सृष्टेरविद्यानिबन्धनत्वेनावस्तुत्वाद्गन्धर्वनगरादिभ्रमेष्विव न फलापेक्षेत्याह -

न चेति ।

किञ्च ब्रह्मात्मत्वधीपरत्वान्न सृष्टौ सृष्टिश्रुतीनां तात्पर्यमतः सृष्टेरविवक्षितत्वात्तदाश्रयो दोषो निर्विषयत्वान्न प्रसरतीत्याह -

ब्रह्मेति ।

प्रकृतोपयोगित्वान्न तत्पुनरुक्तिरिति सूचयति -

इत्येतदपीति ॥ ३३ ॥

पूर्वसूत्रे मायामय्या लीलया ब्रह्मणः स्रष्टृत्वमादिष्टम् । सम्प्रति सैव सापेक्षस्य न सम्भवत्यनीश्वरत्वप्रसङ्गात् , निरपेक्षत्वे रागादिमत्त्वापत्तेरित्याक्षिप्य समाधत्ते -

वैषम्येति ।

निरवद्याद्ब्रह्मणो जगत्सर्वं वदन्समन्वयो विषयः । स किं यो विषमसृष्टिकारी स सावद्यो ब्रह्म च विषमं सृजतीति न्यायेन विरुध्यते न वेति यथापूर्वं सन्देहे पूर्वपक्षमाह -

पुनश्चेति ।

पुनराक्षेपस्य फलमाह -

स्थूणेति ।

जगतो ब्रह्मैव कारणमिति प्रतिज्ञातोऽर्थस्तद्दृढीकरणमाक्षेपद्वारेणाधिकरणकृत्यमित्यर्थः । पादादिसङ्गतिफले पूर्ववदुन्नेये ।

आक्षेपं विवृण्वन् ‘वैषम्यनैर्घृण्ये न’ इति सूत्रावयवं पूर्वपक्षे योजयन्नञर्थमाह -

नेश्वर इति ।

प्रश्नपूर्वकं हेतुं गृहीत्वा प्रथमं वैषम्यप्रसङ्गं प्रकृटयति -

कुत इत्यादिना ।

देवादीनामेवं वैषम्येऽपि कथमीश्वरस्य वैषम्यमित्याशङ्क्याह -

इत्येवमिति ।

वैषम्येऽपि किं स्यादित्याशङ्क्योक्तम् -

श्रुतीति ।

‘निष्कलं निष्क्रियम्’ इत्याद्या श्रुतिः । ‘न मे द्वेष्योऽस्ति न प्रियः', ‘बलं बलवतां चाहं कामरागविवर्जितम्’ इत्याद्या च स्मृतिः । स्वच्छत्वादीत्यादिशब्देन निष्क्रियत्वनिष्कलत्वादि गृह्यते ।

वैषम्यप्रसङ्गं प्रदर्श्य नैर्घृण्यप्रसङ्गं दर्शयति -

तथेति ।

ब्रह्म परेषामर्थानर्थहेतुकार्यस्य न कारणं, चेतनत्वे सत्यनवद्यत्वात् , विशिष्टपुरुषवदित्यभिप्रेत्योपसंहरति -

तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिजानीते -

एवं प्राप्त इति ।

प्रश्नपूर्वकं हेतुमादत्ते -

कस्मादिति ।

व्यतिरेकद्वारा विभजते -

यदि हीति ।

नैरपेक्ष्यमेव व्याचष्टे -

केवल इति ।

उक्तमेवार्थमन्वयमुखेनान्वाचष्टे -

सापेक्षो हीति ।

सापेक्षत्वे सत्यनीश्वरत्वापत्तिरिति विवक्षन्नाक्षिपति -

किमिति ।

सेवादिभेदापेक्षया राजादीनां फलदानेऽपि नानीश्वरता दृष्टेति मन्वानः समाधत्ते -

धर्मेति ।

सापेक्षत्वे फलं वदन्नुक्तमेव व्यनक्ति -

अत इति ।

विषमा सृष्टिर्धर्मादिनिमित्ता चेत्कृतमीश्वरेणेत्याशङ्क्याह -

ईश्वरस्त्विति ।

दृष्टान्तं विवृणोति -

यथा हीति ।

व्रीहियवादिवैषम्यं तर्हि किं कृतमित्याशङ्क्याह -

व्रीहीति ।

चेतनत्वे सत्यनवद्यत्वादिति हेतुं व्यभिचारयन्दार्ष्टान्तिकमाह -

एवमिति ।

सेवादिभेदापेक्षया परेषामर्थानर्थौ कुर्वति राजादावनैकान्तिको हेतुरिति भावः ।

सापेक्षत्वफलमुपसंहरति -

एवमिति ।

तथा चागमावधारितस्वच्छत्वादीश्वरस्वभावस्य नैव भङ्गोऽस्तीति भावः ।

सापेक्षस्येश्वरस्य विषमसृष्टिहेतुत्वे मानं पृच्छति -

कथमिति ।

सूत्रावयवेनोत्तरमाह -

तथा हीति ।

स्मृतिरपि श्रौतमर्थमनुगृह्णातीत्याह -

स्मृतिरपीति ।

न च साध्वसाधुनी कर्मणी कारयित्वा स्वर्गं नरकं वा प्राणिनो नयन्नीश्वरो वैषम्यादिना कथं न दुष्यतीति वाच्यम् , तज्जातीयपूर्वकर्माभ्यासात्तत्र प्रवृत्तानामेवेश्वरस्य प्रवर्तकत्वात् , मायाविवच्च तस्य मायामयसृष्टिहेतोर्वैषम्यादिप्रसङ्गाभावादिति भावः ॥ ३४ ॥

दूषयति –

सदेवेति ।

द्वितीयं निरस्यति –

सृष्टीति ।

पराचीनं हि कर्म प्रथमसृष्टेश्चरमसृष्टेर्वा हेतुरिति विकल्प्याद्ये

सापेक्षत्वमाक्षिप्य समाधत्ते -

न कर्मेति ।

चोद्यं व्याकुर्वन्प्राचीनं पराचीनं वा कर्मापेक्षमाणमिति विकल्प्याद्यं परस्पराश्रयत्वमुक्त्वा द्वितीयं प्रत्याह -

अत इति ।

देवादिवैचित्र्यादूर्ध्वं कर्मवैचित्र्ये सति तदपेक्षयेश्वरस्य प्राणिषु सुखादिवैचित्र्यनिर्मातृत्वेऽपि प्राथमिकविचित्रसृष्टिहेत्वभावात्तदैकरूप्यं स्यादित्यर्थः ।

सूत्रावयवं व्याकुर्वंन्नुत्तरमाह -

नैष दोष इति ।

तदेव स्फोरयति -

भवेदित्यादिना ।

सृष्टेरैकरूप्यं संसारस्य सादित्वेन नानाहेत्वभावाद्भवति । तस्य त्वनादित्वे पूर्वपूर्वकर्मवैचित्र्यवशादुत्तरोत्तरविचित्रसृष्टिसिद्धिरित्यर्थः ॥ ३५ ॥

सिद्धवदुक्तस्य संसारानादित्वस्य समर्थनार्थमुत्तरसूत्रमुत्थापयति -

कथमिति ।

सूत्रं व्याकरोति -

उपपद्यते चेति ।

उपपत्तिमेव मोक्षकाण्डप्रमाण्यानुपपत्तिलक्षणां विवृणोति -

आदिमत्त्व इति ।

अन्यथा कर्मकाण्डप्रामाण्यानुपपत्तेश्च संसारस्थानादित्वमादेयमित्याह -

अकृतेति ।

अननुष्ठिते कर्मणि फलप्राप्तौ विधिनिषेधशास्त्रानर्थक्यमिति भावः ।

सुखादिवैषम्यस्य कर्मनिमित्तत्वाभावेऽपि निमित्तान्तरं भविष्यतीति चेत्तत्किमीश्वरः किंवाऽविद्या अथवा शरीरमिति विकल्प्याद्यं दूषयति -

नचेति ।

उक्तम् ।

‘ईश्वरस्तु पर्जन्यवत्’ इत्यादाविति शेषः ।

द्वितीयेऽपि केवलाविद्या वैषम्यहेतुरुत रागाद्यपेक्षेति विकल्प्याद्यं प्रत्याह -

नचाविद्येति ।

स्वापादावदर्शनादिति भावः ।

कल्पान्तरे संसारस्थानादित्वं दुर्वारमिति मत्वाह -

रागादीति ।

रागद्वेषमोहा रागादयः । ते च पुरुषं दुःखादिभिः क्लिश्यन्तीति क्लेशास्तेषां वासनाः कर्मप्रवृत्त्यनुगुणास्ताभिराक्षिप्तं धर्मादिलक्षणं कर्म तदपेक्षाऽविद्या स्वाश्रये सुखादिवैषम्यं करोति । अविद्या खल्वनादिरनिर्वाच्या चिन्मात्रे प्रतीचि वर्तमाना तत्र भ्रान्तिमुपनयति, सा च शोभनाशोभनाध्यासरूपा रागद्वेषद्वारा पुण्यापुण्ये निर्वर्तयति, ते च विचित्रे सुखदुःखे सञ्चिनुत इत्यनाद्यविद्यायाः परम्परया वैषम्यहेतुत्वे संसारस्यानादित्वमावश्यकम् , उक्तविभ्रमादेरेव संसारत्वात्तस्य च प्रवाहरूपेणानादित्वादिति भावः ।

तृतीयं निरस्यति -

नचति ।

अस्तु तर्हि कर्मनिबन्धनं शरीरं वैषम्यकारणं, तत्राह -

नच शरीरमिति ।

कथं तर्हि परस्पराश्रयत्वं परिहर्तुं पार्यते, तत्राह -

अनादित्वे त्विति ।

उपपत्तेः हेतुफलभावस्येति शेषः ।

संसारस्यानादित्वसाधनमुपपत्तिरनुग्राह्यमानाभावे न तदुपपादयितुमलमित्याशङ्क्य सूत्रावयवं व्याकरोति -

उपलभ्यते चेति ।

संसारोऽनादिरित्येवंवादिन्यौ श्रुतिस्मृती नैव दृश्येते, तत्कथमिदमीदृशमित्याशङ्क्य श्रौतं लिङ्गं संसारस्यानादित्वसाधकमादर्शयति -

श्रुतौ तावदिति ।

शारीरस्यात्मनः सर्गप्रमुखे प्राणधारणनिमित्तेन जीवशब्देन परदेवतायाः परामृश्यमानत्वेऽपि कुतः संसारस्यानादित्वमित्याशङ्क्याह -

आदिमत्त्वे त्विति ।

प्रागनवधारितप्रणः । सन्नात्मा शारीर इति शेषः ।

ननु भाविनीं वृत्तिमाश्रित्यात्मनि जीवशब्दो ‘गृहस्थः सदृशीं भार्याम्’ इतिवद्भविष्यति, नेत्याह -

नचेति ।

संसारस्यानादित्वे श्रौतं लिङ्गान्तरमाह -

सूर्येति ।

श्रुतौ स्मृतौ चोपलभ्यते संसारस्यानादित्वमिति प्रतिज्ञाय श्रौतमुपलम्भमुपदर्श्य स्मार्तमुपलम्भमुपदर्शयति -

स्मृताविति ।

अस्य संसारवृक्षस्य परिकल्पितस्य रूपं पारमार्थिकमधिष्ठानं परं ब्रह्म तत्तथा घटादिवत्प्राकृतैर्व्यवहारभूमौ नोपलभ्यते । न चान्तोऽवसानमन्तरेण ब्रह्मविद्यामस्य दृश्यते । आदिश्चासत्त्वादेवास्य नावसीयते । सम्प्रतिष्ठा मध्यं चास्य न प्रतिभाति । अनिर्वाच्यत्वादित्यर्थः ।

श्रुतिस्मृतिसिद्धेऽर्थे पौराणिकीं संमतिमाह -

पुराणे चेति ॥ ३६ ॥

पूर्वाधिकरणे कर्मवशादीश्वरस्य विषमसृष्टिहेतुत्वमुक्तं तथापि तस्य सगुणत्वमुपादानत्वान्मृदादिवदित्याशङ्क्याह -

सर्वधर्मेति ।

निर्गुणस्य ब्रह्मणो जगदुपादानत्ववादिसमन्वयो विषयः । स किं यन्निर्गुणं न तदुपादानं यथा गन्ध इति न्यायेन विरुध्यते न वेति पूर्ववदेव सन्देहे वृत्तमनूद्य सङ्गतिमाह -

चेतनमित्यादिना ।

निर्गुणस्य गन्धवदनुपादानत्वाद्ब्रह्मणः सगुणत्वे मृदादिवदुपादानत्वेन प्राप्ते, विवर्ताधिष्ठानत्वस्यात्रोपादानत्वात्तस्य न निर्गुणेऽपि जात्यादावनित्यत्वाद्यारोपवदविरोधाद्युक्तं निर्गुणस्यापि ब्रह्मणो जगदुपादानत्वमिति राद्धान्तमभिसन्धाय सूत्राक्षराणि व्याचष्टे -

यस्मादिति ।

पादादिसङ्गतिचतुष्ट्यं फलं च पूर्वोत्तरपक्षयोर्यथापूर्वमवधेयम् ।

यद्यपि लोके सर्वज्ञत्वं कस्यचित्कारणस्य धर्मो न दृश्यते, तथापि कुलालादौ मृदादिप्रेरकत्वदर्शनाद्ब्रह्मण्यपि नियन्तरि तेन भवितव्यं, तस्य सर्वप्रेरकत्वस्य श्रौतत्वादर्थादेव सर्वज्ञत्वसिद्धिरित्याह -

सर्वज्ञमिति ।

एवं ब्रह्मणि सर्वशक्तिमत्त्वमपि शक्यमुपपादयितुमिति मत्वाह -

सर्वशक्तीति ।

तेनोपादानत्वमुपपादित्तं सर्वज्ञत्वेन निमित्तत्वमिति भेदः ।

निर्गुणत्वादिप्रयुक्तसर्वानुपपत्तिशङ्कोपशान्तये विशिनष्टि -

महामायं चेति ।

एतेन ब्रह्मण्यनवच्छिन्नं मायाऽविद्यादिशब्दितमनिर्वाच्यमज्ञानं कारणत्वादिसर्वव्यवहारनिर्वाहकमस्तीत्युक्तम् ।

यस्मादित्यस्यापेक्षितं पूरयन्पादार्थमुपसंहरति -

तस्मादिति ।

स्मृतिन्यायविरोधः समन्वयस्य नास्तीति सिद्धमिति वक्तुमितिशब्दः ॥ ३७ ॥

द्वितीयाध्याये द्वितीयः पादः ।

ब्रह्मणि कारणत्वानुगुणेषु सर्वज्ञत्वादिषूक्तेषु प्रधानेऽपि तदुपपत्तिमाशङ्क्योक्तम् -

रचनानुपपत्तेश्चेति ।

पूर्वपादेन समन्वये वादिभिरुत्प्रेक्षिता विलक्षणत्वादयो दोषा निरस्ताः । सम्प्रति परपक्षाणां भ्रान्तिमूलत्वं वक्तुं पादान्तरमारभ्यते ।

ननु तर्कशास्त्रवदस्य शास्त्रस्य तर्कप्रधानत्वाभावाद्वेदान्तवाक्यप्रधानत्वात्तेषां ब्रह्मणि तात्पर्यमेवात्र निरूपणीयम् , तदपेक्षितन्यायजातस्य समन्वयाध्याये सिद्धत्वात् , परपक्षबाधकतर्कोक्तिस्तु नेहोपयुज्यते, तत्किमनेन पादेन, तत्राह -

यद्यपीति ।

परपक्षप्रतिक्षेपमन्तरेण स्वपक्षावधारणायोगात्तन्निराकरणमपि प्रकृतोपयोगीति पादारम्भं समर्थयते -

तथापीति ।

स्वपक्षं निर्धारयितुं परपक्षो निराचिकीर्षितश्चेत्तदेव तर्हि प्रथमं किमिति न कृतमित्याशङ्क्याह -

वेदान्तेति ।

परपक्षप्रतिषेधस्यापि तदर्थत्वमवशिष्टमित्याशङ्क्य करणस्येतिकर्तव्यतारूपादन्तरङ्गत्वाद्वाक्यनिरूपणस्यैव प्राथम्यमित्याह -

तद्धीति ।

सम्यग्धीदार्ढ्याय स्वपक्षस्थापनानन्तरं परपक्षनिरसनमुचितमिति निगमयितुमितिशब्दः ।

वीतरागाणां मोक्षमाणानामपेक्षितमोक्षहेतुतया तत्त्वज्ञानमात्रमुपयुक्तं, परपक्षाधिक्षेपस्तु वीतरागताविरोधित्वादयुक्त इति शङ्कते -

नन्विति ।

मुमुक्षूणां मोक्षौपयिकत्वेन सम्यग्धीरेवोपयुक्तेत्युक्तमङ्गीकरोति -

बाढमिति ।

किमिति तर्हि परपक्षनिराकरणं परविद्वेषकरणमभ्युपगतम् , तत्राह -

तथापीति ।

साङ्ख्यादिदर्शनानां महाजनपरिगृहीतत्वात्प्रधानादिकारणपरतया महत्त्वात्तत्त्वज्ञानापदेशेन प्रवृत्तत्वात्तदीयानुमानानां सर्वज्ञप्रणीततया तुल्यबलत्वेन वेदान्तैरबाधाद्वस्तुनि विकल्पानुपपत्तेस्तदनिरासे तेष्वपि सम्यग्धीहेतुत्वभ्रमः स्यात् । अतः सम्यग्धीदार्ढ्याय तन्निराकरणं कर्तव्यमिति तर्कपादारम्भः सम्भवतीत्यर्थः ।

पुनरुक्तिं शङ्कते -

नन्विति ।

प्रधानपक्षनिराकरणं सूत्रकारस्य विवक्षितमित्यत्राभ्यासलिङ्गमाह -

कामाच्चेति ।

तथापि परमाण्वादिवादव्युदासार्थं पादारम्भो भविष्यतीत्याशङ्क्याह -

एतेनेति ।

पूर्वं प्रधानादीनां श्रुतिमत्त्वं निरस्तमिदानीं युक्तिमत्त्वं निरस्यते तेषामिति विशेषं वदन्नुत्तरमाह -

तदुच्यत इति ।

स्वपक्षे परैरुद्भावितदोषनिरासानन्तरं स्वतन्त्राणां परकीययुक्तीनां स्वतन्त्राभिरेव युक्तिभिः स्वपक्षं स्थापयितुं निरसनं कार्यमिति पादान्तरमर्थवदिति पादसङ्गतिरुक्ता । साङ्ख्ययुक्तिनिरासस्य समन्वये तद्विरोधनिरसनद्वारा तद्दार्ढ्यार्थत्वादस्याधिकरणस्य पादादिसङ्गतयः ।

अत्र पूर्वपक्षे साङ्ख्ययुक्तिविरोधादसिद्धिः समन्वयस्य फलति, सिद्धान्ते तु तदविरोधात्तत्सिद्धिः । तत्र प्रधानमचेतनं जगदुपादानमिति साङ्ख्यराद्धान्तो विषयः । स किं प्रमाणमूलो भ्रान्तिमूलो वेति विप्रतिपत्तेः सन्देहे पूर्वपक्षमाह -

तत्रेति ।

साङ्ख्यीयमनुमानं वक्तुं व्याप्तिमाह -

यथेति ।

ये यत्स्वभावान्वितास्ते तत्स्वभाववस्तुप्रकृतिकाः, यथा घटादयो मृत्स्वभावान्वितास्तत्प्रकृतिका इत्यर्थः ।

पक्षधर्मतां हेतोर्दर्शयन्ननुमानमाह -

तथेति ।

सर्वं कार्यं सुखदुःखमोहात्मकवस्तुप्रकृतिकं, तत्स्वभावान्वितत्वात् , घटादिवदित्यर्थः ।

ननु सर्वस्य कार्यस्योपादानं सुखदुःखमोहात्मकं किञ्चिद्भविष्यति तथापि कथं प्रधानसिद्धिः, तत्राह -

यत्तदिति ।

सुखदुःखमोहात्मतैव सत्त्वरजस्तमोरूपतेति मन्वानो विशिनष्टि -

तत्त्रिगुणमिति ।

कार्यमचेतनं दृष्ट्वा तत्कारणमपि तादृगेवानुमेयमित्याह -

मृद्वदिति ।

किमर्थं तत्परिणमते, तत्राह -

चेतनस्येति ।

अर्थशब्दो भोगापवर्गार्थः ।

अचेतनस्य प्रयोजनपरिज्ञानाभावादप्रवृत्तिः ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते’ इति न्यायादित्याशङ्क्याह -

स्वभावेनेति ।

विचित्रो विविधो महदहङ्कारादिविकारस्तद्रूपेणेति यावत् ।‘भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य’ इत्यव्यक्तसिद्धिहेतुषु परोक्तेषु समन्वयाख्यं हेतुमुपसंहर्तुमितिशब्दः ।

हेत्वन्तराण्यवतारयति -

तथेति ।

भिद्यन्त इति भेदा विकारास्तेषां परिमाणमियत्ता, ततो लिङ्गत्तदेव प्रधानमनुमिमते । विमतमविभक्तैकवस्तुप्रकृतिकं, परिमितत्वात् , घटादिवत् । प्रवृत्तिशक्तिमत्त्वादपि तदेव प्रधानमनुमिन्वन्ति । विमतं जडप्रकृतिकं सादित्वे सति प्रवृत्तिशक्तिमत्त्वात् , रथादिवत् । सादित्वात्प्रकृतिमात्रसिद्धौ तद्विशेषसिद्ध्यर्थं विशेषणम् । कारणकार्यविभागादपि लिङ्गात्तदेव निश्चिन्वन्ति । यत उत्पद्यते तत्कारणं यच्चोत्पद्यते तत्कार्यमित्येतयोर्लोकप्रसिद्ध्योर्विभागः । स च समयोरेव दृष्टः । तथाच जगत्प्रकृती तुल्यस्वभावे, प्रकृतिविकारसम्बन्धसम्बन्धित्वात् , मृद्धटवत् । वैश्वरूप्यं विचित्रनानारूपत्वं तस्याविभागादविभक्तजडवस्तुप्रकृतिगमकत्वादपि तदेवाध्यवस्यन्ति । विमतमेकजडवस्तुप्रकृतिकं, विचित्ररचनात्मकत्वात् , एकबीजप्रसूताङ्कुरपुष्पफलादिवदित्यर्थः ।

समन्वयस्य साङ्ख्ययुक्तिविरोधादसम्भवे प्राप्ते सिद्धान्तयति -

तत्रेति ।

यत्त्वनुमानैरचेतनप्रकृतिकं जगदिति तत्राचेतनप्रकृतिकत्वमात्रं जगतः साध्यं स्वतन्त्राचेतनप्रकृतिकत्वं वा । प्रथमे सिद्धसाधनम् , ईश्वराधिष्ठितत्रिगुणात्मकमायाया जगत्प्रकृतिकत्वावगमात् । द्वितीये विरुद्धता सत्प्रतिपक्षसाधनता चेति मत्वाह -

यदीति ।

स्वतन्त्रमचेतनं जगदुपादानमेतदित्युक्तम् ।

दृष्टान्तस्य साध्यविकलतामभिसन्धायोक्तम् -

नाचेतनमिति ।

स्वातन्त्र्यमेव व्याचष्टे -

चेतनेति ।

यादृच्छिकवायुजलादिभूतान्तरसम्पर्काधीनतया कार्यमात्रोत्पत्तावपि जलाहरणादिसमर्थघटादिकार्यजनकत्वं चेतनानधिष्ठितस्य मृदादेर्नास्तीति मन्वानो विशिनष्टि -

विशिष्टेति ।

अधुना विरुद्धतां सप्रतिसाधनतां च दर्शयन्व्याप्तिमाह -

गेहेति ।

यद्धि विचित्रं कार्यं तन्न स्वतन्त्राचेतनप्रकृतिकं यथा गृहप्रासादादीत्यर्थः ।

विचित्रकार्यत्वस्य पक्षधर्मतामादर्शयति -

तथेति ।

जगद्विविधं बाह्यमाध्यात्मिकं च । बाह्यं पृथिव्यादि । तद्विशिनष्टि -

नानेति ।

नानाविधं कर्म शुभाशुभं व्यामिश्ररूपं, अस्य फलं सुखं दुःखं च, तदुपभोगयोग्यम् , साधनमित्यर्थः ।

आध्यात्मिकं देहादिजगद्विशिनष्टि -

नानेत्यादिना ।

देवतिर्यङ्मनुष्यत्वाद्या नानाविधा जातयस्ताभिरन्वितम् , तासामधिष्ठानमित्यर्थः ।

तस्य चेतनकृतत्वसम्भावनार्थमाह -

प्रतिनियतेति ।

प्रतिनियता अवयवविन्यासा यत्र देहादौ तत्तथोक्तम् । देहाद्याश्रयस्यैवात्मनः सुखाद्यनुभवात्तदधिष्ठानत्वं देहादेरौपचारिकमिति मत्वोक्तम् -

अनेककर्मेति ।

विशिष्टरचनात्मकतां जगतो दर्शयति -

प्रज्ञावद्भिरिति ।

तेन क्षेत्रज्ञानधिष्ठितप्रधानकार्यत्वं जगतोऽर्थादपास्तम् ।

विमतं न स्वतन्त्राचेतनकार्यं, विचित्रकार्यत्वात् , विशिष्टरचनात्मकत्वाद्वा, विशिष्टशिल्पिनिर्मितप्रासादादिवदित्यनुमानमाह -

कथमिति ।

किञ्च न प्रधानं जगत्कारणं, केवलाचेतनत्वात् , लोष्टवदित्याह -

लोष्टेति ।

किञ्च विमतं विशिष्टचेतनाधिष्ठितमेव स्वकार्यकरम् , अचेतनत्वात् , मृदादिवदित्याह -

मृदादिष्वपीति ।

ननु दृष्टान्तधर्मिण्यचेतनं तावदुपादानं दृष्टं तत्र चेतनप्रयुक्तत्वे दृष्टेऽपि तत्प्रयुक्तत्वं बहिरङ्गत्वादप्रयोजकमचेतनत्वमात्रमुपादानगतमन्तरङ्गत्वात्प्रयोजकम् । तथा च यथा निषिद्धत्वप्रयुक्ता व्याप्तिरधर्मत्वस्य हिंसात्वेऽध्यस्यते तथा विशिष्टरचनात्मकत्वादावेकत्र साधने प्रकृतिगताचेतनत्वचेतनाधिष्ठितत्वसाध्यद्वयवत्यन्तरङ्गाचेतनत्वप्रयुक्ता हेतुसाध्ययोर्व्याप्तिर्बहिरङ्गचेतनाधिष्ठितत्वेऽध्यस्तेति कुतो जगतश्चेतनाधिष्ठिताचेतनप्रकृतिकत्वमत आह -

न चेति ।

नान्तरङ्गबहिरङ्गत्वकृते व्यापकत्वाव्यापकत्वे किं त्वव्यभिचारव्यभिचारकृते । महानसादिस्वरूपस्यान्तरङ्गस्यापि व्यभिचाराद्धूमवत्त्वं प्रत्यव्यापकत्वात् , बहिरङ्गस्यापि वह्निसंयोगस्याव्यभिचाराद्व्यापकत्वादिति भावः ।

किञ्च मृदादिगतचेतनप्रयुक्तत्वस्य जगत्प्रकृतावनुपगमो मानान्तरविरोधाद्वा तदनुग्रहाभावाद्वेति विकल्प्याद्यं दूषयति -

न चैवमिति ।

मृदादिलौकिकप्रकृतिषु दृष्टचेतनप्रयुक्तत्वस्य जगत्प्रकृतावभ्युपगमे सतीति यावत् ।

द्वितीयं प्रत्याह -

प्रत्युतेति ।

सम्प्रति साधनत्वादिफलमुपसंहरति -

अत इति ।

पादस्याद्ये सूत्रे हेत्वन्तरानुक्तिपरे चशब्दानुपपत्तिरित्याशङ्क्याह -

अन्वयादीति ।

नाचेतनं जगत्कारणमनुमातव्यमिति पूर्वेण हेत्वन्तरं सम्बध्यते ।

ननु सर्वस्यापि कार्यस्य यथायथं सुखादिव्यञ्जकत्वेन तदन्वितत्वानुभवात्कथमन्वयानुपपत्तिः, तत्राह -

न हीति ।

प्रत्यक्षविरुद्धतया कालात्ययापदिष्टत्वाच्चायुक्तः समन्वयहेतुरित्याह -

सुखादीनामिति ।

किञ्च शब्दादयो न सुखाद्यात्मानः, तन्निमित्तत्वात् , यद्यन्निमित्तं न तत्तदात्मकं, यथा कुलालादि कुम्भादिनिमित्तं न तदात्मकमिति प्रत्यनुमानमाह -

तन्निमित्तत्वेति ।

किञ्च शब्दाद्युपलभमानानां प्रत्येकमपर्यायेण सुखदुःखमोहप्रतीत्यभावाद्योग्यानुपलब्धिविरुद्धमनुमानमित्याह -

शब्दादीति ।

भावना तत्तज्जातियोग्या वासना तद्विशेषादुष्ट्रादीनां कण्टकादौ सुखादिदर्शनात्स्वतः सुखादिरूपताभावाद्रूपादीनां सामान्यादीनां च द्रव्येष्वनुगतनामतदुपादानत्वादनैकान्तिकश्च समन्वयः । तस्मादनुपपत्तिः सिद्धेत्यर्थः ।

आदिशब्दोपात्तां परिमितत्वानुपपत्तिं कथयति -

तथेति ।

तस्याः स्फुटीकरणार्थं परोक्तमनुमानमनुवदति -

परिमितानामिति ।

अविभक्तमेकमनुगतं वस्तु संसर्गशब्देन लक्ष्यते । देशतो वा कालतो वा वस्तुतो वा परिमितत्वम् । आद्ये भागासिद्धिराकाशादिष्वभावात् । द्वितीये स्वरूपासिद्धिः, पञ्चविंशतितत्त्वातिरिक्तकालानभ्युपगमात् । न च कारणमेव केनचिदुपाधिना कालशब्दवाच्यं, तथा सति परिमितत्वस्य तद्व्याप्यत्वस्य पुरुषेष्वनैकान्तिकत्वादित्यभिप्रेत्य तृतीयं प्रत्याह -

सत्त्वेति ।

संसर्गपूर्वकत्वप्रसङ्ग इति ।

गुणानां संसृष्टानेकवस्तुप्रकृतिकत्वप्रसक्तिरित्यर्थः ।

प्रकृतिविकारतुल्यस्वभावानुमानस्य प्रत्यनुमानविरोधमाह -

कार्येति ।

विमतं न केवलाचेतनपूर्वकं, कार्यत्वात् , सम्प्रतिपन्नवदित्यर्थः ॥ १ ॥

यत्तु ‘शक्तितः प्रवृत्तेश्च’ इति, तत्राह -

प्रवृत्तेश्चेति ।

प्रवृत्तेश्चानुपपत्तेर्नानुमानिकं कारणमिति योजना ।

यद्यपि स्वतन्त्रस्य कारणस्य प्रवृत्तिरत्र निरस्यते तथापि तुल्यन्यायतया कार्यस्यापि सा निरस्तैव भवतीति ‘शक्तितः प्रवृत्तेश्च’ इत्यस्य हेतोर्विरुद्धतोपदर्शनमिदमित्याशयवानाह -

आस्तामिति ।

का सा रचनार्था प्रवृत्तिर्यस्याः संप्रत्यनुपपत्तिरुपन्यस्यते, तामाह -

साम्येति ।

नन्वेषैव रचना न पुना रचनार्थेत्याशङ्क्याह -

सत्त्वेति ।

तस्य रचनार्थत्वं स्पष्टयति -

विशिष्टेति ।

न हि साम्यावस्थायां प्रधानस्य विचित्रविकाररचनाभिमुख्येन प्रवृत्तिरवकल्पते, तथा च गुणवैषम्यापत्तेर्भवति रचनार्थेत्यास्थेयमित्यर्थः ।

विमतं न प्रवृत्तिशक्तिमत् , केवलाचेतनत्वात् , संमतवदित्याह -

सापीति ।

दृष्टान्तस्य साध्यवैकल्यमुद्धरति -

न हीति ।

तेषु स्वतन्त्रेषु प्रवृत्त्यभावेऽपि प्रधाने तथाविधे सा स्यादिति व्यवस्थामाशङ्क्याह -

दृष्टाच्चेति ।

अचेतनं मृदादि चेतनानधिष्ठितं प्रवृत्तिशक्तिशून्यं दृष्टं, ततश्चादृष्टे प्रधानेऽपि स्वतन्त्रे प्रवृत्तिशक्तिराहित्यामिति कल्पनाया दृष्टानुसारित्वादित्यर्थः ।

अनुमानफलं निगमयति -

अत इति ।

समन्वयाद्यनुपपत्तिं दृष्टान्तयितुमपिशब्दः ।

अचेतनस्य प्रवृत्तिं प्रतिषेधता केवलचेतनस्य वा तस्यैवाचेतनसंयुक्तस्य वा प्रवृत्तिर्विवक्षितेति विकल्प्याद्यं दूषयन्नाशङ्कते -

नन्विति ।

केवलस्य चेतनस्य प्रवृत्तिरदृष्टेत्येतदङ्गीकरोति -

सत्यमिति ।

केवलस्याचेतनस्यैव प्रवृत्तिः स्यादित्याशङ्क्याह -

तथापीति ।

चेतनमात्रस्यादृष्टापि प्रवृत्तिरुभयसम्बन्धादुत्पद्यमाना किमित्यचेतनाधीना, चेतनाधीनैव किं न स्यादित्यर्थः ।

उभयसम्बन्धात्प्रवृत्त्युत्पत्तावपि चेतनस्य तदाश्रयत्वादर्शनादचेतनस्यैव तद्दर्शनात्तस्यैव प्रवृत्तिरिति मन्वानो द्वितीयं निराकुर्वन्नाशङ्कते -

न त्विति ।

तुशब्दश्चेतनस्य जगत्सर्गे प्रवृत्तिरिति मतव्यावृत्त्यर्थः । सर्वा प्रवृत्तिरचेतनाश्रयैव दृष्टा न तु चेतनाश्रया तन्न सिद्धान्तसिद्धिरित्यर्थः ।

तन्न प्रश्नपूर्वकं सिद्धान्ती गूढाभिसन्धिर्विमृशति -

किं पुनरिति ।

केवलस्य चेतनस्याचेतनस्य वा प्रवृत्त्यदर्शनदशायामिति सप्तम्यर्थः ।

यस्मिन्नित्यचेतनस्य रथादेरुक्तिः । तस्येति संयोगिनश्चेतनस्याभिधानम् । तत्र साङ्ख्यो ब्रूते -

नन्विति ।

युक्तत्वे हेतुमाह -

उभयोरिति ।

प्रवृत्तितदाश्रययोरिति यावत् ।

आत्मनोऽपि प्रत्यक्षत्वात्प्रवृत्तितदाश्रययोस्तुल्यं प्रत्यक्षत्वं पक्षान्तरेऽपीत्याशङ्क्याह -

न त्विति ।

प्रत्यक्षत्वाभावे कथमात्मसिद्धिरित्याशङ्क्यानुमानादित्याह -

प्रवृत्तीति ।

अनुमानसिद्धस्य चेतनस्य न प्रवृत्त्याश्रयतेति दर्शयितुमेवकारः ।

कथमनुमानमित्यपेक्षायां तत्प्रकारं सूचयति -

केवलेति ।

वैलक्षण्यं प्राणादिमत्त्वम् । इतिशब्दो यस्मादर्थे । जीवद्देहः सात्मकः, प्राणादिमत्त्वात् , न यः सात्मको न स प्राणादिमान् यथा रथ इत्यनुमानात्तत्सद्भावमात्रं सिध्यतीत्यर्थः ।

केवलचेतनो न प्रवृत्त्याश्रयतया प्रत्यक्षो भवतीत्यत्र लिङ्गमाह -

अत एवेति ।

केवलश्चेतनो यतो न प्रत्यक्षीभवत्यत एव लोकायतानां विवादः । अन्यथा व्यतिरिक्तात्मनि विवादो न स्यादित्यर्थः । दर्शनात्प्रवृत्तेश्चैतन्यस्य चेत्यध्याहारः ।

चेतनाश्रयप्रवृत्तिरप्रत्यक्षा प्रत्यक्षा त्वचेतनाश्रयेति स्थिते फलितमाह -

तस्मादिति ।

अचेतनस्य प्रवृत्तिमत्त्वमुपेत्य चेतनस्य तत्र प्रयोजकत्वमेष्टव्यमिति परिहरति -

तदभिधीयत इति ।

किमचेतनस्य प्रवृत्त्याश्रयत्वमेव साध्यते किं वा प्रवृत्तेश्चेतनानपेक्षत्वमपीति विकल्प्याद्यमङ्गीकरोति -

नेत्यादिना ।

द्वितीयं प्रत्याह -

सा त्विति ।

प्रवृत्तेश्चेतनकृतत्वेऽन्वयव्यतिरेकौ प्रमाणयति -

तद्भाव इति ।

न च रथादौ प्राणाद्यभावेऽपि प्रवृत्त्यभावासम्भवाद्व्यतिरेकासिद्धिः । प्राणादेरपि रथादिवदचेतनत्वाच्चेतनाधीनप्रवृत्तिकत्वानुमानात्प्राणादीनां च प्राणाद्यन्तराभावेऽपि प्रवृत्तिदर्शनादिति भावः ।

अन्यगतापि प्रवृत्तिरन्याधीनेत्यत्र दृष्टान्तमाह -

यथेति ।

तत्राप्यन्वयव्यतिरेकौ दर्शयति -

तत्संयोग इति ।

तथोक्ताभ्यामन्वयव्यतिरेकाभ्यामचेतने दृष्टापि प्रवृत्तिश्चेतने सम्भवतीति चेतनकृतैवेत्याह -

तद्वदिति ।

लोकायतमते चेतनस्यैवानुपगमात्कथमन्वयादिना तस्य प्रवृत्तौ प्रयोजकत्वमित्याशङ्क्याह -

लौकायतिकानामिति ।

अचेतनस्य प्रवृत्तिरत्त्वेऽपि प्रवृत्तेश्चेतनाधीनत्वमावश्यकमिति सिद्धान्तिना स्वाभिसन्धिरुक्तः । सम्प्रति प्रवृत्तिमतामेव राजप्रभृतीनां प्रवर्तकत्वोपलम्भादात्मनस्तदभावान्न प्रवर्तकतेति शङ्कते -

नन्विति ।

लोकसिद्धेन साङ्ख्यसम्मतेन च दृष्टान्तेन निराचष्टे -

नेत्यादिना ।

लोकसिद्धदृष्टान्तं विवृणोति -

यथेति ।

द्वितीयमुदाहरणं प्रपञ्चयति -

यथा वेति ।

दृष्टान्तयोर्दार्ष्टान्तिकमाह -

एवमिति ।

तस्य प्रवर्तकत्वार्थं प्रवर्त्यसम्बन्धमाह -

सर्वगत इति ।

सर्वमूर्तसंयोगं व्यावर्तयति -

सर्वात्मेति ।

बुद्धिपूर्वकारिणो हि प्रवर्तकत्वं दृष्टमित्युपेत्यात्रापि तदापादयति -

सर्वज्ञ इति ।

ईश्वरस्य सर्वप्रवर्तकत्वे युक्त्यन्तरमाह -

सर्वेति ।

सर्वात्मेत्युक्तमद्वितीयत्वं श्रुत्या चोदयति -

एकत्वादिति ।

कल्पितस्य द्वैतस्य प्रवर्त्यत्वसम्भवान्मायोपाधिकस्येश्वरस्य प्रवर्तकत्वमविरुद्धमिति परिहरति -

न । आविद्येति ।

अनादिरनिर्वाच्याविद्या तया प्रत्युपस्थापिते कल्पिते नामरूपे एव मायाकार्यत्वान्माया तत्रावेशोऽध्यस्तचिदात्मसम्बन्धस्तद्वशेन तस्येश्वरादिभावस्यासकृदुक्तत्वेनास्य चोद्यस्य प्रत्युक्तत्वान्मैवमित्यर्थः ।

स्वपक्षे रचनार्थप्रवृत्त्युपपत्तिमुपसंहरति -

तस्मादिति ।

परमते तदनुपपत्तिं निगमयति -

न त्विति ॥ २ ॥

केवलाचेतनस्य मृदादेरदृष्टापि प्रवृत्तिस्तथाभूतस्यान्यस्य दृष्टेत्यचेतनकारणत्वपक्षेऽपि प्रवृत्तिः सम्भवतीति शङ्कित्वा परिहरति -

पयोम्बुवदिति ।

सूत्रे शङ्काभागं विभजते -

स्यादेतदिति ।

क्षीरस्यापि चेतनाधिष्ठितस्यैव प्रवृत्तिरित्याशङ्क्य विशिनष्टि -

स्वभावेनेति ।

तत्प्रवृत्तेरर्थवत्त्वमाह -

वत्सेति ।

केवलचेतनस्याप्रवृत्तिरित्यत्र क्षीरे व्यभिचारमुक्त्वा जलेऽपि व्यभिचारमाह -

यथा चेति ।

दार्ष्टान्तिकमाह -

एवमिति ।

पुरुषार्थो भोगश्चापवर्गश्च ।

तत्रापीति परिहारमवतार्य व्याचष्टे -

नैतदिति ।

कथमनुमानमित्युक्ते तत्प्रकारं सूचयति -

उभयवादीति ।

विमता प्रवृत्तिश्चेतनाधिष्ठानपूर्विका, अचेतनप्रवृत्तित्वात् , सम्प्रतिपन्नप्रवृत्तिवदित्यनुमानात्पयोम्बुनोरपि पक्षान्तर्भावान्न व्यभिचाराशङ्केत्यर्थः ।

किञ्च शास्त्रेण तत्रापि चेतनाधिष्ठितत्वस्य सिद्धत्वेन सपक्षत्वान्न व्यभिचार इत्याह -

शास्त्रं चेति ।

तस्यार्थं सङ्क्षिपति -

समस्तस्येति ।

शास्त्रानुमानाभ्यां सिद्धमर्थमुपसंहरति -

तस्मादिति ।

साध्यपक्षनिक्षिप्तत्वं साध्यवति पक्षे प्रविष्टत्वमेव । तच्च सपक्षनिक्षिप्तत्वस्याप्युपलक्षणम् । अनुपन्यासो न व्यभिचारभूमिरित्यर्थः ।

इतश्च क्षीरदृष्टान्तेऽपि व्यभिचारो नास्तीत्याह -

चेतनायाश्चेति ।

केवलाचेतनस्य पयसो न प्रवृत्तिरित्यत्र हेत्वन्तरमाह -

वत्सचोषणेनेति ।

अम्बुदृष्टान्तेऽपि सर्वथानपेक्षत्वं चेतनानपेक्षत्वं वा प्रवृत्ताविति विकल्प्याद्यं दूषयति -

न चेति ।

द्वितीयं निरस्यति -

चेतनेति ।

उपदर्शितम् । शास्त्रेणेति शेषः ।

सूत्रकारस्य पूर्वापरविरोधमाशङ्क्य परिहरति -

उपसंहारेति ।

लोकदृष्ट्या शास्त्रदृष्टया चेति सूत्रद्वयमविरुद्धमित्यर्थः ॥ ३ ॥

प्रधानस्य स्वातन्त्र्येण प्रवृत्त्यसम्भवेऽपि धर्माद्यपेक्षया प्रवृत्तिः स्यादित्याशङ्क्याह -

व्यतिरेकेति ।

व्यतिरेकानवस्थितिं दर्शयितुं परपक्षमनुवदति -

साङ्ख्यानामिति ।

सम्प्रति व्यतिरेकानवस्थितिं दर्शयति -

नेत्यादिना ।

धर्मादेः सत्त्वेऽपि प्रतिबन्धनिवृत्तिमात्रोपयोगादकादाचित्कत्वाच्च न कादाचित्कप्रवृत्त्यादिप्रयोजकतेति भावः ।

किञ्च प्रधानान्तर्भूतत्वाद्धर्मादेर्न तत्प्रवृत्तिप्रयोजकत्वम् । न हि किञ्चिदपि प्रधानातिरिक्तं तन्मते संमतमस्ति । न च तदेव तत्प्रवृत्त्यादौ प्रयोजकीभवतीत्यभिप्रेत्याह -

बाह्यमिति ।

मा भूद्धर्मादि प्रधानस्य प्रवर्तकं निवर्तकं वा, पुरुषस्तु तथेत्याशङ्क्याह -

पुरुषस्त्विति ।

अपेक्षणीयाभावादनपेक्षत्वे प्रधानस्यागन्तुकप्रवृत्तिनिवृत्त्योरनुपपत्तिरिति फलितमाह -

इत्यत इति ।

परपक्षेऽनुपपत्तिमुक्त्वा स्वपक्षमुपपादयति -

ईश्वरस्येति ॥ ४ ॥

चेतनमचेतनं वा निमित्तमनपेक्ष्य प्रधानस्य परिणामो न युक्त इत्युक्तम् । इदानीं तदभावेऽपि प्रवृत्तेर्दृष्टत्वात्कथमनुपपत्तिरित्याशङ्क्याह -

अन्यत्रेति ।

सूत्रव्यावर्त्यामाशङ्कामाह -

स्यादेतदिति ।

दृष्टान्ते निरपेक्षत्वनिश्चयहेतुं पृच्छति -

कथमिति ।

योग्यानुपलब्धेस्तथेत्याह -

निमित्तान्तरेति ।

तदनुपलब्धिमेव व्यतिरेकद्वारा स्फोरयति -

यदि हीति ।

योग्यानुपलब्ध्या निमित्तान्तराभावे सिद्धे फलितं दृष्टान्तमुपसंहृत्य दार्ष्टान्तिकमुपसंहरति -

तस्मादिति ।

धेन्वाश्चेतनस्य क्षीरपरिणामे नास्ति कारणता किन्तु तृणाद्युपयोगेनोपकारितेति चोद्यमनूद्य सूत्रमवतारयति -

अत्रेति ।

‘न तृणादिवत्’ इति भागं विभजते -

भवेदिति ।

आकाङ्क्षापूर्वकं सूत्रावयवमादत्ते -

कथमिति ।

तृणादेः सर्वत्र वा क्षीरीभावे निरपेक्षत्वं चेतने वेति विकल्प्याद्ये दोषमाह -

धेन्वैवेति ।

एवकारव्यावर्त्यं कीर्तयति -

न प्रहीणमिति ।

अनुडुहाद्युपयुक्तमिति तु भाष्य उपयुक्तत्वं नाशङ्कास्पदम् । एतदेव व्यतिरेकद्वारा विवृणोति -

यदि हीति ।

क्षीरीभवनं तृणादेरेतदित्युच्यते यत्तु निमित्तान्तरोपलम्भे तेनैव निमित्तेन तृणान्युपादाय यथाकामं क्षीरं सम्पाद्यतामिति, तत्राह -

न चेति ।

चेतनानपेक्षत्वपक्षं प्रत्याह -

भवति हीति ।

मनुष्याणां तृणादिना क्षीरसम्पादनं दुष्करमित्युपेत्योक्तम् । इदानीं तदेव नास्तीत्याह -

मनुष्या इति ।

तेषामुचितोपायोपादानेन तृणान्यादाय क्षीरसम्पादनसामर्थ्यमेवोदाहरति -

प्रभूतमिति ।

तृणादेः स्वाभाविकपरिणामासम्भवे स्थिते फलितमाह -

तस्मादिति ॥ ५ ॥

प्रधानस्य स्वाभाविकीं प्रवृत्तिमुपेत्यापि दूषयति -

अभ्युपगमेऽपीति ।

वृत्तमनूद्याभ्युपगमेऽपीति भागमपेक्षितं पूरयन्व्याकरोति -

स्वाभाविकीति ।

प्रश्नपूर्वकं हेतुमादत्ते -

कुत इति ।

पराभिप्रायमनूद्य प्रयोजनापेक्षाभावप्रसङ्गादित्येवंपरतया हेतुं व्याचष्टे -

यदीति ।

प्रसङ्गफलं प्रतिज्ञाहानिं प्रदर्शयति -

इत्यत इति ।

हेतोरर्थान्तरं वक्तुं शङ्कते -

स यदीति ।

व्यवस्थापकाभावान्नैषा व्यवस्थेत्यभिप्रेत्यार्थासम्भवादिति हेत्वर्थं वदन्विकल्पयति -

तथापीति ।

आद्यमनूद्याक्षिपति -

भोगश्चेदिति ।

अनाधेयातिशयस्य सुखदुःखप्राप्तिपरिहाररूपातिशयशून्यस्येत्यर्थः ।

भोगार्थैव प्रधानप्रवृत्तिरित्यत्र दोषान्तरमाह -

अनिर्मोक्षेति ।

न हि निरतिशयस्य पुरुषस्य स्वारसिकौ भोगापवर्गावङ्गीक्रियते । तेन प्रधानप्रवृत्तेर्भोगैकप्रयोजनत्वे हेत्वभावान्नैव पुंसो मोक्षः सेद्धुमर्हेदित्यर्थः ।

द्वितीयमनूद्य दूषयति -

अपवर्गश्चेदिति ।

स्वरूपावस्थानस्य सदातनत्वादित्यर्थः ।

ननु बन्धप्रध्वंसरूपापवर्गसिद्ध्यर्थंः प्रधानप्रवृत्तिरर्थवतीति चेत् । न । प्रधानाविवेकं विना पुरुषे बन्धासिद्धेः । न च तदविवेकनिवृत्त्यर्था तत्प्रवृत्तिरिति युक्तं, तथा सति हेत्वभावाद्भोगाभावप्रसङ्गादित्याह -

शब्दादीति ।

तदुपलब्धेर्भोगत्वादित्यर्थः ।

तृतीयेऽपि कतिपयशब्दाद्युपलब्धिर्वा समस्ततदुपलब्धिर्वा भोग इति विकल्प्याद्ये सर्वेषामेकदैव मुक्तिः स्यादिति मन्वानो द्वितीयं प्रत्याह -

उभयार्थतेति ।

औत्सुक्यनिवृत्त्यर्था प्रधानचेष्टेतीष्टत्वाद्यावदौत्सुक्यं तत्प्रवृत्तेर्नोक्ते दोषोऽस्तीत्याशङ्क्याह -

न चेति ।

ब्रह्मसूत्रा भाष्या तद्धि प्रधानस्य वा पुरुषस्य वा । नाद्य इत्याह -

न हीति ।

औत्सुक्यापरपर्यायकुतूहलितायाश्चेतनगामित्वावगमादित्यर्थः ।

न द्वितीय इत्याह -

न चेति ।

स्वरसतो हि पुरुषो निर्मलोऽभिलप्यते न तस्यौत्सुक्यरूपमलसम्बन्धः सिध्यति । तेन पुरुषस्यापि न सम्भवत्यौत्सुक्यमित्यर्थः ।

अस्ति पुरुषस्य दृक्शक्तिर्न च सा दृश्यमन्तरेणार्थवती, प्रधानस्य च सर्गशक्तिः सा सृष्टिं विनानर्थिका, तत्र चोभयविधशक्तिवैयर्थ्यपरिहारार्थं प्रधानप्रवृत्तिरिति शङ्कते -

दृक्शक्तीति ।

तर्हि शक्त्योर्नित्यत्वात्तदर्थवत्त्वाय सदा प्रधानप्रवृत्तेर्मोक्षासिद्धिरिति दूषयति -

सर्गेति ।

अर्थासम्भवान्निरपेक्षस्यैव प्रधानस्य प्रवृत्तिरित्येतदयुक्तमित्युपसंहरति -

तस्मादिति ॥ ६ ॥

पुरुषस्य प्रवर्तकत्वं निरस्तमपि दृष्टान्तेन पुनराशङ्क्य निरस्यति -

पुरुषाश्मवदिति ।

चोद्यं विभजते -

स्यादेतदिति ।

पङ्गोरपि वागादिद्वारा प्रवर्तकत्वसम्भवात्तद्विरहिणि पुरुषे न प्रवर्तकतेत्यपरितुष्यन्तं प्रत्याह -

यथा वेति ।

दार्ष्टान्तिकमाह -

एवमिति ।

पुरुषस्तूदासीनो न प्रवर्तको नापि निवर्तक इत्यत्रैव तत्प्रवर्तकत्वे प्रत्युक्ते कथं पुनराशङ्कोन्मिषेदित्याशङ्क्याह -

इति दृष्टान्तेति ।

पूर्वपक्षमनूद्य सिद्धान्तमवतार्यापेक्षितं पूरयन्व्याकरोति -

अत्रेति ।

कथं दोषानिवृत्तिरित्याशङ्क्यापसिद्धान्तापत्तिं तावदाह -

अभ्युपेतेति ।

पुरुषस्य प्रधानप्रवर्तकत्वमङ्गीकुर्वतस्तत्प्र वर्तकत्वानभ्युपगमस्यासिद्धिरित्याशङ्क्याह -

कथं चेति ।

न हि प्रवर्तकत्वमुदासीनस्य युक्तमुदासीनत्वव्याघातादित्यर्थः ।

पङ्गुदृष्टान्तं विघटयति -

पङ्गुरपीति ।

पुरुषस्य प्रस्पन्दप्रयत्नव्यापारराहित्यं वक्तुं हेतुद्वयम् ।

अयस्कान्तदृष्टान्तेन स्वगतव्यापारमन्तरेणापि पुरुषस्य प्रवर्तकत्वमुपदिष्टमित्याशङ्क्याह -

नापीति ।

अयस्कान्तसंनिधावयोवत्कदाचिदेव संनिधौ सत्यपि प्रवृत्तिः स्यादित्याशङ्क्याह -

अयस्कान्तस्येति ।

परिमार्जनादीत्यादिशब्देन मुखाभिमुख्यसम्पादनं सङ्गृहीतम् ।

दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमुक्त्वा फलितमाह -

इत्यनुपन्यास इति ।

किञ्च प्रवर्त्यप्रवर्तकभावस्य सम्बन्धसापेक्षत्वात्प्रधाननिमित्तो वा पुरुषनिमित्तो वा तदुभयव्यतिरिक्तनिमित्तो वा सम्बन्धस्तयोरिति विकल्पयति -

तथेति ।

सति विकल्पत्रये सम्बन्धानुपपत्तिरिति सम्बन्धः ।

नाद्य इत्याह -

प्रधानस्येति ।

न द्वितीय इत्याह -

पुरुषस्येति ।

न तृतीय इत्याह -

तृतीयस्येति ।

प्रधानस्याचेतनत्वादृश्यत्वे पुरुषस्य चेतनत्वाद्द्रष्टृत्वे योग्यतास्तीति तन्निमित्तो द्रष्टृदृश्यभाव एव सम्बन्धस्तयोरित्याशङ्क्याह -

योग्यतेति ।

किञ्च यथा स्वाभाविकप्रवृत्तिपक्षे विकल्प्यार्थाभावो दर्शितस्तथा पुरुषसम्बन्धात्प्रधानप्रवृत्तिपक्षेऽपि भोगो वा फलमपवर्गो वा द्वयं वेत्येवं विकल्प्यार्थाभावो वक्तव्य इत्याह -

पूर्ववच्चेति ।

नन्वयस्कान्तदृष्टान्तावष्टम्भेन भवतापि परमात्मा कूटस्थनित्य एव प्रवर्तकोऽभ्युपगतस्तथा चोक्तनीत्या त्वत्पक्षोऽपि न सिध्यति, तत्राह -

परमात्मनस्त्विति ।

अतिशयः साङ्ख्याभिमतात्पुरुषादिति शेषः ॥ ७ ॥

प्रधानस्य स्वाभाविकी पुरुषसंनिधेर्वा न प्रवृत्तिरित्युक्तम् । इदानीं कस्यचिद्गुणस्य प्राधान्यं कस्यचिदुपसर्जनत्वमित्यपि वैषम्यमभ्युपगतं स्वतः परतो वा न सम्भवतीत्याह -

अङ्गित्वेति ।

चकारसूचितां प्रतिज्ञां प्रकटीकरोति -

इतश्चेति ।

पञ्चम्यर्थमेव दर्शयन्प्रधानावस्थामनुवदति -

यद्धीति ।

सा च कूटस्था वा विकारिणी वेति विकल्प्याद्ये दोषमाह -

तस्यामिति ।

अनपेक्षस्वरूपाणां परस्परानपेक्षाणां गुणप्रधानत्वहीनानामङ्गाङ्गित्वायोगात्कार्यानुत्पत्तिरित्यर्थः ।

द्वितीयं दूषयति -

बाह्यस्येति ॥ ८ ॥

गुणानामनपेक्षस्वभावत्वान्न स्वतो वैषम्यमित्यत्रासिद्धिमाशङ्क्य परिहरति -

अन्यथेति ।

तत्रान्यथानुमितौ चेति भागं पूर्वपक्षत्वेन व्याकरोति -

अथापीति ।

निरपेक्षेषु गुणेषु गुणप्रधानभावानुपपत्तावपीति यावत् ।

गुणानामङ्गाङ्गित्वानुपपत्त्या महदादिकार्यानुत्पत्तिरूपो दोषो यथा न भवति तथा मिथोऽनपेक्षत्वलक्षणस्वभावादन्यथा प्रकारान्तरेण गुणानन्योन्यसापेक्षानेव कल्पयामोऽतो न प्रागुक्तदोषप्रसक्तिरित्युक्तम् । प्रकारान्तरेण कल्पनामेव प्रकटयति -

न हीति ।

तेषां मिथः सापेक्षत्वे विकारित्वे च तुल्यं प्रमाणासत्त्वमित्याशङ्क्याह -

कार्येति ।

तथापि कथं मिथः सापेक्षत्वं विकारित्वं वा गुणानामिति, तत्राह -

यथा यथेति ।

अपसिद्धान्तं शङ्कित्वोक्तम् -

चलमिति ।

उक्तोपगमफलमाह -

तस्मादिति ।

पूर्वपक्षमनूद्य ‘ज्ञशक्तिवियोगात्’ इत्यादि व्याकुर्वन्परिहरति -

एवमिति ।

येन येन विना कार्यं नोपपद्यते तत्तदपि तद्वशादेवानुमेयमित्याशङ्क्याह -

ज्ञेति ।

अनन्तरोक्तदोषनिरासं स्वीकृत्य व्यवहितदोषापत्तिमुक्त्वा संप्रत्यङ्गीकारं त्यजति -

वैषम्येति ।

विपक्षे दण्डमाह -

भजमाना वेति ।

अनन्तरो दोषो महदादिकार्योत्पादायोगः ॥ ९ ॥

इतश्चासङ्गतं साङ्ख्यमतमित्याह -

विप्रतिषेधाच्चेति ।

सूत्रं विभजते -

परस्परेति ।

विरोधमुदाहरति -

क्वचिदिति ।

त्वङ्भात्रमेव धीन्द्रियमनेकरूपादिधीसमर्थं कर्मेन्द्रियाणि पञ्च मनश्चेति सप्तेन्द्रियाणीत्यर्थः ।

पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाण्येकादशं मन इत्येकादशेन्द्रियाणीत्याह -

क्वचिदिति ।

प्रकारान्तरेण विप्रतिषेधमाह -

तथेति ।

तन्मात्रा भूतसूक्ष्माणि । बुद्धिरहङ्कारो मन इति त्रीणि । एकमिति बुद्धिरेवोच्यते । मिथोविरोधसमाप्तावितिशब्दः ।

विप्रतिषेधशब्दस्यार्थान्तरमाह -

प्रसिद्ध इति ।

साङ्ख्यवादस्योक्तनीत्या भ्रान्तिमूलत्वात्तदीयन्यायविरोधो न समन्वयस्येत्युपसंहरति -

तस्मादिति ।

साङ्ख्यसमन्वयस्यासामञ्जस्यादुपेक्षणीयत्वे प्रतिबन्द्या साङ्ख्यश्चोदयति -

अत्रेति ।

चोद्यं विवृणोति -

नन्विति ।

सिद्धान्तस्यासामञ्जस्ये हेतुमाह -

तप्येति ।

हेतुं साधयति -

एकं हीति ।

प्रपञ्चस्य ब्रह्मातिरेकात्कुतस्तदैक्यं, तत्राह -

सर्वेति ।

तदपि कथं, तत्राह -

सर्वस्येति ।

न च तावेकस्य युक्तौ । परसमवेतक्रियाफलशालि हि कर्म । ततस्तापकात्तप्यस्य भेदः, अन्यथा तद्भावायोगात्तदयोगे च व्यवहारे विरोधादयुक्तं त्वन्मतमित्यर्थः ।

एकस्यैवात्मनश्चेतनाचेतनात्मत्वात्तप्यतापकव्यवहारसिद्धौ नासामञ्जस्यमित्याशङ्क्याह -

यदीति ।

किं तयोरात्मरूपत्वं तद्धर्मत्वं वेति विकल्प्याद्यं प्रत्याह -

स इति ।

द्वितीयेऽपि तयोः स्वरूपान्तर्भावो बहिर्भावो वा ? प्रथमे प्रागुक्तदोषानुषक्तिं दृष्टान्तेन स्पष्टयति -

न हीति ।

औष्ण्यप्रकाशयोः स्वरूपत्वात्ताभ्यां दीपस्यानिर्मोक्षेऽपि तप्यतापकयोर्वीचीतरङ्गादिवद्धर्म्यनन्तर्भावाद्धर्मिणस्ताभ्यां पृथक्त्वान्नानिर्मुक्तिरिति पक्षान्तरमाशङ्क्याह -

योऽपीति ।

वीचीतरङ्गादीनां जलधर्मत्वेऽपि तेभ्यो जलं पृथगिष्टं तथा तप्यतापकयोरात्मधर्मत्वेऽपि ताभ्यामात्मा पृथगिति योऽपि मोक्षसम्भावनार्थमुपन्यासः, तत्रापि जलात्मनो वीच्यादिभिरनिर्मोक्षस्तेषां तत्सम्बन्धित्वेनाविर्भावादिना सदा सत्त्वात् , तथाऽऽत्मन्यपि तप्यतापकयोरुद्भवादिना नित्यत्वादात्मनस्ताभ्यामनिर्मोक्षान्मोक्षशास्त्रानर्थक्यमित्यर्थः ।

कर्मकर्तृत्वात्तप्यतापकयोर्भिन्नत्ववत्प्रसिद्धत्वादपि तयोर्भिन्नत्वमित्याह -

प्रसिद्धश्चेति ।

लौकिकीं प्रसिद्धिं प्रकटयति -

तथा हीति ।

अर्थी तप्यस्तापकश्चार्थस्तयोर्भेदे तावदनुभवमाह -

अर्थीति ।

तत्रैव युक्तिमाह -

यदीति ।

तयोर्भेदानुपगमेऽर्थस्यार्थिमात्रत्वमर्थिनो वार्थमात्रत्वम् । नाद्य इत्याह -

यस्येति ।

नित्यप्राप्तेऽर्थे नार्थितेत्यत्र दृष्टान्तमाह -

यथेति ।

दार्ष्टान्तिकं विवक्षन्नाह -

अप्राप्ते हीति ।

स्वरूपत्वेन प्राप्तेऽर्थे नार्थिनोऽर्थित्वमिति शेषः । एवमर्थस्यार्थिमात्रत्वं नेत्युपसंहर्तुमितिशब्दः ।

अर्थिनोऽर्थमात्रत्वं प्रत्याह -

तथेति ।

अर्थिनोऽर्थानतिरेके सतीति यावत् । अर्थिवदिति दृष्टान्तार्थोऽपिशब्दः ।

इष्टापत्तिमाशङ्क्याह -

न चेति ।

अर्थस्य स्वार्थत्वे शेषत्वधीविरोधः स्यादित्यर्थः ।

इतश्चार्थार्थिनोर्भिन्नतेत्याह -

सम्बन्धीति ।

तथापि कथं भिन्नत्वं, तत्राह -

द्वयोश्चेति ।

अर्थार्थिभेदमनुभवयुक्तिसिद्धं निगमयति -

तस्मादिति ।

अर्थार्थिनोरुक्तन्यायमनर्थानर्थिनोरपि सञ्चारयति -

तथेति ।

अर्थार्थिवत्तावपि भिन्नावेवेति सम्बन्धः ।

अर्थानर्थयोर्भेदमुदाहरति -

अर्थिन इति ।

तर्हि कथमेकस्यैव विरुद्धधर्मद्वयं, तत्राह -

ताभ्यामिति ।

तप्यतापकयोर्भिन्नत्वप्रसिद्धिमुपक्रम्यान्यदेवोक्तम् । न चानर्थानर्थिनोस्तप्यतापकत्वेऽपि तदर्थार्थिनोरस्तीत्याशङ्क्याह -

तत्रेति ।

तप्यतापकयोर्भिन्नत्वमुपपाद्य विपक्षे मोक्षासिद्धिं पूर्वोक्तामुपसंहरति -

इति तयोरिति ।

त्वन्मतेऽपि भिन्नयोरेव तप्यतापकयोर्वीचीतरङ्गादिवदुद्भवाभिभवाभ्यां नित्यत्वात्कुतो मुक्तिरित्याशङ्क्य - पूर्वपक्षी स्वपक्षे मोक्षसिद्धिमाह -

जात्यन्तरेति ।

नन्वविवेकस्तप्यतापकयोः संयोगे हेतुस्तस्य विवेकान्निवृत्तिरिति मते नित्यादागन्तुकाद्वा ततस्तन्निवृत्तिः । आद्ये सदामुक्ते संसाराभावः । द्वितीये त्वागन्तुकस्य विवेकस्यानाधेयातिशये पुंस्यसम्भवः । नच सत्त्वस्यैवासौ, तस्यैव सम्यग्धिया मोक्षो बन्धश्च तदभावादिति पुंसो द्वयाभावापातात् । मैवम् । बुद्धिसत्त्वस्थावपि बन्धमोक्षौ योद्धृगताविव जयपराजयौ स्वामिनि पुंस्युपचरितौ । तस्य बुद्धिसत्त्वाविभागापत्त्या तत्फलभोक्तृत्वादिति मत्वाह -

स्यादपीति ।

अनिर्मोक्षप्रसक्तेरयुक्तमौपनिषदं मतमिति प्राप्तमनूद्य समाधिसत्त्वं सूचयति -

अत्रेति ।

वस्तुत्वं तप्यतापकयोरुपेत्यानिर्मोक्षो विवक्ष्यते भ्रान्तित्वं वेति विकल्प्याद्य निराह -

नेत्यादिना ।

तदेव प्रपञ्चयति -

भवेदिति ।

विषयविषयिभावं तात्त्विकमिति शेषः ।

ऐक्ये तात्त्विको विषयविषयिभावो नेत्यत्र दृष्टान्तमाह -

नहीति ।

कैमुतिकन्यायार्थं सत्यपीत्युक्तम् । किमु कूटस्थे ब्रह्मणीत्यत्राक्षेपार्थे किंशब्दः ।

द्वितीयमवलम्बयितुं शङ्कयति -

क्वेति ।

बाह्यस्यान्तरस्य वाश्रयस्तप्यतापकत्वस्य पृच्छ्यते । प्रथमं प्रत्याह -

उच्यत इति ।

द्वितीयमादाय शङ्कते -

नन्विति ।

सापि लिङ्गदेहस्यैव स्यादित्याशङक्याह -

यदीति ।

कल्पितात्मत्वलिङ्गगामित्वेनान्तरस्य तस्य भ्रान्तिमात्रत्वमभ्युपेतमित्याह -

उच्यत इति ।

यत्तु लिङ्गस्य नाशित्वात्तद्गततप्यतापकत्वस्य स्वयमेव नाशाद्धेत्वनुष्ठानानर्थक्यमिति । तन्न । लिङ्गस्य यावदात्मभावित्वेनामुक्तेरवस्थानादित्याशयेनाह -

देहेति ।

किञ्च साङ्ख्यस्यापि तप्यतापकत्वमाविद्यं पारिशेष्यसिद्धम् । तप्तिर्हि तन्मते केवलस्य वा चेतनस्य संहतस्य वा तप्तेर्वा सत्त्वस्य वा । नाद्य इत्याह -

न चेति ।

न द्वितीय इत्याह -

नापीति ।

न तृतीय इत्याह -

न चेति ।

नच केवलस्य देहस्यैव तप्तिः ‘नाचेतनस्य देहस्य’ इत्युक्तत्वादित्याक्षिपति -

कथमिति ।

चतुर्थं शङ्कते -

सत्त्वमिति ।

तयोस्तप्यतापकत्वे तन्निवृत्तये हेत्वनुष्ठानं पुंसो न स्यादित्याह -

नेति ।

सत्त्वरजोभ्यामविवेकात्तस्यापि तप्तिः स्यादित्याशङ्क्याह -

ताभ्यामिति ।

आत्मनस्तप्ते सत्त्वे प्रतिबिम्बितत्वाद्युक्ता तप्तिरिति शङ्कते -

सत्त्वेति ।

किमिवशब्दस्याभासोऽर्थः सादृश्यं वा । प्रथमं प्रत्याह -

परमार्थत इति ।

क्वचिदिवशब्दस्य सादृश्येऽपि प्रयोगादिहापि तथेति द्वितीयं शङ्कित्वाह -

न चेदिति ।

चेतनस्य तप्यत्वं कल्पितमकल्पितं वोपेत्येवशब्दः सादृश्ये प्रयुक्तः । नाद्य, वस्तुतोऽतप्यत्वे सादृश्यस्याकिञ्चित्करत्वादित्यर्थः ।

कथमिवशब्दस्योक्तसादृश्यस्याकिञ्चित्करत्वं, तप्यमानसादृश्ये तप्यमानत्वयोगात् , तत्राह -

नहीति ।

पारिशेष्यं निगमयति -

अतश्चेति ।

परमते तप्यतापकत्वस्याविद्यत्वे किं ते जातं, तदाह -

नैवमिति ।

अनिर्वाच्यत्वेनाविद्यत्वं तप्यत्वस्य मया नेष्टमिति कल्पान्तरमाह -

अथेति

तप्तिक्रियायास्तत्सम्बन्धस्य च वस्तुत्वाज्ज्ञानादनिवृत्तेर्न मुक्तिरित्याह -

तवैवेति ।

सुतरामित्युक्तमतिशयमाह -

नित्यत्वेति ।

प्रधानं तापकम् ।

साङ्ख्यः स्वपक्षे मोक्षसिद्धिं शङ्कते -

तप्येति ।

निमित्तेनादर्शनेन सह वर्तत इति सनिमित्तः प्रकृतिपुरुषयोगस्तदपेक्षत्वादात्मनि तप्तेः, निमित्तनिवृत्त्या नैमित्तिकनिवृत्तौ शक्तिनित्यत्वेऽपि सर्वात्मना तापक्षयलक्षणो मोक्षः सिध्यतीत्यर्थः ।

अदर्शनस्याभावस्य नित्यत्वादनिवृत्तेस्तत्त्वान्तरेषु चानन्तर्भावात्तमस्यन्तर्भावमभ्युपेत्य प्रत्याह -

नेति ।

उद्भूतेन तमसा तप्यतापकयोः सम्बन्धोपपत्तेस्तत्त्वधिया तमसोऽभिभवे सम्बन्धाभावाद्बन्धध्वस्तिरित्याशङ्क्याह -

गुणानां चेति ।

परपक्षे मोक्षासिद्धिं प्रसाध्य स्वपक्षे तदुपपत्तिमाह -

औपनिषदस्येति ।

अनिर्मोक्षाशङ्का नेति सम्बन्धः ।

सा किं हेत्वभावाद्वा तप्यतापकयोः स्वाभाविकत्वाद्वा । नाद्य इत्याह -

आत्मेति ।

न द्वितीय इत्याह -

एकस्येति ।

तप्यतापकयोरस्वाभाविकत्वेऽपि विकारोपाधिकयोरुद्भवादिना नित्यत्वादनिर्मोक्षाशङ्केत्याशङ्क्याह -

विकारेति ।

आत्मैक्योपगमे कथं दृश्यमानं तप्यतापकत्वं, न खल्वेकस्मिन्नेवार्थार्थित्वादि युक्तमित्याशङ्क्य काल्पनिके व्यावहारिके तस्मिन्नानुपपत्तिरित्याह -

व्यवहारे त्विति ॥१०॥

वृत्तं कीर्तयति –

प्रधानेति ।

तस्य भ्रान्तिमूलत्वात् तदीययुक्तिविरोधः समन्वयस्य नास्तीत्युक्तमित्यर्थः ।

वैशेषिकाधिकरणस्य तात्पर्यमाह -

परमाण्विति ।

तस्य भ्रान्तिमूलत्वोक्त्या तदीययुक्तिविरोधो निरस्यः समन्वयस्येत्यर्थः ।

तन्निराकरणस्यास्मिन्नधिकरणेऽभावात्किमनेनेत्याशङ्क्याह -

तत्रेति ।

स्वपक्षदोषनिरासस्य स्मृतिपादसम्बन्धेऽपि प्रधानगुणानन्वयान्न चेज्जगत्तत्प्रकृतिकं तर्हि ब्रह्मविशेषगुणानन्वयान्न तत्प्रकृतिकमपि स्यादित्यवान्तरसङ्गतिलाभादिहेदमधिकरणमिति भावः ।

स्वपक्षदोषसमाधिद्वारा समन्वयदृढीकरणादध्यायादिसङ्गतयः । तत्र चेतनाद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः । तस्य वैशेषिकगुणारम्भानुमानेन विरोधोऽस्त्युत नेति तदनाभासत्वाभासत्वाभ्यां सन्देहे पूर्वपक्षमाह -

तत्रेति ।

पूर्वपक्षे वैशेषिकानुमानविरोधाद्ब्रह्मणि समन्वयासिद्धिः, सिद्धान्ते तदविरोधात्तत्सिद्धिरिति फलभेदः ।

तदीयानुमानं ब्रह्मकारणनिराकरणपरं दर्शयितुं तदभ्युपगममभिनयति -

कारणेति ।

समवायिकारणार्थं कारणपदमिति वक्तुं द्रव्यपदम् । गुणशब्दोऽसाधारणगुणार्थः ।

साधारणगुणानामारम्भकत्वेऽपि समवायिकारणस्थत्वानियमात् । कार्यस्य द्रव्यविशेषणं कार्यान्तरे तदनारम्भात् । गुणाश्च गुणान्तरमित्यत्रान्वयव्यतिरेकौ दर्शयति -

शुक्लेभ्य इति ।

ब्रह्मचैतन्यं न द्रव्यसमवायिकारणविशेषगुणः, समानजातीयविशेषगुणानारम्भकत्वात् , संयोगवदित्यभिप्रेत्याह -

तस्मादिति ।

नच चैतन्यस्य स्वरूपत्वेन गुणत्वासिद्धेः सिद्धसाध्यता, ज्ञानीतिवदहं ज्ञानमित्यदृष्टेस्तद्गुणत्वस्पाष्ट्यादिति भावः ।

घटः स्फुरतीति सामानाधिकरण्याद्धटादेस्तगद्गुणत्वसिद्धेरसिद्धिरित्याशङ्क्य जनयितृव्यापारविषयतया घटो जायत इतिवत्प्रकाशयितृव्यापारकर्मतया सामानाधिकरण्यं न तद्गुणत्वादित्यसिद्धि समुद्धरति -

तदिति ।

ब्रह्म न द्रव्योपादानं, तुल्यजातीयारम्भकविशेषगुणानाधारत्वात् , दिगादिवदिति भावः ।

स्मृतिपादे निरस्तमनुमानं किमिति पुनः शङ्कितमित्याशङ्क्य लौकिकपदार्थेषु तत्रोक्तेऽपि व्यभिचारे परप्रक्रियासिद्धेष्वेव पारिमाण्डल्यादिषु तमिदानीं दर्शयतीति विशेषमाह -

इममिति ।

तदर्थं सूत्रमुदाहरति -

महदिति ।

यथा महद्दीर्घं च त्र्यणुकं ह्रस्वेभ्योऽणुभ्यश्च द्व्यणुकेभ्यो जायते । वाशब्दश्चार्थः ।

यथा च परिमण्डलाभ्यां परमाणुभ्यां द्व्यणुकमपरिमण्डलमुत्पद्यते, तथा चेतनाद्ब्रह्मणो जगदचेतनं स्यादिति सूत्रार्थः । इममर्थं स्फुटीकर्तुं परकीयप्रक्रियामनुवदति -

एषेति ।

तत्र प्रलयावस्थामुपन्यस्यति -

परमाणव इति ।

चतुर्विधेषु तेषु प्रामाणिकसंमतिं सूचयति -

किलेति ।

लयहेतुकर्मोद्रेकावस्था कञ्चित्कालमित्युक्ता । तत्र सर्वकार्यलयेऽपि पाकजपरमाणुगुणानामवस्थान मास्थायोक्तम् -

रूपादिमन्त इति ।

पार्थिवपरमाणूनां चतुर्गुणत्वमाप्यपरमाणूनां त्रिगुणत्वं तैजसपरमाणूनां द्विगुणत्वं वायवीयपरमाणूनामेकगुणतेति विभागमाह -

यथेति ।

परमाणुमात्रवृत्तिपरिमाणं दर्शयति -

पारिमाण्डल्येति ।

तेषामारम्भकक्रममाह -

ते च पश्चादिति ।

सर्गहेतुकर्मोद्भवावस्था पश्चादित्युक्ता । समवायिकारणं परमाणूनुक्त्वा निमित्तकारणमाह -

अदृष्टादीति ।

आदिशब्देनेश्वरप्रयत्नाद्युच्यते ।

असमवायिकारणमाह -

संयोगेति ।

अदृष्टवत्क्षेत्रज्ञसंयोगात्परमाणौ कर्म ततोऽण्वन्तरसंयोगाद्द्व्यणुकमारभ्यते । नच परमाणवो बहवः संयुक्ताः सहसा कार्यारम्भकाः परमाणुत्वे सति बहुत्वाद्धटोपगृहीतपरमाणुवत् । नच तेषामपि घटारम्भकतया साध्यवैकल्यं, घटभङ्गे कपालादीनामनारब्धत्वादणूनां चातीन्द्रियत्वात्सर्वानुपलब्धिप्रसङ्गात् । नच द्वावपि परमाणू कार्यानारम्भकौ परमाणुत्वे सति द्वित्वाद्धटोपगृहीतपरमाणुद्वयवदिति युक्तं साध्यवैकल्यात् । द्व्यणुकानि च त्रीणि सम्भूय त्र्यणुकमुत्पादयन्ति तदनन्तरमारम्भकसङ्ख्यानियमो नेति भावः ।

द्रव्याणि द्रव्यान्तरमारभन्त इति सूत्रार्थमुक्त्वा गुणाश्च गुणान्तरमिति सूत्रार्थमाह -

कारणेति ।

कतिपयकारणगुणानामारम्भकत्वं सर्वेषां वेति वीक्षायामाद्यं व्युत्पादयति -

यदेति ।

कल्पान्तरं दूषयति -

परमाण्विति ।

अभ्युपगममेव साधयति -

अणुत्वेति ।

इतश्च कतिपयगुणानामेवारम्भकत्वमित्याह -

यदापीति ।

द्व्यणुकेऽधिकरणे द्विशब्दस्य भावप्रधानत्वाद्वे द्वित्वे ते स्वाश्रयाणां चतुर्णां द्व्यणुकानां चतुरणुकारम्भकत्वात्तदारम्भके विवेक्ष्येते । न हि द्वित्वद्वयं हित्वा तदाथाराणां द्व्यणुकानामारम्भकत्वम् । अथवाऽऽणुकमिति द्व्यणुकमुक्तं ते द्वित्वावच्छिन्ने यदा द्वित्वसङ्ख्ययावच्छिद्येते तदा द्वौ घटावितिवद्द्वे द्व्यणुके इ्त्युक्ते द्व्यणुकचतुष्टयं सम्पद्यते । एवं चतुर्णां द्व्यणुकानां चतुरणुकारम्भकत्वे स्थिते तद्गतानां गुणानां तुल्यजातीयारम्भकतेत्यर्थः ।

सर्वगुणानामनारम्भकत्वे हेत्वन्तरमाह -

अणुत्वेति ।

व्यवस्थितां वैशेषिकप्रक्रियां प्रदर्श्याव्यवस्थितां दर्शयति -

यदापीति ।

कारणगुणानां केषाञ्चिदारम्भकत्वं न सर्वेषामिति सर्वेषां तुल्यमित्याह -

तदापीति ।

व्यवस्थितामव्यवस्थितां च परप्रक्रियामुक्त्वा सूत्रं व्याकुर्वन्व्यभिचारमाह -

तदेवमिति ।

तत्तत्र तस्यां प्रक्रियायामेवमुक्तप्रकारेणेति यावत् ।

अव्यवस्थितप्रक्रियामाश्रित्योक्तम् -

महदित्यादि ।

वाशब्दोऽनुक्ताणुह्रस्वकार्यसमुच्चयार्थ इति व्याचष्टे -

यथा वेति ।

नाणु जायते नापि ह्रस्वं जायते त्र्यणुकादिति योजना ।

पारिमाण्डल्यादीनां तुल्यजातीयानारम्भकत्वे सिद्धे दार्ष्टान्तिकमाह -

एवमिति ।

दृष्टान्तवैषम्यं चोदयति -

अथेति ।

जगत्यपि तुल्यं विरोधिगुणाक्रान्तत्वमित्याशङ्क्याह -

नत्विति ।

अचेतनायाश्चेतनाविरोधिन्या जगति भावाच्चेतनायाः सजतीयानानरम्भकतेत्याशङ्क्याह -

न हीति ।

विशेषगुणत्वाच्चेतनायाः साधारण्यात्पारिमाण्डल्यादेर्वैषम्यं मत्वा तत्फलमाह -

तस्मादिति ।

ज्ञानवानस्मीति प्रत्ययस्य बुद्धिवृत्त्युपधानाधीनत्वाच्चेतनस्य स्वरूपत्वेन गुणत्वासिद्दौ विशेषगुणत्वस्य दूरापेतत्वं मत्वा विवक्षितांशे दृष्टन्तसिद्धिरित्याह -

मैवमिति ।

न स्वभावादेव पारिमाण्डल्यादीनामनारम्भकत्वं किन्तु विरोधिगुणसंनिपातात् । चैतन्यस्य तु तदभावादारम्भकतेत्याशङ्क्याह -

न चेति ।

तत्र हेतुः -

परिमाणान्तरस्येति ।

कथमन्यहेतुत्वं, तत्राप्तोक्तिमुदाहरति -

कारणेति ।

बहुभिर्द्व्यणयकैरारब्धे त्र्यणुकादौ यन्महत्त्वं तस्य द्व्यणुकगतं बहुत्वमसमवायिकारणं कार्यद्रव्यं समवायिकारणम् । यत्पुनरयःपिण्डेन पञ्चाशत्पलेनारब्धं कार्यं तावत्पलमुपलभ्यते तन्महत्त्वे पिण्डस्य प्रचयः संयोगविशेषो हेतुः । महद्भिरवयवैरारब्धे पटे यन्महत्त्वं तस्य कारणमहत्त्वं हेतुरिति त्रिभ्यः कारणेभ्यो महत्त्वमित्यर्थः ।

यत्कारणबहुत्वादिभ्यो महत्त्वं त्र्यणुकादौ जातं ततो विपरीतं द्व्यणुकगतमणुत्वमीश्वरापेक्षाबुद्धिजन्यपरमाणुनिष्ठद्वित्वासमवायिकारणादुत्पद्यते, तदाह -

तदिति ।

द्वित्वमहत्त्वबहुत्वप्रचयेभ्यो यथासम्भवं ह्रस्वत्वदीर्घत्वयोरुत्पत्तिरित्याह -

एतेनेति ।

समस्तेन प्रकारेणेति यावत् ।

ननु पारिमाण्डल्यादीनि संयोगादिभिर्व्यवहितानि कार्यद्रव्ये समानजातीयानारम्भकाणि । प्रचयादयस्तु कारणस्थास्तन्निष्ठकार्यद्रव्यस्य संनिहितत्वात्तत्र महत्त्वाद्यारम्भकास्ततो न स्वभावादनारम्भकत्वं पारिमाण्डल्यादीनामिति, तत्राह -

नचेति ।

गुणो गुणिनि समवेतो व्याप्योऽव्याप्यो वा सर्वथा कारणस्थात्वं गुणानां कार्यरम्भे निमित्तम् । नच निरवयवाणुगुणानां संनिधिरसंनिधिर्वाऽऽरम्भोपयोगी सम्भवतीति भावः ।

परिशेषसिद्धमर्थमाह -

तस्मादिति ।

दृष्टान्तमुपसंहृत्य दार्ष्टान्तिकमुपसंहरति -

तथेति ।

किञ्च कारणगुणाः सजातीयानामेवारम्भकाः किंवा विजतीयानामपीति विकल्प्याद्यं प्रत्याह -

संयोगाच्चेति ।

चेतनं ब्रह्म द्रव्यं जगतोऽचेतनस्य न समवायिकारणमिति प्रकृते चेतनमप्यचेतनोपादानं दृष्टमिति दृष्टान्ते वक्तव्ये संयोगगुणोदाहरणमयुक्तमिति शङ्कते -

द्रव्य इति ।

अद्रव्यादपि संयोगाद्यथा द्रव्यं जायते तथा चेतनादचेतनं स्यादित्येतावन्मात्रमिष्टमित्याह -

नेति ।

दृष्टान्तदार्ष्टान्तिकयोः सर्वथा साम्ये नास्ति मानमित्याह -

नचेति ।

न केवलमयमस्माकमनियमो भवतामपीत्याह -

सूत्रेति ।

सूत्रं व्याचष्टे -

यथेति ।

कथमिदं सूत्रं नियमभङ्गोपयोगीत्याशङ्क्याह -

एतदिति ।

कारणस्थविशेषगुणानां कार्ये तुल्यारम्भकत्वं न गुणमात्रस्येत्याशङ्क्याह -

दृश्यते त्विति ।

तन्तुगतनीलपीतादिरूपाणां विशेषगुणानामपि तत्कार्ये पटे विजातीयचित्ररूपारम्भकत्वाभ्युपगमान्नायमपि नियम इति भावः ।

तर्हि गतार्थत्वादिदमधिकरणमनारभ्यमिति शङ्कते -

नन्विति ।

निराकार्यभेदान्न पौनरुक्त्यमित्याह -

नेतीति ।

तथापि शिष्टापरिग्रहाधिकरणेन पुनरुक्तिरिति शङ्कते -

नन्विति ।

तत्र कारणं कार्यादूनपरिमाणमिति नियमो निरस्तः, अत्र तु कारणविशेषगुणस्य कार्ये तुल्यारम्भनियमो निरस्यत इति सत्यपि पुनरुक्तिपरिहारे रीतिसाम्यकृतं जामित्वमुपेत्याह -

सत्यमिति ।

तस्यैवेति ।

अतिदेशस्येति यावत् । वैशेषिकपरीक्षारम्भस्तदीयराद्वान्तस्य भ्रान्तिमूलत्वसाधनप्रकमः । तत्प्रक्रिया वैशेषिकप्रक्रिया पूर्वोक्ता तस्यामनुगतं निदर्शनं परकीयहेतुव्यभिचारोदाहरणं तेनेत्यर्थः ॥ ११ ॥

वैशेषिकगुणारम्भानुमानेन समन्वयस्य प्रासङ्गिकविरोधं परिहृत्य तन्मतविरोधं परिहर्तुमारभते -

उभयथेति ।

नास्य प्रासङ्गिकानन्तराधिकरणेन सङ्गतिरिति मन्वानः प्रधानं चेतनानधिष्ठितं न चेत्कारणं तर्हि परमाणवस्तदधिष्ठिता भवन्तु तथेति व्यवहितेन सङ्गतिं गृहीत्वा तात्पर्यमाह -

इदानीमिति ।

वैशेषिकराद्धान्तस्य भ्रान्तिमूलत्वोक्त्या तदीययुक्तिविरोधं निराकृत्य समन्वयदृढीकरणात्पादादिसङ्गतिः । पूर्वपक्षे प्रामाणिकपरकीयराद्धान्तविरोधे समन्वयस्यासिद्धिः, सिद्धान्ते तत्प्रामाणिकत्वासिद्ध्या भ्रान्तेन तेन विरोधाभावे तत्सिद्धिरिति फलम् ।

परमाणुभिर्द्व्यणुकादिक्रमेण चेतनाधिष्ठितैरारब्धं जगदिति वैशेषिकराद्धान्तो मानमूलो भ्रान्तिमूलो वेति विप्रतिपत्तेः संशये पूर्वपक्षमाह -

स चेति ।

सामान्यतो दृष्टं वक्तुं व्याप्तिमाह -

पटादीनीति ।

स्वानुगतैः स्वसमवायप्रतियोगिभिरित्यर्थः ।

मिथोऽसंयुक्ततन्त्वादीनां न पटाद्यारम्भकत्वमसमवाय्यभा वादिति वक्तुं संयोगसचिवैरित्युक्तम् । यत्कार्यद्रव्यं तद्विशिष्टद्रव्यारब्धं यथा पटादीति व्याप्तिमुक्त्वानुमानमाह -

तदिति ।

तैः पटादिभिः सामान्यं कार्यद्रव्यत्वं तेनेति यावत् । किञ्चित्सावयवद्रव्यमिति क्षित्यादिचतुष्टयमुक्तम् । स्वानुगतैरित्यादि पूर्ववत् । तैस्तैर्द्रव्यैरिति वस्तुतश्चतुर्विधपरमाणूक्तिः । विमतं स्वपरिमाणादणुतरपरिमाणसंयोगसचिवसमानजातीयानेकद्रव्यारब्धं, कार्यद्रव्यत्वात् , घठादिवदित्यर्थः ।

कथमेतावता परमाणुसिद्धिः, तत्राह -

स चेति ।

यत्किञ्चित्सावयवं द्व्यणुकपर्यन्तं तत्सर्वमेवमारब्धमित्यनुमानप्रवृत्तेरणुपरिमाणा निरवयवाः कार्यद्रव्येण पार्थिवत्वादिना तुल्या नित्या बहवश्चाणवः सावयवानामारम्भकाः सिध्यन्तीत्यर्थः ।

अनाद्यनन्तत्वाज्जगतो हेत्वाकाङ्क्षाभावान्न परमाणवस्तत्कारणमिति हेत्वसिद्धिमाशङ्क्याह -

सर्वं चेति ।

विमतमाद्यन्तवत् , सावयवत्वात् , पटवदित्यर्थः ।

कार्यत्वेऽपि स्वभावादेवोत्पत्तेर्न कारणाकाङ्क्षेत्याशङ्क्य विमतं सकारणकं, कार्यत्वात् , संमतवदित्याह -

न चेति ।

तच्च किमित्याकाङ्क्षायां सावयवस्य स्वतोऽल्पपरिमाणारभ्यत्वदूष्टेरणवो मूलकारणमिति काणादोऽभिप्रेतवानित्याह -

इत्यत इति ।

ते कतिविधा इति, तत्राह -

तानीति ।

चत्वारीत्यवयविभूताभिप्रायं, पञ्चमभूतस्यावयवाभावात् ।

तेऽपि मूर्तत्वादनित्याः पटवदित्याशङ्क्याह -

तेषां चेति ।

कारणविभागात्कारणविनाशाद्वा कार्यद्रव्यस्य नाशः, तदभावादणुनित्यत्वं, तदभावश्चाणुपरिमाणतारतम्यं क्वचिद्विश्रान्तं, परिमाणतारतम्यत्वात् , महत्परिमाणतारतम्यवदित्यनुमानान्महत्त्वापकर्षविश्रन्तिभूमित्वेनाणूनां परतो विभागायोगादित्यर्थः ।

एकद्रव्यावशेषे प्रलयः स कथमनेकद्रव्यशेषे स्यादित्याशङ्क्य कार्यद्रव्यमात्रस्य युगपन्नाशो लय इत्याह -

स इति ।

सृष्टिक्रममाचष्टे -

तत इति ।

अदृष्टापेक्षमदृष्टवत्क्षेत्रज्ञसंयोगापेक्षमिति यावत् ।

कर्मासमवायिकारणं कार्यमाह -

तदिति ।

संयोगादसमवायिनो द्व्यणुकोत्पत्तौ द्व्यणुकेभ्यस्त्र्यणुकादिजन्मेत्याह -

तत इति ।

वायावुक्तं शिष्टे भूतत्रयेऽतिदिशति -

एवमिति ।

भूतोत्पत्तिवद्भौतिकोत्पत्तिमाह -

एवमेवेति ।

द्रव्योत्पत्तिं निगमयति -

एवमिति ।

गुणोत्पत्तिक्रमं सूचयति -

अण्विति ।

उक्तसर्गक्रमस्यालौकिकत्वं वारयति -

तन्त्विति ।

तन्तुभ्यः संयुक्तेभ्यो महान्पटो जायते, तन्तुगताच्च रूपादेस्तत्र रूपादि दृष्टं तेन दृष्टान्तेनोक्तसर्गक्रमधीरित्यर्थः ।

पूर्वपक्षमुपसंहरति -

इति काणादा इति ।

परमाणुमूलकारणत्वस्य प्रामाणिकत्वादर्थादस्ति विरोधः समन्वयस्येत्येवं प्राप्तमनूद्य सिद्धान्तमाह -

तत्रेति ।

यत्तावदणुभ्यः संयुक्तेभ्यो द्व्यणुकादिक्रमेण जगज्जन्मेति, तत्राह -

विभागेति ।

अस्तु तर्हि तेषु कर्मकृतः संयोगः, तत्राह -

कर्मणश्चेति ।

तच्चाभ्युपगम्यते न वा ।

द्वितीयं प्रत्याह -

अनभ्युपगम इति ।

यद्यणूनां संयुक्तानां जगदारम्भकत्वं प्रामाणिकं तदा सन्वयस्यार्थाद्विरोधः । न तदस्ति । आद्ये सर्गे परमाणवो न संयुक्ताः, कर्मशून्यत्वात् , आत्माकाशवत् । ते च कर्मशून्याः, तद्धेतुहीनत्वात् , तद्वदित्यर्थः ।

आद्यकर्महेतोरिष्टत्वाद्धेतुत्वसिद्धिरिति कल्पान्तरमाशङ्क्य निमित्तं दृष्टमदृष्टं वेति विकल्प्याद्यमनुवदति -

अभ्युपगमेऽपीति ।

यथेदानीं देहचेष्टायां दृष्टं यत्नाख्यं निमित्तं, तरुचलने पवनाभिघातः, शरादेर्नोदनादि, तथाऽणुष्वाद्यकर्मोत्पत्तौ यदि किञ्चिद्दृष्टं निमित्तमित्यर्थः ।

अभिघातादीत्यादिशब्देन नोदनगुरुत्ववेगस्थितिस्थापका गृह्यन्ते । क्रियाविशिष्टद्रव्यस्य द्रव्यान्तरेण संयोगविशेषोऽभिघातः, यथोद्यमितनिपतितमुसलस्योलूखलेन संयोगः । नोदनं तु संयुक्तस्य यत्नविशेषापेक्षः स एव संयोगः, यथा क्षेपानुकूलयत्नापेक्षः संनद्धकरशरसंयोगः । नोदनेन तुल्ययोगक्षेमः संस्कार इति विवेकः । तत्रास्य सर्वस्य सृष्ट्युत्तरकालत्वान्नाद्यकर्महेतुतेत्याह -

तस्येति ।

आदिसर्गे यत्नायोगं साधयति -

न हीति ।

आत्ममनः संयोगस्य तदा भावात्तन्निमित्तप्रयत्नस्य कथमत्रायोगोक्तिः, तत्राह -

शरीरेति ।

प्रयत्नोक्तन्यायेनाभिघाताद्यपि निरस्यति -

एतेनेति ।

एतच्छब्दोक्तं स्फोरयति -

सर्गेति ।

कल्पान्तरं शङ्कते -

अथेति ।

दूषयितुं विकल्पयति -

तत्पुनरिति ।

जडस्यात्मनोऽदृष्टाश्रयत्वमिच्छतामणवस्तथा किं न स्युरित्यणुसमवायि वेत्युक्तम् । कल्पद्वयमविशेषेण प्रत्याह -

उभयथेति ।

अचेतनत्वेऽपि कुतो न कर्मनिमित्ततेत्याशङ्क्य स्वतन्त्रं चेतनाधिष्ठितं वा तत्तथेति विकल्प्याद्यं निराह -

न हीति ।

द्वितीये तज्जीवाधिष्ठितमीश्वराधिष्ठितं वा । नाद्य इत्याह -

आत्मनश्चेति ।

नेतरः, तस्य नित्यसंनिहिततया कादाचित्कप्रवृत्तिहेतुत्वायोगात् । तत्रापि निमित्तान्तरकल्पनेऽनवस्थानादिति चकारार्थः ।

अणुसमवायित्वपक्षं विशेषतो निरस्यति -

आत्मेति ।

अदृष्टस्याणुभिरसम्बन्धादसम्बद्धस्य हेतुत्वेऽतिप्रसङ्गादित्याह -

असम्बन्धादिति ।

अणुसंयुक्तात्मसमवेतत्वाददृष्टस्याणुभिः संयुक्तसमवायादसम्बन्धासिद्धिरिति शङ्कते –

अदृष्टवतेति ।

आत्मनस्तर्हि सर्वगतत्वेन सदाणुसम्बन्धादणुप्रवृत्तेरविच्छित्तिरिति दूषयति -

सम्बन्धेति ।

अण्वात्मनोः संयोगस्याणुकर्मजत्वेऽपि तत्प्रवाहसातत्यात्प्रवृत्तिसातत्यमिति भावः ।

यद्यागन्तुकः सम्बन्धस्तस्य तर्हि निमित्तमदृष्टमन्यद्वा । तत्र संयोगहेतुकर्मनिमित्तादृष्टापेक्षायामन्योन्याश्रयतेति मत्वा निमित्तान्तरं प्रत्याह -

नियामकान्तरेति ।

कर्मनिमित्ताभावं सफलं निगमयति -

तदेवमिति ।

कर्मशून्यत्वं सफलमुपसंहरति -

कर्मेति ।

संयोगाभावफलमाह -

संयोगेति ।

हेत्वभावादणुषु संयोगानुपपत्तिरुक्ता । सम्प्रति तेषु संयोगस्वरूपमेवायुक्तमित्याह -

संयोगश्चेति ।

सर्वात्मना संयोगे परमाणावेकस्मिन्नण्वन्तरान्तर्भावात्तत्संयोगिनस्तदव्याप्तदेशाभावात् , एवमण्वन्तराण्यपि तस्मिन्नेव संमान्तीति कार्ये प्रथिमायोगात् , तस्याणुमात्रतापत्तिरित्याह -

सर्वात्मनेति ।

तत्रैव दोषान्तरमाह -

दृष्टेति ।

प्रसङ्गमेव प्रकटयति -

प्रदेशेति ।

द्वितीयमनुभाष्य दूषयति -

एकेति ।

कल्पितदेशोपगमादिष्टापत्तिं शङ्कते -

परमाणूनामिति ।

अवयवानां कल्पितत्वे संयोगतत्कार्ययोरपि तथात्वादपसिद्धान्तः स्यादित्याह -

कल्पितानामिति ।

मा भूदसमवायिकारणं, कार्यसिद्धिरेवाभीष्टेत्याशङ्क्याह -

असतीति ।

भावरूपकार्यं नासमवायिनं विनेति वक्तुं द्रव्यपदम् । काणादानां सर्गप्रत्युक्तौ सूत्रं योजयित्वा प्रलयप्रकारप्रत्युक्तावपि सूत्रं योजयति -

यथेति ।

कथमसम्भवः प्रलयात्प्रागवस्थायां विभागोत्पादककर्मनिमित्तस्य सर्वस्यापि सम्भवात् । तत्तर्हि दृष्टमदृष्टं वा । नाद्य इत्याह -

न हीति ।

तत्रेति प्रलयप्रयोजकविभागहेतुकर्मोक्तिः । अपिः सर्गहेतुसंयोगनिमित्तकर्मदृष्टान्तार्थः ।

किञ्चित्प्रलये कदाचिदभिघातादियोगेऽपि नापर्यायेण सर्वलये तदस्ति, नियामकाभावादित्याह -

नियतमिति ।

द्वितीयं दूषयति -

अदृष्टमिति ।

देहादिलयारम्भे दुःखभेदभोगेऽपि पृथिव्यादिलये तदभावान्न तस्य कर्मनिमित्तत्वमिति भावः ।

अणूनामाद्यस्यान्तस्य च कर्मणो निमित्तमस्ति वा न वा । अस्ति चेद्दृष्टमदृष्टं वा । दृष्टमपि यत्नोऽभिघातादि वा । अदृष्टमपि परमाणुष्वात्मनि वा । सर्वथापि संयोगोत्पत्त्यर्थं विभागोत्पत्त्यर्थमुभयथापि न कर्म । कर्माभावात्तयोः सर्गप्रलययोरभावः स्यादिति सूत्रयोजनामुपसंहरति -

अत इति ।

परमाणुवादे सर्गाद्ययोगात्तस्य सिद्धा भ्रान्तिमूलतेति निगमयति -

तस्मादिति ॥ १२ ॥

समवायस्वीकारादपि परमाणुवादस्यायुक्तत्वमाह -

समवायेति ।

सूत्रं व्याचष्टे -

समवायेति ।

तदभावोऽत्र सर्गाभावो लयाभावो वा । नोभयत्रापि समवायाभ्युपगमो हेतुरित्याशङ्क्याह -

अणुवादेति ।

तस्य निराकरणमसम्भवस्तेन समवायाभ्युपगमस्य सङ्गतिरित्यर्थः ।

तदभ्युपगमं विभजते -

द्वाभ्यामिति ।

हेत्वर्थमुक्त्वा तदभाव इति प्रतिज्ञार्थं स्फुटयति -

न चेति ।

यथा पूर्वोक्तन्यायादणुकारणता समर्थयितुं न शक्यते तथा द्व्यणुकस्याण्वोः समवायस्वीकारादित्यत्र प्रश्नपूर्वकं हेतुमाह -

कुत इति ।

समवायः स्वतन्त्रोऽस्वतन्त्रो वा । नाद्यः, स्वतन्त्रस्य घटकत्वेऽतिप्रसङ्गात् । द्वितीये समवायस्य सम्बन्धान्तरेण समवायिसम्बन्धेऽनवस्थानान्नाणुकारणतेति हेतुं विभजते -

यथेत्यादिना ।

किमप्रामाणिकत्वेन समवायस्यायुक्तत्वमुतानवस्थयेति विकल्प्याद्यं दूषयन्नाशङ्कते -

नन्विति ।

द्वितीयं प्रत्याह -

नित्येति ।

एवकारार्थमाह -

नेति ।

तथापि सम्बन्धान्तरापेक्षायामनवस्थेत्यशङ्क्याह -

सम्बन्धान्तरेति ।

वाशब्दो नञनुकर्षणार्थः ।

अनवस्थाऽभावं स्फोरयति -

नेत्यादिना ।

समवायः समवायिभ्यां सम्बन्धान्तरं नापेक्षते सम्बन्धिसम्बन्धनस्वभावत्वात् । अतः स्वभावदेव समवायितन्त्रः समवायो न सम्बन्धान्तरेणेति नानवस्थेत्यर्थः ।

समवायस्य सम्बन्धिपारतन्त्र्यस्वभावं दूषयति -

नेतीति ।

तस्य स्वाभाविके सम्बन्धिपारतन्त्र्ये संयोगस्यापि स्वतः संयोगितन्त्रत्वयोगात्तस्य संयोगिभ्यां समवायकल्पना न स्यादिति विपक्षे दोषमाह -

संयोगोऽपीति ।

किञ्च संयोगस्य सम्बन्धान्तरापेक्षायामर्थान्तरत्वं गुणत्वं वा हेतुः, तत्राद्यमाह -

अथेति ।

समवायेऽपि तुल्यमेतदित्याह -

समवायोऽपीति ।

द्वितीयमाशङ्क्याह -

न चेति ।

अपेक्षाकारणस्यात्यन्तभिन्नत्वस्येत्यर्थः ।

नात्यन्तभिन्नत्वं तया किन्तु गुणत्वमेव, न च तदस्ति समवायस्येत्याशङ्क्याह -

गुणेति ।

न हि गुणत्वं सम्बन्धान्तरापेक्षाहेतुः, कर्मादीनामपि तदपेक्षत्वादित्यर्थः ।

संयोगसमवाययोस्तुल्यत्वे फलितमाह -

तस्मादिति ।

अनवस्थायां मूलक्षयकारित्वमाह -

प्रसज्यमानायां चेति ।

सूत्रार्थमुपसंहरति -

तस्मादिति ॥ १३ ॥

परमाणुवादायोगे हेत्वन्तरमाह -

नित्यमिति ।

इतश्च तद्वादासिद्धिरिति चकारार्थमाह -

अपि चेति ।

अनुपपत्तिं दर्शयितुं विकल्पयति -

अणव इति ।

न्यूनत्वं वारयति -

गत्यन्तरेति ।

विकल्पचतुष्टयस्यापि दृष्टत्वं प्रतिजानीते -

चतुर्धेति ।

तत्राद्यस्य दृष्टत्वं स्पष्टयति -

प्रवृत्तीति ।

द्वितीयेऽनुपपत्तिं स्फोरयति -

निवृत्तीति ।

तृतीयस्य नोत्थानमेवेत्याह -

उभयेति ।

चतुर्थं प्रत्याह -

अनुभयेति ।

अदृष्टादि संनिहितमपि न प्रवर्तकमित्याशङ्क्याह -

अतन्त्रत्वेऽपीति ।

पक्षचतुष्टयनिषेधफलमुपसंहरति -

तस्मादिति ॥ १४ ॥

परमाणूनां परमकारणत्वं निराकृत्य निरवयवत्वादि निराकर्तुमारभते -

रूपादीति ।

विपर्ययं दर्शयितुं परमतमनुवदति -

सावयवानामिति ।

यतो येभ्योऽवयवेभ्यः सकाशात्परः परस्ताद्भावीति यावत् । रूपादिमन्तः । रूपरसगन्धस्पर्शेत्याद्यनुक्रमेण रूपमादौ विद्यते यस्य स्पर्शस्य स स्पर्शो रूपादिस्तदाश्रया इत्यर्थः ।

तेषां चातुर्विध्ये हेतुः -

चतुर्विधस्येति ।

कार्यस्य चातुर्विध्यं कारणेऽपि तत्कल्पयतीत्यर्थः ।

तेषां स्पर्शवत्त्वे हेतुमाह -

रूपादिमत इति ।

कार्ये दृष्टं स्पर्शित्वं कारणेऽपि तत्कल्पकमित्यर्थः ।

आरम्भकान्तरापेक्षायामनवस्थानान्नारम्भकाः स्युरिति मत्वाऽह -

नित्याश्चेति ।

परोपगतिमनूद्य प्रत्याह -

स इति ।

निरालम्बनत्वे हेतुः -

यत इति ।

रूपादिमत्त्वं पक्षव्याप्त्यर्थं पूर्ववद्व्याख्येयम् । विमताः सावयवा नाशिनश्च, स्पर्शित्वात् , पटवदित्यनुमानात्परोपगतेर्निराश्रयतेत्यर्थः ।

अणूनां सावयवत्वाद्युक्तिर्व्याहतेत्याशङ्क्याह -

परमेति ।

कारणवत्त्वस्य नाशित्वहेतुत्वे तस्यैव द्रव्यत्वविशेषितस्य सावयवत्वे हेतुत्वात्कुतोऽनुमेति शङ्कते -

कुत इति ।

साधनव्याप्तिं मत्वा सूत्रावयवमवतारयति -

एवमिति ।

दर्शनमेव विशदयन्व्याप्तिमाह -

यद्धीति ।

स्पर्शवतः सावयवत्वमनित्यत्वं च दृष्टमित्यत्र दृष्टान्तमाह -

तदिति ।

दृष्टान्तबाहुल्यं सूचयति -

तन्तवश्चेति ।

उपनयद्वारा पक्षधर्मतामाह -

तथाचेति ।

अनुमानद्वयं निगमयति -

तस्मादिति ।

पूर्वोक्तोपाधेः साधनव्याप्तिमभिप्रेतां प्रकटयितुं विशिनष्टि -

कारणवन्त इति ।

पृथिवीत्वमनित्यमात्रवृत्ति, स्पर्शवन्मात्रवृत्तित्वात् , घटत्ववदित्याद्यनुमानं चकारार्थः ।

परमाणवो नित्याः, सत्त्वे सत्यकारणवत्त्वात् , आत्मवदिति प्रत्यनुमानमुत्थापयति -

यच्चेति ।

विशेष्यासिद्धिमाह -

तदपीति ।

एवं सति । परमाणूनां कारणवत्त्वे सतीत्यर्थः ।

तदेव कथं, तत्राह -

उक्तेनेति ।

स्पर्शित्वेन परिच्छिन्नत्वेन चेत्यर्थः ।

नित्यत्वनिषेधस्तत्प्रतियोगिवस्तुपूर्वकः, निषेधत्वात् , घटनिषेधवदित्यनुमानादणुनित्यत्वसिद्धौ तदनित्यत्वानुमानासिद्धिरित्यनुवदति -

यदपीति ।

कार्यमनित्यमिति कार्ये विशेषतो नित्यत्वनिषेधो न स्याद्यदि कारणेऽप्यनित्यत्वम् , अतोऽणूनां कारणानां नित्येतेति सूत्रार्थः ।

उभयसिद्धात्मनित्यत्वेनैव विशेषनिषेधसिद्धेरुक्तानुमानस्य सिद्धसाध्यत्वान्नाणुनित्यतासाधकतेत्याह -

तदपीति ।

अनित्यमित्ययं कार्ये विशेषेण नित्यत्वनिषेध इत्यङ्गीकृत्योक्तं, तदपि नास्तीत्याह -

न चेति ।

मूलप्रमाणं विना शब्दादेव पौरुषेयाद्योऽर्थे व्यवहारस्तन्मात्रेणेति यावत् ।

अन्यथा वटे यक्षप्रसिद्धेरपि प्रामाण्यं स्यादिति मत्वा हेतुमाह -

प्रमाणान्तरेति ।

अनित्यशब्दान्नित्यत्वनिषेधमात्रं सिद्धं न कार्ये तन्निषेधो येन कार्यप्रतियोगिनि कारणे नित्यत्वस्थितिः, विशेषस्तु मानान्तरादेव लभ्यते, ततस्तस्मादेवाणुनित्यत्वसिद्धौ व्यर्थं पूर्वानुमानमित्यर्थः ।

परमाणवो नित्याः, अनुपलभ्यमानकारणत्वात् , आत्मवदित्यनुमानान्तरमनुभाषते -

यदपीति ।

प्रत्यक्षेणानुमानेन वा तदनुपलब्धिरिति विकल्प्याद्यमनुवदति -

तदिति ।

सतामणूनां दृश्यमानस्थूलकार्याणां प्रत्यक्षेण कारणाग्रहणमविद्येति यदि सूत्रं व्याख्यायेतेति योजना ।

तर्हि द्व्यणुके व्यभिचारः स्यादित्याह -

तत इति ।

आरम्भकद्रव्यशून्यत्वे सति प्रत्यक्षेणानुप्रलब्धकारणत्वस्य हेतुत्वान्मैवमिति शङ्कते -

अथेति ।

अद्रव्यत्वमविद्यमानकारणद्रव्यत्वं, तावतैव नित्यत्वसिद्धौ विशेष्यवैयर्थ्यमित्याह -

तथापीति ।

अस्तु तावदेव तर्हि नित्यतानिमित्तं, तत्राह -

तस्येति ।

न चानुमानेन कारणानुपलब्धिः, परिच्छिन्नत्वानुमानस्योक्तत्वादिति चकारार्थः ।

अवयवनाशोऽवयवव्यतिषङ्गनाशश्च द्रव्यनाशकारणं तदुभयासत्त्वमविद्यापदेनोच्यते, तथा च परमाणवो नित्याः, उभयनाशकारणशून्यत्वात् , आत्मवदिति सूत्रार्थ इत्याह -

अथापीति ।

हेत्वसिद्धिमाह -

नेति ।

आरम्भवादानुपगमं नियमाभावे हेतुमाह -

संयोगेति ।

परिणामवादे नाशहेत्वन्तरसम्भवादसिद्धिरुद्धृतेत्याह -

यदेति ।

नच घृतकाठिन्यनाशेऽपि कारणमवयवविभागादीति युक्तम् , अणुकाठिन्यस्य नाशकद्वयाभावेऽपि विनाशाङ्गीकारात् । नच तत्काठिन्यं न नश्यति, तत्कार्येऽपि तदनाशापातात् । कारणगुणनाशद्वारा कार्ये तन्नाशाश्रयणात् । तस्मादण्ववस्थां हित्वा ब्रह्मणः । स्वरूपेणावस्थानमणुनाश इत्याशयेन घृतकाठिन्यमुदाहृतम् ।

प्रत्ननुमानायोगे फलितमाह -

तस्मादिति ।

स्पर्शवत्त्वानुमानफलं निगमयति -

तस्मादपीति ॥ १५ ॥

परमाणुवादानुपपत्तौ हेत्वन्तरमाह -

उभयथा चेति ।

अणूनामतुल्यगुणत्वे तुल्यगुणत्वे च दोषध्रौव्यात्तद्वादासिद्धिरिति वक्तुमनुभवागमसिद्धमर्थमाह -

गन्धेति ।

शब्दस्य पृथिव्यादिगुणत्वेन परैरनिष्टत्वाच्चत्वारि भूतानि चतुस्त्रिद्वेकगुणान्युदाहृत्य विकल्पयति -

तद्वदिति ।

स्थूलपृथिव्यादिवदित्यर्थः ।

पक्षद्वयस्यापि दोषवत्त्वमाह -

उभयथेति ।

आद्यमनूद्य दोषानुषक्तिं विशदयति -

कल्प्यमान इति ।

मूर्त्युपचयः स्थौल्यम् । द्रव्यातिरिक्तानां गुणानामुपचयेऽपि किमिति द्रव्यस्य स्थौल्यं, तत्राह -

न चेति ।

तत्र कार्यलिङ्गमनुमानं हेतुमाह -

कार्येष्विति ।

कल्पान्तरमनुवदति -

अकल्प्येति ।

सर्वेषामणुत्वाक्रान्तानां साम्यार्थमेकैकगुणत्वं वा चतुर्गुणत्वं वा । तत्राद्यमनूद्य प्रत्याह -

परमाणुत्वेति ।

तेषामेकैकगुणत्वेऽपि किमिति कार्येषु नानागुणत्वं न स्यादित्याशङ्क्याह -

कारणेति ।

द्वितीयमनूद्य निराह -

अथेत्यादिना ।

इष्टापत्तिमाशङ्क्याह -

न चेति ।

चतुर्गुणत्वे सर्वेषां स्थौल्याद्वायोश्चाक्षुषत्वं प्रसज्येत, एकैकगुणत्वेऽपि तारतम्यासिद्धिरिति मत्वोपसंहरति -

तस्मादिति ॥ १६ ॥

न केवलमणुवादस्यायुक्तत्वं किन्तु शिष्टापरिग्रहाद्ग्रन्थतोऽर्थतश्चोपेक्ष्यत्वमित्याह -

अपरिग्रहाच्चेति ।

अत्यन्तमितिविशेषणसूचितमर्थमाह -

प्रधानेति ।

सत्कार्यत्वादित्यादिशब्देनात्मनोऽसङ्गत्वचिद्रूपत्वादि गृह्यते ।

चकारसूचितमर्थमाह -

अपि चेति ।

परमतस्य न्यायशून्यत्वं वक्तुं तदभ्युपगममाह -

वैशेषिका इति ।

तेषां मिथस्तादात्म्यं वारयति -

अत्यन्तेति ।

तत्र हेतुः -

भिन्नेति ।

तत्र गुणवद्द्रव्यम् । सामान्यवत्त्वे सति प्रत्येकं द्रव्यत्वकर्मत्वयोरनाधारो गुणः । संयोगवियोगयोरसमवायिकारणजातीयं कर्म । नित्यमनेकसमवेतं सामान्यम् । नित्यद्रव्येषु स्वरूपसन्तो विशेषाः । नित्यः सम्बन्धः समवाय इति भिन्नलक्षणत्वम् । पृथिव्यप्तेजोवायवाकाशकालदिगात्ममनांसि नवैव द्रव्याणि । रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वपरत्वापरत्वसंयोगविभागबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारगुरुत्वद्रवत्वस्नेहशब्दाश्चतुर्विशतिगुणाः । उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्चैव कर्माणि । परमपरं च द्विविधं सामान्यम् । अन्त्या विशेषास्त्वनन्ताः । समवायः पुनरेक एवेति मत्वाऽत्यन्तभेदे दृष्टान्तमाह -

यथेति ।

अभ्युपगमान्तरमाह -

तथात्वमिति ।

अत्यन्तभिन्नत्वमिति यावत् ।

मनुष्यादत्यन्तभिन्नानामश्वादीनां मनुष्यपारतन्त्र्यविरोधवद्द्रव्यादत्यन्तभिन्नानां गुणादीनामपि द्रव्यपारतन्त्र्यमत्यन्तभिन्नत्वेन विरुद्धमित्याह -

तदिति ।

परमाणवः समवायश्चेत्युभयमत्यन्तमप्रसिद्धमितरत्प्रसिद्धमित्युपेत्यात्यन्तभिन्नत्वं प्रत्याह -

तन्नेति ।

पारतन्त्र्यनिर्वाहकमत्यन्तभिन्नत्वं न तद्विरोधीत्याह -

कथमिति ।

अत्यन्तभिन्नत्वं नित्यपारतन्त्र्यविरोधि दृष्टमिति व्याप्तिमाह -

यथेति ।

विमतं न द्रव्याधीनं, ततोऽत्यन्तभिन्नत्वात् , यद्यतोऽत्यन्तभिन्नं न तत्तदधीनं, यथा कुशादयः शशादिभ्योऽत्यन्तभिन्नास्तदधीना नेत्यनुमानमाह -

एवमिति ।

व्यतिरेकमुक्त्वान्वयमाह -

अथेति ।

विमतं द्रव्यादभिन्नं, तद्भावाभावानुविधायिभावाभावत्वात् , तद्वत् । न चाग्निभावाभावानुविधायिभावाभावे धूमे व्यभिचारः, तस्याग्निभानं विनापि भानात् । गुणादेश्च द्रव्यभानं विना भाने तत्पारतन्त्र्यव्याहतिरिति भावः ।

विमतं द्रव्याद्भिद्यते, भिन्नशब्दप्रत्ययभाक्त्वात् , घटवदित्याशङ्क्य संस्थानादिभेदोपगमेन सिद्धसाध्यत्वमभिप्रेत्याह -

द्रव्यमिति ।

आकारविशेषः संस्थानभेदोऽवस्थाभेदस्त्वादिशब्दार्थः ।

उक्तमर्यं दृष्टान्तेन साधयन्व्यभिचारमाह -

यथेति ।

एकस्यानेकावस्थात्वं साङ्ख्यसिद्धान्तस्तव त्वनेकस्य कल्पितत्वमेवातो न स्वमतसिद्धिरित्याशङ्क्य तथापि तवापसिद्धान्तः स्यादित्याह -

तथेति ।

निरस्तमेव विधान्तरेणापि निरसितुं शङ्कयति -

नन्विति ।

न तदधीनत्वं तदभेदसाधकं, तत्सामानाधिकरण्येन भानं तु तथा, न तद्धूमेऽस्तीति परिहरति -

सत्यमिति ।

तत्रेति व्यवहारभूमिरुक्ता ।

तुल्या गुणादेरपि द्रव्याद्भेदधीरित्याशङ्‌क्याह -

इह त्विति ।

विवादस्थलं सप्तम्यर्थः ।

विमतं द्रव्यान्न भिद्यते, तत्समानाधिकृतबुद्धिबोध्यत्वात् , संमतवदित्याह -

तस्मादिति ।

गुणे दर्शितं न्यायं कर्मादावतिदिशति -

एतेनेति ।

विमतं द्रव्याभिन्नं, तत्सत्तास्फूर्तिव्यतिरिक्तसत्तास्फूर्तिशून्यत्वात् , तत्स्वरूपवत् । न च साध्याविशिष्टता, तन्मात्रत्वे साध्ये तन्मात्रसमानाधिकृतधीकृततत्सत्ताव्यतिरिक्तसत्तादिराहित्यस्य हेतुत्वादिति भावः ।

गुणादीनां द्रव्यसामानाधिकरण्येन भानं तदभिन्नत्वाभावेऽपि स्यादित्यन्यथासिद्धिं शङ्कते -

गुणानामिति ।

उभयत्र गुणग्रहणं कर्मादेरुपलक्षणम् । तद्दूषयितुं विकल्पयति -

तदिति ।

पक्षत्रये दोषं प्रतिजानीते -

सर्वथेति ।

अपृथग्देशत्वं द्वयोरेकतरस्य वा । तत्राद्ये दोषमाह -

अपृथगिति ।

कथं स्वाभ्युपगमः, तद्विरोधो वा कथमित्याह -

कथमिति ।

प्रथमं स्वाभ्युपगमं दर्शयति -

तन्त्विति ।

तत्र काणादं सूत्रं प्रमाणयति -

तथा चेति ।

उक्तोऽर्थोत्र न भातीत्याशङ्क्य व्याचष्टे -

तन्तवो हीति ।

स्वाभ्युपगमं दर्शयित्वा तद्विरोधं दर्शयति -

स इति ।

न च सम्बन्धिनोरन्यतरस्यापृथग्देशत्वमयुतसिद्धत्वं, घटाकाशसंयोगे व्यभिचारात् । नापि पृथगाश्रयानामाश्रितत्वं तथा, परमाण्वाकाशसम्बन्धे व्यभिचारात् । एतेन सम्बन्धिनोर्द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वराहित्यं तथेति व्याख्यातम् । अजसंयोगपक्षे दिक्कालसंयोगे व्यभिचारात् । कालो दिशा संयुज्यते, संयोगित्वात् , घटवदिति तत्सिद्धिः । नच मूर्तत्वादिरुपाधिः, संयोगित्वस्यैव तद्व्यतिरेकप्रयोजकत्वादिति भावः ।

द्वितीयमुत्थाप्य निरस्यति -

अथेत्यादिना ।

तृतीयमनूद्य प्रत्याह -

अपृथगिति ।

तयोरात्मभेदायोगे हेतुमाह -

तस्येति ।

नहि सामानाधिकरण्यधीः समवायार्था, पटे शुक्ल इति धीप्रसङ्गादित्यर्थः ।

गुणादीनां द्रव्यस्य चायुतसिद्धत्वं निरस्याभ्युपगमान्तरं निरस्यति -

युतेति ।

अयुतसिद्धतोपगमः सम्बन्धिद्वयापेक्षोऽन्यतरापेक्षो वा । नाद्य इत्याह -

प्रागिति ।

द्वितीयमुत्थापयति -

अथेति ।

अयुतसिद्धत्वमुपेत्य समवायं दुदूषयिषुः सम्बन्धोऽसिद्धस्य सिद्धस्य वेति विकल्प्याद्यं निरस्यति -

एवमिति ।

द्वितीयं शङ्कयति -

सिद्धमिति ।

तर्हि सतोरप्राप्तयोः प्राप्तिः संयोगः, समवायस्तु नैवमित्युपगमात्कार्यकारणयोरपि संयोगापत्तिरित्याह -

प्रागिति ।

क्रियापूर्वकः सम्बन्धः संयोगः, नच कार्यकारणयोः सोऽस्तीति समवायसिद्धिरित्याशङ्क्याह -

यथेति ।

किञ्च सम्बन्ध्यतिरिक्ते सम्बन्धे सिद्धे संयोगः समवाय इति विवेकः ।

न सम्बन्धोऽतिरिक्तोऽस्ति, तस्य सम्बन्धिसम्बन्धेऽनवस्थानात् । असम्बन्धे नियामकत्वायोगात् । तथाच कार्यं न कारणे समवेतं किन्तु कल्पितमेवेत्याह -

नापीति ।

सम्बन्धः सम्बन्धिभ्यां वस्त्वन्तरं, तद्विलक्षणशब्दधीगम्यत्वात् , वस्त्वन्तरवदिति शङ्कते -

सम्बन्धीति ।

तत्तदनिर्वाच्यानेकविशेषापेक्षयैकस्मिन्नपि नानाशब्दधियाविति सिद्धसाध्यत्वमाह -

नेति ।

सव्यभिचारश्च हेतुरिति मन्वानो दर्शनं विशदयति -

यथेति ।

स्वगतविशेषापेक्षया नानाशब्दधीभाक्त्वमुदाहरति -

मनुष्येति ।

स्वगतावस्थापेक्षया तद्दर्शयति -

बाल इति ।

स्वगतक्रियापेक्षया तदुपन्यस्यति -

पितेति ।

व्यभिचारप्राचुर्यार्थमुदाहरणान्तरमाह -

यथा चेति ।

दृष्टान्तस्थधर्मं दार्ष्टान्तिके योजयति -

तथेति ।

परोक्तानुमाननिरासफलमुपसंहरति -

इत्युपलब्धीति ।

उपलब्धिरेव गमकतया लक्षणं यस्य तेन योग्थत्वेन प्राप्तस्यानुपलब्धिस्तस्मिन्प्रमाणपञ्चकानुपपत्तिस्ततो वस्त्वन्तरस्य सम्बन्ध्यतिरिक्तसम्बन्धस्याभावो निश्चितः, योग्यानुपलब्धेरभावबोधित्वात् । तस्मात्कार्त्स्न्यैकदेशाभ्यामन्तरालदेशशून्यावस्थार्थौ समवायसंयोगशब्दधीगम्यावित्यर्थः ।

सम्बन्धशब्दधियोः सम्बन्ध्यर्थत्वे तस्य सदाभावात्ते सदा स्यातामित्याशङ्क्याह -

नापीति ।

स्वरूपेणाङ्गुल्यो रूपरूपिणोश्च तत्तच्छब्दधीविषयत्वं, नैरन्तर्यात्तु सम्बन्धशब्दधीगम्यतेत्येकत्वेऽपीत्यत्रोक्तत्वान्न यावत्सम्बन्धिसत्त्वं शब्दधीप्रसक्तिरित्यर्थः ।

किञ्च सांशयोः संयोगेऽपि निरंशयोर्नासावित्याह -

तथेति ।

द्व्यणुकादिकार्यहेतुरेव परमाण्वोः संयोगो निरस्तः । सम्प्रति ज्ञानाद्यसमवायिकारणमात्ममनःसंयोगमदृष्टवदात्मसंयोगं चाणूनां निरस्यति -

अण्वात्मेति ।

आत्मनोऽप्रदेशत्वादणुमनसोस्तत्संयोगः सकलात्मवृत्तिरिति तयोरपि परममहत्त्वं स्यादिति भावः ।

असम्भवे हेत्वन्तरमाह -

प्रदेशेति ।

निरस्तमपि कल्पितप्रदेशं दोषान्तराभिधित्सयोद्भावयति -

कल्पिता इति ।

कल्पनया तद्वत्त्वस्य सत्त्वमसत्त्वं वा । द्वितीये कल्पना वृथेति मत्वाद्यं प्रत्याह -

नेत्यादिना ।

अविद्यमानस्य प्रदेशवत्त्वलक्षणस्यार्थस्य कल्पनया सत्त्वसिद्धाविति यावत् ।

तत्र हेतुः -

इयानिति ।

कल्पकाधीनत्वात्काल्पनाया न तया सर्वार्थसिद्धिरित्याशङ्क्याह -

कल्पनायाश्चेति ।

तथापि परिमितत्वात्तस्या न सर्वार्थसाधकत्वं, तत्राह -

प्रभूतत्वेति ।

षण्णामेव पदार्थानां सम्भवान्न सर्वार्थसिद्धिरित्याशङ्क्याह -

न चेति ।

निवारकाभावे फलं सर्वार्थसिद्धिमुपसंहरति -

तस्मादिति ।

किञ्च कल्पनया वस्तुसिद्धौ संसारमोक्षयोरनियतिरिति ब्रुवाणः संसारस्यानियतिरिति -

कश्चिदिति ।

मुक्तेरनियतिमाह -

अन्यो वेति ।

अवस्थाद्वये हेतुमाह -

कस्तयोरिति ।

कार्यकारणयोरत्यन्तभेदे तथैवोपलब्धिप्राप्तौ समवायादेकत्वसिद्धिरित्याशङ्क्य विशेषतः समवायं दूषयति -

किञ्चेति ।

दृष्टान्तं स्पष्टयति -

न हीति ।

कार्यकारणयोरर्थापत्त्या समवायः सिध्यतीति शङ्कते -

कार्येति ।

द्व्यणुकपरमाणू न समवायार्हौ, सावयवनिरवयवद्रव्यत्वात् , भूम्याकाशवदित्यत्राकार्यकारणद्रव्यत्वात्तयोः समवायानर्हतेत्यप्रयोजकत्वमाशङ्क्याह -

नेत्यादिना ।

अन्यतरव्यतिरेकेणान्यतरस्य सिद्धिसम्भवे कथमेवमित्याशङ्क्याह -

न हीति ।

कार्यस्य कारणानाश्रितत्वे स्वातन्त्र्यं स्यादित्याशङ्क्याह -

कारणस्येति ।

परमाणूनां निरवयवत्वमुपेत्योक्तम् । तदेव नास्तीत्याह -

किञ्चेति ।

परमाणवः सावयवाः, परिच्छिन्नत्वात् , घटवत् । परिच्छिन्नत्वं सावयवमात्रवृत्ति, परिच्छिन्नमात्रवृत्तित्वात् , घटत्ववदित्यर्थः ।

तेषां सावयवत्वे दिग्भेदव्यवस्थापकत्वं हेतुरित्याह -

यावत्य इति ।

सावयवत्वफलमाह -

सावयवत्वादिति ।

उक्तानुमानफलमाह -

इति नित्यत्वेति ।

ये दिग्भेदव्यवस्थापकास्त्वया परमाण्ववयवाः स्वीकृतास्त एव मम परमाणवस्तेऽपि सावयवाश्चेत्तदवयवा एवेत्येवं यतः परं न विभागः स परमाणुर्निरवयवः, स च नित्यः परिमाणतारतम्यविश्रान्त्याधारत्वादात्मवदिति शङ्कते –

यानिति ।

किं सर्वथैव विभागायोग्यं वस्तु परमाणुरुतास्मदादिभिरविभज्यमानावयवम् । आद्ये न परमाणोर्दिग्भेदावधित्वं, मूलकारणस्य सन्मात्रस्यैव सर्वथा विभागायोग्यत्वात्तस्य च निरवयवत्वं सिद्धमेव । द्वितीये सन्मात्रान्मूलकारणादतिरिक्तं किञ्चन सूक्ष्मं वस्तु परमाणुरस्तु, स च विनष्टुमर्हति, पृथिव्यादिजातीयत्वात् , पराभीष्टद्व्यणुकवदित्याह -

नेति ।

दृष्टान्तं समर्थयते -

यथेति ।

वस्तुभूताऽपीति परमतेनोक्तम् ।

दार्ष्टान्तिकं निगमयति -

तथेति ।

नित्याः परमाणवः, निरवयवद्रव्यत्वात् , आत्मवदिति शङ्कते -

विनश्यन्त इति ।

हेत्वसिद्ध्या समाधत्ते -

नायमिति ।

उक्तमेव स्फुटयति -

यथेत्यादिना ।

अवयवतत्संयोगविनाशौ विनापि सुवर्णपिण्डो नश्यति । विनापि संयोगान्तरं सुवर्णद्रवो जायते । परमाणुकाठिन्यं च विभागं विना विनश्यति । तद्गतद्रवश्च संयोगादृते भवति । नच काठिन्यद्रवौ तावद्द्रव्यातिरिक्तौ शक्यौ वक्तुम् । एवं विनैवावयवविभागविनाशौ परमाणवो विनङ्क्ष्यन्त्यन्ये चोत्पत्स्यन्त इत्यर्थः ।

मूर्तिशब्देन काठिन्यम् , आदिशब्देनावस्थाभेदादि गृह्यते । द्रव्यनाशस्यावस्थानाशो नोदाहरणमित्याशङ्क्यात्रापि परमाण्ववस्थानाश एव सर्वकार्याणां तदवस्थात्वादित्यभिप्रेत्य कार्यद्रव्यत्वहेतुं व्यभिचारयति -

तथेत्यादिना ।

कार्यनाशस्यावयवनाशतद्विभागाधीनत्वनियमाभाववदित्यर्थः ।

तस्य केवलत्वं प्राधान्यम् । सति तस्मिन्कार्योत्पादस्य क्षेपाभावात् । नियमाभावे हेतुमाह -

क्षीरेति ।

आदिशब्देन लवणादि गृह्यते । क्षीराद्यनुगुणादवयवसंयोगादतिरिक्तो दध्याद्यनुगुणः संयोगोऽवयवसंयोगान्तरम् । दधिहिमादीत्यादिपदं जलाद्यर्थम् । दध्यादिषु सत्यपि कार्यद्रव्यत्वे विशिष्टानेकद्रव्यारब्धत्वसिद्धेरनैकान्त्यादित्यर्थः । एतेन कार्यद्रव्यं स्वपरिमाणादणुतरपरिमाणारब्धं, कार्यद्रव्यत्वादित्यपास्तम् ।

यच्चाणुपरिमाणतारतम्यं क्वचिद्विश्रान्तं, परिमाणतारतम्यत्वादिति, तत्राश्रयासिद्धिरित्यभिप्रेत्याधिकरणार्थमुपसंहरति -

तदेवमिति ।

वाक्यशब्देनापरिग्रहसूत्रं गृह्यते ॥ १७ ॥

वैशेषिकं निरस्य वैनाशिकं निरस्यति -

समुदाय इति ।

आर्हतादिमतं हित्वा किमित्यनन्तरं वैनाशिकमतं निरस्यते, तत्राह -

वैशेषिकेति ।

परिमाणभेदेन देहादेराशुतरविनाशित्वाङ्गीकारादर्धवैनाशिकत्वं वैशेषिकस्येति । तन्निरासानन्तरं वैनाशिकत्वाविशेषाद्बुद्धिस्थं सर्ववैनाशिकनिरसनमित्यर्थः ।

वैशेषिका देहादेस्त्रिक्षणस्थायित्वमास्थिताः, तथापि तन्मते निरस्ते तन्मात्रमपि यैर्नेष्टं तन्मतमतिशयेन नापेक्षितव्यमित्याह -

नतरामिति ।

तथाप्येकेनैवाधिकरणेन तन्निराससम्भवे किमधिकरणद्वयेनेति, तत्राह -

स चेति ।

राद्धान्तस्यैक्याद्बहुप्रकारत्वायोगमाशङ्क्याह -

प्रतिपत्तीति ।

उपदेष्टुः सर्वज्ञस्यैक्यात्कथं शिष्याणां तद्भेदः, तत्राह, -

विनेयेति ।

मन्दमध्यमोत्तमधियां शिष्याणां भेदात्तद्भेदसिद्धिरित्यर्थः । प्रतिपत्तिभेदावधारणार्थो वाशब्दो न विकल्पार्थः ।

तानेव दर्शयति -

तत्रेति ।

सौत्रान्तिकवैभाषिकयोरवनान्तरभेदेऽपि सर्वास्तित्वसम्प्रतिपत्तेरेकीकृत्य त्रित्वमुपपादयति -

केचिदिति ।

इदानीमाद्याधिकरणस्य प्रवृत्तिप्रकारमाह -

तत्रेति ।

बाह्यं विशिनष्टि -

भूतमिति ।

आभ्यन्तरं कथयति -

चित्तमिति ।

बाह्यार्थवादिबौद्धराद्धान्तो विषयः । स किं प्रामाणिको भ्रान्तो वेति विप्रतिपत्तेः सन्देहे पूर्वपक्षं विवृणोति -

तत्रेत्यादिना ।

तस्य भ्रान्तत्वोपपादनेन समन्वयस्य तद्विरोधनिरासात्पादादिसङ्गतयः । तस्य प्रामाणिकत्वात्तद्विरोधे समन्वयासिद्धिः, भ्रान्तत्वाद्विरोधस्याभावात्तत्सिद्धिरित्युभयत्र फलसिद्धिः । धातुशब्दः स्वभाववचनः । आदिशब्देनाप्तेजोवाय्वाकाशर्तवो गृह्यन्ते ।

विषयाणामिन्द्रियाणां च भौतिकशब्दवाच्यत्वमाह -

भौतिकमिति ।

पृथिव्यादयश्च परमाणुपुञ्जा एव नावयव्यारम्भोऽस्तीति वक्तुं परमाणुस्वरूपमाह -

चतुष्टये चेति ।

कठिनस्वभावाः पृथिवीपरमाणवः । स्नेहस्वभावा आप्यपरमाणवः । उष्णतास्वभावास्तेजःपरमाणवः । ईरणं चलनं तत्स्वभावा वायुपरमाणवः । तेषां चतुर्विधानां सर्गकाले संयोगापत्तिमाह -

त इति ।

भूतभौतिकानुक्त्वा चित्तचैत्तानाह -

तथेति ।

कर्मकरणव्युत्पत्तिभ्यां सविषयाणीन्द्रियाणि रूपस्कन्धः । रूप्यमाणपृथिव्यादीनां बाह्यत्वेऽपि देहस्थत्वादिन्द्रियसम्बन्धाच्चाध्यात्मिकत्वम् । अहमिति प्रत्ययो विज्ञानस्कन्धः । सुखादिप्रत्ययो वेदनास्कन्धः । गौरश्व इत्यादिशब्दसञ्जल्पितप्रत्ययः संज्ञास्कन्धः । संस्कारस्कन्धस्तु रागादिधर्माधर्मौ च । तत्र विज्ञानस्कन्धश्चित्तम् । इतरे चैत्ताः । उक्तानां स्कन्धानां समाहारं सङ्घातं दर्शयति -

तेऽपीति ।

उक्तस्य बाह्याध्यात्मिकभावजातस्याध्यक्षानुमानाभ्यां क्षणिकत्वे सिद्धे स्थायिनो ब्रह्मणो जगत्सर्गवादिनः समन्वयस्य विरोधोऽस्तीति प्राप्तमनूद्य सिद्धान्तयति -

तत्रेति ।

सूत्रं व्याचष्टे -

योऽयमिति ।

बाह्यत्वमाध्यात्मिकत्वं चोभयप्रकारत्वमुभयहेतुकमेवाह -

अण्विति ।

बाह्ये भूतभौतिकसमुदाये पृथिव्यादिपरमाणुहेतुके, रूपविज्ञानादिहेतुके चाध्यात्मिके समुदायेऽभिप्रेते तस्याप्राप्तिरयुक्तता स्यादित्याह -

तस्मिन्निति ।

संहन्यमानानामव्यवधाने सङ्घातानुपपत्तौ च न हेतुरित्याक्षिपति -

कुत इति ।

सङ्घातः स्वतो वा परतो वा । नाद्य इत्याह -

समुदायिनामिति ।

अण्वादीनामचैतन्यात्स्वातन्त्र्येण प्रवृत्त्यसिद्धेर्न स्वतःसङ्घातो घटते । तथाच क्षणिकपक्षे सर्गादौ सङ्घातायोगान्न तद्विरोधः समन्वयस्येत्यर्थः ।

परमपि सङ्घातकारणं चित्ताभिज्वलनमन्यद्वा । तत्राद्यं दूषयति -

चित्तेति ।

सिद्धे सङ्घाते चित्ताभिज्वलनं ततः सङ्घात इत्यन्योन्याश्रयान्न चित्ताभिज्वलनं तद्धेतुरित्यर्थः ।

अन्योऽपि संहन्ता चेतनोऽचेतनो वा । चेतनोऽपि भोक्ता प्रशासिता वा । द्विधापि स्थिरो वा क्षणिको वा । नाद्यः । अनभ्युपगमात् । न द्वितीयः । क्षणिकस्यान्वयव्यतिरेककालानवस्थानात् । भोक्तुश्च कारणविन्यासविशेषज्ञानायोगात् , सर्वज्ञस्य स्वतस्तज्ज्ञानेऽपि क्षणिकत्वात्कर्तृत्वासिद्धेरित्याह -

अन्यस्येति ।

अचेतनोऽपि संहन्ता धर्मादिर्वा स्यादालयविज्ञानसन्तानो वा । नाद्यः । तस्य पूर्ववच्चेतनाधीनप्रवृत्त्यनुपपत्तेः । स्वतश्चेत्प्रवृत्तिस्तदा धर्मादिप्रवृत्त्यनुपरमान्मोक्षासिद्धिरित्याह -

निरपेक्षेति ।

आलयविज्ञानसन्तानः संहन्तेति पक्षं प्रत्याह -

आशयस्येति ।

आशेरतेऽस्मिन्कर्मानुभववासना इत्याशयः सन्तानः । तस्यापि सन्तानिभ्योऽन्यत्वमनन्यत्वं वा । द्विधापि दुर्निरूपत्वान्न तस्य संहन्तृतेत्यर्थः ।

स खल्वन्यः स्थिरो वा क्षणिको वा । प्रथमेऽस्मदुक्तो भोक्तैव नामान्तरेणोक्तः स्यादिति मत्वा द्वितीये क्षणिकस्य व्यापारात्पूर्वं तत्काले वाऽभावात्कारणत्वाश्रयत्वयोरसिद्धिरित्याह -

क्षणिकत्वेति ।

एतेनानन्यत्वमपि प्रत्युक्तम् ।

सन्तानिनामपि क्षणिकत्वेनोक्तरीत्या व्यापारकारणत्वाद्ययोगात्तदभिन्नस्य सन्तानस्यापि तदसिद्धेरित्याह -

निर्व्यापारत्वादिति ।

संहन्तुरभावे फलितमाह -

तस्मादिति ।

यथाकथञ्चिल्लोकयात्रा सिध्यति चेत्किं समुदायेनेत्याशङ्क्याह -

समुदायेति ॥ १८ ॥

सङ्घातस्य निमित्तमाशङ्क्य निरस्यति -

इतरेतरेति ।

पूर्वपक्षभागं विभजते -

यद्यपीति ।

तर्हि सङ्घाताभावात्तदालम्बना लोकयात्रा न निर्वहेत् , तत्राह -

तथापीति ।

कार्यं प्रत्ययते जनकत्वेन गच्छतीति प्रत्ययशब्दस्य हेतुवाचित्वमुपेत्येतरेतरकारणत्वादित्युक्तम् । तथापि सङ्घातस्य निमित्तं वाच्यं, तत्राह -

अविद्यादीनामेव तन्निमित्तत्वान्नापेक्षणीयान्तरमस्तीत्यर्थः ।

के पुनरविद्यादयः, तत्राह -

ते चेति ।

वक्ष्यमाणबुद्धिस्थपरमर्शी तच्छब्दः । क्षणिककार्यदुःखस्वभावेष्वर्थेषु स्थायिनित्यसुखबुद्धिरविद्या । तस्यां सत्यां संस्कारा रागद्वेषमोहा विषयेषु भवन्ति । तेभ्यो गर्भस्थस्याद्यं विज्ञानमुत्पद्यते । तस्माच्चालयविज्ञानात्पृथिव्यादिचतुष्टयमुपादानकारणं नामाश्रयत्वान्नाम निष्पद्यते । तच्च कारणत्वेन स्वीकृत्य सितासितादिरूपवच्छरीरमभिनिर्वर्तते । गर्भीभूतस्य शरीरस्य कललबुद्बुदाद्यवस्था नामरूपशब्दाभ्यामत्राभीष्टा, जातेरुत्तरत्राभिधानात् । नामरूपसंमिश्रितानीन्द्रियाणि षडायतनं, पृथिव्यादिधातवः षडायतनानि यस्य करणजातस्य तत्तथा । नामरूपेन्द्रियाणां मिथः संनिपातः स्पर्शः । ततः सुखादिका वेदना । तस्यां सत्यां कर्तव्यं सुखं मयेत्यध्यवसानं तृष्णा । ततो वाक्कायचेष्टोपादानम् । ततो भवत्यस्माज्जन्मेति भवो धर्मादिः । तद्धेतुका देहादयो जातिः । जातस्य देहस्य परिपाको जरा । देहनाशो मरणम् । म्रियमाणस्य साभिषङ्गस्य पुत्रादावन्तर्दाहः शोकः । तदुत्थं हा पुत्र, इत्यादिप्रलपनं परिदेवना । शब्दादिज्ञानपञ्चकसंयुक्तमसाध्वनुभवनं दुःखम् । दुर्मनस्ता मानसं दुःखम् । इतिशब्दो यथोक्तपरामर्शार्थः । एवञ्जाती यकशब्दो मदमानाद्युपक्लेशसङ्ग्रहार्थः ।

अविद्यादिहेतुका जन्मादयस्तद्धेतुकाश्चाविद्यादय इति घटीयन्त्रवदनवरतमावर्तनमेषामिति मत्वा विशिनष्टि -

इतरेति ।

अविद्यादीनां सत्त्वमेव कथमित्याशङ्क्य सङ्क्षेपविस्तराभ्यामुक्तत्वात्तद्रूपं सौगतानां प्रसिद्धमित्याह -

सौगत इति ।

न केवलं तेषामेव प्रसिद्धं किन्तु सर्ववादिनामपीत्याह -

सर्वेषामिति ।

आनुभविकार्थप्रत्याख्याने सर्वव्यवहारासिद्धिरितिभावः ।

अविद्यादीनां मिथो निमित्तनैमित्तिकत्वेऽपि कुतः सङ्घातसिद्धिरित्याशङ्कयोपसंहरति -

तदेवमिति ।

अविद्यादिरेव सङ्घाताभावे न सिध्यतीत्यनुपपत्त्या तदाक्षेपे तदाश्रयः सर्वव्यवहारो निर्वहतीत्यर्थः ।

सिद्धान्तभागमवतारयति -

तन्नेति ।

तत्र प्रश्नपूर्वकं हेतुमाह -

कस्मादिति ।

हेतुं व्याचष्टे -

भवेदिति ।

अविद्यादीनां मिथो निमित्तनैमित्तिकभावभाजां सङ्घातनिमित्तत्वमाशङ्क्याह -

यत इति ।

उत्तरसूत्रस्थमर्थमभिप्रेत्येहापिशब्दः ।

अविद्यादीनां मिथो हेतुहेतुमत्त्वेऽपि चेतनाधिष्ठानादृते सङ्घातासिद्धिरित्युक्ते पूर्ववादी पूर्वोक्तं स्मारयति -

नन्विति ।

किमविद्यादयः सङ्घातस्य गमकाः किं वोत्पादका इति विकल्पयति -

अत्रेति ।

तत्राद्यमनूद्य दूषयति -

यदीति ।

गमकत्वपक्षे स्वरूपसिद्धिरन्यतो वाच्या तच्चान्यन्नास्तीत्यर्थः ।

अणूनां स्कन्धानां चोभयविधसङ्घातनिमित्तत्वमाशङ्क्याह -

तच्चेति ।

आश्रयाश्रयिभूतेष्विति भोक्तृविशेषणम् । अदृष्टाश्रयेष्वित्यर्थः । अणुषु स्थिरेषु भोगहेत्वदृष्टविशिष्टेषु भोक्तृषु चोक्तविशेषणेषु स्वीकृतेषु सत्सु चेतनस्याधिष्ठातुरनुरूपस्याभावान्न सम्भवति सङ्घातापत्तेर्निमित्तं किञ्चिदित्युक्तमित्यर्थः ।

कैमुतिकन्यायमपिना सूचितमाह -

किमिति ।

अदृष्टाश्रयकर्तृराहित्यमाह -

आश्रयेति ।

आश्रयाश्रयिशून्येष्विति पाठे तूपकार्योपकारकत्ववर्जितेष्वित्यर्थः ।

विशिष्टेष्वणुषु स्वीक्राणेषु किं पुनः सङ्घातापत्तेर्निमित्तं, न किञ्चिदित्याक्षेपः । द्वितीयं शङ्कयति -

अथेति ।

परस्पराश्रयत्वेन प्रत्याह -

कथमिति ।

पूर्वपूर्वसङ्घातानामुत्तरोत्तरसङ्घातहेतुत्वात्तदाश्रयत्वाच्चाविद्यादीनां नान्योन्याश्रयत्वम् ।

नच संहन्तृचेतनापेक्षा, स्वभावतो भावानां संहतानामेवोदयव्ययोपगमादित्याह -

अथेति ।

तद्दूषयितुं विकल्पयति -

तदापीति ।

सङ्घातवर्तिनोऽदृष्टस्याधिष्ठातृचेतनाभावात्तद्वशात्प्रतिनियतकार्योत्पादायोगे स्वभावादेवोत्पत्तिरास्थेया । तथाच पूर्यते गलति चेति पुद्गलं शरीरं, तच्च मनुष्यशब्दितं, तदुपेतः सङ्घातो नियमपक्षे न जात्यन्तरभाग्भवेदित्याह -

नियमेति ।

द्वितीयेऽपि व्यवस्थापकाभावेनाव्यवस्थामाह -

अनियमेति ।

उभयत्रेष्टापत्तिं शङ्कित्वा निरस्यति -

उभयमिति ।

भोगापवर्गव्यवहारानुपपत्तेश्चेत्याह -

अपि चेति ।

क्षणवादेऽपि बुभुक्षुणा भोगो मुमुक्षुणा मोक्षश्चार्थनीयौ, तत्कुतो भोगापवर्गव्यवहारासिद्धिः, तत्राह -

यदिति ।

अभ्युपगमफलमाह -

ततश्चेति ।

भोगे दर्शितं न्यायं मोक्षेऽतिदिशति -

तथेति ।

विपक्षे दण्डमाह -

अन्येनेति ।

बुभुक्षोर्मुमुक्षोर्वा कालद्वयस्थायित्वमाशङ्क्याह -

अवस्थायित्व इति ।

परिहारभागतात्पर्यमुपसंहरति -

तस्मादिति ॥ १९ ॥

उपेत्यवादमिदानीं त्यजति -

उत्तरेति ।

पूर्वसूत्रोक्तमनूद्यास्य सूत्रस्य तात्पर्यमाह -

उक्तमिति ।

अविद्यादीनां मिथो हेतुत्वमुपेत्य सङ्घातासिद्धिरुक्ता, संप्रत्यन्योन्यहेतुत्वमपि नेति वक्तुमिदं सूत्रमित्यर्थः ।

अविद्यादीनामन्योन्यनिमित्तत्वायोगं वक्तुं परपक्षमनुवदति -

क्षणेति ।

तत्रानुपपत्तिं प्रतिजानीते -

न चेति ।

काऽत्रानुपपत्तिरित्याशङ्क्य पूर्वक्षणस्योत्पादनव्यापारः समनन्तरक्षणे वा स्वसत्ताक्षणे वेति विकल्प्याद्यं प्रत्याह -

निरुध्यमानस्येति ।

अचिरनिरुद्धत्वं निरुध्यमानत्वम् । निरोधहेतुसांनिध्यानुगमान्निरुद्धत्वं चिरनिरुद्धत्वम् ।

कल्पान्तरमुत्थापयति -

अथेति ।

स्थायित्वं व्यवच्छिनत्ति -

परिनिष्पन्नेति ।

कारणस्य कार्यात्पूर्वकाले सत्ताऽर्थवती न कार्यकाले । तदा कार्यस्य सिद्धत्वेन तदर्थसत्तानुपयोगत्वादिति भावः ।

तत्रापि कार्यकारणत्वासिद्धिरित्याह -

तथापीति ।

कथं कारणस्योत्पादनं धर्मः स्वरूपं वा । नाद्य इत्याह -

भावेति ।

कल्पान्तरमाह -

अथेति ।

तत्रापि हेतुफलत्वस्य न सम्भावनेत्याह -

तथापीति ।

कथं हेतुस्वरूपं कार्यानन्वयि तदन्वयि वा । तत्र प्रथमं प्रत्याह -

हेत्विति ।

तदनुपरागेऽपि तद्भावे हिमवद्विन्ध्ययोरपि तद्भावः स्यादिति भावः ।

कल्पान्तरं दूषयति -

स्वभावेति ।

प्रथमपक्षोक्तदोषं प्रपञ्चयति -

विनैवेति ।

न च कार्यस्य कारणसादृश्यं तन्निवारकं, किञ्चिद्रूपानुगमभावे तस्यैवासम्भवादिति भावः ।

इतश्च क्षणवादसिद्धिरित्याह -

अपि चेति ।

तदेव वक्तुमुत्पादनिरोधौ त्रेधा विकल्पयति -

उत्पादेति ।

पक्षत्रयेऽपि वस्तुनो नित्यत्वप्रसङ्गान्न क्षणिकतेत्याह -

सर्वथेति ।

तत्राद्यमनूद्य वस्तुनो नित्यत्वं प्रसञ्जयन्क्षणिकत्वासिद्धिमाह -

यदीति ।

द्वितीयेऽपि क्षणिकत्वासिद्धितादवस्थ्यमाह -

अथेत्यादिना ।

तमेव विशेषं दर्शयति -

उत्पादेति ।

तृतीयमनूद्य क्षणिकत्वासिद्धिं स्फुटयति -

अथेति ।

प्रकारान्तरमाशङ्क्य प्रत्याह -

यदीति ।

उत्पादनिरोधयोर्दुर्निरूपत्वे फलमाह -

तस्मादिति ।

सङ्घातस्य हेतुफलत्वस्य चासिद्धिरपिशब्दार्थः ॥ २० ॥

किञ्चासति फलहेतौ फलमुत्पद्यते सत्येव वेति विकल्प्याद्यं दूषयति -

असतीति ।

सूत्रं व्याकर्तुं वृत्तं कीर्तयति -

क्षणेति ।

मा तर्हि पूर्वक्षणस्योत्तरक्षणकारणत्वं भूत्तर्हि पूर्वक्षणाभावाद्वोत्तरक्षणस्योत्पत्तिस्तदभावे सति वा । नाद्यः, ‘नासतोऽदृष्टत्वात्’ इति वक्ष्यमाणत्वात् । द्वितीयमनुवदति -

अथेति ।

निर्हेतुफलोत्पत्तिं प्रत्याह -

तत इति ।

प्रतिज्ञोपरोधं स्फोरयति -

चतुर्विधानिति ।

आलम्बनप्रत्ययः समनन्तरप्रत्ययोऽधिपतिप्रत्यय आलोकश्चेति चतुर्विधा हेतवस्तान्प्रतीत्य प्राप्य चित्तं चैत्ताश्च तदभिन्नाः सुखादयो जायन्ते । तत्र नीलाभासस्य चित्तस्य नीलादालम्बनप्रत्ययान्नीलाकारता । समनन्तरप्रत्ययात्पूर्वज्ञानाद्बोधरूपता । चक्षुषोऽधिपतिप्रत्ययाद्रूपग्रहणप्रतिनियमः । आलोकाद्धेतोः स्पष्टता । सुखादीनामपि चैत्तानां चित्ताभिन्नानामेतान्येव चत्वारि कारणानि । सेयं प्रतिज्ञा निर्हेतुफलोत्पत्तौ बाध्येतेत्यर्थः ।

तत्रैवातिप्रसङ्गं दोषान्तरमाह -

निर्हेतुकायां चेति ।

अन्यथेति सूत्रावयवं शङ्कात्वेन व्याकरोति -

अथेति ।

तथाच न प्रतिज्ञोपरोधातिप्रङ्गाविति शेषः ।

उत्पत्तेरुत्पद्यमानाभेदमभ्युपयन्तं प्रति सूत्रावयवेनोत्तरमाह -

तत इति ।

यौगपद्योपगमे का हानिः, तत्राह -

तथापीति ।

पूर्ववदत्र प्रतिज्ञोपरोधो नास्तीत्याशङ्क्याह -

क्षणिका इति ।

आद्यन्तवन्तो भावाः संस्काराः, संस्क्रियन्ते समुत्पद्यन्त इति व्युत्पत्तेः ॥ २१ ॥

समुदायस्य कार्यकारणभावस्य क्षणिकत्वस्य चासिद्धिरुक्ता । संप्रत्यभ्युपगमान्तरं प्रत्याह -

प्रतिसङ्ख्येति ।

सौगतमतासङ्गत्ये सूत्रस्य हेत्वन्तरपरत्वमाह -

अपि चेति ।

तदेव वक्तुं तन्मतमनुभाषते -

वैनाशिका इति ।

संस्कृतमुत्पाद्यं त्रयादन्यदित्युक्तम् । किं तत्त्रयं तदाह -

तदपीति ।

तस्यापि क्षणिकत्वादुत्पाद्यत्वाच्च नान्यत्वप्रतियोगित्वमित्यशङ्क्याह -

त्रयमपीति ।

वस्तुप्रतियोगिकान्यत्वं वस्त्वन्तरस्यापीत्याशङ्क्योक्तम् -

अभावेति ।

अभावस्यापि प्रतियोगिद्वारा सोपाख्यत्वमित्याशङ्क्याह -

निरुपाख्यमिति ।

प्रतीपा सङ्ख्या प्रतिसङ्ख्या सन्तमिममसन्तं करोमीति धीस्तया निरोधस्तथेति व्युत्पादयति -

बुद्धीति ।

स्तम्भादीनां प्रतिक्षणं स्वारसिको विनाश इत्यप्रतिसङ्ख्यानिरोधं व्याचष्टे -

तद्विपरीत इति ।

आवरणाभावव्यङ्गयं शब्दवद्द्रव्यं व्यवच्छेत्तुं मात्रपदम् ।

पराभ्युपगममुक्त्वा सूत्रविषयं परिशिनष्टि -

तेषामिति ।

तात्पर्यमुक्त्वा प्रतिज्ञां विभजते -

प्रतिसङ्ख्येति ।

तन्न प्रश्नपूर्वकं हेतुमाह -

कस्मादिति ।

हेतुं व्याख्यातुं विकल्पयति -

एतौ हीति ।

भावशब्दः सन्तानिवाची । तत्राद्यं दूषयति -

न तावदिति ।

योऽसावन्त्यः सन्तानी स किञ्चिदारभते न वा । नाद्यः, अन्त्यत्वासिद्धेः, सन्तानानुच्छेदाच्च । द्वितीयेऽर्थक्रियाभावात्तदसत्त्वे तज्जनकमपि सर्वमसदित्यनेन क्रमेणासन्तः सर्वे सन्तानिनः स्युः । न च विजातीयक्षणोत्पादकत्वेनार्थक्रियाकारित्वं सजातीयानुत्पादकत्वेन च सन्तानोच्छित्तिः, एकस्मिन्नेव सन्तानेऽनेकसन्तानप्रसङ्गात् । अतः सन्तानानुच्छेदान्न तद्गोचरौ निरोधावित्यर्थः ।

न द्वितीय इत्याह -

नापीति ।

निरन्वयं व्याचष्टे -

निरुपाख्य इति ।

घटकपालादिषु सर्वत्र सैवेयं मृदिति प्रत्यभिज्ञानादन्वयिनो नाशाभावावगतेरिति हेतुमाह -

सर्वास्विति ।

बीजाङ्कुरादानामुत्तरोत्तरकार्ये प्रत्यभिज्ञानाभावादन्वयिविच्छित्तिरित्याशङ्क्याह -

अस्पष्टेति ।

तास्वपि नान्वयी विच्छिद्यते, घटकपालादौ दृष्टेनान्वय्यविच्छेदेन विवादस्थलेऽपि तदनुमानात् । विमतं न निरन्वयविनाशि, कार्यत्वात् , घटादिवदित्यर्थः ।

अन्वय्यविच्छेदेऽपि विच्छेदोऽवस्थानामात्यन्तिकःस्यादित्याशङ्क्य नावस्था निरन्वयनाशिन्यस्तासामनिर्वाच्यतयान्वयिमात्रत्वात्तस्य च सत्त्वेनाधिष्ठानत्वादनाशादित्युपसंहरति -

तस्मादिति ॥ २२ ॥

प्रतिसङ्ख्यानिरोधान्तर्भूतमविद्यादिनिरोधं निरस्यति -

उभयथेति ।

सूत्रं व्याकर्तुं विषयमुक्त्वा विकल्पयति -

योऽयमिति ।

यमनियमादिसामग्नी परिकरस्तत्सहितसम्यग्धीसाध्यश्चेदविद्यादिनिरोधस्तदा स्वमतहतिरित्याह -

पूर्वस्मिन्निति ।

स्वयमेव चेदविद्यादिनिरोधस्तदा सर्वं क्षणिकमित्यादिभावनोपदेशवैयर्थ्यमित्याह -

उत्तरस्मिंस्त्विति ।

सूत्रव्याख्यामुपसंहरति -

एवमिति ॥ २३ ॥

निरोधद्वयं निरस्याकाशं निरस्यति -

आकाशे चेति ।

सूत्रस्य सङ्गतिमाह -

यच्चेति ।

वृत्तमनूद्य पूर्वोत्तरसूत्रयोरपुनरुक्तं विषयमुक्त्वा प्रतिज्ञामाकाङ्क्षां पूरयन्व्याकरोति -

आकाशे चेति ।

तत्र हेतुः -

प्रतिसङ्ख्येति ।

कथमावरणाभावमात्रे तस्मिन्वस्तुत्वधीः, तत्राह -

आगमेति ।

तत्प्रामाण्येऽपि कथमाकाशे वस्तुत्वधीरित्याशङ्क्य तदुत्पत्तिवादिनीनां श्रुतीनां भूयस्त्वादित्याह -

आत्मन इति ।

न हि निरुपाख्यं नरविषाणवदुत्पत्तुमर्हतीति भावः ।

आगमाप्रामाण्ये बौद्धा विवदन्ते, तत्कथं तान्प्रत्यागमेन नभसो वस्तुत्वमुच्यते, तत्राह -

विप्रतिपन्नानिति ।

अनुमानमेव सूचयति -

गन्धादीनामिति ।

शब्दो हि क्वचिदाश्रितः, धर्मत्वात् , गन्धवदिति सामान्यतो धर्मिसिद्धिः । शब्दश्च विशेषगुणः, अस्पर्शवत्त्वे सति बाह्यैकेन्द्रियग्राह्यजातिमत्त्वात् , गन्धवत् । स च प्रत्यक्षत्वे सत्ययावद्द्रव्यभावित्वेन स्पर्सवदसम्बन्धात् , विशेषगुणतया दिक्लालमनोभिरसंसर्गात् , बाह्येन्द्रियग्राह्यतया चानात्मगुणत्वात् , पारिशेष्यादष्टद्रव्यातिरिक्तद्रव्याश्रयः । तच्चाकाशमित्यर्थः ।

आगमादनुमानादनुभवाद्वा सोपाख्यमाकाशमित्युक्त्वावरणाभावपक्षे दोषमाह -

अपि चेति ।

यथैकघटसत्त्वेऽपि घटान्तरासत्त्वप्रत्युक्त्या निर्घटं भूतलमित्यशक्यं वक्तुं तथैकस्मिन्नावरणे सत्यावरणान्तराभावप्रयुक्त्यापि न तद्धीनतेति पक्ष्यन्तरसञ्चारो न स्यादित्यर्थः ।

देशावच्छेदेनावरणाभावविभागं गृहीत्वा शङ्कते -

यत्रेति ।

अभावस्य धर्मिप्रतियोग्यपेक्षत्वाद्धर्मिणो वस्तुत्वं स्यादित्याह -

येनेति ।

इतश्चाकाशस्य वस्तुत्वमित्याह -

अपि चेति ।

प्रसङ्गं प्रकटीकर्तुं स्वाभ्युपगममुपन्यस्यति -

सौगते हीति ।

किं सम्यङ्निश्चितं श्रेयोऽधिकरणमस्या इति किंसंनिश्रया । कथमाकाशस्य वस्तुत्वाभावे तद्विरोधप्रसङ्गः, तत्राह -

तदिति ।

आश्रयत्वं नावस्तुनो दृष्टमित्यर्थः ।

स्वाभ्युपगमविरोधप्रसङ्गफलमाह -

तस्मादिति ।

निरोधद्वयस्याकाशस्य चावस्तुत्वे साधारणं दूषणमाह -

अपि चेति ।

विप्रतिषेधं स्फोरयति -

न हीति ।

नाशाभावोपलक्षितसत्तायोगित्वं नित्यत्वम् । तद्विपरीतमनित्यत्वम् । तदुभयं न तुच्छस्य युक्तमित्यर्थः ।

वस्तुत्वाभावे धर्मधर्मिव्यवहाराविषयत्वमित्युक्तम् । इदानीं तद्विषयत्वे वस्तुत्वं स्यादित्याह -

धर्मेति ॥ २४ ॥

संप्रत्यात्मनः स्थायित्वं, विशेषतः साधयति -

अनुस्मृतेश्चेति ।

सूत्रस्य वैनाशिकदर्शनानुपपत्तौ हेत्वन्तरपरत्वमाह -

अपि चेति ।

तदेव वक्तुं परस्यावश्याश्रयणीयमर्थमाह -

वैनाशिक इति ।

इष्टापत्तिमाशङ्क्याह -

न चेति ।

उपलब्धुर्न क्षणिकता युक्तेत्यत्र हेतुमुक्त्वा व्याकरोति -

अन्विति ।

अनुशब्दस्य व्यवच्छेद्याभावेऽपि स्मृत्युपलब्ध्योरेककर्तृकत्वार्थं विशेषणमित्याह -

सा चेति ।

न केवलमुपलब्धिस्मृत्योरेवैककर्तृकत्वम् , उपलब्ध्योरपीत्याह -

कथमिति ।

यस्तु सत्यपि भेदे सन्तानैक्यं स्मृतिप्रयोजकमिच्छति, तं प्रत्याह -

अपि चेति ।

पूर्वोत्तरप्रत्ययकर्तृभेदेऽपि सन्तानैक्यादेवंविधा धीरित्याशङ्क्याह -

यदि हीति ।

कर्तृभेदे स्मराम्यहमन्योऽद्राक्षीदिति लोकस्य धीः स्यादित्यर्थः ।

ईदृश्येव धीरित्याशङ्क्याह -

न त्विति ।

क्वचित्तादृश्या धियोऽनुभवसिद्धत्वमाशङ्क्याह -

यत्रेति ।

कर्तृभेदावगतिमुदाहरति -

स्मरामीति ।

क्वचित्तयोर्विभिन्नकर्तृकत्वे दृष्टिस्मृतित्वाविशेषादहमदोऽद्राक्षमित्यत्रापि तयोर्भिन्नकर्तृकत्वमनुमेयमित्याशङ्क्यानुभवविरोधमाह -

इहेति ।

अवगतिमनवगतिव्युदासेन स्फोरयति -

न नेति ।

यदात्मनो दर्शनं पूर्वं निर्वृत्तं तदहं नाद्राक्षमिति न निह्नुते किं त्वनुमन्यते परोऽपीत्यर्थः ।

प्रत्यक्षविरोधादनुमानानुदये दृष्टान्तमाह -

यथेति ।

एतद्धटस्मर्तैतद्धटानुभवितैतद्धटज्ञातृत्वात्सम्प्रतिपन्नव्यक्तिवदिति मत्वा फलितमाह -

तत्रेति ।

दर्शने स्मरणे चोक्तरीत्या कर्त्रैक्ये सतीति यावत् ।

दृष्टिस्मृतिक्षणद्वयवर्तित्वमेकस्यास्माभिरिष्यते, क्षणिकत्वं त्वाशुतरविनाशित्वादित्याशङ्क्याह -

तथेति ।

स्वरसभङ्गुंरत्ववदाशुतरविनाशित्वमपि भावानां प्रत्यभिज्ञाविरुद्धमित्यर्थः ।

विरोधमेव स्फोरयति -

अनन्तरामिति ।

वर्तमानदशामारभ्योत्तमादुच्छ्वासादामरणादनन्तरां स्वस्यैव प्रतिपत्तिमात्मैककर्तृकां प्रत्यभिजानन् जन्मनश्च वर्तमानदशापर्यन्तमतीताः प्रतीपत्तीः स्वकीयाः स्वमात्रकर्तृकाः प्रतिसन्दधानः सन्निति योजना ।

आत्मनि प्रत्यभिज्ञानं ज्वालादाविव सादृश्यकृता भ्रान्तिरिति शङ्कते -

स इति ।

एकस्य पूर्वोत्तरक्षणद्वयतत्सादृश्यदृशोऽसत्त्वं सत्त्वं वेति विकल्पयति -

तमिति ।

असत्त्वं प्रत्याह -

तेनेति ।

सत्त्वमनूद्य निराह -

स्याच्चेदिति ।

तेनेदं सदृशमित्ययं विकल्पप्रत्ययः, स च स्वाकारं बाह्यतयाऽध्यस्यति, तत्त्वतस्तु पूर्वापरौ क्षणौ तयोः सादृश्यं वा न गृह्णाति, तत्कथमेकस्य द्रष्टुः स्थायितेति शङ्कते -

तेनेति ।

वस्तुद्वयप्रत्ययादन्यत्वधिया सादृश्यप्रत्ययस्यान्तरशब्दः । तथापि तत्र वस्तुद्वयप्रत्ययस्य निमित्तत्वादेकेन क्षणत्रयस्थायिना भाव्यमित्याह -

नेति ।

तेनेदं सदृशमिति ज्ञाने तत्तेदन्तावच्छिन्नावर्थौ तयोः सादृश्यं च किं न भासते । भासमाना वा विज्ञानस्याकारास्तस्माज्ज्ञानाद्भिन्ना न वा । ज्ञानाकारत्वे ज्ञानमेकमनेकं वा । तत्राद्ये स्वसंवेदनविरोधः स्यादित्याह -

तेनेति ।

भासमानानां त्रयाणां ज्ञानाकारत्वे तस्य चैक्ये व्याघातः, एकस्यानेकाकारत्वायोगात् , आकारभेदे च तद्भेदात् । नच ज्ञानानेकत्वम् , एकज्ञानेन हि नानापदार्थोल्लेखे नानेत्युल्लेखो न ज्ञानभेदः । परिशेषाज्ज्ञानाद्भिन्नोऽर्थस्तस्य च नानाकारस्य तत्तेदन्तास्पदस्य तत्सादृश्यस्य च परामर्शः स्थायिन्यात्मनि सति स्यादिति मत्वोक्तमेव व्यनक्ति -

प्रत्ययान्तरमिति ।

ननु नार्थस्य ज्ञाने भानमवजानीमहे, येन प्रतीतिं विरुध्येमहि, किन्तु सोऽर्थः प्रतीतावारोपितो न बहिरस्ति । न च प्रतीतितावन्मात्रे, अर्थस्य ज्ञानेऽध्यस्तत्वात् , ततश्च न ज्ञानस्यैकस्य नानार्थाकारत्वकृतो व्याघातः, न च बाह्यर्थावगमः, तत्राह -

यदेति ।

कल्पितोऽपि विज्ञानेऽर्थाकारस्तस्माद्भिन्नोऽभिन्नो वेति वक्तव्यम् , अनिर्वाच्यत्वानङ्गीकारात् । भिन्नत्वे ज्ञानान्तरवदकल्पितत्वम् । तथाच तेनेदमिति सदृशमिति च भातानामर्थानामेकज्ञानाभेदोपगमे मिथोऽप्यभेदः स्यात् , ततश्चान्योन्यभेदेन पदार्था लोकसिद्धा निह्नूयेरन् । ज्ञानाच्च ज्ञेयस्य भेदः प्रसिद्धः सोऽपि निह्नूयेत, तदपह्नवे च स्वपक्षसाधनपरपक्षाक्षेपासिद्धिः । विकल्पप्रतिभासिनां नित्यत्वादीनामेकार्थनिष्ठत्वाभावादेकाधिकरणविप्रतिषिद्धधर्मद्वयोपगमरूपविप्रतिपत्तेरसम्भवादिति भावः ।

तत्तेदन्तादिरर्थो ज्ञानस्यान्तर आकार इति मतं बाह्यार्थवाददूषणमध्येऽपि प्रसङ्गादाशङ्क्य निरस्तम् । इदानीमस्ति बाह्योऽर्थः, स तु क्षणिको निर्विकल्पके चकास्ति । सविकल्पकप्रत्ययास्तु विकल्पास्तद्गतसादृश्याद्याकारेण निर्भासन्ते, तेन विप्रतिपत्त्यादिव्यवहारसिद्धिरिति बाह्यार्थवादमाशङ्क्य निरस्यति -

एवमिति ।

न हि बाह्यस्यार्थस्य क्षणिकत्वं, प्रमाणाभावात् । न तावत्प्रत्यक्षं वर्तमानमर्थमवगाहमानं तस्यावर्तमानव्यावृत्तिं गमयति । तद्धि वर्तमानताविशिष्टस्य तदैवान्यव्यावृत्तिं गमयेदन्यदा वा । प्रथमे नास्मत्पक्षक्षतिः, एकस्यापर्यायेणानेककालकलितत्वानभ्युपगमात् । न द्वितीयः, विरोधमन्तरेण कालान्तरीयसत्त्वव्यवच्छेदकत्वानुपपत्तेः । नापि यत्सत्तत्क्षणिकं, यथा दीपः सन्तश्च भावा इत्यनुमानं क्षणिकत्वसाधकं, दृष्टान्तस्य साध्यविकलत्वात् । तस्य नाशित्वेऽपि विवक्षितक्षणिकत्वाभावात् । तस्मादनिश्चितार्थवादिनो विप्रलम्भकत्वान्न प्रतिवादितेत्यर्थः ।

आत्मनि प्रत्यभिज्ञा सादृश्यादित्यत्र हेत्वन्तरमाह -

न चेति ।

प्रत्यभिज्ञाया विपर्यासाख्यमप्रामाण्यं निरस्य संशयाख्यमपि तन्निरस्यति -

भवेदिति ।

संशयसामग्रीसत्त्वावस्था कदाचिदित्युक्ता । सम्भवो नानाकारत्वोपपत्तिः । सन्देहोऽपीत्यपिना विपर्यासो दृष्टान्तितः । तत्र सन्देहायोगे हेतुमाह -

य इति ।

प्रत्यभिज्ञयात्मनः स्थायित्वे फलितमाह -

तस्मादिति ॥ २५ ॥

कारणाभावात्कार्योत्पत्तिरिति पक्षमवशिष्टं निराचष्टे -

नासत इति ।

परमतायोगे हेत्वन्तरपरत्वं सूत्रस्य दर्शयति -

इतश्चेति ।

तदेव स्फोरयति -

यत इति ।

अस्थिरात्कारणात्कार्योत्पत्तिमिच्छतामभावाद्भावोत्पत्तिर्बलादापततीत्येव न किन्तु स्वयमपि वैनाशिकास्तथोपयन्तीत्याह -

दर्शयन्तीति ।

तद्व्याचष्टे -

विनष्टादिति ।

हिशब्दस्तदिच्छायाम् । स्वानिच्छायां किलकारः ।

विनष्टाद्बीजादेरङ्कुरादिजन्मेत्यत्र युक्तिमाह -

कूटस्थादिति ।

कारणं समर्थमसमर्थं वा । यद्यसमर्थं न कदाचिदपि कार्यं कुर्यात् । आद्ये समर्थस्य क्षेपायोगादपर्यायेणाशेषं कार्यं जनयेत् , ततश्चोत्तरक्षणेऽर्थक्रियाभावादसत्त्वम् । नच समर्थमपि सहकारिसंनिधिमपेक्ष्य जनकं, सहकारिणा वस्तुनोऽतिशयजनने तस्य समर्थत्वे सदा तज्जननात् , असमर्थत्वे कदाचिदपि तज्जन्मायोगात् , सहकारिणोऽपि सहकार्यन्तरापेक्षायामनवस्थानात् , वस्तुनश्चातिशयस्य भेदे तस्यैव प्राप्ताप्राप्तविवेकेन जनकतया वस्तनस्तदसिद्धिः । अभेदे तस्यैव जन्यतया क्षणिकस्य जनकत्वापत्तिः । अतिशयानाधाने सहकार्यपेक्षैव न स्यादित्यर्थः ।

कूटस्थस्य कारणत्वदौस्थ्ये फलितमाह -

तस्मादिति ।

परमतनिरासित्वेन सूत्रमवतार्य व्याचष्टे -

तत्रेति ।

तदेव व्यतिरेकद्वारा साधयति -

यदीति ।

बीजाद्यभावेभ्योऽङ्कुराद्युत्पत्तेस्तदभावसिद्धये कारणविशेषोपादानमित्याशङ्क्याह -

न हीति ।

किञ्चाभावकारणवादिना तस्य निर्विशेषत्वं सविशेषत्वं वेष्टम् । आद्यं दूषयति -

निर्विशेषस्येति ।

एतेन ‘नासतोऽदृष्टत्वात्’ इति व्याख्यातम् ।

द्वितीयमनूद्य निरस्यति -

यदीति ।

अभावस्य कारणत्वमुपेत्योक्तं, तदेवायुक्तमित्याह -

नापीति ।

कार्यस्वभावालोचनयापि नाभावस्य कारणतेत्याह -

अभावादिति ।

यद्येनानन्वितं न तत्तस्य कार्यं, यथा हेम्नाऽनन्वितो घटो न हेम्नो विकारः । अनन्विताश्चाभावेन भावास्तस्मान्नाभावविकारा इत्यर्थः ।

किञ्च यद्येनान्वितं तत्तस्य कार्यं, यथा हेम्नान्वितं रुचकादि तत्कार्यम् । अन्विताश्च भावेन भावस्तस्मात्तद्विकारा इत्याह -

सर्वस्येति ।

भावान्वितत्वेऽपि कारणमन्वय्येवेत्यनियमादभावोऽपि कारणं किं न स्यादित्याशङ्क्याह -

न चेति ।

आद्येऽनुमाने व्याप्तिमुक्त्वा द्वितीयेऽपि तामाह -

मृदिति ।

अभावकारणवादिनोक्तमनुभाषते -

यत्त्विति ।

स्थिरस्य कारणत्वं न दृश्यते न युज्यते वा । नाद्यः, अनुभवविरोधात् । न द्वितीयः, स्थिरस्यापि क्रमवत्सहकारिवशात्क्रमकारित्वाविरोधात् । न च सहकारिजन्यातिशयस्यैव कारणत्वं न स्थायिनस्तथात्वं, भेदाभेदादिभिरनिर्वचनीयातिशयवतो वस्तुनो लोकसिद्धकारणत्वानिराकरणात् । न च समर्थत्वादपर्यायमशेषजनकत्वं, तत्तत्कालीनकार्यजन्मसामर्थ्योपगमात् । न च सामर्थ्यासामर्थ्याभ्यां भावाभावभेदः । कार्यभेदप्रतियोगिकशक्त्यशक्तियुक्तक्षणिकभावस्येवाभेदसिद्धेरिति मत्वाह -

तदिति ।

यत्तु विनष्टाद्धीति, तत्राह -

येष्विति ।

अङ्कुरादिषु पार्थिवादिस्वभावानामेव कारणत्वेऽपि बीजाद्यवयवानामिति परमतेनोक्तमुक्तेऽर्थे सूत्रं योजयन्नुपसंहरति -

तस्मादिति ।

स्वाभ्युपगमविरोधादपि नाभावाद्भावोत्पत्तिरित्याह -

अपि चेति ॥ २६ ॥

अभावकारणत्वे कारणविशेषोपादाने प्रवृत्तिरयुक्तेत्युक्तम् । इदानीं प्रवृत्तिमात्रमपि न युक्तमित्याह -

उदासीनानामिति ।

सूत्रं विभजते -

यदीति ।

अभाववादे सर्वलौकिकव्यवहारासिद्धिमुदाहरणैर्दर्शयति -

कृषीति ।

पारलौकिकव्यवहारोऽपि परमते न स्यादित्याह -

स्वर्गेति ।

उभयविधव्यवहारासत्त्वप्रसङ्गस्येष्टत्वं प्रत्याचष्टे -

न चेति ।

सूत्रद्वयार्थमुपसंहरति -

तस्मादिति ॥ २७ ॥

विज्ञानस्य क्षणिकेनार्थेन सालम्बनत्वं निराकृत्य निरालम्बनत्वं निराकर्तुंमारभते -

नाभाव इति ।

रूपादिहीनं ब्रह्म जगदुपादानमिति वदतः समन्वयस्य क्षणिकं ज्ञानं नीलाद्याकारमिति योगाचारमतविरोधोऽस्ति न वेति तत्प्रामाणिकत्वभ्रान्तत्वाभ्यां सन्देहे सङ्गतिगर्भं पूर्वपक्षमवतारयति -

एवमिति ।

विज्ञानवादस्य भ्रान्तिमूलतया समन्वयस्य तदविरोधोक्तेः सङ्गतयः । पूर्वपक्षे विज्ञानवादस्य प्रामाणिकत्वात्तद्विरोधे समन्वयासिद्धिः, सिद्धान्तेऽस्य भ्रान्तत्वात्तद्विरोधस्याभासत्वात्तत्सिद्धिरिति फलभेदः । बाह्यार्थवादिषु प्रत्युक्तेषु समानन्यायतया विज्ञानवादिनोऽपि प्रत्युक्तिसम्भवात्कथं पृथगुत्थानमित्याशङ्क्य तेभ्यो विज्ञानमात्रवादिनः सुगताभिप्रायत्वेन विशेषमाह -

केषाञ्चिदिति ।

हीनधियामिति यावत् ।

बाह्येऽर्थे सुगतस्यानिच्छायां किलकारः । ‘देशना लोकनाथानां सत्त्वाशयवशानुगाः’ इति न्यायेनाह -

तदिति ।

कस्तर्हि तस्याभिप्रायः, तत्राह -

तस्येति ।

ननु मानमेयादिभेदोपगमे कथं विज्ञानमात्रवादोऽन्यथा कथं व्यवहारसिद्धिः, तत्राह -

तस्मिन्निति ।

ज्ञानमेव कल्पितनीलाद्याकारतया मेयमवभासात्मतया फलं तच्छक्त्यात्मना मानं तदाश्रयतया मातेति विज्ञानवादेऽपि कल्पितमानादिभेदमुपेत्य सर्वव्यवहारसिद्धिरित्यर्थः ।

किञ्चार्थसारूप्यात्मना मानमवभासात्मना फलमिति सौत्रान्तिकाः । अनवभासव्यावृत्त्या फलं तच्छक्त्या मानमिति वैभाषिकाः । तेन तयोर्बाह्यमर्थमिच्छतोरपि कल्पितो भेदः क्षणिकस्यात्मनो द्वयकालानवस्थानात् । तद्युक्तं विज्ञानवादे कल्पितभेदेनैव सर्वव्यवहारसाधनमित्याह -

सतीति ।

उक्तमर्थं युक्त्या द्रढयितुं पृच्छति -

कथमिति ।

विमतं न ज्ञानातिरिक्तं, तदतिरेकेणानिरूप्यत्वात् , नरविषाणवदित्याह -

तदिति ।

तत्रासिद्धिमुद्धर्तुं विकल्पयति -

स हीति ।

एकस्थूलनीलाभासज्ञानस्य तद्विपरीतपरमाणुगोचरतायोगान्न परमाणवस्तावत्तदालम्बनमित्याह -

तत्रेति ।

द्वितीयं प्रत्याह -

नापीति ।

स्तम्भाद्यवयविनां परमाणुभ्यो भेदे गवाश्ववदत्यन्तवैलक्षण्यम् , अभेदे परमाणुमात्रतया स्थूलरूपेणावभासासिद्धिः, परमाणूनामतथात्वादित्याह -

तेषामिति ।

अवयवावयविरूपो बाह्यार्थो नास्ति चेन्मा भूत् , जातिव्यक्त्यादिरूपस्तु स्यादित्याशङ्क्याह -

एवमिति ।

जात्यादीनां व्यक्त्यादीनां चात्यन्तभिन्नत्वे स्वातन्त्र्यप्रसङ्गादत्यन्ताभिन्नत्वे तद्वदेवातद्भावाद्भिन्नाभिन्नत्वस्य विरुद्धत्वादवयवावयविभेदवज्जातिव्यक्त्यादिेभेदोऽपि नास्तीत्यर्थः ।

दृष्टस्य सर्वस्य विचारासहत्वाददृष्टसत्त्वे मानाभावान्न बाह्यालम्बनाः प्रत्यया इत्युक्तम् । सम्प्रति तेषां बाह्यानालम्बनत्वे हेत्वन्तरमाह -

अपि चेति ।

ज्ञानगतविशेषदृष्ट्यनुपपत्त्या नीलाद्याकारता तस्य सिद्धा, तथा च ज्ञानाकारस्यैव विषयत्वाद्व्यर्था बाह्यार्थकल्पना गौरवादित्यर्थः ।

इतश्च ज्ञेयं ज्ञानान्नान्यदित्याह -

अपि चेति ।

यद्येन नियतसहोपलम्भनं तत्तेनाभिन्नं, यथैकेन चन्द्रमसा द्वितीयश्चन्द्रमाः, नियतसहोपलम्भनं च ज्ञेयं ज्ञानेनेत्यर्थः ।

सहोपलम्भनियममेव स्फोरयति -

न हीति ।

ज्ञानज्ञेययोः स्वभावभेदेऽपि ग्राह्यग्रहकत्वान्नियमः स्यादित्याशङ्क्याह -

न चेति ।

क्षणिकस्य ज्ञानस्य ज्ञेयसम्बन्धे हेत्वभावाद्ग्राह्यग्राहकत्वेनोक्तनियमासिद्धिरित्यर्थः ।

‘सहोपलम्भनियमादभेदो नीलतद्धियोः । भेदश्च भ्रान्तिविज्ञानैर्दृश्येतेन्दाविवाद्वये ‘ इत्युक्तमुपसंहरति -

तस्मादिति ।

यो यः प्रत्ययः स सर्वो बाह्यानालम्बनः, यथा स्वप्नादिप्रत्ययः तथा चैष विमतः प्रत्यय इत्याह -

स्वप्नेति ।

दृष्टान्तस्य साध्यवैकल्यं परिहरति -

यथेति ।

निर्देशमनुमानं निगमयति -

एवमिति ।

प्रत्ययवैचित्र्यानुपपत्तिरूपार्थापत्तिबाधितमनुमानमिति शङ्कते -

कथमिति ।

अनादिसन्ततिपतितमसंविदितरूपं ज्ञानमेव वासना तद्वशादनेकव्यवधानेनापि नीलादिवासितमेव ज्ञानमुत्पद्यते कार्पासरक्ततावदित्यन्यथोपपत्तिमाह -

वासनेति ।

वासनावैचित्र्याज्ज्ञानवैचित्र्यं ततश्च तद्वैचित्र्यमित्यन्योन्याश्रयत्वमाशङ्क्याह -

अनादौ हीति ।

अन्वयव्यतिरेकाभ्यामपि वासनावैचित्र्यमेव ज्ञानवैचित्र्यहेतुर्नार्थवैचित्र्यमित्याह -

अपि चेति ।

पूर्वानुभववासनाभावेऽप्यपूर्वार्थसंनिधाने ज्ञानवैचित्र्यदर्शनादन्वयव्यतिरेकासिद्धिरित्याशङ्क्याह -

स्वप्नेति ।

अन्वयमुक्त्वा व्यतिरेकमाह -

अन्तरेणेति ।

ज्ञानातिरिक्तज्ञेयस्योक्तरीत्या विचारासहत्वात्क्षणिकज्ञानमात्रवादस्य प्रामाणिकत्वादर्थान्नित्यज्ञानाद्ब्रह्यणो जगत्सर्गवादिनः समन्वयस्य विरोधोऽस्तीत्युपसंहरति -

तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धान्तयति -

एवमिति ।

सूत्राक्षराणि व्याचष्टे -

नेति ।

उपलभ्यमानमपि शुक्तिरजतादिवन्मिथ्येत्याशङ्क्याबाधान्मैवमित्याह -

न चेति ।

उपलब्धिरेवासिद्धेत्याशङ्क्य सर्वथाऽनुपलब्धिर्वा ज्ञानातिरिक्तत्वेन वेति विकल्प्याद्ये दोषमाह -

यथेति ।

द्वितीयमवलम्बते -

नन्विति ।

प्रकाश्यप्रकाशकयोर्द्रवकठिनवद्विरुद्धयोर्भेदस्याध्यक्षत्वात्तद्बाधितमभेदवचनमित्याह -

बाढमिति ।

निरङ्कुशत्वं नियामकराहित्यम् ।

परोक्तेरयुक्तत्वमेव साधयति -

यत इति ।

किं तद्बलं व्यतिरिक्तोपलब्धिरित्याह -

उपलब्धेरिति ।

हेतुमेव स्फुटयति -

न हीति ।

उपलब्धिर्हि साक्षिणा बाह्यविषयत्वेनैव गृह्यते नोपलब्धिमात्रत्वेनेत्यर्थः ।

भवद्वचनादपि बाह्यमर्थं लौकिका भेदेनैव प्रतियन्तीत्याह -

अतश्चेति ।

कथं यथोक्तं वाक्यं व्यतिरेकोपलब्धिसाधकमित्याशङ्‌क्याह -

तेऽपीति ।

सर्वलोकप्रसिद्धबाह्यार्थधीप्रतिलम्भे हेतुमाह -

इतरथेति ।

अत्यन्तासतोऽपि बाह्यार्थस्य दृष्टान्तत्वमाशङ्क्याह -

न हीति ।

अबाधितव्यतिरेकोपलब्धौ वत्करणमयुक्तमिति फलितमाह -

तस्मादिति ।

अनुमानतो बाधाद्युक्तं वत्करणमिति शङ्कते -

नन्विति ।

अनुमानस्याबाधितविषयतापि हेतुः, प्रत्यक्षविरोधे तदभावान्न तस्य बाधकतेत्याह -

नायमिति ।

प्रमाणपूर्वकः सम्भवोऽर्थज्ञाने तदभावपूर्वकश्चासम्भवो नरविषाणे निश्चितः । बाह्यर्थे च प्रत्यक्षादिसम्भवादसम्भवाधीनस्तदसत्त्वाध्यवसायो न युक्त इत्यर्थः ।

सम्भवपूर्विका प्रमाणप्रवृत्तिरसम्भवपूर्विका तदप्रवृत्तिरिति वैपरीत्यमाशङ्क्यान्योन्याश्रयत्वान्मैवमित्याह -

नेति ।

सम्भाविते प्रमाणमित्युपगमस्तर्हि कथमित्याशङ्क्यात्र सम्भवासम्भवयोर्निश्चयतदभावत्वादन्यत्र सम्भावनायाः सन्देहत्वान्नानुपपत्तिरित्याह -

यद्धीति ।

बाह्यर्थस्याध्यक्षादिसिद्धत्वेऽपि तस्यावयवादिभ्यो व्यतिरेकादिविकल्पासहत्वान्न सम्भावनेत्याशङ्क्याह -

इहेति ।

बाह्यार्थस्यायुक्तत्वमदृष्टत्वं वा । नाद्योऽङ्गीकारात् । नेतरो दृष्टिविरोधात् । तस्मादिदन्तास्पदं ज्ञानाद्भिन्नं बाह्यं वस्तु सिद्धमित्यर्थः ।

यत्तु प्रत्यर्थं ज्ञानस्य व्यवस्थायै विषयसारूप्ये तेनैव विषयाकारस्यावरुद्धत्वान्न पृथगर्थकल्पनेति, तत्राह -

न चेति ।

यत्तु कल्पनागौरवमिति, तत्राह -

बहिरिति ।

प्रामाणिकी कल्पना न दुष्यतीत्यर्थः ।

यत्तु ‘सहोपलम्भनियमादभेदो नीलतद्धियोः’ इति, तत्र सहोपलम्भः साहित्येनोपलम्भो वा स्यादेकोपलभ्भो वा । प्रथमे साध्यसाधनयोर्व्याघातः, साहित्यस्य भेदव्याप्तत्वात् । द्वितीये त्वेकत्वेनोपलब्धिर्वा स्यादेकैवोपलब्धिर्वा । नाद्यः, असिद्धेः । नहि बहिरुपलभ्यमानस्यार्थस्योपलब्ध्या सहैकत्वेनोपलब्धिः । न द्वितीयः, साक्षिवेद्यत्वाद्धटाद्युपलब्धेर्घटादेश्च तद्विषयत्वादसिद्धितादवस्थ्यादित्याशयेनान्यथासिद्धिमाह -

अत इति ।

भेदस्य प्रत्यक्षत्वादिति यावत् ।

परकीयानुमानानां प्रत्यनुमानविरोधमाह -

अपि चेति ।

न विशेष्यस्येति ।

प्रत्यभिज्ञानादैक्यसिद्धेरित्यर्थः ।

विशेषणभेदेऽपि विशेष्यभेदो नेत्यत्र दृष्टान्तमाह -

यथेति ।

तथापि कथं ज्ञानार्थभेदः, तत्राह -

द्वाभ्यामिति ।

विमतमनेकस्माद्भिन्नम् , एकत्वात् , गोत्ववदित्यर्थः ।

विमतमेकस्मादन्यत् , अनेकत्वात् , संमतवदित्याह -

एकस्माच्चेति ।

अनुमानद्वयफलं परानुमाने साध्यासिद्धिमाह -

तस्मादिति ।

अर्थभेदेऽपि ज्ञानाभेदात्तयोर्भेदमुक्त्वा ज्ञेयाभेदेऽपि विज्ञानभेददृष्टेश्च तयोर्भिन्नतेत्याह -

तथेति ।

यथा घटज्ञानं पटज्ञानमित्यत्र ज्ञेयभेदेऽपि ज्ञानाभेदात्तयोर्भिन्नत्वं तथाऽत्रापि ज्ञानभेदे ज्ञेयैक्यदृष्ट्या तद्भिन्नत्वधीरित्यर्थः ।

तदेव प्रकटयति -

अत्रापीति ।

अनुमानद्वयं पूर्ववत् ।

स्वरूपापेक्षया ज्ञानस्याभेदेन नित्यत्वं वृत्त्युपधानापेक्षया चानित्यत्वमित्यविरोधः । इतश्च ज्ञानातिरिक्तोऽर्थोऽस्तीत्याह -

अपि चेति ।

हेत्वन्तरमेव वक्तुं स्वरूपमात्रनिष्ठं ज्ञानं त्वन्मते ज्ञानान्तरवार्तानभिज्ञमित्याह -

द्वयोरिति ।

ज्ञानयोरन्योन्यग्राहकत्वाभावेऽपि कथमतिरिक्तार्थधीरित्याशङ्क्याह -

ततश्चेति ।

इदमस्माद्भिन्नमिति धर्मिप्रतियोग्यवच्छिन्नो भेदो भाति, ज्ञानस्यैव धर्मित्वे प्रतियोगित्वे च तेन द्वयोरग्रहाद्भेदप्रतिज्ञा ते न युक्ता । तेन तदुपपत्तये ज्ञानार्थयोर्भिन्नतेत्यर्थः ।

किञ्च क्षणिकत्वं शून्यत्वमनात्मत्वमित्यादिधर्मप्रतिज्ञापि ते हीयेत, अनेकप्रतिज्ञाहेतुदृष्टान्तज्ञानभेदसाध्यत्वात् , तस्य च मिथोवार्तानभिज्ञत्वात्ततो भिन्नं ज्ञेयमित्याह -

क्षणिकत्वादीति ।

स्वमसाधारणं सर्वतो व्यावृत्तं लक्षणं स्वलक्षणं तदपि येभ्यो व्यावृत्तं यच्च व्यावृत्तं तदनेकज्ञानापेक्षं, ज्ञानं च ज्ञानान्तरवार्तानभिज्ञमुक्तमतः स्वलक्षणप्रतिज्ञार्थमपि ज्ञानाद्भिन्नं ज्ञेयमित्याह -

स्वलक्षणेति ।

सामान्यलक्षणमपि विधिरूपमन्यापोहरूपं वा भवत्यनेकधीसाध्यं, नहि गोत्वं धर्मिणीनां प्रतियोगिनीनां वा व्यक्तीनामग्रहे गृह्यते, तेन तत्प्रतिज्ञार्थमपि ज्ञानज्ञेययोरन्यत्वमित्याह -

सामान्येति ।

पूर्वज्ञानमुत्तरज्ञानस्य नीलाद्याकारेण वासकं, तच्च वास्यवासकत्वं त्वन्मतेऽनेकधीसाध्यम् , अतस्तत्प्रतिज्ञार्थमपि ज्ञानज्ञेययोरन्यत्वमित्याह -

वास्येति ।

अविद्योपप्लवोऽविद्यासंसर्गस्तेन नीलमिति सद्धर्मो नरविषाणमित्यसद्धर्मोऽमूर्तमित्युभयधर्मस्तत्प्रतिज्ञापि बहुज्ञानसाध्यत्वादुक्तभेदावेदिकेत्याह -

अविद्येति ।

बन्धप्रतिज्ञा च यो बध्यते यतश्च बध्यते तदनेकधीसाध्यत्वादुक्तभेदहेतुरित्याह -

बन्धेति ।

मोक्षप्रतिज्ञा च यो मुच्यते यतश्च मुच्यते तदनेकज्ञानसाध्यत्वाद्भेदसाधनमित्याह -

मोक्षेति ।

यच्च किञ्चित्प्रतिपादयितुं प्रत्याख्यातुं वा प्रतिज्ञायते तत्प्रतिज्ञापि प्रतिपादयितृप्रतिपाद्याद्यनेकधीसाध्यत्वादिष्टभेदहेतुरित्यादिपदम् ।

एता हि प्रतिज्ञाः सौगतमते दृष्टा ज्ञानज्ञेयभेदानुपगमे विहताः स्युः, तस्मात्तदर्थं ज्ञानज्ञेयान्यत्वमावश्यकमित्याह -

प्रतिज्ञाश्चेति ।

ज्ञानातिरिक्तं ज्ञेयमावश्यकमित्यत्रान्यच्च कारणमस्तीत्याह -

किञ्चेति ।

तदेव वदन्विज्ञानेन तुल्यत्वं विज्ञेयस्य कथयति -

विज्ञानमिति ।

व्यवहारदशायामबाधितासन्दिग्धभानत्वाज्ज्ञानं शक्यमुपगन्तुमिति शङ्कते -

विज्ञानमिति ।

तथा भानस्यार्थेऽपि तुल्यत्वात्तदुपगमो बलादापततीत्याह -

बाह्योऽपीति ।

स्वसंवेद्यत्वाद्विज्ञानमिष्यते बाह्यर्थस्तु नैवमित्याह -

अथेति ।

अविरुद्धं लोकसिद्धं च हित्वा विरुद्धमलौकिकं चाभ्युपयता मौढ्यमेवात्मनो दर्शितं स्यादित्याह -

अत्यन्तेति ।

ज्ञानं स्वसंवेद्यमर्थो नैवमिति भेदमुपेत्योक्तम् । इदानीं ज्ञानस्य न स्वसंवेद्यतेत्याह -

न चेति ।

स्वात्मनि कर्तरि कर्मत्वं गृहीत्वा क्रियास्वीकारे कर्तृत्वेन गुणत्वं कर्मत्वेन प्राधान्यमित्यपर्यायमेकस्यां क्रियायामेकस्यैव गुणत्वं प्राधान्यं चेति विरुद्धमापद्येत । तन्नार्थवज्ज्ञानमपि स्वसंवेद्यमित्यर्थः ।

कथं ते ज्ञानसिद्धिः कर्मत्वातिरेकेण कर्मतया वा । नाद्यः, धीकर्मतया सिद्धस्यैव सिद्धत्वाभिधानात् । न द्वितीयः, ज्ञानान्तरकर्मत्वेऽनवस्थानात्तत्परिहारार्थं स्वकर्मतयैव तत्सिद्धिध्रौव्यादिति शङ्कते -

नन्विति ।

इतश्च ज्ञानस्य न ज्ञानान्तरकर्मत्वमित्याह -

अपि चेति ।

विमतं न स्वावान्तरजातीयप्रकाश्यं, प्रकाशत्वात् , दीपवदित्याह -

प्रदीपवदिति ।

ज्ञानान्तरं कल्पयतः कल्पनानर्थक्यमिति सम्बन्धः । तत्र हेतुः -

समत्वादिति ।

अनवस्थाप्रसक्तिरनुमानं चेत्युभयमपि न साधकमिति दूषयति -

तदिति ।

तत्रानवस्थाप्रसक्तेरसत्त्वं साधयति -

विज्ञानेति ।

यदि बुद्धिवृत्तिग्रहावस्थायामेव तत्साक्षिणो ग्रहाकाङ्क्षा तदानवस्था, नतु सास्ति साक्षिणः स्वयंसिद्धत्वादित्यर्थः ।

अनुमानं सिद्धसाध्यत्वेन निरस्यति -

साक्षीति ।

यत्प्रकाशते तदन्येन प्रकाशते, यथा ज्ञानार्थौ, प्रकाशते च साक्षीति न धीसाक्षिणोर्वैलक्षण्यमित्याशङ्क्याह -

स्वयमिति ।

सदैवासन्दिग्धाविपर्यस्तस्य साक्षिणो नित्यसाक्षात्कारत्वमनागन्तुकप्रकाशत्वे सिध्यति, तेन तत्प्रत्याख्यानायोगादनुमानस्य सिद्धा सिद्धसाध्यतेत्यर्थः ।

इतश्च साक्षिणो न प्रत्याख्यानमित्याह -

किञ्चेति ।

यथा दीपो दीपान्तरं नापेक्षते तथा ज्ञानमपि ज्ञानान्तरानपेक्षमिति वदता मानागम्यं तदुक्तं स्यात् , स्वसंवेद्यत्वे कर्मकर्तृत्वविरोधादन्यवेद्यत्वस्यानिष्टत्वात् । स्वयमेव प्रथते तदिति ब्रुवता निःसाक्षिकं तदुक्तं स्यात् । तथाचोत्पन्नस्यापि तस्यानुत्पन्नसमत्वात्तत्प्रकाशकसाक्षी न शक्योऽपह्नोतुमित्याह -

प्रदीपवदिति ।

प्रकाशमानस्याप्रामाणिकत्वमनवगन्तृकत्वं वा दूषणमित्याशङ्क्य दृष्टान्तमाह -

शिलेति ।

ज्ञानस्यैवावगन्तृकत्वान्नान्यापेक्षेति शङ्कते -

बाढमिति ।

ज्ञानं स्वातिरिक्तवेद्यं, वेद्यत्वात् , दीपवदित्यनुमानान्न तस्य प्रमातृतेत्याह -

नेति ।

दर्शनादित्यन्तं व्याप्तिवचनम् । अतो विज्ञानस्येत्याद्यनुमानोक्तिरिति भेदः ।

साक्षिस्थाने मदिष्टं ज्ञानमेवास्तु ततो नास्ति विमतिरिति शङ्कते -

साक्षिण इति ।

ज्ञानस्योत्पत्त्यादिमत्त्वात्तत्साधकेन भाव्यं, क्रियात्वाच्च छिदिवत्कर्त्राश्रयत्वमित्यतिरिक्तज्ञातृत्वसिद्धिरित्याह -

नेति ।

साक्षिज्ञानयोर्वैलक्षण्ये फलितमाह -

अत इति ॥ २८ ॥

ज्ञानस्यापि ज्ञेयवदन्यवेद्यत्वाज्ज्ञानसत्ता चेज्ज्ञेयसत्तापि दुर्वारेत्युक्तम् । इदानीं निरालम्बनत्वानुमानंप्रत्याह -

वैधर्म्याच्चेति ।

तद्व्याख्यातुं व्यावर्त्यमनुवदति -

यदिति ।

तस्य निरासयोग्यत्वमाह -

तदिति ।

कथं तर्हि तन्निराकरणं, तत्र सूत्रमादाय व्याकरोति -

अत्रेति ।

मिथ्यात्वाविशेषादसिद्धं वैधर्म्यमित्याह -

किमिति ।

तत्र साध्यं निरालम्बनत्वं सर्वथैवालम्बनशून्यत्वं वा वास्तवसदालम्बनवैधुर्यं वा व्यावहारिकसदालम्बनहीनत्वं वा । आद्ये दृष्टान्तस्य साध्यविकलता, तत्रापि काल्पनिकालम्बनवत्त्वोपगमात् । द्वितीये सिद्धसाध्यता । तृतीये बाध्यत्वस्य प्रयोजकत्वात्प्रत्ययत्वमप्रयोजकमित्याह -

बाधेति ।

स्वप्नादिधियां व्यावहारिकसदालम्बनहीनत्वे बाध्यत्वं प्रयोजकमित्युक्तं प्रकटयति -

बाध्यते हीति ।

बाधमेवाभिनयति -

मिथ्येति ।

तस्य मिथ्यात्वे कथं प्रथेत्याशङ्क्याह -

न हीति ।

निद्राग्लानमिति करणदोषोक्तिः ।

मायादिषु बाध्यत्वाभावेऽपि व्यावहारिकसदालम्बनशून्यत्वादुपाधेः साध्याव्याप्तिरित्याशङ्क्याह -

एवमिति ।

साधनव्याप्तिं निराह -

नैवमिति ।

परमतेन स्वप्नस्य स्मृतित्वमुपेत्य सूत्रं विधान्तरेण योजयति -

अपि चेति ।

तथापि कथं वैधर्म्यं, तदाह -

स्मृतीति ।

किं तद्वैलक्षण्यं, तदाह -

अर्थेति ।

स्मृतेरर्थविप्रयोगमुदाहरति -

इष्टमिति ।

स्वप्नजागरयोरेवं वैधर्म्येऽपि किमनुमानस्येत्याशङ्क्याह -

तत्रेति ।

उक्तनीत्या तस्मिन्वैधर्म्ये स्थिते सतीति यावत् । अप्रमाकरणजत्वोपाधेर्न निरालम्बनत्वानुमानमित्यर्थः ।

उभयोरन्तरमसिद्धमित्याशङ्क्यानुभवविरोधान्मैवमित्याह -

न चेति ।

इतश्च न निरालम्बनत्वानुमानमित्याह -

अपि चेति ।

स्वतो जागरितधियां निरालम्बनत्वोक्तौ दृष्टिविरोधे तन्निरासार्थमनुमानमुच्यते, तस्मिन्नक्तेऽपि तद्विरोधतादवस्थ्यमिति कालात्ययापदिष्टत्वमाह -

अनुभवेति ।

तद्विरोधेन स्वतो निरालम्बनत्वाभावेऽपि स्वप्नसाधर्म्यात्तद्भविष्यतीत्याशङ्क्याह -

न चेति ।

स्वतोऽसतो धर्मस्यन्यसाधर्म्यादपि सत्त्वाभावे दृष्टान्तमाह -

न हीति ।

वैधर्म्यमुक्त्वा साधर्म्यं वदतो विरोधमाशङ्क्याह -

दर्शितं त्विति ॥ २९ ॥

चोद्यान्तरं निरसितुं सूत्रम् -

न भाव इति ।

तद्याकर्तुं चोद्यमनूद्य तस्य निरासयोग्यत्वमाह -

यदपीति ।

तन्निरासमेव सूत्रमवतार्य तदक्षरयोजनया दर्शयति -

अत्रेति ।

तेषामनुपलब्धावपि वासनानां भावे काऽनुपपत्तिः, तत्राह -

अर्थेति ।

निमित्तान्तरादपि तासां योगादलमर्थोपलब्ध्येत्याशङ्क्याह -

अनुपलभ्येति ।

पूर्वपूर्वज्ञानं तत्सन्तानो वा वासना, तेनानादित्वान्न निमित्तापेक्षेत्याशङ्क्याह -

अनादित्वेऽपीति ।

पूर्वस्मद्बीजादिदानीमुत्पद्यमानमङ्कुरं दृष्टमित्यदृष्टेऽपि तज्जातीययोरेव कार्यकारणत्वं युक्तं, प्रकृते त्वर्थोपलब्धिनिरपेक्षवासनोदयादृष्टेरादावेव तस्य कल्प्यत्वादनवस्थानान्नाभीष्टधीवैचित्र्यधीरित्यर्थः ।

स्वप्नादावर्थधियं विनापि वासनाकृतं धीवैचित्र्यं दृष्टमित्युक्तमाशङ्क्यानुवदति -

याविति ।

तत्रापि बाह्यार्थधीनिमित्तत्वमस्ति वासनानामित्युक्तन्यायेन स्थिते नान्वयादिसिद्धिरित्याह -

ताविति ।

प्रत्युक्तिप्रकारं सूचयति -

विनेति ।

इतश्चान्वयाद्यसिद्धिरित्याह -

अपि चेति ।

अपूर्वार्थदृष्टावृतेऽपि वासनां धीवैचित्र्यदृष्टेर्न क्वापि वासनावैचित्र्यकृतं धीवैचित्र्यमतोऽन्वयव्यतिरेकावस्मदनुगुणावित्याह -

विनापीति ।

वासनासत्त्वमुपेत्य तद्वैचित्र्यान्न धीवैचित्र्यमित्युक्तम् । इदानीं त्वन्मते न तत्सत्त्वमेवेत्याह -

अपि चेति ।

तदेव दर्शयितुं वासनास्वरूपमाह -

वासनेति ।

उक्तलक्षणानामपि वासनानामस्मत्पक्षे कानुपपत्तिः, तत्राह -

संस्काराश्चेति ।

तेषां कश्चिदाश्रयोऽपि स्यादित्याशङ्क्य विधान्तरेण सूत्रं योजयति -

न चेति ॥ ३० ॥

आलयज्ञानं वासनाधारः स्यादित्याशङ्क्याह -

क्षणिकत्वाच्चेति ।

सूत्रं व्याचष्टे -

यदपीति ।

विमतं न वासनाधारत्वयोग्यं, क्षणिकत्वात् रूपादिधीवदित्यर्थः ।

क्षणिकत्वेऽपि सन्तत्या स्थिरमालयज्ञानं सर्वव्यवहारास्पदं स्यादित्याशङ्क्याह -

न हीति ।

यद्येकः स्थायी कूटस्थो वा सर्वार्थदर्शी नेष्यते तदा देशाद्यपेक्षया वासनाधानं तदधीने स्मृतिप्रत्यभिज्ञे प्रत्यक्षादिव्यवहारश्च न सम्भवति, सन्तानस्यावस्तुनो वासनाद्याश्रयत्वायोगादित्यर्थः ।

व्यवहारनिर्वाहार्थमालयज्ञानस्य स्थायित्वं चेत् , तत्राह -

स्थिरेति ।

क्षणिकत्वसूत्रस्य व्याख्यानान्तरमाह -

अपि चेति ।

मतद्वयनिरासमुपसंहरति -

एवमिति ।

ज्ञानज्ञेययोः सत्त्वेनानिरूपणात्प्रतीतस्यासत्त्वायोगाद्विरोधादेव सदसत्त्वयोरेकत्रासिद्धेरनिर्वाच्यत्वस्य चैकनिषेधेऽन्यतरविधिध्रौव्यादसम्भवाद्विचारासहत्वमेवास्तु वस्तूनां तत्त्वमित्याशङ्क्याह -

शून्येति ।

नादरः क्रियते सूत्रान्तराणि न रच्यन्त एतान्येवावृत्त्या योज्यन्ते तन्निरासायेति यावत ।

तत्र ज्ञानार्थयोरभावः शून्यत्वं न युक्तं, प्रमाणैस्तयोरुपलब्धेरित्याद्यसूत्रार्थ उक्तः । इदानीमतात्त्विकत्वं द्वैतस्य स्थापयितुमधिष्ठाने वस्तुनि वाच्ये तस्य त्वन्मते न भावो मानतोऽनुपलब्धेस्तन्न शून्यतेति च वदन् ‘न भावोऽनुपलब्धेः’ इति सूत्रं योजयति -

न हीति ।

नच स्वप्नादाविव जागरेऽपि ज्ञानार्थयोरसत्त्वं, वस्तुतस्तदसत्त्वेऽपि व्यवहारतस्तदयोगाद्बाधाबाधाभ्यां वैधर्म्यात्प्रतीतिस्तदसत्त्वस्य दृष्टान्तेऽप्यसंमतेरिति वैधर्म्यसूत्रं नेयम् । ‘क्षणिकत्वाच्च’ इति सूत्रम् ‘उपदेशाच्च’ इत्युपस्कृत्य क्षणिकत्वशून्यत्वोपदेशाद्व्याहतव्यवहारता सुगतस्येति योज्यम् ॥ ३१ ॥

वर्णकद्वयार्थमुपसंहरति -

सर्वथेति ।

उपसंहारसूत्रं विभजते -

किमिति ।

यथायथेति ।

ग्रन्थतोऽर्थतश्चेत्यर्थः ।

दर्शनमिति वा स्थानमिति वा वाच्ये पश्यनातिष्ठनेत्यलक्षणपदप्रयोगाद्ग्रन्थतस्तावन्नोपपत्तिः । अर्थतश्च नैरात्म्यमुपेत्यालयज्ञानं सर्वव्यवहारास्पदमित्युपगमात्प्रसिद्धैवानुपपत्तिरित्युपेत्य फलितमाह -

अतश्चेति ।

सौगतमतस्यानुपपन्नत्वे हेत्वन्तरं चकारसूचितमाह -

अपि चेति ।

वस्तुनि विकल्पानुपपत्तेर्विरोधाच्च समुच्चयासिद्धिरिति वक्तुमितरेतरविरुद्धमित्युक्तम् । सर्वज्ञस्य भगवतो वासुदेवस्येतिहासपुराणयोर्बुद्धत्वप्रसिद्धेस्तस्यासम्बद्धप्रलापित्वमयुक्तमित्याशङ्क्याह -

प्रद्वेषो वेति ।

वैदिकपथविरुद्धजन्तूपलक्षणार्थं प्रजाग्रहणम् ।

चतुर्धापि सुगतमतस्य वैदिकैरनादरणीयत्वान्न तद्विरोधो नित्यसच्चिदात्मनो ब्रह्मणो जगत्सर्गवादिनः समन्वयस्येति निगमयति -

सर्वथापीति ॥ ३२ ॥

एवं मुक्तकच्छमते निरस्ते मुक्ताम्बराणां बुद्धिस्थत्वात्तन्मतं निरस्यति -

नैकस्मिन्निति ।

एकरूपाद्ब्रह्मणो जगत्सर्गं वदन्समन्वयो विषयः । स किं सर्वमनैकान्तिकमिति मतेन विरुध्यते न वेति तत्प्रामाणिकत्वभ्रान्तत्वाभ्यां सन्देहे सङ्गतिमाह -

निरस्त इति ।

समयमात्रसिद्धपञ्चस्कन्धादिपदार्थाश्रितन्यायाभासे निरस्ते पञ्चास्तिकायादिसामयिकपदार्थाश्रितन्यायाभाससन्दृब्धे मते बुद्धिस्थे तन्निरसनं युक्तमित्यर्थः ।

एकरूपब्रह्मसमन्वयविरोध्यनैकान्तवादभङ्गेन समन्वयदृढीकरणात्पादादिसङ्गतिः । पूर्वपक्षे तन्मतप्रामाण्यात्तद्विरोधे समन्वयासिद्धिः, सिद्धान्ते तदप्रामाण्याद्भ्रान्तेन तेन विरोधस्याभासतया तत्सिद्धिरित्यभिसन्धाय पूर्वपक्षयति -

सप्त चेति ।

जीवाजीवौ भौक्तृभोग्यौ, मिथ्याप्रवृत्तिरास्रवः, संवरनिर्जरौ सम्यक्प्रवृत्ती, बन्धस्तद्धेतुत्वात्कर्म, मोक्षस्तदुच्छित्तिरिति पदार्थाः सप्तेत्यर्थः ।

ननु भोक्तृभोग्ययोरितरेषामन्तर्भावात्कथं सप्तेत्युक्तं, लक्षणभेदादवान्तरलक्ष्यभेदे सप्तेति न व्यवस्था, तत्राह -

सङ्क्षेपतस्त्विति ।

नियमहेतुमाह -

यथेति ।

आस्रवादीनामजीवे मोक्षस्य पक्षभेदादुभयत्रान्तर्भाव इति विभागः ।

सङ्क्षेपविस्तराभ्यामुक्तपदार्थेषु विस्तरान्तरमाह -

तयोरिति ।

अस्तीति कायते शब्द्यत इत्यस्तिकायशब्दः पारिभाषिकः पदार्थवाची । जीवश्चासावस्तिकायश्चेति कर्मधारयः । पूर्यन्ते गलन्तीति पुद्गलाः परमाणवस्तत्समूहोऽत्र पृथिव्यादिरुक्तः । कर्मधारयः सर्वत्र । धर्मास्तिकायः सम्यक्प्रवृत्त्यनुमेयः । शास्त्रीयबाह्यप्रवृत्त्यान्तरोऽपूर्वाख्यो धर्मोऽनुमीयते । अधर्मास्तिकायः स्थित्यनुमेयः । ऊर्ध्वगमनशीलो जीवस्तस्य देहेऽवस्थानेनाधर्मोऽनुमीयते । आकाशास्तिकायस्त्वावरणाभावः ।

उक्तपदार्थानामवान्तरभेदमाह -

सर्वेषामिति ।

तेषां मानयुक्तिहीनत्वं सूचयति -

स्वसमयेति ।

जीवास्तिकायस्त्रेधा - बद्धो मुक्तो नित्यसिद्धश्च । तत्रार्हन्मुनिर्नित्यसिद्धः । इतरे केचित्साधनैर्मुक्ताः । अन्ये बद्धा इति भेदः । पुद्गलास्तिकायः षोढा । पृथिव्यादिचत्वारि भूतानि स्थावरं जङ्गमं चेति । प्रवृत्तिस्थितिभ्यामनुमेयौ धर्माधर्मास्तिकायावुक्तौ । आकाशास्तिकायो द्वेधा - लौकिकाकाशोऽलौकिकाकाशश्च । लोकानामन्तर्वर्ती लोकाकाशः । तदुपरि मोक्षस्थानमलोकाकाशः । आस्त्रवो मिथ्याप्रवृत्तिरुक्ता । आस्त्रवयति पुरुषं ज्ञानजननेन विषयेष्विति नानाविधेन्द्रियप्रवृत्तिरास्रव इत्येके । अपरे तु कर्तारमभिव्याप्य स्रवन्त्यागच्छन्तीति कर्माण्यास्रवमाचक्षते । सम्यक्प्रवृत्ती संवरनिर्जरौ । तत्रास्रवस्रोतोद्वारं संवृणोतीति संवरः शमादिप्रवृत्तिः । निःशेषं पुण्यापुण्यं सुखदुःखोपभोगेन जरयतीति निर्जरस्तप्तशिलारोहणावरोहणादिः । बन्धो बध्नातीति कर्म तच्चाष्टविधम् । तत्र घातिकर्म चतुर्विधं ज्ञानावरणीयं दर्शनावरणीयं मोहनीयमन्तरायमिति । सम्यग्ज्ञानं न मोक्षहेतुरिति ज्ञानं विज्ञानावरणीयम् । आर्हतमताभ्यासान्न मुक्तिरिति ज्ञानं दर्शनावरणीयम् । बहुषु तीर्थकरदर्शितेषु मोक्षमार्गेषु विशेषानवधारणं मोहनीयम् । सन्मोक्षमार्गप्रवृत्तानां तत्प्रत्यूहकरं ज्ञानमन्तरायम् । तान्येतानि श्रेयोहन्तृत्वाद्धातिकर्माणि वेदनीयं नामिकं गोत्रिकमायुष्कमित्यघातिकर्मापि चतुर्विधम् । ममेदं ज्ञातव्यमस्तीत्यभिमानो वेदनीयम् । एतन्नामास्मीत्यभिमानो नामिकम् । अस्य शिष्यवंशे पतितोऽस्मीत्यभिमानो गोत्रिकम् । शरीरयात्रानिमित्तं कर्मायुष्कम् । अथवा सक्रियस्य बीजस्य पावकपवनवशादीषद्धनीभावः शरीराकारपरिणामहेतुर्वेदनीयम् । तच्छक्तिमति तस्मिन्बीजे कललाख्यद्रवावस्थायां बुद्बुदावस्थायां चारम्भकक्रियाविशेषो नामिकम् । बीजस्य शरीराकारपरिणामशक्तिर्गोत्रिकम् । शुक्रशोणितव्यतिकरे जाते मिलितं तदुभयरूपमायुष्कम् । तान्येतानि शुक्लपुद्गलाश्रयत्वादघातीनि कर्माणि । तदेतत्कर्माष्टकं बध्नातीति बन्धः । यद्यपि पूर्वोक्तास्रवोऽपि बन्धस्तथापि बन्धहेतुत्वादयमपि बन्ध इति द्रष्टव्यम् । आर्हतमुनिप्राप्तिः सन्ततोर्ध्वगतिर्वा मुक्तिरित्यर्थः । तथापि कथं वस्तु समस्तमनेकान्तमित्याशङ्क्याह -

सर्वत्रेति ।

अस्तित्वनास्तित्वादाविति यावत् । सप्तानामेकान्तभङ्गानां समाहारः सप्तभङ्गी तस्या नयः । घटः सन् घटोऽसन्नित्येकस्यैव सदसत्त्वयोरध्यक्षत्वात्कालभेदोपाधिकल्पनायां कालस्यापि सन्नसन्निति प्रत्ययात्तत्रापि तत्कल्पनायामनवस्थानात्प्रत्यक्षमेव वस्तूनामनैकान्त्यमिति भावः ।

वस्तूनामेकान्तत्वभङ्गाः सप्त कथं कदा च प्रसरन्तीत्यपेक्षायामाह -

स्यादिति ।

स्याच्छब्दस्तिङन्तप्रतिरूपको निपातोऽनेकान्तद्योती । तेन स्यादस्ति कथञ्चिदस्तीत्यर्थः । तथोत्तरत्रापि योजना । उक्तं हि - ‘तद्विधानविवक्षायां स्यादस्तीति गतिर्भवेत् । स्यान्नास्तीति प्रयोगः स्यात्तन्निषेधे विवक्षिते क्रमेणोभयवीक्षायां प्रयोगः समुदायवान् । युगपत्तद्विवक्षायां स्यादवाच्यमशक्तितः । आद्याऽवाच्यविवक्षायां पञ्चमो भङ्ग इष्यते । अन्त्यावाच्यविवक्षायां षष्ठभङ्गसमुद्भवः । समुच्चयेन युक्तस्य सप्तमो भङ्ग इष्यते । ‘ इति ।

सत्त्वादावुक्तमनैकान्तिकमेकत्वादावतिदिशति -

एवमेवेति ।

यदि वस्तु सत्त्वादीनामेकतमेन व्यवस्थितं तदा तस्य सर्वथा सर्वदा सर्वत्र सर्वात्मना नियमे तदीप्साजिहासाभ्यां प्रवृत्तिनिवृत्त्ययोगादप्रवृत्तिनिवृत्ति विश्वं स्यात् । अनैकान्तिकत्वे तु कस्यचित्कथञ्चित्केनचिदवस्थाने हानोपादाने प्रेक्षावतां प्रकल्प्येते, तस्मादनैकान्तिकं सर्वमिति मतविरोधिसमन्वयो नेति भावः ।

पदार्थानां सत्त्वादिव्यवस्था वास्तवी व्यावहारिकी वा न सम्भवतीति विकल्प्याद्यमङ्गीकृत्य द्वितीये व्यवहारविरोधमभिप्रेत्य सिद्धान्तयति -

अत्रेति ।

व्यवहारतो वस्तुतो वा नानैकान्तिकत्वमुपगन्तुं शक्यमिति प्रतिज्ञापरत्वेन नञ्पदं व्याचष्टे -

नायमिति ।

तत्र प्रश्नपूर्वकं हेतुमाह -

कुत इति ।

हेतुं विभजते -

न हीति ।

एकत्र विरुद्धधर्मसमावेशासम्भवादनैकान्तिकत्वस्य द्विधाप्ययोगादैकान्तिकत्वस्य च घटादिषु तत्त्वतोऽयोगेऽपि व्यवस्थयैव दृष्टव्यवहारदृष्टेर्व्यावहारिकत्वसिद्धेरयुक्तत्वाद्दिगम्बरराद्धान्तस्य न तेन विरोधः समन्वयस्येत्यर्थः ।

विमतमनैकान्तिकं, वस्तुत्वात् , नरसिंहादिवदित्याशङ्क्य हेतोरनैकान्तिकत्वमाह -

य इति ।

सङ्क्षेपविस्तराभ्यामुक्तसङ्ख्यावत्त्वमेतावत्त्वम् । एवंरूपत्वमुक्तावान्तरभेदभाक्त्वम् ।

ननूक्तं पदार्थेषु वस्तुत्वे सत्यपि तथैवान्यथैव वेति नियमाभावात्तेष्वपि तथैवान्यथा वेत्यनिर्धारितज्ञानोपगमेनानैकान्तिकत्वाविशेषात्कुतो वस्तुत्वमनैकान्तिकं, तत्राह -

इतरथेति ।

स्थाणुर्वा पुरुषो वेति ज्ञानवत्पदार्थेषु सप्तत्वादिज्ञानस्याप्रामाण्यप्रसङ्गादसाधकत्वमुक्तं परिहरन्नाशङ्कते -

नन्विति ।

अनेकात्मकं वस्त्विति ज्ञानस्य निर्धारितत्वे तत्रैव वस्तुत्वस्यानैकान्त्यान्नैवमिति दूषयति -

नेतीति ।

निर्धारणे दर्शितन्यायं निर्धारयितृतत्करणतत्प्रमेयेष्वतिदिशति -

एवमिति ।

निर्धारणं फलं यस्य मानादेस्तत्तथा तस्येति यावत् । चकारेण तन्मेयं सप्तत्वादि गृहीतम् । इतिशब्दोऽनिर्धारणात्मकतयैव स्यादित्यनेन सम्बध्यते ।

अस्मदीये सिद्धान्ते परैरप्यापाद्यमाने का तस्य हानिरित्याशङ्क्याह -

एवमिति ।

उपदेशानुपपत्तिमुक्त्वा प्रवृत्तिरपि मुमुक्षूणामयुक्तेत्याह -

कथं वेति ।

अनिश्चयेऽपि कृष्यादाविव प्रवृत्तिमाशङ्क्यामुष्मिकहेतौ निश्चयादृते न प्रवृत्तिरित्याह -

ऐकान्तिकेति ।

निश्चयं विनापि सर्वज्ञोक्त्या प्रवृत्तिः स्यादित्याशङ्क्यानिर्धारितार्थशास्त्रकर्तुः सर्वज्ञत्वासंमतेर्मैवमित्याह -

अतश्चेति ।

सप्तपदार्थनियमवत्पञ्चास्तिकायनियमोऽपि नास्तीत्याह -

तथेति ।

पञ्चत्वसङ्ख्यानियमाभावे फलितमाह -

इत्यत इति ।

किञ्च सङ्क्षिप्तानां प्रपञ्चितानां च पदार्थानां सर्वैर्वा शब्दैरवाच्यत्वं केनचिद्वेति विकल्प्य घटादेस्तच्छब्दवाच्यत्वेऽपि स्तम्भादिशब्दावाच्यत्वादाद्यमुपेत्य द्वितीयं प्रत्याह -

न चेति ।

काऽत्रानुपपत्तिः, तत्राह -

उच्यन्ते चेति ।

ननु सत्त्वादिरूपेण निर्धारणाभावादुच्यमानानामपि स्यादवक्तव्यतेति न व्याहतिरुक्तेर्निर्धारणपूर्वकत्वेऽपि तथैवेत्यनिर्धारणादवक्तव्यत्वसिद्धिः, तत्राह -

उच्यमानाश्चेति ।

चकारो विप्रतिषिद्धमित्येतदनुकर्षणार्थः ।

सत्त्वाद्यनैकान्तिकत्वावधारणं निराकृत्य तत्फलं सम्यग्दर्शनं तद्विपरीतमसम्यग्दर्शनं चास्ति नास्ति वेति विकल्प्यमाने स्यादस्ति स्यान्नास्तीति प्रलपन्नाप्तो न स्यादित्याह -

तथेति ।

इतश्चासङ्गतमार्हतं मतमित्याह -

स्वर्गेति ।

किञ्चार्हन्नित्युक्तो नित्यमुक्तोऽनादिसिद्धो जीवः कश्चिद्धेत्वनुष्ठानान्मुच्यतेऽन्यस्तदभावाद्बध्यत एवमार्हते मते निश्चितस्वभावानामेषां तथात्वमस्ति न वेति विकल्प्यमाने स्यादस्ति स्यान्नास्तीत्यव्यवस्थायां शास्त्रावधृतस्वभावत्वासम्भवात्तदप्रामाण्यप्रसक्तिरित्याह -

अनादीति ।

सत्त्वासत्त्वयोरनैकान्तिकत्वायोगं सोपस्करमुपसंहरति -

एवमिति ।

एवमेवैकत्वनित्यत्वादिष्वप्युक्तं प्रत्याह -

एतेनेति ।

सत्त्वासत्त्वयोरनैकान्तोपगतिरिरासेनेति यावत् ।

परमाणुभ्यः स्थावरजङ्गमात्मानः सङ्घाता भवन्तीति दिगम्बरास्तत्किमिति न निरस्यते, तत्राह -

यत्त्विति ॥ ३३ ॥

पूर्वोक्तदृष्टान्तेन स्याद्वादे दोषान्तरं समुच्चिनोति -

एवं चेति ।

सूत्राक्षराणि व्याचष्टे -

यथेति ।

परमतवदस्मन्मतेऽपि न दोषप्रसक्तिरित्याह -

कथमिति ।

तत्प्रसङ्गार्थं परपक्षमाह -

शरीरेति ।

तत्र दोषं प्रसञ्जयति -

शरीरेति ।

आत्मत्वमनित्यवृत्ति, परिच्छिन्नवृत्तित्वात् , घटवदिति प्रसङ्गार्थः ।

अकृत्स्नत्वेन सूचितं दोषान्तरमाह -

शरीराणां चेति ।

कर्मणो विपाकः स्वफलं जनयितुमङ्कुरीभावः । कृत्स्नं हस्तिशरीरं न व्याप्नुयात् । तदेकदेशो जीवशून्यः स्यादित्यर्थः । पुत्तिकाशरीरे कृत्स्नो न संमीयेत । तस्मिन्ननन्तर्भूतस्ततो बहिरपि जीवः स्यादित्यर्थः ।

किञ्च कौमारे स्वल्पपरिमाणो जीवस्तारुण्ये स्थाविरे च न कृत्स्नं शरीरं व्याप्नुयादित्याह -

समान इति ।

यथा प्रदीपो घटप्रासादोदरे वर्तमानः सङ्कोचविकासवानेवं जीवोऽपि पुत्तिकाहस्तिदेहयोरित्याह -

स्यादिति ।

दीपावयवानां विशरणशीलत्वात् , अवयविनश्च दीपस्य प्रतिक्षणमुत्पत्तिनिरोधवतोऽनित्यत्वात् . नित्यात्मदृष्टान्तत्वासिद्धिरिति मत्वा विकल्पयति -

तेषामिति ।

आद्ये देहाद्बहिरपि जीवोपगतिरित्याह -

प्रतिघात इति ।

एकावयवदेशत्वेऽपि तथैवावयवानामवस्थाननियमाभावे परिमाणनियमो नात्मनि स्यादिति द्वितीयं प्रत्याह -

अप्रतिघातेऽपीति ।

जीवावयवानामानन्त्यमङ्गीकृत्योक्त्वा तदपि नास्तीत्याह -

अपि चेति ।

परिमितत्वादित्यर्थः ॥ ३४ ॥

बृहत्तनुदेहाप्ताववयवोपगमापगमाभ्यां जीवस्य देहपरिमाणताऽविरुद्धेत्याह -

अथेति ।

चोद्योत्तरत्वेन सूत्रमादत्ते -

तत्रापीति ।

प्रतिज्ञां विभजते -

न चेति ।

प्रश्नपूर्वकं हेतुमाह -

कुत इति ।

विकारप्रसङ्गं प्रकटयति -

अवयवेति ।

आत्मनः समुद्रादिवद्विक्रियावत्त्वमिष्टमित्याशङ्क्याह -

विक्रियेति ।

अनित्यत्वप्रसङ्गस्येष्टत्वं निराह -

ततश्चेति ।

तदर्थं तदभ्युपगमं दर्शयति -

कर्मेति ।

न चात्मनोऽनित्यत्वे युक्तोऽयमुपगमो बन्धमोक्षान्वयिनोऽभावात् । नहि तौ स्वतन्त्रौ तद्भावे बन्धस्यानादित्वान्मुक्तस्य चानाशित्वान्नानित्यतेत्यर्थः ।

आदिशब्दसूचितमर्थमाह -

किञ्चेति ।

यस्यात्मा सावयवस्तस्यावयवानामात्मत्वम् अवयविनो वा । आद्येऽपि किमागमापायिनां तेषामात्मत्वं तद्धीनस्य वा कस्यचिदवयवस्येति विकल्प्याद्यं प्रत्याह -

आगच्छतामिति ।

कल्पान्तरं परिशिष्टमादत्ते -

ततश्चेति ।

तस्य विशेषतोऽपरिज्ञानादात्मज्ञानाभावादपवर्गासिद्धिरित्याह -

न चेति ।

आद्ये कल्पे दोषान्तरमाह -

किञ्चेति ।

अवयवप्रादुर्भावापादानत्वं तद्विलयाधारत्वं च महाभूतानां वा व्यतिरिक्तस्य वा कस्यचिदिति विमृश्याद्यं प्रत्याह -

न हीति ।

द्वितीयेऽपि प्रतिजीवमसाधारणः सर्वसाधारणो वेति विकल्प्य दूषयति -

नापीति ।

तथा चात्मज्ञानाभावादमुक्तिरेवेत्यर्थः ।

अवयवानां नात्मत्वमवयविनस्तु तथात्वमिति मतं प्रत्याह -

किञ्चेति ।

एवं सति आत्मनोऽवयवित्वे सतीति यावत् ।

तत्र हेतुमाह -

आगच्छतामिति ।

किञ्च प्रत्येकमवयवा न चेतयेरन्नेकाभिप्रायत्वानियमात् । विरुद्धाभिप्रायतया विरुद्धक्रियत्वेन शरीरोन्मथनप्रसङ्गः । न चावयवसमूहस्य चैतन्यं, तस्य भेदाभेदाभ्यां दुर्भणत्वादिति मत्वाऽह -

अत इति ।

प्रकारप्रकारिणौ पञ्चमीभ्यामुक्तौ ।

प्रकारान्तरेण सूत्रमवतारयति -

अथवेति ।

तदेव दर्शयति -

पूर्वेणेति ।

आत्माऽकार्त्स्न्यसूत्रेण प्रसञ्जितां तदनित्यतां सन्ताननित्यतया सुगतवत्परिहर्तव्यामाशङ्क्येदं सूत्रमित्यर्थः । पर्यायेण शरीरव्यक्तिभेेदेन परिमाणस्यात्मनिष्ठस्यैकरूपस्यानवस्थानादनवस्थितपरिमाणस्यात्मनोऽनित्यत्वे शङ्कितेऽपि स्रोतोरूपेण तत्परिमाणस्य च यः सन्तानस्तस्य नित्यतैव न्यायस्तेनेति यावत् ।

व्यक्तीनामनित्यत्वेऽपि सन्ताननित्यत्वे दृष्टान्तः -

यथेति ।

सिग् वस्त्रं विगतं येभ्यस्ते विसिचो विवसनास्तेषामपि पुत्तिकादेहहस्तिदेहादावात्मपरिमाणस्यानवस्थितत्वेऽपि तत्सन्ताननित्यत्वेनात्मनित्यत्वमाशङ्क्य सूत्रमित्याह -

तद्वदिति ।

तदेव विवृणोति -

सन्तानस्येति ।

पर्यायशब्देन क्रमभाविपरिमाणगतः सन्तानो गृह्यते, तन्नित्यत्वादपि नात्मनित्यत्वम् । तस्य हि वस्तुत्वमवस्तुत्वं वा । द्वितीये राद्धान्तविरोधमुक्त्वा प्रथमं प्रत्याह -

वस्तुत्वेऽपीति ।

स हि सन्तानिभ्योऽभिन्नो भिन्नो वा । अभेदे प्रतिदेहं परिमाणभेदानां सन्तानिनामन्यथात्वात्कार्यत्वेनानित्यत्वात्तदभिन्नसन्तानस्यापि तथात्वम् । भेदे तत्सन्तानत्वायोगाद्भिन्नत्वेन घटादिवद्विकारादिप्रसङ्गादात्मनित्यत्वं सन्ताननित्यतया यदुच्यते तस्यानुपपत्तिरित्यर्थः । इतिशब्दः सूत्रव्याख्यासमाप्त्यर्थः ॥ ३५ ॥

इतोऽपि न जीवस्य क्रमेणोपचितापचितपरिमाणत्वमित्याह -

अन्त्येति ।

सूत्रं व्याकरोति -

अपि चेति ।

यज्जीवपरिमाणं तन्नित्यमिति व्याप्तिभूमिमाह -

अन्त्यस्येति ।

सफलमनुमानमाह -

तद्वदिति ।

विमतं नित्यं, जीवपरिमाणत्वात् , संमतवदित्यनुमानादविशेषप्रसङ्गः सदा जीवस्येत्युक्तं प्रकटयति -

एकेति ।

उपचयापचययोरनेकरूपताव्याप्तेरुक्तानुमानविरोधादित्यर्थः ।

पूर्वमवस्थितशब्दो नित्यपरत्वेनोक्तः, अविशेषश्चैकशरीरपरिमाणता, उभयोः परिमाणयोर्नित्यत्वप्रसङ्गादिति च हेतुः । इदानीं शरीरमन्तरेणैव मोक्षकालीनस्य परिमाणस्यावस्थितत्वादुभयोरपि पूर्वयोरवस्थयोर्देहापेक्षां विना जीवस्यावस्थितपरिमाणत्वसम्भवान्न शरीरपरिमाणत्वं किं त्वविशेषेण तस्याप्यणुत्वं महत्त्वं वा स्यादिति व्याख्यान्तरमाह -

अथवेति ।

विमतो न देहपरिमाणः, आत्मत्वात् , मुक्तवदित्यर्थः ।

आत्मनो देहपरिमाणत्वायोगे फलितमाह -

अतश्चेति ॥ २६ ॥

लुञ्चितकेशमतं निराकृत्य जटाधारिमाहेश्वरमतं निराचष्टे -

पत्युरिति ।

सत्त्वासत्त्वयोरेकत्रायोगवदधिष्ठातृत्वोपादानत्वयोरपि नैकत्र योगोऽस्तीत्याशङ्कय तात्पर्यमाह -

इदानीमिति ।

अविशेषेणेश्वरकारणवादिनिषेधभ्रमनिवृत्त्यर्थमाह -

केवलेति ।

अविशेषोक्तेरीश्वरकारणत्वमेवात्र निषिध्यते न तस्य निमित्तत्वमात्रमिति शङ्कते -

तदिति ।

स्वोक्तिविरोधान्मैवमित्याह -

प्रकृतिश्चेति । न

केवलमीश्वरस्य कारणत्वमात्रनिषेधे प्रकृतिसूत्रं विरुध्यते किं त्वभिध्यासूत्रमपीति मत्वाह -

अभिध्येति ।

प्रतिष्ठापितत्वात् ।

उक्ततात्पर्यधीरिति शेषः ।

उक्तमर्थं व्यतिरेकद्वारा स्फोरयति -

यदीति ।

सूत्रकृतो विरुद्धार्थवादित्वं परिहर्तुं फलितमाह -

तस्मादिति ।

तन्निराकरणं किमर्थमित्याशङ्क्य ब्रह्मात्मैकत्वं दृढीकर्तुमित्याह -

वेदान्तेति ।

एतेनाधिकरणस्य फलमुक्तम् । अद्वितीयाद्ब्रह्मणो जगत्सर्गं ब्रुवतः समन्वयस्य केवलमधिष्ठातेश्वरो जगतो नोपादानमिति माहेश्वरराद्धान्तेन विरोधोऽस्ति न वेति तत्प्रामाणिकत्वभ्रान्तत्वाभ्यां सन्देहे पूर्वपक्षयति -

सा चेति ।

माहेश्वरमतनिराकरणेन समन्वयविषयब्रह्मात्मैक्यस्यात्र दृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे तन्मतस्य प्रामाणिकत्वात्तद्विरोधे समन्वयासिद्धेर्ब्रह्मात्मैक्यासिद्धिः । सिद्धान्ते तस्य भ्रान्तत्वात्तद्विरोधस्याभासत्वे समन्वयसिद्धेरैक्यसिद्धिः ।

ईश्वरकल्पनाया बहुप्रकारत्वे हेतुं सूचयति -

वेदेति ।

ज्ञानशक्त्यैश्वर्योत्कर्षतारतम्यं क्वचिद्विश्रान्तं, तरतमभावत्वात् , परिणामतारतम्यवदित्याह -

केचिदिति ।

प्रधीयत इति प्रधानस्याविद्यात्वात्प्रधानपुरुषाधिष्ठातेश्वरोऽस्माभिरपि गृह्यते, तत्राह -

इतरेति ।

चत्वारो माहेश्वराः - शैवाः पाशुपताः कारुणिकसिद्धान्तिन कापालिकाश्च । ते सर्वे महेश्वरप्रणीतागमप्रामाण्यात्केवलं निमित्तमीश्वरमिच्छन्तीत्य़ाह -

माहेश्वरास्त्विति ।

कार्यं प्राधानिकं महदादि कारणं महेश्वरः, योगः समाधिः, विधिस्त्रिषवणस्रानादिः, दुःखान्तो मोक्ष इति पञ्च पदार्थाः । ते किमर्थमीश्वरेणोक्ताः, तत्राह -

पश्विति ।

पशवो जीवास्तेषां पाशो बन्धनं तद्विमोक्षो दुःखान्तस्तदर्थमिति यावत् ।

कुम्भकारादेरधिष्ठातुश्चेतनस्य कुम्भादिकार्ये निमित्तत्वमात्रदृष्टेरीश्वरोऽपि जगदधिष्ठाता निमित्तमेव नोपादानमेकस्योभयविरोधादिति मत्वाऽह -

पशुपतिरिति ।

वैशेषिकनैयायिकविवसनसुगतमतानि सूचयति -

तथेति ।

विमतमुपादानाद्यपरोक्षज्ञानवज्जन्यं, कार्यत्वात् , घटवदिति वैशेषिकाः । कर्मफलं सम्प्रदानाद्यभिज्ञप्रदातृकं, कर्मफलत्वात् , सेवाफलवदिति नैयायिकदिगम्बरौ । सौगतास्तु साङ्ख्यानुमानेनैव तटस्थमीश्वरमास्थिताः । एवं माहेश्वरमतस्य प्रामाणिकत्वात्तद्विरोधः समन्वयस्येति प्राप्ते सिद्धान्तमाह -

अत इति ।

पूर्वाधिकरणान्नञ्पदमध्याहृत्य साङ्ख्ययोगाश्रयेश्वरकल्पनादूषणत्वेन सूत्रं योजयति -

पत्युरिति ।

ईश्वरस्य निमित्तत्वमात्रे मानसिद्धे हेत्वसिद्धिरित्याह -

किमिति ।

तस्य तन्मात्रत्वमागमान्मानान्तराद्वा । नाद्यः, तस्योभयकारणत्ववादिताया दर्शितत्वात् । मानान्तरमप्यनुमानमर्थापत्तिर्वा । आद्ये चेतनस्य द्रव्यं प्रति निमित्तत्वमात्रं लोके दृष्टमिति तद्बलात्तन्मात्रमीश्वरं वदतो वैषम्यकारिणो रागादिमत्त्वदृष्टेस्तदपि तस्मिन्कल्प्यलमित्यसामञ्जस्यं स्यादित्याह -

हीनेति ।

आगमादीश्वरसिद्धौ न दृष्टमनुसर्तव्यं, तस्य दृष्टसाधर्म्यादप्रवृत्तेः । अनुमानं तु दृष्टसाधर्म्येण प्रवर्तमानं दृष्टविपर्यये तुषादपि बिभेतीति भावः ।

ईश्वरो हि न स्वेच्छया विषमान्प्राणिनो विदधाति किन्तु तत्कर्मापेक्षया, तेन न तस्य रागादिमत्त्वमिति शङ्कते -

प्राणीति ।

कर्मापेक्षया फलदातृत्वेऽपि कारुणिकत्वादीश्वरः शुभस्यैव फलं ददाति नाशुभस्येति किं न स्यादित्याह -

नेति ।

येन येनेश्वरः शुभेनाशुभेन वा प्रेर्यते तस्य फलं ददातीत्याशङ्‌क्य कर्मणा स प्रवर्त्यते तेन च कर्मेत्यन्योन्याश्रयान्मैवमित्याह -

कर्मेति ।

अतीतेन कर्मणा प्रवर्तितस्येश्वरस्य वर्तमाने कर्मणि फलदानाय प्रवृत्तिरित्यनादित्वात्प्रवर्त्यप्रवर्तकत्वस्य कर्मेश्वरयोर्नान्योन्याश्रयतेत्याह -

नानादित्वादिति ।

स्यादेष परिहारो यद्यतीतं कर्म स्वातन्त्र्येणेश्वरं प्रवर्तयेत् , तत्तु नास्त्यचेतनत्वात् , अतस्तदपि पूर्वकर्मप्रवर्तितेश्वरप्रेरितमेव वर्तमाने कर्मणि तत्प्रेरकमिति कर्मेश्वरयोर्मिथोऽपेक्षायाः सार्वत्रिकत्वादनादित्वस्याप्रामाणिकत्वान्मैवमित्याह -

नेति ।

कर्मापेक्षया वैषम्यहेतुत्वस्य निर्वक्तुमशक्यत्वाल्लोकदृष्ट्या स्यादेव रागादिमत्त्वमीश्वरस्येत्युक्तम् । इदानीं परमतेनापि तस्य रागादिमत्त्वं स्यादित्याह -

अपि चेति ।

प्रवर्तकत्वलिङ्गका रागादिदोषा इति नैयायिकसमयः । ततश्च प्रवर्तकत्वादेवेश्वरस्य तद्वत्त्वमित्यर्थः

प्रवर्तकत्वदोषवत्त्वयोर्व्याप्तिं व्यनक्ति - ।

न हीति ।

कारुण्यादपि प्रवृत्तेर्नैवं व्याप्तिरित्याशङ्क्याह -

स्वार्थेति ।

कारुण्ये सति स्वस्य दुःखं भवति, तेन कारुणिकोऽपि स्वदुःखनिवृत्तये परार्थेऽपि प्रवर्तत इत्यर्थः ।

तथापि किं जातमीश्वरस्येत्याशङ्क्याह -

इत्येवमिति ।

न केवलं दृष्टानुसारादसामञ्जस्यं किं तूक्तेन प्रकारेणोपगमादपीत्यर्थः ।

स्वीकारमात्रस्यादोषत्वात्तस्य दोषपर्यवसायित्वमाह -

स्वार्थेति ।

अर्थित्वादित्यर्थः ।

ईश्वरस्य प्रवर्तकत्वमुपेत्योक्तम् । तदपि पातञ्जलमते नास्तीत्याह -

पुरुषेति ॥ ३७ ॥

प्रधानवादे दोषान्तरमाह -

सम्बन्धेति ।

प्रकृतासामञ्जस्ये हेत्वन्तरपरं सूत्रमिति सूचयति -

पुनरिति ।

कथमीश्वरस्य प्रधानपुरुषाभ्यां सम्बन्धोऽस्त्युत न । नास्ति चेदधिष्ठात्रधिष्ठेयताऽसिद्धिरित्याह -

न हीति ।

अस्ति चेत्तर्हि स संयोगो वा समवायो वा योग्यता वेति विकल्प्याद्यं दूषयति -

न तावदिति ।

अप्राप्तप्राप्तिरव्याप्यवृत्तिश्च संयोगस्य स्वरूपम् । तत्र प्रधानादिष्वप्राप्तप्राप्तेरभावे हेतुमाह -

प्रधानेति ।

अव्याप्यवृत्तित्वाभावेऽपि हेतुमाह -

निरवयवत्वादिति ।

द्वितीयं निरस्यति -

नापीति ।

तृतीयं प्रत्याह -

नाप्यन्य इति ।

प्रधानकार्यत्वस्य जगतोऽसिद्धत्वात्प्रधानेश्वरयोः सम्बन्धस्य कार्यकल्प्यस्यायोगादित्यर्थः ।

तवापि मायाब्रह्मणोर्विभुत्वान्निरवयवत्वाच्च संयोगासिद्धिः समवायस्यानिष्टत्वात्कार्यकारणत्वस्य चासिद्धत्वात्कार्यगम्ययोग्यतासम्बन्धायोगान्नाधिष्ठात्रधिष्ठेयतेति शङ्कते -

ब्रह्मेति ।

मायाब्रह्मणोरनिर्वाच्यतादात्म्यसम्बन्धान्न साम्यमित्याह -

नेति ।

इतोऽपि ब्रह्मवादिनो न दोषसाम्यमित्याह -

अपि चेति ।

तथापि दृष्टमनुसर्तव्यं, नेत्याह -

नावश्यमिति ।

दृष्टविरुद्धेऽत्यन्तादृष्टे चागमस्य प्रवृत्तेरित्यर्थः ।

अनुमानवादिनि विशेषमाह -

परस्येति ।

ईश्वरवादिनोऽपि तुल्यत्वादागमबलस्यानुमानबलमधिकमिति शङ्कते -

परस्यापीति ।

किमीश्वरस्य सर्वज्ञत्वं तत्कृतागमाद्गम्यते किंवाऽनुमानादिति विकल्प्याद्ये दोषमाह -

नेत्यादिना ।

सर्वज्ञकृतत्वेनागमप्रामाण्ये ततः सर्वज्ञकृतत्वं ज्ञेयं, ततश्च तस्य प्रामाण्यमिति नैकमपि सिध्यति । अस्माकं त्वनादिसिद्धाद्वेदादनपेक्षादलौकिकमपि यूपादिवद्दृष्टं स्यादिति भावः ।

न चानुमानादीश्वरः सर्वज्ञो ज्ञायते, दृष्टबलप्रवृत्तेरनुमानादीश्वरं साधयतः स्वाभ्युपगमवैपरीत्यध्रौव्यस्योक्तत्वादित्युपसंहरति -

तस्मादिति ।

साङ्ख्ययोगोक्तन्यायं चतुर्विधमाहेश्वरेषु वैशेषिकादिषु चातिदिशति -

एवमिति ॥ ३८ ॥

द्विविधादागमादनुमानाच्च तटस्थेश्वरसिद्धिर्निरस्ता । संप्रत्युद्भूतरूपादिहीनप्रधानादेरस्मदादिभिरधिष्ठेयत्वानुपपत्तिरर्थापत्तिरीश्वरे मानमित्याशङ्क्यास्मदादिवदीश्वरेणापि प्रधानादेरधिष्ठेयत्वानुपपत्तेर्मैवमित्याह -

अधिष्ठानेति ।

सूत्रं व्याकरोति -

इतश्चेति ।

अनुपपत्तिं वक्तुं परस्येश्वरकल्पनामनुवदति -

स हीति ।

अस्मदादिवदीश्वरेणापि प्रधानादीनामधिष्ठेयत्वं न युक्तं तेनार्थापत्तेरनुत्थानादित्याह -

नचेति ।

विमतं न चेतनाधिष्ठेयम् , अप्रत्यक्षत्वात् , मृदादिवदिति व्यतिरेकिणानुपपत्तिमेव स्फुटयति -

नहीति ।

अप्रत्यक्षत्वमुद्भूतरूपादिराहित्येन स्फोरयति -

रूपादीति ॥ ३९ ॥

चक्षुरादावनैकान्त्यमाशङ्क्य परिहरति -

करणवदिति ।

शङ्कां विभजते -

स्यादेतदिति ।

अनैकान्तिके शङ्कितेऽपि नार्थापत्तेरुत्थानमित्युत्तरं व्याचष्टे -

तथापीति ।

अस्मत्पक्षे चक्षुरादिस्वानुभवसिद्धमेवाधिष्ठीयते । अतो न व्यभिचारशङ्केत्यर्थः ।

किञ्च करणग्रामवच्चेतनाधिष्ठितत्वं प्रधानादेरशक्यं वक्तुं वैषम्यादित्याह -

भोगादीति ।

आदिशब्दात्तत्कारणरूपदर्शनादि गृहीतम् । करणग्रामप्रयुक्तं हि रूपदर्शनादि तत्फलं च भोगश्चेतने दृश्यते, तेन तस्य तेनाधिष्ठितत्वं प्रधानादिकृताश्च भोगादयो नेश्वरस्य केनापीष्यन्ते । तथाच करणग्रामवैलक्षण्यात्प्रधानादेर्न चेतनाधिष्ठितत्वमित्यनुत्थानमर्थापत्तेरित्यर्थः ।

विपक्षे दोषमाह -

करणेति ।

यदि प्रधानादेरिष्टं करणग्रामसाम्यं तर्हि संसारिणां तत्कृतभोगादिवदीशस्यापि प्रधानादिकृता भोगादयः स्युः, ततश्चानीश्वरत्वापत्तेर्नार्थापत्त्या तद्धीरित्यर्थः ।

सूत्रद्वयस्य व्याख्यान्तरमाह -

अन्यथा वेति ।

ईश्वरस्याधिष्ठानं शरीरं, तदयोगात्प्रवर्तकत्वासिद्धेर्न कार्यानुपपत्त्या तद्धीरित्याह -

अधिष्ठानेति ।

तद्व्याकरोति -

इतश्चेति ।

चेतनस्य प्रवर्तकत्वं सशरीरत्वव्याप्तमन्वयव्यतिरेकाभ्यां वदन्नितःशब्दार्थं स्फुटयति -

साधिष्ठानो हीति ।

विमतं शरीरादिमत्पूर्वकं, कार्यत्वात् , घटवदिति व्याप्तिफलमाह -

अतश्चेति ।

लीलामयं शरीरमीश्वरस्यापि सिद्धमिति सिद्धसाध्यतेत्याशङ्क्याह -

नचेति ।

तर्हि कार्यमपि शरीरादिमत्पूर्वकं मा भूदित्याशङ्क्याह -

निरधिष्ठानत्वे चेति ।

अनीश्वरस्यैव सृष्ट्युत्तरभावि शरीरमीश्वरस्य प्रागपीच्छानिर्मितं भविष्यतीत्याशङ्क्याह -

करणवदिति ।

चोद्यं व्याकरोति -

अथेति ।

न तावदीश्वरस्येच्छानिर्मिते प्राचीने देहे किञ्चिन्मानं, तथापि तदङ्गीकारे देहित्वादीश्वरत्वासिद्धिरित्युत्तरमाह -

एवमपीति ।

देहित्वेऽपि किमित्यनीश्वरत्वं, तत्राह -

सशरीरत्वे हीति ॥ ४० ॥

श्रुत्यनुमानार्थापत्तिभिरीश्वरो न परेष्टः सिध्यतीत्युक्तम् । इदानीं तस्यानन्तत्वाद्युपगमोऽपि न सम्भवतीत्याह -

अन्तवत्त्वमिति ।

सूत्रं व्याकरोति -

इतश्चेति ।

तदेव वक्तुं परमतमनुवदति -

स हीति ।

न तावदीश्वरस्य सर्वज्ञत्वं, नित्ये ज्ञाने स्वातन्त्र्यायोगात् । ज्ञानस्य साक्षाद्विषयसम्बन्धासिद्धेश्च । तथाप्युपेत्य विकल्प्य दोषप्रसक्तिं प्रतिजानीते -

तत्रेति ।

कल्पद्वयेऽपि दोषानुषक्तिं प्रकटयितुं पृच्छति -

कथमिति ।

विमतमन्तवत् , इयत्तापरिच्छिन्नत्वात् , घटवदित्याह -

पूर्वस्मिन्निति ।

लौकिकीं दृष्टिमेव स्पष्टयति -

यद्धीति ।

व्याप्तिफलमनुमानं निगमयति -

तथेति ।

हेतोरसिद्धिमाशङ्क्य सङ्ख्यातः स्वरूपतो वा परिमितिराहित्यमिति विकल्प्याद्यं प्रत्याह -

सङ्ख्येति ।

न द्वितीयः । प्रधानादयः स्वरूपपरिमिताः, वस्तुतः परिच्छिन्नत्वात् , घटवदित्याह -

स्वरूपेति ।

यस्य यादृशं परिमाणमणुमहद्दीर्घं ह्रस्वं वा तदीश्वरेण सर्वज्ञत्वात्परिच्छिद्येत, तथाच ज्ञातपरिमाणत्वात्प्रधानाद्यन्तवदित्यर्थः ।

प्रधानपुरुषेश्वरस्वरूपेण त्रित्वे ज्ञातेऽपि जीवानामानन्त्यात्तद्गतसङ्ख्याज्ञानाभावात्तेषु सङ्ख्यापरिमितिरसिद्धेत्याशङ्क्याह -

पुरुषेति ।

पुरुषैस्तावत्प्रत्येकमेकत्वसङ्ख्या ज्ञाता । या च तेषामन्योन्यापेक्षया बहुत्वसङ्ख्या सापीश्वरेण ज्ञायते । न च सहस्रं लक्षं वेति विशेषाज्ञानादानन्त्यं, माषराशौ व्यभिचारात् । अस्मदादिभिः सङ्ख्यातुमशक्यस्यापि गणितज्ञेन सङ्ख्यातत्वदर्शनात् । सन्दिग्धं विशेषाज्ञानं सर्वपुरुषपरिचयादृते तदज्ञाननिश्चयस्याशक्यत्वात् । तस्मान्न जीवास्तत्त्वतोऽनन्ता वस्तुतः परिच्छिन्नत्वादेकदेशस्थमाषादिवदिति हेत्वसिद्धिमुद्धृत्य फलितमाह -

ततश्चेति ।

कतिपयसंसारिषूक्तन्यायमवशिष्टेष्वतिदिशति –

एवमिति ।

यथा बहूनामपि माषाणामेकैकापचये निखिलापचयो दृश्यते तथा क्रमेण सर्वमुक्तेरिदानीं सर्वसंसारशून्यं जगद् भवेदित्यर्थः ।

किञ्चेश्वरस्यास्मिन् पक्षे सर्वदा सर्वज्ञत्वं सर्वेश्वरत्वं च न सिद्ध्यतीत्याह -

प्रधानं चेति ।

दोषान्तरमाह -

प्रधानेति ।

सिद्धे सर्वेषामाद्यन्तवत्त्वे फलितमाह -

आद्यन्तेति ।

कल्पान्तरमनुवदति -

अथेति ।

वाशब्दसूचितं विकल्पद्वयमुक्त्वाद्यन्तवत्त्वं प्रतिपाद्य द्वितीयमवलम्ब्यासर्वज्ञतेति ।

दूषयति -

तत इति ।

आगमानपेक्षस्यानुमानसिद्धमन्तवत्त्वं दुर्वारम् । अस्माकं त्वागमगम्यत्वादानन्त्यस्य नान्तवत्त्वानुमानम् । एतेन पूर्वपक्षानुमानान्यपि प्रत्युक्तानीति मत्वोपसंहरति -

तस्मादिति ।

शरीरादिराहित्यानुपपत्तिवदानन्त्याद्यभ्युपगमायोगादपीत्यपेरर्थः । अपौरुषेयश्रुतिसिद्धेश्वरस्य न निरासोऽस्तीति तार्किकविशेषणम् ॥ ४१ ॥

माहेश्वरमतनिरासानन्तरं वैष्णवमतं निरस्यति -

उत्पत्तीति ।

यद्वा पञ्चपदार्थवादिनि निरस्ते चतुर्व्यूहवादिनं निरस्यति -

उत्पत्तीति ।

वृत्तमनूद्याधिकरणतात्पर्यमाह -

येषामिति ।

अधिकरणारम्भमाक्षिपति -

नन्विति ।

तथापि भागवती स्मृतिरप्रमाणत्वादनादर्तव्येति वक्तुमधिकरणमित्याशङ्क्याह -

श्रुतीति ।

तत्प्रामाण्ये फलितमाह -

तदिति ।

वेदाविरुद्धांशमुपेत्य विरुद्धांशनिरासायाधिकरणमित्याह -

उच्यत इति ।

समानत्वादित्यत्र श्रुतिस्मृत्योरिति शेषः ।

जीवाभिन्नाद्ब्रह्मणो जगत्सर्गवादी समन्वयो जीवोत्पत्त्यादिविषयपञ्चरात्रराद्धान्तेन विरुध्यते न वेति तत्प्रामाण्याप्रामाण्याभ्यां सन्देहे पूर्वपक्षमाह -

तत्रेति ।

भागवतमतनिरासद्वारा समन्वयदृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे भागवतमतस्य मानत्वात्तद्विरोधे समन्वयासिद्धेरभेदवादासिद्धिः । सिद्धान्ते तस्य भ्रमत्वात्तद्विरोधस्याभासतया समन्वयसिद्ध्या तत्सिद्धिः । तत्र मूर्त्यन्तरं निराकर्तुं वासुदेव इत्युक्तम् । तस्य सावयवत्वं निरस्यति -

निरञ्जनेति ।

कथं तर्हि शास्त्रे मूर्तिभेदः, तत्राह -

स इति ।

व्यूहेषु भगवतोऽवस्थाविशेषेष्ववान्तरभेदमाह -

वासुदेव इति ।

तेष्वेव प्रकृतिविकृतित्वमाह -

तेषामिति ।

सविशेषं शास्त्रार्थमुक्त्वा सहेतुं पुरुषार्थमाह -

तमिति ।

यथोक्तव्यूहवन्तं सर्वप्रकृतिभूतं निरञ्जनज्ञानरूपं परमात्मानमिति यावत् । वाक्कायचेतसामवधानपूर्वकं देवतागृहगमनमभिगमनम् । पूजाद्रव्याणामर्जनमुपादानम् । इज्या पूजा । स्वाध्यायो जपः । योगो ध्यानम् ।

परपक्षमनुभाष्य तस्मिन्नविरुद्धमंशमाह -

तत्रेति ।

तदनिरासे हेतुमाह -

स इति ।

अविरुद्धमंशान्तरमाह -

यदपीति ।

तदनिषेधे हेतुमाह -

श्रुतीति ।

‘समाहितः श्रद्धावित्तो भूत्वा’ इत्याद्या श्रुतिः । ‘मत्कर्मकृन्मत्परमो मद्भक्तः’ इत्याद्या स्मृतिः ।

निरस्यांशमाह -

यदिति ।

तत्र सूत्रमवतार्य व्याकरोति -

अत्रेति ।

हेतुं विवृणोति -

उत्पत्तीति ।

आदिशब्देनाकृताभ्यागमकृतप्रणाशस्वर्गनरकापवर्गाभावा गृह्यन्ते ।

जीवस्योत्पत्तिमत्त्वे दोषान्तरमाह -

ततश्चेति ।

कार्यस्यापि जीवस्य कारणभगवदाप्तिमोक्षे कानुपपत्तिः, तत्राह -

कारणेति ।

इतश्च न जीवोत्पत्तिरित्याह -

प्रतिषेधिष्यतीति ।

जीवोत्पत्त्ययोगे तदर्थपञ्चरात्रराद्धान्तस्य भ्रान्तत्वान्न तद्विरोधः समन्वयस्येत्युपसंहरति -

तस्मादिति ॥ ४२ ॥

जीवजन्म निरस्य मनसस्ततो जन्म निरस्यति -

नचेति ।

चकारार्थमाह -

इतश्चेति ।

सङ्कर्षणाज्जीवान्मनसो जन्मकल्पना नेत्यत्रेतःशब्दगृहीतं हेतुं स्फुटयति -

यस्मादिति ।

सिद्धकरणप्रयोक्ता कर्तेऽति प्रसिद्धिद्योतको हिशब्दः ।

करणस्य कर्तुरुत्पत्त्यभावेऽपि भागवतकल्पना कथमसङ्गतेति तद्वक्तुं तत्कल्पनामनुवदति -

वर्णयन्तीति ।

लोके करणस्य कर्तुरुत्पत्त्यभावेऽपि कथं परेषां कल्पना न कल्पते स्मृतिमूलत्वादित्याशङ्क्य तन्मूलं प्रत्यक्षमनुमानं श्रुतिर्वेति विकल्प्याद्यौ प्रत्याह -

नचेति ।

न तावदस्याः स्मृतेरध्यक्षं मूलं, जीवान्मनोजनौ परस्येन्द्रियसंनिकर्षे नियामकाभावात् । न द्वितीयः । दृष्टान्तं विनानुमानायोगात् । यद्यपि बहुविधविद्यापर्यवदातोऽपि विधाय करे कठोरधारं कुठारं तेन निष्ठुरमपि काष्ठं छिनत्ति तथापि न तस्यासावुपादानम् । तथा सङ्कर्षणोऽपि प्रद्युम्नस्य नोपादानं स्यात् । नच सङ्कर्षणस्याकरणस्य प्रद्युम्ननिर्माणम् । इतरथा करणमन्तरेणैव सर्वनिर्माणात्तत्कल्पनावैयर्थ्यादिति भावः ।

तृतीयं दूषयति -

नचेति ॥ ४३ ॥

वासुदेवान्न सङ्कर्षणस्य जन्म, नापि सङ्कर्षणात्प्रद्युम्नस्येत्यत्रेष्टापत्तिमाशङ्क्याह -

विज्ञानादीति ।

सूत्रव्यावर्त्यमुत्थापयति -

अथापीति ।

जीवादित्वेनेष्टानां सङ्कर्षणादीनां पूर्वस्मात्पूर्वस्माज्जन्माभावेऽपीति यावत् ।

तदेव दर्शयति -

नचेति ।

तर्हि केन प्रकारेणाभिप्रेयमाणत्वं, तदाह -

किमिति ।

सर्वेषामीश्वरत्वे हेतुमाह -

ज्ञानेति ।

ज्ञानं चैश्वर्यं च तयोः शक्तिरान्तरं सामर्थ्यम् । बलं शारीरं सामर्थ्यम् । वीर्यं शौर्यम् । तेजः प्रागल्भ्यम् । ते खल्वैश्वरा धर्मास्तैरन्विता यतः सङ्कर्षणादयस्तस्माद्युक्तं तेषां सर्वेषामीश्वरत्वमित्यर्थः ।

तत्र भागवतोक्तिमाह -

वासुदेवा इति ।

निर्दोषत्वमविद्यादिराहित्यम् । निरधिष्ठानत्वं निरुपादानत्वम् । निरवद्यत्वमनित्यत्वादिदोषशून्यत्वम् ।

सर्वेषामीश्वरत्वे तदुत्पत्त्ययोगे गुणत्वाद्दोषो नेति फलितमाह -

तस्मादिति ।

सिद्धान्तत्वेन सूत्रमवतारयति -

अत्रेति ।

तद्व्याकरोति -

एवमिति ।

विज्ञानैश्वर्यशक्त्यादीनां सर्वत्र तुल्यत्वेऽपीत्यर्थः ।

जीवादिभावोपगमकृता पूर्वत्रोत्पत्त्यनुपपत्तिरुक्ता सा कथं सर्वेषामीश्वरत्वे न स्यादित्याशङ्क्याह -

प्राप्नोतीति ।

प्रकारान्तरं बुभुत्सते -

कथमिति ।

वासुदेवादयस्तुल्यधर्माण ईश्वराः किं मिथो भिन्ना एव न त्वैक्यमेषामस्ति किं वैकस्यैव भगवतोऽवस्थाभेदा एत इति विकल्प्याद्यमनुवदति -

यदीति ।

ते व्याहतकामाः स्युर्न वा । आद्ये कार्यासिद्धिः । चरमे त्वेकेनैवेशनायाः कृतत्वादितरानर्थक्यम् । सम्भूयकारित्वे परिषद्वन्न कश्चिदीश्वरः स्यादित्याह -

तत इति ।

अनेकेश्वरपक्षे दोषान्तरमाह -

सिद्धान्तेति ।

कल्पान्तरमुत्थापयति -

अथेति ।

तुल्यधर्माणो वासुदेवादयश्चत्वारोऽपीश्वरा भगवतो व्यूहाः स्वीकृताः । तथाचैकात्मान इति नोक्तदोष इत्यर्थः ।

वासुदेवादीनामेकव्यूहत्वेनैक्यमुपेत्य प्रागुक्तं प्रसञ्जयति -

तथापीति ।

उत्पत्त्यसम्भवतादवस्थ्यं समर्थयते -

नहीति ।

अतिशयमृतेऽपि कार्यकारणता स्यादित्याशङ्क्य दृष्टवैषम्यान्मैवमित्याह -

भवितव्यं हीति ।

अन्वयमुक्त्वा व्यतिरेकमाह -

नहीति ।

ननु ज्ञानादीनामुत्कर्षो यत्र पर्यवस्यति तस्य कारणत्वं सातिशयज्ञानादिमतां कार्यतेत्यतिशयोऽस्ति । नेत्याह -

नचेति ।

कथं तर्हि पञ्चरात्रिणामुपगमः, तत्राह -

वासुदेवा इति ।

व्यूहादीनां चतुष्टयमङ्गीकृत्योक्त्वा तन्नियमं निराचष्टे -

नचेति ॥ ४४ ॥

इतश्चानादरणीयमिदं मतमित्याह -

विप्रतिषेधाच्चेति ।

सूत्रं व्याचष्टे -

विप्रतिषेधश्चेति ।

विरोधमेव स्फुटयति -

गुणेति ।

आदिग्रहणात्प्रद्युम्नानिरुद्धयोर्मनोहङ्कारयोरात्मनो भेदमुक्त्वात्मान एवैत इति तद्विरुद्धोक्तिर्गृहीता । गुणगुणित्वकल्पनारूपं विप्रतिषेधमाह -

ज्ञानेति ।

आत्मभ्यो गुणिभ्यो ज्ञानादीन्गुणान्भेदेनोक्त्वा पुनरात्मन एवैत इत्यब्रुवंस्ततो विप्रतिषेधः । अत्रादिशब्देन सङ्कर्षणो नाम जीवः प्रद्युम्नो मनोऽनिरुद्धोऽहङ्कार इति भेदमुक्त्वा पुनरात्मान एवेत्यभेदवादाद्विप्रतिषेधो गृह्यते ।

प्रकारान्तरेण सूत्रं व्याचष्टे -

वेदेति ।

अत्रादिशब्देन भागवते शास्त्रे पादमात्राध्ययनादशेषवेदाध्ययनफलं सिध्यति ।

स्वाध्यायमात्राध्येतुर्विशिष्यते भागवतशास्त्राक्षरमात्राध्येतेत्यादिनिन्दा गृहीता । भागवतशास्त्रप्रणेतुः सर्वज्ञतया भ्रान्त्यभावेऽपि वेदाविरुद्धतान्त्रिकानुष्ठानवासुदेवार्चनोद्येकदेशप्रामाण्येऽपि जीवजन्मादिवाक्यप्रणयनान्यथानुपपत्त्यैव प्राणिनां विरुद्धधीद्वारा दुरितफलदानाय व्यामोहकत्वम् । जीवजन्मश्रुतीनामिव तज्जन्मस्मृतीनामपि चान्यपरत्वमनुत्पत्तिश्रुतिविरोधादित्यधिकरणार्थमुपसंहरति -

तस्मादिति ।

तदेवं परपक्षाणां भ्रान्तिमूलत्वान्न तैर्विरोधः समन्वयस्येति पादार्थं निगमयति -

सिद्धमिति ॥ ४५ ॥

द्वितीयाध्याये तृतीयः पादः ।

अतिक्रान्ते पादे समन्वयस्थापनाय परपक्षाणां भ्रान्तिमूलत्वमुक्तम् । इदानीमपि समन्वयस्थित्यै भूतभोक्तृविषयसृष्ट्यादिश्रुतिविगानं निराक्रियते । तत्रानुत्पत्तिप्रसङ्गेन वियतोऽपि तदसम्भवमाशङ्क्य परिहरन्नादावेकदेशिमतमाह -

न वियदिति ।

आकाशोत्पत्त्यनुत्पत्तिश्रुत्योर्मिथो विरोधादप्रामाण्ये शङ्किते तन्निरासेन समन्वयदृढीकरणादस्य पादादिसङ्गतिरित्यभिप्रेत्य पूर्वोत्तरपादसङ्गतिं व्यक्तीकुर्वन्नापाततः सृष्टिश्रुतिविमतिं दर्शयति -

वेदान्तेष्विति ।

तत्र तत्रेति सृष्टिप्रकरणोक्तिः । तासां भिन्नप्रस्थानत्वमेव प्रकटयन्प्रथममाकाशोत्पत्त्यनुत्पत्तिभ्यां तैत्तिरीयच्छान्दोग्यश्रुत्योर्विमतिमाह -

केचिदिति ।

नभोवद्वायोरप्युत्पत्त्यनुत्पत्तिभ्यामपि तयोरेवास्ति विमतिरित्याह -

तथेति ।

न केवलं भूतविषयसृष्टिश्रुतिविमतिरपि तु भोक्तृभोगोपकरणविषयापि सास्तीत्याह -

एवमिति ।

यथा नभसो वायोश्चोत्पत्तिमधीयते तैत्तिरीयास्तथा जीवस्य ‘सर्व एत आत्मानो व्युच्चरन्ति’ इति जन्मामनन्ति माध्यन्दिना नैवमितरे । तथा प्राणानाम् ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’ इत्युत्पत्ति पठन्त्याथर्वणा नैवमन्ये । अतोऽस्ति धर्मिणि विमतिरित्यर्थः ।

धर्मद्वारापि विगानमाह -

एवमेवेति ।

क्रमादीत्यादिशब्देनाक्रमसङ्ख्ये गृह्येते ।

श्रुत्यन्तरेषु ।

श्रुतिविशेषेष्विति यावत् ।

सृष्टिश्रुतीनामस्वार्थपरत्वान्मिथो विरोधेऽपि तात्पर्यवद्वाक्यप्रामाण्यादस्मत्पक्षसिद्धिरित्याशङ्क्याह -

विप्रतिषेधाच्चेति ।

सर्वत्र परपक्षेषु स्वोक्तिविरोधाभावादत्र श्रुतिविरोधो विवक्षितः । स्वपक्षो ब्रह्मकारणवादः । विप्रतिषेधश्रुतिनामेवान्योन्यमिति द्रष्टव्यम् ।

सृष्टिश्रुतिष्वापातिकविरोधोक्त्या तत्फलमुक्त्वानन्तरपादाववतारयति -

इत्यत इति ।

तदर्थनिर्मलत्वमर्थाभासनिवृत्त्या सम्यगर्थधीः । प्रपञ्चोऽनन्तरपादद्वयम् ।

ननु मुमुक्षूणामुक्तसमन्वयादेव तत्त्वधीलाभात्कृतमेतन्निर्मलत्वेनेति, तत्राह -

तदर्थेति ।

वेदैकदेशस्य विरोधादप्रामाण्ये तदेकदेशान्तरस्यापि तथैवाप्रामाण्यशङ्कया तत्समन्वयात्तत्त्वज्ञानासिद्धेर्ब्रह्मकारणपक्षस्यानपेक्षणीयत्वशङ्कानिवृत्तिस्तदर्थनिर्मलत्वे फलतीत्यर्थः ।

इत्थं पादद्वयसम्बन्धे स्थिते भूतभोक्तृसृष्ट्यादिश्रुतिविवादापवादार्थे च तृतीये पादे सत्याद्याधिकरणतात्पर्यमाह -

तत्रेति ।

आकाशोत्पत्त्यनुत्पत्तिवादिवाक्ययोरनेकवाक्यत्वैकवाक्यत्वाभ्यां मिथो विरोधसन्देहे विरोधनिरासेनाविरोधं संसाध्य समन्वयदार्ढ्यमत्र विवक्षितम् । सर्वेषु चाधिकरणेषु पादद्वयगतेषु पूर्वपक्षेषु श्रुतीनां विरोधादप्रामाण्यं, सिद्धान्ते तासामविरोधात्प्रामाण्यं फलम् । अत्र चाद्येऽधिकरणे श्रुत्योर्मिथोविरोधादप्रामाण्ये वियदादिकारणे ब्रह्मणि समन्वयासिद्धिरेकत्र, अन्यत्र तयोरेकवाक्यतया विरोधाभावात्प्रामाण्यसिद्धेस्तत्सिद्धिरिति भावः ।

पादद्वये पूर्वपक्षे श्रुतीनां मिथो विरोधः सिद्धान्ते त्वविरोधः साध्यते । तेन विरोधाविरोधाभ्यां सन्देहे वाच्ये गौणवाद्यभिप्रायेणाह -

किमस्येति ।

तैत्तिरीयच्छान्दोग्यश्रुतिभ्यां सन्दिह्यगौणवाद्यभिप्रायं प्रकटयितुं सूत्रमादत्ते -

तत्रेति ।

तदक्षराणि व्याचष्टे -

न खल्विति ।

तैत्तिरीये वियदुत्पत्तिश्रुतेरन्यत्र तदश्रुतेर्मिथो विरोधे पर्यवसानमाशङ्क्य वक्ष्यमाणप्रमाणविरोधाज्जन्मश्रुतेर्गौणत्वात्तेजोमुखैव सृष्टिरिति कुतो विरोधाशङ्केत्याशयेनाह -

छान्दोग्ये हीति ।

आकाशस्य जन्माश्रवणेऽपि कथमनुमानसिद्धा तदुत्पत्तिरपह्नूयेतेत्याशङ्क्याह -

श्रुतिश्चेति ।

तर्हि श्रुतिरेवास्तीत्याशङ्क्य सा गौणीति सूचितमित्याह -

नचेति ।

तैत्तिरीयश्रुतेर्गौणत्वादन्यस्यामुख्यत्वान्न मिथो विरोधोऽस्तीत्युपसंहरति -

तस्मादिति ॥ १ ॥

पूर्वपक्षयति -

अस्ति त्विति ।

सूत्रं व्याकुर्वन्पूर्वपक्षं विवृणोति -

तुशब्द इति ।

श्रुत्यन्तरे त्वाकाशस्योत्पत्तिरस्तीत्युक्तं, तदेव व्यनक्ति -

तैत्तिरीयका हीति ।

सर्वनामार्थज्ञापनार्थं पूर्ववाक्यानुक्रमणम् । श्रुत्योराकाशोत्पत्त्यनुत्पत्तिवादित्वे फलितमाह -

ततश्चेति ।

प्रामाण्यस्यौत्सर्गिकत्वाद्विरोधेनाप्रामाण्यायोगादेकवाक्यतया कथञ्चित्प्रमाण्यमेष्टव्यमिति शङ्कते -

नन्विति ।

सम्भवत्येकवाक्यत्वे तद्भेदो नेष्यते मिथो विरुद्धयोः श्रुत्योर्नैकवाक्यतेति परिहरति -

सत्यमिति ।

तदाकाशं सृष्ट्वा तेजोऽसृजतेत्येकवाक्यत्वं ज्ञातुं शक्यमिति शङ्कते -

कुत इति ।

छान्दोग्यानुसारेणैकवाक्यत्वायोगं दर्शयति -

तत्तेज इति ।

एकवाक्यतावादी दृष्टान्तेन शङ्कते -

नन्विति ।

विप्रतिषेधवादी दूषयति -

नैवमिति ।

किमिह व्यापारः सूपादिपाकवत्किं वा युगपदेकस्माद्बीजान्मूलाङ्कुरोत्पत्तिवत्तदक्रमः । नाद्यः, द्वयोः प्रथमजत्वश्रुतिविरोधादित्याह -

प्रथमेति ।

न द्वितीयः, पाठक्रमात्क्रमसृष्टेरिष्टत्वादित्याह -

न चेति ।

छान्दोग्यानुसारेणैकवाक्यताऽयोगमुक्त्वा तैत्तिरीयानुसारेणापि तदयोगमाह -

एतेनेति ।

एतच्छब्दार्थमेव स्फुटयति -

तस्मादित्यादिना ।

इतश्च नैकवाक्यतेत्याह -

वायोरिति ।

छान्दोग्ये हि सदुपादानं तेजसो निर्दिश्यते । तैत्तिरीये त्वात्मनः सच्छब्दवाच्यादन्यो वायुस्तदुपादानमाम्नायते, तन्नैकवाक्यतेत्यर्थः ॥ २ ॥

प्रथमजत्वेनाकाशतेजसोरसहायत्वे सिद्धे तद्धिरोधेन ससहायत्वकल्पनायोगाद्वस्तुनि विकल्पानुपपत्तेरिदानीन्तनसर्गवद्भूतसर्गस्यापि तथात्वानुमाने सर्गभेदेनापि व्यवस्थाऽसिद्धेर्मिथो विरुद्धतया प्रकृतश्रुत्यप्रामाण्यान्न ब्रह्मकारणमिति पूर्वपक्षमनुभाष्य गौणवादिनोऽभिप्रायमाविष्कर्तुं सूत्रान्तरमवतारयति -

अस्मिन्निति ।

ये त्वतिक्रान्तसूत्रद्वयं मतद्वयमुपन्यस्य विप्रतिषेधमभिदधत्पूर्वपक्षसङ्गतमिति व्याचक्षते तान्व्यावर्त्य गौणवाद्येव पूर्वत्रापि वियदनुत्पत्तिवादीति प्रत्यभिज्ञापयन्व्याचष्टे -

नास्तीति ।

तदुत्पत्तिश्रुतेरपि दर्शितत्वाद्विप्रतिषेधे कः समाधिरित्याशङ्क्याह -

या त्विति ।

तेजःप्राथम्यानुरोधेनाकाशस्योत्पत्तिः प्राथम्यं चेति द्वयबाधनमयुक्तमाकाशप्राथम्यानुरोधेन तेजसि प्राथम्यस्यैव बाधनमिति मन्वानश्चोदयति -

कस्मादिति ।

न वयं तेजःप्राथम्यमनुरुन्धाना द्वयबाधं शिंष्मः, किन्तु मानान्तरविरोधादित्याह -

असम्भवादिति ।

वैशेषिकाधिकरणेन तन्मतस्य निरस्तत्वात्तदवष्टम्भेन कथमसम्भवकथेत्याशङ्क्याह -

नहीति ।

कणभुगभिप्रायमेव प्रकटयति -

ते हीति ।

आकाशं नोत्पद्यते, कारणत्रयशून्यत्वात् , आत्मवदित्यर्थः ।

समवायीति ।

परप्रसिद्धिद्योतनार्थो हिशब्दः । तत्र स्वानभ्युपगमं दर्शयितुं किलेति ।

आकाशस्यापि तर्हि त्रीणि कारणानि भविष्यन्तीत्याशङ्क्य समवायिकारणविशेषस्वरूपमाह -

द्रव्यस्येति ।

तदभावमाकाशे दर्शयति -

न चेति ।

समवायिकारणे निरस्ते सत्यसमवायिकारणमपि निरस्तमेवेत्याह -

यस्मिन्निति ।

कारणद्वयनिरासेन निमित्तकारणनिरसनं सुकरमित्याह -

तदभावात्त्विति ।

कारणशून्यत्वादाकाशस्यानुत्पत्तिमनुमाय तत्रैवानुमानान्तरमाह -

उत्पत्तिमतां चेति ।

ये जायन्ते तेषामनुभवार्थक्रिये प्रागुत्पत्तेर्नोपलभ्येते यथा तेजःप्रभृतीनाम् । न चाकाशस्य तादृशो विशेषोऽस्ति । तस्मात्तन्नोत्पद्यते कार्यलक्षणविकलत्वादात्मवदित्यर्थः ।

प्रकाशनं प्रकाशोऽनुभवः । आदिशब्देनार्थक्रिया गृह्यते । अभूत्वा भावित्वं हि कार्यलक्षणं, तदाकाशस्यापि सम्भवतीति कथं हेतुसिद्धिरित्याशङ्क्याह -

आकाशस्येति ।

तदेव स्फुट्यते -

किं हीति ।

महाद्रव्याश्रयत्वयोग्यो देशोऽवकाशः । तद्विरुद्धद्रव्याश्रयत्वयोग्यं सुषिरम् । अणुद्वयतत्संयोगाश्रयत्वयोग्यं छिद्रम् । एतत्त्रयरहितं न किञ्चित्प्रागासीदिति विशेषणानामर्थः ।

किञ्चाकाशो न जायते, विभुत्वात् , निरवयवद्रव्यत्वादस्पर्शद्रव्यत्वाच्च, आत्मवदित्यनुमानत्रयमाह -

पृथिव्यादीति ।

उक्तानुमानानामुत्पत्तिश्रुतिविरोधमाशङ्क्य तस्या गौणत्वं सदृष्टान्तमुपसंहरति -

तस्मादिति ।

आलोकादिवदाकाशस्य प्रदेशभेदवत्त्वान्मुख्यं जन्मेत्याशङ्क्य जन्मप्रयोजकप्रदेशभेदस्यापि गौणत्वमेवेत्याह -

यथा चेति ।

लौकिकव्यपदेशस्य गौणत्वेऽपि वैदिकव्यपदेशस्य मुख्यत्वमेवेत्याशङ्क्याह -

वेदेऽपीति ।

इतिशब्दादुपरिष्टाद्गौणो भेदव्यपदेशो भवतीति सम्बन्धः ॥ ३ ॥

न केवलमनुमानादाकाशस्याजत्वं किन्तु श्रुतितोऽपीत्याह -

शब्दाच्चेति ।

तद्व्याचष्टे -

शब्दः खल्विति ।

अमृतत्वमेवात्र श्रूयते न त्वनुत्पत्तिरित्याशङ्क्याह -

न हीति ।

श्रुतार्थापत्त्यन्तरमाह -

आकाशवदिति ।

तथापि कथमनुत्पत्तिः, तत्राह -

न चेति ।

तदनुत्पत्तौ वाक्यमपि मानमित्याह -

स यथेति ।

आदिमध्यावसानवैधुर्यमानन्त्यं, तदाकाशस्यादिमत्त्वे नोपपद्येत । आत्मनोऽपि तत्प्रसङ्गादित्यर्थः ।

किञ्च नीलमुत्पलमितिवदाकाशेन ब्रह्मणो विशेषणं दृष्टं, तदाकाशस्यानुत्पत्तिमत्त्वं साधयतीत्याह -

आकाशेति ।

चकारादुदाहरणमित्यनुकृष्यते ।

आकाशस्योत्पत्तिमत्त्वेऽपि तेन ब्रह्मणो विशेषणत्वं किं न स्यादित्याशङ्क्य बहुव्रीहिणा तादात्म्यावगमान्मैवमित्याह -

नहीति ।

शब्दसामर्थ्यसिद्धमुपसंहरति -

तस्मादिति ॥ ४ ॥

सम्भूतशब्दमधिकृत्य सम्भाविताशङ्कामुच्छिनत्ति -

स्याच्चेति ।

पदविषयचोद्योत्तरमिदं सूत्रमिति तात्पर्यमाह -

इदमिति ।

तदेव चोद्यं दर्शयति -

स्यादेतदिति ।

एकवाक्यस्थस्यैकस्य पदस्यैकस्मिन्नेव प्रकरणे यत्रानुवृत्तिस्तत्र मुख्यत्वं यत्र प्रयोगस्तत्र गौणतेत्ययुक्तमित्यर्थः ।

चोद्योत्तरत्वेन सूत्रमवतार्य व्याकरोति -

अत इति ।

दृष्टान्तं व्याचष्टे -

यथेति ।

दार्ष्टान्तिके सम्भूतशब्दस्यैकस्यैव मुख्यत्वगौणत्वे, दृष्टान्ते तु शब्दभेदोऽस्तीति वैषम्यमित्याशङ्क्य प्रकरणाभेदे शब्दप्रवृत्तेरेकरूपत्वस्यौत्सर्गिकत्वेऽपि तदसम्भवेन गौणत्वमुख्यत्वे दृष्टान्तदृष्टे तथात्रापीत्येतावन्मात्रस्य विवक्षितत्वान्मैवमित्याह -

यथा चेति ।

अद्वितीयश्रुतिविरोधावधारणश्रुतिविरोधाच्चाकाशानुत्पत्तिरयुक्तेति शङ्कते -

कथमिति ।

का पुनः श्रुत्योरनुपपत्तिरित्याशङ्क्याक्षेप्तैव ब्रूते -

नन्विति ।

एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधाच्चाकाशानुत्पत्तिरयुक्तेत्याह -

कथं चेति ।

चोद्यद्वयं परिहरति -

तदुच्यत इति ।

तत्रावधारणश्रुतेरुपपत्तिमाकाशानुत्पत्तिपक्षेऽपि दर्शयति -

एकमिति ।

आपेक्षिकमवधारणमित्यत्र दृष्टान्तमाह -

यथेति ।

कुलं गृहम् । अमत्राणि घटशरावादीनि पात्राणि । तत्रापि कथमवधारणेत्याशङ्क्याह -

स चेति ।

अन्यथा मृदादिप्रत्यक्षविरोधः स्यादिति भावः ।

प्रकृतेऽपि स्वकार्यापेक्षमवधारणमविरुद्धम् । तदकार्यं तु तदतिरिक्तमपि प्रागवस्थायामस्तु का हानिरित्याह -

तद्वदिति ।

अवधारणश्रुतिवदद्वितीयश्रुतेरविरोधमाह -

अद्वितीयेति ।

प्राप्त्यभावे किमर्थं तन्निवारणमित्याशङ्क्य प्राप्तिदर्शनपूर्वकं तन्निवारणमेव विवृणोति -

यथेति ।

यदुक्तं नभसा द्वितीयेन सद्वितीयं ब्रह्म स्यादिति, तत्राह -

न चेति ।

नभश्चेद्द्वितीयं कथं तेन ब्रह्म सद्वितीयं नेत्याशङ्क्याह -

लक्षणेति ।

शब्दवदाकाशमशब्दादिमद्ब्रह्मेत्यस्ति प्रस्तुतेऽपि लक्षणान्यत्वमित्याशङ्क्याह -

नचेति ।

निरवयवत्वारूपत्वादिसङ्ग्रहार्थमादिपदम् ।

लक्षणभेदाभावे कथं पृथक्त्वमनयोरित्याशङ्क्याह -

सर्गेति ।

लक्षणानन्यत्वनिमित्ताभेदोपचारादद्वितीयत्वमित्युक्तेऽर्थे श्रुतिमनुग्राहिकामाह -

तथेति ।

‘आकाश आत्मा', ‘खं ब्रह्म’ इत्याद्या श्रुतिरादिशब्दार्थः ।

लक्षणान्यत्वाभावेनाकाशस्य ब्रह्मानन्यत्वं हेतूकृत्य चोद्यान्तरमपाकरोति -

अत एवेति ।

इतश्च ब्रह्मविज्ञानेन सर्वविज्ञानमविरुद्धमित्याह -

अपिचेति ।

ब्रह्मणि तत्कार्ये च ज्ञाते तदेकदेशकालमाकाशमपि सहज्ञातमित्यत्र दृष्टान्तमाह -

यथेति ।

दृष्टान्तेऽपि कथमन्यस्य ग्रहादन्यस्य ग्रहणमित्याशङ्क्याह -

नहीति ।

दृष्टान्ते निविष्टमर्थं दार्ष्टान्तिके योजयति -

एवमिति ।

गौणवादी स्वमतमुपसंहरति -

तस्मादिति ॥ ५ ॥

वियदुत्पत्तिश्रुतेर्गोणत्वात्तदनुत्पत्तिश्रुत्या विरोधाभावान्नाप्रामाण्यमिति गौणवादिमतमनूद्य सिद्धान्तयति -

एवमिति ।

सूत्रं व्याकुर्वन्प्रतिज्ञास्वरूपमाह -

येनेति ।

प्रतिवाक्यमितिशब्दोपादानं शाखाभेदख्यापनार्थम् । तस्या विवक्षितत्वसिद्ध्यर्थं विशिनष्टि -

प्रतिवेदान्तमिति ।

सर्वस्य ब्रह्ममात्रत्वप्रयुक्त्या प्रतिज्ञानुपरोधं साधयति -

तस्या इति ।

अत एव ब्रह्मविज्ञानेनेत्यादिना पूर्वोक्तन्यायेन व्यतिरेकेऽपि प्रतिज्ञा सिध्यति चेत्किमव्यतिरेकेणेत्याशङ्क्याह -

व्यतिरेके हीति ।

तदुत्पत्तिस्थितिलयत्वेन तदभेदादेकविज्ञानेन सर्वविज्ञानं वक्तव्यं नान्यथा तन्मुख्यत्वम् । सम्भवति मुख्यत्वे कुतस्तदौपचारिकतेत्यर्थः ।

ननु प्रतिज्ञा सर्वस्य ब्रह्मणि कल्पितत्वेनोपपद्यते, न तदुत्पत्त्याद्यपेक्षते, तत्र कल्पितत्वमन्तरेणाविद्यातत्कार्ययोस्तदुत्पत्त्याद्यभावादित्याशङ्क्याविद्यातत्सम्बन्धातिरिक्तत्वे सति तदुत्पत्त्याद्यतिरेकेण तत्र कल्पितत्वासिद्धेर्मैवमित्याह -

स चेति ।

अविशिष्टं सूत्रावयवं व्याचष्टे -

शब्देभ्यश्चेति ।

प्रकृतेर्विकाराणामव्यतिरेक एव न्यायस्तेनैवेति यावत् ।

शब्दानेवोदाहरति -

तथा हीति ।

सदेवेत्यादिशब्दानां प्रतिज्ञाविषयत्वाभावान्न सा तत्र विवक्षितेत्याशङ्क्याह -

तत्साधनायेति ।

शब्दानां प्रतिज्ञापरत्वेऽपि कथमाकाशस्य ब्रह्मकार्यतेत्याशङ्क्याह -

तद्यदीति ।

प्रतिज्ञाहानिमनुमोदमानं प्रत्याह -

नचेति ।

किञ्च प्रतिज्ञा चेदियमेका स्यात्तदा कथञ्चिदविवक्षिता शङ्क्येत, तास्तु भूयस्यो युक्तिसहिताश्च गम्यन्ते, तन्नाविवक्षितत्वशङ्केत्याह -

तथा हीति ।

तेन तेन दृष्टान्तेन । दुन्दुभिशङ्खवीणामृदादिनेति यावत् ।

ते ते शब्दा इत्युक्तं व्यनक्ति -

इदमिति ।

श्रौतप्रतिज्ञासामर्थ्यसिद्धमुपसंहरति -

तस्मादिति ।

स्वपक्षसाधकं प्रमाणमुक्त्वा छान्दोग्यानुसारेण परोक्तमनुवदति -

यदुक्तमिति ।

तैत्तिरीयकश्रुत्यनुरोधेन परिहरति -

तदयुक्तमिति ।

एकदेशिनि दूषिते पूर्वपक्षी स्वपक्षे श्रुतीनां मिथो विरोधमुक्तं स्मारयति -

सत्यमिति ।

विरुद्धत्वेनाप्रामाण्याङ्गीकारादेकवाक्यतया प्रामाण्यमेवाङ्गीकर्तुं युक्तमित्याह -

नेत्यादिना ।

श्रुतिनामेकवाक्यत्वस्याविरोधापेक्षत्वात्प्रकृते च श्रुतिद्वयविरोधस्योक्तत्वान्नैकवाक्यतेति शङ्कते -

भवत्विति ।

उक्तं विरोधमेव स्फोरयति -

सकृदिति ।

‘तत्तेजोऽसृजत’ इति स्रष्टा तच्छब्दार्थः सकृदेव श्रुतः, तस्य स्रष्टव्यद्वयेनाकाशेन तेजसा च सम्बन्धः ‘तदाकाशमसृजत', ‘तत्तेजोऽसृजत’ इति नोपपद्यते, तत्कथमेकवाक्यतेत्यर्थः ।

स सूपं पक्त्वौदनं पचतीतिवदेकस्यापि स्रष्टुः स्रष्टव्यद्वयसम्बन्धसिद्धिरित्याशङ्क्य दृष्टान्ते क्रमसम्बन्धेऽपि दार्ष्टान्तिके प्राथम्यदृष्टेरुभयोः सृष्टिक्रमस्य चेष्टत्वाद्युगपदनुत्पत्तेर्न विरोधसमाधिरित्याह -

द्वयोश्चेति ।

शाखाभेदेन प्रथमजत्वं विकल्प्यतामित्याशङ्क्य वस्तुनि तदयोगान्मैवमित्याह -

विकल्पेति ।

तेजःसृष्टिप्राथम्ये वियत्सृष्टिस्तत्प्राथम्यं चेत्युभयं बाध्यम् , आकाशसृष्टिप्राथम्ये तु प्राथम्यमेव तेजःसृष्टेर्बाध्यं न तत्सृष्टिर्वायोरग्निरिति, तस्याः स्थानान्तरत्वप्रतिलम्भात् , तत्र श्रुतधर्मिबाधकल्पनादुभयबाधप्रसञ्जकाद्धर्मबाधकल्पनमेव युक्तमित्याह -

नैष इति ।

किञ्च श्रुत्योरन्यथोपपद्यमानानुपपद्यमानयोरन्यथानुपपद्यमाना श्रुतिर्बलीयसीति तैत्तिरीयश्रुतिरेवानुसर्तव्येत्याह -

अशक्येति ।

छान्दोग्यश्रुतेरन्यथोपपद्यमानत्वेन दुर्बलत्वमाह -

शक्येति ।

अन्यथा परिणयनमेवाभिनयति -

तदाकाशमिति ।

किञ्च ‘तत्तेजोऽसृजत’ इति श्रुतिः साक्षादेवाकाशस्योत्पत्तिं वारयेदर्थाद्वेति विकल्प्याद्यं दूषयति -

नहीति ।

न द्वितीयः, आर्थिकश्रुतेर्दुर्बलत्वादित्याह -

श्रुत्यन्तरेति ।

तेजःश्रुतिस्तेजोजन्म वियदनुत्पत्तिश्चेत्युभयं साक्षादेव बोधयति चेत्का हानिरित्याशङ्क्याह -

एकस्येति ।

एकस्य स्रष्टुरनेकव्यापारवदेकस्यापि वाक्यस्य किं न स्यादित्याशङ्क्याह -

स्रष्टा त्विति ।

वृद्धप्रयोगाधीनं शब्दसामर्थ्यावधारणम् । न चावृत्तिरहितस्य शब्दस्यानेकत्रार्थे व्यापारो दृष्टः । दृष्टं तु क्रमाक्रमाभ्यामेकस्यापि कर्तुरनेकव्यापारवत्त्वमित्यर्थः ।

उक्तन्यायेन श्रुत्योरेकवाक्यत्वेनाविरुद्धार्थतया प्रामाण्यं युक्तमित्युपसंहरति -

इत्येकेति ।

एकं वाक्यमावृत्तिरहितमनेकव्यापारवन्न चेत्कथं तर्हि ‘तत्तेजोऽसृजत’ इत्यत्राकाशस्योत्पत्तिरुपसंहर्तव्येत्याशङ्क्य नास्मिन्नर्थे वाक्यस्यैकस्य व्यापारोऽपि तु भिन्नानां वाक्यानामित्याह -

नचेति ।

श्रुत्यन्तरसिद्धोऽपि क्रमः श्रुत्यन्तरे सङ्गृरह्यो भवतीत्येतद्दृष्टान्तेन स्पष्टयति -

यथा चेति ।

दृष्टान्तवैषम्यं शङ्कते -

नन्विति ।

तत्र विशेषणश्रुतिं प्रमाणयति -

तज्जलानितीति ।

व्यावर्त्यं कीर्तयति -

नैतदिति ।

यत्परः शब्दः स शब्दार्थः ।

न चायं शब्दः सृष्टिपरोऽतो न प्रसिद्धं क्रमं बाधितुमलमिति फलितमाह -

तस्मादिति ।

दार्ष्टान्तिके विशेषमाह -

तत्तेज इति ।

तस्य सृष्टिपरत्वेऽपि श्रुत्यन्तरप्रसिद्धक्रमानुरोधित्वमाशङ्क्याह -

तस्मादिति ।

तत्परत्वातत्परत्ववैषम्येऽपि ‘तत्तेजोऽसृजत’ इत्यस्य न श्रुत्यन्तरसिद्धक्रमनिवारकतेत्याह -

नेत्युच्यत इति ।

किञ्च गुणभूतक्रमविरोधान्न प्रधानभूतपदार्थत्यागो युक्तः, गुणप्रधानविरोधे प्रधानानुरोधस्यैव युक्तत्वादित्याह -

नहीति ।

इतोऽपि तेजःप्राथम्यानुरोधेन वियत्पदार्थत्यागानुपपत्तिरित्याह -

अपिचेति ।

छान्दोग्ये तत्प्राथम्यं शाब्दमार्थं वा । नाद्य इत्याह -

तत्तेज इति ।

न द्वितीयः, अर्थसिद्धक्रमस्य श्रौतक्रमविरोधे बाधकत्वायोगादित्याह -

अर्थात्त्विति ।

वियत्पवनयोः श्रुतिं विना प्रथमतस्तेजःश्रुतिवशात्तस्य सृष्टौ प्राथम्यं भाति, तच्च श्रुत्यन्तरे तृतीयत्वश्रुत्या व्याहतमित्यर्थः ।

शाखाभेदेन विकल्पो वा स्यादुभयप्राथम्यस्योभयत्रोपसंहृतेः समुच्चयो वेत्याशङ्क्याह -

विकल्पेति ।

प्रथमजत्वे सिद्धवस्तुत्वाद्विकल्पासम्भवान्निरस्तः । ‘वायोरग्निः’ इति श्रुतिविरोधान्नोभयोरुभयत्र प्रथमजत्वम् । नच क्रमसृष्टाविष्टायामुभयोरुभयत्र प्राथम्यमुपसंहर्तृं शक्यं, तेन द्वाभ्यां द्वावपि निरस्तावित्यर्थः ।

तैत्तिरीयश्रुत्यनुरोधेन छान्दोग्यश्रुतिनयनान्न तयोर्विरोधोऽस्तीत्युपसंहरति -

तस्मादिति ।

न केवलमविरोधोऽपि तु छन्दोगश्रुतेरनुकूलैव तैत्तिरीयश्रुतिरित्याह -

अपिचेति ।

उत्पत्तौ वियदुपसंहारं विनापि प्रतिपादितत्वात्प्रतिज्ञाया न छान्दोग्यश्रुत्यनुकूला तैत्तिरीयश्रुतिरित्याशङ्क्य पूर्वोक्तमनुवदति -

यच्चेति ।

अतो न प्रतिज्ञेत्यत्राकाशस्योत्पत्त्यभावेऽपीति शेषः ।

एकमेवाद्वितीयमिति श्रुतिसमाधानमनुद्रवति -

न चेति ।

अन्यथा प्रतिज्ञोपपादनं तावद् दूषयति –

अत्रेति ।

क्षीरपूर्णघटे प्रक्षिप्ता नीरबिन्दवस्तद्ग्रहणेनैव गृह्यन्ते, न पृथक्पाथोबिन्दूनां ग्रहणमवशिष्यते । तथा ब्रह्मणि सकार्ये ज्ञाते तदभिन्नदेशकालं नभो विज्ञातमेव, तदनेन दृष्टान्तेन नेदं प्रतिज्ञानं नेतुं युक्तं, दृष्टान्तानुरोधित्वाद्दार्ष्टान्तिकस्य, दृष्टान्तस्य च प्रकृतिविकाररूपत्वाद्दार्ष्टान्तिकेऽपि तथात्वस्य युक्तत्वात् । तस्मादाकाशादेर्ब्रह्मविकारत्वे तत्प्रकृतिभूतब्रह्मणोऽनन्यत्वमित्यनेनैव न्यायेनेदं नेयमित्यर्थः ।

इतश्च न क्षीरोदकदृष्टान्तेनैतन्नेतव्यमित्याह -

न क्षीरेति ।

तत्र हेतुमाह -

नहीति ।

मा भूदेकविज्ञानेन सर्वविज्ञानं सम्यग्ज्ञानं, तत्राह -

न चेति ।

मायया भ्रान्तिरूपया यदलीकं मिथ्याभाषणं तेन वञ्चनमन्यथाबोधनं तेन वा विप्रलिप्सादिभिर्वा नार्थावधारणमपौरुषेयस्य वेदस्योपपद्यते । तेषां पुरुषधर्मत्वाद्वेदेऽसम्भवादित्यर्थः ।

यत्तु क्षीरनीरवद्ब्रह्मनभसोरव्यतिरेकादद्वितीयश्रुतिरिति, तत्राह -

सावधारणेति ।

यद्यद्वितीयपदमौपचारिकं तर्हि कथमवधारणम् । नहि माणवके सिंहत्वोपचारेण सिंहादन्यो माणवको नेति प्रयोगोऽस्तीत्यर्थः ।

यत्तु स्वकार्यापेक्षया सर्वमिदमुपपन्नमिति, तत्राह -

नचेति ।

तत्सम्भवाद्ब्रह्मणि विशेषणवैयर्थ्यमिति पूरयितुं हिशब्दः ।

मृदादिष्वपि स्वकार्यापेक्षया वस्त्वेकदेशविषयं सर्वविज्ञानमिच्छन्तं प्रति दोषान्तरमाह -

न तदिति ।

कथमपूर्ववदुपन्यासः, तत्राह -

श्वेतकेतो इति ।

त्वत्पक्षे वा कथमिदं प्रतिज्ञानं, तत्राह -

तस्मादिति ।

स्वकार्यापेक्षया वस्त्वेकदेशविषयत्वासम्भवादिति यावत् ॥ ६ ॥

सावधारणाद्वितीयश्रुतेरेकविज्ञानेन सर्वविज्ञानप्रतिपादनाच्च नभसोऽपि ब्रह्मकार्यत्वं पृथिव्यादिवदित्युक्तम् । इदानीमनुमानविरोधादाकाशोत्पत्तेरसम्भवात्तदुत्पत्तिश्रवणं गौणमित्युक्तमनुवदति -

यत्पुनरिति ।

अनुमानस्य मानान्तरविरोधेनामानत्वान्नाकाशोत्पत्तिश्रुतेर्गौणत्वापादनसामर्थ्यमिति सूत्रमवतारयति -

अत्रेति ।

अक्षरोक्तमर्थं कथयति -

तुशब्द इति ।

व्यावृत्तिप्रकारमभिनयति -

न खल्विति ।

तत्र विभक्तत्वहेतुकमनुमानं हेतुं कुर्वन्व्याप्तिमाह -

यत इति ।

यद्विभक्तं तत्कार्यं यथा च घटादीत्यन्वयमुक्त्वा व्यतिरेकमाह -

न त्विति ।

यन्न कार्यं तन्न विभक्तं, यथात्मेत्यर्थः ।

व्याप्तस्य हेतोः पक्षधर्मतामाह -

विभागश्चेति ।

विमतं कार्यम् , अविद्याव्यतिरिक्तत्वे सति विभक्तत्वात्सामान्यवत्त्वाद्गुणित्वाच्च घटवदित्यभिप्रेत्याह -

तस्मादिति ।

दिगादिषु व्यभिचारमाशङ्क्य पक्षतुल्यत्वान्मैवमित्याह -

एतेनेति ।

आत्मा गगनादिभ्यो विभको न वा । आद्ये विभक्तोऽपि विकारो नेति व्यभिचारः । द्वितीये तदभिन्नत्वात्तद्वदेव तस्यापि कार्यतेति मत्वा चोदयति -

नन्विति ।

न तावदात्मनि व्यभिचारः, सति मातरि बाधविधुरे विभागाभावात् । नच तस्य प्रातीतिकविभागेन कार्यत्वं, सर्वकारणत्वश्रुतिविरोधात् । नच तद्वदेवाकाशस्यापि न कार्यता, तत्कार्यतायाः श्रुतत्वादित्यभिप्रेत्याह -

न । आत्मन इति ।

आत्मनोऽपि वस्तुत्वाद्धटवत्कार्यत्वानुमानान्न सर्वकारणतेत्याशङ्क्यार्थापत्तिविरोधान्नैवमित्याह -

यदि हीति ।

निरात्मकत्वं निरुपादानत्वम् ।

तत्प्राप्तिफलमाह -

तथाचेति ।

इष्टापत्तिं निराचष्टे -

आत्मत्वाच्चेति ।

निराकर्तास्ति न वा । आद्ये निराकर्तैवात्मेत्यात्मनो नित्यसत्त्वम् । द्वितीये तदभावे निराकरणासिद्धेर्नित्यत्वमित्यर्थः ।

आत्मकारणस्यैवाकाशादिकारणत्वान्न सर्वस्य निरात्मकत्वमित्याशङ्क्याह -

नहीति ।

सत्तास्फूर्त्योरन्यानपेक्षत्वादात्मनोऽनागन्तुकत्वं, तत्कथं तत्कारणमाकाशादिकारणमित्यर्थः ।

प्रमाणापेक्षया सिध्यन्नात्मा कथं निरपेक्षस्फूर्तिरित्याशङ्क्याह -

नहीति ।

तस्यापि स्वयमेव साधकत्वादित्यर्थः ।

प्रत्प्रक्षाद्व्यतिरेकेणात्मनः सिद्धत्वे तेषामानर्थक्यमित्याशङ्क्याह -

तस्य हीति ।

आत्मानः स्वयंसिद्धत्वे वस्तुत्वाविशेषादाकाशादीनामपि तथा सम्भवात्प्रमाणवैयर्थ्यतादवस्थ्यमित्याशङ्क्याह -

नहीति ।

जडत्वादनभ्युपगमाच्च न स्वतःसिद्धता तेषामित्यर्थः ।

आत्मनोऽपि स्वप्रकाशत्वं वादिनो नोपगच्छन्तीत्याशङ्क्याह -

आत्मा त्विति ।

प्रमाणादिसाक्षित्वान्न तदधीनात्मसिद्धिरित्यर्थः ।

आत्मनः स्वप्रकाशत्वेऽपि कथमनिराकरणमित्याशङ्क्याह -

नचेति ।

निराकरणमपि तदधीनात्मलाभं तद्विरुद्धं नोदेतीत्यर्थः ।

अहमस्मि ब्रह्मेति तत्त्वज्ञानान्नाहं कर्ता भोक्ता चेत्यात्मनोऽपि निराकरणं दृष्टमित्याशङ्क्याह -

आगन्तुकं हीति ।

जीवत्वमनागन्तुकमपि निराक्रियमाणमिष्टमित्याशङ्क्याह -

नेति ।

किं तर्हि स्वरूपं तदाह -

य एवेति ।

तदपि निराक्रियतामित्याशङ्क्य निराकर्त्रन्तराभावान्नैवमित्याह -

नहीति ।

आत्मनः सत्तास्फूर्त्योरन्यानपेक्षत्वमनागन्तुकत्वे कारणमुक्त्वा स्फूर्तावन्यानपेक्षत्वमुपपाद्य सत्तायामपि तदुपपादयति -

तथेति ।

सदाहमित्यपरोक्षैकरूपानुभवान्नात्मनः सत्ताव्यभिचारः, येनान्यतः सत्तामाकाङ्क्षेदित्यर्थः ।

जीवतो मातुरन्यथाभावाभावेेऽपि मृतस्य स्यादित्याशङ्क्याह -

तथेत्यादिना ।

यत्स्वभावत्वमनुभवसिद्धं तस्यान्यथात्वं बाधकादवसातव्यं, बाधकं च घटादीनां स्वभावाद्विचलनं मानोपनीतं, यस्य तु न तदस्ति तस्यात्मनोऽनुभवसिद्धस्य नान्यथात्वमिति भावः ।

आत्मनः स्वतःसिद्धत्वेनानागन्तुकत्वे फलितमाह -

एवमिति ।

विभक्तत्वहेतोरव्यभिचारेऽपि बाधकतर्काभावादप्रयोजकतेत्याशङ्क्याह -

कार्यत्वं चेति ।

अकार्यस्यात्मनः स्वरूपोपाधावबाधितभेदशून्यत्वान्न मुख्यं विभक्तत्वम् । आकाशस्य तथाविधभेदवत्त्वान्मुख्यविभागित्वेन कार्यत्वमन्यथा मुख्यविभागानुपपत्तिरिति कुतोऽप्रयोजकतेत्यर्थः ।

आकाशानुत्पत्त्यनुमानानां प्रत्यनुमानविरोधमुक्त्वा समवायिकारणशून्यत्वं विशेषतो दूषयितुमनुभाषते -

यत्त्विति ।

तत्र समानजातीयस्यारम्भकत्वमयोगव्यवच्छेदेनान्ययोगव्यवच्छेदेन वेति विकल्प्यमाद्यमङ्गीकृत्य द्वितीयं दूषयति –

तत्प्रतीति ।

नियमो हि कारणमात्रनिष्ठो वा निमित्तकारणनिष्ठो वा समवायिकारणनिष्ठो वेति विकल्प्याद्यं प्रत्याह -

न हीति ।

न द्वितीय इत्याह -

न चेति ।

तृतीयमादत्ते -

स्यादेतदिति ।

समवायिकारणस्यापरजात्या वा परजात्या वा समानजातीयत्वमिति विकल्प्याद्यं निरस्यति -

तदपीति ।

अनैकान्तिकान्तरमाह -

तथेति ।

नच रज्ज्वादेः सूत्रवालादिसमुदायमात्रत्वं, पटादेरपि तथात्वापत्ताववयविसमुदायमात्रापाकरणप्रसङ्गादिति भावः ।

द्वितीय समानजातीयविशेषणवैयर्थ्यम् , अद्रव्यस्यासतश्चानारम्भकत्वेन सर्वस्यापि समानजातीयत्वसम्भवादित्याह -

सत्त्वेति ।

समानजातीयमेवारम्भकमिति नियमं निराकृत्यानेकेषामारम्भकत्वनियमं निराकरोति -

नापीति ।

तन्नियमो हि कार्यमात्रारम्भे वा द्रव्यारम्भे वा । नाद्य इत्याह -

अणुमनसोरिति ।

ययोः संयोगस्तौ संहत्य कर्मारभेते चेत्तस्योभयसमवेतत्वादेकद्रव्यत्वव्याहतिरित्याशङ्क्य सति कर्मणि संयोगः सति च तस्मिन्कर्मेति परस्पराश्रयत्वान्नैवमित्याह -

एकैको हीति ।

द्व्यणुकारम्भकसंयोगासमवायिकारणमात्ममनःसंयोगजनकं च कर्माद्यं कर्म । द्वितीयमवलम्बते -

द्रव्येति ।

आरम्भवादानभ्युपगमेन दूषयति -

न । परिणामेति ।

तदेव प्रपञ्चयति -

भवेदिति ।

न त्वेवमभ्युपगम्यते । तस्मान्नैष नियम इति शेषः ।

तदनभ्युपगमे कथं कार्योत्पत्तिरित्याशङ्क्याह -

तदेवेति ।

परिणामपक्षेऽपि तुल्यमनेकेषां कारणत्वमित्याशङ्क्याह -

तच्चेति ।

यत्र क्षीरं दधिभावेन परिणमते तत्र नावयवानामनेकेषामुपादानत्वम् , अविभक्तस्यैव क्षीरस्य दध्यात्मना परिणामोपलम्भात् , यथा परमाणुवादिनां क्षीरद्व्यणुकं त्र्यणुकं वा द्रव्यान्तरासंयोगेऽपि दधि जनयति तथा परिणामपक्षेऽपीति विवक्षन्नाह -

क्वचिदिति ।

पक्षद्वयेऽपि कारणत्वमनेकेषामित्यस्मिन्नियमे न कारणमस्तीत्याह -

नेश्वरेति ।

एकस्मादनेकस्माच्च कार्योत्पत्तिदर्शनान्निर्णयासिद्धिरित्याशङ्क्याह -

अत इति ।

एकस्यापि परिणामिनः सहकार्यपेक्षादर्शनात्तद्विरहिणो ब्रह्मणो जगत्कारणत्वमयुक्तमित्याशङ्क्याह -

तथाचेति ।

कारणशून्यत्वादाकाशमात्मवदनुत्पत्तिमदित्येतन्निरस्तम् । इदानीमभूत्वाभावित्वाभावान्न तदुत्पत्तिमदित्युक्तमनुवदति -

यच्चोक्तमिति ।

हेत्वसिद्ध्या परिहरति -

तदयुक्तमिति ।

शब्दाधारत्वं विशेषः । आकाशस्य मूर्तत्वाभावान्मूर्तविरोधिनश्चार्थान्तरत्वात्तदभावेऽपि न प्रागवस्थायां काठिन्यप्रसक्तिरिति भावः ।

‘अाकाशशरीरं ब्रह्म’ इति श्रुतेराकाशाभावे कथं ब्रह्मणोऽवस्थानमित्याशङ्क्याकाशवच्छरीरमस्येति व्युत्पत्त्या श्रुत्युपपत्तिं मत्त्वाऽह -

यथा चेति ।

अवकाशान्तरमन्तरेणाकाशस्थितिवद्ब्रह्मणोऽपि तत्कारणस्य तदतिरेकेण सुषुप्त्यवस्थायामिवावस्थितिरविरुद्धेति हेत्वसिद्धिमुपसंहरति -

तस्मादिति ।

उक्तानुमानान्तराण्यनूद्य कालात्ययापदिष्टतामाह -

यदपीति ।

न्यायशून्या श्रुतिरनुमानमपबाधितुमसमर्थेत्याशङ्क्याह -

उत्पत्तीति ।

इतश्चाकाशस्य न नित्यत्वमित्याह -

अनित्यमिति ।

वस्तुतस्तु गुणाश्रयत्वमेव हेतुः । आकाशो जायते, महाभूतत्वात् , अस्मदादिबाह्येन्द्रियग्राह्यगुणाधारत्वाद्वा, पृथिव्यादिवदित्यनुमानमादिशब्दार्थः ।

आद्यस्य हेतोरन्यतरानैकान्तिकत्वं चोदयति -

आत्मनीति ।

निर्गुणत्वश्रुतिमाश्रित्य परिहरति -

न तस्येति ।

न चाकाशमनित्यविशेषगुणाधिकरणविभुभिन्नं, मेयत्वादिति तत्सिद्धिः । आकाशं श्रोत्रग्राह्यविशेषगुणाधिकरणविभ्वन्यत् , मेयत्वादित्यपि प्रसङ्गात् , आत्मनि सर्वविशेषनिराकरणविविधश्रुतिविरोधाच्चेति भावः ।

इतश्च त्वदुक्ता हेतवः साधका न भवन्तीत्याह -

विभुत्वादीनां चेति ।

आकाशस्य नित्यत्वे नानुमानमस्तीत्युपपाद्य यच्चैतदुक्तं शब्दान्नित्यत्वमिति तदनूद्य दूषयति -

यच्चेतदिति ।

किमित्यमृतत्वश्रुतिरापेक्षिकी व्याख्यायते मुक्यार्थैव किं न स्यादित्याशङ्क्याह -

उत्पत्तीति ।

आकाशस्यानित्यत्वं चेदात्मनि तत्तुल्यत्वश्रुतिर्व्याहन्येतेत्याशङ्क्याह -

आकाशवदिति ।

समत्वाभावे न क्वचिदुपमानत्वमुपलब्धमित्याशङ्क्याह -

यथेति ।

‘स यथानन्तोऽयमाकाश एवमनन्त आत्मा’ इति श्रुतिस्तर्हि कथमित्याशङ्क्याह -

एतेनेति ।

उत्पत्तिविनाशयोरुपपादितत्वेन न्यूनेनोपमानायोगाच्चेत्यर्थः ।

कथमाकाशस्य ब्रह्मणः सकाशान्न्यूनपरिमाणत्वमित्याशङ्क्य पूर्वोक्तयुक्त्या श्रुतिं समुच्चिनोति -

ज्यायानिति ।

इतश्च ब्रह्मणि नोपमानोपपत्तिरित्याह -

न तस्येति ।

इतोऽपि नित्यत्वमाकाशस्य नाशङ्कितव्यमित्याह -

अतोऽन्यदिति ।

यदुक्तं स्याच्चैकस्य ब्रह्मशब्दवदिति, तद्दूषयति -

तपसीति ।

युक्तं तपसि ब्रह्मशब्दस्य गौणत्वं, तस्य ब्रह्मज्ञानसाधनत्वात् , आकाशे तु सम्भूतशब्दस्य ज्वलनादिवद्बाधकाभावादनुग्राहकसद्भावाच्च मुख्यत्वमेवेत्यर्थः ।

श्रुतियुक्तिसिद्धमुपसंहरति -

तस्मादिति ।

आकाशसृष्टिश्रुत्यनुसारेण तेजः सृष्टिश्रुतिनयनात्तयोरेकवाक्यतया प्रामाण्योपपत्तेराकाशकारणे ब्रह्मणि समन्वयः सिद्ध्यतीत्यधिकरणार्थं निगमयति -

इति सिद्धमिति ॥ ७ ॥

वियदुत्पत्तिमुक्त्वा पवनोत्पत्तिमतिदेशेन साधयति -

एतेनेति ।

अत्र पूर्ववत्पादादिसङ्गतयो न पृथग्वक्तव्या भवन्तीत्यभिप्रेत्य तात्पर्यमाह -

अतिदेशोऽयमिति ।

फलभेदमपि पूर्ववदुपेत्य सूत्राक्षरार्थं कथयति -

एतेनेति ।

वियदुत्पत्तिकथनानन्तरं तेजआद्यतिक्रम्य वायोरुत्पत्तिमत्वेन व्याख्याने कारणमाह -

वियदाश्रय इति ।

‘तत्तेजोऽसृजत’ इति श्रुतिः ‘आकाशाद्वायुः’ इति श्रुत्या विरुध्यते न वेत्येकवाक्यत्वासम्भवसम्भवाभ्यां संशये सत्यतिदेशं विशदीकर्तुं तुल्यन्यायत्वमाह -

तत्रापीति ।

बहूक्त्या वियदधिकरणेऽपि पक्षत्रयमस्तीति सूचितं, तदेव पक्षत्रयं सङ्क्षिपन्प्रथमं गौणवादिपक्षमाह -

न वायुरिति ।

पूर्वपक्षं सङ्क्षिपति -

अस्ति त्विति ।

छान्दोग्ये तेजसः ‘तत्तेजोऽसृजत’ इति प्रथमजत्वश्रवणात् , तैत्तिरीयके च ‘आकाशाद्वायुः’ इति वायोस्तेजःसकाशात्पूर्वजत्वश्रुतेरुभयोस्तदनुपपत्त्या मिथो विरोधे श्रुत्योरप्रामाण्यादाकाशद्वारा वायुकारणे ब्रह्मणि समन्वयासिद्धिरित्यर्थः ।दर्शितश्रुत्या वायुनित्यत्वमापेक्षिकमित्याशङ्क्याभ्यस्यमानत्वान्नैवमित्याह – अमृतत्वदीति । गौणवादिनोऽभिप्रायं सङ्गृह्णाति -

ततश्चेति ।

आकाशवद्वायोरकारणत्वाभावात्कथमसम्भवाशङ्केत्याशङ्क्याह -

असम्भवश्चेति ।

दर्शितश्रुत्या वायुनित्यत्वमापेक्षिकमित्याशङ्क्याभ्यस्यमानत्वान्नैवमित्याह –

अमृतत्वदीति ।

‘वायुश्चान्तरिक्षं चैतदमृतम्’ इति श्रूयते । आदिशब्देन ‘वायुरेव व्यष्टिर्वायुः समष्टिः’ इत्यभ्यासो गृह्यते । प्रतिज्ञाश्रुतेरनुमानाच्च पवनोत्पत्तेरावश्यकत्वे श्रुत्योरेकवाक्यतया विरोधाभावादाकाशद्वारा वायुकारणे ब्रह्मणि समन्वयः सिध्यतीति सिद्धान्तमाह -

प्रतिज्ञेति ।

यत्तु वायोरस्तमयप्रतिषेधादुत्पत्तेरसम्भव इति, तत्राह -

अस्तमयेति ।

अमृतत्वादिश्रवणं तर्हि कथं, तत्राह -

कृतेति ।

प्रतिज्ञावाक्यार्थप्राधान्यात्तदुपपादकवायूत्पत्तिप्रतिपादकवाक्यानां च बहुत्वान्मुख्यभूतस्त्वाभ्यां बलीयस्त्वादमृतत्वास्तमयनिषेधावापेक्षिकत्वेन नेयौ । अभ्यासत्सूपास्यादरार्थत्वान्न वायोरमृतत्वमात्यन्तिकं गमयति । ‘अप पुनर्मृत्युं जयति’ इत्यपमृत्यजयस्यैव वाक्यशेषे श्रवणादिति भावः ।

अधिकाशङ्काभावेनातिदेशमाक्षिपति -

नन्विति ।

अधिकां शङ्कां दर्शयन्नुत्तरमाह -

उच्यत इति ।

यदुक्तमसति विशेषे नातिदेशोऽर्थवानिति, तदङ्गीकरोति -

सत्यमिति ।

तर्हि पूर्वेणैवाधिकरणेन गतत्वादिदमघिकरणमनारभ्यमिति, तत्राह -

तथापीति ।

शब्दानुरोधिन्यपि शङ्का न वस्त्वनुरोधिनीति मात्रशब्दार्थः ।

शब्दमात्रकृतामाशङ्कामेव दर्शयति -

संवर्गेति ।

‘स यो वायुं दिशां वत्सं वेद’ इत्यादिविद्यासङ्ग्रहार्थमादिपदम् । द्वितीयमादिपदममृतत्वश्रवणमभ्यासं च सङ्गृह्णाति । अमृतत्वादिश्रवणस्य कृतप्रतिविधित्वात्कथं तद्वशादाशङ्केति, तत्राह -

कस्यचिदिति ।

प्रतिज्ञानुपरोधादिना वायोर्नित्यत्वानुपपत्तेरुक्तत्वात्तत्कारणे ब्रह्मणि समन्वयः सिध्यतीत्युपसंहर्तुमितिशब्दः ॥ ८ ॥

ब्रह्मणो वियत्पवनकारणत्वं पूर्वाधिकरणयोरुक्तम् । इदानीमग्निरेव विस्फुलिङ्गोऽग्नेर्यथोत्पद्यते तथा ब्रह्मान्तराद्ब्रह्मोत्पद्यतामित्याशङ्क्याह -

असम्भवस्त्विति ।

‘न चास्य कश्चिज्जनिता’ इत्यादेर्ब्रह्मणोऽजत्वं प्रतिपादयतः समन्वयस्य ‘त्वं जातो भवसि’ इत्यादिश्रुत्या विरोधोऽस्त्युत नेत्येकवाक्यत्वासम्भवसम्भवाभ्यां सन्देहे पूर्वपक्षमाह -

वियदिति ।

दर्शितश्रुतिविरोधपरिहारद्वारा समन्वयदृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे विरोधादप्रामाण्ये नित्यसिद्धे ब्रह्मणि समन्वयासिद्धिः । सिद्धान्ते वाक्यैक्यादविरोधात्प्रामाण्ये तत्र तत्सिद्धिः ।

सम्भावनामात्रादर्थसिद्धावतिप्रसङ्गात्प्रमाणमेव साधकं वक्तव्यमित्याशङ्क्याह -

तथेति ।

ब्रह्म कस्यचित्कार्यं, कारणत्वात् , आकाशवत् । न चाजत्वश्रुतिविरोधः, अनुमानानुगृहीतजन्मश्रुत्या तस्या विरोधात् । न चानवस्थानुगृहीताजत्वश्रुतिर्बलवती, कार्यकारणपरम्पराया बीजादिवदानादित्वादन्धपरम्परया तदनुगृहीतत्वेऽपि तत्रानुमानानुगृहीतत्वेनाविशेषादस्ति विरोधः श्रुत्योरिति भावः ।

ब्रह्म न कार्यं, कारणशून्यत्वात् , नरविषाणवदित्यनुमानानुगृहीताजत्वश्रुत्या ब्रह्मणो नित्यत्वाज्जन्मश्रुतेरौपाधिकजन्मविषयत्वेनाविरोधान्नित्यसिद्धे ब्रह्मणि समन्वयसिद्धिरिति सिद्धान्तमाह -

तामिति ।

तत्र प्रतिज्ञाभागं विभजते -

न खल्विति ।

कारणशून्यत्वं विशदीकुर्वन्प्रश्नपूर्वकं सौत्रं हेतुमादत्ते -

कस्मादिति ।

ब्रह्मणो हि कार्यत्वं ब्रुवता सन्मात्रं वा सद्विशेषो वा तस्यासद्वा कारणमिति वक्तव्यम् । नाद्य इत्याह -

सन्मात्रं हीति ।

न द्वितीय इत्याह -

नापीति ।

दृष्टविपर्ययमेव साधयति -

सामान्यादिति ।

न तृतीय इत्याह -

नापीति ।

श्रुतिविरोधाच्चायं पक्षो न सम्भवतीत्याह -

कथमिति ।

युक्त्या हेतुमुपपाद्य श्रुत्योपपादयति -

स कारणमिति ।

यदुक्तं वियत्पवनयोरसम्भाव्यमानजन्मनोरपीत्यादि, तत्राह -

वियदिति ।

विभक्तत्वमुत्पत्तावुपपत्तिः । ब्रह्मण्यपि तुल्यं विभक्तत्वमित्याशङ्क्य ब्रह्मत्वविरोधान्मैवमित्याह -

न त्विति ।

यत्तु तथेत्यादावनुमानमुक्तं तद्दूषयति -

नचेति ।

तस्य कार्यत्वं वदता मूलप्रकृतिरुपगम्यते न वेति विकल्प्य द्वितीयं प्रत्याह -

मूलेति ।

नचानादित्वान्नानवस्था, ब्रह्मणोऽपि कार्यत्वे तत्तदुपादानपरम्परायौगपद्ये प्रलयाभावप्रसङ्गादिति भावः ।

प्रथमे तुल्यबाधापत्तिरित्याशयेनाह -

या मूलेति ।

एवं कार्यत्वानुमानस्याभासत्वाज्जन्मश्रुतेश्चौपाधिकविषयत्वादकार्यत्वानुमानानुगृहीताजत्वश्रुतेर्बलीयस्त्वादितरस्यास्तदनुरोधित्वादितरेतराविरोधान्नित्याद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयः सम्भवतीत्युपसंहरति -

इत्यविरोध इति ॥ ९ ॥

अध्यस्तस्याधिष्ठानत्वायोगान्न कुतश्चिदपि ब्रह्मणो जन्मेत्युक्तम् । इदानीं वायोरपि तर्हि कार्यत्वेनाध्यस्तत्वात्तेजसस्ततो जन्मानुपपत्तेर्ब्रह्मण एव तज्जन्मेति प्रत्यवस्थाने प्रत्याह -

तेजोऽत इति ।

तैत्तिरीये छान्दोग्ये च जायमानत्वेन श्रुतं तेजो विषयः । तत्किं ब्रह्मकार्यं किं वा वायुकार्यमिति संशयस्य बीजं दर्शयन्पूर्वपक्षमाह -

छान्दोग्य इति ।

तत्रेति शाखाद्वयोक्तिः । नच ‘तत्तेजोऽसृजत’ इति श्रुतेर्निमित्तविषयत्वात् ‘वायोरग्निः’ इति श्रुतेरुपादानविषयत्वादविप्रतिपत्तिः । ‘बहु स्याम्’ इति बहुभवनाशंसनलिङ्गेनोपादानत्वावगमादिति भावः ।

अत्रापि श्रुत्योर्विरोधनिराकरणद्वारा वायुभावमापन्ने ब्रह्मणि तेजोयोनौ समन्वयदृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे श्रुत्योरनेकवाक्यत्वेन विरोधादप्रामाण्ये तेजोहेतौ ब्रह्मणि समन्वयासिद्धिः । सिद्धान्ते तदेकवाक्यत्वेनाविरोधात्प्रामाण्ये तत्र तत्सिद्धिः । सत्यां विप्रतिपत्तौ विशेषकारणमन्तरेणान्यतरनिश्चयासिद्धिरिति शङ्कते -

कुत इति ।

उपक्रान्तस्य सन्मात्रस्यैकमेवाद्वितीयमित्यवधारिताद्वितीयत्वनिर्धारणाय ‘तत्तेजोऽसृजत’ इति वचनादुपादानादेवोपादेयस्याव्यतिरेकादुपादानत्वमेव तेजः प्रति ब्रह्मणो विवक्षितमित्याह -

सदेवेति ।

किञ्चाद्येेऽधिकरणे सर्वविज्ञानप्रतिज्ञानुगृहीतोत्पत्तिश्रुतेर्ब्रह्मजत्वं वियतो वर्णितं, तेनैव न्यायेन तेजसोऽपि ब्रह्मजत्वमेष्टव्यमित्याह -

सर्वविज्ञानेति ।

इतश्च ब्रह्मजत्वं तेजसो युक्तमित्याह -

तज्जलानिति चेति ।

अथर्वणश्रुत्या च तेजसो ब्रह्मजत्वसिद्धिरित्याह -

एतस्मादिति ।

तथापि तैत्तिरीयश्रुत्यालोचनायां न ब्रह्मजत्वं तेजसः स्यादित्याह -

तैत्तिरीयके चेति ।

ननु ‘वायोरग्निः’ इति श्रूतेर्वायुद्वारा तेजसो ब्रह्मजत्वेऽपि दर्शितश्रुतयो न विरुध्यन्तेऽन्यथा वायोरग्निरिति श्रुतिर्बाध्येत, तत्राह -

तस्मादिति ।

यद्यपि वायोरग्निरित्यपादानपञ्चमी कारकविभक्तिर्वायोरनन्तरमित्युपपदविभक्तेर्बलीयसी तथापि बहुश्रुतिविरोधाद्दुर्बलाऽपि सैवोचितेति मत्वा क्रमोपदेशमेव विशदयति -

वायोरिति ।

यदि पुनरित्थमस्याः श्रुतेरर्थो नाश्रीयते तर्हि विरुद्धार्थैव श्रुतिरियं पूर्वोक्तश्रुतिभिरिति पूर्वपक्षमनुभाष्य सिद्धान्तमाह -

एवं प्राप्त इति ।

तत्र प्रश्नपूर्वकं हेतुमाह -

कस्मादिति ।

हेतुमेव व्यतिरेकद्वारा विवृणोति -

अव्यवहिते हीति ।

कदर्थिता पीडिता बाधितेति यावत् । तेजसो वायुयोनित्वं पञ्चमीश्रुत्या निर्धारितं, ब्रह्मयोनित्वं तु तस्य बहुभवनाशंसनलिङ्गादवगतम् , अतः श्रुत्या लिङ्गं बाधित्वा वायुयोनित्वं मुख्यमादाय लिङ्गं परम्परया ब्रह्मयोनित्वविषयं विवक्षमाणेन न्यायेन ब्रह्मवायुसमुच्चयमेवाभ्युपगमयतीति भावः ।

पञ्चमीश्रुतेरुक्तां गतिं पूर्ववादी स्मारयति -

नन्विति ।

न क्रमार्थत्वं पञ्चम्या युक्तं, पूर्वोत्तरवाक्योपादानेनापादानार्थत्वप्रतीतेरिति परिहरति -

नेतीति ।

उत्तरवाक्यमिहेत्युच्यते । इतश्चापादानार्थत्वमेव पञ्चम्या न क्रमार्थत्वमित्याह -

अपि चेति ।

प्रकरणादुपादानाख्यापादनकारकाभिधायित्वं पञ्चम्याः सिद्धं परित्यज्य पदार्थान्तरयोगो न कल्पयितुं शक्यते । क्लृप्तकल्प्ययोर्मध्ये क्लृप्तस्यैव बलीयस्त्वादित्यर्थः ।

पञ्चमीश्रुतेरक्रमार्थत्वे फलितमाह –

तस्मादिति ।

श्रुतिबलात् तेजसो वायुजत्वे तद्बलादेव ब्रह्मजत्वमपि तस्यास्थेयमतः श्रुत्योर्मिथो विरोधः स्यादिति शङ्कते –

नन्विति ।

‘वायोरग्निः’ इति साक्षात् तेजसो वायुजत्वमुच्यते, ‘तत्तेजोऽसृजत’ इति त्वाकाशवायुद्वारा तस्य ब्रह्मजत्वमिति विरोधसमाधिरिति समाधत्ते –

न, तस्या इति ।

अविरोधमेव साधयति –

यदापीति ।

साक्षात्पारम्पर्याभ्यां कारणत्वे दृष्टान्तमाह –

यथेति ।

तस्या धेनोः शृतं तप्तं क्षीरं विवक्षितम् । तदेव दधिसंसृष्टमामिक्षेति भेदः । तत्र क्षीरस्य दध्नि साक्षात्कारणत्वेऽपि गव्यं दधीति प्रयोगो दृष्टस्तथाऽत्रापीत्यर्थः ।

तर्हि ब्रह्मणो वायुभावापत्तौ किं प्रमाणमित्याशङ्क्याऽऽह –

दर्शयति चेति ।

पारम्पर्यजस्यापि तज्जत्वव्यपदेशयोग्यत्वे प्रमाणमाह –

तथा चेति ।

अन्तःकरणादिभ्यः स्वकारणेभ्यो बुद्ध्यादीनामयशोन्तानामुत्पत्तिदर्शनान्मत्त एवेत्यवधारणमयुक्तमित्याशङ्क्याऽऽह –

यद्यपीति ।

प्राणाड्या परम्परयेति यावत् । ईश्वरवंश्यत्वात् तद्वंशोद्भवत्वादिदमवधारणस्मरणमिति शेषः । सर्वस्येत्यस्मादर्वाक् तथापीति वक्तव्यम् । पारम्पर्यविषयत्वं ‘तत्तेजोऽसृजत’ इति श्रुतेरुक्तम् ।

इदानीम् ‘इदं सर्वमसृजत’ इत्यादिश्रुतेरपि पारम्पर्यविषयत्वमेषितव्यमित्याह –

एतेनेति ।

सर्वस्य साक्षाद् ब्रह्मजत्वाभावे कथं तासामुपपत्तिः, तत्राह –

तासामिति ।

सर्वथा साक्षात्परम्परया वा । सर्वस्य ब्रह्मजत्वमात्रेणाक्रमवादिनीनां श्रुतीनामुपपत्तेरितरश्रुतिवशात् पारम्पर्यमेवाश्रयणीयमित्यर्थः ।

क्रमश्रुतीनामेवाक्रमश्रुतिवशान्नयनं किं न स्यादित्याशङ्क्याऽऽह –

क्रमवदिति ।

अन्यथा पारम्पर्यमन्तरेणेति यावत् । न साक्षात्कारणविषयत्वमिति शेषः ।

अव्यवधानेन ब्रह्मजत्वाभावे कथं प्रतिज्ञेत्याशङ्क्याऽऽह –

प्रतिज्ञाऽपीति ।

अक्रमश्रुतीनां क्रमश्रुत्यनुसारित्वेन मिथो विरोधाभावात् तेजसो वियत्पवनद्वारा कारणे ब्रह्मणि समन्वयः सिद्ध्यतीत्युपसंहरति –

इत्यविरोध इति ॥१०॥

विषयं विविच्य सहेतुं संशयमाह -

स इति ।

श्रुतिविप्रतिपत्ति विशदयति -

कासुचिदिति ।

‘यथा सुदीप्तात्पावकात्’ इत्याद्या जीवोत्पत्तिवादिन्यः श्रुतयः ।

कासुचिदिति ।

‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इत्याद्यास्वित्यर्थः ।

प्रवेशवाक्येऽपि जन्मधीरस्तीत्याशङ्क्याह -

नचेति ।

श्रुतिविप्रतिपत्त्या शङ्कामुक्त्वा पूर्वपक्षयति -

तत्रेति ।

अत्र चोक्तश्रुतिविप्रतिपत्तिनिरासेन समन्वयदृढीकरणात्पादादिसङ्गतयः ।

पूर्वपक्षे श्रुतीनां विप्रतिपत्तेरनेकवाक्यत्वेन विरोधादप्रामाण्ये समन्वयासिद्धिः । सिद्धान्ते श्रुतीनामविप्रतिपत्तेरेकवाक्यत्वादविरोधे नित्ये प्रत्यग्ब्रह्मणि समन्वयसिद्धिः । जन्मप्रयोजकाविशेषत्वविरहान्नोत्पत्तिरित्याह -

कुत इति ।

आत्मनस्तद्बिरहे विवदमानो वियदुत्पत्तिन्यायेन प्रत्याह -

प्रतिज्ञेति ।

तदनुपरोधं साधयति -

एकस्मिन्निति ।

अकार्यत्वेऽपि प्रतिज्ञासिद्धिश्चेत्कि तत्कार्यत्वेनेत्याशङ्कय तस्य परस्माद्भिन्नत्वमभिन्नत्वं वेति विकल्प्याद्यं दूषयति -

तत्त्वान्तरत्वे त्विति ।

द्वितीयं निरस्यति -

नचेति ।

लक्षणमेदं साधयति -

अपहतेति ।

नित्यत्वश्रुतिविरोधमाशङ्क्यानुमानानुगृहीतानित्यत्वश्रुतिविरोधात्तासामुपचरितार्थतेति मत्वाह -

विभागाच्चेति ।

तत्त्वमस्यादिवाक्यापेक्षितार्थावेदकत्वान्नित्यत्वान्नित्यत्वश्रुतीनां नोपचरितार्थतेत्याशङ्क्य नित्यनित्ययोरपि कार्यकारणयोर्मृद्धटवत्तादात्म्यसम्भवादविरुद्धं महावाक्यमित्यभिप्रेत्यानित्यत्वश्रुत्यनुग्राहकानुमानाङ्गव्याप्तिमाह -

यावानिति ।

आकाशादेर्विभक्तत्वेऽपि विकारत्वासिद्धेरसिद्धा व्याप्तिरित्याशङ्क्याह -

तस्येति ।

व्याप्तस्य हेतोः पक्षधर्मतामाह -

जीवेति

प्रतिदेहमात्मविभागे कर्मतत्फलव्यवस्थानुपपत्तिं प्रमाणयितुं विशेषेण व्याप्तिं पक्षधर्मतां चेक्त्वानुमानमाह -

तस्येति ।

यदनुग्राहकमनुमानमुक्तं तां श्रुतिमाह -

अपिचेति ।

जीवस्य मुख्योत्पत्तिरत्र नेष्टेत्याशङ्क्य प्राणादीनां तथोत्पत्तिदृष्टेः समभिव्याहाराज्जीवस्यापि तादृश्येव सेति मत्वाह -

प्राणादेरिति ।

किञ्चौपाधिकं जन्म चेदुपाघेरेव तद्वाच्यं नोभयोरित्याशयेनाह -

सर्वएव इति ।

जन्ममात्रार्थां श्रुतिमुक्त्वा जन्मनाशार्थं श्रुत्यन्तरमाह -

यथेति ।

भावानामेवोत्पत्तिलयावत्रोक्तौ न जीवानामित्याशङ्क्याह -

सरूपेति ।

भावशब्दो जीववाचीति शेषः । अन्यत्रापि इति ॥ १० ॥

तेजसो वायुकार्यत्वमुक्त्वाऽनन्तरनिर्दिष्टानामपां तेजसो जन्मातिदेशेन निरूपयति -

आप इति ।

वाक्यं हि सूत्रं न पदमात्रं तत्कुतोऽस्य सूत्रतेत्याशङ्क्य सूत्रं पूरयति -

अत इति ।

‘एतस्माज्जायते’ इत्युपक्रम्य ‘खं वायुर्ज्योतिरापः’ इति ‘अग्नेरापः’ इति ‘तदपोऽसृजत’ इति च श्रूयते । तत्र किमापः सतो जायन्ते किंवा तेजस इति श्रुतिविप्रतिपत्तेः सन्देहे सत्यपामग्निदाह्यत्वादग्नेरुत्पत्त्ययोगात् ‘अग्नेरापः’ ‘तदपोऽसृजत’ इति च श्रुती गौण्यावन्यथाऽथर्वणश्रुतिविरोधान्न ब्रह्मणि समन्वयसिद्धिरिति पूर्वपक्षे सिद्धान्तमाह -

आपोऽत इति ।

अपां कारणत्वे तेजसः श्रुतेऽपि प्रत्यक्षविरोधान्निश्चयासिद्धिरित्याशङ्क्याह -

सतीति ।

त्रिवृत्कृतयोरप्तेजसोर्विरोधेऽपि तयोरत्रिवृत्कृतयोरतीन्द्रियत्वाद्विरोधाप्रतीतेर्वचने सति निश्चयोपपत्तिरित्यर्थः ।

सन्देहाभावे विचारस्य निरवकाशत्वात्कथमिदं सूत्रमित्याशङ्क्याह -

तेजसस्त्विति ।

महाभूतसर्गव्याख्याने प्रक्रान्ते क्रमप्राप्तानामपामतिक्रमणं मा भूदित्यभिप्रेत्य प्रत्यक्षविरोधात् । ‘आप एवाग्र आसुः’ इति च पूर्वसद्भावश्रवणादाथर्वणश्रुतेश्च ‘अग्नेरापः’ इत्याद्या श्रुतिर्गौणीति मन्दाशङ्कां निरसितुमिदं सूत्रम् । पूर्ववत्क्रमश्रुत्यनुरोधेनाक्रमश्रुतेर्नेतव्यत्वात्पूर्वसद्भावश्रुतेश्च भूतसूक्ष्ममात्रविषयत्वेनाविरोधात्तेजोभावमापन्ने ब्रह्मण्यपां कारणे ‘तदपोऽसृजत’ इत्यादिश्रुतेः समन्वयसिद्धौ न गौणार्थतेति भावः । तत्र च तैत्तिरीयादिश्रुतेराथर्वणादिश्रुतेश्च मिथोविरोधनिराकरणद्वारा ब्रह्मण्येवाबादिकारणे समन्वयप्रतिपादनात्पादादिसङ्गतिस्तथैव फलभेदश्चेति द्रष्टव्यम् ॥ ११ ॥

तेजःकार्यत्वेनोक्तानामपां कार्यत्वेन ‘ता अन्नमसृजन्त’ इति श्रुतस्यान्नस्य पृथिवीत्वं साधयति -

पृथिवीति ।

अधिकरणस्य विषयमाह –

ता इति ।

अन्नशब्दान्महाभूतप्रकरणाच्च दर्शितश्रुतिं विषयीकृत्य विचारप्रयोजकं सन्देहमाह -

तत्रेति ।

अभ्यवहार्यम् । भक्षणयोग्यमिति यावत् ।

अप्कार्यविगानद्वारा कारणसमन्वये विगानं दर्शयन्पूर्वपक्षयति -

तत्र प्राप्तमिति ।

‘ता अन्नमसृजन्त’ इति श्रुतेः ‘अद्भ्वः पृथिवी’ इति श्रुतेश्च विरोधनिराकरणद्वारेण परम्परया पृथिवीकारणे ब्रह्मणि समन्वयप्रतिपादनादत्र पादादिसङ्गतिसौलभ्यमिति मन्तव्यम् ।

उक्तश्रुत्योरनेकवाक्यतया विरोधादप्रामाण्ये पूर्वपक्षे समन्वयासिद्धिः, सिद्धान्ते त्वेकवाक्यत्वेनाविरोधात्प्रामाण्ये तत्सिद्धिः । प्रकरणादिना पृथिवीप्रतीतौ कथमन्नशब्देन व्रीह्यादि ग्राह्यमित्याशङ्क्य श्रुतेस्ततो बलीयस्त्वादित्याह -

तत्र हीति ।

अन्नशब्देन व्रीह्यादि ग्राह्यमित्यत्र लिङ्गमपि दर्शयति -

वाक्यशेषोऽपीति ।

तस्मादिति । अद्भ्योऽन्नस्य सृष्टत्वादिति यावत् ।

तदेव ।

तत्रैवेत्यर्थः ।

वर्षणे सत्यन्नस्य बहुभवनं श्रुतमित्येतावता कथमन्नशब्दस्य पृथिवीव्यावृत्तिरित्याशङ्क्याह -

व्रीहीति ।

श्रुतिलिङ्गाभ्यामन्नशब्दस्य प्रतिद्धार्थत्वे सिद्धे ‘ता अन्नमसृजन्त’ इत्यादिश्रुतेः श्रुत्यन्तरेण ‘अद्भ्वः पृथिवी’ इत्यादिना विरोध इति पूर्वपक्षोपसंहार इतिशब्दार्थः ।

पूर्वपक्षमनूद्य सिद्धान्तसूत्रमवतार्य प्रतिज्ञाभागं व्याचष्टे -

एवं प्राप्त इति ।

श्रुतिलिङ्गाभ्यामन्नशब्दस्य व्रीह्यादिविषयत्वे दर्शिते पृथिवीविषयत्वं हेत्वभावादयुक्तमिति शङ्कते -

कस्मादिति ।

अन्नशब्दस्य पृथिवीविषयत्वे सूत्रोक्तं हेतुत्रयं विभज्यावतारयति -

अधिकारादिति ।

अधिकारशब्दितं प्रकरणमादौ विवृणोति -

अधिकार इति ।

प्रकरणस्य महाभूतविषयत्वेऽपि परम्परया व्रीह्यादिविषयत्वमन्नशब्दस्य किं न स्यादित्याशङ्क्य प्रबलप्रमाणं विना परम्पराकल्पनमनुचितमित्याह -

तत्रेति ।

प्रकरणवल्लिङ्गमपि सिद्धान्ते साधकमस्तीत्याह -

तथेति ।

लिङ्गस्यान्यथासिद्धिं शङ्कित्वा दूषयति -

नहीति ।

कृष्णत्वनियमराहित्यं पृथिव्यामपि तुल्यमित्यसिद्धिं लिङ्गस्य चोदयति -

नन्विति ।

पृथिवीप्रदेशानामकृष्णानामपि प्रथनात्तत्र कृष्णत्वनियमाभावादसम्भवि लिङ्गमिति, तन्निराकरोति -

नायमिति ।

बाहुल्यमेव प्रकटयति -

भूयिष्ठं हीति ।

वाक्यशेषे यदन्नस्य कृष्णत्वं श्रुतं तत्तस्य पृथिवीत्वं गमयतीत्यत्र पौराणिकसंमतिमाह -

पौराणिका अपीति ।

प्रकरणलिङ्गे दर्शयित्वा स्थानमपि सिद्धान्ते दर्शयति -

श्रुत्यन्तरमपीति ।

समानाधिकारम् ।

महाभूतसृष्टिविषयत्वेन समानप्रकरणमिति यावत् ।

तत्रैव बृहदारण्यकश्रुतिमुदाहरति -

तद्यदिति ।

तत्तत्र सृष्टिकाले यदपां यस्तासां शरो मण्डो घनीभावोऽभूदिति प्रकृतः शरो निरुच्यते । स हि समहन्यत सङ्घातात्मना परिणतः । सोऽपां कठिनाकारपरिणामः पृथिव्यभवत् । विशेष्यपृथिव्यपेक्षया सेत्युक्तम् । चकारस्तु श्रुत्यन्तरमितिपदानुकर्षणार्थः ।

तैत्तिरीयके तेज आरभ्य चतुर्थपर्यायपठितस्यैव व्रीह्यादिरूपत्वात्तृतीयपर्यायस्य पृथिवीविषयत्वाच्छान्दोग्येऽपि तस्य तद्विषयत्वं युक्तमिति स्थानमेव प्रकटयति -

पृथिव्यास्त्विति ।

प्रमाणत्रयफलं निगमयति -

एवमिति ।

अन्नशब्दश्रुत्या व्रीह्यादिप्रतिपत्तिरुक्तेत्याशङ्क्याह -

प्रसिद्धिरपीति ।

लिङ्गानुगृहीता श्रुतिर्बलवती कुतो बाध्यत इत्याशङ्क्य त्वदुक्तं लिङ्गं सिद्धान्तानुकूलमित्याह -

वाक्यशेषोऽपीति ।

प्रकरणादिभिर्यदा पृथिवी परिगृह्यते तदा श्रुतिलिङ्गयोर्नात्यन्तबाधः । स्वार्थापरित्यागेन तदाकारपरिणतायां पृथिव्यां प्रवृत्त्युपपत्तेः । श्रुतिलिङ्गाभ्यामन्नमात्रपरिग्रहे हेतुलिङ्गप्रकरणादीनामत्यन्तबाधः स्यात् । तेषां पृथिवीविषयत्वात्तदनुपादाने निरवकाशत्वात् । तत्र प्रमाणसमुदाययोरितरेतरविरोधेऽन्यतरस्यात्यन्तबाधेनान्यतरोपादानाद्वारमन्यतरस्याल्पबाधेनान्यतरोपादानमिति श्रुतिलिङ्गयोरन्नमात्रनिष्ठत्वं बाधित्वा प्रकरणादिभिरन्नाकारपरिणता पृथिव्येव ग्रहीतव्येति मन्वानः सिद्धान्तमुपसंहरति -

तस्मादिति ।

तैत्तिरीयश्रुत्यनुसारेण छन्दोगश्रुतिनयनात्तयोरविरोधादन्नभावमापन्ने पृथिवीकारणे ब्रह्मणि समन्वयोपपत्तिरिति निगमयतुमितीत्युक्तम् ॥१२॥

पूर्वेष्वधिकरणेषु महाभूतानां पूर्वस्मात्पूर्वस्मादुत्तरस्योत्तरस्योत्तरस्य सृष्टिरुपदिष्टा । सम्प्रति भूतानां स्वकार्ये स्वातन्त्र्याद्ब्रह्मणः सर्वकारणत्वश्रुतिविरोधः स्यादित्याशङ्क्याह -

तदभिध्यानादिति ।

विषयप्रदर्शनपूर्वकमाकाशादिशब्दानां चेतनाचेतनविषयत्वाभ्यां सन्देहमुक्त्वा पूर्वपक्षं गृह्णाति -

किमिमानीति ।

अत्र च भूतसृष्टत्वश्रुतेर्ब्रह्मस्रष्टृत्वश्रुतेश्च विरोधनिराकरणद्वारेण सर्वस्रष्टरि ब्रह्मणि समन्वयदृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे श्रुत्योर्विरोधादनेकवाक्यत्वान्न तत्र ब्रह्मणि समन्वयः । सिद्धान्ते तु तयोरेकवाक्यतयाऽविरोधात्प्रामाण्यात्तत्सिद्धिः । ‘आकाशादेव समुत्पद्यन्ते’ इत्येवकारश्रुत्या ब्रह्मणः स्वतान्त्र्ये समधिगते भूतस्वतन्त्र्यमयुक्तमिति शङ्कते -

कुत इति ।

मूलकारणत्वापेक्षया ब्रह्मणः स्वातन्त्र्यश्रवणमित्याशयवानाह -

आकाशादिति ।

पूर्वपक्षमाक्षिपति -

नन्विति ।

आकाशादिशब्दैराकाशाद्यभिमानिनीनां देवतानां मनुष्यादिशब्दैरिव तदभिमानिनां जीवानां विवक्षितत्वात् , पञ्चमीनां च निमित्तार्थत्वात् , आकाशाद्यात्मनेश्वरस्य वाय्वाद्युपादानत्ववत्तदभिमानिदेवतात्मनाधिष्ठातृत्वं चाविरुद्धमिति परिहरति -

नैष दोष इति ।

भूतानामपीति भूताभिमानिदेवताभिप्रायम् ।

‘सोऽकामयत’ इति परमेश्वरं प्रस्तुत्य ‘तदात्मानं स्वयमकुरुत’ इति कर्तृत्वं श्रुतं, ‘यः पृथिव्यां तिष्ठन्’ इत्यादिना चेश्वरस्य नियन्तृत्वमुक्तं, तत्कुतो देवतानां स्वातन्त्र्येण कार्ये नियन्तृत्वमित्याशङ्क्य प्रस्तावलिङ्गाभ्यामवद्योतितं ब्रह्मणः सर्वनियन्तृत्वमभिमानिदेवताद्वारा पारम्पर्येणापि सिध्यति, अन्यथा ब्रह्मकारणत्वश्रुतेर्भूतकारणत्वश्रुतेश्च मिथो विरोधः स्यादित्युपसंहर्तुमितिशब्दः । आकाशादिशब्दैर्न देवतालक्षणा, मुख्यार्थबाधाभावात् , पञ्चम्यश्चापादानार्थास्तत्र रूढतरत्वादिति सिद्धान्तयति -

एवं प्राप्त इति ।

भूतानां स्वातन्त्र्यश्रवणान्नास्ति स्वविकारसृष्टावीश्वरापेक्षेत्युक्तत्वादुक्तप्रतिज्ञानुपपत्तिरिति शङ्कते -

कुत इति ।

सौत्रं हेतुमादाय विभजते -

तल्लिङ्गादिति ।

इतश्च भूतानामयुक्ता स्वातन्त्र्येण प्रवृत्तिरित्याह -

तथेति ।

ब्रह्माकाशयोरन्यतरपदार्थोपादानेऽन्यतरपदार्थबाधप्रसङ्गात्पञ्चम्येवकारश्रुतिभ्यामवगतस्वातन्त्र्ययोस्तयोरेकतरस्याप्यबाधेन समुच्चयोपादानेन नैरपेक्ष्यमात्रं बाधित्वा पूर्वपूर्वभूताकारपरिणतं ब्रह्मोत्तरोत्तरभूतोपादानमुपेयमिति भावः ।

पूर्वपक्षबीजमनूद्य तदभिध्यानादेवेति सूत्रावयवयोजनया निराकरोति -

यत्त्विति ।

परमेश्वरस्य भूतेषु प्रवेशात्तदीयमेवाभिध्यानमप्तेजसोरुपचर्यते, तन्न भूतानां चेतनत्वाशङ्केत्यर्थः ।

भूतानां तदभिमानिचेतनदेवताद्वारेणेक्षणसिद्धौ किमीश्वरेणेत्याशङ्क्याह -

नान्य इति ।

भवतु वा चेतनानां देवतात्मनां भिन्नत्वं तथापि किङ्कारणमिति विशये परमेश्वरस्य कारणत्वेन क्लृप्तत्वात्स एव द्विधा कारणमित्याह -

प्रकृतत्वादिति ।

ब्रह्मणः स्वरूपेण पररूपेण सर्वकारणत्वे सर्वस्रष्टृब्रह्मसमन्वयस्य भूतस्वातन्त्र्यस्रष्टृत्वश्रुतिविरोधो नेति सिद्धमिति भावः ॥ १३ ॥

सृष्टिक्रममभिधाय लयक्रममभिधत्ते -

विपर्ययेणेति ।

यद्यप्यत्र श्रुतिविप्रतिषेधो न साक्षात्परिह्नियते तथाप्युत्पत्तिक्रमे निरूपिते लयक्रमो बुद्धिस्थत्वाद्विचार्यत इति प्रासङ्गिकी सङ्गतिरित्यभिप्रेत्याह -

भूतानामिति ।

वस्तुतस्तु सर्वप्रलयाधारब्रह्मसमन्वयस्य कारणनाशात्कार्यनाश इति न्यायानुगृहीतसृष्टिक्रमश्रुतिविरोधो निरस्यत इति सङ्गतयः । पूर्वपक्षे भूतलयस्य श्रौतसंनिहितक्रमलाभादशेषलयाधारब्रह्मसमन्वयस्य न्यायोपेतसृष्टिक्रमविरोधादसिद्धिः । सिद्धान्ते लोकानुरोधिन्याः श्रुतेः श्रुतिसंनिहितादपि लौकिकक्रमस्य संनिहिततरत्वात्तेन तद्बाधकतेत्युक्ते् ब्रह्मणि तत्सिद्धिः ।

‘अन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छ’ इत्यादौ कार्यलिङ्गकानुमानप्रदर्शनात् , ‘यत्प्रयन्ति’ इत्यादौ च लयमात्रश्रवणेऽपि क्रमस्याश्रुतत्वात् , आकाङ्क्षायाश्च द्विधाऽपि शान्तेश्चिन्ताप्रकारमेवाभिनयति -

किमनियतेनेति ।

सति प्रलये क्रमश्चिन्तनीयः, स एव नास्तीति केचित् , तान्प्रत्याह -

त्रयोऽपीति ।

उपक्रममात्रेण पूर्वपक्षमाह -

तत्रेति ।

श्रुतोत्पत्तिक्रमादेव नियमे सत्यनियमो न युक्तिमानित्याशङ्क्य पक्षान्तरमाह -

अथवेति ।

महाभूतप्रलयोऽपि क्रममपेक्षते, तदुत्पत्तिप्रलययोरन्यतरत्वात् , तदुत्पत्तिवदित्यभिप्रेत्याह -

क्रमाकाङ्क्षिण इति ।

तथाचासौ श्रौतसंनिहितक्रमवान्न स्मार्तं व्यवहितं क्रममवलम्बते । तस्य बहिरङ्गत्वादिति भावः ।

महाभूतानामुत्पत्तिक्रमेण प्रलये क्रमवति सति सर्वप्रलयाधारे ब्रह्मणि समन्वयो न्यायानुगृहीतसृष्टिक्रमश्रुतिविरुद्धो न सिध्यतीत्युपसंहरति -

एवमिति ।

सिद्धान्तसूत्रमवतार्य व्याकरोति -

तत इति ।

लोकदृष्टपदार्थबोधाधीना हि श्रुतिः । अतः श्रुतिसंनिहितादपि लौकिकक्रमस्य संनिहिततरत्वात्तेन तद्बाधनं युक्तमित्युपपद्यत इति सूत्रावयवं व्याचष्टे -

तथाहीति ।

चकारसूचितमुपपत्त्यन्तरमाह -

अपिचेति ।

सत्यपीत्थं लौकिके दर्शने प्रकृते किमायातमित्याशङ्क्य फलपरत्वेनापि सूत्रावयवं योजयति -

अतश्चेति ।

पृथिव्यादीनामबादौ लयश्चेद्ब्रह्मणः सर्वकार्यलयाधारत्वं कथमित्याशङ्क्य तत्तत्कारणात्मके ब्रह्मणि तत्तत्कार्यलयाभ्युपगमात्तत्रैव पर्यवसानमिति मत्वाऽऽह -

एवं क्रमेणेति ।

पारम्पर्यं परित्यज्य साक्षाद्ब्रह्मणि सर्वकार्यलयाभ्युपगमो बलीयानित्याशङ्क्याह -

नहीति ।

घटादेर्मृत्कार्यस्य परमाणुषु लयानभ्युपगमात् । अन्यथा घटादिनाशे परमाणूनामतीन्द्रियत्वान्न किञ्चिदुपलभ्येतेति भावः ।

लौकिकन्यायवशादुत्पत्तिक्रमविपरीतं प्रलयक्रमं प्रदर्श्य तत्रैव स्मृतिं संवादयति -

स्मृतावपीति ।

‘वायुश्च लीयते व्योम्नि तच्चाव्यक्ते प्रलीयते । अव्यक्तं पुरुषे ब्रह्मन्निष्कले सम्प्रलीयते’ इति वाक्यमादिशब्दार्थः ।

स्मार्तकमाल्लौकिकन्यायाच्च श्रौतक्रमस्य संनिकृष्टत्वादाकाङ्क्षासंनिधिभ्यां तस्यैवोपादेयत्वमित्याशङ्क्य योग्यत्वाभावान्मैवमित्याह -

उत्पत्तीति ।

आकाङ्क्षापि तत्र नास्तीत्याह -

नचेति ।

अयोग्यविषयाभ्यामाकाङ्क्षासंनिधिभ्यां विप्रकृष्टविषयेऽप्याकाङ्क्षायोग्यत्वे बलवत्तरे सम्बन्धस्य योग्यतानिमित्तत्वादिति भावः ।

अयोग्यत्वादित्युक्तं साधयति -

नहीति ।

कार्यकारणयोरभेदे कार्याभावे कारणवत्तदभावेऽपि कार्यं स्यादित्याशङ्क्याह -

कार्येति ।

तदेवं ब्रह्मणः सर्वप्रलयाधारत्वात्तत्र समन्वयस्य ‘कारणनाशात्कार्यनाश’ इति न्यायानुगृहीतसृष्टिक्रमश्रुत्या न विरोधोऽस्तीति सिद्धमिति भावः ॥ १४ ॥

पूर्वोक्तभूतोत्पत्तिप्रलयक्रमस्य करणसृष्ट्या बाधमाशङ्क्य परिहरति -

अन्तरेति ।

भूतोत्पत्तिप्रलयक्रमो विषयः । स किं करणसृष्टिक्रमेण बाध्यते न वेति करणानां भौतिकत्वाभौतिकत्वाभ्यां सन्देहे पूर्वपक्षयितुं वृत्तं कीर्तयति -

भूतानामिति ।

उक्तोत्पत्तिप्रलयक्रमस्य विरोधद्योतनार्थमुक्तमर्थान्तरमनुद्रवति -

आत्मादिरिति ।

अत्र च क्रमवद्भूतोत्पत्तिप्रलयाधारे ब्रह्मणि समन्वयस्य करणसृष्टिश्रुत्या विरोधपरिहारद्वारा दृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे करणसर्गश्रुतिविरोधादुक्तसमन्वयासिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः ।

देहप्रदेशातिरिक्तेद्नियाभावात्कथं यथोक्तः सन्देहः स्यादित्याशङ्क्याह -

सेन्द्रियस्येति ।

श्रुतिस्मृत्योरुक्ता प्रसिद्धिः । तत्र श्रुतिमुदाहरति -

बुद्धिं त्विति ।

‘इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिः‘ इत्याद्या स्मृतिरुदाहर्तव्या । करणानां सत्त्वेऽपि तेषामाहङ्कारिकत्वात्तदुत्पत्तिक्रमेण कुतो भूतोत्पत्त्यादिक्रमस्य विरोधाशङ्केत्याशङ्काह -

तयोरिति ।

तेषामाहङ्कारिकत्वे मानाभावाद्ब्रह्मजत्वस्यावश्यकत्वे तत्कार्येष्वेव कस्मिश्चिदन्तराले बुद्धिसेन्द्रियमनसोरुत्पत्तिलयौ ग्राह्यावित्यर्थः ।

तथापि भूतोत्पत्त्यनन्तरं तदुत्पत्त्यङ्गीकारतया भूतोत्पत्त्यादिक्रमस्याविरुद्धतेत्याशङ्क्य क्रमाकाङ्क्षायां करणोत्पत्तेः श्रुत्यन्तरसिद्धक्रमसिद्धेर्विरोधोऽस्तीत्याह -

अपि चेति ।

अन्नमयश्रुतौ करणानां भौतिकत्वे सिद्धे भूतानन्तर्यं तेषामित्याशङ्क्य ‘आपोमयः प्राणः’ इत्यत्र तद्विकारत्वाभाववदिहापि तद्विकारत्वाभावात्करणोत्पत्तिश्रुत्या क्रमवद्भूतोत्पत्त्यादिश्रुतेर्विरोधोऽस्तीत्युपसंहरति -

तस्मादिति ।

सिद्धान्तमादत्ते -

नेति ।

इन्द्रियाणामुत्पत्तिक्रमस्य भूतोत्पत्त्यादिक्रमविरुद्धविशेषासिद्धेर्न विरोधोऽस्तीत्यर्थः ।

किं भौतिकत्वं करणानामुताभौतिकत्वम् । आद्यं प्रत्याह -

यदीति ।

द्वितीयं दूषयति -

भवतीति ।

न चापोमय इतिवन्मयटो न विकारार्थता करणानां विभक्तत्वात्कार्यत्वे कारणापेक्षायामन्नमयमित्यादिश्रुतेरपेक्षितोक्त्यर्थमसति बाधके मयटो विकारार्थताया युक्तत्वादिति भावः ।

भौतिकत्वे करणानां भूतानन्तरं तदुत्पत्तेर्न पृथक्तद्व्यपदेशः स्यादित्याशङ्क्याह -

व्यपदेशोऽपीति ।

क्वचिदित्याथर्वणं वाक्यमुक्तम् । प्रौढवादेन तेषामभौतिकत्वमुपेत्यापि ब्रवीति -

अथ त्विति ।

अभौतिकत्वेऽपि पूर्वोत्तरत्वेन विशेषणविशेष्यत्वे मानाभावाद्भूतोत्पत्तिक्रमो न करणक्रमेण विरुध्यत इत्यर्थः ।

ननु यथा ‘समिधो यजति’ इत्यादौ पाठक्रम एवानुष्ठानक्रमे मानं तथैतस्मादित्यादिपाठक्रमेणैवादौ करणान्युत्पद्यन्ते पश्चाद्भूतानीत्यत्र मानं, नेत्याह -

आथर्वणेति ।

तत्र तेषां क्रममात्रमाम्नायोत्पत्तिरुक्तेति योजना । श्रुत्यर्थाविरुद्धोहि पाठोऽनुष्ठाने मानम् , इह तु ‘आत्मन आकाशः’ इत्यादिश्रुत्यर्थविरोधादग्निहोत्रहोमयवागूपाकवत्पाठक्रमभङ्गेन भूतानन्तरं करणोत्पत्तिरित्यर्थः ।

करणानां भूतानां चैककार्यत्वे क्रमाकाङ्क्षायां पूर्वविशिष्टस्यैवोत्तरजनकत्वात्करणप्राथम्यमित्याशङ्क्य भिन्नपरिकरत्वान्मैवमित्याह -

तथेति ।

प्रजापतिः सर्वभूतसूक्ष्मात्मकः सूत्रात्मा । स्थूलं कार्यमिदमुच्यते । तदुत्पत्तिप्राक्कालोऽग्रशब्दार्थः । अत्र प्रजापतिसृष्टिवचनाद्भूतसृष्टिप्राथम्यं, ततश्च मनआदिसृष्टिरुक्तेति करणसर्गस्य पाश्चात्यत्वमिति विवेकः ।

भूतकरणोत्पत्त्योरेवं सिद्धे क्रमे क्रमवद्भूतोत्पत्तिलयाधारे ब्रह्मणि समन्वयस्य करणोत्पत्तिश्रुत्या विरोधो नेत्युपसंहरति -

तस्मादिति ॥ १५ ॥

पूर्वाधिकरणेषु तत्पदार्थकारणत्वसिद्ध्यै भूतोत्पत्तिश्रुतिविरोधो निरस्तः । संप्रत्यापादसमाप्तेस्त्वम्पदार्थशुद्ध्यै जीवविषयश्रुतिविरोधो निरस्यते । तत्र करणोत्पत्तिश्चेन्न भूतोत्पत्तिक्रममन्यथयति तर्हि जीवोत्पत्तिस्तदन्यथयेदित्याशङ्क्य सैव नास्तीत्याह -

चराचरेति ।

इह जीवजनिमृतिनिमित्तवैश्वानरीयेष्ट्यादिशास्त्राणां तन्नित्यत्वशास्त्राणां चाविरोधद्वारा नित्यसिद्धप्रत्यग्ब्रह्मणि समन्वयदृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे शास्त्रद्वयविरोधात्तादृग्ब्रह्मसमन्वयासिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः ।

जीवो विषयः, तस्य किं देहोत्पादनाशयोरनौपाधिकमुत्पत्त्यादि न वेति श्रुतिविप्रतिपत्तेः सन्देहे पूर्वपक्षमाह -

स्त इति ।

देहगामित्वादयं व्यपदेशो न जीवजन्मादि साधयेदित्याशङ्क्य चेतनोद्देशेन जातकर्मादिविधानादयमपि व्यपदेशो न देहमात्रगामीत्याह -

जातेति ।

न चोपाध्यपरामर्शादौपाधिकौ तस्य जन्मनाशौ, नापि देहस्य संस्कारविधिः, पुरुषविषयत्वेन प्रसिद्धत्वात् , अतो जीवस्यानौपाधिकोत्पत्तिनाशसिद्धेरजामृतप्रत्यग्ब्रह्मसमन्वयासिद्धिरित्याह -

इति स्यादिति ।

उत्सूत्रं सिद्धान्तमाह -

तामिति ।

उपपत्तिमेव दर्शयति -

शरीरेति ।

उद्देश्योपादेययोर्मिथो विरोधे सत्युपादेयजन्मान्तरफलसाधनविधिविरोधिनोरुद्देश्यच्चेतनजन्ममरणयोर्देहोपाधित्वेनोपचरितत्वाज्जन्मान्तरसाधनकर्मसम्बन्धयोग्यो जन्ममृतिरहितः सन्नात्मा सिध्यतीत्यर्थः ।

आत्मनो जन्माद्यभाव एव शास्त्रीयस्वर्गादिसम्बन्धसिद्धिस्तदन्यथानुपपत्त्या नित्यत्वं तस्येत्युक्तम् । इदानीं श्रुतिसिद्धं चैतदित्याह -

श्रूयते चेति ।

जीवेनापेतं त्यक्तम् । वाव किलेत्यवधारणार्थौ निपातौ । जीवो न म्रियत एवेत्यर्थः ।

पूर्वपक्षबीजमनुभाषते -

नन्विति ।

तदुत्तरत्वेन सूत्रं पातयितुं योजनिकामाह -

सत्यमिति ।

भाक्तो व्यपदेशो मुख्यापेक्षीति मत्वा पृच्छति -

किमिति ।

तत्र सूत्रमवतार्य व्याकरोति -

उच्यत इति ।

तयोस्तद्विषयत्वेन मुख्यत्वे हेतुमाह -

स्थावरेति ।

उपचारे कारणमाह -

तदिति ।

देहगामित्वेन जन्मादिशब्दस्य मुख्यत्वे सौत्रं हेतुमादाय व्याचष्टे -

तदिति ।

देहयोगमनपेक्ष्य साक्षादेव जीवगतौ जन्मनाशशब्दौ किं न स्यातां, तत्राह -

नहीति ।

न केवलमन्वयव्यतिरेकाभ्यामयमर्थोऽवगम्यते किन्तु श्रूत्यापीत्याह -

स वा इति ।

कथं नित्यस्य जायमानत्वं, तत्राह -

शरीरमिति ।

कथं म्रियमाणत्वं, तत्राह -

उत्क्रामन्निति ।

श्रुतेस्तात्पर्यमाह -

शरीरेति ।

यत्तु जातकर्मादिविधानाज्जीवस्यानौपाधिकौ जन्मनाशाविति तत्राह -

जातेति ।

पूर्वोत्तराधिकरणयोरेकार्थतया पौनरुक्त्यमाशङ्क्यार्थभेदमाह -

जीवस्येति ।

तदेवमात्मनो देहोत्पत्त्यादावनौपाधिकोत्पत्त्याद्यभावाज्जातेष्ट्यादिशास्त्राणामौपाधिकतद्विषयत्वादात्मनित्यत्वशास्त्राणां मुख्यार्थत्वादनाद्यनन्तप्रत्यग्ब्रह्मसमन्वयसिद्धिरिति भावः ॥ १६ ॥

देहोत्पत्तिनाशयोरात्मोत्पत्तिनाशौ निरस्य कल्पाद्यन्तयोर्जन्मनाशौ तस्य निरस्यति -

नात्मेति ।

अधिकरणविषयमाह -

अस्तीति ।

‘असम्भवस्तु’ इत्यत्र ब्रह्मजन्मनिषेधात्तदभिन्नजीवजन्माशङ्का निरवकाशेत्याशङ्क्याह -

जीवेति ।

शरीरादेरेव सप्राणस्य जीवत्वमिति प्राकृताः, तान्प्रत्याह -

शरीरेति ।

‘कर्माध्यक्षः', ‘साक्षी’ इत्यादिश्रुतेरीश्वरत्वादस्य कुतो जीवत्वं, तत्रोक्तम् -

कर्मेति ।

विषयं विविच्य सहेतुं संशयमाह -

स इति ।

श्रुतिविप्रतिपत्तिं विशदयति -

कासुचिदिति ।

‘यथा सुदीप्तात्पावकात्’ इत्याद्या जीवोत्पत्तिवादिन्यः श्रुतयः ।

कासुचिदिति ।

‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इत्याद्यास्वित्यर्थः ।

प्रवेशवाक्येऽपि जन्मधीरस्तीत्याशङ्क्याह -

नचेति ।

श्रुतिविप्रतिपत्त्या संशयमुक्त्वा पूर्वपक्षयति -

तत्रेति ।

अत्र चोक्तश्रुतिविप्रतिपत्तिनिरासेन समन्वयदृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे श्रुतीनां विप्रतिपत्तेरनेकवाक्यत्वेन विरोधादप्रामाण्ये समन्वयासिद्धिः । सिद्धान्ते श्रूतीनामविप्रतिपत्तेरेकवाक्यत्वादविरोधे नित्ये प्रत्यग्ब्रह्मणि समन्वयसिद्धिः ।

जन्मप्रयोजकजाड्यविशेषत्वविरहान्नोत्पत्तिरित्याह -

कुत इति ।

आत्मनस्तद्विरहे विवदमानो वियदुत्पत्तिन्यायेन प्रत्याह -

प्रतिज्ञेति ।

तदनुपरोधं साधयति -

एकस्मिन्निति ।

अकार्यत्वेऽपि प्रतिज्ञासिद्धिश्चेत्किं तत्कार्यत्वेनेत्याशङ्क्य तस्य परस्माद्भिन्नत्वमभिन्नत्वं वेति विकल्प्याद्यं दूषयति -

तत्त्वान्तरत्वे त्विति ।

द्वितीयं निरस्यति -

नचेति ।

लक्षणभेदं साधयति -

अपहतेति ।

नित्यत्वश्रुतिविरोधमाशङ्क्यानुमानानुगृहीतानित्यत्वश्रुतिविरोधात्तासामुपचरितार्थतेति मत्वाह -

विभागाच्चेति ।

तत्त्वमस्यादिवाक्यापेक्षितार्थावेदकत्वान्नित्यत्वश्रुतीनां नोपचरितार्थतेत्याशङ्क्य नित्यानित्ययोरपि कार्यकारणयोर्मृद्धटवत्तादात्म्यसम्भवादविरुद्धं महावाक्यमित्यभिप्रेत्यानित्यत्वश्रुत्यनुग्राहकानुमानाङ्गव्याप्तिमाह -

यावानिति ।

आकाशादेर्विभक्तत्वेऽपि विकारत्वासिद्धेरसिद्धा व्याप्तिरित्याशङ्क्याह -

तस्येति ।

व्याप्तस्य हेतोः पक्षधर्मतामाह -

जीवेति ।

प्रतिदेहमात्मविभागे कर्मतत्फलव्यवस्थानुपपत्तिं प्रमाणयितुं विशेषेण व्याप्तिं पक्षधर्मतां चोक्त्वानुमानमाह -

तस्येति ।

यदनुग्राहकमनुमानमुक्तं तां श्रुतिमाह -

अपिचेति ।

जीवस्य मुख्योत्पत्तिरत्र नेष्टेत्याशङ्क्य प्राणादीनां तथोत्पत्तिदृष्टेः समभिव्याहाराज्जीवस्यापि तादृश्येव सेति मत्वाह -

प्राणादेरिति ।

किञ्चौपाधिकं जन्म चेदुपाधेरेव तद्वाच्यं नोभयोरित्याशयेनाह -

सर्व एव इति ।

जन्ममात्रार्थां श्रुतिमुक्त्वा जन्मनाशार्थं श्रुत्यन्तरमाह -

यथेति ।

भावानामेवोत्पत्तिलयावत्रोक्तौ न जीवानामित्याशङ्क्याह -

सरूपेति ।

भावशब्दो जीववाचीति शेषः ।

अन्यत्रापि सत्त्वेन सारूप्यमाशङ्क्याह -

जीवेति ।

भूतोत्पत्त्यधिकारे जीवोत्पत्तेरश्रवणान्न तदुत्पत्तिरित्याशङ्क्याह -

न चेति ।

तत्र तार्तीयन्यायेन हेतुमाह -

श्रुत्यन्तरेति ।

जीवोत्पत्तौ परस्यैव कथं प्रवेशश्रवणमित्याशङ्क्याह -

प्रवेशेति ।

यथा मृदादि स्वविकारे घटादौ चूर्णादिविकारान्तरेण प्रविशति तथा ब्रह्म शरीरं सृष्ट्वा जीवाख्यविकारेण प्रविष्टमित्यर्थः ।

ब्रह्मणो विकारोत्पत्तौ दृष्टान्तमाह -

तदिति ।

अनुमानानुगृहीतश्रुतिफलमाह -

तस्मादिति ।

जीवनित्यत्वानित्यत्वश्रुतीनां मुख्यत्वे मिथो विरोधादसिद्धिः समन्वयस्येति पूर्वपक्षमनूद्य सिद्धान्तसूत्रमवतार्य प्रतिज्ञां योजयति -

एवमिति ।

अनुमानोपेतश्रुत्या जीवोत्पत्तेरुक्तेरयुक्ता प्रतिज्ञेत्याह -

कस्मादिति ।

सौत्रं हेतुमुक्त्वा व्याकरोति -

अश्रुतेरिति ।

गुणोपसंहारन्यायेनोक्तं स्मारयति -

नन्विति ।

न्यायाधीनामुक्तिमङ्गीकृत्य जीवोत्पत्तिश्रुतेस्तदनुत्पत्तिश्रुत्या वारणान्नात्र न्यायोऽस्तीत्याह -

सत्यमिति ।

जीवजन्मायोगे प्रश्नपूर्वकं सौत्रं हेतुमाह -

कस्मादिति ।

हेतुद्वयं विवृणोति -

नित्यत्वं हीति ।

नित्यत्वाजत्वादिभानेऽपि जन्माभावो न भातीत्याशङ्क्याह -

न चेति ।

या नित्यत्वादिवादिन्यो जीवोत्पत्तिं न मृष्यन्ति ताः श्रुतीराकाङ्क्षाद्वारोदाहरति -

ताः का इति ।

उत्पत्तिश्रुतेरनुमानानुग्रहादनुत्पत्तिश्रुत्यपेक्षया प्राबल्यमुक्तं स्मारयति -

नन्विति ।

स्वाभाविकं वा विभक्तत्वमौपाधिकं वेति विकल्पयति -

अत्रेति ।

नाद्योऽसिद्धेरित्याह -

नेति ।

औपाधिकं विभक्तत्वमौपाधिकं स्वाभाविकं वा विकारमात्मनो गमयेत् । आद्ये सिद्धसाधनत्वं मत्वोक्तम् -

बुद्ध्यादीति ।

द्वितीये कालातीतत्वं विवक्षन्नौपाधिकं विभागभानमित्यत्र मानमाह -

तथा चेति ।

ब्रह्मविकारत्वं जीवस्य निरस्यता बुद्धिविकारत्वं तन्मयत्वोक्त्या स्वीकृतमित्याशङ्क्याह -

तन्मयत्वमिति ।

जाल्मो जडात्मा प्राकृतः पुरुषः । स यथा स्रीपरतन्त्रः स्त्रीमयो व्यपदिश्यते तथा जीवस्याप्रपञ्चपूर्णत्वाप्रतिपत्त्या बुद्ध्याद्युपरक्तपरिच्छिन्नरूपत्वं बुद्ध्यधीनमिति तन्मयत्वोक्तिरित्यर्थः ।

अनुग्राहकमनुमानमपोद्यानुग्राह्यश्रुतेर्गतिमाह -

यदपीति ।

अत एवेत्यस्य व्याख्यानम् -

उपाधीति ।

नयनमभिनयति -

उपाधीति ।

तत्र मैत्रेयीब्राह्मणं संवादयति -

तथाचेति ।

‘प्रज्ञानघन एव’ इत्युक्त्वा ‘न प्रेत्य संज्ञास्ति’ इति वदतो विरोधः स्यादित्याशङ्क्याह -

तथेति ।

पूर्वापरविरोधसमाधिद्वारेति यावत् ।

न प्रेत्येत्युक्तस्यायमिति परामर्शः । एतदपि प्रश्नपूर्वकं प्रतिपादयतीति सम्बन्धः । प्रश्नमनुक्रामति -

अत्रेति ।

मोहान्तं मोहमध्यमापीपददापादितवानिममित्यर्थनिर्देशः ।

प्रतिपादनप्रकारं प्रकटयति -

न वेति ।

मोहं मोहकरं वाक्यम् ।

अविनाशित्वे परिणामित्वाभावं हेतुमाह -

अनुच्छित्तीति ।

कथं तर्हि न प्रेत्येत्यादि, तत्राह -

मात्रेति ।

यत्तु प्रतिज्ञया ब्रह्मकार्यता जीवस्येति, तत्राह -

प्रतिज्ञेति ।

यत्तु लक्षणभेदान्नैक्यमिति, तत्राह -

लक्षणेति ।

बिम्बप्रतिबिम्बादिवदौपाधिको भेदो न स्वाभाविक इत्यत्र हेतुमाह -

अत इति ।

प्रधानवाक्येन फलवताऽऽक्षिप्तनित्यत्वबोधकावान्तरवाक्यनुरोधेन प्रधानवाक्यविरुद्धकार्यत्ववादिवाक्यानां दुर्बलत्वेनोपचरितार्थत्वान्मिथो विरोधाभावान्नित्यप्रत्यग्ब्रह्मसमन्वयसिद्धिरित्युपसंहरति -

तस्मादिति ॥ १७ ॥

आत्मनो नित्यत्वमुक्त्वा तदनुत्पत्तिहेतोः स्वप्रकाशत्वमाह -

ज्ञ इति ।

अनुत्पत्तौ हि स्वप्रकाशं ब्रह्मैवोपहितं जीव इति तत्स्वप्रकाशता । न चैवं गतार्थत्वमनुत्पन्नस्यापि जीवस्यानित्यज्ञानत्वश्रुत्या ब्रह्मान्यत्वशङ्कायां ब्रह्मैक्ययोग्यत्वायात्र जीवस्य स्वप्रकाशतोक्तेरिति भावः ।

विषयसंशयतत्कारणानि दर्शयति -

स इति ।

विमृश्य पूर्वपक्षं गृह्णाति -

किमिति ।

अत्र च ‘आत्मैवास्य ज्योतिः’ इत्यादिश्रुतीनां ‘पश्यंश्चक्षुः’ इत्यादिश्रुतिभिर्जीवानित्यधीत्ववादिनीभिर्विरोधसमाधानद्वारा चिद्रूपप्रत्यग्ब्रह्मणि समन्वयसाधनात्पादादिसङ्गतयः । पूर्वपक्षे यथोक्तश्रुतीनां मिथो विरोधादनैकमत्यादप्रामाण्यादुक्ते ब्रह्मणि समन्वयासिद्धिः । सिद्धान्ते तासामविरोधादेकवाक्यतया प्रामाण्यात्तत्र तत्सिद्धिः ।

आत्मनश्चेत् चैतन्यमागन्तुकं किं तर्हि तस्य कारणमागन्तुकस्य तदपेक्षत्वात्तत्राह -

आत्मेति ।

आत्मा कादाचित्कज्ञानः, तदर्थमादीयमानसाधनत्वात् , ईश्वरवदिति व्यतिरेकीत्यर्थः ।

समवाय्यसमवायिविषयं विशेषणं निमित्तं त्वदृष्टादि । आत्ममनः संयोगादसमवायिनश्चैतन्यमात्मगुणो भवतीत्यत्र पिठरपाकप्रक्रियया दृष्टान्तमाह -

अग्नीति ।

किं चात्मा ज्ञानान्तरप्रकाश्यः, वस्तुत्वात् , घटवदिति मत्वाह -

इति प्राप्तमिति ।

आत्मा न नित्यचैतन्यः, तद्व्यभिचारित्वात् , घटवदित्याह -

नित्येति ।

इष्टापत्तिं निराचष्टे -

ते पृष्टा इति ।

तदा तेषामसत्त्वादेव चैतन्यव्यभिचारित्वमित्याशङ्क्याह -

स्वस्थाश्चेति ।

तथापि कथं चैतन्यस्यागन्तुकत्वं, तत्राह -

चेतयमाना इति ।

आत्मा न ज्ञानस्वभावः, स्वसंसर्गिसर्वनवभासकत्वात् , आदित्यवदिति व्यतिरेकेणोपसंहरति -

अत इति ।

भाष्ये हेतुसाध्यनिरुक्त्या साध्याविशिष्टत्वं निरसनीयम् ।

आत्मनः स्वप्रकाशत्वश्रुतीनामनित्यधीत्वश्रुतीनां च विरोधे समन्वयासिद्धिरिति पक्षमनूद्य सिद्धान्तयति -

एवमिति ।

सूत्रं योजयति -

ज्ञ इति ।

अत एवेत्युक्तं व्यनक्ति -

यस्मादिति ।

उत्पत्त्यभावे हेतुमाह -

परमिति ।

तस्य कुतो जीवत्वं, तत्राह -

उपाधीति ।

येन ब्रह्माभिन्नत्वेनोत्पत्तिरात्मनो निरस्ता तेनैव तस्य नित्यचैतन्यताऽपि सुप्रतिपदा । विमतं चैतन्यस्वभावं, ब्रह्माभिन्नत्वात् , तद्वदित्यर्थः ।

दृष्टान्तस्य साध्यवैकल्यमुद्धरति -

परस्येति ।

हेत्वसिद्धिं प्रत्याह -

तदेवेति ।

चेच्छब्दो निश्चयार्थः । प्रकृतिविकारत्वहीनद्रव्यार्थपदसामानाधिकरण्यम् , एकद्रव्यनिष्ठम् , उक्तसामानाधिकरण्यत्वात् , सोऽयमितिवदित्यनुमानात्प्रवेशश्रुतेश्च ब्रह्मैव जीवो निश्चित इति हेतुसिद्धिरित्यर्थः ।

ब्रह्माभिन्नत्वफलं निगमयति -

तस्मादिति ।

न केवलं नित्यचैतन्यब्रह्मत्वाज्जीवस्य नित्यचैतन्यत्वं किन्तु स्वप्रकाशत्वश्रवणादपीत्याह -

विज्ञानेति ।

‘योऽयं विज्ञानमयः प्राणेषु’ इत्यारभ्य तत्प्रकरणस्थाः श्रुतीरात्मस्वप्रकाशत्वसाधनायोपन्यस्यन्नुक्तानुमानानां कालात्ययापदिष्टत्वमाह -

असुप्त इति ।

स्वयमसुप्तो भासमान एवात्मा सुप्तान्वागादीनुपरतव्यापारानभिपश्यतीति यावत् । अत्रेति स्वप्नोक्तिः । नच तत्र मनसो भावात्तन्निमित्तमात्मनो ज्योतिष्ट्वं तदा तस्य कर्मत्वादकरणत्वादिति भावः ।

व्यभिचारिकरणजन्यबुद्धीनामव्यभिचारिचैतन्यं विना नियतानुसन्धानासिद्धेरात्मनो नित्यचैतन्यत्वमित्याह -

अथेति ।

आत्मा नित्यचैतन्यस्वभावः, स्वसत्तायां तद्व्यतिरेकशून्यत्वात् , ईश्वरसंवेदनवदिति भावः ।

प्रतिकूलतर्कपराहतिं शङ्कते -

नित्येति ।

आत्मनो नित्यचैतन्यत्वेऽपि स्वतोऽसङ्गतया विषयासंसर्गात्तद्विशेषयोगद्वारा तत्परिच्छेदार्थमन्तःकरणाद्यपेक्षणान्न तद्वैयर्थ्यमित्याह -

नेति ।

न चासंसर्गित्वादेव विषयविशेषासंसर्गे कुतस्तद्भानं मिथोऽयोगेऽपि द्वयोरेकान्तःकरणसंसर्गाद्युक्तत्वेन भानसम्भवान्मुखरक्तिमगुणयोर्मिथोऽयोगेऽपि स्फटिकोपरागाधीनसम्बन्धवदिति भावः ।

गन्धादिविषयविशेषस्य परिच्छेदस्तदवच्छिन्नश्चित्प्रकाशस्तद्व्यञ्जकजडप्रकाशान्तःकरणपरिणामोदयार्थत्वाद्घ्राणादीनां नानर्थक्यमित्यत्र श्रौतं लिङ्गमाह -

तथाहीति ।

स्वसत्तायां तदव्यभिचारित्वादिति हेतोरसिद्धिं परिहर्तुं परोक्तं तद्व्यभिचारित्वहेतुमनुवदति -

यत्त्विति ।

स्वकीयहेतोरसिद्धिमुद्धरन्परकीयहेतोरागमविरोधमाह -

तस्येति ।

पश्यन्नित्येतदुपपादयति -

नहीति ।

न पश्यतीत्युक्तं व्यनक्ति -

न त्विति ।

पश्यन्न पश्यतीति विरोधमाशङ्क्याह -

एतदिति ।

विषयाभावादचेतयमानत्वं दृष्टान्तेन स्पष्टयति -

यथेति ।

वस्तुत्वादिहेतोरनित्यचैतन्यत्वसिद्धावात्मनश्चिद्रूपता कुतः स्यादित्याशङ्क्याह -

वैशेषिकादीति ।

आत्मचैतन्यस्यागन्तुकत्वे मानाभावात्तस्य नित्यचैतन्यत्वे पश्यन्नित्यादिश्रुतीनां स्वप्रकाशत्वश्रुत्यनुसारेण नयनादन्योन्यमविरोधान्नित्यचैतन्ये प्रत्यग्ब्रह्मणि समन्वयसिद्धिरित्युपसंहरति -

तस्मादिति ॥ १८ ॥

ब्रह्मैक्ययोग्यत्वायात्मनः स्वप्रकाशत्वमुक्तम् । इदानीं तस्य स्वाभाविकाणुत्वनिरासेन वस्तुतो महत्त्वं चैतन्यादीषद्बहिष्ठं साधयति -

उत्क्रान्तीति ।

अधिकरणस्य विषयसंशयौ दर्शयति -

इदानीमिति ।

किमणुपरिमाणो जीव आहो महापरिमाण इत्येवं विप्रतिपत्तेः सन्दिह्यते ।

मध्यमपरिमाणत्वं निरस्तमेवात्र तथाणुत्वं निरस्तप्रायमिति वक्तुमतीताधिकरणारम्भमाक्षिपति -

ननु चेति ।

तथापि जीवस्यानन्त्यनिरूपणार्थमधिकरणमित्याशङ्क्याह -

अतश्चेति ।

तुल्यलक्षणत्वादित्यर्थः ।

तथापि विचारारम्भस्य किं जातं, तदाह -

परस्येति ।

तथापि जीवस्य तन्नोक्तं, तत्राह -

तत्रेति ।

पराभिन्नतया तद्वदानन्त्ये सतीति यावत् ।

आरम्भं समाधत्ते -

उच्यत इति ।

यदुक्तं जीवस्य नित्यत्वादि, तदङ्गीकरोति -

सत्यमिति ।

तर्हि परममहत्त्वमपि तस्य सिद्धमेव, किमनया चिन्तयेत्याशङ्क्याह -

उत्क्रान्तीति ।

न केवलं श्रुतार्थापत्तिसिद्धमात्मनोऽणुत्वं किन्तु श्रौतमपीत्याह -

स्वशब्देनेति ।

आत्माणुत्वश्रुतिकलापस्य तदानन्त्यश्रुतिजातस्य वाऽनाकुलत्वमन्योन्यमविरुद्धत्वं तत्प्रतिपादनेनापरिच्छिन्ने ब्रह्मणि समन्वयसाधकमधिकरणमर्थवदित्युपसंहरति -

तस्येति ।

एतेन पादादिसङ्गतिरुक्ता । पूर्वपक्षे चात्माणुत्वमहत्त्वश्रुत्योर्विरुद्धत्वेनाप्रामाण्यादुक्ते ब्रह्मणि समन्वयासिद्धिः । सिद्धान्ते तयोरविरुद्धत्वात्प्रामाण्यात्तत्सिद्धिः ।

अधिकरणारम्भमेवमुक्त्वा सूत्रं व्याकुर्वन्पूर्वपक्षयति -

तत्रेति ।

उक्तं हेतुं विवृणोति -

उत्कान्तीति ।

स पुरुषो मुमूर्षुरारब्धकर्मावसाने यदाऽस्मादभिमानतो गृहीतादिति यावत् । सहैवेत्यत्र तदेति वक्तव्यम् । एतच्छब्दो वागादिविषयः । तस्माल्लोकादित्यागमनापादानत्वेन चन्द्रलोको गृह्यते । तत्र भोक्तव्यकर्मक्षयानन्तर्यं पुनरित्युच्यते । अस्मै लोकायेति । एतं लोकं प्रतीत्यर्थः ।

कर्मशब्देन तदनुष्ठानं लक्ष्यते हेतुमनूद्य तत्फलमाह -

आसामिति ।

ननु जीवस्योत्क्रान्तिगत्यागतिभिश्चलनमेव गम्यते न परिच्छेदः, तत्राह -

नहीति ।

सर्वगतस्य स्वाश्रयसंयोगविभागहेतुश्चलनम् । नभोवच्चलनं न चेत्तथापि कुतोऽणुत्वं परिशेषादित्याह -

सतीति ॥ १९ ॥

नात्मनो देहादपसर्पणमुत्क्रमणं किन्तु स्वाम्यनिवृत्तिमात्रम् । मन एव तूत्क्रम्य भोगदेशं गच्छतीत्येके । तत्राह -

स्वात्मनेति ।

सूत्रं व्याचिख्यासुः स्वाम्यनिवृत्तिमात्रमुत्क्रमणमित्यङ्गीकरोति -

उत्क्रान्तिरिति ।

देहे स्वाम्यनिवृत्तौ हेतुमाह -

कर्मेति ।

तथापि गत्यागतिभ्यामणुत्वमात्मनः स्यादपरिच्छिन्नस्य सतस्तदयोगादित्याह -

उत्तरे त्विति ।

घटगमनागमनाम्यां नभसस्तद्भ्रान्तिवदुपाधेरात्मनोऽपि गत्यागतिभ्रान्तिः स्यादित्याशङ्क्य दृष्टान्ते दृष्टत्वात्तथात्वेऽपि कथमागमिकस्य तथात्वमित्याह -

स्वात्मनेति ।

पचतीत्यादौ पाकाद्यनाश्रयस्यापि कर्तृत्वोक्तिवदात्मनो गत्याद्यनाश्रयस्यापि तत्कर्तृत्वमुच्यतामित्याशङ्क्याह -

गमेरिति ।

श्रुतिप्रामाण्याद्गत्यागत्योर्जीवेनैव सम्बन्धे फलितमाह -

अमध्यमेति ।

जीवोऽणुः, अमध्यमपरिमाणत्वे सति गत्यागतिमत्त्वात् , परमाणुवदित्यर्थः ।

स्वाम्यनिवृत्तिमात्रमुत्क्रान्तिरित्युपेत्योक्तम् । सम्प्रति सूत्रोक्तोत्क्रान्तेस्तर्हि पूर्वोत्तरपक्षानुपयोगितेत्याशङ्क्याह -

सत्योश्चेति ।

तत्र हेतुः -

नहीति ।

इतश्च देहादपसर्पणमेवोत्क्रान्तिरित्याह -

देहेति ।

अपादानात्वं विश्लेषावधित्वम् । अन्येभ्यो वा मुखादिभ्यस्तं जीवमुत्क्रमन्तं प्राणोऽनूत्क्रमतीति शेषः ।

किञ्च स्वदेहमध्येऽपि गत्यागतिभावात्परिच्छिन्नो जीव इत्याह -

स इति ।

जीवश्चक्षुरादीन्द्रियाणि गृहीत्वा स्वापादौ हृदयं प्रविशति । शुक्रं ज्योतिष्मत्करणजातमादाय पुनर्जागरितमागच्छतीत्यर्थः ।

बाह्यादिवान्तरादपि गत्यादेरात्मनोऽणुत्वमित्याह -

तस्मादिति ॥ २० ॥

सर्वगतत्वश्रुतिविरोधमाशङ्क्य विषयान्तरोक्त्या प्रत्याह -

नाणुरिति ।

चोद्यं विवृणोति -

अथापीति ।

उक्तहेतुभिरात्मनोऽणुत्वे दृष्टेपीति यावत् ।

अणुत्वश्रुतेरुक्तत्वादसिद्धो हेतुरित्याशङ्क्याह -

अणुत्वेति ।

परिमाणान्तरश्रवणं विवृणोति -

स वा इति ।

परिहारमवतार्य व्याचष्टे -

नेति ।

महापरिमाणश्रवणं परमात्मविषयं तत्प्रकरणस्थत्वादित्युक्तं साधयति -

परस्येति ।

कथमस्य परविषयतेत्याशङ्क्य - प्राधान्येन तस्य प्रतिपाद्यत्वादुत्सर्गतस्तथेत्याह -

परस्यैवेति ।

न केवलमौत्सर्गिकं परप्रकरणत्वम् , आरभ्याधीतिबलादपि तद्धीरित्याह -

विरज इति ।

परिमाणान्तरश्रुतेः श्रुत्या जीवगामित्वे सिद्धे प्रकरणस्य दौर्बल्यान्न परविषयतेति शङ्कते -

नन्विति ।

यथा वामदेवस्य गर्भस्थस्यैव ‘अहं मनुरभवं सूर्यश्च’ इति शास्त्रदृष्ट्या व्यपदेशो दृष्टस्तथा जीवस्य परमार्थाभेददृष्ट्या महत्त्वनिर्देशः, तथा च स्वतोऽणुत्वमविरुद्धमित्याह -

शास्त्रेति ।

अणोर्जीवस्य ब्रह्मणो भिन्नाभिन्नत्वेनात्यन्तभेदाभावात्तद्भेदस्य चाध्यक्षत्वादभेद एव शास्त्रीयस्तदपेक्षया च जीवमहत्त्वोक्तिरिति भावः ।

परिमाणान्तरश्रुतेरन्य विषयत्वाज्जीवस्याणुत्वं युक्तमित्युपसंहरति -

तस्मादिति ॥ २१ ॥

गत्यादिश्रुत्यनुपपत्तेरनुमानस्य च श्रुत्यन्तरविरोधनिरासेनाणुत्वसाधकत्वमुक्तम् । इदानीं तत्रैव श्रुतिमाह -

स्वशब्देति ।

चशब्दं योजयति -

इतश्चेति ।

स्वशब्दं व्याकुर्वन्नितःशब्दार्थं स्फुटयति -

यत इति ।

दुर्ज्ञातत्वधिया परमात्मैवाणुरिवाणुरुक्त इत्याशङ्क्याह -

प्राणेति ।

वृत्तिभेदेन पञ्चधा प्राणो यस्मिन्संनिविष्टः स प्राणाधारो जीव एवाणुर्वेदितव्य उच्यते । परस्याप्राणसम्बन्धादित्यर्थः ।

उन्मानं विभजते -

तथेति ।

स्वशब्दवदित्यर्थः । उद्धृतं मानमुन्मानम् , अत्यन्तापकृष्टपरिमाणमित्यर्थः ।

तदुदाहरति -

वालेति ।

आराग्रादुद्धृतं मानं मात्रा यस्य स जीवस्तथा ॥ २२ ॥

सूत्रान्तरार्थं शङ्कते -

नन्विति ।

उपलब्धिरपि न सर्वदेहगता किन्तु प्रदेशगतेत्याशङ्क्याह -

दृश्यते चेति ।

देहव्यापिकार्यान्यथानुपपत्त्या जीवो नाणुरिति चोद्यं सूत्रेण प्रत्याह -

अत इति ।

परिच्छिन्नस्यापि स्वभाववशाद्व्यापि कार्यं स्यादित्यन्यथोपपत्तिं दर्शयन्दृष्टान्तं व्याचष्टे -

यथेति ।

दार्ष्टान्तिकमाह -

एवमिति ।

देहव्यापकत्वमात्मसम्बन्धस्य सर्वाङ्गीणशैत्यज्ञाने शक्तत्वाद्युक्तं प्रादेशिकस्यात्मनो व्यापि कार्यमित्युक्तेऽर्थे युक्तिं ब्रुवन्नवशिष्टं सूत्रभागं व्याचष्टे -

त्वगिति ।

प्रादेशिकस्यात्मनः सम्बन्धः समस्तां त्वचं कथं व्याप्नुयात् , तत्राह -

त्वगात्मनोरिति ।

सम्बन्धस्य त्वगवयविनिष्ठत्वादवयविनश्चैकत्वात्तद्व्याप्तिरित्यर्थः ।

तथापि कथं त्वचः सर्वाङ्गीणशैत्यसङ्गतिः, तत्राह -

त्वक्चेति ।

अर्थापत्तेरन्यथाऽप्युपपत्तिं दृष्टान्तेनोक्तामुपसंहर्तुमितिशब्दः ॥ २३ ॥

वैषम्यं शङ्कित्वा प्रत्याह -

अवस्थितीति ।

तत्र शङ्कां विवृणोति -

अत्रेति ।

जीवस्याणोरपि देहव्यापिकार्यं स्यादिति दृष्टान्तेनोक्ते सतीति यावत् ।

अतुल्यत्वमेव व्यतिरेकेण साधयति -

सिद्धे हीति ।

न चात्मनो देहैकदेशस्थत्वं प्रत्यक्षमित्युक्तदृष्टान्तासिद्धिरिति शेषः ।

दृष्टान्ते विशेषं दर्शयति -

प्रत्यक्षं त्विति ।

अवस्थितिविशेषमेव विशदयति -

एकेति ।

कार्यमपि तर्हि तथैव स्यादित्याशङ्क्योक्तम् -

सकलेति ।

आत्मन्यपि तुल्यमेतदित्याशङ्क्याह -

आत्मन इति ।

प्रत्यक्षतोऽल्पीयसश्चन्दनबिन्दोस्त्वग्व्याप्त्या व्यापि कार्यं युक्तम् । यस्य तु सन्दिग्धमणुत्वं सर्वाङ्गीणं कार्यं तस्य व्यापित्वमौत्सर्गिकं तु हित्वा नेयं कल्पना युक्तेत्यर्थः ।

आत्मनो देहैकदेशस्थत्वमप्रत्यक्षमपि चन्दनबिन्दुदृष्टान्तेनाणुत्वहेतुनानुमेयमिति शङ्कते -

अनुमेयमिति ।

सन्दिग्धासन्दिग्धत्वेन सन्दिग्धं दूषयति -

नेत्यादिना ।

परिहारमवतार्य व्याकरोति -

अत्रेति ।

प्रत्यक्षानुमानयोरभावादात्मनो देहैकदेशस्थत्वं निरस्तमिति शङ्कते -

कथमिति ।

श्रुतिमाश्रित्य सूत्रावयवेन समाधत्ते -

हृदीति ।

‘यो वेद निहितं गुहायाम्’ इत्याद्युपदेशसङ्ग्रहार्थमादिपदम् । सिद्धे तुल्यत्वे फलितमाह -

तस्मादिति ॥ २४ ॥

अणोरात्मनश्चैतन्यं स्वभावतोऽणुपरिमाणं देहतुल्योपलब्ध्याकारपरिणतमित्युक्त्वा पक्षान्तरमाह -

गुणाद्वेति ।

प्रतिज्ञां व्याचष्टे -

चैतन्येति ।

जीवस्याणुत्वे तद्गुणस्य चैतन्यस्य कुतो देहव्याप्तिः, तत्राह -

यथेति ।

सूत्रस्यापरितुष्ट्या पक्षान्तरार्थत्वादपरितुष्टिहेतुमाह -

स्यादिति ।

जीवस्यापि स्वावयवद्वारा सर्वदेहविप्रसर्पणमाशङ्क्य तदवयवानामचेतनत्वे तदयोगाच्चैतन्येऽपि प्रत्येकं चैतन्ये युगपदेकस्यानेकभोक्त्रधिष्ठितस्य देहस्याव्यवस्थापातान्मिलितचैतन्ये मेलनस्यावयवानतिरेकात्तेषां वा चैतन्यान्न जीवस्य स्वावयवैर्देहे विप्रसर्पणमिति मत्वाह -

न त्विति ॥ २५ ॥

सूत्रान्तरमवतारयितुमाक्षिपति -

कथमिति ।

चैतन्यं गुणत्वान्न गुणिनोऽन्यत्रेत्यत्र दृष्टान्तमाह -

नहीति ।

यथा दीपस्य गुणोऽपि प्रभा तदतिरेकेणाशेषमपवरकोदरं व्याप्नोति तथा चैतन्यमात्मनो गुणोऽपि तमतिक्रम्य सर्वं देहं व्याप्नुयादतो व्यभिचारान्नानुमेति शङ्कते -

प्रदीपेति ।

प्रभाया गुणत्वाभावान्नैवमित्याह -

नेति ।

द्वयोरपि तेजोद्रव्यत्वे कथमवान्तरभेदः, तत्राह -

निबिडेति ।

गुणत्वस्य गन्धे व्यभिचारमाह -

अत इति ।

दृष्टान्तं व्याचष्टे -

यथेति ।

तत्र हेतुमाह -

अप्राप्तेष्विति ।

सूत्रावयवं व्याकुर्वन्दार्ष्टान्तिकमाह -

एवमिति ।

परानुमाने फलितं दोषमाह -

अतश्चेति ।

अतःशब्दोक्तं हेतुं स्पष्टयति -

गुणस्येति ।

उक्तहेत्वसिद्धिं ब्रुवन्व्यभिचारं वारयति -

गन्धस्येति ।

किमिदमनुमेयं किं वाऽघ्यक्षमिति विकल्प्याद्यं प्रत्याह -

नेति ।

विश्लिष्टावयवानामल्पत्वादपक्षयो न भातीत्याशङ्क्याह -

अक्षीयमाणमिति ।

तथात्वेनानुभूयमानमिति यावत् । विमतमवियुक्तावयवं, पूर्वावस्थातो गुरुत्वाद्यपचयहीनत्वात् , संमतवदित्यर्थः ।

हेतोरन्यथासिद्धिरिति शङ्कते -

स्यादिति ।

विश्लष्टानामल्पत्वादित्युपलक्षणम् । द्रव्यान्तराणूनामनुप्रविष्टत्वादित्यपि द्रष्टव्यम् । विश्लोषानुप्रवेशाभ्यां सन्नपि विशेषो गुरुत्वाद्यपचयरूपः सौक्ष्म्यान्नोपलक्ष्यत इत्यर्थः ।

नासिकापुटं प्रति गतानां गन्धवदवयवानामध्यक्षेणाग्रहादागतिरयुक्तेत्याशङ्क्यायोग्यत्वादग्रहणमित्याह -

सूक्ष्मा हीति ।

परमाणुशब्देन परकीया वा परमाणवस्त्रसरेणवो वा गृह्येरन् । आद्ये तद्गतरूपादिवद्गन्धस्यापि नोपलब्धिः स्यादित्याह -

नेति ।

द्वितीयं प्रत्याह -

स्फुटेति ।

त्रसरेणुग्रहेऽपि नागकेसरादिष्वपि दूरेषु स्फुटगन्धधीर्भवति न भवेन्नासिकापुटं प्रविष्टानां गन्धवतां त्रसरेणुमात्रत्वादित्यर्थः ।

गन्धस्याश्रयेण सह गतिरनुमेयेति प्रतिक्षिप्य प्रत्यक्षपक्षं प्रत्याह -

नचेति ।

कथं तर्हि लौकिकी धीः, तत्राह -

गन्ध इति ।

गन्धो नाश्रयादन्यत्र वर्तते, गुणत्वात् , रूपादिवदित्यनुमानान्नेदं व्यभिचारस्थलमिति शङ्कते -

रूपेति ।

आश्रयेण सहैव गतिर्वा तद्गत्यभावे गन्धस्यापि तद्राहित्यं वा साध्यम् । आद्ये पूर्वोक्तदोषं मत्वा द्वितीयं प्रत्याह -

नेति ।

प्रत्यक्षविरोधादनुमानानुत्थाने फलितमाह -

तस्मादिति ।

तद्विरोधेऽपि तदुत्थितावतिप्रसक्तिं वक्ति -

नहीति ॥ २६ ॥

गन्धस्य गुणिनं विनापि वृत्तेश्चैतन्यस्यापि तद्योगादणुत्वेऽपि देहव्यापिकार्यसिद्धिरित्युक्तम् । इदानीं चैतन्येनैवात्मनो देहव्याप्तिरित्यत्र श्रुतिमाह -

तथाचेति ।

सूत्रं व्याचष्टे -

हृदयेति ॥ २७ ॥

चैतन्यगुणेनात्मनो देहव्याप्तौ हेत्वन्तरमाह -

पृथगिति ।

सूत्रं व्याचष्टे -

प्रज्ञयेति ।

विधान्तरेण सूत्रार्थमाह -

तदिति ।

एतमेवाभिप्रायं चैतन्येनात्मनो देहव्यापित्वविषयं बाघकाभावं साधकभावं च परामृश्य पूर्वपक्षमुपसंहरति -

तस्मादिति ॥ २८ ॥

तदनुवादेन सिद्धान्तं सूत्रयति -

एवमिति ।

तदक्षरार्थमाह -

तुशब्द इति ।

पक्षमनुभाष्य तद्व्यावर्तनं प्रतिजानीते -

नैतदिति ।

तत्र हेत्वर्थमुक्तं स्मारयति -

उत्पत्तीति ।

कार्यकारणत्वानुपपत्तौ सत्यां सामानाधिकरण्यश्रुतेश्चेति तृतीयहेत्वर्थः ।

जीवब्रह्मणोरभेदेऽपि प्रकृते किं जातमित्याशङ्क्य जीवो महान्ब्रह्माभिन्नत्वात्तद्वदित्याह -

परमिति ।

दृष्टान्तस्य साध्यवैकल्यं 'सत्यं ज्ञानम्' इत्यादिश्रुत्या निराचष्टे -

परस्येति ।

अनुमानफलमाह -

तस्मादिति ।

जीवस्य विभुत्वे तन्महत्त्ववादिश्रुतिस्मृतिवाक्यान्यपि मुख्यार्थानि भवन्तीत्यनुमानानुग्राह्यमागममाह -

तथाचेति ।

नित्यः सर्वनतः स्थाणुरित्यादयः स्मार्तवादाः । तत्त्वमस्यादिप्रधानवाक्याज्जीवस्य महत्त्वं तदणुत्वार्थगुणभूतवाक्यानां श्रुतिलिङ्गानां च तद्विरोधादौपाधिकार्थत्वसिद्धेरिति भावः ।

किञ्च ‘अर्थवादवाक्यानां लौकिकादपि न्यायाद्दौर्बल्यम्’ इति न्यायेन सर्वदेहव्यापिशैत्योपलम्भान्यथानुपपत्तिनिमित्तमहत्त्वेनाणुत्वश्रुतीनां बाधः स्यादित्याह -

नचेति ।

त्वगात्मसम्बन्धस्य त्वग्व्यापित्वात्त्वचश्च सर्वदेहव्याप्तेस्तद्वारा जीवस्याणोरपि व्यापिकार्यमित्युक्तं शङ्कते -

त्वगिति ।

अतिप्रसक्त्या प्रत्याह -

नेति ।

पादतलमात्रे कण्टकस्य संयुक्तत्वात्कुतोऽन्यत्र वेदनेत्याशङ्क्याह -

त्वगिति ।

तथापि कथं देहमात्रे वेदनाधीः, तत्राह -

त्वक्चेति ।

अतिप्रसङ्गमुपसंहर्तुमितिशब्दः । अस्तु देहमात्रे वेदनाधीरित्यतिप्रसङ्गस्येष्टत्वमाशङ्क्याह -

पादेति ।

यदुक्तं गुणाद्वेति, तत्राह -

नचेति ।

हेतुं व्यतिरेकेण स्फोरयति -

गुणत्वमिति ।

लोकवदित्युक्तं प्रत्याह -

प्रदीपेति ।

यत्तु व्यतिरेको गन्धवदिति, तत्राह -

गन्धोऽपीति ।

निराश्रयस्यैव सञ्चरणं तस्योक्तमित्याशङ्क्याह -

अन्यथेति ।

गन्धस्याश्रयनियमे युक्तिमुक्त्वा वृद्धसंमतिमाह -

तथा चेति ।

न चाध्यक्षविरुद्धौ युक्त्यागमौ, तेनाश्रयशून्यत्वाग्रहान्महतां च त्रसरेणूनामनुद्भूतरूपस्पर्शानामागतिरिति स्फुटोपलम्भसम्भवान्मूलद्रव्ये चाविशेषोऽवयवान्तरयोगादिति भावः ।

चैतन्यस्य गुणत्वमुपेत्य गुणस्य गुणिनं विनाऽन्यत्रागतेः सर्वदेहव्यापिकार्यायोगान्नाणुर्जीव इत्युक्तम् । इदानीं न गुणत्वमपि तस्येत्याह -

यदीति ।

चैतन्यव्याप्तौ जीवाणुत्वासिद्धिं ब्रुवतो वैयधिकरण्यमित्याह -

चैतन्यमिति ।

औष्ण्यप्रकाशयोर्गुणत्वाच्चैतन्यस्य स्वरूपत्वे नोदाहरणतेत्याशङ्क्य रूपादिवद्गुणगुणित्वाभावान्मैवमित्याह -

नात्रेति ।

औष्ण्यप्रकाशावग्निश्च सप्तम्यर्थः । औष्ण्याद्यतिरिक्ताग्निस्वरूपाभावं हेतुं कर्तुमितिशब्दः । जीवस्याणुत्वं न चेदस्तु मध्यमपरिमाणत्वं, नेत्याह -

शरीरेति ।

परिमाणद्वयायोगे परिशिष्टमाह -

परिशेषादिति ।

विभुत्वे जीवस्याणुत्वादिव्यपदेशासिद्धिरित्युक्तमनुस्मारयति -

कथमिति ।

तदुत्तरत्वेन सूत्रावयवं पातयति -

अत इति ।

‘अभ्युपगमाद्धृदि हि’ इति हृदयस्य प्रकृतत्वात्तन्निष्ठा बुद्धिरेवात्र तच्छब्देत्यक्षरार्थमाह -

तस्या इति ।

पदार्थमुक्त्वा समासमाह -

तद्गुणा इति ।

पारमार्थिकमात्मनः संसारित्वं किं बुद्धिगुणैरित्याशङ्क्याह -

नहीति ।

असङ्गत्वेनापरिणामित्वं सूचयति -

केवलस्येति ।

बुद्धिधर्माणामात्मगतत्वासिद्धेः साङ्ख्यवदात्मनः संसारित्वायोगमाशङ्क्याह -

बुद्धीति ।

आत्मनो बुद्धितद्धर्माध्यासद्वारा संसारित्वेऽपि प्रकृतेऽणुत्वादिवादे किं जातमित्याशङ्क्याह -

तस्मादिति ।

किञ्च जीवस्याणुत्ववादीनि यानि वाक्यान्युक्तानि तान्यपि पौर्वापर्यपर्यालोचनायां महत्त्वमेव तस्य गमयन्तीति मत्वोन्मानश्रुतिं प्रत्याह -

तथाचेति ।

अणुत्वे च महत्त्वे च श्रुते किमित्युभयं नेष्टमित्याशङ्क्यान्यतरद्वा द्वयमपि वा तत्त्वम् । आद्येऽपि महत्त्वस्याणुत्वस्य वा वस्तुतेति विकल्प्य प्रथममङ्गीकुर्वन्नाह -

तच्चेति ।

द्वयमपि तत्त्वमपि पक्षं विरोधेन प्रत्याह -

नहीति ।

कल्पान्तरं निराह -

नचेति ।

तत्त्वमसीत्यत्रत्वमर्थोद्देशेनानन्तब्रह्मभावस्य विधित्सितत्वाद्विधित्सितानन्त्यविरोधादुद्देश्यस्थमणुत्वमविवक्षितमिति भावः ।

उन्मानान्तरं प्रत्याह -

तथेति ।

बुद्ध्यध्यासेन तद्गुणेनात्मन्यध्यस्तेन तस्मिन्मिथ्यागुणान्तरमुत्पद्यते, तेनात्मगुणेनाराग्रपरिमाणोऽपकृष्टश्च जीवो दृष्टः । वस्तुतस्तु नायं गुणाधारो न चापकर्षवानित्यर्थः ।

श्रुतेस्तात्पर्यमाह -

बुद्धीति ।

यत्तु स्वशब्दादणुत्वं, तद्दूषयति -

एष इति ।

दुर्ज्ञानत्वज्ञापकप्रकरणापेक्षया श्रुतेरेव प्राबल्यादणुत्वमित्याशङ्क्य काल्पनिकं तदिष्टं वास्तवमयुक्तमित्याह -

जीवस्येति ।

परमात्मदृष्टान्तार्थोऽपिशब्दः । तदभिन्नत्वादित्युक्तो हेतुः । परस्य प्रकरणिनो विभुत्वात्तदभिन्नत्वाच्च जीवस्य न चेदणुत्वं तर्हि कथमणुत्वश्रुतिः, तत्राह -

तस्मादिति ।

अणुशब्दस्यात्यन्तसूक्ष्मे प्रयोगात्कथमुक्तार्थतेत्याशङ्क्याह -

उपाधीति ।

यत्तु पृथगुपदेशादिति, तत्राह -

तथेति ।

यथा स्वशब्दोन्माने जीवस्य नाणुत्वमावेदयतस्तथा पृथगुपदेशोऽपि तस्याणोरेव चैतन्यस्य देहव्याप्तिमाहेत्यर्थः ।

समारुह्य वागादिना नामाद्याप्नोतीति शेषः । प्रज्ञाशब्दस्य चैतन्यार्थत्वात्कुतो बुद्धिविषयतेत्याशङ्क्याह -

व्यपदेशेति ।

गुणगुणित्वेन तस्य मुख्यत्वे किमित्यौपचारिकत्वं, तत्राह -

नहीति ।

अत्रेति चैतन्यात्मनोरुक्तिः । उक्तं ‘यदि तु चैतन्यं जीवस्येत्यादौ’ इति शेषः ।

यत्तु तथाच दर्शयतीति, तत्राह -

हृदयेति ।

यच्चोत्क्रान्त्यादिश्रुतेर्जीवोऽणुरिति, तत्राह -

तथेति ।

इतीक्षित्वेति शेषः ।

यत्तु स्वात्मना चोत्तरयोरिति, तत्राह -

उत्क्रान्तीति ।

तत्र हेतुमाह -

नहीति ।

दार्ष्टान्तिकमुपसंहरति -

एवमिति ।

दृष्टान्तमादाय व्याचष्टे -

प्राज्ञवदिति ।

उक्तदृष्टान्तानुसारेण जीवस्यापि बुद्धिगुणसारत्वादणुत्वादिव्यपदेश इत्याह -

तद्वदिति ॥ २९ ॥

सूत्रन्तरनिरस्या शङ्कामाह -

स्यादेतदिति ।

कथमसत्त्वं स्वरूपेण सत्त्वादित्याशङ्क्याह -

असंसारित्वं वेति ।

सूत्रमवतारयति -

अत इति ।

न दोष इति प्रतिज्ञात्वेन योजयति -

नेयमिति ।

प्रश्नपूर्वकं हेतुमाह -

कस्मादिति ।

बुद्धियोगस्यानाशित्वे तत्त्वधीवैयर्थ्यं वा तस्यान्तवत्त्वेनागन्तुकतया संसारस्यादिमत्त्वादकृतागमादिप्रसङ्गो वा तदुभयमपि नास्तीति हेतुं विवृणोति -

यावदिति ।

तदेव स्पष्टयति -

यावदस्येति ।

संसारनिवृत्त्युत्तरकालमपि जीवस्वरूपनिर्वाहकत्वेन बुद्धियोगोऽभ्युपगन्तव्य इत्याशङ्क्याह -

यावदेव चेति ।

जीवस्य वस्तुत्वान्नोपाधियोगापेक्षेत्याशङ्क्य वाच्यस्य लक्ष्यस्य वा वस्तुत्वमिति विकल्प्याद्यं दूषयति -

परमार्थेति ।

द्वितीयं निराह -

नहीति ।

लक्ष्यस्य ब्रह्माव्यतिरेके वेदान्तार्थनिरूपणायामित्यत्र सूचितं हेतुमाह -

नेत्यादिना ।

सूत्रावयवमाकाङ्क्षाद्वारा निक्षिपति -

कथमिति ।

तस्यार्थमाह -

तथाहीति ।

‘बुद्धिं तु सारथिं विद्धी’ त्यादि ग्रहीतुमादिपदम् । कथमत्र यावदात्मभावित्वधीरित्याशङ्क्य तदर्थ विज्ञानमयपदार्थमाह -

तत्रेति ।

विज्ञानस्य ब्रह्मत्वात्तन्मयत्वं तत्कार्यत्वं तदात्मत्वं वेत्याशङ्क्याह -

प्रदेशान्तर इति ।

विज्ञानं बुद्धिरस्तु, तथापि कथमात्मनस्तद्विकारत्वं मयटो विकारार्थत्वात्तत्राह -

बुद्धीति ।

कथं विकारार्थस्य मयटोऽर्थान्तरं शङ्क्यते, तत्राह -

यथेति ।

इह लोके बुद्ध्यवियोगेऽप्यात्मनो लोकान्तरसञ्चारे तद्वियोगः स्यादित्याशङ्क्याह -

स समान इति ।

नात्र बुद्ध्या सहावियोगो भातीत्याशङ्क्याकाङ्क्षाद्वारा समानपदं पूरयति -

केनेति ।

येन केनापि समानत्वे कुतो विशेषोक्तिः, तत्राह -

संनिधानादिति ।

‘योऽयं विज्ञानमयः प्राणेषु’ इत्यत्रेति शेषः ।

परिच्छिन्नस्यैव गतेरात्मनस्तदभावात्कथमुभयलोकसञ्चारित्वं, तत्राह -

तच्चेति ।

बुद्धिवदात्मनो ध्यानादियोगित्वमत्र भातीवशब्दस्योपमार्थत्वादित्याशङ्क्याह -

एतदिति ।

इवशब्दस्याभासार्थत्वान्नोपमार्थतेति भावः ।

न केवलमागमाद्बुद्धिसम्बन्धस्य यावत्संसार्यात्मभावित्वं किन्तु युक्तेरपीत्याह -

अपिचेति ।

मिथ्याज्ञानस्य सत्येव संसारिणि कर्मणा निवृत्तेस्तन्निमित्तबुद्धिसम्बन्धस्यापि तत्सिद्धेर्न यावदात्मभावितेत्याशङ्क्याह -

नचेति ।

सम्यग्ज्ञानादेव मिथ्याज्ञाननिवृत्तिरित्यत्र मानमाह -

दर्शयतीति ।

आदित्यवर्णं प्रकाशरूपं तमसः परस्तादविद्यासंस्पर्शशून्यमित्यर्थः ॥ ३० ॥

यावदात्मभावित्वहेतोरसिद्धिं शङ्कते -

नन्विति ।

तत्र बुद्धिसम्बन्धासम्भवे हेतुमाह -

सतेति ।

किञ्च कार्यत्वाद्बुद्धेरात्मनस्तद्योगस्य च तथात्वात्तत्र, नाशध्रौव्यादसिद्धिर्ध्रुवेत्याह -

कृत्स्नेति ।

परिहरत्वेन सूत्रमवतारयति -

अत्रेति ।

तत्र दृष्टान्तं व्याचष्टे -

यथेति ।

पुंस्त्वं पुरुषस्य प्रजोत्पादनसामर्थ्यम् । आदिशब्देन स्रियाः स्त्रीत्वं बीजस्याङ्कुरजनकत्वमित्यादि गृहीतम् । बाल्यादिष्वित्यादिपदेनावस्थाविशेषा गृह्यन्ते । यौवनादिष्वित्यत्रापि, स एवादिशब्दार्थः ।

कस्मादविद्यमानवदिष्टानामाविर्भावः, अविद्यमानानामेव पुनरुत्पत्तिः किं न स्यात् , तत्राह -

नेति ।

तैलकलुषितबीजादिग्रहार्थमादिपदम् । एतेन तुशब्दो व्याख्यातः ।

'अस्य सत' इति दार्ष्टान्तिकं व्याचष्टे -

एवमिति ।

अभिव्यक्तियोगादिति व्याकरोति -

एवं हीति ।

तदेव व्यतिरेकतः स्फोरयति -

नहीति ।

कारणं विनाऽपि कार्यं स्यादित्यतिप्रसङ्गः । स्वापे बीजात्मना सतो बुद्धियोगस्य प्रबोधे व्यक्तिरित्यत्र मानमाह -

दर्शयतीति ।

न विदुरित्यविद्यात्मकबीजसत्त्वोक्तिः । तत्कृतत्वं स्वापादुत्थानस्य कथयति -

त इति ।

पूर्वबोधः सप्तम्यर्थः ।

स्वापे लये च बुद्धियोगस्य बीजात्मनाऽवस्थाने फलितमाह -

तस्मादिति ॥ ३१ ॥

बुद्धिसद्भावे मानमाह -

नित्येति ।

तद्व्याख्यातुमन्तःकरणगतानवान्तरभेदानाह -

तच्चेति ।

तत्रतत्र ।

‘मनसा ह्येव पश्यति मनसा श्रृणोति', ‘बुद्धेर्गुणेनात्मगुणेन चैव', ‘बुद्धिश्च न विचेष्टते', ‘विज्ञानेन विज्ञानमादाय', ‘विज्ञानं यज्ञं तनुते', ‘चेतसा वेदितव्यः’ इत्यादिप्रदेशेष्वित्यर्थः ।

एकमेवान्तःकरणं कथमनेकधोच्यते, तत्राह -

क्वचिच्चेति ।

अभिमानप्रधानोऽहङ्कारो विज्ञानम् । चिदाकारप्रधानं चित्तम् । अथ यथोक्तमन्तःकरणमेव नास्ति । नच श्रुत्या तदस्तित्वं, तत्प्रामाण्येऽपि केषाञ्चिद्विसंवादात् , तत्राह -

तच्चेति ।

तत्र हेतुत्वेन सूत्रवयवं व्याकरोति -

अन्यथेति ।

नित्योपलब्धिप्रसङ्गं प्रकटयति -

आत्मेति ।

कारणे सति कार्यं भवत्येवेत्यनियमान्न नित्योपलब्धिप्रसक्तिरिति शङ्कते -

अथेति ।

तर्हि नित्यमेवानुपलब्धिः स्यादपेक्षणीयान्तराभावादित्याह -

तत इति ।

प्रसङ्गस्येष्टत्वमाशङ्क्याह -

नचेति ।

आत्मेन्द्रियार्थसांनिध्येऽपि कदाचिदेव ज्ञानोदयादन्तःकरणमस्तीत्युक्तम् । इदानीं तदनुपगमे दोषान्तरापत्तेरपि तदस्तीति ब्रुवन्नन्यतरनिथमो वेत्येतद्योजयति -

अथवेति ।

अन्यतरस्य शक्तिप्रतिबन्धे का हानिः ; तत्राह -

नचेति ।

अवधानमनुभवितुं स्मर्तुं वा वाञ्छा । नच साऽऽत्मनो धर्मः, तस्याविक्रियत्वात् । नापीन्द्रियाणामन्धादीनामेकैकेन्द्रियाभावेऽपि तद्दर्शनादान्तरत्वाच्च बाह्येन्द्रियधर्मत्वायोगात्तेन परिशेषाद्यस्यावधानानवधाने तदन्तःकरणमस्तीत्याह -

तस्मादिति ।

अनुबुभूषा साश्रया, गुणत्वात् , रूपवदित्यनुमानात्तदधिकरणमन्तःकरणं परिशेषतो लब्धमिति भावः ।

न केवलमन्तःकरणमौपपत्तिकं श्रौतमपीत्याह -

तथा चेति ।

मनः स्वग्राह्यजातिमद्विशेषगुणाधिकरणं, प्रत्यक्षज्ञानकरणत्वात् , चक्षुर्वदित्यभिप्रेत्याह -

कामादयश्चेति ।

बुद्धिसद्भावस्य मानयुक्तिसिद्धत्वे फलितमाह -

तस्मादिति ॥ ३२ ॥

स्वाभाविकमणुत्वं पराणुद्य वस्तुतो महत्त्वं चैतन्यादीषद्बहिष्ठं प्रतिष्ठापितम् । इदानीं ततोऽपि बहिष्ठं कर्तृत्वं बुद्धिकर्तृत्वव्यावर्तनेनात्मनि साधयति -

कर्तेति ।

आत्मा किमकर्ता कर्ता वेति विप्रतिपत्तेः सन्देहे ‘तद्गुणसारत्वात्’ इत्यनेनैव तत्कर्तृत्वादिसिद्धेर्न संशीतिरित्याशङ्क्याह -

तद्गुणेति ।

अधिकारः प्रसङ्गः । यद्यपि कर्तृत्वस्य न स्वयं पुमर्थता, नापि प्रतिपाद्यवाक्यार्थोपयोगिता, यद्यपि चौपाधिकं कर्तृत्वमात्मानि प्रागेव सिद्धं, तथापि निरस्यपक्षसम्भवात्तन्निरासायारम्भः सम्भवतीति भावः । अत्र च विध्यादिश्रुतीनामसङ्गतादिश्रुतीनां चात्मकर्तृत्वाकर्तृत्वार्थानां बन्धमोक्षविषयत्वेन मिथो विरोधं विधूय नित्यमुक्ते ब्रह्मणि समन्वयाधानात्पादादिसङ्गतयः ।

पूर्वपक्षे श्रुतीनाममूषां विरुद्धत्वेनाप्रामाण्यात्तत्र समन्वयासिद्धिः । सिद्धान्ते तासामविरोधेन व्यवस्थया प्रामाण्यात्तत्सिद्धिरिति मन्वानः सिद्धान्तं प्रतिजानीते -

कर्ता चेति ।

सत्येव मनसि जागरादौ कर्तृत्वोपलम्भादसति स्वापे तदभावादन्वयव्यतिरेकाभ्यां कर्तृत्वस्य मनोनिष्ठत्वदृष्टेः, तत्सत्ताहेतुविषयत्वसम्भवे च तयोस्तद्विशिष्टार्थधीमात्रहेतुत्वकल्पनाया बहिरङ्गत्वात् , अहं कर्तेति धियश्चात्मनः साधारण्यान्न कर्तृत्वमात्मनोऽस्तीत्याह -

कस्मादिति ।

स्वर्गाद्यर्थिनो यागादिविध्यन्यथानुपपत्त्या कर्तृत्वमात्मनो दुर्वारमित्याह -

शास्त्रेति ।

तदेव व्याकरोति -

एवमिति ।

ऐक्यश्रुतिविरोधे विधिशास्त्रमन्यपरतया दुर्बलमित्याशङ्क्य सम्पत्परत्वेन तस्याः सावकाशत्वाद्विधिश्रुतेश्च निरवकाशत्वान्मैवमित्याह -

अन्यथेति ।

कर्त्री बुद्धिरित्युपगमात्तद्विषयत्वेन विधिशास्त्रं सावकाशमित्याशङ्क्य विधेः प्रतिपत्तुरेव कर्तृतेत्याह -

तद्धीति ।

ममेदं कर्तव्यमिति धीसमर्थस्य चेतनस्य विधिसम्बन्धमाह विधिशास्त्रमित्यर्थः ।

तथापि कथं तस्य कर्तृत्वधीरित्याशङ्क्याह -

नचेति ।

तस्य विधेयार्थकर्तृतां विनाऽनुपपन्नं विधिशास्त्रं चेतनस्य तदर्थानुपपत्त्या गमयति । बुद्धेरेव कर्तृत्वे यस्य भोक्तुरपेक्षितोपायो विधिर्न तस्य कर्तृत्वं यस्य कर्तृत्वं न तस्यापेक्षितोपाय इत्यसङ्गतिरिति भावः ।

‘अनश्नन्’ इत्यादिश्रुतिविरोधे श्रुतार्थापत्तिर्दुर्बलेत्याशङ्क्य श्रुतिमाह -

तथेति ॥ ३३ ॥

विहारो विहरणं सञ्चारस्तदुपदेशानुपपत्त्यापि जीवस्य कर्तृतेत्याह -

विहारेति ।

सूत्रस्य हेत्वन्तरपरत्वमाह -

इतश्चेति ।

जीवप्रक्रियायामिति बुद्धिप्रस्तावव्यासेधार्थमुक्तम् । सन्ध्ये स्थाने स्वप्नावस्थायामिति यावत् । ईयते गच्छति ॥ ३४ ॥

अकर्तुरुपादानानुपपत्त्यापि कर्तृत्वमित्याह -

उपादानादिति ।

तद्व्याकरोति -

इतश्चेति ।

प्राणानामिन्द्रियाणां विज्ञानेन बु्ध्द्या विज्ञानं ग्रहणशक्तिमादाय स्वापे जीवो हृदयमेतीति योजना ।

उपादानान्तरमाह -

प्राणानिति ।

योजना पूर्ववत् ॥ ३५ ॥

कर्तृवाचकाख्यातश्रुत्यापि जीवस्य कर्तृत्वमित्याह -

व्यपदेशाच्चेति ।

विज्ञानशब्दस्य जीवार्थत्वं गृहीत्वा सूत्रावयवं योजयति -

इतश्चेति ।

न चेदित्यादेर्व्यावर्त्यां शङ्कामाह -

नन्विति ।

नात्र बुद्धिर्विज्ञानमिति सूत्रभागेनाह -

नेतीति ।

तदेव स्फुटयितुं प्रतिजानीते -

जीवस्येति ।

प्रतिज्ञार्थं सूत्रावयवं व्याकुर्वन्व्यतिरेकेण स्फोरयति -

नेति ।

विपर्ययमभिनयति -

विज्ञानेनेति ।

अस्मन्मते बुद्धेरेव कर्तृत्वात्तत्र तद्व्यपदेशसिद्धिरित्याशङ्क्य केवलाया बुद्धेः करणत्वेनैव व्यपदेशदर्शनान्मैवमित्याह -

तथेति ।

तैत्तिरीयश्रुतौ विशेषमाह -

इहेति ।

कर्तृसामानाधिकरण्यमाख्यातेन कर्तृवाचिना विज्ञानपदस्याभिव्याहारः । प्रकृते वाक्ये विज्ञानस्य कर्तृत्वमन्यत्र करणत्वेऽपीति निगमयति -

इत्यदोष इति ॥ ३६ ॥

सूत्रान्तरव्यावर्त्यमाह -

अत्रेति ।

तथैव सम्पादयति नेत्याह -

विपरीतमिति ।

सहकारिवशादिष्टानिष्टोपादानेषु पुरुषप्रवृत्तिरित्याशङ्क्याह -

नचेति ।

तस्यास्वातन्त्र्ये लक्षणाभावादकर्तृत्वं स्वातन्त्र्ये बुद्धिपूर्वकारिणो नानियता प्रवृत्तिरित्यर्थः ।

सूत्रमवतारयति -

अत इति ।

सत्यपि स्वातन्त्र्ये स्यादनियता प्रवृत्तिरिति सूत्रं व्याकुर्वन्परिहरति -

यथेति ।

दृष्टान्ते विवदमानः सन्नाह -

उपलब्धाविति ।

चक्षुरादीनां विषयोपनायकत्वात्तदुपलब्धौ चात्मनश्चेतनत्वेन स्वातन्त्र्यादुदाहरणसिद्धिरित्याह -

नेत्यादिना ।

विषयोपनयनद्वारा तज्ज्ञाने करणापेक्षाध्रौव्यान्नात्मनः स्वतन्त्र्यमित्याशङ्क्याह -

अपि चेति ।

इतश्च दृष्टान्तदार्ष्टान्तिकयोर्न वैषम्यमिति यावत् । उपलब्धाविवेत्यपेरर्थः ।

देशाद्यपेक्षायां लक्षणाभावादकर्तृत्वं स्यादित्याशङ्क्याह -

नचेति ।

तत्र हेतुमाह -

भवतीति ।

यदुक्तं धीपूर्वकारिणो नानियता प्रवृत्तिरिति, तत्राह -

सहकारीति ।

कर्ता हि करणादीनि कारकान्तराणि प्रयुङ्क्ते, न तैरयं प्रयुज्यते, तेन तस्य स्वातन्त्र्यं, न, कारकान्तरानपेक्षत्वात् , क्वापि तथा स्वातन्त्र्यायोगात् । तथाचायमदृष्टवशादिष्टमेव प्रेप्सुस्तदुपायभ्रमादनिष्टहेतुमनुतिष्ठन्ननिष्टमाप्नुयादित्यनियता प्रवृत्तिः, कर्तृत्वनियमश्चेत्यर्थः ॥ ३७ ॥

बुद्धेरेव कर्तृत्वे कारकविभक्तिविपर्ययो ‘न चेत्’ इत्यत्रोक्तः । सम्प्रति तच्छक्तिविपर्ययमाह -

शक्तीति ।

सूत्रं व्याख्यातुं प्रतिज्ञां व्याकरोति -

इतश्चेति ।

हेतुमेव व्यतिरेकद्वारा विवृणोति -

यदीति ।

शक्तिविपर्ययमुदाहरति -

करणेति ।

बुद्ध्यतिरिक्तकर्त्रभावादित्यर्थः ।

बुद्धेरस्तु कर्तृशक्तिः, तत्राह -

सत्यां चेति ।

कर्तृत्वे बुद्धेरहन्धीविषयत्वेनात्मत्वं किमित्युपेयं, तत्राह -

अहङ्कारेति ।

अन्तःकरणाधिष्ठातुरेवात्मत्वात्कुतो बुद्धेरेवात्मत्वं, तत्राह -

तस्याश्चेति ।

कर्तुः स्वयमेव शक्तेर्न करणापेक्षेत्याशङ्क्याह -

शक्तोऽपि हीति ।

लोकवदिहापि कर्तुरपेक्षितमेव करणमिति वक्तुमितिशब्दः । अस्तु तर्हि कर्त्र्या बुद्धेरन्यदेव करणं, तत्राह -

ततश्चेति ॥ ३८ ॥

ज्ञानसाधनविध्यन्यथानुपपत्त्यापि कर्तृत्वमात्मनः स्वीकार्यमित्याह -

समाधीति ।

सूत्रं विवृणोति -

योऽपीति ।

ज्ञानोपायं समाधिमनुतिष्ठन्नकर्तात्मेति दुर्वचनमित्यर्थः ।

शास्त्रार्थवत्त्वादिहेतूनां फलमुपसंहरति -

तस्मादिति ।

उक्तहेतुषु प्रत्येकं साधकत्वं सम्भावयितुमपिशब्दः ॥ ३९ ॥

साङ्ख्यमतनिरासेनोक्तात्मकर्तृत्वस्य स्वाभाविकत्वं निरस्यति -

यथाचेति ।

सङ्गतिं दर्शयन्वृत्तं कीर्तयति -

एवमिति ।

उक्ते कर्तृत्वे विप्रतिपत्त्या संशयमाह -

तदिति ।

सङ्गतिफले पूर्ववत् ।

अत्रापि समाप्तौ सर्वं व्यक्तीभविष्यतीति मत्वा पूर्वपक्षयति -

तत्रेति ।

नच तर्हि पूर्वाधिकरणमनर्थकम् , आरोप्यप्रापकत्वात् । नच स्वातन्त्र्येण सम्बन्धाद्यभावे तस्यैतदवान्तरसूत्रत्वंं, तत्रापि कर्तृत्वे समर्थिते सत्यसङ्गस्य स्तुत्यापि नेतुं शक्यत्वे विरोधपरिहारेण समन्वयदार्ढ्यसिद्धौ साक्षादपि सङ्गत्यादेः सुवचत्वात् ।

ननु कर्तृत्वसत्त्वमात्रमुक्ता हेतवः साधयन्ति, न तस्य स्वाभाविकत्वं, नहि तस्योपाध्यनपेक्षत्वमुक्तं, तत्राह -

अपवादेति ।

न चान्वयव्यतिरेकाभ्यां विशिष्टस्य कर्तृत्वं शङ्कनीयं, तदुत्पत्तौ मनसो निमित्तत्वादपि तदुपपत्तेरिति मत्वा पूर्वपक्षमुपसंहर्तुमितिशब्दः ।

पूर्वपक्षमनूद्य सूत्राद्बहिरेव सिद्धान्तयति -

एवमिति ।

स्वाभाविकं कर्तृत्वमपवादकाभावादित्ययुक्तं मुक्त्यनुपपत्तेरपवादकत्वादित्याह -

नेति ।

उक्तं विवृण्वन्कर्तृत्वमात्मनः स्वभावो धर्मो वेति विकल्प्याद्यं प्रत्याह -

कर्तृत्वेति ।

कर्तृत्वे सत्येव पुरुषार्थसम्भवात्किं तन्निवृत्त्येत्याशङ्क्याह -

नचेति ।

द्वितीयमाश्रित्य शङ्कते -

नन्विति ।

सत्यां शक्तौ कार्यपरिहारोऽपि कथं, तत्राह -

तदिति ।

शक्तस्यैव निमित्तपरिहारात्कार्यपरिहारं दृष्टान्तेन दर्शयति -

यथेति ।

कर्तृत्वस्य धर्मादीनि निमित्तानि । तेषां ज्ञानानिवर्त्यत्वे मुक्तावपि सम्भवात्कर्तृत्वं स्यात् । ज्ञानेन तन्निवृत्तौ तेषामज्ञानकार्यत्वात्तत्कृतं कर्तृत्वमपि तथा स्यत् । शक्तेश्च शक्तशक्यसापेक्षतया सनिमित्तक्रियालक्षणशक्याक्षेपकत्वादनिर्मोक्षः । तस्मान्निमित्तपरिहारस्य दुरनुष्ठानत्वान्न शक्तिवादे मुक्तिरित्याह -

नेत्यादिना ।

शक्तिलक्षणेन शक्त्याक्षिप्तेन शक्येन सह यः सम्बन्धस्तेनेति व्यधिकरणे तृतीये । मनुष्यदेहस्य शास्त्रसामर्थ्याद्देवत्वाप्तिवत्कर्तृभूतस्याकर्तृरूपमोक्षाप्तिः शास्त्रवशादेवेति शङ्कते -

नन्विति ।

किं सन्नेव मोक्षोऽज्ञानवृतो ज्ञानात्तन्निवृत्त्याप्यत उतासन्नपूर्वो हेतुशक्त्या लभ्यते । आद्ये कर्तृत्वस्य भ्रान्तित्वम् । द्वितीयं दूषयति -

नेति ।

मुक्तेः साधनाय तत्त्वमुपेत्योक्तम् , तदेव नेत्याह -

अपिचेति ।

तथापि कथं स्वाभाविकं कर्तृत्वमपह्नूयते, तत्राह -

तादृगिति ।

का तर्हि कर्तृत्वदृष्टेरात्मनि गतिः, तत्राह -

तस्मादिति ।

आत्मन्यौपाधिकमारोपितं कर्तृत्वमित्यत्र मानमाह -

तथाचेति ।

उक्तश्रुत्योस्तात्पर्यमाह -

उपाधीति ।

विद्वदनुभवविरुद्धा च स्वाभाविकी कर्तृतेत्याह -

नहीति ।

विवेकिनामित्युक्तेरवस्थाभेदापेक्षमैक्यमित्याशङ्क्याह -

नान्य इति ।

बुद्ध्यादिसङ्घातादतिरिक्तो यदि परस्मादन्यश्चेतनो न स्यात्तदा पर एव संसारी कर्ता च प्रसज्येत । नच तद्युक्तं, नित्यशुद्धत्वादिविरोधात् । यदि परस्मादन्यश्चेतनस्तर्हि नासौ बुद्ध्यादिव्यतिरिक्तः स्यादिति शङ्कते -

पर एवेति ।

न तावत्केवलस्य चेतनस्य मुक्तिबन्धौ, तस्य नित्यमुक्तत्वात् । नापि केवलस्य बुद्ध्यादेस्तौ, तस्य जडत्वात् , किं त्वनाद्यनिर्वाच्याविद्योत्थबुद्ध्याद्युपाधिद्वारा चेतनस्यैव तौ कल्प्येते । नच व्यवस्थानुपपत्तिः, एकस्मिन्नपि चिद्धातौ काल्पनिकभेदाधीनव्यवस्थापनात् , वस्तुतस्तदभावस्येष्टत्वात् । तस्मात्परस्मादन्यस्य चितिमतोऽभावेऽपि वस्तुतः संसारित्वस्य तस्मिन्नप्रसङ्गात्कल्पनया चोपगमान्नैवमित्याह -

न । अविद्येति ।

उक्तेऽर्थे श्रौतावन्वयव्यतिरेकौ दर्शयति -

तथाचेति ।

उपाध्युद्भवाभिभवाभ्यां कर्तृत्वस्योद्भवाभिभवश्रवणादपि तदौपाधिकमित्याह -

तथेति ।

परमानन्दत्वेनाप्तकामत्वं साधयति -

आत्मेति ।

कामयितव्याभावादपि तथेत्याह -

अकाममिति ।

अशेषशोकसंस्पर्शशून्यत्वादपि तथेत्याह -

शोकान्तरमिति ।

उक्तस्य सौषुप्तात्मरूपस्य परमपुरुषार्थतामाह -

एषेति ।

प्रेप्सितमैश्वर्यमतिरिक्तमस्तीत्याशङ्क्याह -

एषाऽस्येति ।

लोकविशेषस्यापेक्षणीयत्वमाशङ्क्योक्तम् -

एष इति ।

परमानन्दस्यातिरिक्तस्यापेक्षक्त्वमाशङ्क्याह -

एषोऽस्येति ।

उक्तेऽर्थे सूत्रमवतारयति -

तदेतदिति ।

तदक्षराणि व्याकरोति -

त्वर्थे चेति ।

चकारोऽवधारणे ।

तुशब्दार्थमेव स्फोरयति -

नैवमिति ।

तत्र दृष्टान्तं व्याचक्षाणो हेतुमाह -

यथेति ।

अन्यैरप्रेर्यत्वं स्वस्थत्वम् । मानसप्रयत्नराहित्यं निर्वृतत्वम् । कायचेष्टाशून्यत्वं निर्व्यापारत्वम् । बुद्ध्यादिसम्पिण्डितैकद्रव्ये सत्येव जागरादौ क्रियादर्शनादसति तस्मिन्केवलात्मनि स्वापादौ तददर्शनाद्विशिष्टस्य क्रियाकारणत्वम् । तत्रापि निमित्तादुपादानस्य कार्यान्वयित्वेनान्तरङ्गत्वादुपादानत्वमन्वयव्यतिरेकाभ्यामुक्तन्यायवद्भ्यां ब्रह्मात्मत्वशास्त्रोपबृंहिताभ्यां लभ्यमिति भावः ।

सम्प्रसादे कर्तृत्वरहितस्यापि जागरादौ कर्तृत्वं चेन्मुक्तावपि तथैव स्यादित्याशङ्क्याह -

तथेति ।

तत्र कारणसद्भावाद्युक्तं कर्तृत्वम् , इह तदभावान्नेेति भावः ।

यथा कर्तृत्वादिशक्तियुक्तस्य तक्ष्णो वास्यादिप्रेरकत्वेन कर्तृत्वमेवमिहापि स्याद्दृष्टान्तदार्ष्टान्तिकयोस्तुल्यत्वादित्याशङ्क्याह -

तक्षेति ।

इतोऽपि विवक्षितांशेन साम्यं न त्वत्यन्तमित्याह -

न त्विति ।

एवं सिद्धान्तमुपपाद्य पूर्वपक्षबीजमनुभाषते -

यत्त्विति ।

शास्त्रार्थवत्त्वमादौ दूषयति -

तत्रेति ।

‘यत्परं शास्त्रं स एव तदर्थः ‘ इत्युपगमात् , तस्य च कर्त्रपेक्षितोपायतापरत्वात् , कर्तुः स्वरूपपरत्वाभावात्कर्ता लोकसिद्धो न शास्त्रसिद्ध इत्यर्थः ।

प्रसिद्धस्योद्देश्यत्वात्प्रसिद्धेश्च मानत्वात्प्रामाणिकं कर्तृत्वमित्याशङ्क्याह -

नचेति ।

विधिशास्त्रस्य स्वाभाविककर्तृत्वे तात्पर्याभावे फलितमाह -

तस्मादिति ।

श्रुतार्थापत्तिं निरस्याति -

कर्तेति ।

तदुभयनिरासन्यायेन लिङ्गद्वयमपि निरस्तमित्याह -

एतेनेति ।

अनुवादरूपत्वात्पारमार्थिककर्तृत्वासाधकत्वादिति शेषः ।

विहारोपदेशः स्वाभाविकमेव कर्तृत्वं साधयति, करणविरहे श्रुतकर्तृत्वस्य स्वाभाविकत्वध्रौव्यादित्याह -

नन्विति ।

उपादानमपि स्वाभाविकं कर्तृत्वं गमयतीत्याह -

तथेति ।

विशिष्टस्य कर्तृत्वे करणानामपि कर्त्रन्तर्भावात्तेष्वपि कर्तृविभक्तिः स्यात् । नचैवमस्ति, तेषु कर्मकरणविभक्त्योरेव श्रवणात् । तस्मात्केवलस्यैवात्मनः कर्तृतेत्यर्थः ।

परिहरति -

अत्रेति ।

तत्रादौ विहारोपदेशस्य स्वाभाविककर्तृत्वसाधकत्वं प्रत्याह -

न तावदिति ।

तत्रेति स्वप्नोक्तिः । जाग्रदवस्थायामिवेत्यपेरर्थः ।

स्वप्नावस्थायामात्मनो मनसः सम्बन्धे स्मृतिमाह -

तथा चेति

सेवते तेनैव मनसा वासनामयान्विषयान्यदीति योजना ।

स्वप्ने मनःसत्त्वे युक्तिमाह -

कामादयश्चेति ।

तथाच धर्मित्वेन मनोऽपि तत्रास्तीति शेषः ।

श्रुतिस्मृतियुक्तिसिद्धं निगमयति -

तस्मादिति ।

विहारस्य वास्तवत्वमुपेत्योक्तम् । इदानीं तदपि नास्ति कुतस्तद्वशादात्मनो वास्तवकर्तृतेत्याह -

विहारोऽपीति ।

यत्तूपादानादात्मनो वास्तवकर्तृत्वमिति, तत्राह -

तथेति ।

करणसहितस्य कर्तृत्वे करणेऽपि कर्तृविभक्तिः स्यादित्युक्तं प्रत्याह -

भवतीति ।

करणविशिष्टस्योपादानकर्तृत्वमुपेत्योक्तं, तदपि नास्तीत्याह -

अपिचेति ।

करणव्यापारोपरमस्य बुद्धिपूर्वकत्वात्तस्मिन्निष्टे तत्रात्मनः स्वातन्त्र्यमपीष्टमेवेत्याशङ्क्याह -

अबुद्धीति ।

व्यपदेशाच्च क्रियायामित्युक्तमनूद्य प्रत्याह -

यस्त्विति ।

बुद्धौ विज्ञानशब्दस्य प्रसिद्धत्वं ‘विज्ञानेन विज्ञानमादाय’ इत्यादौ द्रष्टव्यम् ।

मनोमयानन्तरं विज्ञानमयोक्तेश्च विज्ञानशब्दस्य बुद्ध्यर्थत्वं संनिधेरित्याह -

मनोनन्तरेति ।

तस्य तदर्थत्वे हेत्वन्तरमाह -

तस्येति ।

श्रद्धावयवत्वेऽपि कुतो विज्ञानमयस्य बुद्ध्यव्यतिरेकस्तत्राह -

श्रद्धादीनां चेति ।

मन्त्रशेषालोचनायामपि विज्ञानशब्दास्य बुद्ध्यर्थतेत्याह -

विज्ञानमिति ।

इन्द्रियाणि देवाः । तयापि कथं बुद्धिसिद्धिः, तत्राह -

ज्येष्ठत्वस्येति ।

‘महद्यक्षं प्रथमजं वेद', 'यो ह वै ज्येष्ठं च श्रेष्ठं च वेद’ इति बुद्धेरेव हिरण्यगर्भाभेदेन न्येष्ठत्वोक्तेर्वाक्यशेषे बुद्धिसिद्धिरित्यर्थः ।

किञ्च श्रुत्यन्तरे यज्ञस्य बुद्धिसाध्यत्वसिद्धेर्यज्ञकर्तृविज्ञानं बुद्धिरेवेत्याह -

स एष इति ।

चित्तेन ध्यात्वा वाचा मन्त्रोक्त्या यज्ञो जायते तेन चित्तस्य पूर्वोत्तरभावो यज्ञ इति यज्ञकर्तुर्बुद्धित्वसिद्धेस्तत्सामान्यादत्रापि बुद्धिरेव विज्ञानमित्यर्थः ।

‘न चेन्निर्देशविपर्ययः’ इत्युक्तं ‘शक्तिविपर्ययात्’ इत्युक्तेन सह दूषयति -

नचेति ।

विक्लिद्यन्ति तण्डुलाः, ज्वलन्ति काष्ठानि, बिभर्ति स्थालीति कारकान्तराणामपि स्वव्यापारेषु कर्तृत्वस्वीकारादित्याह -

सर्वेति ।

तर्हि बुद्ध्यादीनां कर्तृत्वमेव न करणत्वं, नेत्याह -

उपलब्धीति ।

तत्रापि बुद्धेरेव कर्तृत्वमित्याशङ्क्योक्तम् -

सा चेति ।

तर्हि केवलस्यात्मनस्तां प्रति कर्तृत्वं, नेत्याह -

नचेति ।

न चोपलब्धेर्नित्यत्वे कुतो बुद्धेस्तत्र करणतेति वाच्यम् , विषयोपरक्ततया तस्या जन्यत्वात्तत्र करणत्वसिद्धिरिति भावः ।

यत्तु बुद्धेः कर्तृत्वे कर्तुरहमित्युपलभ्य प्रवृत्तिदृष्टेरुपलब्धौ करणान्तरस्यान्वेष्यत्वाच्च केवलस्यैवात्मनः कर्तृत्वमिति, तत्राह -

अहङ्करेति ।

सत्यमहकारपू र्वकं कर्तृत्वं तथापि न तदुपलब्धुः साक्षिणोऽस्तीत्यत्र हेतुमाह -

अहङ्कारस्येति ।

अहङ्कारवत्तद्विशिष्टस्यैव चेतनस्य कर्तृत्वं साक्षिणोपलभ्यते तस्मान्न केवलस्यात्मनः कर्तृत्वम् । विशिष्टस्य च कर्तृत्वे ज्ञातुरेव कर्तृत्वं कर्तुरेव भोक्तृत्वमित्येतदपि सिध्यतीत्यर्थः ।

उपलब्धौ बुद्धेरकर्तृत्वे बुद्धेरुपलब्धृत्वे करणान्तरं कल्प्यमित्यपि प्रत्युक्तमित्याह -

नचेति ।

बुद्धेरुपलब्धृत्वाभावे सतीति यावत् ।

किञ्च बुद्धेरुपलब्धौ करणत्वमात्मनश्च कर्तृत्वं नेष्टं तदात्मा बुद्ध्या जानातीत्ययुक्तं, नेत्याह -

बुद्धेरिति ।

आत्मस्वरूपोपलब्धौ नित्यत्वात्कर्त्राद्यभावेऽपि तस्यास्तत्तदर्थावच्छेदे बुद्ध्यादीनां करणत्वादात्मनश्च तदुपाधिनाऽहङ्कारपूर्वकं कर्तृत्वादविरुद्धा प्रसिद्धिरित्यर्थः ।

यत्तु समाध्यभावाच्चेति तत्राह -

समाधीति ।

उक्तहेतूनामात्मनि स्वाभाविककर्तृत्वासाधकत्वे सिद्धे विध्यादिश्रुतीनां कल्पितकर्तृत्वोपजीवित्वात् , असङ्गश्रुतीनां च वास्तवासङ्गत्ववादित्वान्मिथोविरोधाभावान्नित्यशुद्धे ब्रह्मणि समन्वयसिद्धिरित्युपसंहरति -

तस्मादिति ॥ ४० ॥

औपाधिकमपि पूर्वोक्तं कर्तृत्वमीश्वरायत्तमित्याह -

परात्त्विति ।

विषयमनूद्य जीवस्य करणादिपौष्कल्यादीश्वरस्य कारयितृत्वश्रुतेश्च संशयमाह -

यदिति ।

कर्ममीमांसकपक्षं गृह्णाति -

तत्रेति ।

अत्र च ‘एष ह्येव’ इत्यादिश्रुतीनां विधिश्रुत्यादिभिर्विरोधसमाधानेन सर्वनियामके ब्रह्मणि समन्वयसमाधानात्पादादिसङ्गतयः । पूर्वपक्षे दर्शितश्रुतीनां मिथोविरोधादप्रामाण्यादुक्ते ब्रह्मणि समन्वयासिद्धिः । सिद्धान्ते तासामविरोधेन प्रामाण्यात्तत्र तत्सिद्धिः ।

शास्त्रादीश्वरस्यापेक्षणीयतेति शङ्कते -

कस्मादिति ।

कर्तृत्वसामग्र्यामीश्वरोऽन्तर्भूतो न वेति विकल्प्य द्वितीयं निरस्यति -

अपेक्षेति ।

आद्यं प्रत्याह -

अयं हीति ।

कारकान्तराणि तत्तत्कार्यनिर्माणकारणानि करणादीनि तेषां सामग्रीसम्पूर्णता तया सम्पन्नः सहितः सन्निति यावत् ।

एवं कर्तृत्वे सम्भवति नेश्वरापेक्षा केवलव्यतिरेकाभावादित्याह -

तस्येति ।

मा भूदीश्वरस्य शास्त्रवशादपेक्ष्यत्वं, मानान्तरात्तु भविष्यति, तत्राह -

नचेति ।

किञ्चेश्वरो द्वेषपक्षपातरहितः साध्वसाधुनोर्न कर्मणोर्जीवान्प्रवर्तयेत् , तस्य स्वतन्त्रस्य कारुणिकत्वात्कर्मणि साधुन्येव प्रवर्तकत्वात् । अतो विचित्रसर्गासिद्धिरित्याह -

क्लेशेति ।

उक्तोत्तरत्वादनवकाशं चोद्यमिति शङ्कते -

नन्विति ।

तत्रेश्वरस्य जगत्कारणत्वप्रकृतदोषाभावश्चिन्तितः । अत्र तु जीवस्य कर्तृत्वेऽपीश्वरस्य प्रयोजकत्वकृतदोषाभावं सापेक्षत्वमाक्षिप्य चिन्तयतीत्यर्थः ।

भेदमुपेत्याह -

सत्यमिति ।

ईश्वरस्य कारयितृत्वे जीवस्य कर्तृत्वं ततस्तदधीनकर्मापेक्षमीश्वरस्य कारयितृत्वमिति चक्रकादिदोषप्रसङ्गान्नेश्वरस्य सापेक्षत्वादित्यर्थः ।

ईश्वरायत्ते जीवस्य कर्तृत्वे पूर्वपूर्वकर्मवासनासापेक्षमुत्तरोत्तरकर्तृत्वमित्यपि न सिध्यतीत्याह -

अकृतेति ।

जीवस्येश्वरापेक्षाभावे फलितमाह -

तस्मादिति ।

स्वतश्चेदस्य कर्तृत्वं विध्यादिश्रुतिसिद्धं तदा ‘एष ह्येव’ इत्यादिश्रुतिविरोधे समन्वयासिद्धिरित्युपसंहर्तुमितिशब्दः ।

सिद्धान्तयति -

एतामिति ।

प्रतिज्ञां विवृणोति -

अविद्येति ।

जीवस्येश्वरादेव संसारस्य मोक्षस्य च सिद्धिर्भवितुमर्हतीति सम्बन्धः । तस्य परस्मदत्यन्तान्यत्वं निरस्यति -

अविद्येति ।

सैव तिमिरं विद्याप्रकाशमन्तरेणानिराकरणात्तेनान्धः स्वरूपज्ञानहीनश्चिदात्मा तस्यावच्छिन्नस्वभावस्य देहादिसमुदायविषयाविवेकदर्शनं विभ्रमस्तच्छीलस्य विक्षिप्तस्य जीवस्य सतोऽविद्यादशायां संसारस्य पृथक्त्वेन कल्पितादीश्वरात्सिद्धिरिति यावत् ।

तस्य वास्तवपररूपमाह -

परस्मादिति ।

सर्वविषयज्ञानाभावे कथं कारयितृत्वं, तत्राह -

कर्मेति ।

तथापि सर्वत्र संनिध्यभावे कारयितृत्वासिद्धिः, तत्राह -

सर्वेति ।

तथापि तज्ज्ञानाभावे तदसिद्धिः, तत्राह -

साक्षिण इति ।

तदुपपादयति -

चेतयितुरिति ।

ईश्वरस्य कारयितृत्वे स्वगतव्यापारवत्त्वमाशङ्क्योक्तम् -

तदिति ।

संसारस्यानर्थत्वेन हेयत्वार्थं विशिनष्टि -

कर्तृत्वेति ।

कथं बन्धहेतुरीश्वरस्तद्विरुद्धमोक्षहेतुः स्यात् , तत्राह -

तदनुग्रहेति ।

जीवस्य दोषप्रयुक्तत्वात्कारकान्तरसामग्रीमत्त्वादीश्वरस्य कृष्यादिषु कारणत्वाप्रसिद्धेश्च न तदपेक्षं कर्तृत्वमित्याह -

कुत इति ।

सौत्रं हेतुमवतार्य व्याचष्टे -

तदिति ।

केवलव्यतिरेकाभावेऽपि श्रुतेरीश्वरस्य सुखादौ धर्मादेरिव कारणत्वं केवलव्यतिरेकस्य दृष्टकारणक्लृप्तिविषयत्वादागमस्यादृष्टकारणकल्पकत्वेन व्यवस्थानादिति भावः ।

तामेव श्रुतिमाह -

तथाहीति ॥ ४१ ॥

चोद्यान्तरमनुद्रवति -

नन्विति ।

उत्तरत्वेन सूत्रमवतारयति -

नेतीति ।

तदक्षराणि व्याकरोति -

तुशब्द इति ।

ईश्वरस्य प्रवर्त्यादृष्टापेक्षया प्रवर्तकत्वे फलितमाह -

ततश्चेति ।

दोषाणामप्रसङ्गमेव प्रकटयति -

जीवेति ।

धर्माधर्माभ्यामेव फलवैषम्यासिद्धेरलमीश्वरेणेत्याशङ्क्य पर्जन्यवदित्युक्तम् । तद्विवृणोति -

यथेति ।

अतिदीर्घा वल्ल्यो गुच्छाः, ह्रस्वा गुल्मा इति भेदः ।

बीजेभ्यो जायमानव्रीह्यादीनां कृतं पर्जन्येनेत्याशङ्क्याह -

न हीति ।

कृतं तर्हि बीजैरित्याशङ्क्याह -

नापीति ।

दार्ष्टान्तिकं विवृणोति -

एवमिति ।

यदि जीवेन कृतः स्वेच्छया कश्चित्प्रयत्नस्तदा तदपेक्षः सन्नीश्वरो विषमं कर्तृत्वं कुर्यात् । न तु तदस्ति, चक्रकापत्तेरिति शङ्कते -

नन्विति ।

किमीश्वरस्य कारयितृत्वे जीवस्य कर्तृत्वमेव नेत्यापाद्यते किं वा तस्य कर्तृत्वे कारयितृत्वमीश्वरस्य नेति, तत्राद्यं प्रत्याह –

नेति ।

न हि गुर्वधीनो माणवको नाध्ययनस्य कर्तेति भावः ।

द्वितीयं दूषयति -

कुर्वन्तं हीति ।

अध्ययनशक्तं प्रत्येवाध्यापकत्वोपलम्भात्क्रियाशक्तिमन्तं जीवं प्रत्यपि कारयितृत्वमीश्वरस्य युक्तमिति भावः ।

चक्रकापत्तिं निरस्याति -

अपिचेति ।

अनवद्यं जीवस्य कर्तृत्वं तत्कृतधर्माधर्मापेक्षया च कारयितृत्वमीश्वरस्येति शेषः ।

तस्य सापेक्षत्वे मानं पृच्छति -

कथमिति ।

तत्र मानोक्तिपरं सूत्रावयवमादत्ते -

विहितेति ।

ईश्वरस्य सापेक्षत्वे विहितस्य निषिद्धस्य चावैयर्थ्यम् , तस्य चेन्नैरपेक्ष्यं तदा तयोरानार्थक्यम् । अतस्तयोरर्थवत्त्वानुपपत्तिरीश्वरस्य सापेक्षत्वसाधिकेत्याह -

एवमिति ।

किमितीश्वरस्य नैरपेक्ष्ये विहितादिवैयर्थ्यं, तत्राह -

ईश्वरइति ।

तयोः स्थाने स एव नियुज्येत यत्ताभ्यां कार्यं तदसावेव कुर्यादिति तयोरानर्थक्यमित्यर्थः ।

जीवं प्रति प्रवर्तकत्वेन निवर्तकत्वेन च तदर्थवत्त्वमाशङ्क्याह -

अत्यन्तेति ।

सर्वात्मना जीवस्येश्वराधीनत्वात्तत्प्रेरितस्य प्रवृत्तिनिवृत्तिभाक्त्वात्कृतं विधिनिषेधाभ्यामित्यर्थः ।

आदिशब्दार्थमाह -

तथेति ।

अत्यन्तं स्वातन्त्र्यादेवं कुर्वन्नपीश्वरो न पर्यनुयोगमर्हतीत्याशङ्क्याह -

ततश्चेति ।

ईश्वरस्य स्वातन्त्र्येण फलहेतुत्वे समीहितासमीहितहेतुभेदविधायि शास्रममानं स्यादित्यर्थः ।

आदिशब्दगृहीतं दोषान्तरमाह -

ईश्वरस्येति ।

पुरुषकारस्य ।

इष्टानिष्टाप्तिहानानुकूलस्य यत्नस्येति यावत् । पुरुषकारवैयर्थ्यं दृष्टान्तयितुं तथेत्युक्तम् । तेषां वैयर्थ्यमिति सम्बन्धः । पूर्वोक्तदोषोऽकृताभ्यागमादिः । तदेवम् ‘एष हि’ इत्यादिश्रुतीनां विध्यादिश्रुतिभिरविरोधात्परस्मिन्नशेषनियन्तरि समन्वयसिद्धिरिति ॥ ४२ ॥

जीवात्मन्यारोपितं कर्तृत्वमीश्वरायत्तमित्युक्तम् । इदानीं निर्धारितयोग्यत्वस्य तस्य ब्रह्मैक्यं साधयति -

अंश इति ।

विषयं वक्तुं वृत्तं कीर्तयति -

जीवेति ।

तस्य सम्बन्धापेक्षकत्वमाह -

स चेति ।

सिद्धान्तानुसारिणमपि दृष्टान्तमाह -

यथा वेति ।

उपकार्योपकारकत्वाक्षिप्तं जीवेश्वरसम्बन्धं विषयीकृत्योभयथादृष्टिं हेतुं कृत्वा विचारप्रयोजकं सन्देहमाह -

ततश्चेति ।

नियामकाभावेन पूर्वपक्षाभासं सङ्गृह्णाति -

अनियम इति ।

जीवेश्वरयोरनंशत्वेन प्रदेशवृत्तेः संयोगस्यानुपपत्तेः, समवायस्य च निरस्तत्वात् , कार्यकारणत्वादिहीनतया तादात्म्यस्यापि दुःसम्पादत्वात् , निरंशे चांशासम्भवात् , ‘पादोऽस्य’ इत्यादिश्रुतेरौपचारिकत्वात् , भृत्यस्वामिसम्बन्धस्य च प्रसिद्धत्वात् , अनियमस्य च जघन्यत्वान्नियमेन भृत्यस्वामिलक्षणः सम्बन्धस्तयोरित्याह -

अथवेति ।

अत्र च जीवब्रह्मभेदाभेदश्रुतिविरोधनिरासेनैकरसे ब्रह्मणि समन्वयसाधनात्पादादिसङ्गतयः । पूर्वपक्षे भेदाभेदश्रुतीनां विरोधादप्रामाण्यादुक्तसमन्वयासिद्धिः । सिद्धान्ते तासामविरोधात्प्रामाण्यात्तत्सिद्धिः ।

पूर्वपक्षमनूद्य प्रतिज्ञामवतार्य व्याकरोति -

अत इति ।

अग्नेः सांशत्वादंशांशित्वेऽपि प्रकृते न सांशतेति प्रतिज्ञासिद्धिमाशङ्क्याह -

अंश इति ।

सूत्रसामर्थ्यान्मुख्यमेवांशत्वं जीवस्य किं न स्यात् , तत्राह -

नहीति ।

चोद्यद्वारा सूत्रावयवमादत्ते -

कस्मादिति ।

व्यतिरेकेण व्याकरोति -

स इति ।

आत्यन्तिकाभेदे भेदोक्त्यसिद्धिश्चेत्तदर्थमात्यन्तिको भेदः स्यादिति शङ्कते -

ननु चेति ।

कथञ्चिद्भेदेऽपि यस्य सिद्धिस्तस्यातिशयेन सिद्धिरात्यन्तिके भेदे स्यादित्युक्तम् -

सुतरामिति ।

सूत्रावयवेनोत्तरमाह -

अत इति ।

तस्यार्थमाह -

नचेति ।

अभेदव्यपदेशं विशदयन्दाशकितवादित्वमित्यादि व्याचष्टे -

तथाहीति ।

दाशादिपदार्थोक्तिपूर्वकमुद्देश्यविधेयत्वं प्रकटयन्हीनजन्तूदाहरणतात्पर्यमाह -

दाशा इति ।

उक्तार्थस्फुटीकरणार्थमुदाहरणान्तरमाह -

तथेति ।

वञ्चसि गच्छसि ।

सूत्रात्मैवात्र सर्वात्मत्वेन स्तूयते न परमात्मेत्याशङ्क्य श्रुत्यन्तरमाह -

सर्वाणीति ।

यदास्ते यो नामरूपे निर्मायाभिवदनादि कुर्वन्वर्तते तं विद्वानिहैवामृतो भवतीति सम्बन्धः ।

न केवलं विधिद्वारैवाभेदो बोध्यते किन्तु निषेधद्वाराऽपीत्याह -

नेति ।

न केवलं श्रुतितोऽभेदो न्यायतश्चेत्याह -

चैतन्यं चेति ।

जीवो नात्यन्तं ब्रह्मणो भिद्यते, चिद्रूपत्वात् , ब्रह्मवदेवेत्यर्थः ।

व्यपदेशाभ्यामुपपत्तेश्च फलितमाह -

अत इति ॥ ४३ ॥

अंशत्वसिद्धौ हेत्वन्तरत्वेनान्तरसूत्रमवतारयति -

कुतश्चेति ।

तद्व्याचष्टे -

मन्त्रेति ।

अस्य सहस्रशीर्ष्णः पुरुषस्य तावान्महिमा विभूतिनं स्वरूपं यावानेष प्रपञ्चस्ततस्तस्मात्प्रपञ्चाज्ज्यायान्महत्तर एवायं प्रकृतः पुरुषः । आद्यपादार्थं विवृणोति -

पादोऽस्येति ।

द्वितीयपादार्थं प्रपञ्चयति -

त्रिपादिति ।

भूतशब्देन रूढियोगाभ्यां महाभूतानां जनिमन्मात्रस्य ज्ञाने कुतो जीवोक्तिरित्याशङ्क्याह -

अत्रेति ।

वृद्धव्यवहाराभावे कथं भूतशब्दस्योक्तार्थततेत्याशङ्क्य वैदिकव्यवहारं दर्शयति -

अहिंसन्निति ।

तीर्थानि शास्त्रोक्तानि कर्माणि तेभ्योऽन्यत्र सर्वाणि भूतान्यहिसन्वर्तेतेत्यत्र भूतशब्दो जीवप्रधानेषु स्थावरजङ्गमेषु प्रयुज्यते तत्र प्राप्तहिंसानिषेधस्य फलवत्त्वात् । अतो युक्तं प्रकृतेऽपि भूतशब्दस्य जीवविषयत्वमित्यर्थः ।

तथापि भूतानां पादत्वमेवोच्यते न त्वंशत्वमित्याशङ्क्याह -

अंश इति ।

मान्त्रवर्णिकमर्थमुपसंहरति -

तस्मादिति ॥ ४४ ॥

न केवलं श्रुतेरेव जीवस्येश्वरांशत्वं किन्तु स्मृतेरपीति सूत्रान्तरमुत्थापयति -

कुतश्चेति ।

तद्व्याकरोति -

ईश्वरेति ।

स्मृतिसिद्धमर्यं निगमयति -

तस्मादिति ।

जीवेश्वरयोरीशित्रीशितव्यभावात्तस्य स्वामिभृत्यादिष्वेव प्रसिद्धत्वात्तयोः स्वामिभृत्यभावः सम्बन्धो नांशांशित्वं लोकप्रसिद्धिविरोधादित्याशङ्क्योक्तमनुवदति -

यत्त्विति ।

यववराहाधिकरणन्यायेन लोकप्रसिद्धिः शास्त्रीयप्रसिद्ध्या बाध्येत्याह -

यद्यपीति ।

जीवेश्वरयोरौपाधिकत्वाविशेषे कस्मादीशित्रीशितव्यभावो विपरीतो न स्यादित्याशङ्क्याह -

निरतिशयेति ।

एकस्मिन्नेव पूर्णे चिदात्मन्यनाद्यनिर्वाच्याविद्याकल्पितो जीवेश्वरजगद्भेदः । तत्र कल्पितोपाध्युत्कर्षनिकर्षवशादीशित्रीशितव्यव्यवस्था । वस्तुतस्तु सर्वकल्पनातीतं चिदेकतानमद्वितीयं तत्त्वमिति भावः ॥ ४५ ॥

उत्तरसूत्रव्यावर्त्यां शङ्कामाह -

अत्रेति ।

जीवेश्वरयोरंशांशित्वं सप्तम्यर्थः ।

दुःखित्वं स्यात् ।

ततश्चानीश्वरत्वमिति शेषः ।

अंशगतेन दुःखेनांशिनो दुःखित्वं दृष्टान्तेन स्पष्टयति -

यथेति ।

ईश्वरस्य दुःखित्वे दोषान्तरमाह -

ततश्चेति ।

ब्रह्मप्राप्तानां महत्तरे दुःखे प्राप्ते मोक्षस्यापुरुषार्थतेत्याह -

अत इति ।

तस्यापुमर्थत्वे सम्यग्धीसाधनविधायिशास्त्रवैयर्थ्यमित्याह -

इति सम्यगिति ।

सूत्रमवतारयति -

अत्रेति ।

नैवं पर इति भागं विभजते -

यथेति ।

प्रतिज्ञाते विभागे हेतुमाह -

जीवो हीति ।

जीवस्य दुःखित्वे तदंशित्वादीश्वर स्यापि दुःखित्वमित्याशङ्क्य तस्यापि वस्तुतोऽदुःखित्वान्मैवमित्याह -

जीवस्येति ।

न चानिर्वाच्यमेव दुःखं, ब्रह्मण्यपीति वाच्यं, तदुपनायकदृष्ट्यभावात् , कल्पितस्य च दृष्टिमात्रदेहत्वात् , जीवद्वारा च ब्रह्मणि तदुपगमात् । नचैवं ब्रह्मप्राप्तानां महत्तरदुःखप्राप्तिरज्ञानतज्जध्वस्तेरेव तत्प्राप्तित्वादिति भावः ।

मिथ्याभिमानकृतं दुःखमित्ययुक्तं, पुत्रादौ विवेकबुद्ध्यात्माभिमानाभावेऽपि तद्गतदुःखस्यात्मन्यारोपादित्याशङ्क्याह -

यथा चेति ।

अनुभवितारं विशिंषन्भ्रान्तिमभिनयति -

अहमिति ।

अन्वयेनोक्तं निगमयति -

ततश्चेति ।

तमेवार्थं व्यतिरेकेण स्फोरयति -

व्यतिरेकेति ।

तदेव विवृणोति -

तथा हीति ।

उक्तं व्यतिरेकमुपजीव्य सम्यग्दर्शनानर्थक्यप्रसङ्गं प्रत्यादिशति -

अतश्चेति ।

लौकिकस्य शास्त्रोत्थतत्त्वधीशून्यस्येत्यर्थः ।

सम्यग्दर्शनं विवेकज्ञानमात्रम् ।

विषयशून्यात् ।

अविषयादिति यावत् । तस्य सम्यग्दर्शनं शास्त्रीयं तत्त्वसाक्षात्करणं तस्यार्थवत्त्वमिति किमु वक्तव्यमिति योजना ।

कैमुतिकन्यायफलमाह -

तस्मादिति ॥ ४५ ॥

ईश्वरः स्वांशगतैर्दुःखैर्दुःखी स्यात् , अंशित्वात् देवदत्तवदित्यत्र तन्निमित्तभ्रमवत्त्वोपाधेरप्रयोजको हेतुरित्युक्तम् । इदानीं तात्त्विकं प्रातीतिकं वा दुःखित्वमीश्वरे साध्यमिति विकल्प्याद्ये यदंशाश्रितं तदंशिनि वस्तुतः स्यादित्यत्र व्यभिचारमाह -

प्रकाशेति ।

प्रकाशदृष्टान्तं व्याचष्टे -

यथेति ।

आत्मन्युपाधितो दुःखादिप्रतीतिरेव, वस्तुतस्तु न प्राप्तिरित्यत्र दृष्टान्तमुक्त्वा लोकद्वयसंसारस्यापि तस्मिन्प्रतीतिमात्रं न वस्तुतेत्यत्र दृष्टान्तमाह -

यथा चेति ।

क्रियामात्रस्यात्मनि वस्तुतो नास्ति प्राप्तिरित्यत्रोदाहरणम् -

यथाचेति ।

दृष्टान्तत्रयगतमर्थं दार्ष्टान्तिके योजयति -

एवमिति ।

वास्तवे दुःखित्वे साध्ये व्यभिचारमुक्त्वा दृष्टान्तस्य साध्यवैकल्यमाह -

जीवस्येति ।

प्रतीतिके दुःखित्वे साध्ये जीवद्वारा परस्मिन्नपि तत्प्रतीतेरिष्टत्वेन सिद्धसाध्यतां मत्वोभयत्रापि नास्ति वस्तुतो दुःखित्वमागमविरोधादित्याह -

तथाचेति ।

परकीयानुमाननिरासफलमुपसंहरति -

तस्मादिति ॥ ४६ ॥

पारनुमाने श्रुतिस्मृतिविरुद्धतया कालात्ययापदेशं दर्शयति -

स्मरन्तीति ।

तत्र स्मृतिविरोधं विभजते -

स्मरन्ति चेत्यादिना ।

कासौ स्मृतिस्तामाह -

तत्रेति ।

निर्धारणार्थ सप्तमी । फलैश्चापीति चकारात्कर्मभिरपीत्यर्थः । कर्मात्मा कर्माश्रयो जीवः । पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च वायवो मनो बुद्धिश्चेति सप्तदशसङ्ख्यावच्छिन्नः समूहः सप्तदशको राशिस्तेनेति यावत् ।

सूत्रे स्मृतिविरोध उद्भाव्यते, श्रुतिविरोधस्तु न भातीत्याशङ्क्याह -

चशब्दादिति ।

यथादित्यः सर्वप्रकाशको न प्रकाश्यदोषैः स्पृश्यते तथेति यावत् ॥ ४७ ॥

अंशांशित्वमुपेत्यांशित्वहेतोरप्रयोजकत्वाद्युक्तम् । इदानीमंश इत्युक्तमाक्षिप्य समाधातुं स्वरूपैक्यमादायाक्षिपति -

अत्रेति ।

कथमित्यस्मादुपरिष्टात्तर्हीति सम्बध्यते । अनुज्ञादिव्यवस्थानुपपत्त्या स्वरूपभेदः स्यादित्यर्थः ।

आक्षेप्तुर्विवक्षितमज्ञात्वा शङ्कते -

नन्विति ।

अंशांशित्वे फलितमाह -

तदिति ।

तेषामंशानां जीवानामंशिनः परस्मान्मिथश्च भेदादिति यावत् ।

अनुज्ञादेरेवं सिद्धौ चोद्यासिद्धिरनुज्ञादिविषये फलतीत्याह -

किमिति ।

आक्षेप्ता प्रत्याह -

उच्यत इति ।

जीवस्येश्वरांशत्वमाश्रित्यानुज्ञादेः सिद्धिरुक्ता, तां निरस्यति -

नैतदिति ।

अभेदवादिनीः श्रुतीरनुक्रामति -

तदित्यादिना ।

व्यपदेशद्वयमादायोक्तं सिद्धान्ती स्मारयति -

नन्विति ।

उभयदृष्ट्यांऽशत्वमुभयोः प्रतिपाद्यत्वे स्यात् । न च तदस्तीत्याह -

स्यादिति ।

भेदाभेदयोरभेदं निर्धारयितुमत्रेत्युक्तम् । तस्यैव प्रतिपाद्यत्वे हेतुमाह -

ब्रह्मेति ।

भेदोऽपि प्रतिपाद्यतामभेदवदित्याशङ्क्याह -

स्वभावेति ।

अविद्या स्वभावः ।

इतश्चाभेदस्यैव प्रतिपाद्यतेत्याह -

नचेति ।

तस्यैव प्रतिपाद्यत्वे फलितमाह -

तस्मादिति ।

स्मरूपैक्ये स्थिते पूर्वोक्तानुपपत्तितादवस्थ्यमित्याह -

इत्यत इति ।

अनुज्ञासिद्धये स्वरूपभेदे वाच्ये सिद्धान्ती सूत्रेणोत्तरमाह -

तामिति ॥ ४८ ॥

वैदिकानुज्ञापरिहारौ ज्ञानसौकर्यार्थमुदाहरति -

ऋताविति ।

लौकिकावपि तौ दर्शयति -

एवमिति ।

लौकिकवैदिकानुज्ञादेरुक्तरूपत्वेऽपि कथमैकात्म्ये तयोः सिद्धिरित्याशङ्क्याह -

एवमिति ।

आत्मनो देहेन सम्बन्धेऽपि कथमुभयोः सिद्धिः, तत्राह -

देहैरिति ।

आत्मनोऽसङ्गस्य न तैः सङ्गतिरित्याह -

क इति ।

असङ्गत्वेऽपि तस्य देहादिसम्बन्धं दर्शयति -

देहादिरिति ।

उक्ते सम्बन्धे मानमाह -

दृष्टा चेति ।

तस्या अविद्यात्मकत्वेन निवृत्तत्वान्नानुज्ञादिप्रयोजकतेत्याशङ्क्य सम्यग्ज्ञानात्प्रागूर्ध्वं वा तस्या निवृत्तिरिति विकल्प्याद्यं दूषयति -

नहीति ।

अविद्यात्मकत्वात्तस्याः सम्यग्ज्ञानातिरिक्तविरोध्यभावादित्यर्थः ।

निवारकान्तराभावं तुशब्देन परामृश्य सर्वत्रासङ्कुचद्वृत्तित्वमुक्तसम्बन्धस्याह -

प्राक्त्विति ।

अज्ञानावस्थायां देहादियोगस्यानिवृत्तत्वे फलितमाह -

तदेवमिति ।

विशेषो भेदः ।

द्वितीयमालम्बते -

सम्यगिति ।

सम्यग्दर्शनं किमात्मैक्यधीः किं वा देहातिरिक्तधीः । नाद्यः, तद्वतो देहादिसम्बन्धनिवृत्तेरनुज्ञाद्यानर्थक्यस्येष्टत्वादित्याह -

नेति ।

अनुपपत्तिमेव वक्तुं सामान्यन्यायमाह -

हेयेति ।

तथापि कथमात्मैक्यदर्शिनो नियोज्यत्वासिद्धिः, तत्राह -

आत्मनस्त्विति ।

आत्मानतिरिक्ते विषये नियोज्यत्वमाशङ्क्याहेयोपादेयत्वादात्मनो नैवमित्याह -

नचेति ।

द्वितीयं शङ्कते -

शरीरेति ।

व्यतिरेकादर्शने नियोज्यत्वासिद्धेः सति तस्मिन्देहासम्बन्धान्नियोगायोगादनुज्ञाद्यानर्थक्यमित्यर्थः ।

देहाद्व्यतिरेकदर्शिनोऽपि तत्संहतत्वाभिमानिनो नियोज्यत्वयोगादनुज्ञादेरर्थवत्तेत्याह -

नेत्यादिना ।

तदेव विभजते -

सत्यमिति ।

अङ्गीकृतं भागं दर्शयति -

व्यतिरेकेति ।

तर्हि देहादियोगस्य निवृतेरनुज्ञाद्यसिद्धिः, तत्राह -

तथापीति ।

असंहतत्वेऽपि तद्दर्शनाभावे दृष्टान्तमाह -

व्योमादिवदिति ।

व्यतिरेकदर्शिनो नियोज्यत्वं चेदविशेषादैक्यदर्शिनोऽपि स्यादित्याशङ्क्याह -

नहीति ।

देहादिष्वसंहतत्वदर्शिनः संहतत्वधीशून्यस्य सुषुप्तस्येति यावत् ।

तर्हि सम्यग्दर्शिनो विधिनिषेधाभावाद्यथेष्टचेष्टापत्तिः, नेत्याह -

नचेति ।

विषयाभिनिविष्टचेतसो ज्ञानानुदयादवश्यं साधकावस्थायामेवाभिनिवेशत्यागेन भवितव्यम् । तस्य पुनः सम्यग्ज्ञानोदयेऽपि पूर्ववासनातो विषयाभिनिवेशाभावान्नियतप्रवृत्तेर्न यथेष्टचेष्टेत्यर्थः ।

प्रसङ्गागतं त्यक्त्वा प्रकृतमुपसंहरति -

तस्मादिति ।

उपाधिवशादनुज्ञापरिहारावित्यत्र दृष्टान्तमाह -

ज्योतिरिति ।

क्रव्यं मांसमत्तीति श्मशानादिसम्बन्धी वह्निरत्र क्रव्यादित्युच्यते ॥ ४८ ॥

अनुज्ञादेरुक्तरीत्या सिद्धिमुपेत्य कर्मफलसम्बन्धव्यतिकरमाशङ्क्य परिहरति -

असन्ततेश्चेति ।

सूत्रव्यावर्त्यं शङ्कामाह -

स्यातामिति ।

यद्यपि स्थूलदेहावच्छेदादनुज्ञापरिहारौ युज्येते तथापि कर्मफलसङ्करो दुर्वारः, एतद्देहिविशिष्टस्य स्वर्गादिभोगायोगे स्वरूपस्यैव तद्योगध्रौव्यात् । अतः स्वर्गीतरादिव्यवस्थानुपपत्त्या स्वरूपभेद इत्यर्थः ।

किं परमात्मापेक्षयैकत्वं किं वा जीवापेक्षया । आद्ये परस्याभोक्तुरपि सर्वाश्रयत्वान्न व्यतिकराशङ्केत्याह -

नैतदिति ।

द्वितीयं सूत्रवयवेन निरस्यति -

असन्ततेरिति ।

तदेव विवृणोति -

नहीति ।

स्थूलदेहयोगव्यभिचारेऽप्यविद्यातदुत्थान्तःकरणयोगस्यासंसारमोक्षादव्यभिचारात्तदवच्छिन्नस्यैव स्वर्गादिभोगित्वान्न व्यवस्थायाः स्वरूपभेदधीरित्यर्थः ।

औपाघिकभेदेन व्यवस्थोपपत्तिं सूत्रावयवार्थं दर्शयति -

ततश्चेति ॥ ४९ ॥

आद्ये सूत्रे जीवस्यांशत्वमवच्छेदबुद्धयोक्तमधुना ‘रूपं रूपम्' इत्यादिश्रुतिसिद्धं प्रतिबिम्बपक्षमुपन्यस्यति -

आभास इति ।

तद्व्याख्याति -

आभास एवेति ।

एवकारार्थमाह -

नेत्यादिना ।

न हि जीवः साक्षात्परमात्मैव, उपाधिव्यवधानात् । नापि वस्त्वन्तरं, ‘तत्सृष्ट्वा’ इत्यादिश्रुतिस्मृतिविरोधादित्यर्थः ।

आभासपक्षे स्वर्गीतरादिव्यवस्थापि सुस्थेत्याह -

अतश्चेति ।

अस्मिन्पक्षे बन्धोऽज्ञानाज्ज्ञानान्मुक्तिरित्येतदपि सिध्यतीत्याह -

अभासस्येति ।

स्वरूपैक्येऽपि नास्ति दुःखादिसङ्कर इत्युक्त्वा चकारसूचितं वक्तुमुपक्रमते -

येषां त्विति ।

आत्मभेदात्परमते व्यतिकरो नेति शङ्कते -

कथमिति ।

परपक्षे व्यतिकरं प्रसञ्जयितुं साङ्ख्याभिप्रायं तावदाह -

बहव इति ।

कथंं तर्हि तेषां भोगापवर्गौ, तत्राह -

तदर्थमिति ।

वैशेषिकप्रक्रियामाह -

सतीति ।

घटादिसाम्यमेव स्फोरयति -

द्रव्येति ।

मात्रचो विवक्षितं दर्शयति -

स्वत इति ।

कथं तर्हि तेषु भोगापवर्गौ, तत्राह -

तदिति ।

तथापि कथं बन्धमोक्षावित्याशङ्क्य बन्धस्वरूपमाह -

तत्रेति ।

मुक्तिस्वरूपमाह -

तेषामिति ।

स्वापादिव्यावृत्त्यर्थमत्यन्तपदम् ।

पक्षद्वयमनूद्य साङ्ख्यपक्षे व्यवस्थानुपपत्तिमाह -

तत्रेति ।

संनिधानाद्यविशेषादित्यादिशब्दादौदासीन्यमुक्तम् । साङ्ख्याभिप्रायमाशङ्कते -

स्यादिति ।

सर्वेषां पुंसां संनिधिनिर्विशेषत्वयोरविशेषेऽपि प्रधानमेव तेषां मोक्षार्थं प्रवर्तते । तथाच कञ्चित्कालं नर्तकीवत्स्वात्मानं दर्शयित्वा स्वयमेवोपरमते । सविकारप्रधानदर्शनमेव पुंसां बन्धः, तदुपरमे तद्दृष्ट्यभावान्मुक्तिरुपचर्यते । अतो नियतप्रधानप्रवृत्त्या व्यवस्थासिद्धिरित्यर्थः ।

प्रतिनियतप्रधानप्रवृत्त्यनङ्गीकारे स्वविभूतिख्यापनाय तत्प्रवृत्तिरिति पुंसां मोक्षो न स्यादित्याह -

अन्यथेति ।

प्रधानप्रवृत्तेर्मोक्षार्थत्वेऽपि सर्वेषामपर्यायमेव कस्मान्मोक्षो न भवेत् , कस्यचिन्मोक्षो बन्धश्च कस्यचिदिति व्यवस्थायां मानाभावादित्याह -

नैतदिति ।

प्रधानस्य स्वविभूतिख्यापनपरिहाराय प्रतिनियतप्रवृत्तिरित्युक्तं, तत्राह -

नहीति ।

नियमस्यानादित्वान्नात्र युक्तिरन्वेष्येत्याशङ्क्यानियमस्यैवानादित्वान्मैवमित्याह -

असत्यामिति ।

वैशेषिकसमयेऽपि व्यवस्थाऽसिद्धिमाह -

काणादानामिति ।

संनिधानादीत्यादिशब्देन द्रव्यत्वादि गृहीतम् । हेतुर्मनःसंयोगः । फलं सुखादि ॥ ५० ॥

यददृष्टकृतो मनःसंयोगस्तस्यैव तत्कृतं सुखादीति व्यवस्थां शङ्कते -

स्यादेतदिति ।

सूत्रेणोत्तरमाह -

नेत्याहेति ।

अनियमं व्याख्यातुं पक्षद्वयसाधारणं तज्जन्मप्रकारमाह -

बहुष्विति ।

एवमदृष्टोत्पत्तावपि तन्निमित्ता व्यवस्था किं न स्यादित्याशङ्क्य साङ्ख्यान्प्रत्याह -

साङ्ख्यानामिति ।

पक्षान्तरेऽप्यदृष्टानियमं व्याचष्टे -

काणादानामिति ।

पूर्ववदिति ।

सुखाद्युत्पादकमनःसंयोगवदित्यर्थः । यद्वा नियम्यत्वेन प्रकृतसुखादिवदित्यर्थः । एष एव दोष इत्यदृष्टस्य नियामकत्वायोगो गृह्यते ॥ ५१ ॥

अदृष्टहेत्वसाधारण्येन तस्यापि तथात्वं शङ्कते -

स्यादेतदिति ।

सूत्रेण परिहरति -

नेत्याहेति ।

तद्विभजते -

अभिसन्धीति ।

अदृष्टं दृष्टान्तयितुमपिशब्दः । उक्तो दोषोऽदृष्टस्य सुखादेश्चानियमः ॥ ५२ ॥

प्रकारान्तरेणासाधारण्यमाशङ्क्य दूषयति -

प्रदेशादिति चेदिति ।

चोद्यं विवृणोति -

अथेति ।

परिहारं विभजते -

तदपीत्यादिना ।

सर्वेषामात्मनां सर्वदेहेष्वन्तर्भावे फलितमाह -

तत्रेति ।

प्रदेशकल्पनामुपेत्यापि दूषयति -

कल्प्येति ।

कार्यमभिसन्ध्यादि ।

यस्यात्मनः शरीरं तस्यैव तत्र वृत्तिलाभो नान्येषामित्याशङ्क्याह -

शरीरमिति ।

नच पूर्वादृष्टवशाद्देहनियमस्तस्यापि नियमश्च देहसम्बन्धादित्यनादित्वाददोषोऽन्धपरम्परापातादागमानुरोधे चात्मैक्यप्रसङ्गादिति भावः ।

किञ्च प्रदेशभेदं विनापि सुखादिव्यवस्थाया दृष्टत्वान्न तस्य व्यवस्थापकतेत्याह -

प्रदेशेति ।

द्वयोरात्मनोस्तुल्यदेशमदृष्टं कथमित्याशङ्क्याह -

तथाहीति ।

किञ्च प्रदेशभेदेऽपि कर्तृत्वभोक्तृत्वयोरैकाधिकरण्यान्न तस्य व्यवस्थापकतेत्याह -

स्वर्गादीति ।

बहूनां सर्वगतत्वमुपेत्याव्यवस्थोक्ता । सम्प्रति तदपि नास्तीत्याह -

सर्वेति ।

बहूनां विभुत्वे दृष्टान्ताभावेऽपि तुल्यदेशत्वे तद्भावादात्मनां पारिशेष्याद्विभुत्वमित्याशङ्क्याह -

वदेति ।

रूपादीनां बहूनामेक एव घटो देशो दृष्टो नच मिथोविरोधो निरवयवत्वात्तथात्मनामपि निरवयवानामेकदेशतेति शङ्कते -

रूपेति ।

तेषामपि तेजोजलादिभिः स्वधर्मिभिरभेदात्तदतिरिक्तघटामावात्कुतो दृष्टान्ततेत्याह -

नेति ।

किञ्चात्मानां बहुत्वमपि लक्षणभेदादन्त्यविशैषवशाद्वा । नाद्यः, अन्यत्र लक्षणभेदात् । भेदेऽपि प्रकृते तदभावादित्याह -

लक्षणेति ।

नात्मनां तद्भेदोऽस्ति, तेषां भिन्नलक्षणानुपलम्भात् । ततश्चायुक्तं बहुत्वमित्यर्थः ।

द्वितीयं शङ्कित्वा दूषयति -

अन्त्येत्यादिना ।

नित्यद्रव्याः स्वरूपसन्तो विशेषास्तद्वशादात्मसु व्यावृत्तिरित्ययुक्तं, नहि तेषां निर्भिन्ने व्यावृत्तिधीहेतुत्वं स्वरूपादपि तत्प्रसक्तावेकाभावप्रसङ्गात् । अतो भेदे सिद्धेऽन्त्यविशेषसिद्धिस्तत्सिद्धौ च भेदसिद्धिरित्यन्योन्याश्रयान्नैकस्यापि सिद्धिरित्यर्थः ।

यत्तु बहूनामात्मनां विभुत्वासिद्धिर्दृष्टान्ताभावादिति । तन्न । आकाशादीनामेव तथात्वादित्याशङ्क्याह -

आकाशादीनामिति ।

परपक्षं निराकृत्य स्वपक्षमुपसंहरति -

तस्मादिति ।

'यो बहून्कल्पयति कल्प यत्यसावेकम् ‘ इति न्यायादेकस्तावदात्मा सर्वसंमतः, तस्मिंश्चाकाशाकल्पे परोपाधिना व्यवहारसिद्धौ न तात्त्विकभेदकल्पनायां किञ्चिन्मानं फलं वास्तीति भावः ।

तदेवं भूतभोक्तृविषयश्रुतिविरोधव्यसेधेन समन्वयः सिद्धो ब्रह्मणीति पादार्थमुपसंहरति -

इति सिद्धमिति ॥ ५३ ॥

द्वितीयाध्याये चतुर्थः पादः ।

भूतभोक्तृविषयश्रुतिविरोधं पूर्वपादे परिहृत्य भौतिकेन्द्रियादिश्रुतिविरोधं परिहर्तुं पादान्तरमवतारयन्पूर्वाधिकरणे कर्तृस्वरूपं विचार्य तदुपकरणानामिन्द्रियाणामुत्पत्ति साधयति -

तथेति ।

पूर्वोत्तरपादसङ्गतिमाह -

वियदादीति ।

प्राणविषयः ।

प्राणोत्पत्तिसङ्ख्यातत्त्वादिविषय इत्यर्थः ।

सति विरोधे तत्परिहाराय प्रयतितव्यमिति मत्वा प्रथमं प्राणोत्पत्तिविषयं विरोधमुदाहरति -

तत्रेति ।

क्वचिदुत्पत्त्यश्रवणमाकाशस्येवोत्पत्त्यभावासाधकत्वात्किमित्युद्भावितमित्याशङ्क्यानुत्पत्तिवाक्यसहायत्वेनेत्याह -

क्वचिच्चेति ।

शून्यवादमाशङ्क्याह -

तदिति ।

प्रसिद्धानामृषीणां प्रसङ्गं प्रत्याह -

तदित्यादिना ।

कथमत्र प्राणानामनुत्पत्त्याम्नानं, तद्वाचकपदाभावात्तत्राह -

प्रागिति ।

विप्रतिपत्त्यर्थमुत्पत्तिवाक्यं दर्शयति –

अन्यत्रेति ।

विप्रतिपत्त्यर्थमुत्पत्तिवाक्यं दर्शयति -

अन्यत्रेति ।

विप्रतिपत्तेरेकादशेन्द्रियाणामुत्पत्तिरस्ति न वेति संशीतावनध्यवसायेन पूर्वपक्षयति -

तत्रेति ।

नच वियदधिकरणन्यायेन निर्णयः, प्राणानां प्रलये सत्त्वश्रुतेर्वियदमृतत्वादिश्रुतिवदवान्तरप्रलयाभिप्रायेण नयनप्रकाराज्ञानादिति भावः ।

श्रुतीनाममानत्वे शङ्किते गौणवाद्याह -

अथवेति ।

प्रलये प्राणव्यवहाराभावादुत्पत्तिकाले तद्भावात्तद्विषयतया जन्मश्रुतिरन्यथासिद्धा । प्राणानां प्रागवस्थानश्रवणं तु तेषां जन्माभावे लिङ्गम् , अनन्यथासिद्धतया बलीयस्त्वात्तज्जन्माभावसाधकमिति भावः ।

अत्र च प्राणोत्पत्त्यनुत्पत्तिश्रुतीनां मिथोविरोधनिषेधेन मूलकारणे ब्रह्मणि समन्वयसाधनात्पादादिसङ्गतयः । पूर्वपक्षे तासां विरोधादप्रामाण्यात्तत्र समन्वयासिद्धिः । सिद्धान्ते त्वविरोधेन तत्सिद्धिः । पूर्वपक्षमनुभाष्य सिद्धान्तयति -

अत इति ।

सौत्रं तथाशब्दमाक्षिपति -

कथमिति ।

आनुलोम्यमाञ्जस्यम् । कथं प्रकृतोपमानाभावः, तत्र किं परदूषणं प्राणानामुपमानमाहोस्विददृष्टमथवा जीवः । नाद्य इत्याह -

सर्वेति ।

परपक्षदूषणस्य प्राणानां च सादृश्याभावेऽपि किमित्युपमानोपमेयभावो न स्यात् , तत्राह -

सादृश्ये हीति ।

कल्पान्तरमाह -

अदृष्टेति ।

तेन साम्यप्रतिपादनमेव प्रकटयति -

यथेति ।

पुनरुक्त्या दूषयति -

तदपीति ।

तृतीयं प्रत्यह -

नचेति ।

सिद्धान्तविरोधं स्फोरयति -

जीवस्येति ।

आक्षेपमुपसंहरति -

तस्मादिति ।

सूत्राक्षराक्षेपं परिहरति -

नेति ।

किं तदुदाहरणं, तदाह -

अत्रेति ।

कथं तदुपात्तेनोपमानं, तदाह -

तत्रेति ।

उक्तन्यायमाथर्वणादिवाक्येष्वपि योजयति -

तथेति ।

संनिहितमेवोपमानमित्यङ्गीकृत्यैकवाक्योपात्तत्वेन सांनिध्यमुक्तम् । इदानीं नायं नियमः, व्यवहितोपमानस्यापि मीमांसकैरिष्टत्वादित्याह -

अथवेति ।

अस्ति तावदश्वदाननिमित्तेष्टिः ‘वरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णाति यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निर्वपेत्’ इत्याम्नाता । सा किं लौकिकेऽश्वदाने वैदिकेऽश्वदाने वेति सन्देहे ‘दोषात्त्विष्टिर्लौकिके स्याच्छास्त्राद्धि वैदिके न दोषः स्यात्’ इति पूर्वपक्षसूत्रम् । अस्यार्थः - अश्वदाने लौकिके दोषनिर्घातार्था प्रकृतेष्टिरेष्टव्या, तत्रैव ‘न केसरिणो ददाति’ इति निषेधातिक्रमकृतस्य दोषस्य सम्भवात् । वैदिकेऽश्वदाने सामान्यनिषेधानवकाशान्न तत्कृतो दोषः स्यात् । पौण्डरीकेऽश्वसहस्रं दक्षिणेत्यादिविशेषशास्त्राद्वैदिकाश्वदानस्य निर्दोषत्वसिद्धेरिति । राद्धान्तसूत्रम् - ‘अर्थवादोऽनुपपातात्तस्माद्यज्ञे प्रतीयते’ इति । तस्यार्थः - लौकिकेऽश्वदाने सति जलोदररूपवरुणग्रहदोषो नोपपतति मानाभावात् । न चेदमेव वाक्यमत्र मानम् , अश्वदाने जलोदराख्यो दोषस्तन्निर्घातार्था चेष्टिरित्यर्थभेदे वाक्यभेदात् । नच वरुणशब्दो वृणोतीति निषेधातिक्रमकृतदोषानुवादीति कुतो वाक्यभेद, तथा सति प्रसिद्धित्यागप्रसङ्गात्तत्त्यागेच वैदिकेऽपि दाने तुरगत्यागजं क्लेशमात्रमुक्तव्युत्पत्त्या वरुणशब्दवाच्यं स्यात् । तस्माद्यावद्वरुणगृहीतस्य वरुणोन्मोचने श्रेयस्तावदस्यामिष्टावित्यर्थवादोऽयम् । तथाच यज्ञसंबन्धिन्यश्वदाने प्रतीयते वारुणीष्टिरिति स्थिते चैवं प्रतिग्रहीतुर्दातुर्वा सेष्टिरिति सन्देहे पूर्वपक्षितम् - ‘अचोदितं च कर्म भेदात्’ इति । तस्यार्थः - दातुरचोदितमिष्टिकर्म यः प्रतिगृह्णाति स निर्वपेदिति प्रतिग्रहीत्रा तस्य भेदाद्विशेषणादिति । ‘सा लिङ्गादार्त्विजे स्यात् ‘ इति सिद्धान्तसूत्रम् । ऋत्विजामयमित्यार्त्विजो यजमानस्तस्मिन्कर्तरि सा वारुणीष्टिःस्यात् , ‘प्रजापतिर्वरुणायाश्वमनयत्’ इत्युपक्रमे दातुः सङ्कीर्तनाल्लिङ्गात् । नच दातरि प्रतिगृह्णातीति विरुद्धं, सम्प्रदानप्रेरणादिना तस्यापि प्रतिग्रहकर्तृत्वादित्यर्थः । एवं दातुरिष्टिरिति व्यवस्थाप्योक्तम् ‘पानव्यापच्च तद्वत्’ इति । ‘सौमेन्द्रं चरुं निर्वपेच्छ्यामाकं सोमवामी’ इत्यत्र लौकिकसोमपानवमने वा वैदिकसोमपानवमने वा सौमेन्द्रश्चरुरिति सन्देहे सति प्रतिग्रहेष्ट्याद्यधिकरणपूर्वपक्षवल्लौकिके धातुसाम्यार्थं सोमस्य पाने यदि व्यापद्वमनं भवति तदा तस्मिल्लौकिके वमने यागो विधीयते । ‘इन्द्रियेण वीर्येण व्यृध्यते यः सोमं वमति’ इति दोषाद्वमननिमित्तेन्द्रियशोषस्य च दर्शनान्न वरुणग्रहणवदप्राप्तिः । वैदिेके तु सोमपाने शेषप्रतिपत्तेर्जातत्वाद्वमनेऽपि न दोष इति पूर्वपक्षयित्वा राद्धान्तितम् - ‘दोषात्तु वैदिके स्यादर्थाद्धि लौकिके न दोषः स्यात् ‘ इति । वैदिके हि सोमपानवमने सौमेन्द्रश्चरुः स्यात् । ‘मा मे वाङ्नाभिमतिगाः’ इति मन्त्रलिङ्गाद्वमने कर्मवैगुण्याद्दोषावगमात् । लौकिके तु सोमपानवमने न कश्चिद्दोषः स्यात्तस्य धातुसाम्यार्थत्वात्तज्जन्येन्द्रियशोषस्य धातुसाम्यकरत्वेन गुणत्वात् । श्रूयते चेन्द्रियेणेत्यादिना वैदिकस्य पानस्य व्यापदि दोषः, स च वमनेन सोमसंस्कारे विनष्टे सत्युपपद्यते, तस्माद्वैदिके वमने याग इत्यर्थः । ‘तत्सर्वत्राविशेषात्’ ‘स्वामिनो वा तदर्थत्वात् ‘ इत्येवंविधानि पूर्वोत्तरपक्षसूत्राण्यादिशब्देन गृह्यन्ते । तेषु व्यवहितोपमानसम्बन्धस्याभियुक्तैरिष्टत्वादत्रापि व्यवहितोपमानसम्बन्धः सम्भवतीति भाष्यार्थः ।

व्यवहितोपमानसम्बन्धितया तथाशब्दार्थमुक्त्वा सूत्रं योजयति -

यथेति ।

प्रतिज्ञामात्रस्य सूत्रे दृष्टेरिष्टं हेतुं प्रश्नपूर्वकमाह -

कः पुनरिति ।

पूर्ववादी पूर्वोक्तं स्मारयति -

नन्विति ।

‘अश्रवणं श्रवणानुसारेण नेयम्’ इति गुणोपसंहारन्यायेन दूषयति -

तदिति ।

कुतस्तेनैव न्यायेन श्रवणमश्रवणानुरोधेन न नीयते, वियदधिकरणविरोधादित्याह -

नहीति ।

श्रुत्यनुरोधेनाश्रुतेर्नेतव्यत्वे फलितमाह -

तस्मादिति ॥ १ ॥

विरोधवादिनं प्रतिबोध्य गौणवादिनं प्रत्याह -

गौणीति ।

सूत्रव्यावर्त्यमनूद्य तदुत्तरत्वेनावतार्य विभजते -

यदित्यादिना ।

काऽसौ प्रतिज्ञा, कथं वा प्राणानामुत्पत्तेर्गौणत्वे तद्धानिः, तत्राह -

कस्मिन्निति ।

कथमेतस्मादित्यादिना प्रतिज्ञा समर्थ्यते, तत्राह -

सा चेति ।

विपक्षे दोषमाह -

गौण्यां त्विति ।

प्रतिज्ञाऽपि गौणीति न तदर्थं प्राणोत्पत्तिर्मुख्या वाच्येत्याशङ्क्योपक्रमोपसंहारालोचनया विवक्षिताद्वितीयत्वानुरोधेन प्रतिज्ञाया गौणत्वायोगान्मुख्यैव प्राणोत्पत्तिरित्याह -

तथाचेति ।

प्रतिज्ञाया मुख्यत्वसिद्धये भूयःसु प्रदेशेषु दृष्टत्वं हेत्वन्तरमाह -

तथेति ।

प्राणानामुत्पत्तिश्चेत्प्रागवस्थायां सत्त्वश्रुतिर्विरुध्येतेति शङ्कते -

कथमिति ।

नैतद्वाक्यं ब्रह्मणो मूलकारणस्य प्राणसद्भावार्थं, तस्य श्रुत्या सर्वविशेषराहित्यसिद्धेरित्याह -

नैतदिति ।

किंविषयं तर्हि वाक्यं, तत्राह -

अवान्तरेति ।

हिरण्यगर्भोऽवान्तरप्रकृतिस्तत्प्राणास्तित्वविषयमेतद्वाक्यमिति योजना ।

हिरण्यगर्भस्यापि विकारत्वात्कथं विकारासत्त्वोक्तिपूर्वकं प्राणसत्त्वावधारणं, तत्राह -

स्वविकारेति ।

अवान्तरलये हिरण्यगर्भकार्यसमुदायासत्त्वापेक्षया तदीयप्राणसत्त्वावधारणमित्यर्थः । ‘एतस्माज्जायते प्राणः’ इत्यादाविन्द्रियाणां श्रुत्यैव जन्मोक्तम् । ‘तदाहुः’ इत्यादौ तु प्रागुत्पत्तेस्तेषामवस्थानं जन्माभावे लिङ्गं, तत्र लिङ्गस्य श्रुत्या बाधायामन्यतरस्यात्यन्तबाधकल्पनात् ‘वरं प्रबलानुरोधेन दुर्बलस्य विषयव्यवस्थाकल्पनम्’ इति न्यायेन वियदादिभिः सहेन्द्रियाणामुत्पत्त्याम्नानान्महाप्रलये तदुत्पत्तिरवान्तरप्रलये त्वनुत्पत्तिरिति श्रुतिलिङ्गयोर्विषयव्यवस्थेति भावः ।

ब्रह्मण एव सर्वप्रकृतित्वान्नावान्तरप्रकृतौ मानमित्याशङ्क्याह -

व्याकृतेति ।

‘हिरण्यगर्भः समवर्तताग्रे', ‘आदिकर्ता स भूतानाम्’ इत्यादिश्रुतिस्मृत्योः कार्यावच्छिन्नानामपि मूलकारणावस्थाविशेषाणां हिरण्यगर्भादीनां प्रकृतिविकारभावेन प्रसिद्धेरवान्तरप्रकृतिरस्तीत्यर्थः ।

तदेवं प्राणसत्त्वश्रुतेरवान्तरप्रलयविषयत्वान्महाप्रलयानन्तरं प्राणोत्पत्तिश्रुतेर्न गौणतेति स्वाभिप्रायेण सूत्रं व्याख्याय वियदधिकरणवदिहापि किं न व्याख्यातमित्याशङ्क्य विशेषमाह -

वियदिति ।

एकस्य सूत्रस्यैकार्थत्वयोगे किमर्थद्वयोक्त्येत्याशङ्क्याह -

तदिति ॥ २ ॥

प्राणानां मुख्यं जन्मेत्यत्र हेत्वन्तरमाह -

तत्प्रागिति ।

तस्य जायत इति जन्मवाचिपदस्याकाशादिषु मुख्यस्य पाठापेक्षया प्राचीनेषु प्राणेषु श्रुतत्वाच्च प्राणानां मुख्यं जन्मेति योजना ।

चकारार्थमाह -

इतश्चेति ।

तदेव स्पष्टयन्नवशिष्टं व्याचष्टे -

यदिति ।

तथापि कथं प्राणेषु मुख्या जन्मश्रुतिः, तत्राह -

आकाशादिष्विति ।

तत्सामान्यात् ।

तैराकाशादिभिः सह जायमानत्वेन तुल्यत्वादित्यर्थः ।

एकस्यापि शब्दस्य विषयभेदादग्न्यादिशब्दवद्गौणत्वमुख्यत्वे स्यातामित्याशङ्क्याह -

नहीति ।

एकस्मिन्नपि प्रकरणे ‘अन्नं ब्रह्म', ‘आनन्दो ब्रह्म’ इत्यादौ ब्रह्मशब्दस्यानेकार्थत्ववदिहापि स्यादित्याशङ्क्याह -

एकस्मिन्निति ।

तथापि तपसा ब्रह्मेत्यादिवदनेकार्थत्वमाशङ्क्योक्तम् -

एकइति ।

ब्रह्मशब्दस्यापि तुल्यमेकत्वमित्याशङ्क्याह -

सकृदिति ।

एतस्मादित्यादावुक्तन्यायं वाक्यान्तरेऽप्यतिदिशति -

तथेति ।

तस्य जन्मवाचिनः शब्दस्य पूर्वश्रवणात्तस्य चोत्तरेषु मुख्यत्वात्तत्सामान्यात्प्राणेष्वपि मुख्यतेत्युक्तम् । इदानीं मुख्यजन्मवाचिनः शब्दात्प्राक्प्राणादीनां श्रुतेस्तद्योगिनामितरेषामिव तेषामपि तत्साहचर्यान्मुख्यं जन्मेति व्याख्यान्तरमाह -

यत्रेति ।

न्यायः सह पठितेषु जन्मनो मुख्यत्वाविशेषस्तत्रोदाहरणम् - यथेति ॥ ३ ॥

छान्दोग्ये प्राणानामुत्पत्त्यश्रवणमङ्गीकृत्यान्यत्रोत्पत्तिश्रवणादुत्पत्तिः साधिता । सम्प्रति तत्रापि तदुत्पत्त्यश्रवणमसिद्धमित्याह -

तत्पूर्वकत्वादिति ।

तच्छब्देन तेजोबन्नान्युच्यन्ते । प्राणेन मनसा च सहिताया वाचस्तेजोबन्नकार्यत्वादस्ति तदुत्पत्तिश्रुतिरित्यर्थः ।

तेजःप्रभृतीनां सृष्टिप्रकरणे प्राणानामुत्पत्तिर्न श्रुता तेषामेव सृष्टेः शिष्टत्वादित्याशङ्कामनुवदति -

यद्यपीति ।

सूत्रव्याख्यानेनोत्तरमाह -

तथापीति ।

वागादीनां त्रयाणां प्रणाड्या ब्रह्मजन्मत्वेऽपि कुतो हस्तादीनां तथेत्याशङ्क्याह -

तदिति ।

तैर्वागादिभिः सामान्यंं हस्तादीनां प्राणत्वम् । उक्तमेव प्रपञ्चयति -

तथाहीति ।

तथापि कथमेषां ब्रह्मजत्वं किमेषामन्नादिमयत्वं मुख्यं गौणं वा । प्रथमं प्रत्याह -

तत्रेति ।

तेजआदीनां तज्जत्वादिति शेषः ।

द्वितीयमनूद्य तत्रापि ब्रह्मजत्वमत्याज्यमित्याह -

अथेत्यादिना ।

‘स प्राणमसृजत’ इत्यादि श्रुत्यन्तरम् । प्राणोत्पत्तिश्रुतेर्मुख्यार्थत्वेऽपि विरोधाभावादश्रुतेश्चासिद्धत्वान्मूलकारणे ब्रह्मणि समन्वयसिद्धिरित्युपसंहरति -

तस्मादिति ॥ ४ ॥

करणानामुत्पत्तिनिरूपणेन तद्विलक्षणं त्वम्पदार्थं निरूप्य तेषामेव संङ्ख्यां निर्णेतुं पूर्वपक्षयति -

सप्तेति ।

पूर्वोत्तरसङ्गतिमाह -

उत्पत्तीति ।

सर्वप्राणसङ्ख्याविषयत्वं व्यावर्त्य वागादिसङ्ख्याविषयत्वमस्याधिकरणस्य दर्शयति -

तत्रेति ।

मुख्यादितरान् प्राणान्विषयत्वेनोक्त्वा सहेतुं संशयमाह -

श्रुतीति ।

श्रुतिविप्रतिपत्तिमेवोपन्यस्यति -

क्वचिदित्यादिना ।

चक्षुर्घ्राणं रसनं श्रोत्रं वाङ्मनस्त्वगिति सप्त प्राणाः ।

ग्रहत्वेन

बन्धत्वेनेति यावत् । त एव सहस्ताधिकाः सन्तोऽष्टौ । तेषां च ग्रहत्वं बन्धनहेतुत्वात् । एतेषां विषया रूपादयोऽतिग्रहाः । ते हि रागमुत्पाद्येन्द्रियाकर्षकत्वाद्ग्रहानतिशेरते । द्वे श्रोत्रे द्वे चक्षुषी द्वे घ्राणे वागिति सप्त शीर्ष्णि भवाः शीर्षण्या प्राणाः । द्वाववाञ्चौ पायूपस्थौ बुद्धिमनसी चेति नव । पुरुषे तदाकारे देहे शिरःपाण्यादिमत्युक्ता नव प्राणा नाभिश्च दशमी दशानां पूरणीति श्रुत्यर्थः । पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि मनश्चाप्नोतीत्यात्मेत्येकादश प्राणाः । त एव सहृदया द्वादश । त एव साहङ्कारास्त्रयोदश ।

श्रुतिविप्रतिपत्तिमुपसंहरति -

एवमिति ।

प्रश्नपूर्वकं पूर्वपक्षसूत्रं योजयति -

किमिति ।

अत्र च प्राणसङ्ख्याश्रुतिविवादव्युदासेन तत्कारणे ब्रह्मणि समन्वयव्यवस्थापनात्पादादिसङ्गतयः । पूर्वपक्षे सप्तप्राणकारणे ब्रह्मणि समन्वयेऽप्येकादशप्राणकारणे तत्र तदसिद्धिः । सिद्धान्ते तदनुसारित्वादितरश्रुतीनामेकादशप्राणकारणे ब्रह्मणि तत्सिद्धिः ।

गतेरिति हेतुं प्रश्नद्वारा व्याचष्टे -

कुत इति ।

न केवलं श्रुतितोऽधिगतेः सप्तैव प्राणाः किन्तु विशेषणादपीत्यवशिष्टं व्याचष्टे -

विशेषिताश्चेति ।

दक्षिणेनाक्ष्णा पश्यतीत्युक्ते वामेन न पश्यतीतिवत्प्राणाः शीर्षण्याः सप्तेत्युक्ते हस्तादीनामशीर्षण्यानामप्राणत्वं भातीत्यर्थः ।

प्राणानां सप्तत्वं वीप्साविरुद्धमिति शङ्कते -

नन्विति ।

गुहायां हृदये शेरत इति गुहाशयाः स्वस्थानेषु निहिताः निक्षिप्ता इति यावत् ।

वीप्सा पुनर्वचनमन्यथापि स्यादिति पूर्ववाद्याह -

नेति ।

पुरुषभेदकृतवीप्साप्रवृत्तिं प्रकटयति -

प्रतीति ।

व्यावर्त्यमंशमाह -

नेत्यादिना ।

सङ्ख्यान्तरश्रुतिविरोधं शङ्कते -

नन्विति ।

सङ्ख्यान्तरश्रुतिमङ्गीकरोति -

सत्यमिति ।

तर्हि सङ्ख्यान्तरमपि ग्राह्यं, नेत्याह -

विरोधात्त्विति ।

सप्तत्वावच्छिन्नानामेवाष्टत्वाद्यवच्छेदायोगादन्यतमत्यागावश्यम्भावे कतमा सङ्ख्याऽदेयेति विवक्षायां लाघवान्निश्चितं सप्तत्वमित्यर्थः ।

न्यूनाधिकसङ्ख्ययोरधिका ग्राह्या तस्यां न्यूनान्तर्भावादित्याशङ्क्यैकादशसङ्ख्यां गृहीत्वा वृत्तिभेदेन नवद्वादशत्रयोदशसङ्ख्यावदिहापि प्राथम्याल्लाघधवाच्च सप्तत्वस्यैव युक्तत्वाद्वृत्त्यपेक्षया सङ्ख्यान्तरमित्याह -

वृत्तीति ।

वक्ष्यमाणयुक्त्या मन्यतेरुक्तिः ॥ ५ ॥

सिद्धान्तयति -

अत्रेति ।

तत्प्रतिज्ञां विभजते -

हस्तादयस्त्विति ।

गृह्णाति पुरुषं बध्नातीति ग्रहः, तत्रेन्द्रियाणामर्थद्वारा पुरुषबन्धने हेतुत्वमित्यतिग्रहत्वमर्थानां ततोऽतिग्रहेण कर्मणा हस्तनिर्वर्त्यादानेन हस्तो गृहीतः सम्बद्धः । तदेव स्पष्टयति -

हस्ताभ्यामिति ।

सप्तत्वादतिरेकश्रुतेर्न सप्तत्वनियतिरित्यर्थः ।

सप्तत्वमपि श्रुतमेवेत्याशङ्क्य सूत्रावयवं व्याचष्टे -

स्थिते चेति ।

अन्तर्भावेन सप्तत्वं साधयति - -

हीनेति ।

अतो नेत्यादि योजयति -

अतश्चेति ।

प्राणस्तर्हि कतीत्यपेक्षायामाह -

उत्तरेति ।

तर्हि गौरवमित्याशङ्क्य प्राणानामेकादशत्वं न कल्प्यते येन लाघवमन्वेष्यमित्याह -

तथेति ।

आत्मशब्दस्य प्रतीचि रूढेर्न प्राणभेदविषयतेत्याशङ्क्याह -

आत्मेति ।

एकादशत्वस्य श्रुतत्वाद्ग्रहणे द्वादशत्वत्रयोदशत्वयोरपि तथा ग्रहः स्यादिति शङ्कते -

नन्विति ।

श्रुतीनां मिथोविरोधादर्थव्यवस्थासिद्धौ मानान्तरवशेन व्यवस्था वाच्या । तथाच कार्यलिङ्गकानुमानानुगृहीतैकादशप्राणश्रुतिरेवादरणीयेत्याह -

सत्यमिति ।

कार्यलिङ्गकमनुमानं विशदयति -

शब्देति ।

बाह्येन्द्रियाणामित्थमनुमानेऽपि कथं मनसोऽनुमानं, तत्राह -

सर्वेति ।

इन्द्रियाणां वर्तमानतत्तदेकार्थनियतत्वादतीतादिसर्वार्थज्ञानाच्च तदर्थमिन्द्रियान्तरं कल्प्यमित्यर्थः ।

सङ्कल्पादिदृष्टेस्तदर्थं करणान्तरमपि कल्प्यमित्याशङ्क्याह -

अनेकेति ।

मनसश्चेदेकत्वं तर्हि कथं भेदोक्तिः, तत्राह -

तदेवेति ।

एकस्यैव वृत्तिभेदात्किमित्यनेकधात्वं, धर्मिभेद एव कुतो न स्यादित्याशङ्क्य धर्म्यभेदश्रुतिविरोधादित्याह -

तथाचेति ।

विशेषितत्वादित्युक्तं प्रत्याह -

अपिचेति ।

कथं तर्हि सप्तत्वं, तत्राह -

स्थानेति ।

रूपादिधीरूपकार्याभेदादेकमेवेन्द्रियं स्थानभेदाद्भिन्नमिवोपचरितमित्यर्थः ।

यत्तु वृत्तिभेदापेक्षं सङ्ख्यान्तरश्रवणं, तत्राह -

न चेति ।

अन्धादेरप्यादानादिकार्यदर्शनादितरेषां चक्षुरादिवृत्तित्वे तदसम्भवादिति भावः ।

तथापि श्रुत्यन्तरेषु सत्सु कथमेकादशत्वं, तत्र दशत्वश्रुतेर्गतिमाह -

तथेति ।

स्थानभेदात्सप्त वै शीर्षण्या इति सप्तत्वोक्तिवदिति यावत् । नाभिर्दशमीत्युक्तत्वात्प्राणत्वं तस्या अपीत्याशङ्क्याह -

नहीति ।

कथं तर्हि तत्र प्राणशब्द इत्याशङ्‌क्य लक्षणयेत्याह -

मुख्यस्येति ।

सप्त प्राणाः प्रभवन्तीत्यादेर्गतिमाह -

क्वचिदिति ।

अष्टौ ग्रहा इत्यादेर्गतिं सूचयति -

क्वचिदिति ।

किं तर्हि वाक्यमुपासनादिविषयं किंवा तत्त्वविषयमित्युक्ते विचारस्य सावकाशत्वमाह -

तदेवमिति ।

कर्थ तर्हि निर्णयः, तत्राह -

कार्येति ।

एवं प्राणसङ्ख्याविषयश्रुतिविवादाभावादेकादशप्राणकारणे ब्रह्मणि समन्वयसिद्धिरित्युपसंहरति -

इति स्थितमिति ।

वर्णकान्तरमाह -

इयमिति ।

इन्द्रियाण्येव विषयस्तानि किं सप्त किं वैकादशेति श्रुतिविमत्या सन्देहे पूर्वपक्षमाह -

सप्तेति ।

येषां सह गमनं तेषामेव जन्मान्तरीयभोगोपायत्वादिन्द्रियत्वम् , इह तु सप्तानामेव गतिः श्रूयते । तस्मात्तेषामेवेन्द्रियत्वमित्यर्थः ।

सप्तगतेरिति व्याख्याय शङ्कोत्तरत्वेन पदान्तरमादत्ते -

नन्वित्यादिना ।

तद्व्याकरोति -

सप्तैवेति ।

चक्षुरादय इत्यादिशब्देन घ्राणरसनावाक्श्रोत्रत्वङ्मनांसि गृह्यन्ते । इहेत्युत्क्रान्तिप्रकरणोक्तिः । यत्र यस्यामवस्थायां चक्षुरधिष्ठातृदेवतांशः स एष पुरुषशब्दितः पराङ् पर्यावर्तते बहिर्देशात्स्वस्थानं प्रति व्यावर्तते तदानीमरूपज्ञो जीवो भवति हृदये चक्षुरेकीभवति पार्श्वस्थाश्च नायं पश्यतीत्याहुः । न जिघ्रति न रसयते न वदति न श्रृणोति न मनुते न स्पृशतीत्येवं सप्तैव विशेषिता इत्यर्थः ।

तथापि सर्वश्रुत्या सर्वप्राणगमनमाशङ्क्य प्रकरणात्तस्याः सङ्कोचमाह -

प्रकृतेति ।

प्रकरणेन श्रुतिसङ्कोचं दृष्टान्तेन स्पष्टयति -

यथेत्यादिना ।

‘एकीभवति न विजानातीत्याहुः’ इतिबुद्धेरपि पाठादसिद्धं सप्तानामेवानुक्रमणमित्याह -

नन्विति ।

बुद्धेरनुक्रमणं न सप्तत्वविघातकमित्याह -

नेति ।

पूर्वपक्षमुपसंहरति -

तस्मादिति ।

तदनुवादेन सिद्धान्तयति -

एवमिति ।

अक्षरार्थाविशेषेऽपि तात्पर्यार्थे विशेषं दर्शयितुमक्षरार्थं सङ्क्षिपति -

हस्तादयस्त्विति ।

यदुक्तमनुयायिनामेवेेन्द्रियत्वं तदङ्गीकृत्यानुयायित्वमेकादशानामस्तीत्याह -

ग्रहत्वं चेति ।

कथमेतावता सर्वदेहानुयायित्वमित्याशङ्क्य जीवस्य सर्वदेहेषु बद्धत्वसिद्धेस्तद्धीरित्याह -

स चेति ।

सर्वेषु देहेषु जीवस्य बद्धत्वेऽपि कुतो ग्रहसंज्ञकस्य हस्तादेरनुयायित्वं, तत्राह -

तस्मादिति ।

हृदयग्रहसंज्ञकहस्तादिबन्धस्याऽऽमोक्षादात्मानुयायित्वे स्मृतिमाह -

तथाचेति ।

पुर्यष्टकं विशिनष्टि -

प्राणाद्येनेति ।

प्राणादिपञ्चकं भूतसूक्ष्मपञ्चकं कर्मेन्द्रियपञ्चकं ज्ञानेन्द्रियपञ्चकं मनआद्यन्तःकरणचतुष्कमविद्या कामः कर्म चेति पुर्यष्टकम् । तच्चानेनात्मा लिङ्ग्यते ज्ञायत इति लिङ्गम् । प्रकृतोपयोगितात्पर्यं स्मृतेर्दर्शयति -

प्रागिति ।

सार्थेन्द्रियप्रस्तावे हस्तादीनां सार्थानामुक्तेरपि तेषामिन्द्रियत्वं देहान्तरसञ्चारित्वं च प्रसिद्धमित्याह -

आथर्वणे चेति ।

इतश्च हस्तादीनामस्तीन्द्रियत्वं देहान्तरसञ्चारित्वं चेत्याह -

तथेति ।

यत्तु सर्वशब्दः प्रकृतगामीति, तत्राह -

सर्वेति ।

अनुयायिनामेवेन्द्रियत्वे वाच्ये प्राणमनूत्क्रामन्तमित्यत्र सर्वशब्देन प्राकरणिकसप्तप्रणोक्तिर्वा ‘दशेमे पुरुषे प्राणा आत्मैकादश’ इति श्रुत्यन्तरसिद्धैकादशप्राणानां सर्वे प्राणा इति प्राणश्रुत्युक्तानामुक्तिर्वेति । विमर्शे प्राकरणिकसप्तग्रहाद्वरं श्रौतैकादशग्रहः संनिकर्षादिति भावः ।

परोक्तं दृष्टान्तं विघटयति -

सर्व इति ।

कथं तर्हि सङ्कोचः, तत्राह -

सर्वेति ।

उत्क्रान्तिवाक्येऽपि तथा सङ्कोचः स्यात् , नेत्याह -

इह त्विति ।

अनुपपत्तिके सङ्कोचे प्राकरणिकः सङ्ख्यानियमो युक्तः । दार्ष्टान्तिके तु नानुपपत्तिरिति कुतः सङ्कोच इत्यर्थः ।

सङ्कोचाभावे फलितमाह -

तस्मादिति ॥ ६ ॥

एकादशप्राणानामुत्क्रान्तिरुक्ता सा न मुख्या तेषां व्यापित्वादित्याशङ्क्याह -

अणवश्चेति ।

सङ्क्षेपतोऽधिकरणतात्पर्यमाह -

अधुनेति ।

उत्पत्तिसङ्ख्याश्रुत्यविरोधोक्त्यनन्तरं परिमाणश्रुतिविरोधो निरस्यत इत्यर्थः ।

उक्तप्राणानामुत्क्रान्त्यानन्त्यश्रुतिभ्यां परिच्छिन्नत्वविभुत्वसन्देहे सिद्धान्तं तावदाह -

अणवश्चैत इति ।

अत्रोत्क्रान्त्यानन्त्यश्रुत्योरविरोधेन परिच्छिन्नप्राणकारणे ब्रह्मणि समन्वयस्थापनात्पादादिसङ्गतिः । पूर्वपक्षे दर्शितश्रुत्योर्मिथोविरोधादुक्ते ब्रह्मणि समन्वयासिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः । अणुशब्दात्परमाणुपरिमाणत्वं प्राप्तं प्रत्याह -

अणुत्वं चेति ।

सौक्ष्म्यं द्रव्याणामुद्भूतरूपस्पर्शानाधारत्वम् । परिच्छेदो मध्यमपरिमाणत्वम् । परमाणुतुल्यत्वमेवाणुत्वं किं न स्यात् , तत्राह -

कृत्स्नेति ।

सौक्ष्म्यं प्रपञ्चयति -

सूक्ष्मा इति ।

परिच्छेदं साधयति -

परिच्छिन्नाश्चेति ।

विभुत्वे चेन्द्रियाणामन्तःकरणावच्छेदादणुत्वमात्मनो यदुत्क्रान्त्यधिकरणे सिद्धं तदपि न सिध्येदित्याह -

तद्गुणेति ।

प्राणाः सर्वगताः, सर्वत्र दृष्टकार्यत्वात् , आकाशवदित्यनुमानात्सर्वेऽनन्ता इत्यादिश्रुतेश्च तेषां विभुत्वाद्देह एवाभिव्यक्तेश्च सर्वत्र दृष्ट्यप्रसङ्गात्कुतोऽणुत्वमिति पूर्वपक्षमाह -

सर्वगतानामिति ।

हेतोरसिद्धेरुपासनापरत्वाच्च श्रुतेरिन्द्रियाणां विभुत्वे मानाभावाद्यद्वृत्तित्वेनेष्टं तदेवास्माकं साधकतमत्वात्करणमित्याह -

नेत्यादिना ।

तदेव स्पष्टयति -

यदेवेति ।

वृत्तिमदेव करणं न वृत्तिमात्रमित्याशङ्क्या -

अन्यद्वेति ।

वृत्तेर्वा वृत्तिमतो वा देहावच्छिन्नस्यैव वृत्तिसाधनस्य करणत्वे फलितमाह -

इतीति ।

अनर्थिकेत्युपलक्षणमप्रामाणिकी चेति वाच्यम् ।

साङ्ख्यपक्षायोगे फलितमाह -

तस्मादिति ॥ ७ ॥

मुख्यप्राणातिरिक्तप्राणानां सृष्ट्यादि शिष्ट्वा मुख्येऽपि प्राणे प्रथमाधिकरणन्याय इत्यतिदिशति -

श्रेष्ठश्चेति ।

ज्ञाते चक्षुरादौ तद्व्यापारात् प्राणस्य भेदचिन्ता सुकरेति चक्षुरादिनिरूपणानन्तरमतिदेशो न विरुध्यते । मुख्यप्राणो विषयः, तस्य किं जन्म नास्ति किं वास्तीति श्रुतिविप्रतिपत्त्या संशयेऽतिदेशं विशदयति -

मुख्यश्चेति ।

अत्र चाद्याधिकरणवत्पादादिसङ्गतिफलभेदौ ।

कुतस्तर्हि ब्रह्मविकारत्वं, तत्राह -

तच्चेति ।

पूर्वोक्तन्यायेनैव ब्रह्मविकारत्वसिद्धौ किमतिदेशेनेत्याह -

किमर्थ इति ।

अतिदेशफलमाह -

अधिकाशङ्केति ।

तामेवाधिकां शङ्कां दर्शयति -

नासदासीये हीति ।

नासदासीदित्यारभ्य प्रवृत्ते सूक्ते ब्रह्मपरे मन्त्र एव वर्णयतीति वर्णो दृष्टोऽस्तीति यावत् । तर्हि तस्मिन्महाप्रलये मृत्युर्मारको मृत्युमद्वा कार्यं नासीत् , अमृतमपि देवोपभोगयोग्यममृतत्वाधिकरणं वा नासीत् , तथा रात्र्या रात्रेरह्नो दिवसस्य च प्रकेतश्चिह्नभूतश्चन्द्रः सविता च नास्तां, स्वधया सहेति सम्बन्धः । स्वधेति पितृभ्यो दीयमानमन्नम् । पित्राद्यर्चनमपि नासीदित्यर्थः । यद्वा स्वधया स्वया धारणया स्वकीयस्थित्या तदेकमवातं वातवर्जितमानीच्चेष्टां कृतवदिति यावत् । तस्माच्चेष्टावतः सकाशाद्ध किलान्यत्किञ्चन किञ्चिदपि परः परं प्रकृष्टं नाऽऽस न बभूवेत्यर्थः ।

अस्मिन्मन्त्रे विवक्षितमंशमाह -

प्रागिति ।

अत्र प्राणवाचकाभावात्कथं तदस्तित्वधीरित्याशङ्क्याह -

आनीदिति ।

प्राणोत्पत्तिन्यायेनैव मुख्यस्यापि जन्मसिद्धौ किं पुनरुक्त्येत्याशङ्क्यावान्तरप्रकृतिविषयत्वेन व्यवस्था तत्रोक्ता । प्रकृते महाप्रलयविषयत्वान्न पूर्वन्यायसिद्धिरिति मत्वाह -

तस्मादिति ।

अधिकां शङ्कामुक्त्वा सिद्धान्तयति -

तामिति ।

‘एतस्माज्जायते प्राणः’ इति प्राणजन्म श्रुतम् । ‘आनीत्’ इत्यननं प्राणव्यापारः प्रागवस्थायां प्राणसत्त्वे लिङ्गम् । तत्र द्वयोर्महाप्रलयावान्तरप्रलयभेदेन व्यवस्थानुपपत्तावन्यतरस्य गौणत्वे श्रुतिविरोधे लिङ्गस्यैव गौणत्वादानीच्छब्दस्य मूलकारणसत्तावाचित्वकल्पनया प्राणस्य जन्मोपेयमिति । शङ्कानिरासमेव सूचयति -

आनीदिति ।

प्रमाणान्तरवदित्यपेरर्थः ।

इतश्च प्रागवस्थायां न प्राणस्य सत्त्वमित्याह -

अवातमिति ।

इतोऽपि महाप्रलये प्राणसत्ता नास्तीत्याह -

अप्राणो हीति ।

आनीच्छब्दस्तर्हि कथमित्याशङ्क्य धातूनामनेकार्थत्वमाश्रित्याह -

तस्मादिति ।

एवं शङ्कानिरासेऽपि प्राणे श्रेष्ठशब्दाप्रसिद्धौ कथं सूत्रमित्याशङ्क्याह -

श्रेष्ठ इति ।

श्रौतं ज्येष्ठत्वं साधयति -

ज्येष्ठश्चेति ।

तदेव व्यतिरेकद्वारा स्फोरयति -

न चेदिति ।

न सम्भवेदिति श्रुतेरेवानुकरणमिन्द्रियाणामपि तुल्यं ज्यैष्ठ्यं, तत्राह -

श्रोत्रादीनां त्विति ।

श्रेष्ठत्वं साधसति -

श्रेष्ठश्चेति ।

कथं गुणाधिक्यं, तत्रोक्तम् -

न वा इति ।

तदेवं मुख्यप्राणोत्पत्तिश्रुतीनामन्योन्यमविरोधान्मुख्यप्राणकारणे ब्रह्मणि समन्वय इति ॥ ८ ॥

मुख्यप्राणोत्पत्तिचिन्तानन्तरं तत्स्वरूपं चिन्तयति -

नेत्यादिना ।

अधिकरणतात्पर्यमाह -

स इति ।

मुख्यप्राणो वायुमात्रं वा करणवृत्तिर्वा तत्त्वान्तरं वेति विप्रतिपत्त्या सन्दिह्य तत्त्वान्तरत्वं निर्धार्यत इत्यर्थः । अत्र च भेदाभेदश्रुतिविरोधनिषेधेन वाय्वाद्यतिरिक्तप्राणकारणे ब्रह्मणि समन्वयसाधनात्पादादिसङ्गतिः । पूर्वपक्षे भेदाभेदश्रुत्योर्मिथो विरोधादुक्तसमन्वयासिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः । यद्वा पूर्वपक्षे वायुमात्रादिन्द्रियमात्राद्वा त्वमर्थस्य विवेकः ।

सिद्धान्ते तत्त्वान्तरात्प्राणात्तद्विवेक इत्यङ्गीकृत्य पूर्वपक्षमाह -

तत्रेति ।

अभेदश्रुतिरिव भेदश्रुतिरपि स वायुनेत्याद्या प्राणस्य वायोरस्तीत्याशङ्क्योभयोर्मुख्यत्वासिद्धेस्तोककल्पनानुरोधाद्गौणी भेदश्रुतिरिति मत्वाह -

एवं हीति ।

भेदश्रुत्यवष्टम्भेऽपि ‘धर्मिभेदाद्धर्मभेदो लघीयान्’ इति न्यायेन वागादीनां सम्भूय देहचालनादिहेतुसामान्यव्यापारसम्भवान्न प्राणाख्यं पदार्थान्तरं कल्प्यं, गौरवादिन्द्रियवृत्तितया तद्भेदस्यापि वक्तुं शक्यत्वादिति पक्षान्तरमाह -

अथवेति ।

तन्त्रान्तरीयाभिप्रायं विवृणोति -

एवंं हीति ।

वायुमात्रादिन्द्रियमात्राद्वा त्वमर्थस्य विवेक इति प्राप्तमनूद्य सिद्धान्तयति -

अत्रेति ।

न वायुः प्राण इत्यत्र पृथगुपदेशहेतुं विशदयति -

वायोरिति ।

‘मनो ब्रह्मेत्युपासीत ‘ इत्युपक्रम्य मनोब्रह्मणो वाक्प्राणचक्षुःश्रोत्रैः पादैश्चतुष्पात्त्वमुक्तम् । मनो हि वागादिभिः स्वविषयेषु गौरिव पादैः प्रवर्तते । तत्र प्राण एव मनोब्रह्मणो वागाद्यपेक्षया चतुर्थपादः । स च वायुनाधिदैविकेन भात्यभिव्यज्यते स्वव्यापारे च तपत्युद्गच्छतीत्यर्थः ।

यद्यपि छान्दोग्यभाष्ये घ्राणेन्द्रियमिन्द्रियप्रकरणात्प्राण इत्युक्तं तथापि प्राणश्रुतिवशादत्र मुख्यप्राणो गृह्यते । अंशांशित्वेन भेदश्रुतिरित्याशङ्क्योपचारप्रसङ्गान्मैवमित्याह -

न हीति ।

नापि करणव्यापार इत्यत्र पृथगुपदेशं हेतुं विभज्य व्याचष्टे -

तथेति ।

प्राणस्य वागादीनां च मिथः संवादलिङ्गेनोत्पत्तिभेदलिङ्गेन चेन्द्रियतद्व्यापारेभ्यो भिन्नत्वसिद्धेर्न लाघवात्तद्वृत्तित्वमित्यर्थः ।

पृथगनुक्रमणं वृत्तिवृत्तिमतोर्भेदादित्याशङ्क्याह -

वृत्तीति ।

तादात्म्याद्भेदोऽप्यस्तीत्याशङ्क्य भेदवादस्याफलत्वान्मैवमित्याह -

न हीति ।

प्रतिज्ञाद्वयेऽपि हेतुं विभज्य व्याख्यायाविभागेनापि व्याख्याति -

तथेति ।

श्रुत्यवष्टम्भेन पक्षद्वयं निराकृत्य कारणवृत्तित्वे दोषान्तरमाह -

न चेति ।

या चक्षुःसाध्या वृत्तिः सैव न श्रोत्रसाध्या, चक्षुरादीनां प्रत्येकमेवैकरूपग्रहणादिवृत्तौ स्वातन्त्र्यात् । अतो न प्राणः सामान्यकरणवृत्तिरित्यर्थः ।

समुदायस्य करणत्वमुपेत्योक्तं तदेव नास्त्यवस्तुत्वात् । द्वित्रिकरणविकलानां च प्राणनाभावप्रसङ्गात् । अतोऽपि न करणवृत्तिः प्राण इत्याह -

समुदायस्येति ।

दृष्टान्तेन समुदितानां करणानां करणत्वं शङ्कते -

नन्विति ।

एकादशत्वं पक्षिषु दार्ष्टान्तिकानुरोधादुक्तम् ।

वैषम्यं दर्शयन्परिहरति -

इति नेति ।

तत्रेति दृष्टान्तोक्तिः ।

दार्ष्टान्तिकेऽपि किमित्यवान्तरव्यापारवतां प्राणानां प्राणाख्यसामान्यवृत्तिर्न स्यादित्याशङ्क्यावान्तरव्यापारस्तेषां श्रवणादिर्वा वृत्त्यन्तरं वेति विक्ल्प्याद्ये श्रोत्रादीनां श्रवणादिव्यापारयौगपद्ये मानायोगान्मैवमित्याह -

इह त्विति ।

कल्पान्तरं प्रत्याह -

प्रमाणेति ।

किञ्च श्रवणादीनामपरिस्पन्दत्वात्तत्प्रधानव्यापाराननुरूपत्वान्न तदवान्तरव्यापारतेत्याह -

अत्यन्तेति ।

किञ्च वागादिवृत्तित्वे प्राणस्य वागादिपारतन्त्र्यं वाच्यं, तद्वैपरीत्यं चात्र दृष्टं, तन्न प्राणस्य वागादिवृत्तितेत्याह -

तथेति ।

पृथगुपगदेशयुक्तिफलमुपसंहरति -

तस्मादिति ।

अपृथगुपदेशस्य गतिं पृच्छति -

कथमिति ।

यथा मृदोऽवस्थाविशेषो घटो मृदात्मा तथा वायोरवस्थाविशेषः प्राणो वाय्वात्मेत्याह -

उच्यत इति ।

अध्यात्मापन्नः शरीरे प्रतिष्ठितः पञ्चव्यूहः प्राणापानव्यानोदानसमानाख्यावस्थाविशेषवान्विशेषात्मना व्यावृत्तरूपेणेति यावत् ।

कथं तर्हि पृथगुपदेशः, तत्राह -

नापीति ।

तत्त्वान्तरत्वस्य तन्मात्रत्वस्य चास्वीकारे फलितमाह -

अतश्चेति ।

‘यः प्राणः स वायुः’ इति सामानाधिकरण्यवाक्येन प्राणस्य वायुत्वं सिद्धम् , ‘एतस्माज्जायते प्राणः’ इत्युत्पत्तिभेदलिङ्गेन स्वरूपभेदो दृष्टः । द्वयोश्च वाक्यलिङ्गयोर्विरोधे वाक्यं समीरणस्वभावताविषयं लिङ्गं व्यक्तिभेदविषयमिति व्यवस्थाया वायोः प्राणस्य च विषयभेदो युक्तः, लिङ्गस्य च बलीयस्त्वादिति भावः ॥ ९ ॥

प्राणो वागादिवृत्तिर्न चेत्तर्हि तस्येन्द्रियवत्करणत्वानङ्गीकाराज्जीववद्भोक्तृतेति शङ्कते -

स्यादिति ।

प्राणस्य श्रेष्ठत्वमितरेषां तं प्रति गुणत्वं च साधयति -

तथाहीति ।

श्रेष्ठत्वफलमाह -

तस्मादिति ।

प्राणस्यापि जीववदत्र भोक्तृत्वे विरुद्धाभिप्रायानेकभोक्त्रधिष्ठिततया देहस्य गमनादि न भवेदिति भावः ।

प्राणस्य चक्षुरादिवदत्यन्तोपसर्जनत्वाभावेऽपि परिचारकवतः सामन्तादे राजानं प्रति गुणत्ववद्गुणत्वं जीवं प्रति स्यादित्याह -

तमिति ।

सूत्राक्षराणि व्याचष्टे -

तुशब्द इत्यादिना ।

प्राणो न स्वतन्त्रः, भोगसाधनत्वात् , चक्षुरादिवदित्यर्थः ।

प्राणसंवादादिष्वित्यादिशब्देनान्येऽपि ज्ञानध्यानप्रदेशा गृह्यन्ते । सहशासनेऽपि कथं प्राणस्य चक्षुरादिसाम्यं, तत्राह -

समानेति ।

तत्र दृष्टान्तमाह -

बृहदिति ।

ते हि सामनी सहैव सर्वत्र पठ्येते तयोश्च कर्मणि सहैव प्रयुज्यमानत्वं दृष्टं सामत्वं वा साम्यम् । तथा प्राणस्यापि चक्षुरादिभिः सह पठितस्य जीवोपकरणता तुल्येत्यर्थः । संहतत्वाचेतनत्वादीत्यादिशब्देन परिच्छिन्नत्वाद्यन्तवत्त्वादिग्रहणम् ॥ १० ॥

सूत्रान्तरव्यावर्त्यमाह -

स्यादिति ।

प्राणस्य करणत्वेऽपि कुतः सविषयत्वप्रसक्तिरित्याशङ्क्य चक्षुरादिषु तथा दृष्टत्वादित्याह -

रूपेति ।

यज्जीवस्य भोगकरणं तत्सविषयं दृष्टं, यथा चक्षुरादि तथा प्राणस्यापि विषयो वाच्यः । तदभावात्तस्य स्वतन्त्रतेत्यर्थः ।

तर्हि प्राणेऽपि कश्चिद्विषयोऽस्तु, तत्राह -

अपि चेति ।

प्राणसाध्यफलाभावादपि चक्षुरादिवत्प्राणाख्यं तत्त्वं जीवभोगोपकरणं द्वादशेऽन्द्रियवन्नोपेयमित्यर्थः ।

चोद्योत्तरं सूत्रं पातयति -

अत इति ।

प्राणस्य जीवभोगोपकरणत्वे सविषयत्वप्रसक्तिमुक्तां प्रत्याह -

न तावदिति ।

प्राणस्याकरणत्वे कथं जीवस्य सर्वार्थत्वेनोपकरणभूतोऽसावित्युक्तमाशङ्क्याह -

न हीति ।

विषयपरिच्छेदाभावे प्रणस्याप्रमाणत्वान्न सत्त्वधीरित्यशङ्क्याह -

न चेति ।

कार्यलिङ्गकमनुमानं प्राणे सम्भवतीत्युक्तं प्रश्नपूर्वकं सूत्रावयवेन स्फुटयति -

कस्मादिति ।

अन्वयव्यतिरेकसिद्धं प्राणानामसम्भाव्यं कार्यं मुख्यप्राणस्य दर्शयति -

प्राणान्तरेष्विति ।

प्राणोपास्तिप्रक्रमार्थोऽथशब्दः । अहंश्रेयसीति स्वस्य श्रेष्ठतानिमित्तं व्यूदिरे विवादं चक्रिरे । तद्वृत्तिमात्रहीनं मूकादित्वेन स्थितमिति यावत् ।

न केवलं प्राणस्योत्क्रमणेच्छायां वागादिशैथिल्यापत्तिलिङ्गेन प्राणनिमित्ता देहस्थितिः किन्तु यथोक्तमर्थं श्रुतिः स्वयमेव निर्वक्तीत्याह -

तानिति ।

तत्रैव श्रुत्यन्तरमाह -

प्राणेनेति ।

अवरं निकृष्टमनेकाशुचिनीडं कुलायं देहाख्यं गृहं प्राणानुपसंहारेण रक्षञ्जीवः सुप्तिं याति । प्राणस्याप्युपसंहारे मृतभ्रान्तिः स्यादित्यर्थः ।

प्राणस्य कार्यान्तरं श्रुत्यन्तरेण दर्शयति -

यस्मादिति ।

तेन प्राणेन यदश्नाति जीवस्तेनाशनादिनेति यावत् ।

प्राणस्य कार्यान्तरं वाक्यान्तरेणोपन्यस्यति -

कस्मिन्निति । ॥ ११ ॥

प्राणस्य प्राणान्तरेष्वसम्भाव्यमानकार्यसत्त्वे हेत्वन्तरमाह -

पञ्चेति ।

सूत्रं व्याकरोति -

इतश्चेति ।

कथमेतावताऽन्यत्रासम्भाविकार्यविशेषसिद्धिः, तत्राह -

वृत्तीति ।

तदेव विवृणोति -

प्राण इति ।

उच्छ्वासादीत्यादिशब्देन देहधारणादि गृह्यते । एतेन निश्वासादीत्यादिशब्दो व्याख्यातः । उत्क्रान्त्यादीत्यादिपदेन गत्यागती गृह्येते ।

प्राणस्य पञ्चवृत्तित्वमुपसंहरति -

एवमिति ।

दृष्टान्तं व्याचष्टे -

यथेति ।

कास्ता मनसः पञ्चवृत्तयः, तत्राह -

श्रोत्रादीति ।

लोकप्रसिद्ध्यपेक्षया श्रुतिप्रसिद्धेर्बलवत्त्वात्कामाद्या मनोवृत्तयः स्युरित्याशङ्क्याह -

नत्विति ।

पञ्चसङ्ख्याधिक्याच्चेत्कामाद्या वृत्तयो नेष्यन्ते तर्हि ज्ञानेऽपि पञ्चत्वनियमासिद्धेः श्रोत्रादिनिमित्ता इत्याद्ययुक्तमिति शङ्कते -

नन्विति ।

उक्ते पञ्चवृत्तित्वे मनसोऽरुचिकारणमुक्त्वा प्रकारान्तरेण तस्य पञ्चवृत्तित्वमाह -

एवमिति ।

इहेति प्रकृतसूत्रोक्तिः ।

योगशास्त्रप्रसिद्धा मनोवृत्तीरेवानुक्रामति -

प्रमाणेति ।

प्रमासाधनं प्रमाणम् । मिथ्याध्यवसायो विपर्ययः । ‘शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः’ अग्रहणं निद्रा । अनुभूतमात्रज्ञानं स्मृतिः । परसिद्धेन परो बोधनीय इत्यस्मिन्नंशे विरोधाभावादप्रतिषिद्धत्वयुक्तं न त्विदमेवाभिप्रेतम् ।

विपर्ययादीनामविद्यावृत्तित्वोपगमादिन्द्रियव्यापारोपरममात्रत्वान्निद्राया मनोवृत्तित्वासिद्धिरित्यपरितोषात्पक्षान्तरमाह -

बह्विति ।

मनोवत्पञ्चवृत्तित्वादुपकरणत्वं प्राणस्येत्येतदपि सूत्रार्थत्वेन द्रष्टव्यमित्याह -

जीवेति ।

तदेवं वायोरिन्द्रियवृत्तेश्च प्राणस्य भेदाभेदश्रुत्योरविरोधाद्यथोक्तप्राणकारणे ब्रह्मणि समन्वयः सिध्यतीति सिद्धम् ॥ १२ ॥

मुख्यस्य प्राणस्य सृष्टिं स्वभावविशेषं च निरूप्य परिमाणमतिदेशेन निरूपयति -

अणुश्चेति ।

मुख्यप्राणो महान्परिच्छिन्नो वेति श्रुतिविप्रतिपत्तेः संशये सिद्धान्तमाह -

अणुरिति ।

इहापीति सूत्रस्य मुख्यस्य प्राणस्य ।

सूक्ष्म इत्यादिना ।

अत्रापि व्यापित्वपरिच्छिन्नत्वश्रुत्योर्विरोधनिरासेन परिच्छिन्नप्राणकारणे ब्रह्मणि समन्वयसाधनात्पादादिसङ्गतिः । पूर्वपक्षे श्रुत्योर्विरोधादुक्तसमन्वयासिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः ।

सर्वत्र दृष्टकार्यत्वादाकाशवत्प्राणो महानित्यत्र हेत्वसिद्धेर्यत्र शरीरं तत्रेति विशेषणे शरीरतद्रूपादिष्वनैकान्त्यादनुमानेन प्राणस्य महत्त्वासिद्धावपि समोऽनेन सर्वेणेति श्रौतलिङ्गेन तत्सिद्धिरित्यधिकाशङ्कां दर्शयन्पूर्वपक्षमाह -

नन्विति ।

प्लुषिर्मशकादपि सूक्ष्मो जन्तुः पुत्तिकेत्युच्यते । नागो हस्ती परिच्छिन्नत्वमुत्क्रान्त्यादिभिर्भाति समोऽनेनेत्यादिना विभुत्वं, ततश्च परिच्छिन्नत्वस्य मुख्यत्वे विभुत्वस्यात्यन्तबाधः स्यादपरिच्छिन्नत्वस्य मुख्यत्वे परिच्छिन्नत्वमौपाधिकं युक्तम् । यद्यपि सर्वेऽनन्ता इतिवत्प्राणानन्त्यश्रुतिरपि नेतुमुचिता तथापि विधान्तरेण तन्नयनार्थमाशङ्केत्यर्थः ।

तमुत्क्रामन्तं प्राणोऽनूत्क्रामतीति परिच्छेदेऽपि प्राणस्य लिङ्गदर्शनाद्द्वयोर्लिङ्गयोर्विरोधे सत्याध्यात्मिकाधिदैविकरूपाभ्यां व्यवस्थेति परिहरति -

तदिति ।

समष्टिव्यष्टिरूपेणानुवृत्तव्यावृत्तरूपेणेत्यर्थः ।

उभयथा लिङ्गयोर्व्यवस्थासिद्धावपीयमेव कुतो व्यवस्थेत्याशङ्क्य त्वदुक्तलिङ्गस्य प्राणमात्रपरिच्छेदासाधकत्वादाधिदैविकविषयत्वेन समोऽनेनेत्याद्यास्थेयमित्याह -

अपि चेति ।

मुख्यप्राणस्य व्यापित्वपरिच्छिन्नत्वश्रुत्योरित्थमविरोधात्परिच्छिन्नप्राणकारणे ब्रह्मणि समन्वयधीरित्युपसंहरति -

तस्मादिति ॥ १३ ॥

प्राणस्याध्यात्माधिदैवतविभागेनाणुत्वविभुत्वनिरूपणप्रसङ्गेनाध्यात्मिकानां प्राणानामाधिदैविकादित्याद्यपेक्षां चेष्टामाचष्टे -

ज्योतिरादीति ।

अधिकरणस्य विषयसंशयौ दर्शयति -

ते पुनरिति ।

अन्वयव्यतिरेकाभ्यामाद्यो विकल्पः, द्वितीयो देवताधिष्ठितत्वोक्तेरिति विवेक्तव्यम् । ‘चक्षुषा हि रूपाणि पश्यति’ इति । ‘आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत्’ इत्यदिश्रुतेरविरोधद्वारा देवताधिष्ठितचक्षुरादिकारणे ब्रह्मणि समन्वयसाधनात्पादादिसङ्गतिः । पूर्वपक्षे श्रुत्योर्विरोधादुक्तसमन्वयासिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः ।

केवलव्यतिरेकाभावाद्देवताया नाधिष्ठातृत्वमिति पूर्वपक्षयति -

तत्रेति ।

न च दृष्टकारणक्लृप्तावन्वयव्यतिरेकापेक्षायामपि देवतायाः श्रुतेरधिष्ठातृत्वोक्तेर्न तदपेक्षेति वाच्यं, देवतायास्तत्राधिष्ठातृत्वादृष्टेर्वागादिभावस्यैव भानात् । न च चेतनस्याचेतनभावाऽसिद्धेरधिष्ठातृत्वमेवेति युक्तम् , अचेतनस्याग्न्यादेरचेतनवागादिभावसिद्धेरिति भावः ।

इतश्च स्वमहिम्नैव प्राणानां प्रवृत्तिरित्याह -

अपिचेति ।

देवताश्चश्रुरादिजन्यकर्मतत्फलयोगिन्यश्चक्षुराद्यभिमानेन प्रवर्तकत्वाज्जीववदित्यनुमित्या तदेव स्फुटयति -

देवतेति ।

सिद्धसाध्यत्वमाशङ्क्य विरोधाभिप्रायानेकाधिष्ठिततया शरीरस्य गमनाद्यसम्भवापत्तेः शरीरस्य भोक्तृत्वं न स्यादित्याह -

शारीरस्येति ।

‘न ह वै देवान्पापं गच्छति’ इत्यादिना देवताया भोक्तृत्वं निरस्तमित्याशङ्क्य पुण्यफलमेव देवता भुञ्जते न पापफलमित्येतावन्मात्रस्य तत्रेष्टत्वान्मैवमिति मत्वोपसंहरति -

अत इति ।

पूर्वपक्षमनूद्य सिद्धान्तयति -

एवमिति ।

तत्र पूर्वपक्षनिषेधं विभजते -

तुशब्देेनेति ।

उत्तरपक्षप्रतिज्ञां प्रकटयति -

ज्योतिरादिभिरिति ।

हेतुमवतार्य विवृणोति -

हेतुं चेति ।

तद्भाव एवात्र भाति, नच तदधिष्ठातृत्वमित्याशङ्क्य चेतनानामचेतनत्वासिद्धेरधिष्ठातृत्वमेवात्रेष्टमित्याह -

अग्नेश्चेति ।

अधिष्ठानाधिष्ठेयत्वं हित्वोपादानोपादेयत्वमुपेत्याग्न्यादीनामचेतनानामेव वागादिभावेन मुखादिषु प्रवेशः स्यादित्याशङ्क्याह -

न हीति ।

वाक्चक्षुषोस्तैजसत्वेन तेजोमात्रत्वे सत्यग्न्यादित्यशब्दयोरैकार्थ्येन पौनरुक्त्याद्व्यक्तिभेदेन कारणभेदे चक्षुरादेरादित्यमण्डलादिव्यतिरिक्तस्थले कार्यानुपलब्धिप्रसङ्गाद्देवतानां चेतनानामेवाग्न्यादीनामधिष्ठातृत्वेन सम्बन्धो वागादिषु विवक्षितो न सम्बन्धान्तरं सदप्यत्राभिप्रेतमित्यर्थः ।

अग्निर्वाग्भूत्वेत्याद्युक्तमन्यत्राप्यतिदिशति -

तथेति ।

अग्न्यादीनामधिष्ठातृत्वं वागादीनामधिष्ठेयतेत्यत्रैव हेत्वन्तरमाह -

तथेति ।

तत्रैव लिङ्गान्तरमाह -

स वा इति ।

स प्राणो वाचं प्रथमामुद्गीथकर्मणि प्रधानां मृत्युमतीत्यावहत्प्रापयत् । किं प्रापितवानित्युच्यते । यदा हि मुक्ता तदा सा पूर्वमप्यग्निरेव सती मृत्युवियोगे प्रतिबन्धाभावादग्निरेवाभवदित्यर्थः ।

इतश्चाग्न्यादीनां वागादीनां चाधिष्ठानाधिष्ठेयत्वमित्याह -

सर्वत्रेति ।

उक्तेऽर्थे स्मृतिमपि संवादयति -

स्मृताविति ।

पूर्वपक्षबीजमनुभाषते -

यदिति ।

प्राणानां स्वकार्यशक्तियोगेऽपि चेतनाधिष्ठितानामेव प्रवृत्तिरित्याह -

तदिति ।

शकटादीनां बलीवर्दाद्यधिष्ठितानां प्रवृत्तिर्दृष्टा, क्षीरादीनामनधिष्ठितानामपि दध्यादिप्रवृत्तिसिद्धिः, तथाचोभयथासम्भवे कथं निर्णयः, तत्राह -

उभयथेति ॥ १४ ॥

उक्तं युक्त्यन्तरं निराकर्तुं सूत्रमवतारयति -

यदपीत्यादिना ।

सूत्रं व्याचष्टे -

सतीष्विति ।

शारीरेणैव ।

भोक्त्रेति शेषः । प्राणानां भोगसाधनत्वेनेति वक्तव्यम् । सम्बन्धः स्वस्वामिभावः ।

तामेव श्रुतिमाह -

तथाहीति ।

देहे प्राणप्रवेशानन्तर्यमथशब्दार्थः । यत्र गोलकगतकृष्णसारे छिद्रमाकाशमनुविषण्णमनुगतं चक्षुस्तत्र स आत्मा चक्षुषि भवश्चाक्षुषस्तस्य दर्शनाय चक्षुर्न चैतन्यायेति यावत् । अथशब्दोऽप्यर्थः । दर्शनाद्यर्थं चक्षुराद्यपेक्षायामपि जिङ्घ्राणीति सङ्कल्पं स्वत एव यो वेद स आत्मा तस्य गन्धज्ञानाय घ्नाणमिति द्वितीयवाक्यार्थः ।

विमता देवता नैतच्चक्षुरादिजन्यधर्मतत्फलयोगिन्यः, एतच्चक्षुरादिसाधनोत्थरूपादिज्ञानानाश्रयत्वात् , पुरुषान्तरवदिति मत्वा श्रुतेस्तात्पर्यमाह -

शारीरेणेति ।

इतश्चास्मिन्देहे देवतानां न भोक्तृतेत्याह -

अपिचेति ।

अनेकत्वेऽपि तासामत्र भोक्तृत्वे का क्षतिः, तत्राह -

एको हीति ।

योऽहं रूपमद्राक्षं सोऽहं शृणोमीत्येकस्यैव प्रत्यभिज्ञानं प्रतिसन्धानम् । बहूनां भोक्तृत्वे विरुद्धक्रियस्य शरीरस्योन्मथनमादिशब्दार्थः ॥ १५ ॥

कदाचिद्देवतानामत्र भोक्तृत्वं कदाचिज्जीवस्येत्यवस्थामाशङ्क्याह -

तस्येति ।

स्वकर्मार्जिते देहे जीवस्य भोक्तृतानियमान्मैवमित्यर्थः ।

सूत्रार्थं विवृणोति -

तस्येत्यादिना ।

न देवतानामत्र भोक्तृतेत्यत्र हेतुमाह -

ता हीति ।

देवतानामिह देहे भोगाभावे श्रुतिमप्यनुकूलयति -

श्रुतिश्चेति ।

सूत्रव्याख्यान्तरमाह -

शारीरेणेति ।

उत्क्रमणादिषु जीवस्य प्राणाव्यभिचारात्तस्यैव प्राणस्वामित्वं, देवतानां तु परस्वामिकरथसारथिवदधिष्ठातृत्वमात्रमित्यर्थः ।

देवतानामत्राभोक्तृत्वे फलितमाह -

तस्मादिति ।

हेतुमेव स्फोरयति -

करणेति ।

आलोकवत्करणोपकारकत्वमेव देवतानां न तज्जन्यभोगवत्त्वमित्यर्थः । तदेवं ‘चक्षुषा हि रूपाणि’ इत्यादिश्रुतेः । ‘आदित्यश्चश्रुर्भूत्वा’ इत्यादिश्रुतेश्चादित्यादिदेवताधिष्ठितचक्षुरादिकारणे ब्रह्मणि समन्वयसिद्धिरित्युपसंहर्तुमितिशब्दः ॥ १६ ॥

सत्स्विन्द्रियेषु तदधिष्ठातृचिन्ता, तान्येव प्राणवृत्तिव्यतिरेकेण नेति चोदिते प्रत्याह -

त इति ।

उक्तमनूद्य भेदाभेदश्रुतिभ्यां सन्देहमाह -

मुख्यश्चेति ।

तत्रेति ।

एकादशप्राणेष्विति यावत् ।

पूर्ववदाम्नानबलेन पूर्वपक्षयति -

किमित्यादिना ।

अत्र भेदाभेदश्रुत्योरविरोधेन तत्त्वान्तरे मूलकारणे ब्रह्मणि समन्वयोक्त्या पादादिसङ्गतिः । पूर्वपक्षे श्रुत्योर्विरोधात्तदसिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः ।

श्रुतिमेवाह -

तथाहीति ।

हन्तेदानीमस्यैव मुख्यप्राणस्य सर्वे वयं रूपमसाम भवामेत्याशिषं दत्वा ते वागादय एतस्यैव मुख्यस्य रूपं बभूवुरिति श्रुत्यर्थः ।

वाचकशब्दैक्याच्चैकत्वमित्याह -

प्राणेति ।

अक्षादिशब्दवदनेकार्थत्वं प्राणशब्दस्य किं न स्यादित्याशङ्क्यागतिका हीयं गतिरित्याह -

इतरथेति ।

गङ्गादिशब्दवदनेकार्थत्वमाशङ्क्य भेदे मानाभावान्मुख्यसम्भवे कुतो लक्षणेत्याह -

एकत्रेति ।

ननु ‘एतस्माज्जायते प्राणः’ इत्यादौ भेदवादाद्वागादीनां प्राणात्तत्त्वान्तरत्वम् । न च मनः सर्वेन्द्रियाणीतिवद्भेदोक्तेर्भेदासाधकत्वं तदिन्द्रियत्वस्य स्मृतिसिद्धत्वाद्ब्राह्मणपरिव्राजकवद्भेदवादेऽपि प्रकृते पृथगुक्तेरेव तत्त्वान्तरत्वध्रौव्यादित्याशङ्क्यात्राप्यभेदश्रुतेरभेदस्यैव सिद्धेर्भेदोक्तिर्ब्राह्मणपरिव्राजकवदिति मत्वाह -

तस्मादिति ।

पूर्वपक्षमनूद्य सूत्राद्बहिरेव प्रतिजानीते -

एवमिति ।

तत्र प्रश्नपूर्वकं हेतुमाह -

कुत इति ।

आकाङ्क्षापूर्वकं हेतुं विवृण्वन्नेव सूत्राक्षराणि योजयति -

क इत्यादिना ।

व्यपदेशभेदं विशदयति -

एतस्मादिति ।

उक्तव्यपदेशभेदस्यातिप्रसङ्गित्वं शङ्कते -

नन्विति ।

एवं सति उक्तहेतुना वागादीनां मुख्यात्तत्त्वान्तरत्वे सतीति यावत् ।

उत्सर्गतो भेदव्यपदेशस्य तत्त्वान्तरस्य साधकत्वमङ्गीकरोति -

सत्यमिति ।

कथं तर्हीन्द्रियत्वं मनसः सिद्धं, तत्राह -

स्मृतौ त्विति ।

श्रुतिस्मृतिभ्यामपवादाद्भेदव्यपदेशस्यौपचारिकत्वमित्यर्थः ।

प्राणस्यापि मनोवदिन्द्रियत्वं किं न स्यात् , तत्राह -

प्रणस्येति ।

तत्रापि भेदवादस्यौपचारिकत्वमाशङ्क्यापवादाभावान्नेत्याह -

व्यपदेशेति ।

उपपत्तिमेव व्यतिरेकेण स्फोरयति -

तत्त्वेति ।

व्यपदेशभेदानुपपत्त्योक्तं भेदमुपसंहरति -

तस्मादिति ॥ १७ ॥

तत्रैव हेत्वन्तरं पृच्छति -

कुत इति ।

प्राणस्य वागादिभ्यः साक्षाद्भेदोक्तेरपि भेदधीरित्याह -

भेदेति ।

सूत्रं विभजते -

भेदेनेति ।

इन्द्रियवृत्तयः शास्त्रोद्भासिता देवाः स्वाभाविक्यस्ता एवासुरास्तयोः सदाऽन्योन्यमभिभवरूपः सङ्ग्रामस्तत्रासुरपराजयायौद्गात्रं कर्म देवाः प्रारेभिरे, ते च देवा वाचमूचुस्त्वं न उद्गयेत्युपक्रम्य तां वाचमसुराः पाप्मनाऽविध्यन्नित्यादिना वागादीनसुरैः पाप्मना कल्याणासङ्गनिमित्तेन विद्धानुक्त्वा वागादिप्रकरणमुपसंहृत्याथेति प्रकरणविच्छेदेन प्रसिद्धमास्ये भवं मुख्यप्राणमूचुर्वागादयस्त्वं न उद्गायेत्युक्त्वा तेन चोद्गाने प्रारब्धे पूर्ववद्वेधायोपक्रममात्रेणाभेद्यपाषाणक्षिप्तलोष्टवदसुरा नष्टा इत्यसुरविध्वंसिनो मुख्यप्राणस्य पृथगुक्तेर्भेदसिद्धिरित्याह -

ते हेत्यादिना ।

भेदे श्रुत्यन्तरमाह -

तथेति ।

तानि त्रीण्यन्नान्यात्मने स्वार्थं प्रजापतिरकुरुत कृतवानिति यावत् , भेदश्रुतिसिद्धमुपसंहरति -

तस्मादिति ॥ १८ ॥

तत्रैव हेत्वन्तरं प्रश्नपूर्वकमाह -

कुतश्चेति ।

विरुद्धधर्मवत्त्वादपि भेदधीरिति सूत्रार्थः ।

तमेवार्थं विवृणोति -

वैलक्षण्यं चेति ।

किमिदं वैलक्षण्यं तदाह -

सुप्तेष्विति ।

अर्थक्रियाकृतं वैलक्षण्यान्तरमाह -

तस्यैवेति ।

लक्षणभेदकृतं फलमुपसंहरति -

तस्मादिति ।

अभेदश्रुतेरुक्तमभेदमनुवदिति -

यदिति ।

अभेदे तस्यास्तात्पर्याभावान्मैवमित्याह -

तदिति ।

अभेदश्रुतिः सप्तम्यर्थः ।

भेदप्रतीतिं प्रकटयति -

तथीहीति ।

दध्रे धारणाभिप्रायं चक्रे । तस्मान्मृत्युना श्रमेणाक्रान्तत्वादिति यावत् ।

प्राकारान्तरेण भेदप्रतीतिमाह -

अयमिति ।

अभेदश्रुतेस्तर्हि का गतिः, तामाह -

तस्मादिति ।

एतस्यैव सर्वे रूपमभवन्निति वाक्यात्तस्मादेत एतेनाख्यायन्ते प्राणा इति च प्राणश्रुतेरिन्द्रियाणां प्राणवृत्तित्वे प्राप्ते प्राणसंवादादिगतैर्बहुभिर्भेदलिङ्गैरर्थान्तरत्वे च लिङ्गैर्बलीयोभिरबलं वाक्यं बाध्यते । श्रुतिरपीन्द्रियाणां प्राणसंज्ञार्थेत्यन्यपरा लिङ्गैर्बहुभिर्बाध्येति भावः ।

यत्तु प्राणशब्दस्य मुख्यत्वसम्भवे न लक्षणेति, तत्राह –

अत इति ।

प्राणस्येन्द्रियेभ्यो भेदो यस्मात् प्रामाणिकस्तस्मादेव तच्छब्दस्य तेषु मुख्यतायोगाद्युक्ता लक्षणेत्यर्थः ।

श्रुत्यालोचनातोऽपि प्राणशब्दस्य लक्षणासिद्धिरित्याह -

तथाचेति ।

अभेदश्रुतेर्गतिमुक्त्वोपसंहरति -

तस्मादिति ।

तदेवं भेदाभेदश्रुत्योरविरोधात्तत्त्वान्तरभूतवागादिमूलकारणे ब्रह्मणि समन्वयधीरित्युपसंहर्तुमितीत्युक्तम् ॥ १९ ॥

उत्पत्तिरुत्पादनेति व्यापारावुत्पद्यमानोत्पादकगतौ प्रसिद्धौ । तत्र जगदुत्पत्तिश्रुतिविरोधोऽतीतेन सन्दर्भेण निरस्तः । संप्रत्युत्पादनाविषयश्रुतिविरोधो निरस्यते । तत्रापि भूतसूक्ष्मोत्पादनं पारमेश्वरमेवेति श्रुतिष्वविप्रतिपन्नम् । भौतिकनिर्माणश्रुतिषु विप्रतिपत्तिरिति तन्निरासार्थमाह -

संज्ञेति ।

नामरूपाभेदात्करणानां प्राणाभेदशङ्कानिरासप्रसङ्गेन नामरूपव्याकरणं किङ्कर्तृकमिति निरूपयतीति विशेषसङ्गतिं गृहीत्वाऽधिकरणस्य विषयमाह -

सदिति ।

उपदेशमेव दर्शयति -

सेयमिति ।

ईक्षणप्रयोजनं यद्बहुभवनमुक्तं तदद्यापि न सिद्धमिति पुनरीक्षां कृतवती सदाख्या देवतेत्यर्थः ।

ईक्षणप्रकारमभिनयति -

हन्तेति ।

इदानीमहमिमा यथोक्तास्तेजोबन्नाख्यास्तिस्त्रो देवता व्यवहारापेक्षायामनेन पूर्वसृष्टावनुभूतेनाधुना स्मृतेन जीवेनात्मना बुद्ध्यादिभूतमात्रायामादर्शे मुखवदनुप्रविश्य नाम च रूपं च ते व्याकरवाणीदमस्य नामेदं च रूपमिति स्पष्टं करवाण्येवमीक्षित्वा पुनरपि देवता व्यवहारार्थमीक्षां चकारेत्याह -

तासामिति ।

तिसृणां देवतानामेकैकां देवतां त्रिवृतं त्रिवृतं तेजोऽबन्नात्मना त्र्यात्मिकां त्र्यात्मिकां करवाणि । तथा च स्थूलभूतेषु व्यवहारसिद्धिरित्यर्थः ।

नामरूपव्याकरणं विषयीकृत्यानेन जीवेनेत्यस्य व्याकरवाणीत्यनेन वानुप्रविश्येत्यनेन वा सम्बन्धसम्भावनया सन्देहमाह -

तत्रेति ।

भौतिकसृष्टिश्रुतिविरोधनिरासेन परस्मिन्नेव तत्कारणे ब्रह्मणि समन्वयसाधनात्पादादिसङ्गतिः । पूर्वपक्षे जीवस्यैव भौतिकसृष्टिकारणत्वात्तस्मिन्नेव समन्वयाद्ब्रह्मणि तदसिद्धिः ।

सिद्धान्ते परस्यैव तद्धेतुत्वात्तत्रैव तत्सिद्धिरित्यभिसन्धाय पूर्वपक्षमाह -

तत्रेत्यादिना ।

जीवेनेत्यस्य प्रविश्येत्यनेन सम्बन्धान्न जीवस्य व्याकर्तृत्वमिति शङ्कते -

कुत इति ।

क्रियापदस्य प्राधान्यात्तेनान्येषामन्वयाज्जीवेनेत्यस्य व्याकरवाणीत्यनेन सङ्गतिरित्याह -

अनेनेति ।

सेयं देवतेत्युपक्रम्य व्याकरवाणीत्युत्तमपुरुषप्रयोगाद्देवताया व्याकर्तृत्वं न जीवस्येत्याशङ्क्योपचारादुत्तमपुरुषप्रयोगं दृष्टान्तेन दर्शयति -

यथेत्यादिना ।

उपचारान्मुख्यग्रहणं युक्तमित्याशङ्क्य जीवेनेति विशेषणवैयर्थ्यान्मैवमिति मत्वा दार्ष्टान्तिकमाह -

एवमिति ।

जीवस्य प्रवेष्टृत्वं ब्रह्मणो व्याकर्तृत्वमित्यङ्गीकारे समानकर्तृकत्वाऽऽभावात्क्त्वाप्रत्ययविरोधः स्यादिति भावः ।

नदीसमुद्रादिव्याकरणे जीवस्यायोग्यत्वाद्ब्रह्मणस्तत्र कर्तृतेत्याशङ्क्यानुमानमाह -

अपिचेति ।

विप्रतिपन्नमिदमा परामृश्यते । भौतिकसृष्टिश्रुतिषु विरोधान्न सर्वकारणे ब्रह्मणि समन्वयसिद्धिरिति पूर्वपक्षमनूद्य सिद्धान्तयति -

एवमिति ।

सूत्रं पदशो विभजते -

तुशब्देनेति ।

पदार्थमुक्त्वा प्रतिज्ञावाक्यार्थं स्फुटयति -

येयमिति ।

अधिदैवविषयमग्न्याद्युदाहरणम् । अधिभूतविषयं कुशादि । पश्वाद्यध्यात्मविषयमिति भेदः ।

न केवलं जात्युपाधावनेकप्रकारं किन्तु व्यक्त्युपाधावपीत्याह -

प्रतीति ।

कारणविषयविप्रतिषेधनिषेधयावधारणम् । तत्र सौत्रं हेतुं प्रश्नपूर्वकमादाय व्याचष्टे -

कुत इति ।

परोक्तमनुवदति -

नन्विति ।

आकाङ्क्षासंनिधियोग्यतावशेनान्वयाज्जीवेनेत्यस्य प्रविश्येत्यनेन संनिधानाज्जीवस्य च सर्वनामरूपव्याकरणे योग्यत्वाभावात्तस्य प्रवेशेनैव सम्बन्धो नान्येनेत्याह -

नैतदिति ।

उपसर्जनस्योपसर्जनेनासम्बन्धात्प्रधानेन क्रियापदेनैव जीवपदस्य सङ्गतिरुक्तेत्याशङ्क्य व्याकरवाणीत्युत्तमपुरुषस्यौपचारिकत्वापत्तेर्मैवमित्याह -

तेनेति ।

परोक्तमनुमानं योग्यानुपलब्धिविरोधेन निरस्यति -

नचेति ।

आगमविरोधाच्चायुक्तमनुमानमित्याह -

येष्विति ।

यत्तु कर्तृभेदे क्त्वाप्रत्ययविरोध इति, तत्राह -

नचेति ।

कथं तर्हि व्यपदेशभेदः, तत्राह -

उपाधीति ।

औपाधिके भेदे वास्तवे चाभेदे फलितमाह -

तेनेति ।

जीवब्रह्मणोरैक्याज्जीवकर्तृकमपि व्याकरणं ब्रह्मकर्तृकं चेत्तर्हि जीवकर्तृकमेव सद्ब्रह्मकर्तृकं किं न स्यादित्याशङ्क्य ब्रह्मकर्तृकत्वस्यैव वेदान्तेषु प्रसिद्धेर्मैवमित्याह -

परमेश्वर इति ।

सूत्रार्थमुपसंहरति -

तस्मादिति ।

भूतविषयनामरूपव्याकरणस्य त्रिवृत्करणात्पूर्वमपि सम्भवात्र्रिवृत्कुर्वतो नामरूपव्याकरणं कर्मेति कथमुक्तमित्याशङ्क्य भौतिकविषयमेतदिति विशेषणसिद्धिमाह -

त्रिवृदिति ।

इहेति व्याकरणवाक्योक्तिः ।

किं तत्र्रिवृत्करणं यद्व्याकरणात्पूर्वभावीत्याशङ्क्याह -

तच्चेति ।

यथा छान्दोग्ये भूतत्रयसृष्टिस्तैत्तिरीयश्रुत्यनुरोधाद्भूतपञ्चकविषयोक्ता तथात्रापि त्रिवृत्करणं, पञ्चीकरणाभिप्रायं द्रष्टव्यं श्रुत्यन्तरे पञ्चानां भूतानां सृष्टेरुक्तत्वात् । किं पुनर्नामरूपव्याकरणं, तदाह -

तत्रेति ।

अग्नावुक्तन्यायमतिदिशति -

एवमिति ।

आदित्यादीनां तैजसानामेव श्रुत्योक्तेर्न सर्वत्र त्रिवृत्करणमित्याशङ्क्याह -

अनेनेति ।

यस्य त्रिवृत्करणं गम्यते तस्यैवास्तु किमतिदेशेनेत्याशङ्क्याह -

उपक्रमेति ।

तिस्रस्तावदिमास्तेजोबन्नाख्या देवतास्तासामेकैका देवता त्रिवृत्र्रिवृत्र्र्यात्मिका त्र्यात्मिका भवतीत्युपक्रमार्थः । उपसंहारस्थावितिशब्दौ क्रमेण यच्छब्दाभ्यां सम्बन्ध्येते । अविज्ञातं विशेषरूपेणादृष्टम् । इवकारावुभयत्र दृष्टरूपस्याभासत्वार्थौ । एतासां तिसृणामेव देवतानां समासः । समुदाय इति यावत् ॥ २० ॥

बाह्यं त्रिवृत्करणमुक्त्वाध्यात्मिकेऽस्मिन्मानं वदन्नुत्तरसूत्रसङ्गतिमाह -

तासामिति ।

अध्यात्मं देहे त्रिवृत्करणमपरं कार्यत्रयरूपेण वर्तनमिति यावत् । याः खल्विमा देवतास्तिस्रो बहिस्त्रिवृत्कृता दर्शितास्तासामेकैका देवता पुरुषं शरीरं प्राप्य त्रिवृत्कार्यत्रयरूपेण त्र्यात्मिका त्र्यात्मिका भवतीत्यर्थः ।

तदित्याध्यात्मिकं त्रिवृत्करणमुच्यते । सर्वस्य त्रिवृत्कृतत्वाविशेषे कथं व्यवहारविशेषः स्यादित्याशङ्क्याह -

आशङ्कितमिति ।

उत्तरसूत्रेण शङ्कितं दोषमुद्भाव्य परिहरिष्यन्नादौ त्रिवृत्करणं विषयं दर्शयतीति योजना ।

ननु वैशेषिका मनसो नित्यत्वं साङ्ख्या वाङ्मनसयोराहङ्कारिकत्वमाहुरन्नमयता च मनसोऽन्नसम्बन्धाल्लक्षणार्था तदुपयोगे तत्स्वास्थ्यात् । वाचोऽपि तेजोमयत्वं पाटवेन तेजःसाम्यमेव, तत्राह -

मांसादीति ।

मनआदि भौमादीति वक्तव्ये मांसादिवचनं सिद्धेन सह साध्यस्य मनआदेर्दृष्टान्तार्थम् । यथा मांसादि भौममेवं वाङ्मनसे अपि तैजसभौमे शब्दवशाज्ज्ञेये इत्यर्थः ।

सूत्राक्षराणि व्याचष्टे -

भूमेरिति ।

यथाशब्दमित्युक्तं विशदयति -

तथाहीति ।

भूमेर्मांसादिभावः सूत्रितस्तदयुक्तमोदनस्यैव तथात्वदृष्टेरित्याशङ्क्याह -

त्रिवृदिति ।

सूत्रतात्पर्यमुक्त्वा श्रुतितात्पर्यमाह -

तस्याश्चेति ।

इतरयोश्चेति भागं व्याकरोति -

एवमिति ।

तदेव कार्यमुदाहरति -

मूत्रमिति ।

जलाधीनस्थितित्वात्तत्कार्यत्वं प्राणस्योपचर्यते श्रुत्यन्तरे तस्य वायुकार्यत्वसिद्धेरन्यत्रापवादाभावान्मुख्यमेतत्कार्यत्वमिति विवेकः ॥ २१ ॥

अविशेषेण सर्वेषां त्र्यात्मकत्वे कथमन्नादिशब्दवाच्यतेति चोदयति -

अत्रेति ।

बाह्ये व्यवहारविशेषासम्भवमुक्त्वा देहेऽपि तदसम्भवमाह -

तथेति ।

उत्तरसूत्रमवतारयति -

अत्रेति ।

तदक्षराणि व्याचष्टे -

तुशब्देनेति ।

भूयस्त्वं विवृणोति -

सत्यपीति ।

दृष्टं भूयस्त्वमुदाहरति -

अग्नेरिति ।

अफलत्वादप्रतिपाद्यं त्रिवृत्करणमित्याशङ्क्याह -

व्यवहारेति ।

एकैकभूतगोचरत्वेनापि व्यवहारस्य सुकरत्वान्न तादर्थ्येन त्रिवृत्करणमित्याशङ्क्याह -

व्यवहारश्चेति ।

केवलभूततन्मात्राणामिन्द्रियागोचरत्वात्तदर्थं तदुक्तिरित्यर्थः ।

उक्तमनूद्यावशिष्टं भागं व्याचष्टे -

तस्मादिति ।

विरोधसमाधिमुपसंहरन्पदाभ्यासस्य तात्पर्यमाह -

तद्वाद इति ॥ २२ ॥

जीवोपकरणभूतभौतिकजन्मादिनिरूपणानन्तरं तदुपहितजीवस्य संसारप्रकारं निरूपयितुं देहान्तरारम्भे भूतसूक्ष्मपरिष्वक्तस्यैव गमनमिति तावदाह -

तदन्तरेति ।

हेतुहेतुमद्भावसम्बन्धमध्याययोर्वक्तुं पूर्वाध्यायार्थं सङ्क्षिपति -

द्वितीय इति ।

ब्रह्मणि निरपवादे समन्वये स्मृतिन्यायश्रुतिविरोधनिरासेनानध्यवसायरूपाप्रामाण्याभावात्तार्तीयविचारावसरः स्यादिति हेतुहेतुमत्त्वलक्षणसङ्गतिरिति भावः ।

अनन्तरपादस्यावान्तरसङ्गत्यर्थं तदुपयुक्तमनुद्रवति -

तत्र चेति ।

तथाच तैरुपहितस्य जीवस्य संसारप्रकारविचारोऽवतरतीति शेषः ।

इदानीं तार्तीयमर्थं सौकर्यार्थं पादशो विभज्य दर्शयति -

अथेति ।

वैराग्यपादार्थं सङ्गृह्य पदार्थं सङ्गृह्णाति -

तदिति ।

संसाराद्विरक्तस्य मुमुक्षोर्मोक्षहेत्वपरोक्षवाक्यार्थज्ञानसाधनलक्ष्यपदार्थज्ञानाय जीवस्यावस्थान्तराणि ब्रह्मस्वरूपं च निरूप्यत इत्यर्थः ।

तृतीयपादार्थमाह -

विद्येति ।

निर्गुणब्रह्मवाक्यस्थापुनरुक्तपदोपसंहाराय मन्दाधिकारिणां सगुणोपासनैकरूप्याय च सर्वशाखासु विद्या भिन्नाऽभिन्ना वा गुणानामुपसंहारो न वेति विचार्यत इत्यर्थः ।

चतुर्थपादार्थमाह -

सम्यगिति ।

विरक्तस्य लक्ष्यपदार्थज्ञस्य सर्वशाखास्वपुनरुक्तशब्दोपसंहारेणैकरूपवाक्यज्ञानवतो यज्ज्ञानं तावन्मात्रादेव पुरुषार्थस्तद्धेतूनां च यज्ञादिविधीनां शमादिविधीनां च बहिरङ्गत्वान्तरङ्गत्वभेदः शुद्धसत्त्वानां बहिरङ्गापोहेनान्तरङ्गग्रहायोच्यते । यस्मिञ्जन्मनि ज्ञानसाधनानुष्ठानं तस्मिन्नेव जन्मनि ज्ञानोदयेन मुक्तिरित्यनियमो जन्मान्तरीयसंस्कारस्यापि हेतुत्वादित्यर्थः ।

अध्यायार्थं सङ्क्षिप्य निगमयति -

इत्येतदिति ।

लोकायतिकमतनिरसनमपि समधिकमत्रास्तीत्याशङ्क्याह -

प्रसङ्गेति ।

अध्यायार्थं सङ्क्षिप्य पादार्थं सङ्क्षिपति -

तत्रेति ।

पञ्चसु द्युपर्जन्यपृथिवीपुरुषयोषित्स्वग्निदृष्ट्योपासनं पञ्चाग्निविद्या तामाश्रित्य संसारे पुण्यपापफलगतिप्रकारोऽत्र निरूप्यत इति यावत् । तस्यापि प्रदर्शनमेव न प्रतिपादनमिति मत्वोक्तं प्रदर्श्यत इति ।

पुमर्थसाधनमेवात्र निरूप्यं किमर्थं संसारगतिप्रदर्शनं, तत्राह -

वैराग्येति ।

अनेकायासं कर्मकृत्वापि न स्वातन्त्र्यं क्वापि लभ्यते तेन कृतं कर्मतत्फलाभ्यामित्यर्थः ।

पञ्चाग्निविद्योपास्तिरस्मिन्प्रकरणे विधीयते न वैराग्याय संसारगतिरित्याशङ्क्योपसंहारालोचनया संसारगतिरत्र विवक्षितेत्याह -

तस्मादिति ।

यस्मात्कर्मफलभूतः संसारो गत्यागतिरूपोऽनर्थस्तस्माज्जुगुप्सां घृणां कुर्वीत कर्मफले विद्वानिति पञ्चाग्निविद्योपसंहारे श्रवणादत्र वैराग्याय संसारगतिरभिहिता । यद्यपि विरक्तस्याधिकाराद्वैराग्यं शास्त्रादावधिकारिविशेषणं सिद्धं तथापि तदेव युक्त्या दृढीक्रियत इति भावः ।

आद्यपादतात्पर्यमुक्त्वा तदवयवाद्यधिकरणविषयमाह -

जीवइति ।

देहान्तरप्राप्तौ सहायसत्त्वं दर्शयति -

मुख्येति ।

तत्र प्राधनकारणमाह -

अविद्येति ।

अनाद्यनिर्वाच्या चित्प्रतिबिम्बनिमित्ततया जीवत्वहेतुरविद्या । कर्म शुभाशुभव्यामिश्रूपम् । पूर्वप्रज्ञा जन्मान्तरीयसंस्कारः । ते परिग्रहाः प्रधानभूताः संसरणे यस्य स तथा ।

प्रमितस्य विषयत्वात्किमत्र प्रमाणं, तदाह -

अथेति ।

देहान्तरप्रेप्सानन्तर्यमथशब्दार्थः ।

न केवलं शब्दादेव तदवगतं युक्तितश्चेत्याह -

धर्मेति ।

नियतदेशकालफलभोगान्यथानुपपत्त्यापि देहान्तरसञ्चरणं सिद्धमित्यर्थः ।

देहान्तरसञ्चारिणं जीवं विषयीकृत्य वादिविप्रतिपत्तेः सन्देहमाह -

स किमिति ।

देहशब्दो भाविविषयः । आद्ये निराश्रयप्राणगत्यभावान्न वैराग्यम् । चरमे भूतपरिष्वङ्गे प्राणानां नरकादिगतेर्वैराग्यम् । इत्युभयत्र फलम् ।

अत्र च परिष्वक्तरंहणनिरूपणेन वैराग्यदृढीकरणादधिकारिसिद्धौ तस्य शास्त्रे प्रवृत्तिरिति पादादिसङ्गतिरित्यङ्गीकृत्य पूर्वपक्षमाह -

किमित्यादिना ।

करणैरिव भूतैरपि परिष्वक्तस्यैव रंहणमिति शङ्कते -

कुत इति ।

वैषम्यं दर्शयन्नुत्तरमाह -

करणेति ।

करणोपादाने मानमाह -

स इति ।

तेजोमात्राशब्दस्य करणविषयत्वे हेतुमाह -

वाक्येति ।

स यत्रैष चाक्षुषः पुरुष इत्यादाविति यावत् ।

प्रश्नप्रतिवचनाभ्यामपां गमने गम्यमाने कथं भूतमात्राणामुपादानासंकीर्तनं, तत्राह -

नैवमिति ।

अापः पुरुषवचसो भवन्तीत्यपां पुरुषवचनक्रियायोगमात्रं भाति न पुरुषोपादानत्वम् । नच पञ्चसु स्थानेष्वपां गमनमस्ति श्रद्धादीनामेव होम्यत्वावगमात् । यद्यपि करणानां भौतिकत्वात्तदुपादानश्रुत्यैव भूतोपादानमर्थाक्षिप्तं तथापीन्द्रियोपादानापञ्चीकृतभूतांशान्यभूतविवक्षयेदमश्रुतत्वमिति भावः ।

देहान्तरारम्भान्यथानुपपत्त्या भूतपरिष्वक्तस्य गमनमित्याशङ्क्याह -

सुलभाश्चेति ।

परिष्वङ्गे मानफलयोरभावे फलितमुपसंहरति -

तस्मादिति ।

पूर्वपक्षमनुभाष्य प्रतिज्ञामवतार्य व्याकरोति -

एवमिति ।

परिष्वङ्गे मानाभावान्नैवमित्युक्तमाशङ्क्य सौत्रं हेतुमादाय व्याचष्टे -

कुत इति ।

पञ्चसु स्थानेष्वापो हुताः पञ्चम्यामाहुतौ हुतायां यथा पुरुषशब्दवाच्याः पुरुषाकारेण परिणमन्ते तथा किं त्वं वेत्थेति श्वेतकेतुं प्रति प्रवाहणस्य प्रश्नः । तस्य चोत्तराज्ञाने तत्पितरं प्रति निरूपणं राज्ञा कृतम् । असौ वाव लोको गौतमेत्यादिना ।

तदिदं सङ्क्षिप्याह -

द्युपर्जन्येति ।

द्युप्रभृतीनामनग्नीनामग्नित्वं होमाधारत्वसाम्याद्ध्यानार्थं सम्पादितम् । श्रद्धादीनामाहुतित्वं च तत्र तत्र संनिपातमात्रेणोक्तम् । किं च पञ्चमे स्थाने गर्भाकारेणापः परिणमन्तीत्युपक्रमोपसंहारयोरेकवाक्यत्वावगतेः ।

सिद्धान्तेन तत्परिवेष्टितो गच्छतीत्याह -

इति त्विति ।

प्रश्नादीनां फलितं निगमयति -

तस्मादिति ।

अशरीरस्य गतिश्चेदद्भिः सम्परिष्वक्तस्य सा कल्प्येत न तु तस्य गतिः । किन्तु यथा तृणजलायुका तृणान्तरं गृहीत्वा पूर्वतृणं त्यजति तथा जीवोऽपि देहान्तरं गृहीत्वैव पूर्वं देहं मुञ्चति तेन श्रुत्यन्तरविरोधान्न परिष्वक्तरंहणमिति शङ्कते -

नन्विति ।

प्रश्नप्रत्युक्तिश्रुत्यपेक्षया बृहदारण्यकश्रुतिरन्योक्ता । अप्परिवेष्टितस्य गत्युक्तिश्रुतेर्गत्यन्तराभावाद्दृष्टान्तश्रुतेश्च तद्भावान्न विरोधोऽस्तीत्याह -

तत्रापीति ।

कर्मोपस्थापितः प्रतिपत्तव्यः प्राप्तव्यो यो देहस्तद्विषये भावनाया देवोऽहमित्यादिकाया दीर्घीभावो व्यवहितार्थालम्बनत्वं तावन्मात्रं जलूकयोपमीयत इति योजना । जीवो हि संसरन्देहेन्द्रियाद्युपाधिः स्वयं प्रादेशिकत्वान्न तत्रस्थो देहान्तरं गन्तुमर्हत्यतः सूक्ष्मदेहेनैव परिष्वक्तो रंहतीति भावः ।

साङ्ख्यादयोऽन्यथा देहान्तरप्राप्तिमाहुस्तथैव किं न गृह्येतेत्याशङ्क्य श्रुतिविरोधादित्याह -

एवमिति ।

याः पुरुषमतिप्रभवास्ताः सर्वा एवानादर्तव्या इति सम्बन्धः ।

तत्र साङ्ख्यीयकल्पनामाह -

व्यापिनामिति ।

करणानामाहङ्कारिकत्वात्तस्य व्यापित्वात्तेषामात्मनां च विभुत्वे किमिति शरीरे वृत्तिलाभो नियम्यते, तत्राह -

कर्मेति ।

सौगतानां कल्पनामाह -

केवलस्येति ।

आत्मा खल्वालयज्ञानसन्तानस्तस्य वृत्तयः शब्दादिज्ञानानि तल्लाभः शरीरान्तरे भवति । केवलशब्दस्तु करणसाहित्यमात्मनो वारयति ।

कथं तर्हि देहान्तरे करणानीत्याशङ्क्य पञ्चेन्द्रियाणि चक्षुरादीनि गोलकमात्रत्वान्मनसश्च समनन्तरप्रत्ययमात्रत्वादभिनवानामेव तेषां शरीरान्तरे जन्मेत्याह -

इन्द्रियाणीति ।

वैशेषिककल्पनामाह -

मन इति ।

केवलं करणैरात्मना च रहितमिति यावत् । करणानि नूतनान्येव तत्रारभ्यन्त आत्मा तु विभुत्वादक्रियोऽपि तत्र वृत्तिमात्रमाप्नोति । भोगस्थानं भोगायतनं नूतनशरीरमित्यर्थः ।

दिगम्बरकल्पनामाह -

जीव इति ।

वेदवाह्यकल्पनामुपसंहरति -

इत्येवमाद्या इति ।

लोकायतकल्पनामाद्यग्रहणेन सङ्गृह्णाति । ते हि देहमात्रात्मवादिनो भस्मीभावमेवात्मनो मन्यन्ते न कस्यचिद्गमनम् ।

तासामनादर्तव्यत्वे हेतुं स्फुटयति -

श्रुतीति ॥ १ ॥

भूतसूक्षमपरिवेष्टितस्य गमने प्रश्नप्रतिवचनाभ्यामिति हेतुरुक्तः स विवक्षितार्थसाधको नेत्युत्तरसूत्रव्यावर्त्यां शङ्कामाह -

नन्विति ।

हेतोरसाधकत्वशङ्कां प्रत्याह -

अत इति ।

सूत्राक्षराणि व्याचष्टे -

तुशब्देनेति ।

अपां त्र्यात्मकत्वेऽपि प्रकृते किं जातं, तदाह -

तास्विति ।

एवं तर्हि भूतत्रयारब्धत्वमेव न त्रिवृत्कृततदारभ्यत्वमित्यपरितोषात्पक्षान्तरमाह -

त्र्यात्मकश्चेति ।

पञ्चानां भूतानां कार्यस्य गन्धस्वेदपाकप्राणावकाशदानस्य दर्शनात्कार्यत्रयस्यैवोपलब्धिरसिद्धेत्यपरितोषात्पक्षान्तरमाह -

पुनश्चेति ।

वातपित्तश्लेष्मभिः शरीरधारणात्मकैर्धातुभिस्त्रिधातुत्वात्त्र्यामक इति योजना ।

एवं त्र्यात्मकत्वेऽपि कथं भूतान्तराणामारम्भकत्वं, तत्राह -

नेति ।

वातपित्तयोर्वायुतेजोजन्ययोर्देहे दर्शनादित्यर्थः ।

कथं तर्हि प्रश्नप्रतिवचनयोर्नियमेनापां ग्रहणं, तत्राह -

तस्मादिति ।

भूयस्त्वादितिसूत्रावयवमुपसंहारव्याजेन व्याख्यातं प्रत्यक्षावष्टम्भेनोपपादयति -

सर्वेति ।

द्रवांशस्य भूयस्त्वादपां ग्रहणम् । कठिनांशस्य ततोऽपि बाहुल्यदृष्टेरयुक्तमपां ग्रहणमिति शङ्कते -

नन्विति ।

पञ्चात्मके देहे पार्थिवांशबाहुल्येऽपि भूयस्त्वमपामविरुद्धं भूतान्तरापेक्षया सम्भवादित्याह -

नैष इति ।

किञ्च देहोपादानयो रेतोलोहितयोरपां बाहुल्यात्तेनैव भूतान्तरोपलक्षणं युक्तमित्याह -

दृश्यते चेति ।

देहनिमित्तानां कर्मणामब्बाहुल्याच्च ताभिर्भूतान्तरलक्षणेत्याह -

कर्म चेति ।

सोमादीनामिहैव भस्मीभावान्न तद्गतमब्बाहुल्यं देहान्तरारम्भोपयोगीत्याशङ्क्याह -

कर्मेति ।

आपो हि स्थूलकर्मसाधनतया तत्सम्बन्धिन्यः सूक्ष्मरूपेण पुरुषमाश्रिताः श्रद्धाशब्दाः सह कर्मसंस्कारैर्द्युलोकाग्नौ हुताश्चन्द्रलोके देहमारभन्त इति वक्ष्यमाणत्वादस्ति तासां देहारम्भोपयोग इत्यर्थः ।

निमित्तगतमपि द्रवबाहुल्यं देहारम्भोपयोगीति स्थिते युक्तमद्भिर्भूतान्तरोपलक्षणमित्युपसंहरति -

तस्मादिति ।

अप्शब्देन भूतान्तरोपलक्षणे भूतसूक्ष्मपञ्चकपरिवेष्टितस्य युक्तैव गतिरित्याह -

इतीति ॥ २ ॥

किञ्च भौतिकप्राणगत्यनुपपत्त्या तत्कारणभूतगतिरवश्यम्भाविनी भूतगतिश्चेदिष्टा देहान्तरारम्भकत्वमपि तेषां स्यादित्याह -

प्राणेति ।

सूत्रं विभजते -

प्राणानां चेति ।

तेषां गमनेऽपि कुतो देहबीजानां भूतानां गतिः, तत्राह -

सा चेति ।

स्वतन्त्राणामेव प्राणानां गमनं किं न स्यादित्याशङ्क्याह -

नहीति ।

प्राणा हि जीवतः साश्रया दृष्टास्तेनोत्क्रमणेऽपि तेषां साश्रयत्वमित्यर्थः ॥ ३ ॥

प्राणानां साश्रयत्वेऽपि जीवेन सह गतिरसिद्धेत्याशङ्क्य प्रत्याह -

अग्न्यादीति ।

चोद्यं विवृणोति -

स्यादिति ।

उक्तं हेतुं व्यनक्ति -

तथाहीति ।

परिहारं व्याकरोति -

नेत्यादिना ।

अदर्शनादोषधिवनस्पतिगमनस्येति शेषः ।

तदेव विशदयितुमादौ गतिं प्रसञ्जयति -

ओषधीरिति ।

तत्रापि मुख्यैव गतिः स्यादित्याशङ्क्याह -

नहीति ।

अग्न्यादिगतिश्रुतिनां तमुत्क्रामन्तमित्यादिश्रुतीनां च मिथोविरोधेऽग्न्यादिगतिश्रुतिरौपचारिकी तत्प्रायपाठादित्युक्तम् । इदानीं जीवगतिश्रुत्यनुपपत्त्यापि प्राणगतिदृष्टेरग्न्यादिगतिश्रुतिरौपचारिकीत्याह -

नचेति ।

इतश्च प्राणानां जीवेन सह गतेरावश्यकत्वादग्न्यादिगतिश्रुतिरौपचारिकीत्याह -

नापीति ।

सहगतिश्रुतिरेव कस्मादौपचारिकी न स्यादित्याशङ्क्य निमित्ताभावादित्याह -

बिस्पष्टं चेति ।

अन्यत्र तमुत्क्रामन्तमित्यादावित्यर्थः ।

अग्न्यादिगतिश्रुतेरौपचारिक्तवं निमित्तोक्तिपूर्वकमुपसंहरति -

अत इति ॥ ४ ॥

भूतान्तरोपसृष्टानामपां गमनमुपपाद्य पञ्चम्यामाहुतौ तासां पुरुषाकारत्वमुक्तमाक्षिप्य समाधत्ते -

प्रथम इति ।

चोद्यं विभजते -

स्यादिति ।

श्रवणाभावं दर्शयितुमग्नीन्प्रस्तौति -

इहेति ।

पञ्चाग्निविद्याप्रकरणं सप्तम्यर्थः ।

द्युलोकप्रभतृयो द्युपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चाहुतयः श्रद्धासोमदृष्ट्यन्नरेतोरूपास्तथापि कथं प्रथमेऽग्नावपामश्रवणं, तत्राह -

तेषाञ्चेति ।

प्रथमविशेषणमनर्थकमन्यत्राप्यश्रवणादित्याशङ्क्य कथञ्चिदन्यत्र श्रवणेऽपि प्रकृते तन्नास्तीत्याह -

यदीति ।

तर्हि कल्प्यतामपामेव प्रथमेऽपि होम्यत्वमविशेषादित्याशङ्क्याह -

प्रथमे त्विति ।

तत्रापि श्रद्धाशब्देनापामेवोक्तेर्नाश्रवणमित्याशङ्क्याह -

श्रद्धा चेति ।

श्रुतिलक्षणयोः श्रुतिर्न्याय्येति भावः ।

प्रथमेऽग्नावपामश्रुतिफलमाह -

तस्मादिति ।

सिद्धान्तभागं विभजते -

नेत्यादिना ।

श्रद्धाशब्दस्यार्थान्तरे रूढेर्न तेनापामुक्तिरिति शङ्कित्वा सूत्रावयवं व्याचष्टे -

कुत इत्यादिना । एवं हीति ।

श्रुद्धाशब्देनापां ग्रहे सतीति यावत् ।

सङ्गानं सम्प्रतिपत्तिः । तामेव व्यतिरेकेण स्फोरयति -

इतरथेति ।

यदुक्तमितरथा पुनरिति तदेव स्फुटयति -

पञ्चम्यामिति ।

श्रद्धाशब्दस्याद्भ्योऽर्थान्तरत्वं दूषयति -

तत इति ।

यदि चतुर्ष्वेव स्थानेष्वपां होम्यता तदा चतुर्थ्यामाहुताविति वाच्यं पञ्चम्यामिति विशेषणात्प्रथमस्थानेऽपि तासामेव होम्यता सिद्धेत्यर्थः ।

उपसंहारालोचनायामपि श्रद्धाशब्दत्वमपामेवेत्याह -

इति त्विति ।

उपपत्तेरित्यस्यार्थान्तरमाह -

श्रद्धेति ।

श्रद्धापरिणामस्य सोमादेरब्बहुलत्वेऽपि श्रद्धाशब्दत्वमपामित्यत्र किमायातं तदाह -

सा चेति ।

गोमयवृश्चिकादौ प्रत्यक्षेण विलक्षणत्वदृष्टेर्वृष्ट्यादेः श्रद्धाकार्यस्याब्बहुलत्वेऽपि कारणस्य श्रद्धाया मा भूदप्त्वमित्याशङ्क्याह -

कारणेति ।

क्वचिद्वैलक्षण्यस्य प्रवृत्तत्वादिष्टत्वेऽपि श्रद्धापरिणामस्य सोमादेरब्बहुलत्वोपलब्धेः श्रद्धायास्तथात्वं कल्प्यते । वैलक्षण्यग्राहिण्यसति माने कल्पनाया दृष्टानुसारित्वादित्यर्थः ।

यत्तु प्रसिद्ध्या प्रत्ययविशेषः श्रद्धेति, तत्राह -

नचेति ।

जुहोतिश्रुतिसामर्थ्यान्मुख्यार्थत्यागे संनिहितवाक्यानुसारेण लक्षणेत्याह -

इत्याप इति ।

नच धर्मिणा सहैव होमस्तत्रापि लक्षणाध्रौव्ये संनिहितवाक्यानुसारिण्यास्तस्या न्याय्यत्वादिति भावः ।

उपपत्तेरिति भागं विधान्तरेण व्याचष्टे -

श्रद्धेति ।

वृद्धप्रयोगाभावे कथं वैदिकोऽपि प्रयोगः स्यादित्याशङ्क्य तस्यौपचारिकत्वमाह -

तनुत्वमिति ।

सूक्ष्मत्वगुणादप्सु श्रद्धाशब्दस्य गौणत्वे दृष्टान्तमाह -

यथेति ।

श्रद्धाशब्दस्याप्सु गौणत्वमुक्त्वा लाक्षणिकत्वमाह -

श्रद्धेति ।

यत्कर्म श्रद्धापूर्वकं तदुपायत्वेनापां तद्योगात्परम्परया श्रद्धायोगिनीष्वप्सु तच्छब्द इत्यर्थः ।

लक्षणानिमित्तं सम्बन्धान्तरमाह -

श्रद्धेति ।

अपां श्रद्धाहेतुत्वे मानमाह -

आपो हेति ।

अस्मै पुंसेऽधिकारिणे संनमन्ते जनयन्ति दर्शनमात्रेण स्नानादिपुण्यकर्मसिद्ध्यर्थं श्रद्धामित्यर्थः ॥ ५ ॥

अपामेव प्रथमस्थानेऽपि होम्यत्वज्ञानात्पञ्चम्यामाहुतौ तासां पुरुषाकारपरिणामः स्यादित्युक्तम् । इदानीमाद्ये सूत्रे यदद्भिः । परिवेष्टितो जीवो गच्छतीति प्रतिज्ञातं तदसत्त्वमाशङ्क्य परिहरति -

अश्रुतत्वादिति ।

तत्र चोद्यं विशदयति -

अथापीति ।

भूतान्तरोपसृष्टानामपां पुरुषाकारपरिणामेऽपीति यावत् ।

उक्तेऽर्थेऽङ्गीकृते नास्ति विमतिरित्याशङ्क्याह -

न त्विति ।

हेत्वर्थं विवृणोति -

नहीति ।

अत्रेति प्रकरणोक्तिः ।

अश्रुतत्वफलमाह -

तस्मादिति ।

समाधिं विभजते -

नेत्यादिना ।

कर्मफलोक्तिप्रारम्भार्थोऽथशब्दः ।

इष्टादिकारिणां प्रदेशान्तरगमनप्रतीतावपि प्रकृते किमायातं, तदाह -

त इति ।

पञ्चाग्निविद्यावाक्यमिहेत्युक्तम् । तत्र हेतुमाह -

तस्मिन्निति ।

धूमादिवाक्ये पञ्चाग्निवाक्ये च सोमराजत्वप्राप्तिश्रवणविशेषादिष्टादिकारिणः श्रद्धाशब्दिताद्भिर्वेष्टिता द्युलोकं यान्तीति भातीत्यर्थः ।

ननु महदिह श्रुत्योर्वैलक्षण्यं श्रद्धाशब्दितानामपां क्वचिद्द्युलोेके होमः श्रुतः क्वचिदिष्टादिकारिणां धूमादिक्रमेणाकाशप्राप्तिर्न च तेषामापः सन्ति येन तद्वेष्टितानां गतिः, तत्राह -

तेषां चेति ।

आपो यथोक्ताः सन्तु हुतानां तासां कथमिष्टादिकारिभिर्योगः, तत्राह -

ता इति ।

दध्यादीनामपामाहवनीये हुतानामिहैव भस्मीभूतानां न जीवसङ्गतिरित्याशङ्क्य विशिनष्टि -

सूक्ष्मा इति ।

तदेव साधयति -

आहुत्य इति ।

तथापि कथं सहगमनं, तदाह -

तेषां चेति ।

नैधनं विधानमन्त्येष्टिविधानम् ।

होममन्त्रमुदाहरति -

असाविति ।

अमुकनामा यजमानः स्वर्गार्थं गच्छतु । स्वाहाकारो मन्त्रान्तज्ञापनार्थः ।

तथापि कथं परिवेष्टितानामिष्टादिकारिणां गतिः, तत्राह -

तत इति ।

प्रत्यक्षसिद्धदध्यादिवैशेष्यार्थमाहुतिमय्य इत्युक्तम् । क्रियातो विशिनष्टि -

अपूर्वेति ।

तत्र श्रुतिमवतारयति -

यदिति ।

तदेवं श्रुतिसामान्यं प्रतिपाद्याहुतिरुपाणामपां गमने सिद्धे श्रुत्यन्तरमपि मानमित्याह -

तथाचेति ।

अग्निहोत्रप्रकरणे ‘न त्वेवैनयोस्त्वमुत्क्रान्तिं न गति न प्रतिष्ठां न तृप्तिं न पुनरावृत्तिं न लोकं प्रत्युत्थायिनं वेत्थ’ इति जनकेन ये षट् पदार्था याज्ञवल्क्यं प्रयुक्तास्ते षट् प्रश्ना निर्दिश्यन्ते । तेषां निर्वचनरूपो वाक्यशेषः - ‘ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशतस्ते अन्तरिक्षं तर्पयित्वा दिवं पृथिवीं पुरुषं योषितं वाविश्य पुरुषरूपेणोत्तिष्ठते’ इत्येवंरूपः । तेनाग्निहोत्रे सायं प्रातश्च क्रियमाणाहुत्योरपूर्वरूपयोरनुष्ठातृगामिफलसिद्धये तेन सह द्युलोकप्राप्तिरुक्ता । तथाच वाचसनेयकश्रुतिपर्यालोचनायामपि जीवानामप्परिवेष्टितानां गतिसिद्धिरित्यर्थः ।

श्रुत्यन्तरालोचनातः सिद्धमुपसंहरति -

तस्मादिति ॥ ६ ॥

उत्तरसूत्रव्यावर्त्यमाह -

कथमिति ।

का पुनरस्यां प्रतिज्ञायामनुपपत्तिः, तत्राह -

यावतेति ।

नन्वेषशब्देन चन्द्रमा गृह्यते नेष्टादिकारिणस्ततस्तेऽपि सोमं राजानं देवत्वादितरदेववद्भक्षयन्तीत्याशङ्क्य श्रुत्यन्तरे तेषामेव भक्ष्यत्वसिद्धेर्नैवमित्याह -

ते चन्द्रमिति ।

यथा यज्ञे सोमं राजानं चमसस्थमृत्विजः पुनः पुनराप्याययन्त्यपक्षयन्ति चेति दृष्टम् । तथा तानिष्टादिकारिणश्चन्द्रमसि प्राप्तान्देवा भक्षयन्तीत्यर्थः ।

दार्ष्टान्तिकं विवृणोति -

एवमिति ।

देवैरिष्टादिकारिणां भक्ष्यत्वेऽपि तेषामुपभोगाय गमनं किं न स्यादित्याशङ्क्याह -

न चेति ।

उत्तरत्वेन सूत्रमवतारयति -

अत इति ।

इष्टादिकारिणामद्यत्वे मुख्ये भोगाभावो न तु तदस्तीति प्रतिजानीते -

वाशब्द इति ।

तेषां तर्हि श्रूयमाणमन्नत्वं कथमित्याशङ्क्य सिद्धान्तप्रतिज्ञामाह -

भाक्तमिति ।

अन्नशब्दश्रुत्या मुख्येऽन्नत्वे किमिति भाक्तं तदुक्तमित्याशङ्क्यानन्यथासिद्धश्रुत्यर्थापत्तिविरोधादौपचारिकी श्रुतिरित्याह -

मुख्ये हीति ।

अधिक्रियतेऽनेनेत्यधिकारो विधिपुरुषसंबन्धनिमित्तं कामादि तदुक्ता श्रुतिरधिकारश्रुतिस्तस्या वैयर्थ्यपरिहारार्थमिष्टादिकारिणामन्नत्वं भाक्तमेवेत्यर्थः ।

उक्तमेव व्यनक्ति -

चन्द्रेति ।

न केवलं मुख्यार्थबाधादन्नशब्दस्यामुख्यार्थत्वमन्यत्र प्रयोगादपीत्याह -

अन्नेति ।

अन्नत्वस्यामुख्यत्वे कथं भक्षयन्तीत्युक्तं, तत्राह -

तस्मादिति ।

न केवलमिष्टादिकारिणामन्नत्वस्यामुख्यत्वादमुख्यमेषां भक्षणं किं तु श्रुत्यन्तरादपीत्याह -

न ह वा इति ।

तथापि पारतन्त्र्यान्नेष्टादिकारिणां भोगसिद्धिरिति कुतो भोगाय गमनं, तत्राह -

तेषां चेति ।

केन दोषेण तेषां देवभोग्यतेत्याशङ्क्य सूत्रावयवं व्याचष्टे -

अनात्मेति ।

अत्र मानं दर्शयन्नवशिष्टं सूत्रांशं योजयति -

तथाहीति ।

अविद्याधिकारारम्भार्थोऽथशब्दः ।

उपास्तिमेव भेददृष्टिं स्पष्टयति -

अन्योऽसाविति ।

भेददृष्टिनिदानमाह -

न स इति ।

तस्य दृष्टान्तं देवोपभोग्यत्वमाह -

यथेति ।

उक्तश्रुतेस्तात्पर्थमाह -

स चेति ।

अनात्मश्रुतेर्मुख्यार्थत्वानुरोधेन सूत्रांशस्यार्थमुक्त्वा प्रकरणानुरोधेनार्थान्तरमाह -

अनात्मेति ।

पञ्चाग्निविद्याविहीनत्वं तेषामनात्मवित्त्वम् ।

तद्वत्त्वेनात्मवित्त्वं चेत्तद्राहित्येनानात्मवित्त्वं तदेव कथमित्याशङ्क्याह -

पञ्चाग्नीति ।

इष्टादिकारिणां पञ्चाग्निविद्याशून्यत्वेऽपि कथं देवान्प्रत्यन्नत्वं, तत्राह -

पञ्चेति ।

गुणवादेन देवोपभोग्यत्वेनेति यावत् ।

किमर्था प्रशंसेत्याशङ्क्याह -

पञ्चाग्नीति ।

तस्यापि विधित्सितत्वे हेतुमाह -

वाक्येति ।

गौतमप्रवाहणसंवादरूपवाक्यस्य पूर्वापरालोचनया पञ्चाग्निविद्याविधौ तात्पर्यावगतेरिति यावत् ।

अनात्मवित्त्वादिति व्याख्याय तथाहीत्यादि व्याख्याति -

तथाहीति ।

इष्टादिकारी सर्वनामार्थः ।

पूर्वोक्तवाक्येन तुल्यार्थत्वबुद्ध्या तथेत्युक्तम् । पञ्चाग्निविद्याधिकारादन्यत्र प्रवृत्तत्वमाह -

अन्यदिति ।

अत एव श्रुत्यन्तरमित्युक्तम् । पर्यायान्तरोपक्रमार्थोऽथशब्दः । जितो लोकः पूर्वसिद्धो लोको भोग्यो येषां तेषामाजानसिद्धानामिति यावत् ।

कर्मदेवत्वं व्युत्पादयति -

य इति ।

श्रुत्यन्तरस्य तात्पर्यमाह -

इष्टादीति ।

तेषामन्नत्वस्य भाक्तत्वे फलितमाह -

एवमिति ।

अत्रेति प्रश्नप्रतिवचनोक्तिः ।

इष्टादिकारिणां भोगाय चन्द्रं प्रति गमने सम्भाविते तेषामेव प्रश्नप्रतिवचनयोरपि प्रतीतेर्युक्तं प्रथमसूत्रोक्तमित्युपसंहरति -

तस्मादिति ॥ ७ ॥

कर्मसमवायिनीनामपां पञ्चमाहुतौ पुम्परिणामहेतुमाश्रित्याद्भिः परिवेष्टितजीवगतिरुक्ता, सम्प्रति स्वर्गादवरोहतां कर्मैव नास्ति कुतस्तत्समवायिन्य आपः कुतस्तरां पुम्परिणाम इत्याशङ्क्याह -

कृतेति ।

येषां पूर्वत्र चन्द्रमण्डलारोहणमुक्तं त एव प्रत्यवरोहन्तो विषय इति वक्तुं प्रत्यवरोहवाक्यमुदाहरति -

इष्टादीति ।

ततश्चन्द्रमण्डलादिति यावत् । तस्मिन्नित्यपि तदेवोक्तम् । भोक्तव्यकर्मसमाप्त्यानन्तर्यमथशब्दार्थः । यथेतमित्यारभ्य श्वादियोनिमित्यन्तं वाक्यं यावदाम्नायत इति योजना ।

यावत्सम्पातमिति विशेषणाद्रमणीयचरणा रमणीयां योनिमित्यादिवाक्याच्च संशयमाह -

तत्रेति ।

प्रकृतेषु प्रत्यवरोहत्सु जीवेष्विति यावत् ।

निरनुशयशब्दार्थमेव स्पष्टयति -

भुक्तेति ।

अत्रापि प्रत्यवरोहतां सानुशयत्वसमर्थनद्वारा वैराग्याय संसारगतिरेव निरूप्यत इति पूर्ववत्पादादिसङ्गतिमभिप्रेत्य पूर्वपक्षमाकाङ्क्षापूर्वकं गृह्णाति -

किं तावदिति ।

पूर्वपक्षे गतिरेव कर्मकृता तदभावकृता त्वागतिः सिद्धान्ते कर्मकृतत्वाविशेषो द्वयोरिति फलभेदः ।

तत्र प्रश्नपूर्वकं लिङ्गं हेतूकरोति -

कुत इति ।

यावत्पतनमुषित्वेत्येतावदत्र भाति न तु कर्मणः सर्वस्य भुक्तत्वमित्याशङ्क्याह -

सम्पातेति ।

यावत्पतनं तावदपतनमिति वचनमनर्थकमिति मत्वा वाक्यार्थमाह -

यावदिति ।

चन्द्रमण्डले सर्वकर्मोपभोगे श्रुत्यन्तरसंमतिमाह -

तेषामिति ।

इष्टादिकारिणां यदा तद्भोक्तव्यं कर्म पर्यवैति परिगच्छति परिक्षीणं भवति तदा तत आवर्तन्त इत्युत्तरेणान्वयः ।

यावच्छब्दोपबन्धस्य गत्यन्तरं शङ्कते -

स्यादिति ।

श्रुत्यन्तरविरोधेन प्रत्याह -

नैवमिति ।

तदेव प्रपञ्चयति -

प्राप्येति ।

अयं संसारी यत्किञ्चिदिह लोके कर्म करोति तस्यान्तं फलं परलोके प्राप्य तस्माल्लोकात्पुनरस्मै लोकाय कर्मानुष्ठानार्थमागच्छति । पुनःशब्दात्पूर्वमप्यागत इति गम्यते संसारस्यानादित्वादित्यर्थः ।

परामर्शश्रुतेस्तात्पर्यमाह -

इति हीति ।

न चोपसंहारे ब्राह्मण्यादिहेतुकर्मावगमादुपक्रमस्यापि सङ्कोचस्तदनुसारेणोपसंहारस्य नेतव्यत्वात् । उपक्रमे च यावत्सम्पातमिति श्रवणात्तस्य च प्रथमश्रुतस्य बलीयस्त्वाद्ब्राह्मण्यादिप्रापकचरणस्य चाचारतया कर्मणोऽर्थान्तरत्वात् ‘यथाकारी यथाचारी’ इत्यादिषु भेदेन तयोरुक्तत्वान्न कर्मणा ब्राह्मणादियोन्यापत्तिरिति भावः ।

न केवलं श्रुत्यैवैतद्गम्यते किन्तु युक्त्यापीत्याह -

अपिचेति ।

विमतं स्वसंनिहिताविशेषाभिव्यञ्जकमभिव्यञ्जकत्वात्प्रादीपवत् । अभिव्यक्तिश्च कर्मणां फलदानायोन्मुखत्वम् ।

तत्र किञ्चिद्भुज्यते किञ्चिन्नेत्यशक्यं वक्तुमित्याशयवानाह -

प्रायणमिति ।

मरणस्यानारब्धसर्वकर्माभिव्यञ्जकत्वे हेतुमाह -

प्रागिति ।

अस्तु तर्हि प्रायणं प्रबलस्य कर्मणो व्यञ्जकं तत्राह -

तच्चेति ।

तदुपपादयति -

नहीति ।

उक्तमर्थं दृष्टान्तेन साधयति -

नहीति ।

श्रुतियुक्तिभ्यां सर्वस्य कर्मणश्चन्द्रलोेके भुक्तफलत्वेन क्षयितत्वे फलितमाह -

तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धान्तयति -

एवमिति ।

प्रतिज्ञां विभजते -

येनेति ।

हेतुमाकाङ्क्षाद्वाराऽवतार्य व्याकरोति -

केनेति ।

तत् तत्र तेषां मध्ये ये केचिदिह कर्मभूमौ रमणीयचरणास्ते रमणीयां योनिमापद्येरन्निति यत्तदभ्याशो ह क्षिप्रमेवाप्रतिबन्धेनेत्यर्थः ।

रमणीयां योनिं विशिनष्टि -

ब्राह्मणेति ।

प्रत्यवरोहतां शुभकर्मवतां शुभयोनिप्राप्तिमुक्त्वा तेषामेवाशुभकर्मवतामशुभयोनिप्राप्तिमाह -

अथेति ।

कपूयचरणा निन्दितकर्माणः । शेषं पूर्ववत् ।

ननु चरणादाचाराद्योन्यापत्तिरत्रोच्यते नानुशयादन्यच्चरणमन्योऽनुशयस्तत्राह -

चरणेति ।

अनुशेते भोक्तारमनुगच्छतीत्यनुशयः कर्मसमूहः स चरणशब्दार्थो भविष्यतीत्यर्थः ।

दृष्टशब्देन प्रत्यक्षश्रुतिरुक्ता । व्याख्यानान्तरमाह -

दृष्टश्चेति ।

सर्वप्राणिषु जन्मारभ्य दृष्टोऽयमुत्कृष्टापकृष्टात्मा भोगोऽदृष्टनिमित्तः, भोगत्वात्स्वर्गादिभोगवदित्यर्थः । कथमाकस्मिकत्वासम्भवः, तत्राह -

अभ्युदयेति ।

‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन’ इति सुखदुःखयोः सुकृतदुष्कृतकार्यत्वस्य सिद्धत्वाद्यो भोगः स कर्मनिमित्त इति व्याप्तेरनुशयसिद्धिरित्यर्थः ।

दृष्टं व्याख्याय स्मृतिं व्याचष्टे -

स्मृतिरपीति ।

प्रेत्य प्रायणं कृत्वा चन्द्रलोकमधिरुह्येत्यर्थः । ततः शेषेण भुक्तादन्येन कर्मणा जन्म प्रतिपद्यन्त इति सम्बन्धः । श्रुतं ज्ञानम् । वृत्तमाचारः । देशश्च जातिश्च कुलं च रूपं चायुश्च श्रुतं च वृत्तं च वित्तं च सुखं च मेधा च ते विशिष्टा येषु ते तथोक्ताः ।

अनुशयशब्दस्यार्थान्तरे रूढेर्निर्धारणार्थं पृच्छति -

कः पुनरिति ।

एकदेशिमतमाह -

केचिदिति ।

तत्पक्षे किमिष्टादिकर्मस्वशेषतो भुक्तफलेष्वननुभुक्तकर्मान्तरवशादावृत्तिः, अथवा तेषामेववशेषादिति संशये भुक्तत्वादिष्टादीनामभुक्तकर्मान्तरादावृत्तिरिति प्राप्ते कृतात्ययेऽनुशयवानिति व्याचष्टे -

स्वर्गेति ।

यदिष्टादि स्वर्गार्थं कृतं तस्य भुक्तस्यात्यये कश्चिदवशेषोऽनुशयस्तद्वानवरोहतीत्यर्थः ।

दृष्टेतिपदस्यार्थमाह -

भाण्डेति ।

तदेव प्रपञ्चयति -

यथेति ।

भाण्डानुसारिणः स्नेहस्याविरोधाद्युक्तः शेषः ।

कर्म तु फलोदयविरोधित्वात्फलं चेज्जातं नष्टमेवेति न तस्य शेषसिद्धिरिति शङ्कते -

नन्विति ।

कृत्स्नस्य कर्मणो यदि फलं जातं तदा नावशेषसिद्धिर्न तु तदस्तीत्याह -

नायमिति ।

येन कर्मणा चन्द्रमसमारूढास्तत्कर्म सर्वं तत्र न भुक्तमित्ययुक्तमिति शङ्कते -

नन्विति ।

भोगार्थं चन्द्रारोहणमङ्गीकृत्य विरोधं समाधत्ते -

बाढमिति ।

अत्रापि दृष्टेति व्याचष्टे -

यथेति ।

अत्र च स्मृतिशब्देन लौकिकी स्मृतिर्यथोक्तदृष्टमूला वा ‘ततः शेषेण’ इत्याद्या गृहीता । तदेतदेकदेशिमतं दूषयति -

नचेति ।

इवकारो मधुरोक्त्या प्रयुक्तो वस्तुतस्त्वेवकारो विवक्षितः ।

अयुक्तत्वे हेतुमाह -

नहीति ।

स्वर्गार्थेन कर्मणा स्वर्गश्चेदारब्धो न तस्य शेषस्तेन स्वर्गो नारभ्यते चेन्न तस्यार्थवत्तेति भावः ।

स्वर्गस्यारब्धत्वेऽपि कृत्स्नस्यानारम्भान्नोक्तदूषणमिति शङ्कते -

नन्विति ।

स्वर्गार्थं चोदितस्य कर्मणः स्वर्गार्थत्वयोगान्मैवमित्याह -

तदेतदिति ।

परोक्तं दृष्टान्तं विघटयति -

स्नेहेति ।

तथादृष्टत्वादुपपन्नेति यावत् ।

दार्ष्टान्तिकेऽपि तथैव लेशानुवृत्तिरित्याशङ्क्य दृष्टा कल्पिता वा सेति विकल्प्याद्यं प्रत्याह -

नत्विति ।

इहेति शास्त्रीयव्यवहारभूमिरुक्ता ।

द्वितीयं निराह -

नापीति ।

शब्दैकगम्यत्वान्नायमर्थः सामान्यतो दृष्टगम्य इत्यर्थः ।

किञ्च स्वर्गहेतुकर्मशेषादनुशयादवरोहे कपूययोन्यापत्तिशास्त्रविरोधः स्यादित्याह -

अवश्यं चेति ।

तदेव स्फुटयति -

यदीत्यादिना ।

परमतायोगे स्वमतमुपसंहरति -

तस्मादिति ।

प्रथमं पूर्वपक्षबीजमनुभाषते -

यदिति ।

यद्यपि यत्किञ्चयावत्सम्पातशब्दौ चन्द्रमस्येव सर्वस्य कर्मणो भुक्तत्वप्रापकत्वेनानुशयाभावे लिङ्गभूतौ तथापि रमणीयचरणाः कपूयचरणा इति शब्दयोर्विशिष्टजात्यारम्भकैहिककर्मसद्भावावेदकत्वादशेषभोगविषयसामान्यलिङ्गस्यैहिककर्मसत्त्वविषयविशेषलिङ्गेनामुष्मिकविषयतया सङ्कोचः स्यादिति मत्वाह -

नैतदिति ।

फलभोगेन चन्द्रलोके स्थित्वेति शेषः । क्षपयित्वा तस्माल्लोकात्पुनरस्मै लोकायागच्छतीति प्राप्यान्तमित्यादिवाक्येन गम्यत इति योजना ।

द्वितीयं पूर्वपक्षबीजमनुवदति -

यदपीति ।

मरणस्याविशेषेणाशेषानारब्धकर्मव्यञ्जकत्वे विभागायोगं फलितमाह -

तत्रेति ।

रमणीयचरणा इत्याद्यनुशयवादिश्रुतिविरोधादभिव्यञ्जकमपि प्रायणं न सर्वकर्मव्यञ्जकमनुमातुं शक्यमित्याह -

तदपीति ।

व्यञ्जकत्वं प्रायणस्यापीत्युक्तं, तदपि नास्तीत्याह -

अपिचेति ।

नहि तस्य सर्वकर्मव्यञ्जकत्वे कारणं किञ्चिदिति भावः ।

पूर्ववादी पृष्टं मत्वा हेतुमाह -

आरब्धेति ।

नानाविधसुखदुःखफलकर्मणामपर्यायेण प्रायणेऽभिव्यक्तिश्चेत्फलाभिमुख्यलक्षणत्वाद््व्यक्तेर्युगपत्तत्तत्फलभोगप्रसङ्गात्तस्य चादृष्टेस्तत्तत्प्रबलकर्मप्रतिबन्धध्वंसमपेक्ष्य क्रमेणैव तत्तत्कर्मव्यक्तिरिति परिहरति -

यथेति ।

युगपत्फलारम्भासम्भवादित्यसिद्धम् ।

सर्वस्यापि कर्मणोऽनारब्धफलत्वाविशेषादेकजात्यारम्भकत्वसम्भवादित्याशङ्क्य विरुद्धजातिनिमित्तभोगफलस्य कर्मणः शास्त्रयुक्तिविरुद्धमेकजात्यारम्भकत्वमित्याह -

नहीति ।

प्रायणावस्थायामुपस्थिते विरुद्धे कर्मणि प्रबलेन दुर्वलस्योच्छेदः स्यादित्याशङ्क्याह -

नापीति ।

कृतं कर्मावश्यकफलकमिति नास्त्येकान्तः ।

प्रायश्चित्तेन ब्रह्मज्ञानेन च तत्क्षयश्नुतेरित्याशङ्क्या प्रकृते तदभावान्नोच्छेदोऽस्तीत्याह -

नहीति ।

प्रायश्चित्तेन वा ब्रह्मज्ञानेन वा भोगेन वा विना कर्मणां विच्छेदो नेत्यत्र मानमाह-

स्मृतीति

इतोऽपि प्रायणाभिव्यक्तं सर्वमेव कर्म एकजात्यारम्भकमित्ययुक्तमित्याह -

यदि चेति

पूर्वस्य कर्मणः सर्वस्याप्येकजात्यारम्भकस्य भोगेन क्षयान्मनुष्याधिकारित्वाच्च शास्त्रस्य स्वर्गादियोनिषु कर्मासिद्धेर्न तन्निमित्तः संसारः स्यात् । नच ज्ञानाभावान्मुक्तिरिति दुर्घटतेत्यर्थः ।

‘श्वसूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम् । चण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति । ‘इत्यादिस्मृतिविरोधोऽपि कर्माशयस्यैकभविकत्वे स्यादित्याह -

ब्रह्मेति ।

एकस्यापि कर्मणोऽनेकजात्यारम्भकत्वस्मरणादनेकेषामेकजात्यारम्भकत्वं दूरनिरस्तमित्युक्तं तदयुक्तम् । एकं हि कर्मैकफलं दृष्टं नच सामान्यतोदृष्टविरुद्धं वचनं मानमित्याशङ्क्याह -

नचेति ।

किञ्च प्रायणं सर्वस्य वा कर्मणो व्यञ्जकं कस्यचिदेव वा । नाद्य इत्याह -

नचेति ।

कारीर्यादेरिहैवानुष्ठितस्यात्रैव भुज्यमानत्वान्न प्रायणेन व्यङ्ग्यतेत्यर्थः ।

द्वितीयं निरस्यन्परोक्तं दृष्टान्तं प्रत्याह -

प्रदीपेति ।

यश्च प्रदीपदृष्टान्तः सोऽपि प्रायणस्य सति व्यञ्जकत्वेऽनुकूलः स्यात् । यदा तु न तद्व्यञ्जकं किं तु बलवता प्रतिबद्धं दुर्बलं दुष्टमिति दर्शितं तदा तेनैव सोऽपि निरस्त इत्यर्थः ।

भवतु वा प्रायणस्य क्वचित्कर्मणि व्यञ्जकत्वं तदापि प्रदीपोऽनुकूलो भवतीत्याह -

स्थूलेति ।

उक्तमेव व्यनक्ति -

यथेत्यादिना ।

इति सर्वकर्मव्यञ्जकत्वासिद्धिः । कतिपयव्यञ्जकत्वमिष्टमेवेति शेषः ।

ऐकभविकः कर्माशय इति मतनिरासं निगमयति -

तस्मादिति ।

श्रुतिश्चरणश्रुतिः । स्मृतिश्च श्वसूकरेत्याद्या । न्यायस्तु केन हेतुनेत्यादावुक्तः ।

यदि सर्वं कर्मैकस्मिन्मुमुक्षुदेहे न भुज्यते तदावशिष्टकर्मानन्त्यान्न कदाचिन्मुक्तिरतो मुक्त्यनुपपत्त्या प्रायणव्यक्तं सर्वं कर्मैकदेहारम्भकमित्याशङ्क्याह -

शेषेति ।

सूत्रवयव्याख्यानमुपसंहरति -

तस्मादिति ।

अवशिष्टं व्याचष्टे -

ते चेति ।

विरुद्धमेतदित्याशङ्क्याह -

धूमेति ।

यथेतंशब्दाच्चेति ।

यथेतमेवाध्वानं पुनर्निवर्तन्ते यथेतमिति श्रुतेश्चेत्यर्थः ।

विपर्ययरप्रतीतिप्रापकमाह -

रात्र्यादीति ॥ ८ ॥

पूर्वोदाहृतां श्रुतिमाक्षेपसमाधिभ्यां विवृणोति -

चरणादिति ।

चोद्यं व्याकरोति -

अथापीति ।

श्रुत्यानुशयसत्त्वे दर्शितेऽपीति यावत् ।

चरणाद्या योन्यापत्तिः सानुशयादेव तयोरैक्यादित्याशङ्क्याह -

अन्यदिति ।

तदेवान्यत्वं स्फुटयितुं चरणानुशयशब्दार्थमनुवदति -

चरणमिति ।

तत्र श्रुतिमनुकूलयति -

श्रुतिश्चेति ।

तयोर्भेदे फलितमाह -

तस्मादिति ।

परिहारं व्याचष्टे -

नेत्यादिना ।

‘अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च ज्ञानं च शीलमेतद्बिदुर्बुधाः’ इति स्मृतस्य शीलस्यापि कर्माङ्गत्वाच्चरणशब्देन शीलवाचिना कर्मानुशयो लक्ष्यत इति भावः ॥ ९ ॥

कार्ष्णाजिनिवाक्यस्य पौरुषेत्यत्वान्मूले वक्तव्ये मुख्यत्यागेन लक्षणाहेत्वभावाच्चरणशब्दितस्य शीलस्यैवानर्थक्यपरिहारार्थं योन्यापत्तिहेतुतेत्याशङ्क्य परिहरति -

आनर्थक्यमिति ।

शङ्कां विभजते -

स्यादिति ।

सम्भवति मुख्येऽर्थे लक्षणा न ग्राह्येत्यर्थः ।

कर्मणैव योन्यापत्तिसम्भवाच्चरणशब्देन तल्लक्षणेत्याशङ्क्य शास्त्रप्रामाण्यात्कर्मवच्चरणस्यापि योग्यापत्तिहेतुता स्यादिति पूर्ववाद्येवाह -

नन्विति ।

किञ्च कर्मलक्षणायां तस्यैव फलं श्रुतमिति शीलस्य तत्कल्प्येत तस्यापि विहितस्याफलत्वायोगात्तेन चरणस्यैव यथाश्रुतं फलमुपेतव्यमित्याह -

अवश्यं चेति ।

तदनुपगमे दोषमाह -

अन्यथेति ।

आचारस्य कर्माङ्गत्वादङ्गाङ्गिनोश्चैकाधिकारत्वान्न पृथक्फलकल्पनेत्याह -

नेत्यादिना ।

उक्तमर्थं प्रश्नपूर्वकं सौत्रं हेतुमादाय विशदयति -

कुत इति ।

कथमिष्टादिकर्मसमुदायस्य चरणापेक्षत्वं, तत्राह -

नहीति ।

सदाचारयुक्तस्य कर्माधिकारे मानमाह -

आचारेति ।

वेदशब्देन वेदार्थोपलक्षणादाचारस्तच्छेषो न स्वतन्त्रफल इत्युक्तम् । इदानीं स्नानादिवत्पुरुषसंस्कारतया भिन्नफलत्वेऽपि न विरोधोऽस्तीत्याह -

पुरुषेति ।

कथं तर्हि पृथक्फलत्वं, तत्राह -

इष्टादौ हीति ।

अङ्गावबद्धोपास्तिवदित्यर्थः ।

आचारस्यैव योन्यापत्तिहेतुत्वेऽपि किमित्यनुशयस्य तत्कल्पनेत्याशङ्क्य कर्मणस्तद्धेतुत्वप्रसिद्धेरित्याह -

कर्म चेति ।

एकदेशिमतमुपसंहरति -

तस्मादिति ।

तदेव प्रपञ्चयति -

नहीति ।

अयुक्तत्वं दृष्टान्तेन स्पष्टयति -

नहीति ।

इतिशब्दो दार्ष्टान्तिकप्रदर्शनार्थः ॥ १० ॥

साक्षात्सिद्धान्तमाह -

सुकृतेति ।

तदेव विवृणोति -

बादरिस्त्विति ।

कथं चरणशब्देन मुख्यवृत्त्या कर्मोच्यते, तत्राह -

चरणमिति ।

वृद्धप्रयोगाभावे कथं तस्य कर्मविषयत्वं, तत्राह -

तथाहीति ।

कर्मणः सर्वार्थकारित्वप्रसिद्धेराचारस्यातथात्वाद्भिन्नतेत्याशङ्क्य पूर्वोक्तस्मृतेरक्रोधादेः साधारणधर्मस्य शीलत्वसिद्धेर्मैवमित्याह -

आचारोऽपीति ।

कथं तर्हि श्रौतो भेदवादः, तत्राह -

भेदव्यपदेशस्त्विति ।

लक्षणायां निमित्ताभावाच्चरणशब्दोऽनुशये मुख्य इति बादरिमतमुपसंहरति -

तस्मादिति ॥ ११ ॥

इष्टादिकारिणामनुशयवतामागतिरुक्ता । संप्रत्यनिष्टादिकारिणामपि चन्द्रस्थलस्खलितानामनुशयवतामागतिमभिप्रेत्य चोदयति -

अनिष्टादीति ।

प्रथमाधिकरणेनास्य सङ्गतिमाह -

इष्टादीति ।

व्यावहितमनूद्यानिष्टादिकारिणो विषयीकृत्य ये वै के चेत्यविशेषश्रुतेर्वैवस्वतं सङ्गमनं जनानामिति श्रुतेश्च संशयं दर्शयति -

ये त्विति ।

अत्र चानिष्टादिकारिणां शुभमार्गेण गमनमात्रमपि नेत्युक्त्या वैराग्ये दृढीकृते पूर्ववदेव पादादिसङ्गतयः ।

पूर्वपक्षे शुभाशुभकारिणामविशेषेण चन्द्रगतेस्तत्र शुभकरणमकिञ्चित्करमिति फलति, सिद्धान्ते त्वशुभकारिणां गत्यन्तरध्रौव्याच्चन्द्रगतौ प्रयोजकमिष्टाद्येवेति मत्वा पूर्वपक्षसूत्रं योजयति -

तत्रेति ।

तेषामिष्टादिकं कर्म चन्द्रलोकप्रापकमस्तीत्यतो नियमनिषेधो न युक्तिमानिति शङ्कते -

कस्मादिति ।

श्रुत्या परिहरति -

यत इति ।

तामेवोदाहरति -

यथाहीति ।

श्रुतेश्चन्द्रलोकगमनमुपपाद्य चकारसूचितयुक्तितोऽपि तदुपपादयति -

देहेति ।

देवयानपितृयाणातिरेकेण गमनागमनमार्गाश्रवणादथैतयोः पथोर्न कतरेणचनेत्यारभ्य जायस्व म्रियस्वेत्येतत्तृतीयं स्थानमिति स्थानमात्रत्वश्रुत्या पथित्वेनाप्रतीतेश्चन्द्रमण्डलं प्राप्यावतीर्णानामपि तद्योगान्न केषाञ्चिदेव गतिरिति मत्वोपसंहरति -

तस्मादिति ।

सर्वेषां तुल्यगतित्वे तत्प्राप्तिहेत्वनुष्ठानवैयर्थ्यमिति शङ्कते -

इष्टादीति ।

तत्र भोगाभावेऽपि मार्गान्तरशून्यतया ग्रामं गच्छन्वृक्षमूलान्युपसर्पतीतिवदुपपन्ना गतिरित्याह -

नेतरेषामिति ॥ १२ ॥

सिद्धान्तमुपक्रमते -

संयमने त्विति ।

सूत्रं व्याचष्टे -

तुशब्द इति ।

पक्षव्यावृत्तिमेव व्यनक्ति -

नैतदिति ।

का पुनरत्रानुपपत्तिः । तत्र तेषां तद्गमनमफलं सफलं वेति विकल्प्याद्यं प्रत्याह -

भोगायेति ।

द्वितीये ऽपि गमनस्य प्रत्यवरोहो वा भोगो वा फलं, नाद्य इत्याह -

नापीति ।

पक्षद्वयनिरासं दृष्टान्तेन स्पष्टयति -

यथेति ।

कल्पान्तरं निरस्यति -

भोगश्चेति ।

तुशब्दार्थमुपसंहरति -

तस्मादिति ।

कथं तर्हि तेषामारोहावरोहावित्याशङ्क्य संयमने त्वनुभूयेत्यादि विभजते -

ते त्विति ।

तत्र प्रश्नपूर्वकं हेतुमाह -

कुत इति ।

हेतुं व्याचष्टे -

तथाहीति ।

प्रयतां प्रेत्य गच्छतां सम्परायः परलोकः । सम्यगवश्यम्भावेन परा परस्ताद्देहपातादीयते गम्यत इति व्युत्पत्तेः । तत्प्राप्त्यर्थः साधनविशेषः साम्परायः । स बालमविवेकिनं विशेषतो वित्तनिमित्तेन मोहेन मूढं छन्नदृष्टिमत एव प्रमाद्यन्तं प्रमादं कुर्वन्तं विषयप्रवणं प्रति न भाति । स न केवलमज्ञ एव किन्तु विपरीतदर्शी च यस्मादयमेव लोकस्त्र्यन्नपानादिरस्ति न पर इति मानी मननशीलस्तस्मात्तदनुरूपमाचरन्पुनःपुनर्जननमरणप्राप्त्या मे वशमापद्यत इति मृत्योर्नचिकेतसं प्रति वचनम् ।

श्रुत्यन्तरमाह -

वैवस्वतमिति ।

जनानां परलोकगतानां सङ्गमनं सङ्गम्यं वैवस्वतं यमं राजानं हविषा दुवस्यत प्रीणयतेत्यर्थः ।

‘ये वै के चास्मा’ दित्यादिश्रुत्या सर्वेषां चन्द्रगतिः सिद्धेत्युक्तमित्याशङ्क्य विरोध्यनेकलिङ्गदृष्ट्या तदन्यथा नेयमित्याह -

बह्वेवेति ।

‘ये वै के च’ ‘वैवस्वतं सङ्गमनम्’ इत्यनयोर्वाक्ययोः सामान्येन चन्द्रलोकयमलोकगतिवादिनोर्विद्याकर्मविशेषितमार्गद्वयभ्रष्टानामनिष्टादिकारिणां तृतीयस्थानगतिवादिवाक्येनेष्टादिकारिणां चन्द्रगतिवाक्येन च विशेषार्थेन विषयविशेषनियतिरिति भावः ॥ १३ ॥

इतश्चेष्टादिकारिविषये ये वै के चेत्यादिवाक्यस्य सङ्कोच इत्याह -

स्मरन्ति चेति ।

तद्व्याकरोति -

अपिचेत्यादिना ॥ १४ ॥

इतश्चानिष्टादिकारिणां न चन्द्रगतिरित्याह -

अपीति ।

तद्व्याख्याति -

अपिचेत्यादिना ॥ १५ ॥

अनिष्टादिकारिणां चन्द्रमण्डले भोगाभावाद्यमवश्यतायाश्च श्रुतिस्मृतिसिद्धत्वान्न चन्द्रगतिरित्युक्तमिदानीं तेषां यमवश्यतामाक्षिपति -

नन्विति ।

विरुद्धत्वे हेतुमाह -

यावतेति ।

सूत्रेण परिहरति -

नेत्याहेति ।

तद्विभजते -

तेष्वपीति ।

एकत्रोभयोरधिष्ठातृत्वायोगमाशङ्क्याह -

यमेति ॥ १६ ॥

मार्गद्वयभ्रष्टानां तृतीयस्थानोक्तेरपि नानिष्टादिकारिणां चन्द्रगतिरित्याह -

विद्येति ।

हेत्वन्तरमेव प्रकटयन्भूमिकोक्तिपूर्वकं श्रुतिमुदाहरति -

पञ्चेति ।

तद्विद्येति प्रकरणमुक्तम् । श्रौती प्लुतिर्विचारणार्था । तृतीयस्थानोक्त्यारम्भार्थोऽथशब्दः । तत्प्रतिपत्तिफलमाह -

तेनेति ।

श्रुत्यर्थं सूत्रयोजनया विशदयति -

तत्रेति ।

उक्ता श्रुतिः सप्तम्यर्थः ।

पथिशब्दस्यार्थान्तरे रूढेर्विद्याकर्मार्थत्वे न मानमिति शङ्कते -

कस्मादिति ।

तत्र प्रकरणं प्रमाणयति -

प्रकृतत्वादिति ।

तदेव विवृणोति -

विद्येति ।

प्रतिपत्तौ प्रतिपत्तिसाधने । तत्र देवयानस्य पथो विद्याद्वारा प्रकृतत्वं प्रकटयति -

तद्य इति ।

कर्मद्वारा पितृयाणस्यापि प्रकृतत्वमाह -

इष्टेति ।

विद्याकर्मणोरेवं प्रकृतत्वेऽपि प्रकृते किं जातं तदाह -

तदिति ।

विद्याकर्महीनानां क्षुद्रजन्तुभावोऽत्र निर्दिश्यते न पुनस्तृतीयोऽध्वेत्याशङ्क्याह -

एतदिति ।

मार्गद्वयभ्रष्टानामनिष्टादिकारिणां तृतीयस्थानोक्तिफलमाह -

तस्मादिति ।

यदिदं तृतीयस्थानकीर्तनं तन्न चन्द्रगतिं वारयत्यागत्यापि तत्प्राप्तिसम्भवादिति शङ्कते -

स्यादिति ।

मानफलाभ्यां हि कल्पना न चेह तदुभयं, तथाच नैव कल्पनेत्याह -

तदपीति ।

प्रतिवचनस्य कृत्स्नाननुरूपत्वप्रसङ्गादपि नेयं कल्पनेत्याह -

अपिचेति ।

कथं तर्हि प्रश्नानुगुणं प्रतिवचनं, तत्राह -

तथाहीति ।

गमनेऽपि तस्य प्रश्नानुगुणत्वसिद्धिरित्याह -

अवरोहेति ।

अवरोहकृतासम्पूरणस्याश्रुतेर्नैवमपि श्रुतहान्यादि कल्पयितव्यमित्याह -

नेति ।

तदेव प्रपञ्चयति -

सत्यमिति ।

तर्हि तथैवासम्पूरणं स्यादित्याशङ्क्य श्रुतिविरोधान्मैवमित्याह -

श्रुतिस्त्विति ।

श्रुतिसिद्धमसम्पूरणं निगमयति -

तेनेति ।

किमिति तदवरोहणकृतमेव श्रुतावपि नेष्टमित्याशङ्क्याह -

अवरोहस्येति ।

युक्त्या स्वपक्षमुपपाद्य परपक्षं चापनुद्य पूर्ववाद्युद्भावितवाक्यस्य सूत्राक्षरेणैव गतिं दर्शयितुमारभते -

तुशब्दस्त्विति ।

उच्छित्तिप्रकारं प्रकटयति -

एवमिति ।

उक्तन्यायेनादिष्टादिकारिणां चन्द्रगत्ययोगे सतीति यावत् । अधिकृतशब्देनेष्टादिकारिणो गृह्यन्ते ।

सर्वशब्दस्याधिकृतार्थत्वे स्थिते स्थितं वाक्यार्थमाह -

ये वा इति ॥ १७ ॥

परोक्तश्रुतेर्गतिमुक्त्वा तदीयां युक्तिमनुवदति -

यदिति ।

तदुत्तरत्वेन सूत्रमादत्ते -

तदिति ।

प्रतिज्ञां पूरयन्योजयति -

नेत्यादिना ।

पृष्ट्वा हेतुमुक्त्वा व्याचष्टे -

कुत इति ।

भोगाय हि चन्द्रारोहणमित्यादिवर्णितः प्रकारः ।

उपलम्भमेवाभिनयति -

जायस्वेति ।

ज्ञानकर्मशून्या हि कृमिकीटादिभावेन पुनः पुनर्जायन्ते म्रियन्ते चेति प्रसिद्धम् । नच तत्राहुतिसङ्ख्योपलभ्यते । नच तेषां निरन्तरं जायमानानां म्रियमाणानां चाहुतिसङ्ख्या कल्प्यते दृष्टविरोधे कल्पनानवकाशादित्यर्थः ।

किञ्च देहमात्रहेतुत्वेनाहुतिसङ्ख्या नियम्यते मनुष्यदेहहेतुत्वेन वा तत्राद्यं पुरुषशब्दविरोधेन प्रत्याह -

अपिचेति ।

द्वितीयं निराह -

अपिचेत्यादिना ।

तत्र हेतुमाह -

वाक्यस्येति ।

तस्य विधिनिषेधार्थद्वयार्थतायां वाक्यभेदादैक्ये च सम्भवति तदयोगदित्यर्थः ।

पञ्चम्यामाहुतावपां पुरुषाकारपरिणामेऽपि नापञ्चम्यामाहुतौ तासां तन्निषेधश्चेत्तर्हि तासामुभयथा देहारम्भसम्भवे कथं व्यवस्थेत्याशङ्क्याह -

तत्रेति । अन्येषां त्विति ।

चन्द्रमण्डलं प्रत्यारोहश्च येषां न युक्तस्तेषामिति यावत् ॥ १८ ॥

मनुष्यदेहारम्भं प्रत्याहुतिसङ्ख्यानियमाभावे स्मृतिं संवादयति -

स्मर्यतेऽपीति ।

सूत्रं व्याकरोति -

अपिचेति ।

लोकशब्देन सूत्रभाष्ययोरितिहासादिरपि व्युत्पत्त्योच्यते ।

अयोनिजत्वाविशेषेऽपि द्रोणादिष्ववान्तरविशेषमाह -

तत्रेति ।

तद्दृष्टान्तेनानिष्टादिकारिष्वप्याहुतिसङ्ख्यानियमाभावधीरिति फलितमाह -

यथेति ।

देहमात्रहेतुत्वेनाहुतिसङ्ख्यानियमो नेत्यत्रापि सूत्रस्य तात्पर्यमस्तीत्याह -

बलाकेति ॥ १९ ॥

इतश्च देहमात्रारम्भे नाहुतिसङ्ख्यानियमोऽस्तीत्याह -

दर्शनाच्चेति ।

ऐतरेयश्रुत्यवष्टम्भेन सूत्रं व्याकरोति -

अपिचेत्यादिना ।

अन्यत्रपीत्यनिष्टादिकारिणो निर्दिश्यन्ते ॥ २० ॥

श्रुत्यन्तरविरोधं शङ्कते -

नन्विति ।

अण्डजमेवाण्डजं पक्ष्यादि । जीवजं जरायुजम् । उद्भिद्य जायत इत्युद्भिज्जं वृक्षादि ।

छान्दोग्यश्रुतिविरोधं सूत्रेण परिहरति -

अत्रेति ।

तद्व्याख्याति -

अण्डजमिति ।

उद्भिज्जशब्देन स्वेदजोपसङ्ग्रहे हेतुमाह -

उभोयोरिति ।

ऐतरेयके तर्हि भेदव्यपदेशस्य का गतिः, तत्राह -

स्थावरेति ।

श्रुत्योर्विरोधं निराकृतमुपसंहरति -

इत्यविरोध इति ॥ २१ ॥

अनिष्टादिकारिणामारोहावरोहरूपा गतिरुक्ता सम्प्रतीष्टादिकारिणामवशिष्टमवरोहप्रकारं निरूपयति -

साभाव्येति ।

व्यवहितेन सम्बन्धं दर्शयति -

इष्टादीति ।

विषयवाक्यमुदाहरति -

तत्रेति ।

चन्द्रमसि भोगं समाप्य प्राप्तावरोहेष्विष्टादिकारिष्विति यावत् । चन्द्रे भोक्तव्यकर्मणः समाप्त्यानन्तर्यमथेत्युक्तम् । एतमेव वक्ष्यमाणं पन्थानं पुनर्निवर्तन्ते पुनःशब्दादनादौ संसारे पूर्वमपि चन्द्रं गता निवृत्ताश्चेति गम्यते ।

कोऽसावध्वा यं प्रति निवर्तन्ते तमाह -

यथेति ।

यथागतं मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमिति गमनक्रम आगमनेऽप्याकाशोक्तेर्यथेतमिति भाति पितृलोकाद्यकीर्तनादभ्रादिसङ्कीर्तनाच्चानेवमपीति गम्यते । तथाच यथेतमित्युपलक्षणं याः खल्वापश्चन्द्रमण्डले देहमारब्धवत्यस्ताः कर्मक्षये द्रुता आकाशं गतास्तत्सदृशा यदा जायन्ते तदा तदुपहिता अनुशयिनोऽप्याकाशसमा भवन्तीत्याह -

आकाशादिति ।

तत्तुल्यतामापन्नाश्च वायुनेतश्चामुतश्च नीयमाना वायुसमा अनुशयिनोऽप्परिवेष्टिता वायुतुल्या भवन्तीत्याह -

आकाशमिति ।

तदनन्तरं यो धूमो गमनदशायामासीत्तत्तुल्यो भवत्यनुशयीत्याह -

वायुरिति ।

ततोऽपां धारणात्सम्भृतोदकं यदभ्रं तत्तुल्योऽनुशयीत्याह -

धूम इति ।

ततो जलसेचनान्मेघो वर्षणकर्ता तत्तुल्यः स सिध्यतीत्याह -

अभ्रमिति ।

तत्सादृश्यमापद्य वर्षधाराभिरनुशयी पृथिवीमापद्यत इत्याह -

मेघ इति ।

अवरोहत्सु देहभृत्सु विषयेष्वाकाशं वायुमिति कर्मत्वोक्तेर्धूमो भवतीत्यादि भवतिश्रुतेश्च सन्देहमाह -

तत्रेति ।

देवयानपितृयाणौ पन्थानौ प्रक्रम्य तृतीयत्वोक्तेर्युक्तं स्थानशब्दस्य मार्गलक्षणत्वम् ।

भवतिश्रुतेश्च सादृश्यलक्षणत्वे हेत्वभावात्तादात्म्यार्थत्वमेवेति पूर्वपक्षयति -

तत्रेत्यादिना ।

अत्र चावरोहरूपसंसारगतिनिरूपणद्वारा वैराग्यदृढीकरणात्पूर्ववत्पादादिसङ्गतयः । पूर्वपक्षे भवतिश्रुतेर्मुख्यार्थत्वसिद्धिः । सिद्धान्ते तूपपत्त्या लाक्षणिकार्थत्वधीः ।

यथेतमाकाशमाकाशाद्वायुमित्यत्र तादात्म्यादृष्टेरन्यस्य चान्यात्मत्वासिद्धेर्नाकाशादितादात्म्यमनुशयिनामिति शङ्कते -

कुत इति ।

वायुर्भूत्वेत्यादौ तादात्म्यसिद्धेर्नहुषादिषु चाजगरादिभावानुभवाद्यथेतमाकाशमित्यादावपि तादात्म्यमेवेति परिहरति -

एवं हीति ।

भवतिश्रुतेः सादृश्यलक्षकत्वेऽपि नानुपपत्तिरित्याशङ्क्याह -

इतरथेति ।

सापि शब्दवृत्तित्वादाश्रितेत्याशङ्क्याह -

श्रुतीति ।

श्रुतेर्मुख्यार्थत्वे तदक्षरानुकूल्यं फलमाह -

तथाचेति ।

पूर्वोक्तप्राकरेण श्रुतेर्मुख्यार्थत्वमाश्रित्यानुशयिनामाकाशादिस्वरूपापत्तावक्षराणि सम्यञ्चि भवन्तीत्यर्थः ।

श्रुत्या पूर्वपक्षमुपसंहरति -

तस्मादिति ।

आकाशादितादात्म्यं प्रत्याख्यातुं प्रयतितव्यमिति पक्षमनुभाष्य सिद्धान्तयति -

एवमिति ।

समानो भावः साभाव्यं सादृश्यं तदापत्तिरिति योजनया प्रतिज्ञां विवृणोति -

आकाशादीति ।

कथं पुनश्चेतनानामनुशयिनामचेतनैराकाशादिभिः सादृश्यमित्याशङ्क्य प्रतिज्ञातमेवार्थं प्रकटयति -

चन्द्रेति ।

प्रतिज्ञासमाप्तावितिशब्दः । उक्तेऽर्थे श्रुतिमुदाहरति -

तदेतदिति ।

भवतिश्रुत्या तादात्म्यमेवोपेयं न तत्सादृश्यमिति शङ्कते -

कुत इति ।

तत्र हेतुमवतार्य व्याकरोति -

उपपत्तेरिति ।

एवं हीत्याकाशादिसादृश्याङ्गीकारे सतीति यावत् । एतदित्याकाशादिभवनमुक्तम् ।

युक्तं हि नहुषादिदेहारम्भकभूतानामजगरादिभावेन परिणामित्वं तद्देहानामयौगपद्यादिह तु सूक्ष्मदेहस्याकाशादेश्चापर्यायत्वान्न परस्परात्मतेत्युक्तमेव साधयति -

नहीति ।

वायुर्भूत्वेत्यादिश्रुतेस्तर्हि का गतिः, तत्राह -

आकाशेति ।

अनुशयिनामाकाशादिभ्यस्तिलमाषान्तेभ्यः स्वेनैव रूपेण निष्क्रमणान्यथानुपपतिरूपश्रुतार्थापत्त्यान्यस्य पूर्वसिद्धान्यभावानुपपत्त्यनुगृहीतया विरोधादुपचरिततद्भावापत्तिविषया श्रुतिरिति भावः ।

आकाशादिना संयोगमात्रं भवतिश्रुत्या लक्ष्यतां किं सादृश्येनेत्याशङ्क्याकाशे तदनुपपत्तेरवैरूप्यार्थं वाय्वादावपि सादृश्यमेवेत्याह -

विभुत्वाच्चेति ।

यदुक्तमेवं सति श्रुतिर्भवतीतरथा लक्षणेति, तत्राह -

श्रुतीति ।

अनुशयिनामाकाशादितादात्म्यायोगात्तत्तुल्यतापत्तेः श्रुत्यर्थत्वात्तत्परिहाराय प्रेक्षाकारिणा प्रयत्नवता भाव्यमित्युपसंहरति -

अत इति ॥ २२ ॥

पूर्वपूर्वसादृश्यङ्गतानामुत्तरोत्तरसादृश्यापत्तिरविलम्बेनेत्याह -

नातिचिरेणेति ।

विषयसंशयौ दर्शयति -

तत्रेति ।

अवरोहत्सु तत्तत्सादृश्यं गतेष्विति यावत् ।

गन्तृभेदेन चिराचिराभ्यां गतिदर्शनात्तमेव संशयं विशदयति -

किमिति ।

शास्त्रमतीन्द्रियार्थे मानं न चेह शास्त्रमस्ति तथाचानिर्धारणेति पूर्वपक्षयति -

तत्रेति ।

न च ‘अतो वै खलु दुर्निष्प्रपतरम्’ इति व्रीह्यादिभावादूर्ध्वमेव विलम्बगमनावगमात्पूर्वमविलम्बसिद्धिरिति वाच्यम् । तत्र दुःखनिःसरणस्यैव विवक्षितत्वेन विलम्बस्यानिष्टत्वात् । नच देहाद्यभावाद्दुःखासिद्धेर्विलम्बाभिप्रायमेतदिति युक्तम् । तथापि प्रकृतसर्वपरामर्शकातःशब्दात्पूर्वस्माद्विलम्बगमनप्रतीतेः सर्वत्र प्रयत्नगौरवं तुल्यमिति भावः । अत्र चाकाशादिभावमारभ्य व्रीह्यादिभावपर्यन्तावरोहरूपसंसारगतेस्तत्तत्सादृश्यरूपायाश्चिराचिरत्वनिरूपणेन वैराग्यस्यैव दृढीकरणात्पादादिसङ्गतिः । पूर्वपक्षे सर्वत्र तत्तद्भावपरिहारार्थं प्रयत्नगौरवं कर्तव्यम् । सिद्धान्ते तु तदर्थं कर्तव्यप्रयत्नस्य क्वचिल्लाघवं क्वचिद्गौरवमिति फलभेदः ।

पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिज्ञां पूरयन्विवृणोति -

एवमिति ।

नियामकशास्त्राभावान्नैतदित्याह -

कुत इति ।

नियामकविषयं हेतुमवतार्य व्याचष्टे -

विशेषेति ।

वाक्यस्य विवक्षितमर्थं वदन्पदं पूरयति -

तकार इति ।

पदं पूरयित्वा पदार्थं वदन्वाक्यार्थमाह -

दुर्निष्क्रमेति ।

कथमेतावताकाशादिभ्यो विलम्बमन्तरेण निःसरणं भाति तत्राह -

तदिति ।

सुखनिःसरणमेवाकाशादिषु विशेषणादालक्ष्यते नाविलम्बनिःसरणमित्याशङ्क्याह -

सुखेति ।

किमर्थमित्थं कल्प्यत आकाशादेः सुखेन निःसरणं व्रीह्यादेस्तु दुःखेनेति यथाश्रुतमेव किं न स्यात् , तत्राह -

तस्मिन्निति ।

अतःशब्दस्य प्रकृतपरामर्शित्वेऽप्येकवाक्योपात्तव्रीह्यादिपरामर्शित्वेन निराकाङ्क्षत्वाद्वाक्यान्तरोपात्ताकाशाद्यपरामर्शित्वादाकाशादिवर्षणान्तादविलम्बेन निःसरणमित्युपसंहरति -

तस्मादिति ।

आकाशादौ व्रीह्यादौ च तद्भावं परिहर्तुं कर्तव्यप्रयत्नस्य लाघवगौरवविशेषं निगमयितुमितीत्युक्तम् ॥ २३ ॥

अनुशयिनामाकाशादिप्रवर्षणान्तसादृश्यं चिरभावि, तत्सादृश्यत्वात् , व्रीह्यादिसादृश्यवदित्यस्य विशेषणश्रुत्या बाधमुक्त्वा प्रकृतावरोहवाक्यैकदेशमवशिष्टं विचारयति -

अन्येति ।

सङ्गतिं सूचयन्विषयमाह -

तस्मिन्निति ।

त इहेति तच्छब्देनानुशयिनो गृह्यन्ते । व्यवहारभूमिः सप्तम्यर्थः ।

व्रीह्यादिभावमापन्नेष्वनुशयिषु, जायत इति श्रुतेः कर्मपूर्वकत्वाश्रुतेश्च विचारहेतुं संशयमाह -

तत्रेति । अस्मिन्नवधाविति ।

आकाशादिवर्षणान्ततत्सादृश्यापत्त्यनन्तरदशायामित्यर्थः । अत्र च स्थावरभावस्य संसारगतेरालोचनद्वारा वैराग्यस्यैव दृढीकारणात्पादादिसङ्गतिः । पूर्वपक्षे व्रीह्यादिजन्मनो मुख्यत्वेऽनुश्यिनां तत्परिहारायाधिकृतेनाधिकं प्रयतितव्यम् ।

सिद्धान्ते तदीयसंश्लेषमात्रं निराकर्तुं प्रयत्नलाघवमिति विवक्षित्वा विमर्शापूर्वकं पूर्वपक्षयति -

किं तावदिति ।

आकाशादिष्विव व्रीह्यादिष्वपि संश्लेषमात्रं न तद्देहतेति शङ्कते -

कुत इति ।

विशेषं दर्शयन्परिहरति -

जनेरिति ।

जीवस्य जन्माभावेऽपि देवो जातो मनुष्यो जात इत्यादौ तत्तद्देहाभिमानद्वारा जनेर्मुख्यत्वदर्शनात्तत्रापि मुख्यत्वार्थं देहाभिमानपूर्वकं सुखदुःखभाक्त्वमास्थेयमित्यर्थः ।

कथं स्थावरभावे जनेर्मुख्यत्वं नहि तत्र देहाभिमानपूर्वकं मनुष्यादिदेहवद्भोगोऽस्ति, तत्राह -

स्थावरेति ।

‘स्थाणुमन्येऽनुसंयन्ति’ इत्याद्या श्रुतिः ‘शरीरजैः कर्मदोषैर्याति स्थावरतां नरः’ इत्याद्या च स्मृतिः ।

ननूदाहृताभ्यां श्रुतिस्मृतिभ्यां पापफलत्वं स्थावरभावस्य भाति तत्कथमिष्टादिकारिणां चन्द्रस्थलस्खलितानां तत्प्राप्तिः शङ्क्यते, तत्राह -

पश्विति ।

सोमपानावसरे परस्परमुच्छिष्टभक्षणमादिशब्देन विवक्षितम् ।

‘अग्नीषोमीयं पशुमालभेत’ इति विशेषशास्त्रान्न हिंस्यादित्यादिसामान्यशास्त्रस्य विशेषविषये बाधात्पशुहिंसनस्य नानिष्टफलतेत्याशङ्क्य क्रत्वर्थतया पुरुषार्थतया च विधिनिषेधयोर्भिन्नार्थत्वेनाविरोधाद्बाध्यबाधकत्वासिद्धेरशक्यं पशुहिंसनस्य निषेधाधिगतमनर्थहेतुत्वमपाकर्तुमित्याशयवानुपसंहरति -

तस्मादिति ।

पशुहिंसादेरङ्गत्वान्न स्वातन्त्र्येण व्रीह्यादिजन्महेतुतेत्याशङ्क्य पापान्तरस्य तद्धेतुत्वे दृष्टान्तमाह -

श्वादीति ।

अवरोहाधिकारे श्वादिभावः श्रुतो नेत्याशङ्क्य श्रुत्यन्तरमाह -

यथेति ।

अनुशयिनां व्रीह्यादिजन्मनो मुख्यत्वे तत्परिहारायाधिकृतेन प्रयत्नगौरवं कर्तव्यमित्युपसंहर्तुमितिशब्दः ।

पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिज्ञां पूरयतित्वा योजयति -

एवमिति ।

तव सौत्रं दृष्टान्तमादाय व्याचष्टे -

पूर्ववदिति ।

जनेर्मुख्यत्वाय व्रीह्यादिष्वनुशयिनस्तत्सुखदुःखभाजो भवन्तीत्युक्तम् ।

तथाच तेषां तेषु न संश्लेषमात्रमिति शङ्कते -

कुत इति ।

पूर्ववदिति सूत्रभागस्यार्थद्वयविवक्षया प्रयुक्तत्वादर्थान्तरं दर्शयन्परिहरति -

तद्वदिति ।

वायुर्भूत्वेत्यादौ व्रीह्यादिवाक्ये चोक्तिसाम्येऽपि स्थावरादिभावस्यानुशयिनां विरोधिनी पूर्ववाक्ये व्रीह्यादिवाक्ये वा न काचिदुक्तिरस्तीति शङ्कते -

कोऽभिलापस्येति ।

कर्मपरिणामनिमित्तत्वकथनं विना तद्भावोक्तिस्तद्देहत्वप्राप्त्यभावे लिङ्गमिति ब्रुवन्नभिलापस्य तद्वद्भावमाह -

कर्मेति ।

अन्तरेण कर्मव्यापारं व्रीह्यादितेति नास्ति सङ्कीर्तनमित्याशङ्क्य कर्मविशेषव्यापारस्य निमित्तत्वेनानुक्तिरिष्टेत्याह -

यथेति ।

अनुशयिनां व्रीह्यादिभावेन जन्मास्मिन्प्रकरणे कर्मव्यापारोक्तिं विनोक्तत्वादाकाशादिभाववदिति फलितमाह -

तस्मादिति ।

किञ्च ब्राह्मणादिजन्मन्येव रमणीयचरणा इत्यादिकर्मकीर्तनं प्रागपि तज्जन्मनो व्रीह्यादिभावेन जन्मसत्त्वे व्यर्थं स्यात् । अतो नास्ति पुरस्ताज्जन्मेति श्रुतार्थापत्तिमाह -

यत्रेति ।

किञ्च यो यो ह्यन्नमत्तीत्यादिनोत्तरत्र पुरुषाहुतिसम्बन्धोऽनुशयिनां श्रूयते स च तेषां व्रीह्यादिभावेन जन्मोपगमेन तल्लवनादौ प्रवासप्रसङ्गदयुक्तः स्यादतो न पूर्वं मुख्यं जन्मेति श्रुतार्थापत्त्यन्तरमाह -

अपिचेति ।

जीवानां व्रीह्यादिभ्योऽन्यत्वात्तत्पीडनेऽपि न प्रवासोऽस्तीत्याशङ्क्याह -

यो हीति ।

अनुशयिनां प्रवासेऽपि का क्षतिः, तत्राह -

तत्रेति ।

पूर्वोक्तहेतुफलमुपसंहरति -

अत इति ।

यत्तु जनेर्मुख्यत्वसिद्धेर्भोगस्थानत्वाच्च स्थावरत्वस्य मुख्यमेवानुशयिनां व्रीह्यादिजन्मेति, तत्राह -

एतेनेति ।

उक्तयुक्त्या जन्मश्रुतेरुपचरितार्थत्वेनेति यावत् ।

अनुशयिनां वा स्थावरजीवानां वा स्थावरभावस्य भोगस्थानतेति विकल्प्याद्यमुक्तन्यायेन दूषयति -

उपभोगेति ।

यदनुशयिनां स्थावरत्वस्य भोगस्थानत्वं तच्च प्रतिब्रूयादिति सम्बन्धः ।

द्वितीयमङ्गीकरोति -

नचेति ।

केषां तर्हि तदुपभोगायतनं, तत्राह -

भवत्विति ।

अन्येऽपि न तत्र भोक्तारो व्रीह्यादिसंश्लिष्टत्वादनुशयिवदित्याशङ्क्य तद्देहपरिणामिपापराहित्युमुपाधिरित्याह -

अपुण्येति ।

अनुशयिनामपि ब्रीह्यादिभावानुकूलपापविशेषवत्त्वं कल्प्यमित्युपाधेरसम्भवमाशङ्क्य निरतिशयपुण्यकारिणां प्रबलपापरिग्रहायोगादल्पपापैश्च स्थावरत्वासिद्धेर्मैवमित्याह -

चन्द्रमसस्त्विति ॥ २४ ॥

परोक्तमनूद्य निरस्यति -

अशुद्धमिति ।

अनुवादं विभजते -

यदिति ।

इष्टादिकारिणोऽनिष्टफलवत्त्वसम्भवे फलितमाह -

इत्यत इति ।

एतेन गौणी जन्मश्रुतिरिति प्रत्युक्तमित्याह -

तत्रेति ।

व्रीह्यादिजन्मनो मुख्यत्वे सतीते यावत् । परिहारमवतारयति -

तदिति ।

न वैदिकं कर्माशुद्धमिति प्रतिज्ञायां शास्त्रहेतुत्वादित्युक्तं विवृणोति -

अयमिति ।

अनुमानमपि कस्मादस्मिन्नर्थे न प्रमाणमित्याशङ्क्य दृष्टं सामान्यतोऽदृष्टं वा तदिति विकल्प्याद्यं प्रत्याह -

अतीन्द्रियत्वादिति ।

द्वितीयन्दूषयति -

अनियतेति ।

तदेव प्रपञ्चयति -

यस्मिन्निति ।

शुद्धे हि देशे सायम्प्रातरित्यादौ काले जीवनादौ च निमित्ते योऽग्निहोत्रादिधर्मो निर्वर्त्यते स एवाशुद्धे देशे मध्यरात्रादौ काले मरणादौ च निमित्ते कुतः सन्नधर्म इति प्रसिद्धं तथाच न तत्र सामान्यतोदृष्टं सावकाशमित्यर्थः ।

धर्मादिज्ञानं नानुमानिकं किन्तु शास्त्रमात्रकृतमित्युक्तं तन्निगमयति -

तेनेति ।

शास्त्रादेव धर्मादिज्ञानेऽपि प्रकृते किं जातं, तदाह -

शास्त्राच्चेति ।

दुष्टत्वमपि ज्योतिष्टोमस्य निषेधाधिगतमिति साङ्ख्यः शङ्कते -

नन्विति ।

पशुहिसायां निषेधसामर्थ्यादनर्थहेतुत्वमौत्सर्गिकमित्यङ्गीकरोति -

बाढमिति ।

तथापि विधिसामर्थ्यात्तस्य क्रतूपकारित्वेन श्रेयोहेतुत्वमापवादिकमुपेयमित्याह -

अपवाद इति ।

तयोः सामान्यविशेषविषयत्वेन व्यवस्थितविषयत्वादविरुद्धतया न बाध्यबाधकतेत्युक्तं तत्राह -

उत्सर्गेति ।

पुशहिंसाया निषेधादनर्थहेतुत्वं क्रतूपकारो विधेरित्युभयार्थत्वाविरोधेऽपि परिहृत्यैवानर्थं क्रतूपकारेणार्थबाहुल्यहेतुत्वाभावेन विधिरनर्थकः स्यात् । नच श्येनेऽपि वैधी प्रवृत्तिरिति तस्य विशिष्टार्थहेतुता । सर्वत्र कामेषु करणांंशे रागात्प्रवृत्तिरितिकर्तव्यतांशे वैधीत्युपगमात् । ज्योतिष्टोमस्य श्येनस्यैव काम्यत्वेऽपि नाभिचरेदितिवदनिषिद्धत्वादग्नीषोमीयहिंसायामितिकर्तव्यरूपायां प्रवृत्तेर्विध्यधीनत्वाद्विशिष्टार्थसाधनत्वमेव । तथाच विधिनिषेधयोर्विरोधे सावकाशानवकाशन्यायेन व्यवस्थेति भावः ।

विधिनिषेधयोरविरोधे फलितमाह -

तस्मादिति ।

नानृतं वदेदितिवत्कस्यचित्प्रकरणे श्रुतत्वाभावात्पुरुषार्थत्वेन प्राप्तहननस्यैव न हिंस्यादिति निषेधाद्विहितक्रत्वर्थहिंसाया निषेधाविषयत्वान्नानर्थहेतुता । किं तु सुखफलत्वमेवेत्यर्थः ।

शिष्टैरनुष्ठीयमानमपि देशविशेषे मांसाशनादि विवादास्पदं देशान्तरे दृश्यते, तत्राह -

अनिन्द्यमानत्वादिति ।

वैदिकस्य कर्मणः शुद्धत्वे सिद्धमर्थमाह -

नेति ।

प्रतिरूपं प्रतिकूलमनिष्टमिति यावत् ।

कर्मान्तरनिबन्धनस्तर्हि ब्रीह्यादिभावोऽनुशयिनां भविष्यतीत्युक्तम् , तत्राह -

नचेति ।

इहेति व्रीह्यादिजन्मनीत्यर्थः । वैशेषिकोऽधिकारोऽसाधारणो हेतुः ।

अनुशयिनां तद्भावोक्तिस्तर्हि कथमित्यशङ्क्याह -

अत इति ॥ २५ ॥

किञ्च वाक्यशेषे संयोगस्यैव तद्भावस्य श्रुतेरुपक्रमेऽपि तद्भावः संयोगान्नार्थान्तरमित्याह -

रेतःसिगिति ।

सूत्रं व्याकरोति -

इतश्चेति ।

प्रकृतोपयोगित्वेनान्नभक्षकं तरुणत्वेन विशिनष्टि -

यो रेत इति ।

तद्भूय एव भवतीति श्रुत्या तद्भावमेवान्नानुगतोऽनुशयी प्रतिपद्यत इत्युच्यते न संयोगमात्रमित्याशङ्क्याह -

नचेति ।

अत्रेत्यद्यमानान्नानुगतोऽनुशयी वाक्यं वा प्रकृतमुच्यते ।

रेतःसिचः स्वभावालोचनया मुख्यस्य तद्भावस्यायोगं स्फोरयति -

चिरेति ।

अनुशयिस्वभावालोचनयापि तमेवार्थं समर्थयते -

कथमिति ।

मुख्यस्य तद्भावस्यायोगे फलितमाह -

तत्रेति ।

तथापि व्रीह्यादिभावे किं जातं तदाह -

तद्वदिति ।

अन्यथोपक्रमोपसंहारयोर्विरोधः स्यात्तत्परिहारार्थमुपसंहारवदुपक्रमोऽपि नेतव्य इत्याह -

इत्यविरोध इति ॥ २६ ॥

तर्हि सर्वत्रानुशयिनां संसर्गमात्रमिति ब्राह्मणयोनिमित्यादिकापि श्रुतिरुपचरितार्थेत्याशङ्क्योक्तम् -

योनेरिति ।

सूत्रं व्याकरोति -

अथेत्यादिना ।

शरीरवत्त्वस्य विशिष्टावसरत्वदर्शनाद्व्रीह्यादिषु नानुशयिनां तद्वत्त्वं नापि सुखाद्यन्वितत्वमिति फलितमाह -

तस्मादिति ।

अनुशयिनां व्रीह्यादिजन्मामुख्यमुपपाद्याधिकरणार्थमुपसंहरति -

तस्मादिति ।

तदेवमिष्टादिकारिणामनिष्टादिकारिणां चारोहावरोहरूपसंसारगतौ सिद्धायां ततो वैराग्यमधिकारिविशेषणतया वाक्यार्थधीसाधनं दृढीकृतं भवतीति पादार्थमुपसंहरति -

इति सिद्धमिति ॥ २७ ॥

संसारगतिनिरूपणेन ततो दृढीकृतवैराग्यस्य वाक्यार्थावगतये तत्त्वमर्थौ संशोधयितुं पादमारभमाणस्त्वमर्थस्य जाग्रदवस्था संसारनिरूपणेनैव निरूपितेत्युपेत्य स्वयञ्ज्योतिष्ट्वसिद्धये स्वप्नावस्थां वक्तुं पूर्वपक्षयति -

सन्ध्ये सृष्टिरिति ।

वृत्तमनूद्य पादसङ्गतिमाह -

अतिक्रान्त इति ।

संसारस्य पुनःपुनरारोहावरोहरूपत्वात्तस्मिन्नस्वास्थ्ये विरक्तस्य वाक्यार्थज्ञानार्थं पदार्थशोधनाय द्वितीयपादारम्भः । तत्रापि त्वमर्थस्योद्देश्यत्वात् ‘न स्थानतोऽपि’ इत्यतः प्राक्तनस्यावस्थानिर्मुक्तत्वप्रतिपादनाय प्रयत्यते । ततश्चा पादसमाप्तेस्तत्पदार्थो विविच्यते । तत्रापि स्वयञ्ज्योतिष्ट्वस्पाष्ट्यार्थं स्वप्नावस्था प्रथमं व्यवस्थाप्यत इत्यर्थः ।

आरम्भणाधिकरणे स्वप्नस्य मायामयत्वं सिद्धवत्कृत्य जाग्रदवस्थाया मायामयत्वं निरूपितम् । इदानीं तदेव स्वप्नस्य मायामयत्वं प्रकटयितुं तद्विषयवाक्यमुदाहरति -

इदमिति ।

तस्मिन्वाक्ये स्वाप्नीं सृष्टिमधिकृत्य रथादिसर्गाम्नानाद्रथाद्यभावाम्नानाच्च संशयमाह -

तत्रेति ।

पारमार्थिकत्वमर्थक्रियासमर्थत्वमित्यभिप्रेत्य प्रबोध इवेत्युदाहरणमन्यथा तत्रापि वास्तव्याः सृष्टेरनिष्टत्वेन साध्यवैकल्यात् । मायामयत्वं प्रातीतिकसत्तामात्रोपेतत्वम् । अत्र च त्वमर्थस्य स्वप्नावस्थानिरूपणेन ततो निष्कृष्टस्य स्वयञ्ज्योतिषः शुद्धतया वाक्यार्थान्वयित्वेन तद्धेतुत्वमस्तीति तत्प्रतिपादनात्पादादिसङ्गतयः । पूर्वपक्षे स्वप्नस्य सत्यतया ततो निष्कर्षायोगादशुद्धस्यस्यास्वयञ्ज्योतिषो वाक्यार्थान्वयासिद्धिः ।

सिद्धान्ते तस्य मिथ्यात्वात्ततो निष्कृष्टस्य स्वयञ्ज्योतिष्ट्वात्तदन्वयेन तद्धीहेतुत्वमिति मत्वा पूर्वपक्षमुपादत्ते -

तत्रेति ।

प्रतिज्ञां विवृण्वन्नादौ सन्ध्यशब्दार्थमाह -

सन्ध्यमितीति ।

तत्र मानमाह -

वेद इति ।

प्रथमप्रयोगाभावे कथं वैदिकप्रयोगसिद्धिरित्याशङ्क्य यौगिकत्वान्न तदपेक्षेत्याह -

द्वयोरिति ।

ऐहिकामुष्मिकं च यदैन्द्रियकं रूपादिज्ञानं तस्याभावादनुदयाच्च स्वप्नस्थानं तयोः सन्ध्यमुक्तम् । स्थूलदर्शनस्य चाभावाद्वासनामयज्ञानस्य तत्र भावात्प्रबोधसम्प्रसादयोर्वा सन्ध्यं स्वप्नस्थानमिति विवेक्तव्यम् ।

पदार्थमुक्त्वा प्रतिज्ञां पूरयति -

तस्मिन्निति ।

स्वप्नसृष्टेर्न सत्यत्वं मानाभावादित्याह -

कुत इति ।

श्रुतिं प्रमाणयन्नुत्तरमाह -

यत इति ।

बाह्यरथाद्यभावेऽपीत्यथशब्दः ।

न केवलं सृष्टिश्रुत्या स्वप्नसृष्टेः सत्यत्वं सकर्तृकत्वादपि तस्माज्जागरितसृष्टिवदर्थक्रियासामर्थ्यं सत्यत्वमेष्टव्यमित्याह -

स हीति ॥ १ ॥

किञ्च विमताः सत्याः, निर्मितत्वाज्जाग्रन्निर्मितरथादिवदित्याह -

निर्मातारं चेति ।

निर्मितान्कामान्विशिनष्टि -

पुत्रादयश्चेति ।

निर्मातारं चेत्यादि व्याकरोति -

अपिचेति ।

सुप्तेषु करणेषु निर्व्यापारेष्विति यावत् । स त्वया पृष्ट आत्मेति शेषः ।

कामशब्दस्य यौगिकार्थमाह -

पुत्रादयश्चेति ।

रूढिर्योगमपहरतीतिन्यायेन शङ्कते -

नन्विति ।

प्रकरणविरोधान्नात्र रूढिरित्याह -

नेत्यादिना ।

तत्रेति य एष इत्यादि यत्र श्रुतं तत्रैव प्रकरण इति यावत् । परकर्तृकत्वादपि सत्यैव स्वप्नसृष्टिः सम्प्रतिपन्नवदित्याह -

प्राज्ञं चेति ।

तद्विषयं प्रकरणं प्रकटयति -

प्राज्ञस्येति ।

तद्विषयं वाक्यशेषमपि विशदयति -

तदिति ।

दृष्टान्तस्य साध्यविकलतां प्रत्याह -

प्राज्ञेति ।

हेत्वसिद्धिमाशङ्क्य क्वचिज्जीवकर्तृकत्वश्रवणेऽपि जीवस्य प्राज्ञाभेदाय ब्रह्मणस्तद्भावात्प्राज्ञकर्तृकतेति मत्वा दार्ष्टान्तिकमाह -

तथेति ।

स्वप्नजागरितयोस्तुल्यदेशत्वश्रवणादपि स्वप्नस्य सत्यतेत्याह -

तथाचेति ।

स्वप्नजाग्रद्धियोरेकार्थत्वश्रुत्यापि स्वप्नसृष्टेः सत्यतेत्याह -

यानीति ।

उक्तश्रुतेस्तात्पर्यमाह -

स्वप्नेति ।

बाध्यत्वेन मिथ्यात्वमाशङ्क्य जागरितसृष्टेः श्रुत्या बाध्यत्वेऽपि तत्त्वसाक्षात्कारात्प्रागनुवृत्तेः सत्यत्ववदस्यापि स्वप्नस्य सत्यतेत्याह -

तस्मादिति ।

स्वप्नसृष्टेः सत्यत्वे तद्विशिष्टात्मनोऽशुद्धेर्न वाक्यार्थान्वयितेत्युपसंहर्तुमितीत्युक्तम् ॥ २ ॥

पूर्वपक्षानुवादेन सिद्धान्तं सूत्रयति -

एवमिति ।

अक्षरव्याख्यामारभते -

तुशब्द इति ।

पक्षव्यावृत्तिमेव व्यावर्त्यानुवादेन व्यनक्ति -

नैतदिति ।

पूर्वपक्षनिषेधं प्रतिज्ञायोत्तरपक्षं प्रतिजानीते -

मायेति ।

मायाविद्यायोर्भेदो नेति वक्तुं सूत्रभाष्ययोर्मायाशब्दः । सूत्रे मात्रशब्देन सति मातरि बाध्यत्वं नाम भ्रान्तिसिद्धत्वं स्वप्नस्य जाग्रद्वैलक्षण्यं विवक्षितम् ।

श्रुतियुक्तिभ्यां स्वप्नसृष्टेः सत्यत्वोक्तेर्नेयं प्रतिज्ञेति शङ्कते -

कुत इति ।

तयोरन्यथासिद्धेर्वक्ष्यमाणत्वं मत्वा हेतुमवतार्य व्याकरोति -

कार्त्स्न्येनेति ।

परमार्थवस्तुधर्मो योग्यदेशकालनिमित्तसाहित्यम् । वस्तुत्वस्य कात्स्नर्येन व्याप्तत्वात्तथाव्यक्त्यभावे तद्व्याप्यं वस्तुत्वमपि व्यावर्त्येतेत्यर्थः ।

एकस्यापि सर्वात्मनाऽनभिव्यक्तेः सर्वत्र वस्तुत्वव्यावृत्तिरित्याक्षिपति -

किमिति ।

अतिप्रसङ्गं प्रत्याख्यातुमिष्टं कार्त्स्न्यं व्याचष्टे -

देशेति ।

स्वप्नेऽपि तत्सिद्धिमाशङ्क्याह -

नेत्यादिना ।

तत्र स्वप्ने योग्यदेशायोगं विवृणोति -

न तावदिति ।

यत्र स्वप्नो दृश्यते स एव रथादीनां योग्यो देशः स्यादित्याशङ्क्य स किं देहादन्तर्बहिर्वेति विकल्प्याद्यं प्रत्याह -

नहीति ।

द्वितीयं शङ्कते -

स्यादिति ।

तत्रोपपत्तिमाह -

देशेति ।

तत्रैव श्रुतिमाह -

दर्शयतीति ।

देहाद्बहिरेव स्वप्नधीरित्यत्र युक्त्यन्तरमाह -

स्थितीति ।

अन्तरेव वा स्वप्नो न बहिरित्याह -

नेतीति ।

बहिर्गतस्यागत्यनियमात्तत्रैव प्रबोधप्रसङ्गादपि न स्वप्नो बहिरित्याह -

क्वचिच्चेति ।

श्रावयति स्वप्नद्रष्टा प्रबुद्धः सन्पार्श्वस्थानिति शेषः ।

उक्तमर्थं व्यतिरेकद्वारा स्फोरयति -

देहाच्चेदिति ।

इतश्च देहाद्बहिर्देशान्तरं गत्वा न स्वप्नधीरित्याह -

येनेति ।

न स्वप्नो देशान्तरं गतस्येत्यत्रैव हेत्वन्तरमाह -

यथेति ।

तदेव व्यतिरेकेणोपपादयति -

परिधावन्निति ।

देहाद्देहान्तरं गच्छन्निति यावत् ।

न केवलं स्वप्नोऽन्तरेवेत्युपपन्नं किन्तु श्रौतश्चेत्याह -

दर्शयतीति ।

एतदिति स्वप्नवाचि क्रियाविशेषणम् । स्वप्न्ययेति वृत्तिर्विशेष्यते ।

अन्तरेव स्वप्नश्चेत्कथं तर्हि बहिष्कुलायश्रुतिरिति, तत्राह -

अतश्चेति ।

कथं शरीरे वसतो बहिरेवेत्युक्तिरित्याशङ्क्योपचारे निमित्तमाह -

यो हीति ।

यत्तु स्थितिगतिप्रत्ययभेदसामञ्जस्याय स्वप्नो बहिरिति, तत्राह -

स्थितीति ।

एवं सतीति ।

श्रुतियुक्तिभ्यामन्तरेव स्वप्ने सिद्धे सतीत्यर्थः । विप्रलम्भो विभ्रमः । योग्यदेशायोगं स्वप्नस्योक्त्वा तादृक्कालायोगं स्पष्टयति -

कालेति ।

अत्र रात्रिसमयेऽपि केतुमालादौ वर्षान्तरे वासरो भवतीति भारत इत्युक्तम् ।

विधान्तरेण कालविसंवादमाह -

तथेति ।

योग्यकालायोगमुक्त्वा तादृङ्निमित्तायोगमाह -

निमित्तान्यपीति ।

बुद्ध्यर्थं योग्यनिमित्तायोगं साधयति -

करणेति ।

अस्येति स्वप्नद्रष्टुरुक्तिः ।

कर्मार्थं योग्यनिमित्ताभावमाह -

रथादीति ।

अबाधासम्भवं विभजते -

बाध्यन्ते चेति ।

न केवलं प्रबोधे बाध्यत्वं स्वप्नेऽपीत्याह -

स्वप्न इति ।

आदावन्ते च व्यभिचारधीर्जागरेऽपि तुल्येत्याशङ्क्य विशेषमाह -

रथोऽयमिति ।

न केवलमध्यक्षं स्वप्ने रथादीनां बाध्यत्वं किन्तु श्रुतमपीत्याह -

स्पष्टं चेति ।

योग्यदेशाद्यभावेन सिद्धमर्थमुपसंहरति -

तस्मादिति ॥ ३ ॥

स्वप्नस्य मायामात्रत्वे शुभाशुभफलत्वान्वयव्यतिरेकाभ्यां शास्त्रेण च विरोधः स्यादित्याशङ्क्याह -

सूचकश्चेति ।

सूत्रव्यावर्त्यामाशङ्कामाह -

मायेति ।

विरोधद्वयं प्रत्याह -

नेतीति ।

तत्र प्रथमं श्रुतिविरोधं निरस्यति -

सूचकश्च हीति ।

स्वप्नो भविष्यतः साधुनः सूचक इत्यत्र श्रुतिमुक्त्वा तादृशोऽसाधुनोऽपि सूचकोऽसावित्यत्र श्रुतिमाह -

तथेति ।

अन्वयव्यतिरेकविरोधसमाधिं स्फुटयति -

आचक्षते चेति ।

इतश्चोभयविरोधवैधुर्यमित्याह -

मन्त्रेति ।

तर्हि शुभाशुभसूचकत्वानुपपत्त्या स्वप्नस्य सत्यत्वान्न मायामात्रत्वमित्याशङ्क्यार्थक्रियाकारित्वेऽपि परमार्थत्वाभावान्मिथ्यात्वमित्याह -

तत्रापीति ।

स्वप्नस्य सत्यार्थसूचकत्वेऽपीति यावत् ।

द्विविधविरोधसमाधिफलमुपसंहरति -

तस्मादिति ।

परोक्तमनूद्य दूषयति -

यदित्यादिना ।

तदिति सुप्तस्य स्रष्टृत्वादिवचनम् । एवं सतीति पूर्वोक्तन्यायेन स्वप्नस्य मायामात्रत्वे सतीत्यर्थः ।

स्वप्नदृष्टरथादिस्रष्ट्टत्वादिवचसो गौणत्वं दृष्टान्तेन स्पष्टयति -

यथेति ।

लाङ्गलस्यापि गवाद्युद्वोढृत्वं मुख्यमेव किं न स्यादित्यत्राह -

न त्विति ।

तथापि दार्ष्टान्तिके मुख्यमेव स्रष्टृत्वं सुप्तस्य चेतनत्वेन स्रष्टृत्वयोगादित्याशङ्क्याह -

न तु प्रत्यक्षमिति ।

जाग्रतः स्रष्टृत्ववद्यदि सुप्तस्यापि तदिष्टं तर्हि सृष्टस्य रथादेर्न प्रबोधमात्रेण बाध्यता स्यादित्यर्थः ।

धर्माधर्मयोरेव निमित्तत्वात्कुतः सुप्तस्य निमित्ततेत्याशङ्क्य तत्फलित्वेन तत्कर्तृतयेत्याह -

निमित्तत्वं चेति ।

इतश्च श्रुत्या स्वप्नसृष्टिर्वास्तवी नाभीष्टेत्याह -

अपिचेति ।

हेत्वन्तरं स्फोरयति -

जागरित इति ।

अस्त्वात्मनः स्वयञ्ज्योतिष्ट्वविवेचनाय स्वप्नोक्तिस्तथापि स्वप्ने सृष्टिवचनं मुख्यमेवेत्याशङ्क्याह -

तत्रेति ।

जागरितादविशेषादित्यर्थः ।

पूर्वापरालोचनायां श्रुतेरन्यपरत्वादसत्त्वे रथादीनां सिद्धे फलितमाह -

तस्मादिति ।

यत्तु निर्मातारं चेत्यादि, तत्राह -

एतेनेति ।

रथादिसृष्टिवचनस्य भाक्तत्वोपपादनेनेति यावत् ।

परोक्तमनुमानमनूद्य हेत्वसिद्ध्या दूषयति -

यदपीति ।

स्वयं विहत्य पूर्वं देहं निश्चेष्टं कृत्वा स्वयं निर्मायापूर्वं वासनामयं देहं सम्पाद्य स्वेन भासा स्वकीयबुद्धिवृत्त्या स्वेन ज्योतिषा स्वरूपचैतन्येन चेत्यर्थः ।

न केवलं बृहदारण्यके जीवस्य स्वापकर्तृत्वं श्रुतं किन्तु काठकेऽपीत्याह -

इहापीति ।

प्रकरणवाक्यशेषाभ्यां परमात्मा निर्मातेत्युक्तमाशङ्क्य जीवभावमापन्नस्य परस्य स्वाविद्यया स्वप्नोदानत्वं वा विना तद्भावं स्वाविद्यया तदधिष्ठातृत्वं वेति विकल्प्याद्यमङ्गीकरोति -

नचेति ।

द्वितीयमपि स्वीकरोति -

तस्येति ।

तर्हि प्राज्ञकर्तृत्वहेतोः सिद्धेरनुमानमदुष्टमित्याशङ्क्य व्यावहारिकं पारमार्थिकं वा सत्यत्वं साध्यमिति विकल्प्याद्ये बाधकं प्रत्यक्षविरोधमाह -

पारमार्थिकस्त्विति ।

व्यवहारे बाधवैधुर्यमिह पारमार्थिकत्वम् ।

द्वितीये दृष्टान्तस्य साध्यविकलतेत्याह -

नचेति ।

वियदादिसर्गस्यासिद्धं मिथ्यात्वमिति कुतो दृष्टान्तस्य साध्यविकलता, तत्राह -

प्रतीति ।

कस्तर्हि स्वप्नस्य जाग्रतो विशेषो येनैतन्मिथ्यात्वं पृथगुच्यते, तत्रह -

प्राक्त्विति ।

व्यवहारेऽपि स्वप्नस्य मिथ्यात्वं वक्तुं पृथगुक्तिरिति भावः ॥ ४ ॥

यदुक्तं स्वप्नो योग्यनिमित्ताभावान्मिथ्येति तन्न, जीवसङ्कल्पस्यैव निमित्तत्वसिद्धेरित्याशङ्क्याह -

परेति ।

सूत्रव्यावर्त्यमाह -

अथापीति ।

पूर्वोक्तरीत्या मिथ्यात्वे स्वप्नस्योक्तेऽपीत्यर्थः ।

जीवेश्वरयोरंशांशित्वेऽपि किं स्यात् , तत्राह -

तत्रेति ।

तस्मिञ्जीवे परस्यांशे श्रुतिस्मृतिसिद्धे सतीति यावत् ।

ज्ञानैश्वर्यशक्तिसाम्ये फलितमाह -

ततश्चेति ।

नाविद्यामयी स्वप्नसृष्टिः किन्तु साङ्कल्पिकी सत्येति चोद्यमनूद्योत्सूत्रं परिहरति -

अत्रेति ।

असर्वज्ञत्वानीश्वरत्वयोरध्यक्षत्वान्न जीवस्य सङ्कल्पादेव रथादिसृष्टिरित्यर्थः ।

तर्हि विरुद्धत्वादेव न तयोरैक्यमिति शङ्कते -

किमिति ।

प्रातीतिके विरोधेऽपि वस्तुतस्तदभावादैक्यमित्याह -

न नेति ।

किमिति तर्हि जीवे सर्वज्ञत्वादि न भातीत्याशङ्क्य सूत्रं योजयति -

विद्यमानमिति ।

अविद्यादीत्यादिपदं तत्कार्यार्थम् ।

यन्न कदाचिदुपलभ्यते तस्य सत्यत्वमेव कथं, तत्राह -

तदिति ।

आदरदीर्घकालनैरन्तर्यत्रयवत्त्वं ध्यानस्य सूचयति -

यतमानस्येति ।

ध्यानकार्यमीश्वरप्रसादप्रतिबन्धकपापध्वंसं दर्शयति -

विधूतेति ।

किमिति तर्हि सर्वेषामीश्वरध्यायिनां तन्नाविर्भवति, तत्राह -

संसिद्धस्येति ।

अणिमादिविशिष्टस्येति यावत् ।

ततः स्वतोव्यक्तौ हेतुं पृच्छति -

कुत इति ।

सूत्रपदेनोत्तरम् -

ततो हीति ।

कथमीश्वरस्य विरुद्धफलहेतुतेत्याशङ्क्य विभजते -

ईश्वरेति ।

तत्र मानमाह -

तथाचेति ।

परमात्मैवाहमिति साक्षादनुभूय सर्वपाशानामविद्यारागादिबन्धनानामपहानिरपक्षयो भवति ।

क्षीणैश्च क्लेशैस्तत्कार्यजन्ममृत्युध्वंस इति निर्गुणविद्याफलमुक्तम् । सगुणविद्याफलमाह -

तस्येति ।

परस्याभिमुख्येन ध्यानाद्बन्धमोक्षापेक्षया वा मन्त्रोक्तपाशहानिजन्मादिप्रहाणसिद्धिद्वयापेक्षया वा तृतीयम् । अणिमाद्यैश्वर्यं देहभेदे देहविशेषे सिद्धदेहे साधकदेहपाते वा सति जगत्कारणसायुज्यापत्त्या भवति । ततश्च विश्वैश्वर्यं निरतिशयैश्वर्यं भुक्त्वा निर्गुणविद्योदये केवलोऽद्वितीयः सन्नाप्तकामो निरतिशयानन्दात्मनैव तिष्ठतीति क्रममुक्तिरित्यर्थः ॥ ५ ॥

जीवस्य स्वत एवानाविर्भूतज्ञानैश्वर्यतया सङ्कल्पमात्रं न स्रष्टृतेत्युक्तं तत्र हेत्वसिद्धिमाशङ्क्याह -

देहयोगाद्वा सोऽपीति ।

सूत्रव्यावर्त्यमाह -

कस्मादिति ।

आक्षेपं विवृणोति -

युक्तं त्विति ।

पारमार्थिकस्य प्रतिबन्धस्याभावः साध्यते प्रातिभासिकस्य वेति विकल्पयति -

उच्यत इति ।

आद्यमङ्गीकरोति -

सत्यमिति ।

द्वितीयं दूषयति -

सोऽपीति ।

सूत्रे देहशब्देन स्थूलं सूक्ष्मं च देहं गृहीत्वा व्याचष्टे -

देहेति ।

वेदनाशब्देन सुखादयो गृह्यन्ते । आदिशब्देन तद्धेतुरविद्या ।

तद्धर्मकस्यैवान्यसम्पर्कतिरस्कारे दृष्टान्तमाह -

अस्तीति ।

अरणिस्थोऽग्निरस्तीत्येतदेव सन्दिग्धमित्याशङ्क्याह -

यथा वेति ।

दार्ष्टान्तिकमाह -

एवमिति ।

सूत्रे वाशब्दस्य पक्षान्तरद्योतित्वमाशङ्क्याह -

वाशब्द इति ।

तत्रान्यत्वाशङ्कां दर्शयति -

नन्विति ।

तद्व्यावृत्तिं विशदयति -

नेतीति ।

इतश्च न वास्तवमन्यत्वमित्याह -

तदिति ।

अनन्यत्वे फलितमाह -

अत इति ।

जीवस्य ज्ञानादितिरोभावेऽपि किं स्यात् , तत्राह -

अतश्चेति ।

साङ्कल्पिकत्वे दोषान्तरमाह -

यदि चेति ।

तत्र हेतुः -

नहीति ।

परोक्तमनूद्य निरस्यति -

यदिति ।

स्वप्नेऽपि जागरवदर्थेन्द्रियसत्त्वे दुर्विवेचनतया साध्यं स्वयञ्ज्योतिष्ट्वं न सिध्येदित्याह -

स्वयमिति ।

इतश्च न स्वप्नस्य सत्यत्वार्थमेव तद्वाक्यमित्याह -

श्रुत्येति ।

तर्हि केनाभिप्रायेणेदं साम्यमुक्तं, तत्राह -

जागरितेति ।

स्वप्नस्य जागरितेन तुल्यनिर्भासत्वाभिप्रायं साम्यवचनमिति शेषः ।

स्वप्नस्य सत्यत्वसाधकाभावे मिथ्यात्वसाधके च फलितमुपसंहरति -

तस्मादिति ॥ ६ ॥

बाह्यकरणोपरमं स्वप्नमात्मनः स्वयञ्ज्योतिष्ट्वार्थं निरूप्यान्तःकरणोपरमं सुषुप्तं तस्य ब्रह्मत्वाय निरूपयति -

तदभाव इति ।

अधिकरणसङ्गतिमाह -

स्वप्नेति ।

स्वप्नाभावस्य प्रतियोगिस्वप्नाधीननिरूपणत्वाद्धेतुहेतुमत्तेत्यर्थः ।

विषयवाक्यान्युदाहरति -

तत्रेति ।

सुषुप्तिचिन्ताप्रस्तावः सप्तम्यर्थः । तत्तत्र तास्ववस्थासु मध्ये सुषुप्तिरुच्यते । यस्यामवस्थायामेत्स्वपनं यथा स्यात्तथा सुप्तः । समस्तः संवृतसर्वबाह्येन्द्रियः । सम्प्रसन्नः संवृतान्तःकरणश्चेत्यर्थः ।

नाडीपुरीततोः समुच्चयवाक्यं पठति -

अन्यत्रेति ।

नाडीपरमात्मनोः समुच्चयवाक्यं दर्शयति -

तथेति ।

परमात्ममात्रविषयाणि वाक्यान्तराण्याह -

तथेति ।

नाडीपुरीतद्ब्रह्मसु सप्तमीश्रुतेः समुच्चयोक्तेश्च संशयमाह -

तत्रेति ।

अत्र स्वापनिरूपणद्वारा ब्रह्माभिन्नत्वमर्थसिद्धेर्वाक्यार्थधीसम्भवात्पादादिसङ्गतिः । पूर्वपक्षे स्थानविकल्पाज्जीवस्य ब्रह्मैक्यानियमः ।

सिद्धान्ते नाडीपुरीतद्द्वारा ब्रह्मस्थानत्वनियमाज्जीवस्य ब्रह्मात्मत्वनियतिरित्यभिसन्धाय विमृश्य पूर्वपक्षयति -

किमिति ।

नाडीपुरीतद्ब्रह्मणां विकल्पे प्रश्नपूर्वकं हेतुमाह -

कुत इति ।

एकार्थत्वेऽपि समुच्चये का क्षतिः, तत्राह -

नहीति ।

एकार्थत्वमेव नाड्यादिषु कथं, तत्राह -

नाड्यादीनां चेति ।

एकार्थता निरपेक्षस्वापाधारतेति यावत् ।

अस्मिन्प्राण एवैकधा भवतीत्यपि वाक्ये सप्तम्या चेदाधारत्वं तर्हि सतस्तृतीयोक्तेर्नाधारतेति शङ्कते -

नन्विति ।

सप्तम्यभावेऽपि तदर्थसिद्धेराधारत्वं सतोऽपि स्यादित्याह -

नैष इति ।

तत्रापि सत्यपि नाड्यादाविवेत्यर्थः ।

तस्य गम्यमानत्वमेव दर्शयति -

वाक्येति ।

तत्र सता सोम्येत्यादाविति यावत् ।

प्राणस्यायतनत्वेऽपि किं सतः स्यात् , तत्राह -

प्राणेति ।

तथापि कथं सप्तम्यर्थस्य गम्यमानत्वं, तत्राह -

आयतनं चेति ।

सति सप्तमीनिर्देशस्यासत्त्वमुपेत्योक्तं तदपि नास्तीत्याह -

सप्तमीति ।

विशेषज्ञानोपरमलक्षणस्वापस्य नाडीपुरीततोरयोगात्तयोर्न सुप्तिस्थानतेत्याशङ्क्य शास्त्रप्रामाण्यमाश्रित्याह -

सर्वत्रेति ।

न च जीवाधारत्वं नाड्यादेरयुक्तं बुद्ध्युपाधिकजीवाधारत्वाविरोधात् । नच विकल्पेऽन्यतरबाधाद्युक्तः समुच्चयस्तत्रापि प्रत्येकं सप्तमीश्रुतिसिद्धनिरपेक्षाधारत्वस्यात्यन्तबाधात् ।

ताभिः प्रत्यवसृप्येत्यादौ तु कदाचिन्नाड्य एव कदाचित्ताभिः सञ्चरमाणस्य पुरीतदेव कदाचित्ताभिरेव सञ्चरतो ब्रह्मैवाधार इति युक्तमन्यथा निरपेक्षाधारत्वश्रुतिविरोधादिति मत्वोपसंहरति -

तस्मादिति ।

विकल्पे जीवस्य ब्रह्मैक्यमनियतमिति फलितं वक्तुमितिशब्दः ।

पूर्वपक्षमनूद्य सिद्धान्तमाह -

एवमिति ।

प्रतिज्ञां विभजते -

तदित्यादिना ।

चकारेण पुरीतदुक्तिं गृहीत्वाह -

समुच्चयेनेति ।

समुच्चये सिद्धान्ते प्रश्नपूर्वकं हेतुमुक्त्वा व्याचष्टे -

कुतइत्यादिना ।

नाड्यादीनां सुप्तिस्थानत्वश्रुतिर्विकल्पेऽपि स्यादित्याशङ्क्याह -

विकल्पे हीति ।

तेषामन्यतमस्य सुप्तिस्थानत्वे नान्यतमस्य तदिति पक्षे बाधः स चायुक्तो बाधस्यागतिकगतित्वादित्यर्थः ।

परोक्तं विकल्पहेतुमनुवदति -

नन्विति ।

दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमाह -

नेतीति ।

प्रकृतदर्शादिसाधनीभूतपुरोडाशप्रकृतितया व्रीहियवौ श्रुतौ, समर्थौ च निरपेक्षतया पुरोडाशं कर्तुं तयोर्मिथोपेक्षायामनपेक्षसाधनत्वार्थकश्रुतिबाधादनन्यगतित्वेन विकल्पाश्रयणम् । नाड्यादीनां तु न प्रत्येकं स्वापसाधने शक्तिरिति वक्ष्यते, नापि मानमिति भावः । यत्त्वेकार्थत्वं तत्किं मानान्तरसिद्धं किंवा सप्तमीसिद्धम् । नाद्यः । तदनुपलम्भात् ।

न द्वितीय इत्याह -

नहीति ।

प्रासादस्य पर्यङ्कधारणार्थत्वं पर्यङ्कस्य शयनार्थतेति नानार्थत्वेऽप्येकविभक्तिनिर्देशः । व्यवधानाव्यवधानाभ्यां च शयनसाधनत्वसमुच्चयः ।

तद्वदमूषु श्रुतिष्वपि नाड्यादिषु सप्तमीसमुच्चयश्चेत्याह -

तथेति ।

अनेकश्रुतिसामर्थ्यालोचनया समुच्चयमुक्त्वा तत्रैव श्रुतिमाह -

तथाचेति ।

उक्तश्रुतेस्तात्पर्यमाह -

समुच्चयमिति ।

तत्र हेतुः -

एकेति ।

नाडीनां प्राणस्य चैकेन वाक्येनोपादानान्मिथः समुच्चय इत्यर्थः ।

प्राणस्य नाडीसमुच्चयेऽपि ब्रह्मणस्ताभिः समुच्चये किं जातं, तत्राह -

प्राणस्येति ।

समुच्चये श्रुत्यन्तरं नैरपेक्ष्यद्योति विरुध्येतेत्याशङ्क्याह -

यत्रेति ।

नाडीनां द्वारत्वे कथमधिकरणश्रुतिः, तत्राह -

नचेति ।

नाड्यादौ सप्तम्याः सामीप्यमर्थमादाय ब्रह्मण्यधिकरणार्थत्वेऽपि न तद्विरोधोऽस्तीत्यर्थः ।

विरोधाभावं साधयति -

नाडीभिरिति ।

तदेव दृष्टान्तेन स्पष्टयति -

यो हीति ।

इतश्च ब्रह्मैवैकं स्वापाधिकरणमित्याह -

अपिचेति ।

तर्हि नाडीषु सुप्तिसङ्कीर्तनमनर्थकमित्याशङ्क्य हेत्वन्तरमेव स्फोरयति -

अत्रेति ।

नाडीप्रकरणं सप्तम्यर्थः ।

मार्गोपदेशायोक्तानां नाडीनां स्तुत्यर्थं सुप्तिकीर्तनमित्यत्र गमकमाह -

नाडीष्विति ।

तासु सुप्तस्य पाप्मास्पर्शे को हेतुः, तत्राह -

ब्रवीतीति ।

हेतुं विभजते -

तेजसेति ।

विषयदर्शनाभावे तदुत्थसुखाद्यभावात्तद्धेतुधर्माद्यनुमानायोगात्पाप्मभिरस्पर्श इति शेषः ।

हेतुवाक्यं विधान्तरेण व्याकरोति -

अथवेति ।

ब्रह्मसम्पत्तावपि कथं पापास्पर्शः, तत्राह -

ब्रह्मेति ।

कतरद्व्याख्यानमादेयं द्वितीयमित्याह -

एवं चेति ।

नाडीनां ब्रह्मप्राप्तिद्वारत्वे सतीति यावत् ।

नाडीद्वारा ब्रह्मणः स्वापस्थानत्वे क्वचित्ताभिः प्रत्यवसृप्य पुरीतति शेत इति पुरीतदुक्तिर्वृथेत्याशङ्क्य पुरीतद्ब्रह्मणोरपि समुच्चयमुक्त्वा नाडीपुरीततोः समुच्चयमाह -

तथेति ।

उक्तमेव विवृणोति -

य इति ।

आकाशे शेते, चेत्पुरीतति कथं शेते, तत्राह -

तदिति ।

तदेव दृष्टान्तेन स्पष्टयति -

प्राकारेति ।

पुरीतदाकाशसमुच्चयेऽपि कथं पुरीतद्ब्रह्मणोः समुच्चयः, तत्राह -

हृदयेति ।

नाडीब्रह्मणोरिव पुरीतद्ब्रह्मणोरपि समुच्चयमुक्त्वा नाडीपुरीततोः समुच्चयमाह -

तथेति ।

सत्प्राज्ञयोरपि सुप्तिस्थानत्वोक्तेस्त्रयाणामेव कथं समुच्चयोक्तिरित्याशङ्क्याह -

सदिति ।

समुच्चयपक्षमुपसंहरति -

एवमिति ।

तेष्ववान्तरविभागमाह -

तत्रेति ।

नाडीपुरीततोर्द्वारत्वे हेत्वन्तरमाह -

अपिचेति ।

तयोरुपाध्याधारत्वमपि कथं, तत्राह -

तत्रेति ।

नाडीषु पुरीतति च जीवस्योपाध्यन्तर्भूतानि करणानि कर्माणि तिष्ठन्तीत्युपाध्याधारत्वं तयोरुक्तम् । जीवस्य त्वाधारो ब्रह्मैवेत्यर्थः ।

किमिति तयोः साक्षादेव जीवाधारत्वं नेष्टं, तत्राह -

नहीति ।

तर्हि ब्रह्मणोऽपि कुतो जीवाधारत्वमैक्यादित्याशङ्क्याह -

ब्रह्मेति ।

तादात्म्याभिप्रायेण स्वापे जीवस्य ब्रह्माधारत्वोक्तिरित्यत्र लिङ्गमाह -

यत इति ।

स्वशब्दस्य स्वकीयार्थत्वान्न तादात्म्यमत्र भातीत्याशङ्क्य पदार्थोक्त्या वाक्यार्थमाह -

स्वेति ।

जीवस्य ब्रह्मैक्यमेव नाडीपुरीततोस्तु तदुपाध्याधारतया तदाधारतेत्यतुल्यार्थत्वान्न विकल्पोऽस्तीत्युक्तम् । इदानीं विकल्पायोगे हेत्वन्तरमाह -

अपिचेति ।

जीवस्य चेदौत्सर्गिकं ब्रह्मत्वं तर्हि किमिति स्वापे तस्य तद्रूपत्वमुच्यते, तत्राह -

स्वप्नेति ।

सुषुप्तेरपवादाभावाज्जीवस्य ब्रह्मतादात्म्ये फलितमाह -

अतश्चेति ।

इतश्च विकल्पासिद्धिरित्याह -

अपिचेति ।

हेत्वन्तरमेव स्फोरयन्विकल्पवादिनोऽपि संमतमर्थमाह -

स्थानेति ।

क्वचिदिति नाडीपुरीतद्ब्रह्मणामन्यतमोक्तिः । अन्यथा सुप्तिभङ्गो जागरादिवदिति भावः ।

स्वापस्यैवंरूपत्वेऽपि विकल्पे कानुपपत्तिः, तत्राह -

तत्रेति ।

एकत्वमद्वैतावस्थात्वम् ।

सति सम्पन्नस्य विशेषज्ञानाभावे मानमाह -

तदिति ।

अवशिष्टेऽपि स्थानद्वये यथोक्तं सुषुप्तं युक्तमेवेत्याशङ्क्याह -

नाडीष्विति ।

नाड्यादिगोचरस्य पुंसो द्वैतावस्थत्वाद्विशेषाज्ञाने नास्ति हेतुरित्यर्थः ।

द्वैतावस्थस्य विशेषज्ञाननियमे मानमाह -

यत्रेति ।

तस्यापि विशेषाज्ञाने हेतुं शङ्कते -

नन्विति ।

भिद्यत इति भेदो भिद्यमानस्य विषयस्यापीत्यर्थः । जीवस्यातिदूरत्वं स्वाभाविकमौपाधिकं वा ।

तत्राद्यं दूषयति -

बाढमिति ।

स्वाभाविकमपि दूरत्वमज्ञाने हेतुरित्यत्र दृष्टान्तमाह -

यथेति ।

अस्तु प्रस्तुतेऽपि तादृगतिदूरत्वमज्ञानहेतुर्नेत्याह -

न त्विति ।

द्वितीयमनुवदति -

उपाधीति ।

तर्हि विकल्पासिद्धिरित्याह -

तथापीति ।

सुप्तिदशायामुपाधिपरिच्छेदाङ्गीकारे च कतिपयसंनिहितार्थज्ञानप्रसङ्गादशेषविशेषज्ञानशून्यतायै निरूपाधितया जीवस्य ब्रह्मरूपेणावस्थानमास्थेयमित्यर्थः ।

उपाधीनामुपशमे कथं नाड्यादिसमुच्चयोक्तिः, तत्राह -

नचेति ।

इहेति स्वापस्थानमुक्तम् । गुणप्रधानत्वेन समुच्चयोक्तिरित्यर्थः ।

किञ्च नाड्यादीनां स्वापस्थानत्वोक्तेरफलत्वान्न समुच्चयो विकल्पो वेत्याह -

नहीति ।

कथमस्याफलत्वमित्याशङ्क्य स्वातन्त्र्येण वा फलवदङ्गत्वेन वा फलवत्त्वमिति विकल्प्याद्यं प्रत्याह -

नहीति ।

द्वितीयं दूषयति -

नापीति ।

विकल्पसमुच्चययोरप्रतिपाद्यत्वे किमत्र प्रतिपाद्यं, तदाह -

ब्रह्म त्विति ।

तद्विज्ञानेऽपि तुल्यमफलत्वमित्याशङ्क्याधिकरणत्वज्ञानस्य प्रयोजनमाह -

तेनेति ।

ब्रह्म स्वापस्थानमिति ज्ञानस्य फलवत्त्वे फलितमाह -

तस्मादिति ॥ ७ ॥

ब्रह्मण एव प्रबोधापादानत्वोक्तेरपि तदेव सुप्तिस्थानमित्याह -

अत इति ।

सूत्रं व्याचष्टे -

यस्मादिति ।

विकल्पेऽपि तदपादानत्वोक्तिर्ब्रह्मणो घटिष्यते नेत्याह -

विकल्प्यमानेष्विति ।

नच नाडीपुरीततोरुत्थानापादानत्वं कदाचिदपि शिष्यते ब्रह्मण एव तु तद्वचने फलितमुपसंहरति -

तस्मादपीति ।

एवमात्मनो ब्रह्मात्मत्वं सिद्धमित्यधिकरणार्थमुपसंहर्तुमितीत्युक्तम् ॥ ८ ॥

अतः प्रबोधोऽस्मादिति स्वापानन्तरं ब्रह्मणः सकाशात्प्रबोधोक्तेस्तदात्मनैव सुप्तस्तिष्ठतीत्युक्तम् । इदानीं तस्मात्प्रबोधस्तदापत्तिं गमयति सुप्तादन्यस्य प्रबोधसम्भवेन तस्य नाड्यादिस्थानत्वसम्भवादित्याशङ्क्याह -

स एवेति ।

स्वापस्थानाद्ब्रह्मणः प्रतिबुध्यमानं जीवमधिकृत्योपाधिनाशात्कर्मानुस्मृत्यादिदर्शनाच्च संशयमाह -

तस्या इति ।

तस्यैवोत्थानोक्त्या स्वापातिरेकसाधनेन त्वमर्थशोधनात्तस्य ब्रह्मैक्ययोग्यतया वाक्यीयज्ञानोपयोगितेति पादादिसङ्गतिः ।

पूर्वपक्षे ज्ञानवैयर्थ्यं सिद्धान्ते तस्यैवोत्थानादज्ञातब्रह्मात्मना सुप्तस्यावस्थानात्तदैक्यज्ञानादेव मुक्तेस्तदर्थवत्त्वनियतिरित्यभिप्रेत्य नियामकानुपलब्ध्या पूर्वपक्षयति -

तत्रेति ।

नियमसम्भवे नानियमो युक्तिमानिति शङ्कते -

कुत इति ।

नियमायोगं दृष्टान्तेन साधयति -

यदेति ।

जलबिन्दोः सावयवत्वादवयवप्रसर्पणप्रणाडिकयैकत्वमापन्नस्य तस्यैव नोद्धरणम् । जीवस्य तु सोपाधित्वादुपाधेर्यावद्बन्धभावित्वादुद्धारसिद्धिरित्याशङ्क्योपाधिलयाभावे सत्सम्पत्त्यसिद्धेर्मैवमिति मत्वा दार्ष्टान्तिकमाह -

तद्वदिति ।

नियामकायोगे फलितमाह -

तस्मादिति ।

सम्भावनामात्रेणेश्वरो वेत्युक्तम् । अनियमपक्षे मोक्षः सुप्तस्येति ज्ञानवैयर्थ्यमिति वक्तुमितिशब्दः ।

पूर्वपक्षमनूद्य सिद्धान्तप्रतिज्ञामाह -

एवमिति ।

ऐक्यावस्थायामवच्छेदाभावे तस्यैवोत्थानं नियन्तुमशक्यमिति शङ्कते -

कस्मादिति ।

अवच्छेदकाविद्याशक्तिं सिद्धवत्कृत्य तस्यैवोत्थाने मानमाह -

कर्मेति ।

षड्यागानामिव समुच्चितानामिह न हेतुत्वं किन्तु प्रत्येकमित्याह -

विभज्येति ।

तत्र कर्मशब्दोक्तं हेतुं विशदयति -

कर्मेति ।

शेषानुष्ठानदर्शनमेव प्रकटयति -

तथाहीति ।

कथमेतावता तस्यैवोत्थानमित्याशङ्क्योक्तम् -

नचेति ।

सामिकृतस्यार्धमनुष्ठितस्येति यावत् ।

एकस्यैव ज्योतिष्टोमादेरनेकयजमानकत्वापातादित्याह -

अतिप्रसङ्गादिति ।

उक्तहेतुफलमुपसंहरति -

तस्मादिति ।

अतः स एवोत्तिष्ठतीति शेषः ।

अनुस्मृतिं व्याकरोति -

इतश्चेति ।

का पुनरुक्तानुस्मृतेरन्योत्थानेऽनुपपत्तिः, तत्राह -

नहीति ।

अनुस्मृतिरित्यत्रानुशब्देन प्रत्यभिज्ञापि सूचितेत्याह -

सोऽहमिति ।

शब्दशब्दार्थमाह -

शब्देभ्यश्चेति ।

अयनं गमनमायः प्रतिनियतं गमनं प्रतिन्यायः स यथा भवति तथा योनिं योनिं प्रत्यागच्छति स्वापानन्तरं जागरायेत्यर्थः । सुप्तानामुत्थानयोग्यत्वमापन्नमेतं न विन्दन्तीति सूचितम् । इहेति पूर्वप्रबोधोक्तिः । तदाभवन्तीति स्वापव्यवहितं जागरितमुच्यते ।

विधिपदं व्याचष्टे -

कर्मेति ।

स एवोत्तिष्ठतीत्येतदेवमेवेत्युक्तम् । तदेव व्यतिरेकमुखेन विशदयति -

अन्यथेति ।

विद्यानर्थक्यं व्यनक्ति -

अन्येति ।

कर्मवैयर्थ्यमाह -

एवं चेदिति ।

सुप्तमात्रस्य मुक्त्युपगमश्चेदित्यर्थः । अनुष्ठानकाले फलाभावात्कर्मणो ध्यानस्य च कालान्तरफलस्यान्योत्थानपक्षे वैयर्थ्यमित्यर्थः । विद्यात्र ध्यानम् ।

इतश्च नान्योत्थानमित्याह -

अपिचेति ।

अन्योत्थाने सोऽन्यो जीवो वा स्यादीश्वरो वा, जीवश्चेद्बद्धो मुक्तो वा, बद्धोऽपि देहान्तरे व्यवहरमाणस्तत्र सुप्तो वेति विकल्प्याद्यमनूद्य प्रत्याह -

अन्येति ।

द्वितीयमनुभाष्य दूषयति -

अथेत्यादिना ।

विफलं गौरवमेव स्फोरयति -

यो हीति ।

कल्पान्तरमनूद्य निरस्यति -

अथेति ।

अन्तवत्त्वे का क्षतिः, तत्राह -

निवृत्तेति ।

हेत्वभावादिति भावः । मुक्तस्य नोत्थानमित्युक्तन्यायेन कल्पान्तरं निराह -

एतेनेति ।

तदीयस्वरूपापेक्षया हेतुमाह -

नित्येति ।

प्रत्येकं सर्वपक्षेषु दोषमुक्त्वा साधारणं दोषमाह -

अकृतेति ।

अन्योत्थाने पाश्चात्यप्रबोधकालीनसुखादेर्न पूर्वकर्मकार्यतेत्यकृतमागच्छेत्कृतं च सुप्तस्य मुक्तौ फलमदत्त्वैव नश्येदिति दोषद्वयमित्यर्थः ।

अन्योत्थानायोगे फलितमाह -

तस्मादिति ।

पूर्वपक्षबीजमनुवदति -

यदिति ।

दृष्टान्तवैषम्योक्त्या प्रत्याह -

तदित्यादिना ।

नास्माभिरेवान्यैरपि दुर्विवेचनत्वं तुल्यमित्याशङ्क्याह -

दृश्यते चेति ।

प्रकारान्तरेण दृष्टान्तवैषमाह -

अपिचेति ।

कस्तर्हि जीवः, तत्राह -

सदेवेति ।

सत एवोपाधिना जीवत्वे नानाजीववादोऽपि प्रत्युक्त इत्याह -

एवमिति ।

उक्तमेव व्यतिरेकद्वारोपपादयति -

उपाध्यन्तरेति ।

उपाधिभेदमुपेत्य तत्र तत्र जीवभेदो गम्यतामित्याशङ्क्य बीजाङ्कुरवद्व्यक्ताव्यक्तात्मनैकस्यैवोपाधेः स्थितेर्मैवमित्याह -

स एवेति ।

सुप्तस्यैवोत्थानादज्ञातब्रह्मणा तदवस्थानं सिद्धमित्युपसंहरति -

इत्यत इति ॥ ९ ॥

अवस्थात्रयमुक्त्वा मूर्च्छाख्यमवस्थान्तरं दर्शयति -

मुग्ध इति ।

विषयमाह -

अस्तीति ।

प्राणाणिकस्य विषयत्वात्तस्य लोकसिद्धतामाह -

यमिति ।

स किं जागराद्यवस्थानामन्यतमावस्थान्तर्गतः किंवावस्थान्तरगत इत्यवस्थाचतुष्टयप्रसिद्धिनियमवैलक्षण्याभ्यां सन्देहे प्रत्यभिज्ञया स एवोत्तिष्ठतीत्युक्तेर्विशेषज्ञानाभावाविशेषेणैक्यप्रत्यभिज्ञानान्मुग्धिः सुप्तिरेवेति पूर्वपक्षयति -

स त्विति ।

अत्र मुग्धेरवस्थान्तरत्वोक्त्या ततो विभक्ते त्वमर्थे शोधिते तस्य वाक्यार्थान्वयिनस्तद्धीहेतुत्वात्पादादिसङ्गतिः । पूर्वपक्षे मूर्च्छातिरेकार्थं पृथङ् न प्रयतितव्यम् । सिद्धान्ते पृथक्प्रयत्नध्रौव्यमिति मत्वा पूर्वपक्षं विवृणोति -

तिस्रस्तावदिति ।

शरीरस्थस्येतिविशेषणसिद्धमवस्थान्तरमाह -

चतुर्थीति ।

मूर्च्छापि चिरोच्छ्वासवेपथुप्रभृतिधर्मभेदादवस्थान्तरमित्याशङ्क्य सुप्तेरेवावान्तरभेदादेवंविधत्वसिद्धेर्न धर्मिभेदकल्पनेत्याह -

न त्विति ।

अवस्थान्तरस्याप्रसिद्धत्वे सुषुप्त्यन्तर्भावं मूर्च्छाया मत्वा निगमयति -

तस्मादति ।

तथाच तद्व्यतिरेकार्थं पृथङ् न प्रयतितव्यमिति फलितमितिशब्दार्थः ।

पूर्वपक्षमनूद्य सिद्धान्तयति -

एवमिति ।

परिशेषादित्यस्यार्थं परिशेषं दर्शयितुमारभते -

न तावदिति ।

जाग्रदवस्थो हीन्द्रियैरर्थानुपलभते मुग्धो नैवमिति वैषम्यं हेतुमाह -

नहीति ।

जाग्रदवस्थस्यैव मुग्धस्यार्थानुपलम्भो दुःखानुभवव्यग्रतया स्यादिति दृष्टान्तेन शङ्कते -

स्यादिति ।

इषुकारन्यायं प्रपञ्चयति -

यथेत्यादिना ।

वैषम्योक्त्या प्रत्याह -

नेत्यादिना ।

मुग्धस्य जागरितावस्थत्वाभावे हेत्वन्तरमाह -

जाग्रतश्चेति ।

देहधारणाभावाद्विषयमात्रानुपलब्धेश्च मुग्धो जाग्रदवस्थो नेति निगमयति -

तस्मादिति ।

अस्तु तर्हि तस्य स्वप्नावस्थत्वं, नेत्याह -

नापीति ।

तर्हि तस्य मृतावस्थत्वं नेत्याह -

नापीति ।

पूर्ववत्प्राणोष्माणौ मुग्धे न सिद्धौ तत्कुतोऽस्य मृतादान्यत्वं तत्राह -

मुग्धे हीति ।

ऊष्मास्ति नेति संशय्यान्यरनिश्चयार्थं हृदयदेशमालभन्ते स्पृशन्तीति यावत् ।

प्राणोऽस्ति नेति च सन्दिह्यान्यतरार्थं नासिकादेशमालभन्त इति सम्बन्धः । नास्तित्वनिश्चयफलमाह -

यदीति ।

परस्य पराध्यवसायो गोचरो नेत्याशङ्क्य कार्यलिङ्गकमनुमानमाह -

दहनायेति ।

अस्तित्वनिश्चयफलमाह -

अथ त्विति ।

तत्रापि कार्यलिङ्गकमनुमानमाह -

संज्ञेति ।

मुग्धस्य मृतत्वाभावे हेत्वन्तरमाह -

पुनरिति ।

यमराजं प्रविष्टस्यापि पुनरुत्थानं किं न स्यात् , तत्राह -

नहीति ।

परिशेषसिद्धं मुग्धस्य स्वापावस्थत्वमित्याह -

अस्त्विति ।

तत्र सालक्षण्यं हेतुमाह -

निःसंज्ञत्वादिति ।

उक्तसालक्षण्येऽपि लक्षणनिमित्तफलानां भेदान्नैक्यमित्याह -

नेत्यादिना ।

लक्षणं लक्षणभेदं विवृणोति -

मुग्ध इति ।

निमित्तभेदमुदाहरति -

निमित्तेति ।

आदिपदेनोभयत्रापि ज्वरादि गृह्यते श्रमापनयार्था ब्रह्मसम्पत्तिः सुषुप्तिः, देहत्यागार्था तत्सम्पत्तिर्मोहः, सति मोहे मरणाभावेऽपि तस्मिन्नसति तदभावादिति फलभेदं मत्वा मोहस्वापयोरैक्ये मानाभावमाह -

नचेति ।

परिशेषायातमर्थमाह -

परीति ।

साम्यवैलक्षण्याभ्यामर्धसम्पत्तिं साधयति -

निःसंज्ञत्वादिति ।

अर्धसम्पत्तिमाक्षिपति -

कथमिति ।

कानुपपत्तिरित्याशङ्क्य मुग्धस्यार्धसम्पत्त्यभावं साधयितुं सुप्तेन साम्यं कर्मतत्फललेशाभावेन कथयति -

यावतेति ।

यत्सुप्तं प्रति सत्सम्पन्नत्वं श्रुतं तदुपाध्युपरमाभिप्रायं स चोपाध्युपरमो मुग्धस्यापीति कृत्स्नसम्पत्तिरेवेति भावः ।

कर्मसम्बन्धस्य यावद्बन्धभावित्वात्सुप्तस्य कर्मराहित्यमसिद्धमित्याशङ्क्य तत्कार्यसुखदुःखधीराहित्यात्तद्धेतुकर्मराहित्यं कल्प्यमित्याह -

जीवे हीति ।

सुप्तस्य सुखानुभवात्तदविनाभूतो दुःखानुभवोऽपि कल्प्यतामित्याशङ्क्य स्वप्रकाशस्वरूपसुखानुभवव्यतिरेकेण कर्मोत्थानुकूलप्रतिकूलार्थधीजन्यौ प्रत्ययावसम्भाविनावित्याह -

नचेति ।

सुप्तस्य कर्मफलवैकल्येऽपि मुग्धस्य किं सिद्धं, तत्राह -

मुग्धेऽपीति ।

सुखादिधीराहित्यकल्पितकर्मराहित्येन सम्पूर्णा सत्सम्पत्तिर्मुग्धेऽपीति निगमयति -

तस्मादिति ।

ब्रह्मसम्पत्त्यविशेषेऽपि सुप्तिमूर्च्छयोर्भेदोऽस्तीत्याह -

अत्रेति ।

यत्तु मूर्च्छायां जीवस्य ब्रह्मणा नार्धसम्पत्तिरिति दर्शितं तदङ्गीकरोति -

नेत्यादिना ।

तर्हि किमपेक्षयार्धसम्पत्तिः, तत्राह -

किमिति ।

अर्धेनादीयमानेन निःसंज्ञत्वेनेति यावत् । परित्यज्यमानेन चार्धेन प्रसन्नवदनत्वादिनेत्यर्थः । अवस्थान्तरं मरणम् ।

उपनेयापनेयार्धाभ्यामुभयपक्षत्वं कथं मुग्धे सिद्धं, तत्राह -

दर्शिते चेति ।

तथापि कथमस्या मरणपक्षत्वं तत्राह -

द्वारं चेति ।

मुम्धत्वं मरणस्य द्वारं चेत्तस्मिन्सति स्यादेवेत्याशङ्क्याह -

यदेति ।

कर्मणः सावशेषत्वे गमकमाह -

तदेति ।

तर्हि कुतो द्वारत्वं मरणं प्रति मोहस्योक्तं, तत्राह -

यदा त्विति ।

कर्मणो निःशेषत्वे प्रयोजकमाह -

तदेति ।

साम्यवैषम्याभ्यां सिद्धमुपसंहरति -

तस्मादिति ।

अवस्थान्तरमप्रसिद्धत्वान्नेत्युक्तमनुवदति -

यत्त्विति ।

जीवद्दशायां सर्वजीवसाधारण्याभावादप्रसिद्धिर्न त्वभेदादित्याह -

नेत्यादिना ।

इदानीमप्रसिद्धिरपि नास्तीत्याह -

प्रसिद्धा चेति ।

आयुर्वेदो वैद्यशास्त्रम् । कथमन्यथा मुसलपातादिना मुग्धं बन्धुमुपलभ्य तदीयसंज्ञालाभार्थं तदीयपितृप्रभृतयश्चिकित्साशास्त्रकुशलमन्विष्यानुगच्छेयुरिति भावः ।

कस्मात्तर्हि पञ्चमतया मुग्धिर्न गण्यते, तत्राह -

अर्धेति ।

निःसंज्ञत्वमप्रसन्नवदनतेत्यादिना सुप्तिमरणान्तर्भावधिया पञ्चमतया मूर्च्छा नोक्तेत्यर्थः ।

उक्तवैषम्यादनन्तर्भावधिया पृथगुक्तिरपि स्यादित्याशङ्क्यानन्तर्भावेऽपि सर्वसाधारणत्वाभावान्मैवमिति मत्वा त्वमर्थशोधनमुपसंहरति -

इत्यनवद्यमिति ॥ १० ॥

स्वप्नाद्यवस्थोक्त्या तद्व्यतिरिक्तं स्वप्रकाशं ब्रह्मात्मकं सदैकरूपं त्वमर्थमुद्धेश्यं परिशोध्येदानीं विधेयतदर्थशोधनमारभमाणस्तस्य तावन्निर्विशेषत्वमाह -

नेत्यादिना ।

सङ्गतिमाह -

येनेति ।

ब्रह्मस्वरूपस्यासकृदुक्तत्वात्किमनेनारम्भेणेत्याशङ्क्य श्रुतिषु दृष्टविवादनिरासेन तन्निर्णयार्थमित्याह -

श्रुतीति ।

विषयोक्तिपूर्वकं संशयबीजमाह -

सन्तीति ।

सविशेषत्वं निर्विशेषत्वं चोभयं लिङ्ग्यते प्रकाश्यते याभिः श्रुतिभिस्तास्तथा । तत्र सविशेष ब्रह्मश्रुतीरुदाहरति -

सर्वेति ।

चकारेणोक्तार्थाः श्रुतयोऽन्या यः सर्वज्ञः स सर्वविदित्याद्याः समुच्चिताः । सविशेषं ब्रह्म लिङ्ग्यते याभिस्ताः श्रुतयस्तथा ।

निर्विशेषब्रह्मश्रुतीरुदाहरति -

अस्थूलमिति ।

यत्तदद्रेश्यमदृश्येऽनात्म्ये नेति नेत्याद्याः श्रुतयश्चकारेण गृह्यन्ते । निर्विशेषं ब्रह्म लिङ्ग्यते याभिस्ताः श्रुतयस्तथेति ।

पूर्ववत्सविषयं संशयबीजमुक्त्वा संशयमाह -

किमिति ।

उभयं सविशेषत्वं निर्विशेषत्वं च लिङ्ग्यते यस्मिन्ब्रह्मणि तत्तथेति यावत् । उभयत्र श्रुत्यनुग्रहादेकत्रोभयोर्विरोधान्नाद्यो विकल्पः । सविशेषत्वं निर्विशेषत्वं वान्यतरद्यत्र लिङ्ग्यते तद्ब्रह्म तथेत्येतत् ।

परस्य परिणामित्वकूटस्थत्वाभ्यां द्वितीयं विकल्पयति -

यदेति ।

अत्र निर्विशेषस्य तदर्थस्य ब्रह्मणो निरूपणे तस्य वाक्यार्थान्वयितया तद्धीहेतुत्वलाभात्पादादिसङ्गतिः ।

पूर्वपक्षे द्विरूपं ब्रह्म ध्येयं सिद्धान्ते तु निर्विशेषमेव तज्ज्ञेयमित्यभिप्रेत्य पूर्वपक्षयति -

तत्रेति ।

उभयविधत्वं विकृताविकृतब्रह्मापेक्षया वा स्थितिप्रलयकालभेदेन वा कार्यकारणब्रह्मभेदेन वा कारणाकारणब्रह्मभेदेन वा न व्यवस्थापयितुं शक्यं ब्रह्मद्वयाभावात् ।

तत्कथमेकस्य विरुद्धोभयरूपतेत्याशङ्क्याह -

उभयेति ।

नच निर्विशेषब्रह्मप्रकरणस्थशब्दानां निषेध्यार्पणेन निषेधवाक्यैकवाक्यतया सप्रपञ्चातात्पर्यान्न सविशेषधीरिति वाच्यम् । उपास्तिप्रकरणस्थसप्रपञ्चवाक्यान्तरैः स्वशेषिविधिविरोधशून्यतया स्वार्थे प्रमाणैः सप्रपञ्चतासिद्धेर्निषेधवाक्यविरोधेऽपि तेषां स्वशेषिवाक्याविरुद्धत्वात्प्रामाण्योपपत्तेरिति भावः ।

उभयरूपं ब्रह्म ध्येयमिति पूर्वपक्षमनूद्य सिद्धान्तसूत्रमादत्ते -

एवमिति ।

उभयलिङ्गत्वं ब्रह्मणः स्वाभाविकमाहो परोपाधिकम् ।

आद्यं प्रत्याह -

न तावदिति ।

अनुपपत्तिं स्फुटयति -

नहीति ।

द्वितीयं शङ्कते -

अस्त्विति ।

स्थानत इति व्याचष्टे -

पृथिव्यादीति ।

स्थानमुपाधिस्तद्योगादिति यावत् । औपाधिकत्वेऽपि सत्यत्वमग्निसम्पर्कजन्यलौहित्यवदिति भावः ।

उपाधिवशादाविद्योभयलिङ्गत्वयोगेऽपि न तात्त्विकमुभयलिङ्गत्वं कूटस्थस्य ब्रह्मणो वास्तवरूपान्तरायोगादित्याह -

तदपीति ।

उक्तमेव दृष्टान्तेन स्पष्ठयति -

नहीति ।

आलक्तकाद्युपाधिघटिते स्फटिकादावस्वच्छताधीस्तर्हि कथं, तत्राह -

भ्रमेति ।

स्वरसधवलस्य स्फटिकादेरुपाधितो दृष्टोरुणिमा न वास्तवः संयुक्तोपाधेरेवारुणतया भानादित्यर्थः ।

उपाधेरमिथ्यात्वेऽपि तत्कृतं मिथ्येत्युक्तम् । इदानीं तस्यापि मिथ्यात्वात्तन्मिथ्येति किं वक्तव्यमित्याह -

उपाधीनामिति ।

उभयरूपत्वं तत्त्वतो ब्रह्मणो न चेत्तर्हि सविशेषत्वमेव नानाश्रुतिवशादिष्यतामित्याशङ्क्याह -

अतश्चेति ।

सर्वस्य विशेषस्याविद्याकृतत्वादेवेति यावत् ।

तत्र हेतुत्वेन सूत्रावयवं व्याचष्टे -

सर्वत्रेति ॥ ११ ॥

न स्थानतोऽपीत्यादिनोक्तमाक्षिप्य समाधत्ते -

नेत्यादिना ।

निषेध्यमनूद्य निषेद्धुं नञर्थमाह -

अथापीति ।

श्रुतिभिर्ब्रह्मणो निर्विशेषत्वे मितेऽपीति यावत् ।

श्रौतस्य नासिद्धिरिति शङ्कते -

कस्मादिति ।

श्रुत्यन्तरविरोधात्तदसिद्धिरिति सूत्रावयवेनाह -

भेदादिति ।

तदेव विभजते -

भिन्ना हीति ।

तादृगारोपदेशस्य फलमाह -

तस्मादिति ।

निर्विशेषत्ववदित्यपेरर्थः ।

उक्तविरोधं स्मारयति -

नन्विति ।

औपाधिकमाकारभेदमादाय प्रत्याह -

अयमपीति ।

उभयरूपत्वस्वीकारेण विरोधसमाधिवदित्यपेरर्थः ।

आकारभेदो नोपाधितोऽपीत्युक्तमित्याशङ्क्याह -

अन्यथेति ।

रूपभेदवादिशास्त्रप्रामाण्यार्थमौपाधिकस्तद्भेदो वक्तव्य इत्यर्थः ।

किमुपाधिगत एव रूपभेदो ब्रह्मण्युपचर्यते किं वोपाधिसंनिधेस्तत्त्वत एव ब्रह्मणोऽपि भेदो जायते । प्रथमे ब्रह्मणो नोभयरूपतेत्यभिप्रेत्याह -

नेतीति ।

आकाङ्क्षापूर्वकं हेतुमवतार्य व्याकुर्वन्द्वितीये श्रुत्यन्तरविरोधमाह -

कस्मादित्यादिना ।

कल्पद्वयफलमाह -

अतश्चेति ॥ १२ ॥

भेददर्शननिन्दया भेदोक्तेरपि न तात्त्विको भेदः शास्त्रीयोऽस्तीत्याह -

अपिचेति ।

सूत्रं व्याकरोति -

अपिचेत्यादिना ।

भोक्ता जीवो भोग्यं शब्दादि तदुभयं प्रेर्यं प्रेरितारं च नियन्तारमीश्वरं मत्वा विचार्य तत्सर्वं त्रिविधं मे मम प्रोक्तं ब्रह्मैवेति जानीयादित्यर्थः ।

उक्तवाक्यार्थमाह -

समस्तस्येति ॥ १३ ॥

उत्तरसूत्रव्यावर्त्यां शङ्कामाह -

कथमिति ।

श्रुतीनां तुल्यत्वाद्ब्रह्मणो निर्विशेषत्वे नियामकं नास्तीत्यर्थः ।

तत्परातत्परविरोधे तत्परं बलवदितिन्यायं नियामकं वदन्ननन्तरसूत्रमवतारयति -

अत इति ।

तत्र प्रतिज्ञां विभजते -

रूपादीति ।

प्रश्नद्वारा नियामकमुक्त्वा विवृणोति -

कस्मादित्यादिना ।

एतेषामपि तत्प्रधानत्वमुपास्तिविधिशेषत्वादसिद्धमित्याशङ्क्याह -

इत्येतदिति ।

समन्वयाधिकरणमुपजीव्य फलितमाह -

तस्मादिति ।

सप्रपञ्चवाक्यानामपि तुल्यं तत्प्रधानत्वमित्याशङ्क्याह -

इतराणीति ।

तेषां वस्तुपरत्वाभावे हेतुमाह -

उपासनेति ।

तेषामपि स्वशेष्यविरोधादुक्ता स्वार्थे मानतेत्याशङ्क्य पर्णमयीवाक्यवन्मानान्तरविरोधान्मैवमित्याह -

तेष्विति ।

विरोधस्य तुल्यत्वात्कुतो निर्धारणेत्याशङ्क्याह -

सतीति ।

उक्तहेतुकृतां विनिगमनामेवाभिनयति -

येनेति ॥ १४ ॥

सूत्रान्तरं प्रश्नपूर्वकमवतारयति -

का तर्हीति ।

दृष्टान्तं व्याचष्टे -

यथेति ।

चकारार्थं दार्ष्टान्तिकमाह -

एवमिति ।

किमर्थो ब्रह्मणो निराकारस्याकारोपदेशः, तत्राह -

तदिति ।

अवैयर्थ्यादित्यत्र प्रातिपदिकार्थमाह -

एवमिति ।

निष्प्रपञ्चवाक्यविरोधाद्वैयर्थ्यमेव तेषां किं न स्यादित्याशङ्क्य प्रत्ययार्थमाह -

नहीति ।

पूर्वापरविरोधं शङ्कते -

नन्विति ।

एवमपीत्युक्तरीत्या श्रुतीनां व्यवस्थितत्वेऽपीत्यर्थः ।

औपाधिकमुभयलिङ्गत्वं वास्तवमुपेत्य विरोधः साध्यते किंवाऽविद्याकृतमिति विकल्प्याद्यं निराह -

नेतीति ।

वस्तुधर्मत्वानुपपत्तेः वस्तुनो धर्मः सत्यत्वं तद्वत्तासिद्धेरिति यावत् ।

इतश्च नोपाधिकृतनानात्वस्य सत्यतेत्याह -

उपाधीनां चेति ।

न तेषामाविद्यत्वं शास्त्रतस्तद्धियं विना तद्विशिष्टोपास्त्ययोगादित्याशङ्क्य तत्त्वावेदकमानाद्ब्रह्मज्ञाने तदज्ञानध्वस्तेरुपास्त्यादिव्यवहारस्यापि निरवकाशत्वादुपाधीनां व्यावहारिकसत्त्वेऽपि न तात्त्विकतेत्याह -

सत्यामिति ।

आविद्यकं तु नानात्वं न विरोधहेतुस्तस्य पूर्वमपि सर्वव्यवहारहेतोरुपगतेरिति मत्वाह -

तत्र तत्रेति ॥ १५ ॥

कीदृशं तर्हि निर्विशेषं ब्रह्म, तत्रोक्तम् -

आहेति ।

तद्विभजते -

आह चेति ।

मात्रचोऽर्थमाह -

विलक्षणेति ।

कासौ श्रुतिस्तामाह -

स यथेति ।

एकरसे चिन्मात्रे स दृष्टान्तो यथा येन प्रकारेण लोके सैन्धवस्य घनो मूर्तिविशेषः खिल्यभावोऽन्तर्बहिर्भेदशून्यः सर्वो लवणैकरसस्तथैवायमात्माऽन्तर्बहिर्विभागरहितः समस्तोऽपि प्रकृष्टज्ञप्त्यैकतानस्तिष्ठतीत्यर्थः ।

सविशेषस्यैव सैन्धवघनस्य दृष्टान्तितत्वाद्दार्ष्टान्तिकस्यापि ब्रह्मणः सविशेषत्वं दृष्टान्तदार्ष्टान्तिकयोरैकरूप्यादित्याशङ्क्याह -

एतदिति ॥ १६ ॥

अन्यापोहमुखेन बोध्यमानत्वादपि स्वगतविशेषशून्यं ब्रह्म ।

विशेषवत्त्वे तदुक्त्यापि प्रतिपादनसिद्धावितरव्यावृत्तिवैयर्थ्यादित्याह -

दर्शयतीति ।

सूत्रं व्याचष्टे -

दर्शयतीत्यादिना ।

अन्यनिषेधेनैव ब्रह्मोक्तौ स्वगतविशेषाभावे हेतुमाह -

निर्विशेषत्वादिति ।

रूपद्वयव्याख्यानन्तर्यमथशब्दार्थः । तस्य ब्रह्मधीहेतुत्वमतःशब्दार्थः । विदितं कार्यमविदितं कारणम् । अथो इति निपातोऽप्यर्थः । अधीत्युपरिष्टादन्यदित्यर्थः । तमानन्दं ब्रह्मस्वभावं विद्वान्न कुतश्चन विभेतीति शेषः ।

तत्रैव श्रुत्यन्तरमाह -

बाष्कलिनेति ।

स तु प्रश्ने कृते बाध्यस्य तूष्णीम्भावे भावमविद्वान्भूयो भूयः पप्रच्छ तं पुनरतिनिर्बन्धकारिणं बाध्वो द्वितीये तृतीये वा प्रश्ने प्रत्युक्तवानित्याह -

तं हेति ।

उक्तं चेदुत्तरं किमिति न मया ज्ञातं, तत्राह -

त्वं त्विति ।

कथं तूष्णीम्भाव एवोत्तरं, तत्राह -

उपशान्त इति ।

अथो इत्यादि व्याचष्टे -

तथेति ।

सूत्रगताथोशब्दस्तथेत्यर्थे ज्ञेयः ।

उक्तिफलमाह -

यदिति ।

ज्ञेयमेव विशिनष्टि -

अनादिमदिति ।

आदिरस्यास्तीत्यादिमत्कार्यं तदस्य नास्तीत्यनादिमत्कार्यरहितमित्यर्थः ।

स्वयं च न कार्यमित्याह -

न सदिति ।

नच तत्कारणमित्युक्तम् -

नासदिति ।

तथा वास्तवनिर्विशेषत्ववशेनेति यावत् । सर्वेषां भूतानां पृथिव्यादीनां गुणा गन्धादयः सर्वप्राणभृतां वा गुणा जनकत्वपालकत्वादयस्तैर्युक्तं मां पश्यसीति यदेतदेषा माया मया सृष्टेति योजना ।

कस्मादेषा मायेत्युक्ते निर्विशेषश्रुतिमाश्रित्याह -

नैवमिति ॥ १७ ॥

विशिष्टदृष्टान्तोक्तिरपि निर्विशेषत्वमस्य गमयतीत्याह -

अत इति ।

सूत्राक्षराणि व्याचष्टे -

यत इति ।

पूर्वोक्तसर्वरूपाण्युपादाय विशेषाणामुपाधिनिमित्तत्वे विशेषवत्तायाः सत्यत्वं शङ्कित्वोक्तमपारमार्थिकीमिति । जलसूर्यकादिवदिति कप्रत्ययो बिम्बाद्भेदेन प्रतिबिम्बस्याभासत्वधिया प्रयुक्तः ।

तान्येव मोक्षशास्त्राणि सङ्क्षिप्याह -

यथेति ।

अयं हि विवस्वाञ्ज्योतिःस्वभावः स्वयमेकोऽपि तत्तत्पात्रगता भिन्ना अपोऽनुगच्छन्बहुधा क्रियते । एवमयमात्मा तत्तत्क्षेत्रेष्वनुगच्छन्कूटस्थस्वप्रकाशचिद्धातुरेकोऽपि सन्नुपाधिना भेदरूपः क्रियत इति योजना ।

आदिशब्दोपात्तं जलचन्द्रकोपमानं दर्शयति -

एक एवेति ॥ १८ ॥

उत्तरसूत्रमवतारयति -

अत्रेति ।

श्रौतः स्मार्तश्च दृष्टान्तः सप्तम्यर्थः ।

न तथात्वमिति व्याचष्टे -

नेत्यादिना ।

इहेत्यात्मोक्तिः । हेतुमवतार्य तद्वदग्रहणं दर्शयितुं दृष्टान्तस्वरूपमाह -

सूर्यादिभ्यो हीति ।

दार्ष्टान्तिके तद्वैषम्यमाह -

न त्विति ।

उपाधीनामात्मनो विप्रकृष्टदेशत्वाभावे हेतुमाह -

सर्वगतत्वादिति ।

तेषां तस्मात्पृथग्भूतत्वाभावे हेतुमाह -

सर्वेति ।

वैषम्यफलमाह -

तस्मादिति ॥ १९ ॥

चोद्यमनूद्य सिद्धान्तयति -

अत्रेति ।

दृष्टान्तदार्ष्टान्तिकयोर्विवक्षितांशेन वा सर्वात्मना वा साम्यं तत्राद्यमङ्गीकरोति -

युक्त इति ।

द्वितीयं निराह -

नहीति ।

उपाधेर्भिन्नत्वं भिन्नदेशत्वं च दृष्टान्ते दृष्टमिह तदभावाद्रूपशून्यत्वाच्च ब्रह्मणो न प्रतिबिम्बं कल्प्यमित्याशङ्क्याह -

नचेति ।

शास्त्रीये दृष्टान्ते किं सूत्रेणेत्याशङ्क्याह -

शास्त्रेति ।

प्रयोजनमात्मनो निर्विशेषत्वज्ञानम् ।

विवक्षितांशेन साम्येऽपि सर्वात्मना साम्यमतिप्रसङ्गीत्युक्तमिदानीमाकाङ्क्षापूर्वकं सूत्रमादाय विभजते -

किमित्यादिना ।

वृद्धिह्रासेत्यादि व्याख्यायावशिष्टं व्याचष्टे -

एवमिति ।

अविरोधस्तद्भावस्येति शेषः ॥ २० ॥

ब्रह्म न प्रतिबिम्बभावं गन्तुमलममूर्तत्वाद्गन्धवदित्यत्राप्रयोजकत्वमुक्त्वा दोषान्तरमागमविरोधमाह -

दर्शनाच्चेति ।

सूत्रं विवृणोति -

दर्शयतीति ।

द्विपदोपलक्षितानि मनुष्यादिशरीराणि । चतुष्पदोपलक्षितानि च पश्वादिशरीराणि । पुरश्चक्रे पुरुश्चक्षुराद्यभिव्यक्तेः पुरस्तादेव स स्रष्टेश्वरः पक्षी लिङ्गशरीरी भूत्वा पुरस्तान्येव सृष्टानि शरीराण्याविशत्प्रविष्टवान् । स च वस्तुवृत्त्या पुरुषः पूर्णस्तदतिरिक्तवस्त्वभावादित्यर्थः ।

प्रतिबिम्बपक्षस्य श्रुतिमूलत्वे फलितमाह -

तस्मादिति ।

स्वसिद्धान्तमुपसंहरति -

तस्मान्निर्विकल्पेति ।

स्वमतेनाधिकरणमुक्त्वा स्वयूथ्यमतमुत्थापयति -

अत्रेति ।

व्याख्यातेषु सूत्रेष्विति यावत् ।

न स्थानतोऽपीत्यादि प्रकाशवच्चेत्यतः प्रागेकमधिकरणं तद्गतं विचारं दर्शयति -

प्रथममिति ।

प्रकाशवच्चेत्यादि द्वितीयमधिकरणं तत्रत्यं विचारमाह -

द्वितीयं त्विति ।

तत्र पूर्वपक्षसूत्रं प्रकाशवच्चेति । न केवलं सद्रूपमेव ब्रह्म किन्तु चैतन्यप्रकाशवच्च ‘सत्यं ज्ञानं’ ‘सदेव’ इत्युभयश्रुतेः । एवं सत्यवैयर्थ्यात्सिद्धान्तसूत्रमाह चेति । सत्त्वं चैतन्यप्रकाशमात्रं सदेव विज्ञानमानन्दमित्याद्या श्रुतिराह तन्न ब्रह्मणो नानारसत्वाशङ्केत्यर्थः ।

द्वितीयमधिकरणं दूषयति -

अत्रेति ।

सर्वथापि फलस्य सन्देहस्य च भावेऽपीत्यर्थः ।

कथं फलस्य भावे वैयर्थ्यमित्याशङ्क्य तत्किमनेकरूपत्वनिराकरणं किंवा सन्मात्रत्वसाधनमथवा बोधमात्रत्वबोधनमिति विकल्प्याद्यं दूषयति -

यदिति ।

द्वितीयं निरस्यति -

नचेति ।

न केवलं श्रुतिविरोधोऽपि तु श्रुतार्थापत्तिविरोधश्चेत्याह -

कथं वेति ।

एतेन पूर्वपक्षासिद्धिरुक्ता ।

तृतीयं प्रत्याह -

नापीति ।

श्रुतिविरोधवद्युक्तिविरोधश्चास्तीत्याह -

कथमिति ।

सतो व्यावृत्तस्य तुच्छत्वादित्यर्थः । एतेन सिद्धान्तासिद्धिरुक्ता ।

पूर्वपक्षान्तरमपि परस्यायुक्तं पूर्वाधिकरणविरोधादित्याह -

नापीति ।

प्रसङ्गमेव प्रपञ्चयति -

सत्तेति ।

तद्व्यावृत्तत्वं तद्विशेषितत्वम् ।

श्रुत्यवष्टम्मेन पूर्वपक्षसिद्धिं शङ्कते -

श्रुतत्वादिति ।

विरुद्धमर्थं श्रुतिरपि न वदेदतो न तदवष्टम्भादुभयात्मता शङ्कनीयेत्याह -

नैकस्येति ।

विरोधं परिहर्तुं वाक्यार्थस्याखण्डतां चोदयति -

अथेति ।

वाक्यार्थाखण्डत्वमुपेत्य परस्य संशयानुपपत्तिमाह -

तथापीति ।

एकाधिकरणत्वे सूत्राणामसाङ्गत्याद्भिन्नाधिकरणत्वमाशङ्क्याह -

सूत्राणीति ।

इतश्च नाधिकरणभेदोऽस्तीत्याह -

अपिचेति ।

पूर्वाधिकरणापेक्षितहेत्वन्तरवादित्वेनोत्तरसूत्राणां तच्छेषत्वसिद्धेर्न भेदकल्पनेति हेत्वन्तरमेव स्फुटयति -

ब्रह्मेति ।

आकारवद्ब्रह्मवादिश्रुतीनां प्रकारान्तरेण गतिरिति मतमनुवदति -

यदपीति ।

प्रपञ्चप्रविलयपक्षं दूषयति -

तदपीति ।

सर्वश्रुतीनामेकवाक्यत्वसम्भवे किमिति तदसमीचीनतेति पृच्छति -

कथमिति ।

परविद्याप्रकरणस्थानामाकारवद्ब्रह्मबादिश्रुतीनामेकवाक्यत्वं किं वोपास्तिप्रकरणस्थानामथ वा सर्वासां, तत्राद्यमङ्गीकरोति -

ये हीति ।

यथा रथे वाजिनो युज्यन्ते तथास्यत्मनः संयुक्ताः स्वविषयप्रकाशनाय हरयो हरणादिन्द्रियाणि दश प्राणिभेदापेक्षया च शताः शतानीत्युपक्रम्यात्मनश्चेन्द्रियाणां च भेदं शङ्कित्वोक्तम् -

अयमित्यादि ।

तेषां प्रविलयद्वारा ब्रह्मवाक्येनैकवाक्यत्वे हेतुमाह -

तदेतदिति ।

द्वितीयं दूषयति -

ये पुनरिति ।

तेषां लयार्थत्वेन ब्रह्मवाक्यैकवाक्यत्वाभावे हेतुमाह -

स क्रतुमिति ।

किञ्च मनोमयादिवाक्यान्न साक्षाल्लयो भाति किन्तु लक्षयितव्यः ।

नच श्रुतित्यागेन लक्षणा श्रुतेर्बलीयस्त्वादित्याह -

श्रुत्या चेति ।

तृतीयं प्रत्याह -

सर्वेषां चेति ।

यदि हि काश्चिदपि श्रुतयो नाकारवादितयोपासनापराः स्युस्तदा सर्वासां लयार्थत्वेन निरूपणाद्ब्रह्मप्रधानत्वाविशेषादेता ध्यानविधिप्रधाना निष्प्रपञ्चप्रधानास्त्वेता इति विनिगमनं न स्यात्तथाच सूत्रं विरुध्येतेत्यर्थः ।

निष्प्रपञ्चवाक्येष्वेव फलश्रवणात् ‘फलवत्संनिधावफलं तदङ्गम्’ इति न्यायात्सप्रपञ्चवाक्यानां तदेकवाक्यतेत्याशङ्क्याह -

फलमिति ।

उपास्तिफलेन फलवत्त्वादुक्तन्यायाविषयत्वमाकारवद्वाक्यानामिति स्थिते फलितमाह -

इत्यत इति ।

एकवाक्यताहेत्वदृष्टेरपि नैकवाक्यतेत्याह -

कथं चेति ।

हेतुत्वानुपलब्धिरसिद्धेति शङ्कते -

एकेति ।

यद्यपि प्रयाजदर्शपूर्णमासवाक्ययोर्विषयानुबन्धभेदान्नियोगभेदस्तथाप्येकाधिकारनियोग इत्येकनियोगत्वम् । तथा तत्त्वावबोधकामस्यैको नियोगः सर्वत्रेत्येकवाक्यतेत्यर्थः ।

तत्त्वमादिवाक्येषु नियोगाभावादेकनियोगधीरसिद्धेति दूषयति -

नेति ।

तेष्वपि कल्प्यतां नियोगोऽन्यथा प्रामाण्यायोगादित्याशङ्क्याह -

वस्त्विति ।

विषयाभावाच्च न नियोगोऽत्रेत्याह -

किमिति ।

नियोज्यावच्छिन्नो नियोगस्तस्य किं विषयेणेत्याशङ्क्याह -

पुरुषो हीति ।

विषयोऽपि तर्हि नियोगावच्छेदकत्वेन कश्चित्कल्प्यतामित्याशङ्क्य द्वैतलयो वा स स्याद्ब्रह्मज्ञानं वा तदविद्यानिवृत्तिर्वा तत्कार्यनिवृत्तिर्वेति विकल्प्याद्यमादत्ते -

नन्विति ।

तत्त्वावबोधकामिनस्तत्त्वावबोधफलके विषये तदुपकारके वा नियोगो युक्तस्तस्मात्कथं प्रपञ्चलये स्यादित्याशङ्क्य तदुपकारकत्वादित्याह -

अप्रविलापिते हीति ।

काम्यमानतत्त्वावबोधोपकारकत्वे फलितमाह -

अत इति ।

उक्तमर्थं वैदिकोदाहरणेन स्फुटयति -

यथेति ।

स्वर्गं प्रति यागस्य साधनत्वात्तत्र नियोगेऽपि प्रकृते काम्यमानोपायत्वाभावात्कुतो नियोगः स्यादित्याशङ्क्य प्रतिबन्धनिवृत्तितया प्रपञ्चलयस्यानुष्ठेयत्वं लौकिकदृष्टान्तेन दर्शयति -

यथा चेत्यादिना ।

तत्त्वज्ञानकामो द्वैतं प्रविलापयेदिति न नियोगो ब्रह्मणोऽपि तल्लये लयापातादित्याशङ्क्याह -

ब्रह्मेति ।

नहि लोके कार्यनाशेऽपि कारणं नश्यत्यारोपितस्याधिष्ठानान्तर्भावेऽपि तस्य तदनन्तर्भावादिति भावः ।

नैयोगिके द्वैतलये फलितमाह -

तेनेति ।

वेदान्तानां द्वैतत्ववियोगनिष्ठत्वेनैकवाक्यत्वं शङ्कितं प्रत्याह -

अत्रेति ।

प्रश्नमेव विशदयति -

कोऽयमिति ।

किंशब्दोपात्तं पक्षद्वयं दर्शयति -

किमित्यादिना ।

वास्तवस्यावास्तवस्य वा द्वैतस्य लयो नियोगविषयत्वेनेष्ट इति विकल्पार्थः ।

आद्यमनूद्य प्रत्याह -

यदीत्यादिना ।

वस्तुनो ज्ञानादध्वस्तेर्मुसलादिना च कृत्स्नद्वैतनिवृत्त्ययोगान्नभोग्रसननियोगवदयं नियोगः स्यादित्यर्थः ।

किञ्चानादौ संसारे कश्चित्प्रागितो मुक्तो न वा । तत्राद्येऽद्यतनपृथिव्याद्युपलब्धिर्विरुध्येत । द्वितीये शुकादिमुक्तिश्रुतिविरोधः । तस्याश्चार्थवादत्वेऽपि द्वारार्थे तात्पर्याविरोधादित्यनेकजीववादमुपेत्याह -

एकेनेति ।

द्वितीयमुत्थापयति -

अथेति ।

तर्हि द्वैतलये नियोगवैयर्थ्यमित्याह -

तत इति ।

ब्रह्मतत्त्वज्ञापनेनैव तदविद्याकृतद्वैतलयात्तदेव वेदान्तैर्ज्ञापनीयं कृतमत्र नियोगेनेत्यर्थः ।

कथं तदावेदनं तदाह -

एकमिति ।

मा तर्हि द्वैतलये नियोगो भूद्ब्रह्मज्ञाने तु स्यादिति द्वितीयमाशङ्क्याह -

तस्मिन्निति ।

शब्दोक्ते ब्रह्मणि नियोगापेक्षां विना शब्दशक्तेरेव ज्ञानोत्पत्तेर्न तद्विषयोऽपि नियोगोऽस्तीत्यर्थः ।

उत्पन्ने ज्ञाने नान्तरीयकत्वेनाज्ञाननिवृत्तेर्न नियोगस्तत्रापीति तृतीयं प्रत्याह -

तयेति ।

चतुर्थं निरस्यति -

ततश्चेति ।

कारणाविद्यानिवृत्तेरिति यावत् ।

किञ्च ब्रह्मज्ञानादौ नियोगो ब्रह्मण्यज्ञाते ज्ञाते वा । तत्राद्यं दूषयति -

अनावेदिते त्विति ।

द्वितीयमालम्बते -

नन्विति ।

ब्रह्मणि शाब्दे तद्वशादेव नियोगादृते ब्रह्मज्ञानादिसिद्धेर्नियोगवैयर्थ्यमित्याह -

नेत्यादिना ।

तदेव दृष्टान्तेन स्फुटयति -

रज्जिवति ।

ब्रह्मतत्त्वावेदनसिद्धमपि ब्रह्म ज्ञानादिनियोगेन पुनः साध्यमित्याशङ्क्याह -

नचेति ।

करणापर्यवसानादित्यर्थः ।

विषयाभावान्नियोगाभावमुक्त्वा नियोज्याभावादपि वेदान्तेषु तदभावमाह -

नियोज्योऽपीति ।

प्रपञ्चान्तर्भावपक्षं प्रत्याह -

प्रथम इति ।

प्रपञ्चप्रविलयो ब्रह्मज्ञानादेरुपलक्षणम् ।

मुमुक्षोर्नियोज्यत्वमाशङ्क्योक्तम् -

कस्येति ।

ब्रह्मान्तर्भावे नियोज्यत्वं दुर्वचमित्याह -

द्वितीयेऽपीति ।

ब्रह्मणोऽनन्योऽपि जीवोऽविद्ययाऽन्यत्वान्नियोज्यः स्यादित्याशङ्क्य ब्रह्मण्यावेदिते भेदकाविद्यायोगान्नैवमित्याह -

जीवत्वमिति ।

ब्रह्मज्ञाने श्रूयमाणा विधयस्तर्केण कथं निरस्यन्ते, तत्राह -

द्रष्टव्यादीति ।

तेषामभिमुखीकरणार्थत्वं न क्वापि दृष्टमित्याशङ्क्याह -

लोकेऽपीति ।

ज्ञानमेव प्रकृत्यर्थतया श्रुतं किमिति लोके वेदे वा न विधेयमित्याशङ्क्यापुरुषतन्त्रत्वादित्याह -

ज्ञेयेति ।

किञ्च नियोगवादिनाऽपि वेदान्तानां वस्तुवादित्वमवश्यं वाच्यं नियोगमात्रात्तत्त्वज्ञानायोगात् । ततो वाक्यादेव तदुत्पत्तेर्नियोगानर्थक्यमित्याह -

तस्मादिति ।

ज्ञानस्यपुरुषतन्त्रतया विधेयत्वायोगस्तच्छब्दार्थः । तं ज्ञेयाभिमुखं पुरुषं प्रतीति यावत् ।

तथापि नियोगाभावे कथं तत्र धीरित्याशङ्क्याह -

तस्मिन्निति ।

किञ्च मानानपेक्षो विधिर्न सम्यग्ज्ञानं जनयति । नच मुमुक्षोर्मिथ्याज्ञानमुपयुक्तम् । नच प्रमाणबाधिते सम्यग्ज्ञानं जनयितुं शक्यम् । तथाच मानेनैव तत्सिद्धेर्व्यर्थो विधिरित्याह -

नचेति ।

योषिदादिष्वग्न्यादिधीवन्मानविरुद्धेऽपि विधेर्युक्तं ज्ञानमित्याशङ्क्याह -

यदीति ।

अन्यथाज्ञानमपि न मानसी क्रिया रज्जुभुजङ्गादिधीवदित्याशङ्क्याह -

स्वयमिति ।

शास्त्रीययत्नाद्यनपेक्षतया जातज्ञानस्याक्रियात्वेऽपि शास्त्रीयमन्यस्यान्यज्ञानं प्रयत्नादिकृतं मानसी क्रियैवेत्यर्थः ।

कथम्भूतं तर्हि सम्यग्ज्ञानं, तत्राह -

ज्ञानं त्विति ।

तदपि नियोगाधीनं किं न स्यात् , तत्राह -

नेति ।

नेक्षेतेत्यादिनिषेधविषयत्ववद्विधिविषयत्वमपि स्यादित्याशङ्क्याह -

नचेति ।

तत्रापि सङ्कल्पप्रयत्न एव विधीयत इति भावः ।

सम्यग्ज्ञानस्य विधिनिषेधाविषयत्वे हेतुमाह -

नहीति ।

प्रयत्नानधीनत्वे फलितमाह -

अत इति ।

मानवस्तुतन्त्रत्वमपेरर्थः ।

नियोगवादिनं प्रत्यन्यच्च किञ्चिदुच्यते दूषणमित्याह -

किञ्चेति ।

तदेव स्फोरयति -

नियोगेति ।

शास्त्रस्य नियोगनिष्ठत्वे पदार्थयोरैक्योपगमो भ्रान्तिमूलः स्यादित्यर्थः ।

शास्त्रसिद्धत्वादुभयमपि प्रामाणिकमित्याह -

अथेति ।

अनेकार्थतया वाक्यभेदो विरुद्धार्थत्वादप्रामाण्यं चेति दूषयति -

तत इति ।

उपक्रमोपसंहारैकरूप्यादिसिद्धा ब्रह्मपरतापि वेदान्तानां नियोगपरत्वे पीड्येतेत्याह -

नियोगेति ।

किञ्च धियो विधेयत्वे कर्मवदपूर्वावान्तरव्यापारात्फलसिद्धिरेष्टव्या ततश्चादृष्टफलत्वमनित्यत्वं सातिशयत्वं च स्वर्गादिवत्तत्फलस्य स्यादित्याह -

कर्मेति ।

वेदान्तानां नियोगपरत्वाभावे कथं प्रामाण्यं, तत्राह -

तस्मादिति ।

तेषामनियोगनिष्ठत्वे फलितमाह -

अतश्चेति ।

वेदान्तेषु नियोगाभावादेकनियोगविधिरसिद्ध इत्युक्तम् । सम्प्रति प्रौढवादितया नियोगमङ्गीकृत्य तदेकत्वं प्रत्याह -

अभ्युपगम्यमानेऽपीति ।

तत्र हेतुमाह -

नहीति ।

भिन्नवाक्यार्थविषयः शब्दः शब्दान्तरम् । यथा यजतिददातिजुहोतयस्तथेहापि वेदोपासीतेति शब्दभेदः । अादिशब्देन रूपभेदः प्रकरणभेदः फलभेदश्च गृह्यते । एतैर्भेदे सिद्धे तदेकत्वासिद्धिरित्यर्थः ।

अनुबन्धभेदेऽपि प्रयाजदर्शपूर्णमासेष्विव नियोगैक्यमाशङ्क्याधिकारांशस्य तत्राभेदादिह तदभावान्नैवमित्याह -

प्रयाजेति ।

एकस्यैव स्वर्गकामस्य साङ्गप्रयोगाधिकारवदत्रापि मुमुक्षोरेकस्यैव द्वैतलयादावधिकारादुभयविधिवाक्येषु नियोगैक्यं स्यादित्याशङ्क्याह -

न त्विति ।

भिन्नाधिकारत्वादन्योन्योपकारायोगाच्चेति हेतुमाह -

नहीति ।

तर्हि भारूपत्वादीनां विशिष्टगुणवादित्वमन्येषां तस्मिन्नेव धर्मिणि द्वैतविलापनार्थतेत्येकवाक्यतेत्याशङ्क्याह -

नहि कृत्स्नेति ।

एकवाक्यत्वायोगे फलितमाह -

तस्मादिति ।

अनिर्वाच्यद्वैतालम्बनाः सविशेषश्रुतयः स्वाभाविकाद्वैतालम्बनाश्च निर्विशेषश्रुतय इत्यस्मदुक्तो विभागः । निष्प्रपञ्चमद्वयं चैतन्यैकरसंं ब्रह्मेति तत्पदलक्ष्यमुपसंहर्तुभितीत्युक्तम् ॥ २१ ॥

निषेधश्रुतिभिर्ब्रह्मणि निर्विशेषे निरूपिते तासां ब्रह्मनिषेधत्वमाशङ्क्योक्तम् -

प्रकृतेति ।

ब्रह्म सन्मात्रं तच्च सामान्यत्वाद्विशेषापेक्षं तेन तेषु निषिद्धेषु नास्ति ब्रह्मेति शङ्कायामधिकरणम् । तस्य विषयवाक्यं सोपक्रममाह -

द्वे वावेति ।

वावशब्दोऽवधारणे ।

रूपद्वयमेवावधृतं विशिनष्टि -

मूर्तं चेति ।

किं तन्मूर्तं किञ्च तदमूर्तमित्याकाङ्क्षायामुक्तम् -

पञ्चेति ।

पृथिव्यप्तेजोरूपं भूतत्रयं मूर्तरूपं वाय्वाकाशं चामूर्तरूपमिति द्विराशित्वेन पञ्चभूतानि विभागेनोक्तानीत्यर्थः ।

अमूर्तस्य भूतद्वयस्य रसः सारो हिरण्यगर्भः करणात्मा य एष एतस्मिन्मण्डले पुरुषो यश्चायमध्यात्मं दक्षिणेऽक्षन्पुरुष इत्युक्तस्तस्य वासनाभयानि रूपाणि तद्यथा माहारजनमित्यादिना विचित्राणि दर्शयित्वा रूपिणो ब्रह्मणः स्वरूपोक्त्यर्थमथेत्यादिवाक्यमित्याह -

अमूर्तेति ।

सत्यस्य सत्यमित्यत्र षष्ठ्यन्तसत्यशब्दार्थोक्त्यनन्तरमित्यथशब्दार्थः । प्रथमान्तसत्यशब्दार्थस्य वक्तव्यत्वेनावशेषादित्यातःशब्दार्थः । अवशिष्टार्थस्तु व्यक्तीभविष्यति ।

वाक्योक्तिद्वारा तदर्थनिषेधमधिकरणविषयमुक्त्वा विशेषानुपलम्भकृतं संशयमाह -

तत्रेति ।

जिज्ञासाहेतुमुक्तं व्यनक्ति -

नहीति ।

सामान्येन दृष्टस्यैव विशेषतो दृष्टौ स्थाण्वादौ संशयदृष्टेरत्र तदभावे कथमसौ स्यादित्याशङ्क्याह -

इतिशब्देनेति ।

अस्तु तर्हि तदर्थवत्त्वाय यत्किञ्चिदत्र निषेध्यमित्याशङ्क्योक्तम् -

इतिशब्दश्चेति ।

प्रत्यक्षादिसंनिहितघटाद्यालम्बनस्तर्हि निषेधः स्यादित्याशङ्क्य सजातीयमानार्पितस्य विजातीयमानसिद्धादन्तरङ्गत्वात्तदालम्बनतैव निषेधस्येत्याह -

संनिहितं चेति ।

प्रकृतत्वं विशेषासिद्धिश्चेति हेतुमुक्त्वा संशयं निगमयति -

तत्रेति ।

अन्यतरनिषेधेनापि निषेधसिद्ध्या पक्षान्तरमाह -

अाहोस्विदिति ।

द्वितीयेऽपि ब्रह्मणो वाङ्मनसातीतत्वात्प्रपञ्चस्य चाध्यक्षादिसिद्धत्वात्तस्य व्यावहारिकमानसिद्धत्वेऽपि कल्पितत्वात्तत्कल्पनाधिष्ठानत्वात्तन्निषेधावधित्वाच्च ब्रह्मणः परिशेषार्हत्वादिति पक्षद्वयं दर्शयति -

यदपीति ।

अत्र निषेधार्थोक्त्या तत्पदार्थस्यैव शोधनात्तस्यैव शद्धस्य वाक्यार्थान्वयित्वेन तद्धीहेुतुत्वात्पादादिसङ्गतिरिति मत्वा पूर्वपक्षयति -

तत्रेति ।

पूर्वपक्षे निषेधस्य शून्यतान्तत्वाद्ब्रह्मणः शून्यस्य प्रत्यक्त्वेन ज्ञानानर्हता । सिद्धान्ते व्यतिरिक्तस्यैव निषेधादप्रपञ्चस्य ब्रह्मणस्तत्वेन ज्ञानयोग्यता सति सम्भवे प्राप्तसर्वनिषेधकल्पनादेकदेशस्यैव तत्कल्पनं युक्तं लाघवात् ।

नेदं रजतमित्यादौ तथादर्शनादित्याशङ्क्य निषेधद्वयशक्त्या प्राप्तसर्वबाधकल्पनं युक्तमन्यत्र निषेधद्वयाभावादेकदेशस्यैव बाधेत्याह -

द्वौ चेति ।

निषेधयोर्द्वयोरपुनरुक्तमर्थमभिनयति -

तयोरिति ।

वस्त्वन्तराभावविशिष्टवस्त्वन्तरज्ञानस्यैव नेदं रजतमित्यादौ निषेधार्थत्वान्न सर्वनिषेधः सम्भवतीत्याशङ्क्याह -

अथवेति ।

तत्र हेतुः -

तद्धीति ।

प्रकृतत्वाविशेषात्प्रपञ्चस्यापि निषेधो ब्रह्मवदित्याशङ्क्याध्यक्षादिविरोधान्मैवमित्याह -

न त्विति ।

ब्रह्ममात्रनिषेधे निषेधद्वयवैयर्थ्यमेकेनैव कृतत्वादित्याशङ्क्याह -

अभ्यासस्त्विति ।

पक्षद्वयमनूद्य सिद्धान्तयति -

एवमिति ।

तत्र प्रथममुत्सूत्रमेव प्रथमं पक्षं प्रत्याह -

नेति ।

प्रसङ्गस्येष्टत्वं निराचष्टे -

किञ्चिद्धीति ।

वास्तवमधिष्ठानं ज्ञात्वारोप्यं निरस्यमित्यत्र दृष्टान्तमाह -

यथेति ।

अस्तु तर्हि शून्यमेव वस्तु तदधिगम्येतरन्निषेध्यं नेत्याह -

तच्चेति ।

निषेधनं तदर्थः । लोकसिद्धपदार्थान्वययोग्यतावशेन वाक्यार्थस्वीकारान्नेत्येव च निषेधादर्शनान्नायमयं नेदमिहेति धर्मिप्रतियोगिघटितस्यैव निषेधस्य दृष्टेर्विशेषणावशेषस्यावश्यकत्वादयुक्ता शून्यतेत्यर्थः ।

किञ्च लोके भ्रमस्य साधिष्ठानत्वोपलम्भात्तात्त्विकाधिष्ठानाभावे प्रत्यक्षादिसिद्धद्वैतस्यैव तात्त्विकत्वापातान्निषेधो निरवकाशः स्यादित्याह -

अपरीति ।

दृष्टसर्वनिषेधे तदेकदेशवस्तुधीरूपापवादाभावादुत्सर्गस्थितिरिति न्यायात्पूर्वदृष्टस्य वस्तुत्वप्रसङ्गादनवधिकनिषेधायोगादवस्तुतया च शून्यभानात्तद्दृष्ट्या पूर्वदृष्टनिषेधासम्भवान्न तत्पर्यन्तो निषेध इति भावः ।

पूर्वपक्षान्तरं प्रत्याह -

नापीति ।

प्राप्तिपूर्वकत्वान्निषेधस्य ब्रह्मणश्चाविद्यया प्रत्यक्षादिभिर्वा द्वैतवदप्राप्तेः शब्देन प्राप्तस्य तेनैव निषेधे पङ्कप्रक्षालनन्यान्न तन्निषेध इति भावः ।

ब्रह्मणो निषेध्यत्वाभावे हेत्वन्तरमाह -

ब्रह्मेति ।

आदिपदेन ब्रह्मविदाप्नोतीत्यादिरुपक्रमो गृह्यते ।

ब्रह्मणः सत्त्वासत्त्वधियोर्गुणदोषोक्तेरपि न तन्निषेध्यमित्याह -

असन्निति ।

ब्रह्मणः सन्मात्रत्वसिद्धेरपि न तन्निषेध्यमित्याह -

अस्तीति ।

किञ्च सर्वेषु वेदान्तेषु साक्षाद्वा परम्परया वा ब्रह्मैव प्रतिपाद्यते तेन तद्विरोधादपि न तन्निषेध्यमित्याह -

सर्वेति ।

यत्तु वाङ्मनसातीतत्वादसम्भावितसद्भावं निषेधार्थं ब्रह्मेति, तत्राह -

वागिति ।

तत्र हेतुः -

नहीति ।

केनाभिप्रायेण तर्हि वाङ्मनसातीतत्वमुक्तं, तत्राह -

प्रतिपादनेति ।

वागाद्यतीतत्वेनासत्त्वे ब्रह्मणोऽवगम्यमाने किमियं प्रतिपादनप्रक्रियेत्याशङ्क्याह -

एतदिति ।

पक्षद्वयायोगे फलितं निषेधार्थं निगमयति -

तस्मादिति ।

उक्तेऽर्थे सूत्रमवतार्य योजयति -

तदेतदित्यादिना ।

ब्रह्मणो रूपद्वयं निषेध्यमित्यत्र हेतुमाह -

तद्धीति ।

प्रकृतत्वमात्रेण निषेधे ब्रह्मणोऽपि निषेधः स्यादविशेषादित्याशङ्क्याह -

प्रपञ्चितं चेति ।

ब्रह्मणः षष्ठ्यन्तपदवाच्यतया प्रपञ्चावच्छेदेनाप्रधानत्वात्प्रपञ्च एव प्रधानतया निषेधेन सम्बध्यत इत्यर्थः ।

पुरुषशब्दश्रवणात्तस्य च ब्रह्मविषयत्वाद्ब्रह्मापि प्रपञ्चितमित्याशङ्क्य पुरुषशब्दस्यात्र लिङ्गात्मविषयत्वान्मैवमित्याह -

तदिति ।

वासनालक्षणमेव रूपं किमित्युपमाभिरुच्यते प्रसिद्धरूपत्वमेव पुरुषस्य कुतो नेष्टमित्याशङ्क्याह -

अमूर्तेति ।

रूपद्वयस्य प्राधान्येन प्रकृतत्वे फलमाह -

तदिति ।

अर्थतो ब्रह्मणोऽपि प्राधान्येन प्रकृतत्वाविशेषान्निषेध्यत्वमित्याशङ्क्याह -

ब्रह्म त्विति ।

अर्थतस्तस्य प्राधान्येऽपि राजपुरुषादाविव शब्दतः प्रधानतया प्रकृतं रूपद्वयमेव प्रकृतपरामर्शिनेतिशब्देनानूद्य निषेध्यमित्यर्थः ।

ब्रह्मणस्तर्हि प्राधान्येनाप्रकृतत्वादुत्तरत्रापि न प्रतिपाद्यतेत्याशङ्क्याह -

प्रपञ्चिते चेति ।

एवमुपक्रमेऽपि कथं वाक्यार्थो निर्णीयतामित्याशङ्क्याध्यारोपापवादन्यायं सूचयति -

तत्रेति ।

निर्घटं भूतलमित्युक्ते घटस्यान्यत्र सत्त्ववद्ब्रह्मणि रूपद्वयनिषेधेऽपि ततोऽन्यत्र तद्भवेदित्याशङ्क्याह -

तदास्पदमिति ।

उपादानादन्यत्र कार्यायोगात्तत्र निषिद्धस्य न क्वापि सत्तेति भावः,

यत्तु प्रत्यक्षादिसिद्धस्य द्वैतस्य न निषेधस्तद्विरोधादिति, तत्राह -

युक्तं चेति ।

तत्त्वावेदनमानासिद्धत्वाद्वाचारम्भणादिशब्दाच्च द्वैतस्य वस्तुसत्त्ववैधुर्याद्युक्ता निषेध्यतेति भावः ।

सत्त्वेन सिद्धं द्वैतं निषिध्यते चेद्ब्रह्मणोऽपि तथा सिद्ध्यविशेषान्निषेधतादवस्थ्यमित्याशङ्क्याह -

न त्विति ।

आरोपाधिष्ठानत्वेन निषेधावधित्वेन चावशेषान्न ब्रह्मणो निषेध्यतेत्यर्थः ।

द्वे वावेत्यादिनोक्तं रूपद्वयं निषिध्यते चेत्पङ्कप्रक्षालनन्यायात्प्रसज्यप्रतिषेधे गौरवं स्यादित्याशङ्क्याह -

नचेति ।

अत्रेति रूपद्वयनिषेधपक्षोक्तिः । शङ्का न कार्येत्यत्र हेतुमाह -

यत इति ।

अप्रतिपाद्यं चेदनुवाद्यत्वं नच प्राप्तिफले विनाऽनुवादः, तत्राह -

लोकेति ।

तथापि कथं पङ्कप्रक्षालनन्यायो न स्यादित्याशङ्क्य निषेधस्य फलवत्त्वादित्याह -

शुद्धेति ।

उक्तरीत्या निषेधस्य निर्दोषत्वमुक्तं निगमयति -

इति निरवद्यमिति ।

द्वौ निषेधौ तयोरवैयर्थ्यार्थं सर्वं निषेध्यमित्युक्तं प्रत्याह -

द्वौ चेति ।

सम्भावितं पक्षान्तरमाह -

यद्वेति ।

भावाभावविषयत्वेन वा निषेधद्वयं विवक्षितम् ।

पक्षान्तरमाह -

अथवेति ।

वीप्सापक्षे वाक्यार्थमाह -

इतीति ।

यावदिति पक्षान्तरेभ्यो विशेषार्थम् ।

तेषु निराकाङ्क्षो वाक्यार्थो न सिध्यतीत्याह -

परीति ।

वीप्सापक्षे निराकाङ्क्षा वाक्यार्थधीरिति विशेषमाह -

वीप्सायां त्विति ।

सूत्रावयवव्याख्यामुपसंहरति -

तस्मादिति ।

अवयवान्तरमादाय व्याकरोति -

इतश्चेति ।

कथं तावता निषेधस्य नाभावावसानत्वं, तत्राह -

अभावेति ।

नेति नेतीति निषेधात्परमस्तीति प्रतिपादकं किमित्यपेक्षायामादेशनिर्वचनवाक्यमेवेत्यक्षरयोजनया दर्शयति -

तत्रेति ।

निर्वचनप्रकारमेवाकाङ्क्षापूर्वकमाह -

नेत्याविना ।

हि यस्मान्नेति नेत्यादिष्टादेतस्माद्ब्रह्मणोऽन्यद्व्यतिरिक्तं नास्ति ब्रह्मैव परमस्ति तस्मान्नेति नेत्युच्यते न तु सर्वाभावधियेति निर्वचनस्यार्थः ।

एवंप्रकारमेतन्निर्वचनमनिषिद्धं ब्रह्म वदतीत्याह -

तच्चेति ।

निर्वचनमेवानिषिद्धं ब्रह्माहेति श्रुतियोजनयोक्तम् । इदानीं नामधेयमेव निषेधावशिष्टं ब्रह्माहेति विधान्तरेण श्रुतियोजनया दर्शयति -

यदेति ।

किं तन्नामधेयं तदाह -

अथेति ।

प्रकृतनिषेधस्याभावान्तत्वनिषेधार्थोऽथशब्दः ।

ननु नामधेयं निषेधस्याभावान्तत्वेऽपि तद्विषयं घटिष्यते । नेत्याह -

तच्चेति ।

द्वेधा सूत्रावयवव्याख्यामुपसंहरति -

तस्मादिति ॥ २२ ॥

अनिषेध्यत्वेन वस्तुसत्यं ब्रह्मोक्त्वा तस्याग्राह्यत्वेनासत्त्वमाशङ्क्य प्रत्याह -

तदव्यक्तमिति ।

सूत्रव्यावर्त्यमाह -

यत्तदिति ।

आत्मनि गृह्यमाणे तदभिन्नब्रह्मापि ग्राह्यमिति वापाद्यते भावत्वे घटवत्प्रत्यक्षग्राह्यता तस्या स्यादिति वा । नाद्यः । प्रत्यगभिन्नत्वेऽप्यविद्यावृतत्वात्तद्ग्रहेऽपि तदग्रहसिद्धेरित्याह -

उच्यत इति ।

न द्वितीय इत्याह -

तदिति ।

कथमिन्द्रियाग्राह्यत्वं ब्रह्मणः सिद्धं, तत्राह -

आह हीति ।

अन्यैर्देवैरिन्द्रियान्तरैरिति यावत् ।

श्रुत्युक्तिपरत्वेन सूत्रावयवं व्याख्याय विधान्तरेण व्याचष्टे -

स्मृतिरिति ॥ २३ ॥

आत्मैव ब्रह्माविद्यावृतं चेन्न कदाचिदपि गृह्येतेत्याशङ्क्याह -

अपीति ।

सूत्रं व्याकरोति -

अपिचेति ।

नास्य सदा ग्राह्यत्वमग्राह्यत्वं वा समाध्यवस्थायां प्रत्यक्त्वेन भानादित्यर्थः । भक्तिध्यानाभ्यां प्रकर्षेण स्वीये मनसि प्रतीचो निधानं भक्तिध्यानप्रणिधानम् । आदिपदेन तत्पूर्वकजपनमस्कारादिग्रहणम् ।

तत्र प्रश्नपूर्वकं प्रमाणमाह -

कथमिति ।

स्वयम्भूः स्रष्टा परमात्मा खानि छिद्रोपलक्षितानीन्द्रियाणि पराञ्च्यनात्मविषयाणि व्यतृणद्धिंसितवान् ।

सा हि तेषां हिंसा यदसदर्थविषयतया समर्पणमित्याह -

पराञ्चीति ।

तेषां तथासृष्टत्वे गमकमाह -

तस्मादिति ।

यदि पराञ्चमेवार्थमिन्द्रियैः पश्यति नान्तरात्मानं कथं तर्हि लोकस्य तत्र ज्ञानमित्याशङ्क्य साधनचतुष्टयवतः समाधिकाले शुद्धे मनसि प्रत्यक्त्वेन तद्दृष्टिरित्याह -

कश्चिदिति ।

ततो नित्याद्यनुष्ठानात्परिशुद्धबुद्धिर्ज्ञानस्य करणव्युत्पत्त्याऽन्तःकरणस्य प्रसादो नैर्मल्यं तेन निरवयवं निष्प्रपञ्चं प्रत्यञ्चं ध्यायन्नविषयत्वेन तत्साक्षात्करोतीत्याह -

ज्ञानेति ।

विगता निद्रा येभ्यस्ते तथेति स्वापाद्विवेकः । जितः श्वासो यैरिति प्राणायामनिष्ठतोक्तिः । सन्तुष्टा इति मनोव्याकुलताव्यावृत्त्या स्वप्नाद्विवेकः । संयतानीन्द्रियाणि येषामिति जागरिताद्भेदः । एतानि विशेषणानि यमनियमादिसर्वाङ्गोपसङ्ग्रहार्थानि योगात्मत्वं तज्जधीगम्यत्वम् ॥ २४ ॥

सूत्रान्तरव्यावर्त्यमाह -

नन्विति ।

व्यावर्तकं सूत्रमवतारयति -

नेतीति ।

प्रकाशादिवच्चेति भागं विभजते -

यथेति ।

यद्यपि दृष्टान्तादात्मा प्रकाशशब्दितोऽज्ञानतत्कार्ये कर्मण्युपाधौ सविशेषस्तथापि वस्तुतस्तस्यावैशेष्यमैकरस्यमेवेति दार्ष्टान्तिकमाह -

एवमिति ।

अभ्यासादिति व्याचष्टे -

तथाहीति ॥ २५ ॥

जीवस्य ब्रह्मात्मत्वाप्तिश्रुतिवशादपि वास्तवमैक्यमौपाधिकं नानात्वमित्याह -

अत इति ।

अतोऽनन्तेनेति व्याचष्टे -

अतश्चेति ।

अभेदस्य स्वाभाविकत्वे सूत्रावयवं व्याकुर्वाणो हेतुमाह -

तथाहीति ।

आदिपदेन ब्रह्मविदाप्रोति परमित्यादि ग्राह्यम् ॥ २६ ॥

जीवब्रह्मणोरात्यन्तिकमैक्यमुक्त्वा भेदाभेदवादमुत्थापयति -

उभयेति ।

सूत्रद्वयस्य सङ्गतिमाह -

तस्मिन्निति ।

तदुपन्यासफलमाह -

स्वमतेति ।

अस्तु तर्हि भेदव्यपदेशात्तयोर्भिन्नत्वमेव, तत्राह -

क्वचिदिति ।

अन्यतरव्यपदेशात्तदन्यस्य त्याज्यतामाशङ्क्याह -

तत्रेति ।

भेदो नियतो गृह्यते चेदभेदोक्तिरनालम्बना स्यादिति द्रष्टव्यम् ।

अन्यतरोक्तेरपि निरालम्बनत्वायोगे फलितमाह -

अत इति ।

अत्रेति ब्रह्मात्मोक्तिः ।

अहिकुण्डलवदित्युक्तं विवृणोति -

यथेति ॥ २७ ॥

अहिकुण्डलन्यायेन परस्य जीवः संस्थानभूतो दर्शितः । सम्प्रति तदेकदेशभूत इति विधान्तरमाह -

प्रकाशेति ।

तद्व्याकरोति -

अथवेति ।

ब्रह्मात्मतत्त्वमेतदित्युक्तम् । दृष्टान्तं व्याचष्टे -

यथेति ।

अभेद एव तर्हि तयोर्नेत्याह -

अथ चेति ।

इहापीति पूर्ववद्ब्रह्मात्मोक्तिः परमतमुपसंहर्तुमितिशब्दः ॥ २८ ॥

स्वसिद्धान्तमाह -

पूर्ववद्वेति ।

तत्प्रपञ्चयति -

यथेति ।

तर्हि भेदस्यैव प्रतिपाद्यता । मैवम् । प्रसिद्धानुवादेनाप्रसिद्धस्य तद्भावादित्याह -

अभेदमिति ।

परमतायोगे स्वमतमुपसंहरति -

तस्मादिति ॥ २९ ॥

स्वमतसम्भवे हेत्वन्तरमाह -

प्रतिषेधाच्चेति ।

चकारार्थमाह -

इतश्चेति ।

इतःशब्दार्थं विवृण्वन्नादौ चेतनभेदनिषेधमुदाहरति -

यदिति ।

अचेतनभेदनिषेधं दर्शयति -

अथेति ।

उक्तनिषेधद्वयात्मकशास्त्रतात्पर्यं सङ्गृह्णाति -

ब्रह्मेति ।

तदेवं निषेधवाक्यार्थालोचनया निष्प्रपञ्चं ब्रह्म वाक्यार्थान्वययोग्यं तत्पदलक्ष्यमिति ॥ ३० ॥

नेति नेतीति ब्रह्मातिरिक्तं सर्वं निषेध्यमित्युक्तं तदयुक्तं सेत्वादिव्यपदेशेभ्यो वस्त्वन्तरसत्त्वावगमात् । द्युभ्वाद्यधिकरणे सेतुव्यपदेशस्य प्रतिनीतत्वेऽपि भेदादिव्यपदेशानां गतिमजानन्नाशङ्कते -

परमिति ।

विषयोक्तिपूर्वकं सबीजं संशयमाह -

यदिति ।

सर्वश्रुतिविप्रतिपत्तिनिरासेनाद्वयं ब्रह्मैव वस्तु नान्यदिति स्थिते कथमयमारम्भः स्यादित्याशङ्क्याह -

कानिचिदिति ।

मन्दाशङ्कानिरासाय तत्पदलक्ष्यस्याद्वयत्वप्रपञ्चार्थोऽयमारम्भस्ततोऽस्य पादादिसङ्गतिसौलभ्यम् । पूर्वपक्षे सद्वितीयत्वाद्ब्रह्मणो द्वितीयनिषेधासिद्धिः । सिद्धान्ते तस्याद्वयत्वाद्द्वैतनिषेधोपपत्तिः ।

अन्यस्य निषेधाद्ब्रह्मणश्च श्रुतत्वात्तदस्ति चेद्ब्रह्मातिरिक्तस्यापि श्रुत्योक्तत्वादस्तितेति मत्वा पूर्वपक्षसूत्रं योजयति -

परमित्यादिना ।

इतिशब्दोऽक्षरयोजनासमाप्त्यर्थः । तत्राद्यं विवृणोति -

सेत्विति ।

ब्रह्मणः सेतुत्वेऽपि कथं सद्वितीयत्वमित्याशङ्क्य व्याप्तिमाह -

सेतुशब्दश्चेति ।

ब्रह्म सद्वितीयं सेतुत्वाल्लौकिकसेतुवदिति मत्वाह -

इह चेति ।

इतश्च ब्रह्मसेतोः सद्वितीयत्वमित्याह -

सेतुमिति ।

कथमेतावता वस्त्वन्तरास्तित्वं, तत्राह -

यथेति ।

जाङ्गलं वातभूयिष्ठमित्युक्तत्वाद्वातबहुलो देशो जाङ्गलम् । इह तु न्यायसाम्येन स्थलमात्रमुक्तम् ।

द्वितीयं हेतुं व्याकरोति -

उन्मानेति ।

प्राची प्रतीची दक्षिणोदीचीति चतस्रः कलाः प्रकाशवान्पादः । पृथिव्यन्तरिक्षं द्यौः समुद्र इत्युनन्तवान्पादः । अग्निः सूर्यश्चन्द्रमा विद्युदिति ज्योतिष्मान्पादः । चक्षुः श्रोत्रं वाङ्मन इत्यायतनवान्पादः । एते पादाश्चत्वारोऽस्येति चतुष्पाद्ब्रह्म पादानामर्धान्यष्टौ शफान्यस्येत्यष्टाशफं चतस्रश्चतस्रः कला एकैकस्य पादस्येति षोडशकलं षोडशावयवमित्यर्थः ।

एवमुन्मानेऽपि कथं वस्त्वन्तरास्तित्वं, तत्राह -

यच्चेति ।

कार्षापणशब्देन षोडशपणानां संज्ञोक्ता ।

ब्रह्म सद्वितीयमुन्मितत्वात्संंमतवदित्याह -

तथेति ।

तृतीयं हेतुं व्याचष्टे -

तथेति ।

तथापि कथं सद्वितीयत्वमित्याशङ्क्य व्याप्तिमाह -

मितानां चेति ।

व्याप्तस्य हेतोः पक्षधर्मतामाह -

जीवानां चेति ।

विमतं सद्वितीयं, सम्बन्धवत्त्वात् , नगरवदित्याह -

अत इति ।

चतुर्थं हेतुं विवृणोति -

भेदेति ।

तत्राधारतो भेदव्यपदेशमुदाहरति -

तथाहीति ।

अतिदेशतस्तं दर्शयति -

अतिदेशं चेति ।

अस्येत्यक्षिस्थस्य पुरुषस्येत्यर्थः । अमुनेत्यादित्यमण्डलस्थेन पुरुषेण सहेति यावत् ।

अवधितोऽपि भेदोक्तिं साधयति -

सावधिकं चेति ।

एकस्येत्याधिदैविकस्य पुरुषस्येति यावत् । पुनरेकस्येत्याध्यात्मिकस्य पुरुषस्येत्यर्थः ।

ऐश्वर्यस्य सावधिकत्वे दृष्टान्तमाह -

यथेति ।

विमतं सद्वितीयं, भेदव्यपदेशभाक्त्वात् , घटवदित्यर्थः ॥ ३१ ॥

पूर्वपक्षमुपसंहरति -

एवमिति ।

ब्रह्मणः सद्वितीयत्वे ततोऽन्यस्य निषेध्यत्वोक्तिरयुक्तेति वक्तुमितीत्युक्तम् । पूर्वपक्षमनूद्य सिद्धान्तयति -

एवमिति ।

सूत्रं व्याचष्टे -

तुशब्देनेति ।

निरोधप्रकारमभिनयति -

नेति ।

तत्किं सादि किंवानादि । प्रथमं प्रत्याह -

प्रमाणेति ।

तदेव स्फुटयति -

नहीति ।

अभेदेऽपि मानादृष्टिस्तुल्येत्याशङ्क्य जन्मादिसूत्रमारभ्य तत्र तत्र सिद्धमर्थं स्मारयति -

सर्वस्येति ।

आरम्भणाधिकरणसिद्धमर्थं कथयति -

अनन्यत्वं चेति ।

द्वितीयं निराह -

नचेति ।

ब्रह्मातिरिक्तवस्त्वभावे श्रुतिवत्तदर्थापत्तिमाह -

एकेति ।

ब्रह्मणः सद्वितीयत्वे मानान्युक्तानीति शङ्कते -

नन्विति ।

तत्र सेतुव्यपदेशस्य द्वितीयवस्तुसाधकत्वं नास्तीत्याह -

नेतीति ।

स हि श्रुतितोऽर्थतो वा वस्त्वन्तरं साधयति, तत्राद्यं दूषयति -

सेत्विति ।

द्वितीयं शङ्कते -

तत्रेति ।

श्रौतार्थविरोधादार्थिकार्थो न युक्तो लिङ्गस्य श्रुतितो दुर्बलत्वादित्याह -

नचेति ।

इतश्च तस्य न वस्त्वन्तरसाधकत्वमित्याह -

अपिचेति ।

विवक्षितं सेतुसाम्यमुपेक्ष्य तद्व्याप्तमर्थान्तरं कल्पयतोऽतिप्रसक्तिः स्यादिति हेत्वन्तरमेव स्फुटयति -

सेत्विति ।

यावति स्वीकृते श्रुतिर्न विरुध्यते तावदेव स्वीकर्तव्यं तस्या निर्दोषत्वेन बलवत्तरत्वादित्याह -

नचेति ।

सेतुशब्दस्य तर्हि का गतिरित्याशङ्क्य सूत्रयोजनया दर्शयति -

सेतुसामान्यादिति ।

किं तत्प्रसिद्धेन सेतुना सामान्यमात्मनि सेतुशब्दप्रयोगे निमित्तं तदाह -

जगत इति ।

तस्य जगतो मर्यादास्तत्तन्नियतार्थक्रियासु व्यवस्थितत्वलक्षणास्तासां तदाश्रयस्य जगतश्चान्तर्यामितया यदात्मनो विधारकत्वं तत्तस्य सेतुसामान्यमित्यर्थः ।

तेनात्मनि सेतुशब्दप्रयोगे सति किं सिध्यति तदाह -

अत इति ।

यत्तु तरतिशब्दादात्मसेतोः सद्वितीयत्वं, तत्राह -

सेतुमिति ।

स्वस्यैव स्वातिक्रमायोगात्प्राप्नोत्यर्थस्तरतिरित्ययुक्तं प्राप्नोतेरपि स्वात्मन्ययोगात् ।

ब्रह्मविदाप्नोतीतिवदुपपत्तावपि नात्र तरतिस्तदर्थो वृद्धप्रयोगानुपलब्धेरित्याशङ्क्याह -

यथेति ॥ ३२ ॥

सेतुव्यपदेशवद्द्वितीयं हेतुं निरस्यति -

बुद्ध्यर्थ इति ।

व्यावर्त्यमनूद्य व्यावर्तकं सूत्रमादाय विभजते -

यदपीति ।

उन्मानव्यपदेशोऽपीत्यपिना सेतुव्यपदेशो दृष्टान्त्यते ।

उपासनार्थत्वमुन्मानव्यपदेशस्य विशदयति -

चतुष्पादिति ।

शुद्धं ब्रह्म हित्वा सोपाधिके किमिति तत्र बुद्धिः स्थिरीक्रियते, तत्राह -

नहीति ।

उत्तमबुद्धीनां झटित्यनौपाधिके ब्रह्मणि बुद्धिप्रवेशेऽपीतरेषां तदभावात्तेषामपि सङ्ग्रहार्थ सोपाधिके ब्रह्मणि स्थिरीक्रियते बुद्धिरिति फलितं वक्तुमितीत्युक्तम् । सूत्रभागमादाय वैदिकोदाहरणत्वेन व्याकरोति -

पादवदित्यादिना ।

वागादय इत्यादिशब्देन प्राणचक्षुःश्रोत्रमिति गृहीतम् । अग्न्यादय इत्यादिशब्देन वायुरादित्यो दिश इति त्रयमुक्तम् ।

इदानीं तमेव सूत्रावयवं लौकिकत्वेन योजयति -

अथवेति ।

पादविभागं विनापि व्यवहारबाहुल्यं स्यादित्याशङ्क्याह -

नहीति ।

उक्तदृष्टान्तेन मन्दमध्यमधियां ध्यानव्यवहाराय ब्रह्मण्युन्मानकल्पनेति दार्ष्टान्तिकमाह -

तद्वदिति ॥ ३३ ॥

अवशिष्टं हेतुद्वयं निराचष्टे -

स्थानेति ।

सूत्रतात्पर्यमाह -

इहेति ।

तमेव परिहारमुक्त्वानुवादद्वारा स्फोरयति -

यदपीति ।

तत्र सूत्रावयवं हेतुत्वेन योजयति -

यत इति ।

स्थानविशेषो बुद्धिः । आदित्यश्चक्षुरित्यादिः ।

द्वयोरपि परिहारं सङ्क्षिप्य विभज्य दर्शयन्नादौ सम्बन्धव्यपदेशं प्रत्याह -

सम्बन्धेति ।

भेदव्यपदेशेऽपि स्थानविशेषादिति पदं योजयति -

तथेति ।

व्यपदेशयोरौपाधिकत्वे प्रकाशदृष्टान्तं व्याचष्टे -

प्रकाशेत्यादिना ।

आदिशब्देनोक्तमुदाहरणान्तरमाह -

यथा वेति ।

एवमेकस्मिन्नपि ब्रह्मण्युपाध्यपेक्षावेतौ व्यपदेशावित्याह -

तद्वदिति ॥ ३४ ॥

मुख्ये व्यपदेशद्वये सम्भवति कुतस्तदौपचारिकमुच्यते, तत्राह -

उपपत्तेश्चेति ।

तत्र सम्बन्धव्यपदेशे सूत्रं योजयति -

उपपद्यते चेति ।

अत्रेति ब्रह्मात्मनोरुक्तिः ।

अौपचारिकस्यैव सम्बन्धस्योपपत्तिमुपपादयति -

स्वमिति ।

मुख्यसम्बन्धासम्भवं साधयति -

स्वरूपस्येति ।

सम्बन्धस्य द्विनिष्ठत्वादेकस्मिन्नयोगमाशङ्क्याह -

उपाधीति ।

इदानीमौपचारिकं भेदमादाय सूत्रं योजयति -

तथेति ।

श्रौतव्यपदेशस्य मुख्यत्वमेव न त्वौपचारिकत्वमन्यत्रादृष्टेरित्याशङ्क्याह -

तथाचेति ॥ ३५ ॥

स्वपक्षे हेत्वन्तरमाह -

तथेति ।

सूत्रतात्पर्यमाह -

एवमिति ।

ब्रह्मणोऽद्वितीयत्वं स्वपक्षः ।

हेत्वन्तरमेव सूत्रयोजनया विशदयति -

तथेति ।

यथा सेत्वादिव्यपदेशनिरासेभ्यो न वस्त्वन्तरधीस्तथेति यावत् ।

अन्यप्रतिषेधमुदाहरति -

तथाहीति ।

तस्य ताटस्थ्यं व्यासेधति -

अहमेवेति ।

अहङ्कारस्य सर्वात्मत्वप्राप्तिं प्रत्याह -

आत्मैवेति ।

निन्दानुपपत्त्या भेदनिषेधं दर्शयति -

सर्वमिति ।

बाधायां सामानाधिकरण्यादपि तत्सिद्धिरित्याह -

ब्रह्मैवेति ।

आर्थिकीं निषेधधियमुक्त्वा साक्षादेव तत्प्रतीतिमाह -

नेहेति ।

यस्मात्परमित्यत्र तेनेदं पूर्णं पुरुषेणेत्युत्तरेण सम्बन्धः ।

सेत्वादिव्यपदेशेभ्यो दर्शितवाक्यानां विशेषमाह -

स्वप्रकरणेति ।

ब्रह्मणोऽद्वयत्वे हेत्वन्तरमाह -

सर्वान्तरेति ॥ ३६ ॥

ब्रह्मणोऽद्वयत्वेऽपि सर्वगतत्वं सर्वात्मत्वं च कथं, तत्राह -

अनेनेति ।

सूत्रं व्याकरोति -

अनेनेत्यादिना ।

सेत्वादिव्यपदेशानामनिरासे परप्रतिषेधानाश्रयणे च सर्वगतत्वमाकाशस्येव ब्रह्मणः स्यादित्याशङ्क्याह -

अन्यथेति ।

तत्र सेत्वादिव्यपदेशानिरासे सर्वगतत्वासिद्धिं स्फुटयति -

सेत्वादीति ।

परनिषेधानाश्रयणेऽपि तदसिद्धि साधयति -

तथेति ।

परिच्छेदप्रसक्तिरिष्टैवेत्याशङ्क्यावशिष्टं व्याचष्टे -

सर्वेति ।

आदिशब्दः सूत्रे स्मृतिन्यायापेक्षया प्रयुक्तः । तत्र श्रुत्या सह स्मृतिरुक्ता । न्यायस्तु परिच्छिन्नत्वे सत्यनित्यत्वादिलक्षणो यावद्विकारः सूत्रोक्तः । नच सर्वमूर्तसंयोगित्वं सर्वगतत्वं सत्त्वे द्वैतस्य स्यादिति युक्तम् । तत्कल्पनाधिष्ठानतया ब्रह्मणः सर्वगतत्वोपगमादतोऽद्वितीयमनवच्छिन्नं ब्रह्मेति ॥ ३७ ॥

ब्रह्मातिरिक्तेऽर्थे निषिद्धे ब्रह्मणो निर्विशेषत्वान्न फलदातृत्वमित्याशङ्क्य व्यवहारतस्तदुपपादयितुमुपक्रमते -

फलमिति ।

पूर्वाधिकरणयोस्तत्पदलक्ष्यं ब्रह्मोक्तमिदानीं तत्पदवाच्यमीश्वरं दर्शयतीत्यधिकरणस्य तात्पर्यमाह -

तस्यैवेति ।

कुतो निर्विशेषत्वेनोक्तस्य फलहेतुतेत्याशङ्क्याह -

व्यावहारिक्यामिति ।

निर्विशेषसत्याद्वितीयपूर्णस्वभावादन्यत्वं फलेहेतुत्वाख्यं स्वभावः ।

तात्पर्यमुक्त्वा विचारविषयमाह -

यदिति ।

इष्टं देवत्वादि । अनिष्टं तिर्यक्त्वादि । व्यामिश्रं मनुष्यत्वम् ।

कर्मफलत्वं साधयितुं संसारावस्थागतत्वमाह -

संसारेति ।

त्रिविधकर्मफले लोकानुभवं प्रमाणयति -

प्रसिद्धमिति ।

उभयोरपि फलहेतुत्वश्रुतेरुक्ते विषये संशयमाह -

किमिति ।

सर्वगतत्वेन फलदातृत्वस्य सत्यपि समानन्यायत्वे कर्मपक्षं निराकरिष्यन्नादौ सिद्धान्तमुपक्रमते -

तत्रेति ।

वाच्यार्थोक्तेर्लक्ष्यार्थोक्तिविशेषत्वात्तस्य च वाक्यार्थधीहेतुत्वादस्य पादादिसङ्गतयः । पूर्वपक्षे कर्मण एव फलदानसामर्थ्यादीश्वरस्याकिञ्चित्करत्वम् । सिद्धान्ते स्वतन्त्रस्य कर्मणोऽसामर्थ्यात्तद्द्वारा परस्यैवतद्भावात्तस्यार्थवत्त्वम् ।

कटवेष्टनसंस्कारादिवत्पुण्यादिसंस्कारात्फलोत्पत्तौ न प्रदात्रपेक्षेति शङ्कते -

कुत इति ।

तत्र सौत्रं हेतुमवतार्य व्याकरोति -

उपपत्तेरिति ।

देशकालविशेषाभिज्ञत्वे योग्यत्वमाह -

सर्वेति ।

कर्मानुरूपफलदातृत्वे हेतुमाह -

सृष्टीति ।

विमतं विशिष्टज्ञानवद्दातृकं, कर्मफलत्वात् , सेवादिकर्मफलवदित्यर्थः ।

कर्मपक्षे क्रियातो वा तज्जन्यापूर्वाद्वा फलमाद्यं दूषयति -

कर्मणस्त्विति ।

क्रियारूपं कर्म क्षणिकं तच्च नष्टं वा फलमुत्पादयेदुत्पाद्य वा फलं नश्येत् ।

नाद्य इत्याह -

अभावादिति ।

द्वितीयं शङ्कते -

स्यादिति ।

तदैव तर्हि भोगः स्यादित्याशङ्क्य कर्मान्तरप्रतिबन्धात्तदा भोक्तुमयोग्यत्वाद्वा नैवमित्याह -

तदिति ।

स्वर्गादिभोगस्यैवार्थ्यमानत्वेन फलत्वादभुज्यमानमपि फलं स्वरूपेणास्तीत्ययुक्तमित्याह -

तदपीति ।

किञ्च स्वर्गनरकयोरतितीव्रसुखदुःखत्वादननुभूयमानयोरसिद्धेः स्वरूपेण फलसत्त्वोक्तिरयुक्तेत्याह -

यदिति ।

प्रसिद्धत्वमेव व्यतिरेकद्वारा स्फोरयति -

नहीति ।

कल्पान्तरमुत्थापयति -

अथेति ।

तस्य स्वतन्त्रस्य वा चेतनाधिष्ठितस्य वा फलदातृत्वं नाद्य इत्याह -

तदपीति ।

न द्वितीयस्तस्यैवाप्रामाणिकत्वादित्याह -

तदस्तित्वे चेति ।

आशुतरविनाशिनो यागस्य कालान्तरभाविफलहेतुत्वं, श्रुतं स्थायिवस्त्वतिरेकेणानुपपन्नमपूर्वं कल्पयतीत्यर्थापत्तिरत्र मानमिति शङ्कते -

अर्थापत्तिरिति ।

कर्मभिराराधितादीश्वरादेव स्थायिनो यथोक्तफलसिद्धेर्मैवमित्याह -

नेश्वरेति ॥ ३८ ॥

श्रुतिविरुद्धत्वाच्च न फलहेतुत्वेन नियोगकल्पनेत्याह -

श्रुतत्वाच्चेति ।

सूत्रं व्याचष्टे -

न केवलमिति ।

कर्मफलत्वादिलक्षण पूर्वोक्तोपपत्तिः ।

तामेव श्रुतिमुदाहरति -

तथाचेति ।

निरूपाधिकं रूपमुक्त्वा सोपाधिकमाह -

अन्नाद इति ।

अन्नमासमन्तात्प्राणिभ्यो ददातीत्यन्नादः । वसु धनमर्थिभ्यो ददातीति वसुदानः । तदुभयमन्नं वसु च कर्मफलम् ॥ ३९ ॥

सम्प्रति पूर्वपक्षयति -

धर्ममिति ।

सूत्रं विभजते -

जैमिनिस्त्विति ।

श्रुतेरित्युक्तं व्यनक्ति -

श्रूयत इति ।

कथमेतावता फलहेतुत्वं कर्मणः सिद्धं, तत्राह -

तत्र चेति ।

विधिश्रुतिर्विध्यर्थस्तस्य लिङाद्यर्थस्य प्रेरणात्मनो यागो विषयस्तद्भावावगमाद्यागः स्वर्गस्य साधनमिति गम्यते पुरुषाभिलषितस्वर्गसाधनत्वाभावे यागस्य तत्र प्रेरणायोगादित्यर्थः ।

पुरुषप्रवृत्तेरर्थभावनाया भाव्याकाङ्क्षत्वादेकपदोपात्ततया यागस्य संनिहितत्वाद्भाव्यत्वेन सम्बन्धो न विषयत्वेनेत्याशङ्क्याह -

अन्यथेति ।

योग्यतायाः संनिधेः सकाशादन्तरङ्गत्वाद्यागस्य च क्लेशात्मकत्वेन फलार्थं प्रवृत्तभावनाभाव्यत्वायोगात्पुरुषविशेषणत्वेन श्रुतस्वर्गादेरेव भावनोद्देश्यरूपभाव्यत्वसिद्धेरपुरुषार्थे पुरुषस्याप्रवृत्तेः स्वर्गादेरेव भाव्यत्वं यागस्य तु करणतया साध्यतेत्यर्थः ।

कर्म न कालान्तरीयफलदं क्षणिकत्वादित्युक्तं स्मारयति -

नन्विति ।

श्रुत्यवष्टम्भेन निराचष्टे -

नेति ।

तदेव व्यनक्ति -

श्रुतिश्चेदिति ।

उपपत्तिमेव व्यतिरेकद्वारा दर्शयति -

नचेति ।

कर्मावान्तरव्यापारत्वमुपेत्य कर्मणो वेत्युक्तम् । फलोत्पत्त्यन्यथानुपपत्त्या कल्प्यमानत्वं गृहीत्वा फलस्य वेत्युक्तम् । उपपत्तेश्चेति द्वितीयहेतुं विवृणोति -

उपपद्यते चेति ।

तत्र विधिश्रुतेरित्यादिरुक्तः प्रकारः । श्रुत्युपपत्तिभ्यां स्वपक्षमुक्त्वा सिद्धान्तं प्रत्याह -

ईश्वरस्त्विति ।

एकरूपात्कारणान्नानेकरूपं कार्यं कार्यान्तराणामाकस्मिकत्वापातादित्यर्थः ।

शुभाशुभफलदातृत्वे रागद्वेषादिमत्त्वापत्तेश्च नेश्वरात्फलमित्याह -

वैषम्येति ।

ईश्वरस्य फलदातृत्वे कर्मानुष्ठानवैयर्थ्यं दोषान्तरमाह -

तदिति ।

उक्तदोषनिवृत्त्यर्थमपूर्वादेव फलं नेश्वरादित्युक्तमुपसंहरति -

तस्मादिति ॥ ४० ॥

ईश्वरात्फलमिति सिद्धान्तयति -

पूर्वं त्विति ।

उत्तरपक्षप्रतिज्ञां विभजते -

बादरायणस्त्विति ।

परपक्षनिषेधप्रतिज्ञां प्रकटयति -

केवलादिति ।

ईश्वरानपेक्षादिति यावत् ।

कथमीश्वरस्यापि केवलस्य फलहेतुत्वं, तत्राह -

कर्मेति ।

यथा परपक्षे कर्मापेक्षादपूर्वापेक्षाद्वा कर्मणो युक्तं फलमित्युपगतं तथा तदन्यतरापेक्षादीश्वरादेव फलमस्तु । तथाच न वैषम्यादीत्यर्थः ।

तत्र प्रश्नपूर्वकं प्रमाणमाह -

कुत इति ।

अपूर्वस्याचेतनस्य केवलस्याप्रवृत्तेस्तस्यैव फलदातृत्वकल्पनायां दृष्टविरोधाद्देवतापूजात्मकत्वाच्च यागस्य पूज्यमानदेवताप्रसादद्वारा फलवत्त्वादुक्तश्रुतार्थापत्तेरीश्वरेणोपक्षयादपूर्वमप्रमाणमिति मत्वा हेतुं व्याचष्टे -

धर्मेति ।

श्रौतं हेतुव्यपदेशमुक्त्वा स्मार्तं कथयति -

स्मर्यते चेति ।

तस्य तत्तद्देवतास्वभावस्य ममेति यावत् । ततस्तस्मादाराधितादनुष्ठितादित्यर्थः ।

हेतुव्यपदेशादित्यस्यार्थान्तरमाह -

सर्वेति ।

ईश्वरस्य सृष्ट्यादिहेतुत्वेऽपि कथं फलहेतुत्वं, तत्राह -

तदेवेति ।

यच्च विचित्रस्य कारणस्येत्यादि, तत्राह -

विचित्रेति ॥ ४१ ॥

तात्त्विकमतात्त्विकं च ब्रह्मणो रूपमुक्त्वा तद्धियां प्रतिवेदान्तं प्रतीतानां नामाद्यभेदादभेदमाह -

सर्ववेदान्तेति ।

पूर्वोत्तरपादयोः सङ्गतिं वक्तुं वृत्तं कीर्तयति -

व्याख्यातमिति ।

ज्ञेये ब्रह्मण्युक्ते तज्ज्ञानं किंरूपमित्यपेक्षायां तद्विचारायोत्तरपादप्रवृत्तिरित्याह -

इदानीमिति ।

पदार्थयोः शोधनानन्तरमपुनरुक्तापेक्षितपदपदार्थोपसंहारेण सगुणनिर्गुणवाक्यानामर्थो निर्धार्यते । तत्र सगुणविद्यानां सत्त्वशुद्धिद्वारा निर्गुणविद्योपयोगात्पदार्थोपसंहरेण वाक्यार्थज्ञानार्थत्वाच्च सगुणवाक्यार्थचिन्तार्थवती निर्गुणचिन्ता तु तद्धीद्वारा मुक्तिहेतुरित्यर्थः ।

निरुपाधिकं ब्रह्मज्ञानं विचार्यत्वेनोक्तमिति मत्वा पादारम्भमाक्षिपति -

नन्विति ।

अवयवभेदाभावात्तन्निमित्तो ज्ञानभेदो न सम्भवतीत्याह -

पूर्वेति ।

स्वभावभेदाभावात्तत्कृतोऽपि ज्ञानभेदो नास्तीत्याह -

एकरसमिति ।

ज्ञेयस्य ब्रह्मणः सर्वप्रकारभेदाभावे फलितमाह -

तत्रेति ।

वेदान्तानां शक्तितात्पर्यालोचनायामपि नेयं चिन्तेत्याह -

नहीति ।

एकस्यापि पिता पुत्रो भ्रातेत्यादावनेकविज्ञानविषयत्ववदिहापि स्यादित्याशङ्क्याह -

एकेति ।

एकस्मिन्नेकरूपे स्मृत्याद्यनेकज्ञानवदनेकज्ञानसिद्धिरित्याशङ्क्याह -

नचेति ।

दृष्टान्ते तु पूर्वकालविशिष्टादेतत्कालविशिष्टमन्यदिति ज्ञानभेदो युक्तो ब्रह्मणि तु निरुपाधिके नैवमित्यर्थः ।

अर्थस्यैकरूपत्वेऽपि ज्ञानमनेकरूपं तयोर्भेदादित्याशङ्क्याह -

नहीति ।

तदेव प्रपञ्चयति -

यदीति ।

पूर्वपक्षे ज्ञानभेदशङ्कायोगं निगमयति -

तस्मादिति ।

सिद्धान्तेऽपि चोदनाद्यभेदाज्ज्ञानाभेदो न सिध्यतीत्याह -

नापीति ।

तर्हि सूत्रविरोधः स्यादित्याशङ्क्य पूर्वापरविरोधात्त्याज्यमेतदित्यभिप्रेत्याह -

अविधीति ।

आक्षेपमुपसंहरति -

तदिति ।

तत्तदनेकोपाध्यवच्छिन्नब्रह्मविषयाणि प्राणादिविषयाणि चोपासनानि विचारयोग्यानीत्याह -

तदुच्यत इति ।

निरुपाधिब्रह्मज्ञाने ज्ञेयैक्यादैक्यं सिद्धमिति न भेदाभेदचिन्ता । तत्र पुनर्गुणोपसंहारो लक्ष्याखण्डवाक्यार्थसिद्ध्यर्थं वाच्यार्थतद्वाचकपदोपसंहाररूपो वर्तिष्यते तेनोक्तविचारारम्भसिद्धिरित्याह -

इत्यदोष इति ।

सगुणमपि विचार्यमाणद्वयं ब्रह्मैवेति कथं तस्मिन्नुपास्तिभेदाभेदचिन्तेत्याशङ्क्याह -

अत्रेति ।

सोपाधिकं ब्रह्म सप्तम्यर्थः ।

न केवलं विषयभेदाद्भेदः किन्तु फलभेदादपीत्याह -

कर्मवदिति ।

विरक्तस्य मुमुक्षोरलमनेन विचारेणेत्याशङ्क्याह -

क्रमेति ।

तस्यापि यथोक्तो विचारो हेयोपादेयविवेकोपकारीत्यर्थः । निर्गुणविद्यायां क्वचिद्भेदभ्रमापोहेनाभेदो निरूप्यतेऽपुनरुक्तशब्दानां सत्यादिधर्माणां वा साधारणस्वरूपलक्षणार्थमुपसंहारो वर्ण्यते ।

सगुणविद्यासु पुनरभेदः क्वचित्क्वचिद्भेदः क्वचिद्गुणानामुपसंहारः क्वचिदनुपसंहार इत्युपसंहरति -

तेष्विति ।

एवं पादारम्भमुक्त्वा प्रतिशाखं प्रतीतज्ञानानि विषयीकृत्य नामादिभेदाच्चोदनाद्यविशेषाच्चाद्यधिकरणावयवं संशयमाह -

किमिति ।

अत्र चोत्सर्गतः सर्वशाखासु विद्यैक्ये सिद्धे पूर्वोक्तन्यायेन विद्यातो मुक्तिसम्भवात्पादादिसङ्गतिरिति मत्वा पूर्वपक्षयति -

तत्रेति ।

पूर्वपक्षे प्रतिवेदान्तं विद्याभेदाद्गुणानुपसंहारः । सिद्धन्ते सर्वत्र विद्यैक्यात्तदुपसंहार इति फलमुत्तराधिकरणे वक्ष्यति । शाखान्तराधिकरणे ‘नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनशब्दान्तरसङ्ख्याप्रक्रियातोऽपि कर्मभेदः स्यात्’ इति पूर्वपक्षसूत्रेण पूर्वपक्षे कर्मभेदे ये हेतवो नामादयो दर्शितास्ते विद्याभेदलक्षणपूर्वपक्षोपयोगित्वेनात्रानूद्यन्त इत्यर्थः ।

तत्र नाम्नो भेदकत्वमुदाहरति -

नाम्न इति ।

आदिपदादेकप्रकरणस्थाग्निहोत्रदर्शपूर्णमासादिग्रहणम् । ‘अथैष ज्योतिरथैष सर्वज्योतिरेतेन सहस्रदक्षिणेन यजेत’ इत्यत्र ज्योतिष्टोमानुवादेन सहस्रदक्षिणगुणविधिर्वा तद्गुणककर्मान्तरविधिर्वेति सन्देहे, प्रकृतज्योतिष्टोमस्य तदेकदेशवाचिना ज्योतिःशब्देन भीमादिशब्दवदभिधानात्कर्मान्तरविधेश्च गुणमात्रविधानस्य लघुत्वाद्द्वादशशतदक्षिणायाश्च सहस्रदक्षिणया विकल्पात्प्रकृतानुवादेन गुणान्तरविधिरिति प्राप्ते सत्यां गतावेकस्य संज्ञिनोऽनेकसंज्ञायोगादेकत्रानुपपत्त्या लाक्षणिकः शब्द इत्येतावता ज्योतिःशब्दस्यासत्यामनुपपत्तौ ज्योतिष्टोमलक्षकत्वासिद्धेरथशब्दाच्च प्रकरणविच्छेदात्प्रकृते गुणविध्ययोगाद्गुणविशिष्टकर्मान्तरविधिरिति द्वितीये स्थितम् । अग्निहोत्रदर्शपूर्णमासादिषु संज्ञाभेदेन संज्ञिभेदेन विप्रतिपत्तिरिति भावः ।

संज्ञान्तरात्कर्मभेदेऽपि प्रकृत किं जातमित्याशङ्क्याह -

अस्ति चेति ।

तैत्तिरीयकादिशब्दानां शाखानामत्वे विज्ञाननामत्वं प्रयोगाविशेषात्प्रवृत्तिनिमित्तस्य च प्रवचनस्य ग्रन्थज्ञानयोरविशिष्टत्वान्न क्वचिन्मुख्यमन्यत्र गौणं नामाप्रसिद्धविभागायोगादिति भावः ।

विद्याभेदं नामभेदादुक्त्वा रूपभेदादपि तमुदाहरति -

तथेति ।

आदिपदेनाग्नेयाग्नीषोमीयादिसङ्ग्रहः । ‘तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्’ इत्यत्र पूर्वस्मिन्नेव वैश्वदेवे कर्मणि वाजिनवाक्येन वाजिनगुणविधिर्वा द्रव्यदेवतान्तरयुक्तकर्मान्तरविधिर्वेति सन्देहे विश्वेषामेव देवानां वाजेनान्नेनामिक्षया युक्तानां वाजिपदेनोक्तेर्वाजिभ्य इति ताननूद्य वाजिनगुणविधेरामिक्षावद्वाजिनमपि वैश्वदेवमेवेति न कर्मान्तरविधिरिति प्राप्ते विश्वेषां देवानामामिक्षां प्रत्युपसर्जनतया प्राधान्येनाप्रकृतत्वाद्वाजिपदेन परामर्शायोगाद्वाजिनगुणस्याप्रकृतदेवताभिधानेन सम्बन्धात्कर्मान्तरदृष्टेस्तद्धितश्रुत्या चामिक्षावरुद्धतया वाजिनस्य तत्रानवकाशात्पूर्वस्मात्कर्मणः स्वसम्बन्धिकर्मणो भेदकत्वात्तद्धितश्रुतिविरोधे वाक्यस्य दौर्बल्याद्वाजिनवाक्येन द्रव्यदेवतान्त युक्तकर्मान्तरविधिरिति तत्रैव स्थितम् । आग्नेयादिषु पुना रूपभेदाद्भेदेन विगानमिति भावः ।

अस्तु रूपभेदात्कर्मभेदः प्रस्तुते किं जातं तदाह -

अस्ति चेति ।

अत्रेति विद्योक्तिः ।

तदेव भिन्नं रूपमुदाहरति -

तद्यथेति ।

यथा यागस्य द्रव्यदेवते रूपमेवं वेद्यमेव विद्याया रूपम् । तथाच वेद्यभेदे विद्याभेदः स्यादित्यर्थः ।

धर्मभेदाद्विद्याभेदं वक्तुं तस्य कर्मभेदकत्वमाह -

तथेति ।

कारीरीवाक्यान्यधीयानास्तैत्तिरीया भूमौ भुञ्जते न तथान्ये । अग्निमधीयानाश्च केचिदुपाध्यायस्योदकुम्भमाहरन्ति न त्वन्ये । नच तान्येव कर्माणि भूमिभोजनादिधर्मजन्योपकारवन्ति तद्रहितानि चेति युक्तमतस्तत्र धर्मभेदाद्भेदधीरित्यर्थः ।

एवमपि प्रकृते किं स्यात्तदाह -

अस्ति चेति ।

अत्रेति पूर्ववद्विद्योक्तिः । अन्येषां तु शाखिनां नैव शिरस्यग्निधारणं व्रतमस्तीति धर्ममेदाद्विद्याभेद इत्यर्थः ।

भेदकान्तराण्यतिदिशति -

एवमिति ।

आदिग्रहणान्निन्दाऽशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनानि शब्दान्तरं सङ्ख्या प्रक्रियेत्येतानि च सङ्गृह्यन्ते । तत्र ‘समिधो यजति’ इत्यादौ पञ्चकृत्वोऽभ्यस्ते यजतिशब्दे किमेकं कर्मापूर्वं किंवा पञ्चैवेति संशये धात्वर्थानुबन्धभेदमन्तरेणापूर्वभेदायोगात्प्रकृते तदयोगादेकं कर्मापूर्वमिति प्राप्ते समिदादिवाक्यानां स्वरससिद्धप्राप्तकर्मविधिपरत्वादसति विशेषे पुनः श्रुतेरानर्थक्यात्प्रत्यभ्यासमपूर्वभेद इति पुनरुक्तेर्भेदकत्वं स्थितम् । एवं शाखान्तरोक्ता विद्याः शाखान्तरोक्तविद्याभ्यो भिन्नाः पुनरुक्तेरिति पुनरुक्तितो विद्याभेदः । निन्देत्युदितानुदितहोमनिन्दोक्ता ‘प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम् । दिवाकीर्त्यमदिवा कीर्तयन्तः सूर्यो ज्योतिर्न तदा ज्योतिरेषाम्’ इत्यनुदितहोमनिन्दा ‘यथाऽतिथये प्रद्रुतायान्नं हरेयुस्तादृक्तद्यदुदिते जुह्वति’ इत्युदितहोमनिन्दा । ततश्चैकस्यैवोदितेऽनुदिते च क्रमेणानुष्ठानायोगाद्भेदः । उदितानुदितहोमातिक्रमकृतप्रायश्चित्तादपि तद्भेदधीः । नच निन्दाप्रायश्चित्ते वेदान्तविद्यासु विद्येते इति नोदाह्रियेते । यत्त्वथ योऽन्यामित्यादि तद्भेदधीविषयत्वान्न विद्यां भिनत्ति । ततो भूय इवेत्यादि तु केवलदेवताज्ञाननिन्दया तस्य कर्मणा समुच्चयपरम् । अशक्तिश्च कर्मवद्विद्याभेदिका । नहि सर्वशाखाविहितं कर्म शक्यमेकेनानुष्ठातुं तथोपासनान्यपि नानाशास्त्रोक्तानि नैकेनानुष्ठीयेरन्निति भेदः । समाप्तिरपि शाखिनां केषाञ्चित्क्वचिदिति कर्मणो भेदिका । तथा वेदान्तेष्वपि क्वचिदोङ्कारसर्वात्मत्वचनेन समाप्तिरन्यत्र क्वचिदित्युपास्तिभेदः । अन्यार्थदर्शनं ‘वायुर्वै क्षेपिष्ठा देवता’ ‘सोऽरोदीद्यदरोदीत्’ इत्याद्यर्थवादरूपं कर्मभेदकं स्तुतिनिन्दयोरेकत्रासमवायात् । एवं वेदान्तेष्वपि नानाविधार्थवादस्य तत्र तत्र दृष्टेर्विद्याभेदः । शब्दान्तरादपि कर्मभेदः । ज्योतिष्टोमे - ‘सोमेन यजेत', ‘दाक्षिणानि जुहोति’ ‘हिरण्यमात्रेयाय ददाति’ इत्यत्र यजतिददातिजुहोतयः संहत्य वा कार्यं कुर्वन्त्यसंहत्य वेति सन्देहे संहतानामेवापूर्वसाधकत्वं लाघवादिति पूर्वपक्षे ‘शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्’ इत्यत्र शब्दभेदे भावार्थानुबन्धभेदाद्भावनाभेद इति स्थितम् । तथेहापि ‘ब्रह्मविदाप्नोति परम्’ ‘तरति शोकमात्मवित्’ इति शब्दान्तराज्ज्ञानभेदः । सङ्ख्यापि कर्मणो भेदिका ‘सप्तदश प्राजापत्यान्पशूनालभेत’ इत्यत्र सप्तदशभिः पशुभिरेको वा यागो निर्वर्त्यः सप्तदश वेति संशये यो हि बहून्कल्पयति कल्पयत्यसावेकमिति लाघवादेको यागः सप्तदशपशुभिर्निर्वर्त्यत इति पूर्वपक्षे पशूनां पृथक्त्वे सप्तदशसङ्ख्यायाः सम्भवात्तत्पृथक्त्वस्य च यागभेदाधीनत्वाद्यागाः सप्तदशेति राद्धान्तितम् । तथात्रापि तौ वा एतौ द्वौ संवर्गाविति सङ्ख्यातो विद्याभेदः । प्रकियापि कर्मभेदिका कुण्डपायिनामयने ‘मासमग्निहोत्रं जुहोति’ ‘मासं दर्शपूर्णमासाभ्यां यजेत’ इत्यत्र नित्येऽग्निहोत्रादौ मासगुणविधिर्वा कर्मान्तरविधिर्वेति सन्देहे सत्यग्निहोत्रादिशब्दस्य प्रसिद्धाग्निहोत्राद्यनुवादित्वान्मासमित्यप्रसिद्धत्वात्प्रसिद्धानुवादेनाप्रसिद्धगुणविधिसम्भवात्प्रकरणस्य वाक्याद्दौर्बल्याद्गुणविधिरिति प्राप्ते यस्य प्रकरणे यद्वाक्यं श्रुतं न तत्तस्य बाधकमित्युत्सर्गादुपसद्भिश्चरित्वेत्त्युक्त्वा मासमग्निहोत्रमित्यादिश्रुतेर्नैयमिकाग्निहोत्रादौ चोपसदामभावात्तदनुवादेन गुणविध्यसिद्धेरुपसदामपि तत्रैव विधाने वाक्यभेदादग्निहोत्रादिशब्दस्य चाख्यातपारतन्त्र्यात्तदर्थस्य चाधिकारालोचनायां वैलक्षण्यात्प्रसिद्धाग्निहोत्राद्यप्रत्यभिज्ञापकत्वात्कर्मान्तरमित्युक्तम् । तथात्रापि वैश्वानराश्वमेधोपासनादिषु प्रकरणभेदाद्विद्याभेद इत्यर्थः । वेदान्तान्तरेष्विति प्रतिशाखं व्यवस्थिततत्तद्वेदान्तप्रभेदेष्विति यावत् ।

प्राच्यां मीमांसायामुक्तहेतुभिः सिद्धं पूर्वपक्षमुुपसंहरति -

तस्मादिति ।

पूर्वपक्षमनूद्य विद्यैक्यं सिद्धान्तमाह -

एवमिति ।

सर्ववेदान्तेषु प्रतीयन्त इति सर्ववेदान्तप्रत्ययानि सर्ववेदान्तप्रमाणकानि तत्र तत्र विहितानीत्यर्थः ।

यान्येकस्मिन्वेदान्ते तान्येव वेदान्तान्तरेष्वपि विहितानीत्याह -

तस्मिन्निति ।

सर्ववेदान्तप्रत्ययमित्येकवचनेन कर्तव्यतया प्रतीयमानज्ञानस्यैकत्वं ग्रहैकत्ववदविवक्षितम् ।

साधारणनिर्देशेन विधीयमानसर्वोपासनज्ञानानि विवक्षितानीति प्रतिज्ञां व्याख्यायाकाङ्क्षाद्वारा हेतुमवतारयति -

कुत इति ।

चोदनासाहचर्यादादिशब्देनार्थवादग्रहणमाशङ्क्य व्यावर्तयति -

आदीति ।

‘एकं वा संयोगरूपचोदनाख्याविशेषात्’ इति शाखान्तराधिकरणे सिद्धान्तसूत्रं तत्रोक्तान्कर्माभेदहेतूनत्रापि ज्ञानाभेदहेतु्त्वेनाकृष्टानाचष्टे -

संयोगेति ।

तत्र चोदनाया विधायकपदस्य चोद्यत इति वा पुरुषप्रयत्नस्य धात्वर्थावच्छिन्नस्याविशेषं सदृष्टान्तमाह -

यथेति ।

प्रतिशाखं होमाद्यवच्छिन्नप्रयत्नवदिहापि प्राणज्येष्ठत्वादिधीविषयप्रयत्नस्याविशेषः शाखाद्वयेऽपीत्यर्थः ।

संयोगाविशेषमाह -

प्रयोजनेति ।

रूपाविशेषमाह -

रूपमिति ।

कथं ज्ञानस्य प्राणतत्त्वं रूपं, तत्राह -

यथा चेति ।

द्रव्यदेवताभ्यां यागस्य रूप्यमाणत्वात्तयोस्तद्रूपत्वं प्रकृते तु कथमित्याशङ्क्याह -

तेनेति ।

आख्याविशेषमाह -

समाख्येति ।

सर्वशाखास्थप्राणज्ञानस्य समाख्याद्यविशेषादैक्यं निगमयति -

तस्मादिति ।

उक्तं न्यायं पञ्चाग्निविद्यादिषु सर्वशाखास्थेष्वतिदिशति -

एवमिति ।

परोक्तमनूद्य प्रत्याह -

ये त्विति ।

अस्यार्थः - काठकं कालापकमित्यादिनामभेदान्न कर्मभेदः । कस्मात् । अचोदनाभिधानत्वात् । काठकादीनां ग्रन्थनामतया कर्मनामत्वाभावात् । ग्रन्थयोगादेव कर्मणां तद्द्वारा तन्नामत्वासिद्धौ तत्रापि शक्तिकल्पनायां गौरवात्कर्मैक्त्वेऽपि तत्तद्ग्रन्थसन्दर्भसंयोगात्काठकप्रायश्चित्तमित्यादिदर्शनान्न नाम्ना कर्ममेदः । तथापि नामभेदान्न विद्याभेदः । विद्यैक्येऽपि तत्तद्ग्रन्थसंयोगात्तत्तन्नामत्वसिद्धेः । नापि रूपभेदो भेदकोऽग्नीषोमीयस्यैककर्मत्वेऽप्येकादशकपालत्ववद्द्वादशकपालत्वरूपभेदो वाचनिकः । तथाग्न्यादिषु रूपभेदेऽपि विद्यैक्याविरोधात् । नच धर्मविशेषो भेदकः । तस्य विद्याग्रहणार्थतया कर्मानुपकारिणस्तद्भेदकत्वाभावात् । उक्तं हि - ‘विद्यायां कर्मशास्त्रम्’ इति । तथात्रापि धर्मविशेषो न विद्यार्थ इति वक्ष्यते नच पुनरुक्तिर्भेदिका । नह्येतद्द्विर्वचनं यदेकोऽर्थो बहुभिः शाखिभिरुच्यते । एकस्मिन्नपि वेदे बहुभिरुच्यमाने पुनरुक्तिप्रसङ्गात् । तस्मादध्येतृभेदेन पुनरुक्त्यभावात्कर्मैक्यम् । तदुक्तम् - ‘अद्विर्वचनं श्रुतिसंयोगाविशेषात्’ इति । एवमत्रापि विद्यैक्यं प्रतिशाखं प्रत्येतव्यम् । अशक्तिरपि न भेदहेतुः । असमर्थानामेकस्मिन्नपि वेदे सर्वाङ्गोपसंहारानर्हत्वात् । समर्थानां तु शाखाभेदे तदध्ययनाभावेऽपि तदध्येतृभ्यो विश्वस्य तत्तद्रूपमुपसंहर्तुं शक्यत्वात् । नच समाप्तिवचनं भेदकमेकत्वेऽपि कस्यचिदन्याङ्गस्य समाप्तौ समाप्तिवचनसम्भवात् । न चान्यार्थदर्शनमन्यपरत्वात्कर्मैक्यं विद्यैक्यं वा प्रमितं निषेद्धुमर्हति । शब्दान्तरसङ्ख्याप्रक्रियाणामपि प्रबलेनाभेदकेन भेदकत्वमपास्यमतो न विद्याभेदाशङ्केति ॥ १ ॥

तर्हि पूर्वतन्त्रोक्तन्यायेनैव प्रतिशाखं विद्यैक्यसिद्धौ किमनेनाधिकरणेनेत्यशङ्क्याह -

इहापीति ।

शाखान्तराधिकरणे खल्वेकस्यां शाखायामग्नीषोमीयस्यैकादशकपालत्वमपरस्यां द्वादशकपालत्वमिति रूपभेदात्कर्मभेदं शङ्कित्वा सङ्ख्ययोर्विकल्प इत्युक्तम् । तद्युक्तम् । कपालसङ्ख्ययोरुत्पन्नशिष्टयोरुत्पत्तावैकरूप्येण ज्ञातकर्मप्रत्यभिज्ञानाबाधकत्वेन कर्माभेदकत्वादग्न्यादिगतपञ्चसङ्ख्यादेरुत्पत्तिविशिष्टत्वाद्वाजिनवद्भेदकत्वमिति शङ्कामुत्थाप्य परिहारादस्यार्थवत्तेत्यर्थः ।

शङ्कां विभजते -

स्यादिति ।

गुणभेदं साधयति -

तथाहीति ।

छन्दोगाः षष्ठमग्निं नामनन्तीति कथं सिद्धमित्याशङ्क्योपसंहारवशादित्याशङ्क्याह -

पञ्चेति ।

गुणभेदमुक्त्वा तत्फलं विद्याभेदमाह -

येषां चेति ।

वाजसनेयकगतो योऽग्निः षष्ठोऽन्त्येष्टिनिविष्टः प्रसिद्धवदुक्तस्तस्य च्छान्दोग्येऽप्युपसंहारान्न गुणभेदोऽस्तीत्याशङ्क्याह -

नचेति ।

पञ्चाग्निविद्यायां गुणभेदाद्भेदमुक्त्वा प्राणविद्यायामपि तद्भेदाद्भेदमाह -

तथेति ।

अस्तु प्रजननगुणवतो रेतसो वाजसनेयिनामावापश्छन्दोगानां चोद्धारस्तथापि कथं विद्याभेदः, तत्राह -

आवापेति ।

सूत्रावयवं परिहारत्वेन व्याचष्टे -

नेत्यादिना ।

ननु गुणभेदे वेद्यभेदाद्विद्याभेदो न च षष्ठस्याग्नेरुपसंहारः पञ्चसङ्ख्याविरोधात् , तत्राह -

यद्यपीति ।

एकैव विद्या षष्ठाग्नियुक्ता तद्रहिता चेति विरुद्धमित्याशङ्क्याह -

नहीति ।

किञ्च वाजसनेयके षष्ठस्यापि ध्येयत्वमग्नेरुपेत्योक्तं न तु तस्य ध्येयत्वं पञ्चैवाग्नयस्तथोच्यन्ते । अनुपास्यत्वेन षष्ठोक्तिश्छान्दोग्येऽपि तुल्येत्याह -

पठ्यतेऽपीति ।

इतोऽस्माल्लोकात्तं दिष्टं परलोकं प्रेतं गतं पुत्रा ज्ञातयो वाग्नये नैधनविधिं विधातुं हरन्तीत्यर्थः ।

अनुपास्यत्वे किमिति पूर्वाग्निवत्पठ्यते षष्ठोऽग्निः, तत्राह -

वाजसनेयिनस्त्विति ।

तस्योपासकस्य मृतस्य दाहायाग्निरेवाग्निरिति प्रसिद्धानुवादो न तूपास्तिविधिरुपास्यास्तूभयत्रापि पञ्चैवाग्नयः । प्रसिद्धानुवादश्च कल्पनानिवृत्त्यर्थत्वादर्थत्वादर्थवानित्यर्थः ।

उत्पत्तौ गुणान्तरविध्यभावान्न विद्याभेदो वैश्वदेव्यास्तूत्पत्तौ विशिष्टगुणोक्तेर्भेद इत्युक्तम् । इदानीं वाजिनां षष्ठाग्निविधानेऽपि न विद्याभेद इत्याह -

अथापीति ।

पञ्चाग्नीन्वेदेति श्रुतसङ्ख्याविरोधान्न षष्ठस्याग्नेरुपसंहारसिद्धिरित्याशङ्क्य पञ्चसङ्ख्याया विधेयत्वाभावात्साम्पादिकाग्न्यवच्छेदकत्वेनैवानुवादादुत्पत्त्यशिष्टत्वादुत्पन्नानां च प्रत्यभिज्ञानान्न विद्याभेद इत्याह -

नचेति ।

पञ्चाग्निविद्यायामुक्तान्यायं प्राणविद्यादिष्वतिदिशति -

एवमिति ।

यत्त्वावापोद्वापाभ्यां वेद्यभेदाद्विद्याभेद इति, तत्राह -

नचेति ।

बहुतरांशाभेदप्रत्यभिज्ञानादल्पतरांशभेदेऽपि प्रत्यभिज्ञाविरोधान्न विद्याभेद इत्यर्थः ।

रूपभेदाद्विद्याभेदं शङ्कितं निरस्योपसंहरति -

तस्मादिति ॥ २ ॥

रूपभेदस्य भेदकत्वं निराकृत्य धर्मभेदस्य भेदकत्वं प्रत्याह -

स्वाध्यायस्येति ।

व्यावर्त्यं चोद्यमनुद्रवति -

यदपीति ।

शिरोव्रतं शिरस्यग्निधारणम् । आदिग्रहणादातपावस्थानादि गृह्यते । चोद्योत्तरत्वेन सूत्रमवतार्य व्याचष्टे -

तदिति ।

स्वाध्यायाङ्गत्वेन श्रुत्यादिभिरविनियोगे न तदङ्गतेति शङ्कते -

कथमिति ।

तथात्वेनेत्यादिनोत्तरमाह -

यत इति ।

गोदानादीनि वेदाध्ययनाङ्गत्वेनानुष्ठेयानि व्रतानि । शिरोव्रतमपि वेदव्रतेष्वन्तर्गतत्वेनोक्तं तेन यथा गोदानाद्यध्ययनाङ्गं तथेदमपीत्यर्थः ।

अधिकाराच्चेति व्याचष्टे -

नैतदिति ।

एतद्ग्रन्थजातमचीर्णव्रतोऽननुष्ठितशिरोव्रतः पुरुषो नाधीत इति प्रकृतमुण्डकपरामर्शकादेतच्छब्दान्मुण्डकाध्ययनधर्म एवायं न विद्याधर्म इति प्रतिभातीत्यर्थंः ।

अधिकारादविकृतविषयादेतच्छब्दाच्चकारादधीत इत्यध्ययनशब्दाच्चेति व्याख्यातम् । इदानीं शङ्कोत्तरत्वेन व्याख्यातुं शङ्कयति -

नन्विति ।

सर्वत्र ब्रह्मविद्यैकैव चेत्तया शिरोव्रतस्य संयोगाद्धर्मसङ्करः स्यात् , नच सोऽस्तीति विद्याभेद इत्यर्थः ।

एतां ब्रह्मविद्यामिति तत्प्रकाशकमिमं ग्रन्थमिति योज्यम् । अन्यथा प्रकृतविषयतच्छब्दविरोधादित्याह -

नेति ।

ब्रह्मविद्यैव प्रकृतेति सैव परामृश्यतामित्याशङ्क्य तस्याः सर्वत्रैक्यादथर्वविहितैवात्र पराम्रष्टव्येत्याह -

प्रकृतत्वं चेति ।

सूत्रावयवान्तरमवतारयति -

सववच्चेति ।

तस्य शिरोव्रतस्य मुण्डकाध्ययने नियम इत्यत्र सववदिति निदर्शनमिति योजना । ततश्च शिरोव्रतस्य सङ्करो नेति चकारार्थः ।

तदेव विवृणोति -

यथेति ।

सवा होमाः । आथर्वणैरुदित एकोऽग्निरेकऋषिसंज्ञया प्रसिद्धस्तेषामेव नियम्यन्ते तदीये तत्रैवाग्नौ क्रियन्ते । स्वाध्यायविशेषसम्बन्धादेतच्छब्दादधीतिशब्दाच्च मुण्डकाध्ययनसम्बन्धाधिगतेरिति यावत् ।

धर्मभेदस्य धर्म्यभेदकत्वे फलितमाह -

तस्मादिति ।

नामादिवद्धर्मभेदस्यापि भेदकत्वायोगादित्यर्थः ॥ ३ ॥

किञ्च वेद्यैकत्वोक्त्या ब्रह्मविद्यायास्तावदैक्यं सर्वत्र वेदो दर्शयति । तथान्यत्रापि वेद्याभेदेऽपि विद्यैक्यमित्याह -

दर्शयति चेति ।

सूत्रं व्याचष्टे -

दर्शयतीत्यादिना ।

वेदत्रयेऽपि विद्यैक्यविषयमुपदेशान्तरमाह -

तथेति ।

किञ्च शाखान्तरोक्तपदार्थस्य शाखान्तरे सिद्धवत्परामर्शादपि विद्यैक्यधीरित्याह -

तथेत्यादिना ।

एव पुरुषो यदा यस्यामविद्यावस्थायामेतस्मिन्नात्मन्यद्वयत्वेन सर्ववेदान्तप्रसिद्धे स्वाविद्यावशादेवान्तरं भेददर्शनमुदरमल्पमपि करोत्यथ तदा तस्यामवस्थायां तस्य भेददर्शनवतो भयमावश्यकं ‘द्वितीयाद्वै भयं भवति’ इति श्रुत्यन्तरादित्यर्थः ।

भेददर्शनवतो भयकारणमाह -

तत्त्वेवेति ।

भेददर्शनवतो विदुषस्तत्त्वममन्वानस्य तदेव ब्रह्म भयङ्करमित्यर्थः ।

निर्गुणविद्यायां वेद्यैकत्वादेकत्वेऽपि कथं सगुणविद्यायामेकत्वं तत्राह -

तथेति ।

एवं ब्रह्मविद्यैक्येऽपि कथमुक्थाद्युपास्तीनामैक्यं, तत्राह -

तथेति ।

यथा निर्गुणं सगुणं च ब्रह्म सर्वत्रैकमिति तद्विद्या न भिद्यते तथोक्थादीनां सर्ववेदान्तप्रत्ययत्वादेतद्गम्यते । यदन्यत्रोक्तानामन्यत्रोपास्त्यर्थं तेषामादानमिति । ततस्तदुपास्तीनामपि सर्ववेदान्तप्रमाणकत्वेनैक्यं प्रायदर्शनन्यायेन बाहुल्येन सिध्यतीत्यर्थः ॥ ४ ॥

सर्वशाखासु विद्यैक्ये गुण्याकृष्टगुणानां तत्र तत्रोपसंहारमनन्तरविचारफलमाह -

उपसंहार इति ।

सङ्क्षेपतोऽधिकरणतात्पर्यमाह -

इदमिति ।

पूर्वविचारफलमनेन सूत्रेणोच्यते तेन तद्वदेवास्य पादादिसङ्गतिः । पूर्वपक्षे पूर्वाधिकरणस्य विवक्षितफलासिद्धिः । सिद्धान्ते तस्य तत्सिद्धिः । तुल्यधीबद्धा गुणा विषयास्ते किं यथाश्रुति व्यवतिष्ठेरन्नुत प्रत्यभिज्ञया ज्ञानोपाधावुपसंह्रियेरन्निति मीमांसायामिच्छाभेदादतिरात्रे षोडशिग्रहवदुपसंहारस्यानावश्यकत्वाद्यथाश्रुति व्यवस्थेति प्राप्ते सिद्धान्तयन्नुपसंहारः ।

समाने चेति विभागं विभजते -

स्थिते चेति ।

तत्र हेतुमुक्त्वा व्याकरोति -

अर्थेति ।

कथं व्यवस्थया श्रुतानां गुणानामुपकारैक्यं, तत्राह -

उभयत्रेति ।

गुणिद्वारा गुणानामपि प्रत्यभिज्ञाने फलितमाह -

तस्मादिति ।

अर्थाभेदादुपसंहारे दृष्टान्तमाह -

विधीति ।

प्रधानप्रत्यभिज्ञायां सर्वतद्धर्मप्रत्यभिज्ञानात्फलाविशेषाच्च व्यवस्थया श्रुतानामपि गुणानामेकज्ञानोपाधावुपसंहार इति दार्ष्टान्तिकमाह -

एवमिति ।

उक्तमेव व्यतिरेकतः स्फोरयति -

यदीति ।

आग्नेयसौर्ययोर्भेदेऽप्याग्नेयगतस्येतिकर्तव्यताजातस्य सौर्ये प्राप्तिवज्ज्ञानान्तरस्थानामपि गुणानां ज्ञानान्तरे प्राप्तिः स्यादित्यशङ्क्याह -

प्रकृतीति ।

ज्ञानैक्येऽपि शाखान्तरोक्तगुणानां शाखान्तरोक्तज्ञाने नोपसंहारः । तत्रोक्तगुणमात्रेण तज्ज्ञानोपकारसिद्धेरधिकानपेक्षणात् । अन्यथा तत्रैव तद्विधिप्रसङ्गात् । तस्मादक्ष्यादित्यस्थानभेदेनोक्तयोरहरहमितिगुणयोर्व्यवस्थानवदुपास्याभेदेऽपि शाखाभेदेनोक्तानां व्यवस्थैवेत्याशङ्क्य शाखाभेदस्योक्तस्थानवदुपास्यविशेषणतया गुणव्यवस्थापकत्वाभावाद्धर्म्युपाधावुक्तगुणानां सर्वत्रापि श्रुतेन धर्मिणा नियमादनुमानतः सार्वत्रिकत्वसिद्धेर्विद्यैक्ये गुणोपसंहारो बलवद्बाधकाभावे वारयितुं न शक्यते ।

शाखान्तरे कतिपयगुणवादस्य तद्विध्यर्थतया गुणान्तरावारकत्वादित्याह -

विज्ञानेति ।

एवमित्युपसंहाराभावोक्तिः । इतिशब्दः सिद्धान्तसमाप्त्यर्थः ।

उत्तरसन्दर्भस्य पौनरुक्त्यं प्रत्याह -

अस्यैवेति ॥ ५ ॥

संज्ञाभेदाज्ज्ञानैक्यं तद्गुणानां चान्यत्रोपसंहार इत्युक्त उद्गीथविद्ययोरपि च्छान्दोग्यबृहदारण्यकोक्तयोः संज्ञाभेदमाशङ्क्य प्रत्याह -

अन्यथात्वमिति ।

चोदनाद्यविशेषादित्यस्यापवादार्थमिदमधिकरणम् । तस्य बृहदारण्यकस्थमुद्गीथब्राह्मणं छान्दोग्यस्थमुद्गीथाध्यायं च विषयमाह -

वाजसनेयक इति ।

ते प्रकृता वागादयः प्राणा देवाः सात्त्विकवृत्तिप्रधानाः सम्भूयान्योन्यमुक्तवन्तो हन्त यदि संमतमस्माकं तदास्मिन्नाभिचारिके यज्ञे वयमुद्गीथाख्यभक्तिलक्षितेनौद्गात्रेण कर्मणा तमोवृत्तिप्रधानानसुरानतीत्य स्वमग्न्यादिभावमयामेति । ते चैवं कृतसंवादा वाचमौद्गात्रे कर्मणि प्रधानां त्वमस्मदर्थमौद्गात्रं निर्वर्तयेति नियुक्तवन्तस्तथोपक्रम्य वागादीन्वाक्प्राणचक्षुःश्रोत्रमनांसिपाप्मना ह्येषा विद्धेत्यादिना पाप्मविद्धत्वेन निन्दित्वा तेषामध्येयत्वं निर्धार्य मुख्यप्राणस्योपास्यत्वं च निश्चित्य तत्परिग्रहः श्रूयत इत्यर्थः । वागादीनामनुपास्यत्वनिश्चयानन्तरमित्यथशब्दार्थः । आसन्यमास्ये भवं मुखान्तर्बिलस्थं प्राणं मुख्यप्राणाभिमानिनीं देवतामिति यावत् ।

उद्गीथब्राह्मणमुक्त्वोद्गीथाध्यायं कथयति -

तथेति ।

तत्तत्रान्योन्याभिभवात्मके सङ्ग्रामे देवाः पू्र्ववदुद्गीथलक्षितं कर्माजह्रुराहृतवन्तः । अनेन कर्मणैनानसुरान्स्वाभाविकेन्द्रियवृत्तिलक्षणानभिभविष्याम इत्यभिप्रेत्य कर्मारब्धवन्त इत्यर्थः ।

तथैवेत्युद्गीथब्राह्मणवदेवेत्यर्थः । अाख्यायिकैव श्रुता न विद्याविधिरित्याशङ्क्य ब्राह्मणाध्याययोर्विवक्षितमर्थमाह -

उभयत्रेति ।

शाखाद्वयस्थोद्गीथविद्यां विषयमुक्त्वा विचारबीजं संशयमाह -

तत्रेति ।

भेदाभेदमानाभ्यां तमेव विशदयति -

किमिति ।

विमृश्य पूर्वपक्षयति -

किं तावदिति ।

पूर्वत्राख्याविशेषाद्विद्यैक्यमुक्तं तदत्राप्युद्गीथविद्येत्याख्याविशेषादैक्यमित्यर्थः । अत्र चोपास्तिभेदोक्त्या वाक्यार्थधीहेतोरेव निरूपणात्पादादिसङ्गतयः । पूर्वपक्षे गुणोपसंहारः सिद्धान्ते तदसत्तेति फलभेदः ।

अन्यथात्वमित्यादिसैद्धान्तिकीं शङ्कां व्याकुर्वन्पूर्वपक्षमाक्षिपति -

नन्विति ।

प्रक्रमभेदादित्युक्तं व्यनक्ति -

अन्यथा हीति ।

कथमुभयत्र प्रक्रमस्यान्यथात्वं, तत्राह -

त्वमिति । उद्गीथस्येति ।

सर्वस्या भक्तेरिति यावत् ।

उद्गीथत्वेनेति ।

तदवयवो योऽयमोकारस्तथात्वेनेत्यर्थः । उद्गानकर्ता प्राणो वाजसनेयके ध्येयत्वेनोच्यते । छान्दोग्ये त्वोङ्कारः प्राणदृष्ट्योपास्य इष्टः ।

तथाच कर्तृकर्मणोर्भेदान्न विद्यैक्यमिति फलितमाह -

तदिति ।

बहुतररूपप्रत्यभिज्ञानादप्रत्यभिज्ञानं किञ्चिल्लक्षणया नेयमिति मत्वा समाधत्ते -

नेत्यादिना ।

अविशेषादित्येतद्व्याचष्टे -

नहीति ।

एतावता क्वचित्कर्मरूपत्वेनोपास्यत्वं कर्तृत्वेनान्यत्रेत्येतावन्मात्रेणेत्यर्थः ।

बहुतराविशेषप्रतीतिमेव प्रकटयति -

तथाहीति ।

यथाश्मानं पाषाणं प्राप्य मृत्त्वाल्लोष्टो विध्वंसत एवं विध्वंसमाना विष्वञ्चो विनेशुरिति श्रूयत इत्याह -

तदिति ।

अविशेषधियं निगमयति -

इत्येवमिति ।

न केवलं शाखान्तरे रूपभेदो दृष्टः किं त्वेकस्यामपि । तथापि न तत्र विद्याभेदस्तथोभयोरपि स्यादित्याह -

वाजेति ।

प्राणस्योद्गीथत्वमत्रापि श्रुतं चेत्कथमुपास्तिः, तत्राह -

तस्मादिति ।

उद्गीथत्वेन श्रुतेरुभयत्राविशेषाद्यदेकत्र कर्तृत्वं तदितरत्रापि लक्ष्यं, तथाच प्राणस्य कर्तृत्वेन कर्मत्वेन च ध्यानं शास्त्रादित्यर्थः ।

उभयत्रापि वेद्यरूपाविशेषे फलितमाह -

तस्माच्चेति ॥ ६ ॥

विद्यैक्ये पूर्वपक्षे तद्भेदं सिद्धान्तमाह -

न वेति ।

वाशब्दस्यावधारणार्थत्वमुपेत्य प्रतिज्ञां विभजते -

नेति ।

अत्रेति प्रकृतशाखाद्वयोक्तिः ।

उभयत्रापि प्राणस्योद्गीथत्वतत्कर्तुत्वाविशेषस्योक्तत्वाद्वेद्याभेदेन विद्याभेदे सम्भवति कुतस्तद्भेदोक्तिरिति शङ्कते -

कस्मादिति ।

तत्र हेतुः -

प्रकरणेति ।

शाखाभेदादेव प्रकरणभेदसिद्धेर्न तस्य धीभेदे प्रयोजकतेत्याशङ्क्याभीष्टमर्थमाह -

प्रक्रमेति ।

शाखाद्वये तद्भेदं विवृणोति -

तथाहीति ।

छान्दोग्यगतमुपक्रमप्रकारं दर्शयति -

छान्दोग्य इति ।

उपक्रमवाक्यस्यार्थमाह -

उद्गीथेति ।

प्रकरणविच्छेदाभावं वक्तुं तदनुसन्धत्ते -

रसेति ।

भूतपृथिव्यौषधिपुरुषवागृक्सामानां पूर्वस्य पूर्वस्योत्तरमुत्तरं सारतयोक्त्वा तेषामोंकारं रसतमत्वेन निर्दिश्य तमेव पुनराप्तिसमृद्ध्यादिगुणकत्वेनोपदिश्य ध्येयमाख्यायिकया निर्धार्योद्गीथोपास्तिरवतारितेत्यर्थः ।

ननु वाजसनेयके यथोद्गीथेनात्ययामेत्यत्रोद्गीथशब्देन सकला भक्तिरुक्ता त्वं न उद्गायेत्यनेनापि प्राणत्वेनोद्गातोच्यते एवमोमित्येतदक्षरमुद्गीथमुपासीतेत्युपक्रमवाक्यस्थोद्गीथशब्देन सकला भक्तिस्तस्याश्च कर्तोद्गाता प्राणत्वेनोच्यतां तथाच प्रकमाभेदाद्विद्यैक्यं, तत्राह -

तन्नेति ।

ऋत्विक्प्राणत्वेन निरुच्येतेति शेषः । तस्मिन्पक्षे यदुद्गीथावयवभूतमोङ्काराख्यमक्षरं तत्र प्राणदृष्टिरनुष्ठेयेत्युपक्रमो बाध्येतेत्यर्थः । चकारो वक्ष्यमाणदोषसमुच्चये ।

यदुद्गीथावयवभूतमोङ्काराख्यमक्षरं तद्विषयोद्गीथशब्दस्योद्गातृवाचित्वाभावात्तेनोद्गातुर्लक्ष्यत्वमपि ते स्यादित्याह -

लक्षणेति ।

अक्ताः शर्करा उपदधातीत्यस्य तेजो वै घृतमिति शेषान्निर्णयवत्प्राणमुद्गीथमुपासाञ्चक्रिर इति सकलभक्तिविषयोपसंहारादुपक्रमो नीयतामित्याशङ्क्याह -

उपक्रमेति ।

तस्य सन्दिग्धार्थत्वात्स्यादुपसंहारापेक्षा । प्रकृते तूपक्रमस्यातिस्पष्टत्वान्नैवमित्यर्थः ।

ओमित्येतदक्षरमित्यादौ तर्हि कोऽर्थः । स्यादित्याशङ्क्याह -

तस्मादिति ।

उद्गीथेनात्ययामेत्यत्रापि तदवयवस्योद्गीथशब्दत्वादुद्गातुश्चाश्रुतेर्न प्रक्रमभेदोऽस्तीत्याशङ्क्याह -

वाजेति ।

ओमित्येतदक्षरमित्युपक्रमस्यावयवार्थत्वात्तदुद्गीथमित्युद्गीथशब्देनावयवो गृहीतः । उद्गीथेनात्ययामेत्यत्र तु तथा हेत्वदृष्टेः सकलभक्तिविषयत्वमेव तस्येत्यर्थः ।

यदुक्तमिहापि नोद्गातुरस्ति धीरिति, तत्राह -

त्वमिति ।

कथं प्राणस्योद्गीथकर्तृत्वमुद्गीथेन सामानाधिकरण्यश्रवणात्ततो वेद्यैक्याद्विद्यैक्यं, तत्राह -

यदपीति ।

तत्रेति वाजसनेयकोक्तिः । इतश्च नेदं सामानाधिकरण्यं विद्यैक्यक्षममित्याह -

सकलेति ।

तत्रेति सामानाधिकरण्यवाक्योक्तिः । अपिरुद्गीथेनात्ययामेतिवाक्यदृष्टान्तार्थः । वैषम्यमुभयत्र विद्यानानात्वम् ।

प्राणस्याचेतनत्वान्नोद्गातृत्वमित्याशङ्क्याह -

नचेति ।

असम्भवमभ्युपेत्य वाचनिकमुद्गातृत्वमित्युक्तं संप्रत्यसम्भवोऽपि नास्तीत्याह -

प्राणेति ।

औद्गात्रमुद्गाता प्राणवीर्येण करोतीत्येतदेव कथं, तत्राह -

तथाचेति ।

तत्रैवेत्युद्गीथप्रकरणोक्तिः । उद्गाता प्राणप्रधानया वाचा कृतवानौद्गात्रमिति श्रुत्यर्थः ।

यत्तु बहुतरार्थाविशेषाद्विद्यैक्यमिति, तत्राह -

नचेति ।

वाजसनेयके तावदुद्गीथोद्गातारौ ध्येयत्वेनोच्येते छान्दोग्ये त्वोङ्कारस्तदवयवः प्राणदृष्ट्योपास्य उक्तः । एवं विवक्षितार्थस्यान्तरङ्गोपास्यस्वरूपस्य भेेेदे गम्यमाने बहिरङ्गादर्थवादाविशेषान्नैकार्थत्वेन विद्यैक्यमित्यर्थः ।

वाक्यसादृश्यमात्रेणार्थैक्यं नास्तीत्यत्र दृष्टान्तमाह -

तथाहीति ।

चतुर्दश्यामेवामावास्याभ्रान्त्या दर्शार्थं प्रवृत्तस्य यजमानस्य चन्द्रमाः पश्चादभ्युदेति तद्विषयं वाक्यमभ्युदयवाक्यम् । तस्मिन्वाक्ये पशुकामस्येष्टिविधायके च वाक्ये यद्यपि त्रेधा तण्डुलान्विभजेदिति निर्देशस्तुल्यस्तथापि ‘वि वा एतं प्रजया पशुभिरर्धयति वर्धयत्यस्य भ्रातृव्यं यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति’ इति कालातिक्रमापराधेनोपक्रमादभ्युदयवाक्ये नित्ये दर्शकर्मण्येव पूर्वदेवताभ्यो हविषामपनयनेन दातृत्वादिगुणविशिष्टदेवतान्तराङ्गीकारः । पशुकामवाक्ये च ‘यः पशुकामः स्यात्सोऽमावास्यामिष्ट्वा वत्सानपाकुर्यात् ‘ इति नित्यं दर्शकर्म परिसमाप्य पुनर्दोहार्थं वत्सापाकरणविध्युपक्रमात्पशुकामस्येष्ट्यन्तरविधानमुपगतम् । न तु वाक्यद्वये निर्देशस्य सादृश्यमात्रेणार्थैक्यं प्रक्रमभेदादर्थभेदनिश्चयात् । तथा प्रकृते शाखाद्वये बहुतरार्थवादिकसादृश्येऽपि पूर्वोक्तप्रक्रमभेदाद्विद्याभेद इत्यक्षरार्थः । एतदुक्तं भवति - ‘वि वा एतं प्रजया पशुभिरर्थयति वर्धयत्यस्य भ्रातृव्यं यस्य हर्विर्निरुप्त पुरस्ताच्चन्द्रमा अभ्युदेति त्रेधा तण्डुलान्विभजेद्ये मध्यमास्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्याद्ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुं येऽणिष्ठास्तान्विष्णवे शिपिविष्टाय शृते चरुम् ‘ इत्यत्र यस्य यजमानस्य पुरस्तात्पूर्व हविर्निरुप्तं देवतार्यंं सङ्कल्पितं चन्द्रमाश्च पश्चादाभिमुख्येनोदेति तमेतं यजमानं निरुप्तं हविः प्रजादिना विनाशयति शत्रुं चास्य वर्धयति । तथाचासौ चतुर्दश्याममावास्याभ्रान्तिभागी मध्यमादिभावेन त्रेधाभूता ये तण्डुलास्तानग्न्यादिभ्यो दर्शदेवताभ्यो विभजेद्विभज्य च दातृत्वादिगुणकाग्न्यादिभ्यो देवताभ्यो निर्वपेदित्येवमर्थायां श्रुतौ किमभ्युदये नैमित्तिकं कर्मान्तरं दर्शाच्चोद्यते किंवा दर्शकर्मण्येव पूर्वदेवतात्यागेन देवतान्तरं विधीयत इति सन्देहे त्रेधा तण्डुलान्विभजेदिति हविषामेव मध्यमादिक्रमेण विभागश्रवणात्पूर्वदेवताभ्यो हवींषि विभजेदिति चाश्रुतेरपनीता हविःषु पूर्वदेवता इति तदवरुद्धेषु तेषु देवतान्तरमलब्धावकाशं श्रुतं कर्मान्तरमेव गोचरयेदिति देवतान्तरयुक्तकर्मान्तरे विधिरिति प्राप्ते त्रेधा तुण्डलान्विभजेदित्यत्र ये मध्यमाः स्युरित्यादिवाक्यान्तरप्राप्तं त्रेधात्वमनूद्य विभजेदित्यस्यैव विधानात्कस्मादित्यपेक्षायां मध्यमादिवाक्यैर्देवतान्तरेषूक्तेषु तत्प्रतियोगिनीनां देवतानामेव बुद्धिस्थानां विभागप्रतियोगित्वसिद्धेः । तण्डुलशब्दस्य च हविर्मात्रविषयत्वाद्दधिपयसोरपि पूर्वदेवतातो विभागलाभादपनीते पूर्वदेवताके हविषि देवतान्तरस्य सावकाशत्वात्पूर्वद्रव्यमुखेन प्रकृतकर्मप्रत्यभिज्ञानाद्देवतानन्तरसम्बन्धेऽपि कर्मान्तरकल्पानानवकाशान्नैमित्तिकाधिकारे समाप्ते नित्याधिकारार्थं तान्येव कर्माण्यनुष्ठेयानीति नास्ति कर्मभेद इति स्थितम् । ‘यः पशुकामः स्यात्सोऽमावास्यामिष्ट्वा वत्सानपाकुर्यात् ।

ये स्थविष्ठास्तानग्नये सनिमतेऽष्टाकपालं निर्वपेद्ये मध्यमास्तन्विष्णवे शिपिविष्टाय शृते चरुं ये क्षोदिष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुम्’ इत्यत्र तुल्यश्रुत्या दर्शसमाप्त्यनन्तरं वत्सापाकरणेन गोदोहनं कृत्वा पूर्ववद्देवताभ्यो हविर्विभज्य देवतान्तरविशिष्टपशुकामेष्टिविधानात्पूर्वस्य कर्मणोऽननुवृत्तेरभ्युदयवाक्यसारूप्येऽपि यागान्तरविधिस्तथेहापि स्यादिति पूर्वतन्त्रसिद्धं दृष्टान्तं बहिरेवोक्त्वा सौत्रं दृष्टान्तमादाय व्याचष्टे -

परोवरीयस्त्वेति ।

परस्माद्वरप्राणादेः परोवराच्च तस्मादेव वरीयान्वरतरोऽयमुद्गीथः स च परमात्मदृष्टिसम्पत्तेरनन्तर इति द्रष्टव्यम् । आकाशे चादित्यादौ च परमात्मदृष्टेरारोपादुद्गीथोपास्तिसाम्येऽपि परोवरीयस्त्वादिगुणकोद्गीथोपास्तिरन्याय्या च हिरण्यश्मश्रुत्वादिगुणकोद्गीथोपास्तिस्तथेहापीत्यर्थः ।

दृष्टान्तेऽप्यधिकगुणानामन्योन्यत्रोपसंहाराद्विद्यैक्यमित्याशङ्क्याह -

नचेति ।

पुनरुक्त्या विद्याभेदस्यातिस्पष्टत्वं हेतुं मत्वोक्तम् -

एकस्यामिति ।

शाखाभेदाद्बोद्धृभेदेनापौनरुक्त्येऽपि तात्पर्यप्रमेयगुणभेदविशिष्टोपासनेषु नानात्वमित्याह -

तद्वदिति ॥ ७ ॥

पूर्वपक्षबीजमुद्भाव्य दूषयति -

संज्ञातश्चेति ।

अनुवादं व्याकरोति -

अथेति ।

अत्रेति शाखाद्वयमुक्तम् । संज्ञैकत्वं विवृणोति -

उद्गीथेति ।

पूर्वसूत्रगतं नञ्शब्दं तच्छब्देन संयोज्य परिहरति -

तदपीति ।

पूर्वसूत्रोक्तपरिहारस्य बाधकत्वाच्चोद्याभासोऽयमित्याह -

उक्तं हीति ।

समाख्याविशेषादभेदो गम्यते रूपभेदाच्च भेदस्तथा सति किमत्र युक्तं, तत्राह -

तदेवेति ।

रूपभेदस्यान्तरङ्गतया बलवत्तरत्वात्संज्ञायाश्च श्रुतिबाह्यतया बहिरङ्गत्वात्पौरुषेयतया च सापेक्षत्वेन दुर्बलत्वाद्रूपभेदादुक्तं विद्यानानात्वमेव युक्तमित्यर्थः ।

कथं संज्ञैक्यं श्रुत्यक्षरबाह्यं, तत्राह -

उद्गीथेति ।

संज्ञैक्याद्विद्यैक्ये स्यादतिप्रसक्तिरित्यस्तीत्यादिव्याकरोति -

अस्ति चेति ।

अपिशब्दोपात्तमुदाहरणान्तरमाह -

तथेति ।

संज्ञैक्येऽपि न चेत्तत्रैक्यं तर्हि संज्ञैक्यमुद्गीथज्ञानेऽप्यप्रयोजकमित्याह -

तथेहेति ।

कथं तर्हि संज्ञैक्यस्य व्यभिचारित्वे प्रथमसूत्रे तस्यैक्ये हेतुत्वमुक्तमित्याशङ्क्य तुशब्दसूचितमर्थमाह -

यत्रेति ।

एवंजातीयकः प्रक्रमभेदो वा तत्तुल्यो वेत्यर्थः ।

असति बलवति बाधके संज्ञैक्यमपि साधकमित्यत्र दृष्टान्तमाह -

यथेति ।

आदिपदेन पञ्चाग्निविद्या वैश्वानरविद्येत्यादि गृह्यते ॥ ८ ॥

ओमित्येतदक्षरमुद्गीथमुपासीतेत्यत्रोद्गीथविशेषितत्वमोङ्कारस्यापि सिद्धवत्कृत्य प्रक्रमभेदाद्विद्याभेदमुक्त्वा तमेव विशेषणविशेष्यभावं निरूपयति -

व्याप्तेश्चेति ।

ओमुद्गीथशब्दयोः सामानाधिकरण्यमधिकरणस्य विषयं दर्शयति -

ओमित्येतदिति ।

विशेषानवधारणकृतं सन्देहमाह -

अध्यासेति ।

अत्र च विशेषणविशेष्यभावनिरूपणेन विचारस्य वाक्यार्थधीसाधनसङ्क्रान्ततया पादादिसङ्गतयः । पूर्वपक्षे समानाधिकरणवाक्यस्यानध्यवसितार्थत्वादप्रामाण्यं सिद्धान्ते तस्यार्थनिश्चयात्प्रामाण्यम् ।

कथमेतेषां पक्षाणां प्रतिभानं भेदो वेति तत्राध्यासं व्युत्पादयति -

तत्रेति ।

तेषां मध्य योऽध्यासो नाम प्रसिद्धः स व्युत्पाद्यते ।

गौणी बुद्धिरसावित्युपेत्य व्युत्पादनमभिनयति -

द्वयोरिति ।

कथमन्यतरबुद्धावनिवर्तितायामन्यतरबुद्धेरध्यासः स्यात् , तत्राह -

यस्मिन्निति ।

अध्यस्तबुद्ध्येतरबुद्धेर्निवर्त्यत्वमाशङ्क्य दृष्टान्तमाह -

यथेति ।

वैदिकदृष्टान्तमुक्त्वा लोकिकमाह -

यथा वेेति ।

विशेषमनवधारयन्दार्ष्टान्तिकमाह -

एवमिति ।

अध्यासपक्षसमाप्तावितिशब्दः ।

अपवादव्युत्पादनं प्रतिज्ञाय व्युत्पादयति -

अपवाद इति । यत्रेति ।

यस्मिन्कस्मिंश्चिद्वस्तुनीत्यर्थः ।

तत्रापि लौकिकं वैदिकं चोदाहरणमाह -

यथेत्यादिना ।

पूर्ववद्दार्ष्टान्तिकमाह -

एवमिति ।

इतिशब्दोऽपि पूर्ववत् ।

एकत्वपक्षं सदृष्टान्तं स्पष्टयति -

एकत्वं त्विति ।

विशेषणपक्षं प्रकटयति -

विशेषणमिति ।

ग्रहणप्रसङ्गे ध्येयत्वेन स्वीकारप्रसक्ताविति यावत् ।

उक्तमेव दृष्टान्तेन स्पष्टयति -

यथेति ।

पक्षचतुष्टयं व्युत्पादितमुपसंहरति -

एवमिति ।

अध्यासादिषु दृष्टेष्वनध्यवसायपक्षं पूर्वपक्षयित्वा सिद्धान्तमाह -

तत्रेत्यादिना ।

सूत्रस्थचशब्दस्य समुच्चयाद्यर्थाभावादानर्थक्यमाशङ्क्य व्याचष्टे -

चशब्द इति ।

पक्षव्यावृत्तिमेव प्रकटयति -

तदिति ।

तत्तत्र सामानाधिकरण्यवाक्ये चतुष्टयपक्षेषु दृष्टेष्विति यावत् ।

व्यावर्त्ये पक्षत्रये विशेषणपक्षस्य प्रवेशं निषेधन्नादेयं पक्षमाह -

विशेषणेति ।

कथं त्रयाणां पक्षाणां सावद्यत्वं तत्राध्यासस्य सावद्यत्वं साधयति -

तत्रेति ।

उद्गीथबुद्धेरक्षरेऽध्यासेऽक्षरशब्दस्योद्गीथे तस्मिन्वाक्षरबुद्धेरध्यासे सत्युद्गीथशब्दस्याक्षरे लक्षणा स्यात् । श्रुतिलक्षणाविशये च श्रुतिर्न्याय्या तेन नाध्यास इत्यर्थः ।

तत्रैव दोषान्तरमाह -

फलं चेति ।

तत्कल्पनाममृष्यन्नाह -

श्रूयत इति ।

तस्याध्यासफलत्वाभावान्मैवमित्याह -

तन्नेति ।

श्रुतस्य फलस्यान्यफलत्वमेव व्यनक्ति -

आप्त्यादीति ।

नच तस्योभयफलत्वमाप्त्यादिदृष्टिं विधातुमोमित्येतदक्षरमिति वाक्येन विशिष्टप्रणवार्थेन पृथगुपास्तिविध्यनुपगमादिति भावः ।

अपवादपक्षं प्रत्याह -

अपवादेऽपीति ।

अध्यासं दृष्टान्तयितुमपिशब्दः वाक्यशेषस्थं तु फलं नाध्यासस्य नापवादस्यापि स्याद्विशिष्टोपास्तिसम्बन्धादित्यर्थः ।

फलाभावासिद्धिं शङ्कते -

मिथ्येति ।

तन्निवृत्तावात्मनि कर्तृत्वाद्यनर्थनिवृत्तिरानन्दभिव्यक्तिश्च दृष्टा नैवमोङ्कारबुद्ध्योद्गीथबुद्धेस्तस्या वेतरस्या ध्वंसे कश्चित्पुरुषार्थो दृष्टः ।

तस्मान्नेदं फलमित्याह -

नेति ।

अपवादमुपेत्य वैफल्यं दोषमुक्त्वाङ्गीकारं त्यजति -

नचेति ।

उद्गीथबुद्धिरेङ्कारबुद्धेरपवादिका चेदोङ्कारबुद्धिः स्वविषयादोङ्कारान्निवर्तेत । ओङ्कारबुद्धेर्बाध्याया मिथ्याधीत्वेन स्वार्थव्यभिचारात् । यदोङ्कारधीरुद्गीथबुद्धेरपवादिका तदापि मिथ्याधीत्वादुद्गीथधीः स्वार्थान्निवर्तेत । नचैवं दृष्टमतो नापवाद इत्यर्थः ।

किञ्चापवादेनास्य वाक्यस्य तात्पर्यमुपास्तिपरत्वादित्याह -

नचेति ।

एकत्वपक्षं निराह -

नापीति ।

पिकशब्दस्य कोकिलशब्देन व्युत्पादनवदन्यतरशब्दस्यान्यतरशब्देन व्युत्पादनं फलवदेवेत्याशङ्क्य सन्दिग्धार्थतादेरसत्त्वान्मैवमित्याह -

एकेनेति ।

ओङ्कारोद्गीथशब्दयोरुद्गीथार्थत्वादन्यतरेण तत्सिद्धेर्न शब्दान्तरमर्थवदित्यर्थः ।

किञ्चैकत्वपक्षे किमुद्गीथस्याक्षरेऽन्तर्भावोऽक्षरस्य वेतरस्मिन्निति विकल्प्याद्यं निराह -

नचेति ।

द्वितीयं प्रत्याह -

नापीति ।

उद्गीथशब्दस्याक्षरे तच्छब्दस्य चोद्गीथे प्रसिद्ध्यभावे तयोरेकार्थत्वराहित्यं फलतीत्याह -

येनेति ।

पक्षत्रयं सावद्यत्वेनापोद्य निरवद्यं पक्षं गृह्णाति -

परिशेषादिति ।

तत्र सौत्रं पदमादाय विभजते -

व्याप्तेरिति ।

तथापि कथं विशेषणपक्षसिद्धिः, तत्राह -

सर्वेति ।

इहेत्युपासनोक्तिः । तत्प्रसङ्गे वाक्यशेषविरोधः स्यादिति मत्वा ब्रूते -

अत इति ।

सम्भवे व्यभिचारे च विशेषणमर्थवदित्युपगमादोङ्कारस्य विशेष्यस्य सर्ववेदव्यापित्वादुद्गीथेन विशेषणेन व्यभिचारवारणेऽपि सर्वस्या द्वितीयस्या भक्तेरुद्गीथशब्दितायास्तदवयवे सम्भवाभावादयुक्तमोङ्कारविशेषणमुद्गीथस्येत्याशङ्क्यावयवलक्षणार्थत्वमुद्गीथशब्दस्योपेत्याह -

कथमिति ।

इतिशब्दो वृत्तक्रियापदेन सम्बध्यते । न चोद्गीथस्यैवावयविनो लक्षणा स्यादोङ्कारेणावयवेनेति युक्तमोङ्कारस्योपरिष्टाद्विस्तरेण व्याख्यास्यमानतया प्रधानत्वात्तेन भक्तिलक्षणायामुद्गीथपदेन भक्तिविशेषस्यैवार्पणे व्यभिचाराभावाद्विशेषणवैयर्थ्यमिति भावः ।

लक्षणाप्रसङ्गेनाध्यासस्य निरस्तत्वादयमपि पक्षो दोषसाम्यान्नोपादेयः स्यादिति शङ्कते -

नन्विति ।

उद्गीथशब्दस्यावयवे लक्षणामङ्गीकरोति -

सत्यमिति ।

अध्यासपक्षवदयमपि तर्हि पक्षो नोपादेयः स्यादित्याशङ्क्याह -

लक्षणायामिति ।

पक्षद्वये तुल्यायामपि लक्षणायामध्यासपक्षमुपेक्ष्य विशेषणपक्षमाद्रियामहे तत्र लक्षणार्थस्य वाक्यार्थान्वयित्वेन लक्षणायाः संनिकृष्टविषयतया बलीयस्त्वात् । अध्यासे तु गौणी धीरसावित्युक्तत्वात् लक्ष्यमाणगुणवत्येकस्मिन्नितरशब्दस्यावसानाल्लक्षणाया विप्रकृष्टविषयत्वेन दौर्बल्यादित्यर्थः ।

अध्यासपक्षे लक्षणाया विप्रकृष्टविषयत्वं स्पष्टयति -

अध्यासेति ।

सिद्धान्ते लक्षणायाः संनिकृष्टविषयत्वेन प्रबलत्वं प्रकटयति -

विशेषणेति ।

अवयविवचनेन शब्देनावयवलक्षणाया लौकिकत्वाभावं प्रत्याह -

समुदायेष्विति ।

पटो दग्धो ग्रामो दग्ध इति तदेकदेशदाहेऽपि समुदायशब्दो लक्षणयावयवे प्रयुज्यते तथोद्गीथशब्दोऽपि द्वितीयभक्त्यवयवेऽक्षरे लक्षणया वर्तिष्यते, नचाक्षरस्योद्गीथावयवत्वं तदुपासनं च विधेयमिति वाक्यभेदः । विशिष्टाक्षरानुवादेनोपास्तेरेव तत्तद्गुणवत्यास्तत्तत्फलविशिष्टायाः समस्तेन वाक्येन विधानादिति भावः ।

उक्तहेत्वनुवादेनावशिष्टं सूत्रपदं व्याकुर्वन्विशेषणपक्षस्य निरवद्यत्वमुपसंहरति -

अतश्चेति ॥ ९ ॥

ओङ्कारस्योद्गीथगुणकस्यैवोपास्यतेत्युक्ते प्राणस्यापि तत्तदुक्तगुणमात्रस्यैव तत्र तत्रोपास्यतेत्याशङ्क्याह -

सर्वेति ।

विषयं वक्तुमविगीतमर्थमाह -

वाजिनामिति ।

शाखाद्वयेऽपि संमतमर्थान्तरमाह -

वागिति ।

सा हि वसिष्ठत्वगुणा वाक् । वाग्मिनो हि लोके सुखिनो वसन्ति । चक्षुश्च प्रतिष्ठागुणं चक्षुष्मतः पादप्रतिष्ठादर्शनात् । सम्पद्गुणं श्रोत्रम् । तद्वत एव श्रवणार्थावधारणकर्मसम्पत्तिदर्शनात् । आयतनगुणं मनः । भोग्यानां तत्र वृत्तिद्वारा निधानादित्युभयत्रापि श्रुतमित्यर्थः ।

तत्र तर्हि बहूनामुपास्यतेष्टेत्याशङ्क्याह -

ते चेति ।

अन्वयव्यतिरेकाभ्यां प्राणाधीनत्वसिद्धेर्वागादिस्थितेः । प्राणे स्वगुणा वागादिभिरर्पिता इत्यर्थः ।

शाखान्तरेऽपि संमतमर्थमाह -

अन्येषामिति ।

निःश्रेयसं श्रैष्ठ्यं तस्यादानं निर्धारणं तदन्तरेणोपास्तेरयोगात्तत्प्रस्तुतमधिकृतमित्याह -

अथेति ।

एता ह वै देवता वागाद्यभिमानिन्योऽहंश्रेयसे स्वकीयश्रेष्ठत्वायेति यावत् ।

अविगीतमर्थमुक्त्वा विगीतमर्थमाह -

न त्विति ।

एवंशब्दाज्ज्येष्ठत्वादिगुणकप्राणप्रत्यमिज्ञानाच्च वसिष्ठत्वादिगुणेषु संशयमाह -

तत्रेति ।

क्वचिदिति वाजसनेयकच्छान्दोग्योक्तिः । अन्यत्रेति कौषीतकिप्रभृतिशाखोच्यते । अत्र च वसिष्ठत्वादिगुणोपसंहारद्वारा वाक्यार्थधीहेतोरेव निरूपणात्पादादिसङ्गतिः । पूर्वपक्षे यथाश्रुति गुणव्यवस्था ।

सिद्धान्ते गुण्यनुरोधात्तदव्यवस्थेति मत्वा पूर्वपक्षयति -

तत्रेति ।

विद्यैक्यादनुमानादुपसंहारे कथमनुपसंहारः स्यादिति शङ्कते -

कुत इति ।

ओंकारस्य सर्वत्र प्राप्तावुद्गीथविशेषणादन्यव्यावृत्तिवदेवं विद्वानिति संनिहितालम्बनादेवंशब्दादसंनिहितस्य विद्यैक्यद्वाराऽनुमितस्य वसिष्ठत्वादेर्व्यावृत्तिर्युक्तेत्याह -

एवंशब्देति ।

यथा प्राणो वागादिभ्यः श्रेष्ठः सिद्धस्तथा प्राणं श्रैष्ठ्यगुणं विद्वान्यः कश्चिदधिकृतः सन्नुपास्ते सोऽपि प्राणे श्रैष्ठ्यं विदित्वोपास्यप्राणात्मकत्वप्राप्त्या श्रैष्ठ्याद्यन्वितो भवतीति श्रुत्यर्थः ।

एवंशब्दसंयोगेऽपि विद्याया वसिष्ठत्वादिगुणवत्त्वं किं न स्यात् , तत्राह -

तत्र तत्रेति ।

वीप्सया तत्तद्विद्याप्रकरणमुच्यते ।

एकत्वाद्विद्याया वेद्यार्पकेणैवंशब्देन शाखान्तरोक्तानामपि वसिष्ठत्वादीनां परामर्शः स्यादित्याशङ्क्याह -

एवमिति ।

शब्दस्य शाब्दमेवानुमानिकादपि संनिहितमिति कुतः शाखान्तरीयगुणधीरित्यर्थः ।

विद्याया निराकाङ्क्षत्वार्थं शाखान्तरीयमपि गुणजातमिह परामृष्टमित्याशङ्क्याह -

तस्मादिति ।

पूर्वपक्षमनुभाष्य सिद्धान्तसूत्रमवतार्य प्रतिज्ञां व्याकरोति -

एवमिति ।

क्वचिदुक्तानां गुणानां गुणानभिधायिशाखासूपसंहारे सर्वत्र तत्प्रसङ्गात्क्वचिदेवोपसंहारे निमित्तं पृच्छति -

कुत इति ।

तत्र सौत्रं हेतुमुक्त्वा व्याचष्टे -

सर्वेति ।

सर्वासु शाखासु प्राणज्ञानस्यैक्ये मानमाह -

अभिन्नमिति ।

प्रत्यभिज्ञापकं दर्शयति -

प्राणेति ।

आदिशब्दः श्रेष्ठत्वादिग्राही । ज्ञानैक्येऽपि यथाश्रुति गुणव्यवस्थामाशङ्क्योक्तम् -

अभेदे चेति ।

गुण्याकृष्टगुणानां व्यवस्थोक्तिरनुमानविरुद्धेत्यर्थः ।

पूर्वपक्षबीजमनुभाषते -

नन्विति ।

अनुमानस्य शब्दविरोधं परिहरन्नाह -

अत्रेति ।

असंनिहितत्वादेवंशब्देन वसिष्ठत्वादिग्रहायोगान्नानुमानश्रुत्यविरुद्धेत्याशङ्क्याह -

यद्यपीति ।

वाजसनेयिब्राह्मणस्थेन तावदेवंशब्देन वसिष्ठत्वादिगुणजातस्य प्राणधीसम्बन्धः सिद्धः सैव कौषीतकिब्राह्मणेऽपि प्रत्यभिज्ञाता तथाच तद्गतेनापि वसिष्ठत्वाद्येवंशब्देन शक्यं पराम्रष्टुमित्यर्थः ।

शब्दस्य शब्दोक्तमेव संनिहितं न विजातीयानुमासिद्धमित्याशङ्क्याह -

इति नेति ।

नहि शब्दस्य शाब्दमेव संनिहितं किन्तु शब्दोक्तार्थनान्तरीयकतया प्राप्तमपि बुद्धिस्थं शब्दस्य संनिहितमेव पर्णमयीत्वस्य जुहूपस्थापितक्रतुवदतः संनिध्यविशेषादेवंशब्देन तस्यापि सङ्ग्रहसिद्धिरिति भावः ।

अनुमानतः शाखान्तरीयगुणोपसंहारे परिगणितत्वं श्रुतं हीयेताश्रुतानामपि गुणान्तराणामत्रोपसंहारादित्याशङ्क्यानुमायाः श्रुत्यविरुद्धार्थत्वान्मैवमित्याह -

नचेति ।

तदेव व्यनक्ति -

एकस्यामिति ।

उक्तमर्थं दृष्टान्तेन समर्थयति -

नहीति ।

शब्दोक्तनान्तरीयकमपि संनिहितमेवेत्युक्तं दृष्टान्तेन स्पष्टयति -

यथाचेति ।

देवदत्तैक्यात्तस्मिन्बुद्धिस्थे तद्गुणानां बुद्धिस्थातावज्ज्ञानैक्यात्तस्मिन्बुद्धिसंनिहिते तद्गुणा अपि तथा भवन्तीत्याह -

एवमिति ।

अनुमानस्याविरोधे फलितमाह -

तस्मादिति ॥ १० ॥

प्राणस्य सविशेषत्वाद्युक्तशाखान्तरीयवसिष्ठत्वाद्युपसंहारो ब्रह्मणो निर्विशेषत्वात्तद्धर्मैः स्वशाखागतैरेव प्रमितिसिद्धेर्नानन्दाद्युपसंहारः स्यादित्याशङ्क्याह -

आनन्दादय इति ।

विषयं दर्शयति -

ब्रह्मेति ।

ब्रह्मैक्यनिर्विशेषत्वाभ्यां संशयमाह -

तेष्विति ।

वेद्यब्रह्मैक्यादेवंशब्दवदपवादकादृष्टेश्चौत्सर्गिको गुणोपसंहारः स्यादित्याशङ्क्य ब्रह्मैक्यादानन्दादीनां सर्वत्रोपसंहारे संयद्वामत्वादयोऽपि किमिति नोपसंह्रियेरन्नित्यभिप्रेत्य पूर्वपक्षयति -

तत्रेति ।

संयद्वामत्वादीनामुपासनार्थमुक्तानां यथाविधि व्यवस्था । सत्यादयस्तु वस्तुतत्त्वप्रमित्यर्थः यत्र यत्र वस्तुतत्त्वधीस्तत्र तत्रोपसंह्रियेरन्नित्युक्त्वा वाक्यार्थधीहेतोरेवात्र निरूपणात्पादादिसङ्गतिः । पूर्वपत्रे सत्याद्यनुपसंहारे तत्त्वाप्रमितिः ।

सिद्धान्ते तदुपसंहारे तत्प्रमितिसिद्धिरिति मत्वा सिद्धान्तमाह -

इदमिति ।

शाखाभेदेनोदितानुदितहोमकार्यताव्यवस्थावदिहापि शब्दभेदेन व्यवस्था स्यादिति शङ्कते -

कस्मादिति ।

पूर्वहेतुमिहाकृष्योदाहरति -

सर्वेति ।

हेतुमेव विवृणोति -

सर्वत्रेति ।

ब्रह्मणः सर्वत्रैक्ये फलितमाह -

तस्मादिति ।

धर्मिणः सार्वत्रिकत्वेऽपि धर्माणां यथाश्रुति व्यवस्था स्यादित्याशङ्क्याह -

तेनेति ।

सत्यज्ञानादयो मिथोविशेषणविशेष्यभूता विरुद्धानृतजडादिभ्रान्तिं निवर्तयन्तः सत्त्वादिपरापरसामान्याधारभूतामेकामानन्दव्यक्तिं लक्षयन्ति । न चैकस्मादेव पदादीदृशं ब्रह्म सिध्यति पदमात्रप्रयोगे विरोधाभावाल्लक्षणानुत्यथानात्प्रयोक्तव्ये पदान्तरे सम्भावितसमस्तभ्रान्तिनिरासनसमर्थ पदजातं प्रयोक्तव्यमित्यारोपितभ्रान्तिनिवृत्त्यर्थं परशाखीयमपि पदवृन्दमत्रोपसंहर्तव्यमिति भावः ॥ ११ ॥

आनन्दमयस्य ब्रह्मणः सर्वत्राभेदात्तद्धर्मत्वेनानन्दादिवत्प्रियशिरस्त्वादयोऽपि तत्र तत्र प्रसज्येरन्नो चेदानन्दादयोऽपि सार्वत्रिका न स्युरिति शङ्कते -

नन्विति ।

ब्रह्मधर्माणां सर्वत्र सङ्करे सतीति यावत् ।

ब्रह्मधर्मतैव तेषामसिद्धेत्याशङ्क्याह -

तथाहीति ।

सूत्रेणोत्तरमाह -

अत इति ।

तत्र प्रतिज्ञां विभजते -

प्रियेति ।

हेतुं व्याकरोति -

तदिति ।

इष्टवस्तुसामान्याप्तिकृतं प्रीतिमात्रं प्रियम् । पुत्रादिविशेषलाभकृतो हर्षविशेषो मोदः । स एव प्रकृष्टः सन्प्रमोदः । सुखसामान्यमानन्द इत्येवमेते परस्परापेक्षयोपचयापचयरूपा भोक्तृभेदाच्च तथात्वभाजो जीवेषु सुखादिवैचित्र्यदृष्टेरित्यर्थः ।

तेषामेवंरूपत्वोपलम्भेऽपि किमायातमित्याशङ्क्याह -

उपचयेति ।

तर्हि ब्रह्मण्यपि भेदोऽस्तु नेत्याह -

निर्भेदं त्विति ।

अतो यत्र यत्र ब्रह्म प्रतिपाद्यं तत्र तत्र प्रियशिरस्त्वादीनां न प्राप्तिरिति शेषः ।

ब्रह्मधर्मत्वमेषामुपेत्योक्तं तदेव नास्तीत्याह -

नचेति ।

आनन्दमयस्य ब्रह्मत्वे कथं तद्धर्माणामेषामब्रह्मधर्मतेत्याशङ्क्यानन्दमयाधिकरणे वृत्तं स्मारयति -

कोशेति ।

इतश्च प्रियशिरस्त्वादीनां ब्रह्मवाक्ये न प्राप्तिरित्याह -

अपिचेति ।

अस्तु तर्हि चित्तावतारोपायत्वेनैव सर्वत्र ब्रह्मवाक्ये तत्प्राप्तिः, तत्राह -

एवमपीति ।

तेषां ब्रह्मणि चित्तावतारोपायत्वेऽपि न ब्रह्मवाक्ये सर्वत्र प्राप्तिर्द्रष्टव्यत्वेनानुपदेशात् । अब्रह्मधर्मत्वाच्च । चित्तावतारस्तु तत्र तत्रोक्तैरेव धर्मैः सम्भवान्नैषामुपसंहारं काङ्क्षतीत्यर्थः ।

अब्रह्मधर्मत्वेनैषामुपसंहारशङ्काभावादनर्थकमिदं सूत्रमित्याशङ्क्याह -

ब्रह्मेति ।

कृत्वाचिन्ताफलमाह -

स चेति ।

तत्रापि ब्रह्मैक्यात्किमित्यन्योन्यत्रोपसंहारो न स्यादित्याशङ्क्याह -

तेष्विति ।

तेषां ध्यानार्थमुक्तानां विधिपारतन्त्र्याद्यत्र यावद्गुणविशिष्टतयोपास्तिर्विधीयते तत्र तावतामेव ध्येयता नान्येषामित्यन्योन्यत्रानुपसंहार इत्यर्थः ।

उपास्यैक्ये कथमुपास्तिभेदो धर्मभेदो वेत्याशङ्क्याह -

यथाचेति ।

विध्यधीनेषु धर्मेषु विधिमतिक्रम्य सङ्करो नास्तीत्युपसंहर्तुमितिशब्दः ।

सगुणवन्निर्गुणेऽपि ब्रह्मत्वाविशेषादुपसंहारानुपसंहारव्यवस्था किं न स्यात् , तत्राह -

उपचितेति ।

सगुणनिर्गुणयोर्वैषम्यमुक्त्वा सूत्रे विवक्षितं वदन्नुपसंहरति -

अतो नेति ॥ १२ ॥

विधिपरतन्त्रेभ्यः सत्यकामत्वादिभ्यो वस्तुधर्माणामानन्दादीनां ब्रह्मतत्त्वमित्युपयोगितया यत्र यत्र ज्ञेयं ब्रह्मोच्यते तत्र तत्र प्राप्तिरिति विशेषमाह -

इतरेत्विति ।

सूत्रितं विशेषं विशदयति -

इतरे त्वित्यादिना ।

ब्रह्मस्वरूपसिद्ध्यर्थमुच्यमानत्वमेवानन्दादीनां वैषम्यार्थं कथयति -

प्रतिपत्तीति ।

सत्यत्वज्ञानत्वानन्दत्वात्मत्वपूर्णत्वलक्षणाः पञ्च पदार्था ज्ञानाधिकारे सर्वत्रोपसंहर्तव्या इति वक्तुमितिशब्दः ॥ १३ ॥

ब्रह्मस्वभावभूतोपसंहार्यधर्मोक्त्यनन्तरमस्वभावस्यानुपसंहार्यस्याप्यर्थादिपरत्वरूपधर्मस्य ब्रह्मप्रमित्युपायत्वं वदति -

आध्यानायेति ।

विषयवाक्यं पठति -

काठक इति ।

वाक्यभेदाभेदानिर्धारणेनार्थादीनधिकृत्य संशयमाह -

तत्रेति ।

विद्याभेदाभेदप्रसङ्गेन वाक्यभेदाभेदयोस्तन्निबन्धनविद्याभेदाभेदयोर्वा चिन्तया वाक्यार्थधीहेतोरेव चिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे वाक्यभेदाद्विद्याभेदः ।

सिद्धान्ते तदभेदात्तदभेद इत्यभिप्रेत्य पूर्वपक्षमाह -

तत्रेति ।

तत्र हेतुमाह -

तथाहीति ।

पूर्वपक्षमाक्षिपति -

नन्विति ।

सम्भवत्येकवाक्यत्वे वाक्यभेदो दोषोऽत्र तु वाक्यभेद एवेति समाधत्ते -

नेति ।

उपपत्तिमेवाह -

बहूनीति ।

सर्वेषां प्रत्येकं परत्वोक्तिरफलेत्याशङ्क्य ‘दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः’ इत्यादिस्मृतेर्ध्यानद्वारा प्रत्येकं परत्वोक्तेः सफलत्वसिद्धेरपूर्वार्थतया च प्रामाणिकस्य वाक्यभेदस्येष्टत्वात्प्रत्येकमर्थादीनां परत्वं प्रतिपाद्यमित्युपसंहरति -

तस्मादिति ।

पूर्वपक्षमनूद्य सूत्राद्बहिरेव सिद्धान्तं प्रतिजानीते -

एवमिति ।

पुरुषपरत्वस्य शक्तिविषयस्य तात्पर्यगम्यत्ववदर्थादिपरत्वानामपि शक्तिविषयत्वादपूर्वत्वाच्च तात्पर्यमेयत्वं किं न स्यादिति शङ्कते -

कस्मादिति ।

तात्पर्यमेयत्वनिमित्तफलाभावान्नार्थादिपरत्वानां तन्मेयतेति मत्वाह -

प्रयोजनेति ।

कथं प्रयोजनाभावोक्तिरित्याशङ्क्यान्वयव्यतिरेकसिद्धं शास्त्रसिद्धं वा फलमिति विकल्प्याद्यं निराह -

नहीति ।

द्वितीयं प्रत्याह -

श्रूयते चेति ।

प्रकरणस्यास्य वस्तुपरत्वदृष्टेरुपास्तिविधिपरत्वायोगात्परमपुरुषार्थहेतुतत्त्वधीपरत्वे च सम्भवतीन्द्रियाद्युपास्त्यधीनस्मृतिसिद्धावान्तरपुमर्थपरत्वायोगान्न प्रत्येकमर्थादिपरत्वसिद्धिरित्यर्थः ।

पुरुषस्य परत्वधीरपि न फलवती परत्वधीत्वादर्थादिपरत्वधीवदित्यनुमानात्कथं त्वन्मतेऽपि पुरुषार्थहेतुफलत्वमित्याशङ्क्यानर्थशून्यतोपलक्षितानवच्छिन्नचिद्धातुविषयत्वात्पुरुषपरत्वदृष्टेरनर्थध्वंसफलत्वमनुभवसिद्धमित्याह -

पुरुषे त्विति ।

अज्ञानमिथ्याधीशान्तेर्दृष्टफलत्वाद्दृष्टे सत्यदृष्टकल्पना न युक्तेति मत्वाह -

दृश्यते इति ।

विद्वदनुभवे विप्रतिपन्नं प्रति पुरुषपरत्वदृष्टेर्दृष्टफलत्वे श्रुतिमाह -

तथाचेति ।

इतश्चास्य सन्दर्भस्य सर्वस्मात्परत्वेन पुरुषप्रमितिपरतेत्याह -

अपिचेति ।

पुरुषान्न परमिति निषेधलिङ्गेन सा काष्ठेति काष्ठाशब्देन बाधावधित्वेन परत्वोक्तिलिङ्गेन च पुरुषविषयमादरं तात्पर्यं दर्शयन्वेद इति यावत् । पूर्वापरप्रवाहोक्तिः पूर्वस्मात्पूर्वस्मादपरस्यापरस्य परत्वोक्तिः ।

ध्यानविधेरिहाभावात्परपुरुषमितेर्ध्यानार्थता कथं सूत्रितेत्याशङ्क्य सूत्रावयवं व्याचष्टे -

आध्यानेति ।

निर्गुणब्रह्मप्रमितिरपि ध्यानार्था ब्रह्ममितित्वात्सगुणब्रह्ममितिवदित्याशङ्क्य ततस्तु तमित्यादिश्रुतिविरोधमाह -

सम्यगिति ॥ १४ ॥

सर्वस्मात्परत्वेन पुरुषस्यैवात्र प्रतिपाद्यत्वे हेत्वन्तरमाह -

आत्मेति ।

सूत्रस्थं चशब्दं व्याकरोति -

इतश्चेति ।

तदेव स्फुटयन्नात्मशब्दं विभजते -

यदिति ।

आत्मनोऽप्रकाशमानत्वं स्वभाविकमिति शङ्कां वारयति -

दृश्यते त्विति ।

तस्यां श्रुतावेष आत्मेत्यस्यार्थमाह -

प्रकृतमिति ।

सूत्रगतपञ्चम्या विवक्षितमर्थमाह -

अतश्चेति ।

अवशिष्टपूर्वार्धस्यार्थमाह -

तस्येति ।

उत्तरार्धतात्पर्यमाह -

संस्कृतेति ।

चशब्दसूचितं हेत्वन्तरमाह -

तदिति ।

वागादिनियमनमात्रं मन्त्रे प्रतीतं न तु ध्यानविधिरित्याशङ्क्याह -

तद्व्याख्यातमिति ।

अज्ञातार्थज्ञापनस्वाभाव्यादागमस्यात्मनश्च श्रुत्यैव दुर्ज्ञानत्वोक्तेर्वस्तुतश्च तथात्वादर्थादीनां च सुगमत्वात्तेषां परत्वोक्तिरपि तत्परैवेत्यभिप्रेत्योपसंहरति -

एवमिति ।

उपक्रमोपसंहारयोरैकरूप्यादपि पुरुषपरत्वे तात्पर्यं सन्दर्भस्य सिद्धमित्याह -

अपिचेति ।

‘तद्विष्णोः परमं पदम', ‘पुरुषान्न परं किञ्चित् ‘ इत्युपक्रमोपसंहारयोरैकरूप्यात्फलवति सर्वस्मात्परत्वे पुरुषस्य प्रतिपाद्ये सत्यवान्तरवाक्यानां तदेकवाक्यतायोगे वाक्यभेदादिकल्पने गौरवात्परपुरुषपरत्वमेव सन्दर्भस्येति हेत्वन्तरमेव स्फोरयति -

स इति ।

प्रमित्सितत्वाच्च पुरुषस्यैव प्रमेयतेत्याह -

किमिति ।

अर्थानामिन्द्रियाकर्षकत्वेन परत्वपरस्मिन्नात्मनि सर्वनियम्याकर्षकत्वेन परत्वं निश्चितमिति मत्वाह -

इन्द्रियादीति ॥ १५ ॥

वाक्यभेदभयादर्थादीनां पृथक्प्रतिपाद्यत्वे प्रत्युक्ते देवादिकर्तृत्वेन प्रकृतापरब्रह्मणोऽन्यो लोकस्रष्टा परो नोपेयो वाक्यभेदप्रसङ्गादित्याशङ्क्याह -

आत्मेति ।

विषयवाक्यमुदाहरति -

ऐतरेयक इति ।

आत्मशब्दस्य परत्र सूत्रे च प्रयोगात्तं विषयीकृत्य संशयमाह -

तत्रेति ।

आत्मशब्दस्य वाक्यार्थज्ञानोपयुक्तस्य परमात्मविषयत्वोक्त्या सत्यात्वादीनां तत्प्रमित्युपयोगिनामुपसंहारसिद्धेरस्ति पादादिसङ्गतिः । आत्मशब्दस्यापरविषयत्वे तदर्थप्रमित्यर्थं पूर्वपक्षे सत्याद्यनुपसंहारः ।

सिद्धान्ते तस्य परविषयत्वे तत्प्रमित्यर्थं तदुपसंहार इत्यभिप्रेत्य विमृश्य पूर्वपक्षयति -

किमिति ।

परशब्दवाच्यत्ववदात्मशब्दवाच्यत्वमपि तस्यैव किं न स्यादित्याह -

कस्मादिति ।

आत्मविषयवाक्यस्य सूत्रे तात्पर्यात्तद्विद्याऽत्राभीष्टा तन्न गुणोपसंहारोऽस्तीत्याह -

वाक्येति ।

पूर्वपक्षमाक्षिपति -

नन्विति ।

सुतरामित्युक्तमेव हेतुद्वयोक्त्या प्रकटयति -

प्रागिति ।

लोकस्रष्टृत्वलिङ्गाद्वाक्यान्वयः सूत्रविषयो न परात्मगामीत्याह -

नेतीति ।

परस्यापि लोकस्रष्टृत्वं सर्वकारणत्वादिति लिङ्गस्यान्यथासिद्धिमाशङ्क्याह -

परमात्मनीति ।

तत्कर्तृकसर्गस्याकाशादिमहाभूतादित्वादस्य चातथात्वदृष्टेः सूत्रस्य च लोककर्तृकतायाः श्रुतिस्मृतिसिद्धत्वान्नात्र परगृहीतिरित्यर्थः ।

लोकशब्देनात्र महाभूतानामेवोक्तेः सृष्टेरिहापि महाभूतादित्वमिष्टमित्याशङ्क्याह -

लोकाश्चेति ।

महाभूतसंनिवेशविशेषे लोकशब्दस्य रूढत्वेऽपि प्रकरणादिह महाभूतान्येव ते गृह्येरन्नित्याशङ्क्याह -

तथाचेति ।

अम्भो मरीचीर्मरमाप इति सूत्रयित्वा स्वयमेव श्रुतिर्विवृणोति । अदस्तदम्भः परेण दिवं दिवः परस्ताद्द्यौर्द्युप्रतिष्ठो लोको दिवमारभ्योपरितनलोकाश्चान्द्रमसैरम्भोभिर्व्याप्तेरम्भःशब्दिता इत्यर्थः ।

अन्तरिक्षलोकः सवितृमरीचिव्याप्तेर्मरीचयः । स्थानभेदाद्बहूक्तिः । म्रियन्तेऽस्मिन्भूतानीति पृथिवीलोको मरम् । याः पृथिव्या अधस्तात्ता आपः पातालानि तेषामब्बाहुल्याद्विधेयापेक्षया स्त्रीलिङ्गत्वम् । एवमादिपदेन द्यौः प्रतिष्ठान्तरिक्षं मरीचयः पृथिवी मरो या अधस्तात्ता आप इति गृहीतम् । तथापि परमात्मैव स्रष्टा किं न स्यात् , तत्राह -

लोकेति ।

आत्मा हिरण्यगर्भः पुरुषविधस्तत्प्रकारः शिरः पाण्यादिमान्भूतानां स्थूलभूतकार्याणां चराचराणामिति यावत् ।

प्रजापतिकर्तृकैव लोकसृष्टिरित्येतत्प्रकरणादपि भातीत्याह -

ऐतरेयिणोऽपीति ।

नियम्यसृष्ट्यानन्तर्यमथेत्युक्तम् । नियन्तृसृष्ट्यतिरेकेण तत्सृष्टेरकिञ्चित्करत्वमतःशब्दार्थः ।

किं तद्रेतो यस्य सृष्टिरिष्टेत्याशङ्क्याह -

प्रजेति ।

रेतो वीर्यं तत्कार्यत्वाद्देवास्तच्छब्दाः । वाक्यस्य तात्पर्यमाह -

इत्यत्रेति ।

उपक्रमोपसंहारस्थाभ्यामात्मब्रह्मश्रुतिभ्यां परस्मिन्गम्यमाने कुतो लोकस्रष्टृत्वलिङ्गेनापरब्रह्मसिद्धिः ।

श्रुतिभ्यां लिङ्गस्य दुर्बलत्वादित्याशङ्क्य लिङ्गस्यैव प्राधान्यमिति वक्तुं तयोरन्यथासिद्धिमाह -

आत्मेति ।

ब्रह्मलोक इत्यादौ ब्रह्मशब्दस्यापि तस्मिन्प्रयोगोऽस्तीति वक्तुमपीत्युक्तम् । एक एवेत्येेकत्वावधारणस्य प्रजापतावयोगात्परमात्मैवात्रात्मशब्दः स्यादित्याशङ्क्याह -

एकत्वेति ।

अवधारणस्यैवं सम्भवेऽपि तस्मिन्नीक्षितृत्वायोगात्परस्यैवात्रोक्तिरित्याशङ्क्याह -

ईक्षणमिति ।

परस्मिन्नसम्भावितविशेषदृष्टेरपि सूत्रस्यैवात्मशब्दतेत्याह -

अपिचेति ।

ईश्वरो हि करणाधिष्ठात्रीरग्न्यादिदेवता वागादिभिः सह सृष्टवांस्ताश्च तं प्रति भोगार्थं शरीरमयाचन्त स च ताभ्यो गां गोशरीरमश्वशरीरं पुरुषशरीरं च यथाकर्म यथाश्रुतमानीतवांस्ततस्ता देवताः सोऽब्रवीद्यथायतनं यथाचक्षुरादिस्थानमस्मिन्देहे प्रविशतेति, तदाह -

ताभ्य इति ।

उक्तश्रुत्यर्थं सङ्गृह्णाति -

एवमिति ।

इहेति स्रष्टुरात्मनो निर्देशः । लिङ्गप्रकरणसिद्धमुपसंहरति -

तस्मादिति ।

सिद्धान्तसूत्रमवतार्य प्रतिज्ञां व्याकरोति -

एवमिति ।

इहेत्युदाहरणोक्तिः दृष्टान्तमादाय व्याचष्टे -

इतरवदिति ।

तस्य व्याख्यान्तरमाह -

तथाचेति ।

परस्यैव विश्वस्रष्टृत्वं प्रागेकत्वमात्मत्वं च मुख्यं तदसत्यामनुपपत्तौ नान्यत्रानुमेयम् ।

लोकसृष्टिवचनेऽपि महाभूतसर्गस्य पूर्वसिद्धतया वक्तंु शक्यत्वादिति मत्वा दार्ष्टान्तिकमाह -

तथेति ।

आत्मब्रह्मशब्दयोरन्यथासिद्धिं प्रत्याह -

यत्रेति ।

सति बाधकेऽन्यार्थत्वेऽपि प्रकृते तदभावात्प्रत्युत साधकस्यैव सत्त्वात्परविषयत्वमेवेत्याह -

अत्रेति ।

ईक्षणपूर्वकसर्गस्य परस्मिन्प्रसिद्धत्वे फलितमाह -

तस्मादिति ॥ १६ ॥

पूर्वपक्षबीजमनूद्य दूषयति -

अन्वयादिति ।

अनुवादं विभजते -

वाक्येति ।

परिहारमवतारयति -

अत्रेति ।

स्यादिति पदं पूरयित्वा व्याकरोति -

भवेदिति ।

तत्र प्रश्नपूर्वकं हेतुमाह -

कस्मादिति ।

अवधारणं विवृणोति -

परमात्मेति ।

सूत्रग्रहेऽपि स्वविकारापेक्षया तदुक्तमित्याशङ्क्याह -

आञ्जसमिति ।

तदेव व्यतिरेकतः स्फोरयति -

अन्यथेति ।

यच्च लोकस्रष्टृत्वलिङ्गादपरग्रहणं, तत्राह -

लोकेति ।

श्रुत्यन्तरं तैत्तिरीयादिश्रुतिः ।

तत्र दृष्टान्तमाह -

यथेति ।

इहापीत्यैतरेयकोक्तिः ।

श्रुत्यन्तरप्रसिद्धा महाभूतसृष्टिरत्रोपसंहर्तुमशक्या वाक्यभेदादित्याशङ्क्याह -

श्रुत्यन्तरेति ।

नहि तैत्तिरीयादिवाक्यमैतरेवाक्यं च भिन्नं सृष्ट्यनुवादेनाविकृतब्रह्मविषयत्वाविशेषादित्यर्थः ।

यत्तु व्यापारवत्स्वात्मसु प्रसिद्धव्यापारविशेषस्यात्रानुगमाद्विशेषवानेवायमात्मेति, तत्राह -

योऽपीति ।

किञ्चाफले भेदे वेदस्याप्राण्याद्ब्रह्मपरत्वे च फलसम्भवात्तदेव विवक्षितमित्याह -

नहीति ।

पौर्वापर्यालोचनयापि ब्रह्मपरत्वमेवास्य सन्दर्भस्येत्याह -

तथाहीति ।

स परमेश्वर एतमेव सीमानं मूर्ध्नः केशविभागावसानं विदार्य च्छिद्रं कृत्वैतया द्वारा ब्रह्मरन्ध्रसंज्ञया शरीरं प्रापद्यत प्राप्तवानिति यावत् ।

इतश्च ब्रह्मपरत्वमेवास्येत्याह -

पुनश्चेति ।

स शरीरे प्रविष्टः परमात्मा तमेव शरीरान्तर्गतं परमात्मानं ब्रह्म ततममेकस्तकारो लुप्तो मन्तव्यस्तततमं व्याप्ततमं यद्ब्रह्म तद्रूपेणैतमात्मानमपश्यदित्यर्थः ।

इतोऽपि वाक्यस्यास्ति ब्रह्मपरतेत्याह -

तथेति ।

यः शरीरे प्रविष्टः परमेश्वर एष एव परब्रह्मपरमात्मा प्रजापतिः सूत्रात्माप्येष एव । प्रज्ञा ब्रह्मचैतन्यं नीयतेऽनेनेति नेत्रं नियन्तृ यस्य तत्प्रज्ञानेत्रम् । प्रज्ञाने तस्मिन्नेवाधिष्ठाने प्रतिष्ठितं लोकोऽपि भूरादिप्रज्ञानेत्रः प्रज्ञानियन्तृकः । सैव प्रज्ञा सर्वस्य लोकस्य प्रतिष्ठाऽधिष्ठानम् ।

तच्च प्रज्ञानं ब्रह्मैवमवधारणमनेकधा व्याख्याय प्रकृतमुपसंहरति -

तस्मादिति ।

पू्र्ववर्णके विद्यैक्यगुणोपसंहारनिरूपणास्पाष्ट्यान्न साक्षात्पादसङ्गतिरिति तदर्थं वर्णकान्तरमाह -

अपरेति ।

पूर्वत्र वाक्यैक्यबलादर्थादिपरत्वं परित्यज्य विद्यैक्यमुक्तम् । इदानीं भिन्नार्थोपक्रमेण वाक्यभेदशङ्कायामाह -

आत्मेति ।

श्रुतिद्वयगतं वाक्यमुदाहरति -

वाजसनेयक इति ।

उदाहृतवाक्यं त्वमर्थं तदर्थपर्यन्तं लक्षयतीत्यत्र गमकमाह -

तथाहीति ।

तदर्थं त्वमर्थान्तं लक्षयद्वाक्यान्तरमाह -

छान्दोग्ये त्विति ।

सच्छब्दस्यात्मानात्मार्थत्वानिर्णयेन वाक्यद्वये संशयमाह -

तत्रेति ।

अर्थाभेदाद्विद्याभेदोक्त्या वाक्यार्थधीहेतोरेवात्रोक्तिरिति पादादिसंहतिः ।

पूर्वपक्षे विद्याभेदाद्गुणानुपसंहारः । सिद्धान्ते तदभेदात्तदुपसंहार इति मत्वार्थभेदाद्विद्याभेदं पूर्वपक्षमाह -

अतुल्येति ।

आम्नानवैषम्येऽपि किमित्यर्थैक्याद्विद्यैक्यं न स्यात् , तत्राह -

नहीति ।

तदेव विशदयति -

वाजसनेयके चेति ।

छान्दोग्येऽपि वाक्यशेषादात्मार्थत्वसिद्धौ कथमाम्नानवैषम्यं कथन्तरामर्थभेदः कथन्तमां विद्यानानात्वमिति शङ्कते -

नन्विति ।

‘स आत्मा तत्त्वमसि’ इति तादात्म्योपदेशमङ्गीकरोति -

सत्यमिति ।

तर्हि तदनुसारेणोपक्रमोऽपि नीयतामित्याशङ्क्याह -

उपक्रमेति ।

स हि सन्दिग्धार्थोपसंहारेण नीयते । प्रकृते तु तस्यासन्दिग्धार्थत्वात्तदनुसारिण्युपसंहारे प्रतिमायां विष्णुदृष्टिवदात्मनि ब्रह्मदृष्टिरेष्टव्येत्यर्थः ।

वाजसनेयिवाक्यं ब्रह्मात्मविद्यार्थं छान्दोग्यवाक्यं त्वात्मनि ब्रह्मदृष्ट्यर्थमिति विद्याभेदमुपसंहरति -

इति मन्यत इति ।

अतुल्यार्थतया विद्याभेदमनूद्य सिद्धान्तमाह -

तथेति ।

तादात्म्योपदेशस्य गत्यन्तरमनूद्य दूषयति -

अन्वयादिति ।

तत्रानुवादं विभजते -

यदिति ।

उपक्रमान्वयात्तत्तन्त्रत्वादुपसंहारस्येति यावत् ।

उपक्रमोऽपि तर्हि सदेवेत्यवधारणादात्मानमेव गोचरयतीत्याशङ्क्याह -

उपक्रम इति ।

तस्मादुपसंहारेऽपि न परमात्मतादात्म्यमात्मनो गृह्यते । नहि सच्छब्देनोपक्रमस्थेनात्मोच्यते तस्य तस्मिन्नप्रसिद्धत्वात् ।

तथाच सतोऽनात्मनस्तादात्म्यसम्पत्तिरात्मनि तत्त्वमसीति विवक्षितेत्याह -

नात्मेति ।

परिहारमादत्ते -

स इति ।

तत्र प्रतिज्ञां व्याचष्टे -

भवेदिति ।

अवधारणादिति हेतुं विवृणोति -

तथाहीति ।

एकविज्ञानेन सर्वविज्ञानं सच्छब्देनानात्मग्रहेऽपि सतः सर्वात्मत्वादविरुद्धमित्याशङ्क्याह -

तच्चेति ।

उक्तमेव व्यतिरेकेण साधयति -

अन्यथेति ।

प्रकारान्तरेण हेतुं व्याचष्टे -

तथेति ।

एकमेवाद्वितीयमित्येकत्वावधारणम् , अनेन जीवेनात्मनेति जीवस्यात्मशब्देन परामर्शः, सति सम्पद्येत्यादि तत्स्वभावापत्तिवचनं, भूय एव मा भगवान्विज्ञापयत्विति परिचोदना ।

हेतुजातस्योक्तस्य फलमाह -

इति च सर्वमिति ।

यत्तूपक्रमतन्त्रेणोपसंहारेण भाव्यमिति, तत्राह -

नचेति ।

अत्र च्छान्दोग्ये स आत्मेत्यादेरुपसंहारस्येति यावत् ।

तत्र हेतुः -

नहीति ।

उपसंहारानुसारेणापि तर्हि नोपक्रमो नेयस्तयोर्भिन्नविषयत्वात् , तत्राह -

सामान्येति ।

सच्छब्दस्य सत्तासामान्यवाचित्वेनात्मानात्मसाधारण्याद्विशेषाकाङ्क्षायामुपसंहारानुसारेणात्मैव तदर्थो निर्णीयते । सन्दिग्धार्थेनोपक्रमेणोपसंहारस्यानिर्णयादुपक्रमानुरोधन्यायस्यासन्दिग्धोपक्रमविषयत्वादित्यर्थः ।

उपक्रमभेदमुपेत्य श्रुतिद्वयेऽपि वेद्यैक्येन विद्यैक्यमुक्तम् । संप्रत्युपक्रमभेदोऽपि नास्तीत्याह -

सच्छब्देति ।

आत्मातिरिक्तस्य सर्वस्यानिर्वाच्यत्वादनात्मनः सच्छब्दार्थासिद्धेरात्मन एव तदर्थत्वान्नोपक्रमभेदोऽस्तीत्यर्थः । यत्त्वाम्नानवैषम्ये सत्यर्थसाम्यमयुक्तमिति, तत्राह -

आम्नानेति ।

तद्वैषम्यास्यार्थभेदेनानवश्यम्भावे फलितमाह -

तस्मादिति ।

एवंजातीयकेषु योऽयं विज्ञानमयः सदेव सोम्येदमित्यादिषु प्रतिपादनप्रकारभेदः समाम्नानविशेषो वाजसनेयके वाक्यार्थान्वयित्वमर्थस्य तदर्थपर्यन्तस्य च्छान्दोग्ये तदर्थस्य त्वमर्थपर्यन्तस्य लक्ष्यतया वाक्यर्थभेदाभावादेकैवोभयत्रापि विद्येत्याह -

प्रतिपाद्येति ॥ १७ ॥

सन्दिग्धस्य सदुपक्रमस्य शेषान्निर्णयवदाचामन्तीति वर्तमानापदेशस्य विधित्वसन्देहे शेषादशिष्यन्नाचामेदित्यतो विधिपरत्वं निर्णेयमित्याशङ्क्याह -

कार्येति ।

विषयं वक्तुमविगीतमाम्नानं दर्शयति -

छन्दोगा इति ।

यदिदं किञ्चाश्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नमित्युक्त्वा तस्यैव प्राणस्यापो वासो वदन्तीति यावत् ।

छान्दोगानामविशेषाम्नानमुक्त्वा विशेषमाम्नानमाह -

अनन्तरं चेति ।

तस्मादपां प्राणं प्रति वासोरूपत्वादिति यावत् । अशिष्यन्तः श्रोत्रियाः सन्तोऽशनं कुर्वन्तस्तावदेतत्कुर्वन्ति किं तद्भोजनात्पूर्वमूर्ध्वं चाऽद्भिः प्राणं परिदधति परिधापयन्त्याच्छादयन्तीत्यर्थः ।

शाखान्तरेऽपि विशेषाम्नानं कथयति -

वाजसनेयिनस्त्विति ।

यस्मात्प्राणस्यापो वासस्तस्मादित्यस्मिन्नर्थे तच्छब्दः । विद्वांसः प्राणविद्यावन्तस्तेषां यथेष्टचेष्टानिषेधार्थं श्रोत्रियपदम् । एतमेवानं प्राणं तत्तेनाचमनेनानग्नं वाससा परिहितं कुर्वन्तो मन्यन्ते चिन्तयन्तीत्यर्थः ।

काण्वानामाम्नानविशेषमुक्त्वा माध्यन्दिनानामाह -

तस्मादिति ।

यस्मात्पूर्वे प्राणविदः स्वयमाचामन्तः प्राणमनग्नं वाससा परिहितं कुर्वन्तो मन्यन्ते तस्मादिदानीन्तनोऽपि प्राणविदेवं कुर्यादित्यर्थः ।

पाठत्रयेऽप्यापातिकमर्थमाह -

तत्र चेति ।

उभयोरपूर्वत्वमुपेत्याह -

तदिति ।

किञ्च वाक्यभेदप्रसङ्गभयादन्यतरदेव विधेयमिति कल्पान्तरं द्रष्टव्यम् ।

द्वितीयमपि विशेषानवधारणाद्द्वेधा विकल्पयति -

उतेति ।

तत्रापि प्रथमश्रुतत्वमालोच्य प्रथमो विकल्पो दृष्टिविषयसम्पादनेनाचमनस्यानग्नताचिन्तनशेषत्वं मत्वा द्वितीय इति भेदः । अत्र पाठत्रयेऽपि प्राणविद्याङ्गमनग्नताचिन्तनमेकमेव विधेयमिति चिन्ताया वाक्यार्थज्ञानसाधनगामित्वात्पादादिसङ्गतिः । पूर्वपक्षे द्वयोर्विधेयत्वाद्वाक्यभेदोऽन्यतरविधावप्याचमनस्यैत्र विधेयत्वाद्विशेषविषयस्य तस्यान्यत्रोपसंहारः ।

सिद्धान्ते त्वनग्नताचिन्तनस्यैव विधेयत्वाद्वाक्यैक्यादाचमनविशेषस्याविधेयस्य नोपसंहृतिरित्यङ्गीकृत्य विमृश्य पूर्वपक्षमाह -

किमिति ।

गौरवादुभयविधानमयुक्तमिति शङ्कते -

कुत इति ।

कर्तव्यत्वेन द्वयोरपि तात्पर्यगम्यत्वान्न गौरवमित्याह -

उभयस्येति ।

गम्यमानत्वमात्रेण तात्पर्यगम्यतया विधेयत्वमतिप्रसक्तमित्याशङ्क्याह -

उभयमिति ।

नच स्मृत्याचारसिद्धत्वान्नापूर्वत्वं तयोरेतद्वाक्यमूलत्वात् । नच सामान्यविशेषतया श्रुतिस्मृत्याचाराणां न मूलमूलिता सामान्यसिद्धानृतवदननिषेधस्य क्रतुगामितया विधिवदाचमनस्यापि प्रसिद्धस्यैव प्राणविद्यायोगित्वेन विधानाद्वाक्यभेदप्रसङ्गस्य चोपरिधारणविधिवददोषत्वादिति भावः ।

न युक्तो वाक्यभेदः सत्यां गतावित्याशङ्क्य पक्षान्तरमाह -

अथवेति ।

तत्र हेतुः -

विस्पष्टेति ।

तर्हि किमर्थमनग्नताकीर्तनं, तत्राह -

तस्येति ।

महार्हं हीदमाचमनं यदनेन प्राणोऽनग्नः स्यादिति स्तुतिस्तस्माद्विधेयं विशेषविषयमाचमनमन्यत्र चोपसंहर्तव्यमित्यर्थः ।

सिद्धान्तयति -

एवमिति ।

तत्र हेतुमादाय व्याचष्टे -

कार्येति ।

प्रयतस्य प्रयत्नवतो भावः प्रायत्यं शुद्धत्वं तदर्थं स्मार्तमाचमनमनूद्यत इत्युक्तमाक्षिपति -

नन्विति ।

स्मृतेः श्रुतिमूलत्वेन प्रामाण्यादुक्तश्रुतिमूलैव सा । नच स्मृतिसिद्धोऽर्थः श्रुत्यानूद्यते वैपरीत्यापत्तेरित्यर्थः ।

भिन्नविषयत्वान्मूलमूलिभावो नानयोरित्याह -

नेति ।

विषयभेदं विशदयति -

सामान्येति ।

भिन्नविषयत्वे फलितमाह -

नचेति ।

अर्थैकत्वाभावेऽपि तद्भावेऽतिप्रसङ्गादित्यर्थः ।

आचमनान्तरविधानमुपेत्य मूलमूलिभावो निरस्तः, सम्प्रति तदपि नास्तीत्याह -

नचेति ।

नच स्मार्ताचमनस्य श्रुत्यानुवादे वैपरीत्यं त्रिराचामेदित्यादिश्रुतिसिद्धस्यैव सामान्याचमनस्यात्रानुवादादिति मत्वा हेतुमाह -

पूर्वस्येति ।

अनृतवादनिषेधस्य पुरुषार्थतया विहितस्यापि क्रत्वर्थेनाप्राप्तस्य विधानमविरुद्धमाचमनस्य तु सर्वकर्माङ्गतया विहितस्य प्राणोपास्त्यङ्गत्वमपि सिद्धमिति पुनर्विधानानर्थक्यमिति भावः ।

आचमनस्य प्रकृते विधानायोगं हेतूकृत्याद्यं पूर्वपक्षं प्रत्याह -

अतएवेति ।

युक्त्यन्तरमाह -

उभयेति ।

न चोपरिधारणवद्वाक्यनानात्वमदोषः सम्भवत्येकवाक्यत्वे तद्भेदस्यानिष्टत्वादिति भावः ।

तर्हि किमिति विधेयं तदाह -

तस्मादिति ।

अनुवादे हेतुमाह -

प्राप्तमिति ।

अनग्नताकृतिसङ्कल्पे विधित्सिते कृतमनुवादेनेत्याशङ्क्याह -

आचमनीयास्विति ।

प्राणविद्याधिकारे चेदनग्नतासङ्कल्पो विधीयते कथं वाक्यभेदो न स्यादित्याशङ्क्याह -

प्राणेति ।

तस्य विधियोग्यत्वं सूचयति -

अपूर्व इति ।

एतेनापूर्वमिति पदं व्याख्यातम् ।

यत्त्वनग्नतासङ्कीर्तनमाचमनस्तुत्यर्थमिति, तत्राह -

नचेति ।

स्तोतव्यविधेयाभावे स्तुतिरयुक्तेत्यर्थः ।

किञ्च विधेयमप्राप्तं प्राप्तेन स्तूयते न चानग्नतासङ्कल्पोऽन्येन प्राप्तो येन स्तावकः स्यान्न चान्यतोऽप्राप्तमाचमनं येन विधेयतया स्तोतव्यमित्याह -

स्वयं चेति ।

शुद्ध्यर्थं विनियुक्तस्यैवाचमनस्य प्राणपरिधानार्थत्वे विनियुक्तविनियोगविरोधः स्यादित्याशङ्क्याह -

न चेति ।

एकस्य कर्मणः स्यादेकार्थतेत्युत्सर्गादसति बाधके तदनेकार्थत्वासिद्धेः सङ्कल्पविधिपरत्वमेव वाक्यस्येत्याह -

क्रियेति ।

हेतुमेव साधयति -

क्रियान्तरमिति ।

वासःसङ्कल्पक्रियातो भेदादाचमनस्य क्रियान्तरत्वं सङ्कल्पस्यापि परिधानार्थस्याचमनादन्यत्वात्तथात्वमेवं क्रियाभेदे सत्युत्सर्गस्य भङ्गो नास्तीतत्याह -

इत्यनवद्यमिति ।

किञ्च दृष्टिचोदनासाहचर्यादिहापि सैव युक्ता नाचमनचोदनेत्याह -

अपिचेति ।

सर्वान्नभक्षणमेवात्रापि चोद्यते न दृष्टिरित्याश्ङ्क्याह -

अत्रेति ।

दृष्टिवाचकाभावं हेतुमाह -

अशब्दत्वादिति ।

अन्नशब्दवशादभ्यवहरणं भातीत्याशङ्क्याह -

अशक्य्त्वाच्चेति ।

नहि श्वादिमर्यादं सर्वमन्नमेकेनात्तुं शक्यं भक्ष्याभक्ष्यविधिविरोधात् । प्राणविद्यासामर्थ्यादसामर्थ्यविरोधसमाधानं तु सर्वान्नानुमत्यधिकरणे निरस्यमिति भावः ।

अशब्दत्वस्य दृष्टेरपि तुल्यत्वादभ्यवहरणवदविधेयत्वमाशङ्क्य नान्तरीयकतया दृष्टेः शब्देन क्रियमाणत्वादभ्यवहरणस्य तज्जन्यत्वज्ञाप्यत्वयोरभावादनुपपत्तिकज्ञानस्य दृष्टिविधेरेव तच्छान्तावनुत्थानात्तद्विधानमेवैतदित्याह -

सर्वं त्विति ।

तथापि प्रकृते सङ्कल्पविधौ किमायातं तदाह -

तदिति ।

प्रकरणविरोधाद्वाक्यस्य क्रियाविधिपरत्वाभावे किम्परत्वं तदाह -

प्रसिद्धास्विति ।

अस्तु सर्वान्नवाक्ये दृष्टिविधिराचमनवाक्ये तु क्रियैव चोद्यते, तत्राह -

नहीति ।

इतश्चाचमने विधिरत्र नास्तीत्याह -

अपिचेति ।

तर्हि चिन्तनमपि न विधेयं दोषसाम्यादित्याह -

नन्विति ।

आचमनचिन्तनयोर्वर्तमानापदेशमङ्गीकरोति -

सत्यमिति ।

तर्हि द्वयोरविधेयत्वमित्याशङ्क्यानुवादमात्रस्याकिञ्चित्करत्वादन्यतरविधेरावश्यकत्वे सङ्कल्पनमेव विधेयमिति विधान्तरेण सूत्रं योजयति -

अवश्येति ।

तत्र हेतुत्वेनाचमनस्यान्यतः प्राप्तिमुक्तां स्मारयति -

पूर्ववदिति ।

पूर्वपक्षबीजमनुभाष्य दूषयति -

यदपीति ।

पूर्ववत्त्वेनापूर्ववत्त्वाभावेनेति यावत् । तत्र श्रुता विधिविभक्तिरनग्नतासङ्कल्पेन नेया, जतिलयवाग्वा जुहुयादितिवदविवक्षितं वा विधित्वमिति भावः ।

आचमनस्याविधेयत्वे लिङ्गान्तरमाह -

अत इति ।

तर्हि पाठावैयर्थ्यार्थं माध्यन्दिनानामाचमने विधिरिष्यतामित्याशङ्क्य श्रुत्यन्तरानुसारेण तत्रापि चिन्तनमेव विधेयमित्याह -

तस्मादिति ।

एवंवित्त्वमेवेत्युक्तं व्यनक्ति -

प्रकृतेति ।

यदाचामेदित्यनूद्य तदेवंविदिति वेदनमेव विधीयत इत्यर्थः ।

शाखाभेेदेनोदितानुदितहोमवदुभयमपि विधेयमित्येकदेशिमतमाशङ्क्याह -

योऽप्ययमिति ।

एकीयव्यवस्थायोगे फलितमाह -

तस्मादिति ॥ १८ ॥

पूर्वत्र प्राप्ताचमनानुवादेनानग्नताचिन्तनं विधेयमित्युक्तम् ।

इह तु वाक्ययोः कस्य विधित्वं कस्य वानुवादत्वमित्यनिश्चयाद्द्वयोरपि विद्याविधित्वमाशङ्क्याह -

समान इति ।

शाण्डिल्यविद्यामुदाहरति -

वाजसनेयीति ।

शाण्डिल्येन दृष्टेति तन्नाम्नाऽङ्क्िता चिह्निता विशेषिता विद्येति यावत् ।

एतस्यां शाखायां देशभेदेन कृतां विद्यां विषयीकृत्याभ्यासात्प्रत्यभिज्ञानाच्च संशयमाह -

तत्रेति ।

अत्र च विद्याभेदादिनिरूपणद्वारा वाक्यार्थधीसाधनस्यैव निरूपणात्पादादिसङ्गतिः । पूर्वपक्षे पौनरुक्त्यपरिहाराय विद्याभेदाद्गुणानुपसंहारः ।

सिद्धान्ते विद्यैक्येऽप्यपौनरुक्त्याद्गुणोपसंहार इति मत्वा विमृश्य पूर्वपक्षयति -

किं तावदिति ।

गौरवदुष्टं विद्यानानात्वमयुक्तमित्याह -

कुत इति ।

प्रामाणिकं गौरवमदूषणमिति मत्वाह -

पौनरुक्त्येति ।

विद्याभेदे पौनरुक्त्यमव्याप्तं भिन्नशाखासु विद्यैक्येऽपि पौनरुक्त्यदृष्टेरित्याशङ्क्याह -

भिन्नास्विति ।

अध्येतृभेदेन शब्दपौनरुक्त्यं वेदितृभेदेन चार्थपौनरुक्त्यं परिह्रियते ।

शाखाऽभेदेऽपि देशभेदोक्तविद्याफलार्थिनां प्रतिपत्तृत्वात्तत्तद्वाक्याध्येतृत्वाच्चापौनरुक्त्यमित्याशङ्क्यैकशाखाध्ययनस्य नित्यविधित्वेनैव प्राप्तत्वान्मैवमित्याह -

एकस्यामिति ।

अग्निहोत्रं जुहोतीत्यत्र सिद्धं जुहोत्यर्थमनूद्य दध्ना जुहोतीतिगुणविधिवदिहापि स्यादित्यपौनरुक्त्यमाशङ्क्याह -

नचेति ।

द्वयोरदृष्टविशेषतया विधित्वानुवादत्वानिश्चयात्तुल्यगुणोक्तिवैयर्थ्याच्च नेयं व्यवस्थेत्याह -

तदेति ।

अपौनरुक्त्याय विद्याभेदाद्गुणानुपसंहार इत्युपसंहरति -

तस्मान्नेति ।

उक्तमनूद्य सिद्धान्तयति -

एवमिति ।

क्रियापदेनेतिशब्दस्य सम्बन्धः ( ? ) ।

हेतुमादाय व्याकरोति -

उपास्येति ।

तदैक्ये गम्यमानेऽपि न विद्यैक्यं तदैक्ये हेत्वभावादित्याशङ्क्य रूपाभेदो हेतुरित्याशङ्क्याह -

उपास्यं चेति ।

तस्य हेतुत्वमेव स्फुटयति -

नचेति ।

प्रत्यभिज्ञाविरोधादित्यर्थः ।

विद्यैक्ये फलितमाह -

नापीति ।

गुणव्यवस्थानमध्यवसातुं शक्नुम इति सम्बन्धः ।

अध्येतृवेदितृभेदाभावात्पौनरुक्त्यमुक्तं स्मारयति -

नन्विति ।

अभेदसम्भवान्न पौनरुक्त्यमित्याह -

नेतीति ।

अदृश्यमानविशेषतया कस्य कोऽनुवाद इत्यनिश्चयान्नार्थविभागसिद्धिरित्याशङ्क्य यत्र भूयांसो गुणा विधीयन्ते तत्र प्रधानविधिरन्यत्र तदनुवादेन गुणविधिरिति विभागमभिप्रेत्याह -

एकं हीति ।

तुल्यगुणोक्तिवैयर्थ्यमुक्तं स्मारयति -

नन्विति ।

बृहदारण्यके प्रधानविधिरग्निरहस्ये गुणविधिरित्येवं विभागे सतीति यावत् ।

प्रत्यभिज्ञादार्ढ्यार्थं तल्यगुणोक्तिरर्थवतीत्याह -

नेति ।

तदेव स्फुटयति -

समानेति ।

प्रत्यभिज्ञानस्याकिञ्चित्करत्वमाशङ्क्याह -

अन्यथेति ।

तस्यां बृहदारण्यके गुणविधानार्थमग्निरहस्योक्तायामिति यावत् । अयं गुणविधिरीशानत्वादिगुणकथनमित्यर्थः ।

अग्निरहस्योत्पन्नां विद्यामनूद्य विशिष्टगुणत्वेन बृहदारण्यके तस्यां गुणविधानमित्युक्तम् । इतश्च तुल्यगुणोक्तिप्राप्ता प्रत्यभिज्ञा नोपेक्षितव्येत्याह -

अपिचेति ।

तदेव कैमुतिकन्यायेन स्फोरयति -

अप्राप्तेति ।

नान्तरिक्षे न दिवीत्यादिषु निष्फलानुवादस्यापि निर्दोषत्वात्प्रकृते तुल्यगुणानुवादस्य प्रत्यभिज्ञानार्थत्वेनार्थवत्त्वात्तुल्यगुणोक्तिकृता प्रत्यभिज्ञा नोपेक्षितुं शक्या तेनेशानत्वादिगुणवद्विद्योक्त्या बृहदारण्यकवाक्ये समानार्थे मनोमयत्वादितुल्यगुणानुवादस्य यथाकथञ्चिद्योगेऽपि प्रधानप्रत्यभिज्ञापकत्वेन सफलत्वात्तदधीनप्रत्यभिज्ञायाश्च विशिष्टविधिशेषत्वाद्बृहदारण्यके गुणविधिरन्यत्र प्रधानविधिरित्यर्थः ।

सिद्धे पुनरुक्तिपरिहारे फलितमाह -

तस्मादिति ॥ १९ ॥

विद्यैक्ये गुणोपसंहारमुक्त्वा तदैक्येऽपि तदनुपसंहारस्थलं वदन्पूर्वपक्षयति -

सम्बन्धादिति ।

विषयमाह -

बृहदिति ।

आप एवेदमग्र आसुस्ता आपः सत्यमसृजन्तेत्यत्र सत्यशब्दो हिरण्यगर्भवाची तच्च सत्यं हिरण्यगर्भाख्यं ब्रह्म महदित्युपक्रम्येति यावत् ।

तत्तत्रैवं सति यत्तत्सत्यं ब्रह्म सोऽसावादित्यो विधेयापेक्षया पुंलिङ्गप्रयोगः । किं मण्डलमेवादित्यो नेत्याह -

य इति ।

तस्य स्थानभेदेनादित्यचाक्षुषपुरुषात्मनावस्थानमुक्त्वा तावेतावन्योन्यस्मिन्प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः प्राणैरयममुष्मिन्प्रतिष्ठित इत्यन्योन्यव्यतिषङ्गमुक्त्वादित्यपुरुषस्य य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिरो भुव इति बाहू स्वरिति प्रतिष्ठेति व्याहृतिदेहत्वं सम्पाद्य तस्योपनिषदहरित्यादित्यपुरुषस्याहर्नामत्वमुक्तम् । अनन्तरं च योऽयं दक्षिणेऽक्षन्पुरुषस्तस्य भूरिति शिर इत्यादिना व्याहृतिदेहत्वं सम्पाद्य तस्योपनिषदहमित्यहंनामत्वमुक्तम् । उपनिषदिति देवतामुपगमयतीति तत्प्रकाशकं रहस्यं नामोच्यते ।

अहःशब्दः प्रकाशवचनोऽहंशब्दः प्रत्यगात्मवाची तदाह -

तस्येत्यादिना ।

उपनिषद्द्वयं विषयीकृत्य सत्यब्रह्मैक्यस्थानभेदाभ्यां संशयमाह -

तत्रेति ।

अत्र च सत्यविद्यायामुपनिषद्व्यवस्थोक्त्या वाक्यार्थधीहेतुचिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे विद्यैक्याद्गुणोपसंहारनियमे सत्युपनिषदोः साङ्कर्यादतिदेशासिद्धिः ।

सिद्धान्ते विद्यैक्येऽपि स्थानभेदोपलब्धानां धर्माणामनुपसंहारादुपनिषदोरसङ्करादतिदेशः स्यादिति मत्वा पूर्वपक्षसूत्रमादत्ते -

तत्रेति ।

सूत्राक्षराणि योजयति -

यथेति ।

उपनिषदोर्विद्यैक्ये सङ्करः शङ्क्येत तदैक्यं कथमित्याशङ्क्याह -

एकेति ।

विद्यैक्ये हेतुमाह -

उपक्रमेति ।

सत्यं ब्रह्मेत्युपक्रमाभेदस्तावेतावन्योन्यस्मिन्नित्यादिव्यतिषक्तपाठस्ताभ्यां विद्यैक्यं सिद्धमित्यर्थः ।

तदैक्येऽपि किं स्यात्तदाह -

कथमिति ।

विद्यैक्येऽपि स्थानभेदादुपनिषदोरसङ्करः स्यादित्याशङ्क्य दृष्टान्तेन परिहरति -

यो हीति ।

तस्योपनिषदिति प्रकृतस्त्यपरामर्शात्तस्य प्रधानस्याभेदाद्विशेषणतया स्थानस्योपसर्जनत्वाद्गुणप्रधानयोश्च प्रधाने संप्रत्ययात्तदविनाभावात्तदुपसंहारो गुणानामित्यर्थः ।

विद्यैक्ये गुणोपसंहारध्रौव्ये फलितमाह -

तस्मादिति ॥ २० ॥

सिद्धान्तयति -

एवमिति ।

वाशब्दस्यावधारणार्थत्वमुपेत्य प्रतिज्ञां विभजते -

न वेति ।

ध्येयाभेदे ध्यानभेदात्किमिति न प्राप्तिरित्याह -

कस्मादिति ।

हेतुं गृहीत्वा व्याचष्टे -

विशेषादिति ।

ध्यानध्येयोपसर्जनभूतौ स्थानविशेषौ ताभ्यामुपनिषदोर्योगाद्व्यवस्था तयोर्युक्तेत्यर्थः ।

तस्येतिपरामृष्टब्रह्मणो नामद्वयविधाने तस्य स्थानविशेषसङ्गतिरसिद्धेति शङ्कते -

कथमिति ।

उपनिषदोः स्थानविशेषयोगं साधयति -

उच्यत इति ।

निष्कृष्टं ब्रह्मैव प्रधानं तच्छब्दमुपनिषद्भ्यां सम्बद्धमित्याशङ्क्याह -

तस्येति ।

तस्योपनिषदित्युभयत्र तच्छब्देनाधिदैवादिविशिष्टस्यैव परामर्शात्तद्योगित्वादुपनिषदोः स्वरूपमात्रासम्बन्धात्तद्द्वयं व्यवस्थयानुसन्धेयम् । नहि सर्वनाम संनिहितं हित्वा व्यवहितं स्पृशतीत्यर्थः ।

तच्छब्दस्य विशिष्टार्थत्वे फलितमाह -

तस्मादिति ।

विशेषणभेदेऽपि विशेष्यभेदादुपसंहारः स्यादिति शङ्कते -

नन्विति ।

विशेष्यभेदमङ्गीकरोति -

सत्यमिति

तर्हि कथमुपनिषद्व्यवस्थेत्याशङ्क्य विशेष्टभेदात्तन्निष्ठत्वाच्च तयोरित्याह -

एकस्येति ।

उक्तेऽर्थे दृष्टान्तमाह -

अस्तीति ।

प्रतिदृष्टान्तोऽपि दर्शित इत्याशङ्क्याह -

ग्रामेति ।

तत्र स्वरूपोपाधावुक्तात्वाद्युक्तं तुल्यत्वमिह तु विशिष्टोपाधावुक्तेर्व्यवस्थेत्यर्थः ।

विशिष्टोपाध्युक्तिफलमाह -

तस्मादिति ॥ २१ ॥

उपनिषदोर्व्यवस्थितत्वे हेत्वन्तरमाह -

दर्शयति चेति ।

तदेव व्याकरोति -

अपिचेति ।

यथोक्तं वाक्यं धर्माणां सङ्करमेव दर्शयतीति शङ्कते -

कथमिति ।

अत्यन्तसङ्करे सत्यभेद एवेति नातिदेशस्तेन तद्वशाद्विद्यैक्येऽपि स्वतो नात्यन्तसङ्करो धर्माणामित्याह -

तदिति ।

उपनिषदोस्त्वतिदेशाभावाद्व्यवस्थैवेत्युपसंहरति -

तस्मादिति ॥ २२ ॥

आयतनभेदाद्गुणानुपसंहारमुक्त्वा तेनैव हेतुना सम्भृतिप्रभृतीनां गुणानां विद्यान्तरेष्वनुपसंहारमाह -

सम्भृतीति ।

पूर्वन्यायेनैव वाक्यान्तरं व्याख्यातुमुदाहरति -

ब्रह्मेति ।

वीर्या वीर्याणि पराक्रमभेदाः । अन्ये हि पुरुषाः सहायानपेक्ष्य विक्रमान्बिभ्रति तेन तत्पराक्रमाणां तत एव नियतपूर्वत्वरूपकारणत्वे न ज्येष्ठा भवन्ति किन्तु तत्सहक्रारिणोऽपि ब्रह्मवीर्याणां तु ब्रह्मैव ज्येष्ठं ब्रह्म ज्येष्ठं येषां तानि तथा । ब्रह्म खल्वनन्यापेक्षं जगज्जन्मादि करोति । किञ्चान्येषां पराक्रममाणानां बलवद्भिर्मध्ये भङ्गः सम्भवति तेन ते स्ववीर्याणि न बिभ्रति । ब्रह्मवीर्याणि तु ब्रह्मणा सम्भृतान्यविघ्नेन सम्भृतानीत्यर्थः । तज्ज्येष्ठं ब्रह्माग्रे देवादिजन्मतः प्रागेव दिवं स्वर्गमाततान व्याप्तवन्नित्यमेव विश्वव्यापकमित्यर्थः । ‘ब्रह्म भूतानां प्रथमं तु जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः’ इत्युत्तरो भागः । खिलेषु विधिनिषेधहीनेषु परिशिष्टोपदेशेषु ग्रन्थेष्विति यावत् ।

विषयमुक्त्वा संशयं वक्तुं भूमिकां करोति -

तेषामिति ।

ब्रह्मसम्बन्धाद्विद्याभेददृष्ट्या च संशयमाह -

तास्विति ।

अत्र च विद्याभेदेन गुणानुपसंहारोक्त्या वाक्यार्थधीहेतोरेव चिन्तनात्पादादिसङ्गतिः ।

पूर्वपक्षे विद्याभेदस्य गुणव्यवस्थापकत्वासिद्धिः । सिद्धान्ते तत्सिद्धिरिति मत्वा पूर्वपक्षयति -

ब्रह्मेति ।

न चाधिदैविकगुणानामाध्यात्मिकविद्यास्वनुपसंहारः । एष हि सर्वेषु लोकेषु भातीत्यादिषु व्यभिचारात् । अनुपसंहारे च पृथगुपासनं तत्फलं च कल्प्यमिति गौरवम् । अतो द्युनिवेशादीनां ब्रह्मसम्बन्धेन सर्वत्र प्रत्यभिज्ञानादुपसंहार इत्यर्थः ।

सिद्धान्तमवतार्य योजयति -

एवमिति ।

सम्भृतिश्च द्युव्याप्तिश्च सम्भृतिद्युव्याप्ति तदपि सर्वत्र नोपसंहर्तव्यमुपनिषदोरिव विशेषयोगव्यवस्थानादित्यर्थपरतया सूत्रं व्याख्यातमित्यर्थः ।

इदानीं चकारस्यावधारणार्थत्वं गृहीत्वा हेतुं विवृणोति -

तथाहीति ।

आयतनभेदयोगमुक्तमुपसंहरति -

एवमिति ।

कथं तावता सम्भृत्यादीनामेतासु विद्यास्वनुपसंहारः, तत्राह -

आधिदैविक्यस्त्विति ।

आध्यात्मिकविद्यास्वपि सम्भृत्याद्याधिदैविकगुणानामुपसंहारः स्यादिति लिङ्गेन शङ्कते -

नन्विति ।

ज्यायान्दिव इति शाण्डिल्यविद्यायामेष उ एवेत्याद्युपकोसलविद्यायां यावान्वा अयमाकाश इति दहरविद्यायामिति भेदः । अध्यात्माधिदैवभेदादनुपसंहारश्चेत्तर्हि तद्भेदशून्योपासनासूपंहारः स्यादित्याह -

सन्ति चेति ।

आध्यात्मिकविद्यास्वाधिदैविकविभूतीनामायतनभेदशून्यब्रह्मधियां चास्मिन्प्रकरणे सत्त्वमङ्गीकरोति -

सत्यमिति ।

तर्हि षोडशकलाद्यासु ब्रह्मविद्यासु सम्भृत्यादिगुणानां किमित्युपसंहारो न स्यादित्याशङ्क्याह -

तथापीति ।

विशेषहेतुमेव विवृणोति -

समानेति ।

प्रकृतेऽपि विद्याप्रत्यमिज्ञया गुणोपसंहारः स्यादित्याशङ्क्याह -

सम्भृत्यादयस्त्विति ।

तद्धर्मविशिष्टब्रह्मणः शाण्डिल्यादिविद्यासु श्रुतमनोमयत्वादिधर्मकब्रह्मणश्च भेदान्न प्रत्यभिज्ञेति नोपसंहार इत्यर्थः ।

विशिष्टभेदेऽपि स्वरूपाभेदात्प्रत्यभिज्ञयोपसंहारसिद्धिमाशङ्क्याह -

नचेति ।

कतिपयगुणविशिष्टतयोभयत्राम्नानं विना स्वरूपमात्रस्यैव प्रत्यभिज्ञानस्य ज्ञानाभेदकत्वे स्यादतिप्रसक्तिरित्यर्थः ।

तामेव व्यनक्ति -

एकमपीति ।

एकस्यानेकगुणवत्त्वेनानेकधोपास्यत्वे दृष्टान्तमाह -

परेति ।

यथोद्गीथस्यैव परोवरीयस्त्वादिगुणवत्त्वेन हिरण्यश्मश्रुत्वादिगुणवत्त्वेन च बहुधोपसनं दृष्टं तथा ब्रह्मणोऽपि तत्तद्गुणकत्वेनानेकधोपासनाद्ब्रह्मसम्बन्धमात्रेण प्रत्यभिज्ञाने स्यादतिप्रसक्तिरित्यर्थः ।

सम्भृत्यादीनां मनोमयत्वादीना च विद्याप्रत्यभिज्ञापकत्वायोगे फलिताह -

तस्मादिति ॥ २३ ॥

तत्तद्देशभेदसम्भिन्नविद्यासु गुणानुपसंहारोक्तिप्रसङ्गात्कालभेदवद्विद्यायां गुणानुपसंहारमाह -

पुरुषेति ।

विषयमाह -

अस्तीति ।

पुरुषो वाव यज्ञ इति सामानाधिकरण्यश्रुतेरर्थमाह -

तत्रेति ।

छान्दोग्यशाखाभेदः सप्तम्यर्थः ।

तस्य यानि चतुर्विंशतिवर्षाणि तत्प्रातःसवनमथ यानि चतुश्चत्वारिंशद्वर्षाणि तन्माध्यन्दिनं सवनमथ यान्यष्टाचत्वारिंशद्वर्षाणि तत्तृतीयं सवनमिति प्रसिद्धयज्ञसाम्यार्थं सवनत्रयं कल्पितमित्याह -

तदीयमिति ।

स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षा अथ यद्धसति यज्जक्षति तत्स्तुतशस्त्रे शब्दवत्त्वसाम्यादित्याह -

अशिशिषेति ।

तं चेदेतस्मिन्वयसि किञ्चिद्व्याध्याद्युपतपेत्स ब्रूयात्प्राणा वा वसव इदं मे प्रातःसवनं माध्यन्दिनं सवनमनुसन्तनुतेत्यादिराशीः । सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणसंशितमसीति मन्त्रप्रयोगस्तदाह -

अन्ये चेति ।

संशयार्थं शाखान्तरीयपुरुषविद्यामुदाहरति -

तैत्तिरीयका इति ।

तद्गतयोर्विदुषो यज्ञस्येति षष्ठ्योः सामानाधिकरण्यवैयधिकरण्यानिश्चयात्पुरुषविद्यामधिकृत्य संशयमाह -

तत्रेति ।

इतरत्रेति च्छान्दोग्यभेदोक्तिः । अत्र च भेदानुपसंहारोक्त्या वाक्यार्थधीहेतुचिन्तनात्पादादिसङ्गतिः ।

पूर्वपक्षे विद्याभेदादुपसंहारः सिद्धान्ते तद्भेदादनुपसंहार इत्यभिप्रेत्योभयत्रापि मरणावभृथविशिष्टसाम्पादिकपुरुषयज्ञत्वलक्षणरूपैक्याद्विद्यैक्यं गुणोपसंहारश्चेति पूर्वपक्षयति -

पुरुषेति ।

निषादस्थपतिन्यायेन विदुषो यज्ञस्येति सामानाधिकरण्यात्पुरुषयज्ञस्योभयविशेषादभेदोपसंहारावित्यर्थः ।

सिद्धान्तयति -

आचक्ष्मह इति ।

पूर्वोक्तायतनविशेषयोगाभावादुपसंहारसिद्धिरिति शङ्कते -

कस्मादिति ।

विद्यैङ्क्यसाधकवेद्यैक्याभावात्तद्भेदे नोपसंहार इत्याह -

तदिति ।

उक्तेऽर्थे सूत्रं पातयति -

तदाहेति ।

तदक्षराणि व्याचष्टे -

यथेति ।

अतो विद्याभेदादनुपसंहार इति शेषः ।

यत्तु रूपैक्याद्विद्यैक्यं गुणोपसंहारश्चेति, तत्राह -

तेषां हीति ।

तत्र हेतुमाह -

पत्नीति ।

‘आत्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बर्हिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशुस्तपोऽग्निर्दमः शमयिता दक्षिणा वाग्घोता प्राण उद्गाता चक्षुरध्वर्युर्मनो ब्रह्मा श्रोत्रमग्नीत्’ इत्यादिबहुतरवैलक्षण्यान्न तद्रूपैक्यमित्यर्थः ।

वैलक्षण्यान्तरमाह -

यदपीति ।

छान्दोग्ये हि पुरुषस्यायुस्त्रेधा विभज्य सवनत्रयमुक्तम् । तैत्तिरीये तु सायं प्राप्तर्मध्यन्दिनमिति सवनसम्पादनमितरविलक्षणं लक्ष्यते, तेन विद्याभेद इत्यर्थः । ‘मरणमेवावभृथः’ इति छान्दोग्ये । ‘यन्मरणं तदवभृथः’ इति तैत्तिरीये । ‘यद्रमते तदुपसदः’ इति चोभयत्रापि तुल्यम् ।

अतो रूपैक्याद्विद्यैक्यमिति चोद्यमनुवदिति -

यदपीति ।

बहुतरवैलक्षण्ये सति किञ्चिन्मात्रसालक्षण्यान्न विद्यैक्यमतिप्रसङ्गादित्याह -

तदपीति ।

यत्तु पुरुषयज्ञत्वाविशेषादिति, तत्राह -

नचेति ।

निषादस्थपतिन्यायेन षष्ठ्योः सामानाधिकरण्यात्पुरुषस्य यज्ञत्वमुक्तमित्याशङ्क्याह -

विदुष इति ।

सामानाधिकरण्याभावे हेतुमाह -

नहीति ।

अर्थानुपपत्त्यभावे न्यायोऽवतरति । प्रकृते च पुरुषस्य कर्तृत्वाद्यज्ञस्य क्रियात्वादचैतन्याच्च पुरुषैक्यायोगान्न्यायाप्रवृत्तिरित्यर्थः ।

कथं तर्हि षष्ठ्योरन्वयः, तत्राह -

व्यधिकरणे त्विति ।

अर्थानुपपत्तिस्तत्रापि तुल्येत्याशङ्क्याह -

भवतीति ।

अन्यत्र तथाभावेऽपि प्रकृते पुरुषस्य यज्ञत्वमेवेत्याशङ्क्योक्तम् -

सत्यां चेति ।

यज्ञस्य ज्ञानवद्योगित्वं मानान्तरसिद्धमपूर्वसम्बन्धकल्पनया न त्याज्यं तदनुवादेन विद्याप्रशंसनार्थं पत्न्यादिसम्पादनसम्भवादित्यर्थः ।

यजमानतया पुरुषस्य यज्ञसम्बन्धितावचनादपि न यज्ञात्मतेत्याह -

आत्मेति ।

इतोऽपि तैत्तिरीयकेषु पुरुषयज्ञत्वं नेष्टमित्याह -

अपिचेति ।

यथा प्रमितेऽर्थे प्रवृत्तं प्रमाणमनुवादकं तथा यज्ञस्य प्रमाणान्तरसिद्धविद्वद्योगितानुवादेन विशेषणविधिश्रुतौ प्रमितविशेषणानामनूदितविशेष्यगामित्वेनैकवाक्यत्वसम्भवे विशेष्यस्य विशेषणानां च पृथक्प्रतिपादनेन वाक्यभेदः स्यादित्यर्थः ।

इतश्चोभयत्र भिन्ना पुरुषविद्येत्याह -

अपिचेति ।

संन्यासेनाङ्गेन सहितामङ्गितया स्थितामात्मविद्यां पुरस्तात्प्राजापत्यो हारुणिरित्यादावनुवाके न्यास इति ब्रह्मेत्यादिनोक्त्वा तस्यैवंविदुष इति पूर्वोक्तपरामर्शात्तच्छेषत्वमस्य भातीत्याह -

ससंन्यासामिति ।

इतश्च पूर्वशेषोऽयमाम्नायो न स्वतन्त्र इत्याह -

तथाचेति ।

तैत्तिरीयाणां पुरुषविद्याम्नायस्य पारतन्त्र्यमुक्त्वा पैङ्गिनां ताण्डिनां च तदाम्नायस्य स्वातन्त्रयमाह -

इतरेषां त्विति ।

तत्र हेतुमाह -

आयुरिति ।

षोडशाघिकं वर्षशतं प्रकर्षेण व्याध्याद्यनुपद्रुतो जीवत्युक्तप्रकारेणात्मानं यज्ञाद्यात्मकं विद्वानिति विद्यया सहायुरभिवृद्धिफलस्य सङ्कीर्तनात्तत्फलत्वेन स्वातन्त्र्यं पुरुषविद्यायाः सिद्धमित्यर्थः ।

स्वतन्त्रपरतन्त्रयोरैक्यायोगे फलितमाह -

तस्मादिति ॥ २४ ॥

पूर्वत्रात्मविद्यासंनिधौ श्रवणात्तैत्तिरीयगतपुरुषयज्ञो ज्ञानाङ्गमित्यङ्गीकृत्यायुरभिवृद्धिफलविद्यातो भेदोऽस्य दर्शितः । सम्प्रति प्रवर्ग्यादीनामपि विद्यासंनिध्यविशेषात्तदङ्गत्वमित्याशङ्क्यान्यत्रानुपसंहारार्थं तेषामङ्गत्वं निरस्यति -

वेधादीति ।

तत्तदुपनिषदारम्भे ते ते मन्त्रास्तानि तानि च कर्माणि श्रुतानि विषय इति वक्तुमारभते -

अस्तीति ।

अभिचारदेवतामभिचारकर्ता प्रार्थयते -

सर्वमिति ।

हे देवते, मद्रिपोः सर्वमङ्गं प्रविध्य विदारय । विशेषतश्च हृदयं प्रविध्य भिन्धि । धमनीः शिराः प्रवृज्य विभज त्रोटय । तदीयं शिरश्चाभितो विदारय । एवं मद्रिपुर्बहुधा विपृक्तो विश्लिष्टो भवत्वित्यर्थः । विश्वप्रकाशकत्वात्तत्प्रसवहेतुत्वाच्च देव सवितरित्यादित्यः सम्बोध्यते । स च यज्ञस्य यज्ञपतेश्च यजमानस्य निर्वर्तने नियुज्यते प्रसुवेति । उच्चैःश्रवाः श्वेतोऽश्वो यस्य तव स त्वं श्वेताश्वोऽसि हरित इन्द्रनीलस्तद्वन्नीलोऽसीतीन्द्रः सम्बोध्यते । मित्रो नामादित्यो नोऽस्माकं सुखकरो भूयादिति विद्यार्थी प्रार्थयते । एवं शं वरुण इत्यादि योज्यम् ।

इन्द्रादयो देवाः किल कस्मिंश्चित्पूर्वस्मिन्काले सत्रं निर्वर्तयितुं निविष्टवन्तः इत्युपक्रम्य प्रवर्ग्याख्यं कर्म श्रुतमित्याह -

देवा इति ।

अग्निष्टोमब्राह्मणमुपनिषदारम्भे पठ्यत इति सम्बन्धः । अग्निष्टोमो ब्रह्मैव स यस्मिन्नहनि क्रियते तदपि ब्रह्म, अतश्चैतदहरहर्निर्वर्त्यं कर्म ये केचिदुपयन्त्यनुतिष्ठन्ति ते ब्रह्मणैव साधनेन ब्रह्मापरमुपङ्गच्छन्ति ते चामृतत्वं परं ब्रह्म क्रमेण प्राप्नुवन्तीत्यर्थः ।

विषयमुक्त्वोपकारभावाभावमानाभ्यां संशयमाह -

किमित्यादिना ।

अत्र च विद्यासांनिध्याम्नातानामपि मन्त्रादीनां तदुपकारकत्वाभावेनातच्छेषतया नान्यत्रोपसंहार्यतेत्युक्तिद्वारा विचारस्य ज्ञानहेतुयोगात्पादादिसङ्गतिः ।

पूर्वपक्षे मंन्त्रादीनां विद्योपाधावुपसंहारः । सिद्धान्ते त्वनुपसंहार इत्यभिप्रेत्य विमृश्य पूर्वपक्षयति -

किमिति ।

विनियोजकमानाभावे कथं विद्याशेषतेति शङ्कते -

कुत इति ।

‘फलवत्संनिधावफलं तदङ्गम्’ इतिन्यायात्फलवद्विद्यासंनिध्याम्नातानां तदङ्गतेत्याह -

विद्येति ।

श्रुत्यादीनां विनियोजकानामन्यतमस्याप्यनुपलम्भादारभ्य काञ्चन विद्यामनाम्नानादाम्नाताङ्गैरेव पूर्णाया नैराकाङ्क्ष्या्न्नैषां विद्याशेषतेति शङ्कते -

नन्विति ।

विद्याया नैराकाङ्क्ष्येऽपि मन्त्रादीनां फलवत्त्वाय फलवन्नियोगसाकाङ्क्षत्वात्फलवद्विद्यासंनिहितानां तच्छेषतया फलवत्त्वे फलान्तरकल्पनायोगादेकतराकाङ्क्षायां विद्याकाङ्गक्षामापाद्य प्रकरणाद्याक्षेपेण तच्छेषतेत्याह -

बाढमिति ।

संनिधेर्धर्मसाम्येऽपि सम्भवान्न विद्याशेषतेत्याशङ्क्याह -

नहीति ।

अकस्मात्फलं विनेति यावत् । अनुष्ठेयप्रकाशित्वान्मन्त्राणां विद्याशेषमर्थमप्रकाशयतां न तच्छेषतेति शङ्कते -

नन्विति ।

कर्मणां विद्याशेषत्वं संनिधेरुक्तं प्रत्याह -

कथं चेति ।

पुरस्तादुपसदां प्रवर्ग्यण प्रचरन्तीतिवाक्येन प्रवर्ग्यस्य क्रतुशेषत्वसिद्धेर्न संनिधेर्विद्याशेषत्वं तस्य वाक्याद्दौर्बल्यादग्निष्टोमादेश्च ज्योतिष्टोमादिवाक्येन स्वर्गादिफलत्वज्ञानान्न विद्याशेषतेत्यर्थः ।

मन्त्राणां कर्मणां च विद्याशेषत्वाभावं दूषयति -

नेति ।

तत्र मन्त्राणां विद्यासमवेतार्थप्रकाशनेन तच्छेषत्वं साधयति -

सामर्थ्यमिति ।

हृदयादीत्यादिपदेन नाडीनामादित्यादेश्च सङ्ग्रहः ।

तथापि कथं मन्त्राणां विद्यादिविषयं सामर्थ्यं, तत्राह -

हृदयेति ।

तदसम्बद्धान्यपि सन्ति कानिचिदुपासनानीति प्रायेणेत्युक्तम् ।

हृदयादिपदस्य विद्यासमवेतार्थत्वेऽपि कथमितरेषां मन्त्रपदानां विद्याशेषतेत्याशङ्क्य हृदयादिपदानुसारेण तदेकवाक्यतया पदान्तराणामपि यथाकथञ्चिदुपास्त्यर्थतेत्याह -

तदिति ।

उपास्तिषु मन्त्रविनियोगस्यादृष्टेरश्लिष्टा कल्पनेत्याशङ्क्याह -

दृष्टश्चेति ।

पुत्रस्य दीर्घायुष्ट्वार्थं छान्दोग्ये त्रैलोक्यं कोशत्वेन परिकल्प्योपास्तिरुक्ता । तत्र पितुरयं प्रार्थनामन्त्रो भूरित्यादि । अमुनेति पुत्रस्य त्रिर्नाम गृह्णात्यमुना देवदत्तनाम्ना सह भूरितीमं लोकं प्रपद्य इत्यर्थः ।

यत्तु प्रवर्ग्यादीनामन्यत्र विनियोगातन्न विद्याशेषतेति, तत्राह -

तथेति ।

यद्यपि पुरस्तादुपसदामित्यादिवाक्यं प्रवर्ग्यादीनामन्यशेषत्ववादिविद्याशेषत्वसाधकसंनिधेर्बलीयस्तथाप्यविरोधान्न वाक्येन बाध्यः संनिधिर्वाक्येनान्यत्र विनियुक्तस्यापि प्रवर्ग्यादेः संनिधिना विद्यास्वपि विनियोगादित्यर्थः ।

तत्र दृष्टान्तमाह -

वाजपेय इति ।

‘ ब्रह्मवर्चसकामो बृहस्पतिसवेन यजेत’ इति ब्रह्मवर्चसफलोऽपि बृहस्पतिसवो ‘वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत’ इति वाजपेयाङ्गत्वेन विधीयते क्त्वाप्रत्ययादेककर्तृकतासिद्धेरेकप्रयोगतामन्तरेण तदयोगादेकप्रयोगताया गुणप्रधानभावापेक्षत्वाद्वाजपेयप्रकरणाम्नानात्तस्याङ्गित्वं बृहस्पतिसवस्याङ्गत्वम् । नन्वेवं मीमांसकानां मुद्राभेदः कृतो यदि बृहस्पतिसववाक्यं प्रकरणान्तरस्थबृहस्पतिसवविपरिवृत्त्यर्थं कस्तर्हि वाजपेयाङ्गविधिः । अथैष विघिः कथं तर्हि प्रकरणान्तरस्थबृहस्पतिसवस्येह संनिधिः । न चैकमेव वाक्यं दूरस्थं कर्म संनिधापयत्यङ्गत्वेन च विदधाति । तस्मात्प्रकरणान्तरे कौण्डपायिनवत्कर्मान्तरं बृहस्पतिसवस्तन्नाम तु प्रसिद्धबृहस्पतिसवधर्मातिदेशार्थम् । तथाच कर्मान्तरमेव वाजपेयाङ्गत्वेन विधीयत इति मतद्वयेऽपि स्थिते कथं विनियुक्तविनियोगाशङ्केति सत्यमभ्युपेत्य वादोऽयं खादिरत्वादि चात्र व्यवस्थितमुदाहरणम् । नच साधिकारयोरपि कर्मणोरङ्गाङ्गित्वे दर्शपूर्णमासाविष्ट्वा सोमेन यजेतेत्यत्रापि स्याद्दर्शपूर्णमासयोः सोमस्य वा प्रकरणे तद्वचनानाम्नानात्तयोरगृह्यमाणविशेषतया गुणप्रधानत्वासिद्धेर्भिन्नप्रयोगत्वेऽपि क्रिययोः कर्तृत्वाधिष्ठानपुरुषस्यैक्यात्प्रत्ययसिद्धेरङ्गाङ्गित्वप्रमापकाभावे चाधिष्ठानलक्षणाविरोधाद्दर्शपूर्णमासोत्तरकालता सोमानुष्ठानस्येति कालार्थोऽयं संयोगः । प्रकृते तु प्रकरणाध्ययनसिद्धये प्रत्ययप्रमि तमङ्गाङ्गित्वमतो बृहस्पतिसवस्यान्यत्र विनियुक्तस्यैव वाजपेये क्त्वाप्रत्ययेन विनियोगवत्प्रवर्ग्यादीनामपि विनियुक्तानामेवान्यत्र संनिधिना विद्यास्वपि विनियोग इति भावः ।

पूर्वपक्षमनूद्य सूत्राद्बहिरेवानुपसंहारं प्रतिजानीते -

एवमिति ।

मन्त्राणां कर्मणां च संनिधेरुपसंहारो विद्यासूक्तः स कस्मान्निषिध्यत इत्याह -

कस्मादिति ।

तत्र हेतुत्वेन सूत्रमवतारयति -

वेधादीति ।

आथर्वणिकानां मन्त्राम्नायस्य विद्याशेषत्वाभावपरत्वेनाक्षराणि योजयति -

हृदयमिति ।

भिन्नशब्दस्याभीष्टमर्थमाह -

अनभिसम्बद्धा इति ।

अनभिसम्बन्धमेवाभिव्यनक्ति -

नेति ।

हृदयपदस्योपास्तिसम्बन्धार्थत्वात्तद्द्वारा मन्त्रस्य तच्छेषतेत्युक्तं स्मारयति -

नन्विति ।

मन्त्रस्योपास्तिशेषत्वं प्रत्याह -

नेतीति ।

पदान्तरसमभिव्याहृतस्य तस्यापि नोपास्त्युपयोगो वस्तुतोऽस्तीति मत्वा कथञ्चिदित्युक्तम् ।

हृदयस्य विद्योपयोगे मन्त्रार्थस्य तद्भावान्मन्त्रस्य विद्याशेषतेत्याशङ्क्याह -

नचेति ।

अत्रेत्याथर्वणश्रुत्युक्तिः ।

हृदयातिरिक्तस्यापि मन्त्रार्थस्य विद्यायोगः स्यादित्याशङ्क्य साक्षात्परम्परया वेति विकल्प्याद्यं दूषयति -

हृदयमिति ।

तद्द्वाराऽन्येषामपि विद्यायोगः स्यादिति द्वितीयमाशङ्क्याह -

अभिचारेति ।

सर्वैरेव पदैरयं मन्त्रः स्वतोऽभिचारगतार्थप्रकाशको दृश्यते । तथाच सामर्थ्यलक्षणं लिङ्गं संनिधिं बाधित्वा कर्मशेषत्वमस्यापादयति । नच सर्वपदानामभिचारे समवेतार्थत्वे सत्येकपदसमवेतार्थत्वमात्रेण विद्याशेषत्वं हृदयपदस्याभिचारेऽपि समवेतार्थत्वादित्यर्थः ।

आथर्वणिकानामुपनिषदुपक्रमस्य लिङ्गवशात्कर्मसम्बन्धवत्ताण्डिनामपि तदुपक्रमस्य लिङ्गादेव कर्मसङ्गतिरित्याह -

तथेति ।

कर्ममात्रप्रयोगेऽपि केन कर्मणास्य सङ्गतिरिति लिङ्गान्न गम्यते तेन प्रमाणान्तरमन्वेष्यमित्याशङ्क्याह -

तदिति ।

‘सावित्रं जुहोति कर्मणः कर्मणः पुरस्तात्सवने सवने जुहोति’ इति वाक्याद्वाजपेयसम्बन्धोऽस्य सिध्यतीत्यर्थः ।

उक्तन्यायं मन्त्रान्तरेष्वतिदिशति -

एवमिति ।

अन्यषां तु श्वेताश्वो हरितनीलोऽसीत्यादिना वचनं श्रुतिर्वाक्यं वा प्रमाणान्तरं प्रकरणं तेन कर्मसम्बन्धोऽत्र सर्वत्रानुसर्तव्य इति सम्बन्धः ।

लिङ्गादिभिरन्यत्र विनियोगे मन्त्राणां सिद्धे फलितमाह -

इत्येवमिति ।

किमिति लिङ्गादिभिः संनिधिर्बाध्यते, तत्राह -

दुर्बलो हीति ।

कथं दौर्बल्यं प्रमाणत्वाविशेषे, तत्राह -

इत्युक्तमिति ।

स्वार्थं वक्तुं पदान्तरानपेक्षं पदं श्रुतिः । श्रुतभावगता शक्तिर्लिङ्गम् । संहत्यार्थं वदत्पदवृन्दं वाक्यम् । प्रधानवाक्यमङ्गोक्त्याकाङ्क्षं प्रकरणम् । समानदेशत्वं स्थानम् । यौगिकः शब्दः समाख्येत्यक्तलक्षणानामेषां समवाये सामनविषयत्वविरोधे परस्योत्तरस्य दौर्बल्यम् ।

श्रुतिविरोधे लिङ्गस्य तद्विरोधे वाक्यस्य तद्विरोधे प्रकरणस्य तद्विरोधे स्थानस्य तद्विरोधे समाख्याया इत्यत्र हेतुमाह -

अर्थविप्रकर्षादिति ।

स्वार्थोक्तेः पूर्वपूर्वापेक्षतया लिङ्गादीनां विलम्बेनार्थधीहेतुत्वमित्यर्थः । तत्र श्रुतिलिङ्गयोर्विरोधोदाहरणमैन्द्र्या गार्हपत्यमुपतिष्ठत इत्यत्र गार्हपत्यमिति द्वितीयाऽतो गार्हपत्यस्य कर्मतया क्रियां प्रति शेषित्वं सिद्धमैन्द्र्येतितृतीयाश्रुतेरैन्द्र्याख्यर्चः ‘कदाचन स्तरीरसि ‘ इत्याद्यायाः करणत्वेन शेषता । तदयं श्रौतः शेषशेषिभावः कदाचनेत्यस्या ऋचश्चेन्द्रदेवतोक्तिसामर्थ्यलिङ्गेन विरुध्यते । तत्र लिङ्गानुगुण्येन गार्हपत्यमिति श्रुतिः सप्तम्यर्थे तत्समीप इन्द्र उपस्थेय इति व्याख्येया । श्रुत्यनुगुणतया वा लिङ्गमिन्द्र ईश्वरः स्वोचितक्रियाया गार्हपत्य इति व्याख्येयमिति सन्देहे श्रुतेर्विनियोगाय सामर्थ्यापेक्षत्वेऽपि तज्ज्ञानानपेक्षत्वादवगतश्रौतविनियोगनिर्वाहाय सामर्थ्यस्य तदन्यथानुपपत्त्या गम्यमानत्वात्पूर्वावगतश्रौतविनियोगानुरोधेनैव लिङ्गस्थितेस्तदेव श्रुत्यनुसारेण नेयमिति स्थितम् । लिङ्गवाक्ययोर्विरोधोदाहरणं ‘स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि । तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः’ इति किमुपस्तरणे पुरोडाशासादने च कृत्स्नो मन्त्रः प्रयोक्तव्यः किंवा कल्पयाम्यन्त उपस्तरणे शेषस्तु पुरोडाशासादन इति सन्देहे सार्थ्यस्यैकवाक्यताधीपूर्वत्वाभावात्सदनकरणपुरोडाशासादनयोरनुष्ठेययोर्विभागेनैव प्रकाशने मन्त्रयोः सामर्थ्यादेकवाक्यतावशेन सामर्थ्यानुमानात्प्रागेव प्रतीतं सामर्थ्यमेकैकस्य भागस्यैकैकस्मिन्नर्थे विनियोजिकां श्रुतिं कल्पयतीति वाक्याल्लिङ्गमेव बलवदिति सिद्धम् । वाक्यप्रकरणयोर्विरोधोदाहरणं सूक्तवाकः । तत्र हि पौर्णमासीदेवताः अमावास्यादेवताश्चाम्नातास्ताश्च मिथो नैकवाक्यतां गच्छन्तीति लिङ्गसामर्थ्यात्पौर्णमासीप्रयोगादिन्द्राग्निशब्दोत्कर्षे समवेतार्थत्वादमावास्यायां च तत्प्रयोगे तदेकवाक्यताप्रतीतम् ‘अवीवृधेतां महो ज्यायोऽक्राताम्’ इत्येतदुत्कृष्य न प्रयोक्तव्यमुत यत्रेन्द्राग्निशब्द उत्कृष्य नीतस्तत्रैवैतदपि पौर्णमासीत उत्कृष्य प्रयोक्तव्यमिति संशये प्रकरणस्य विनियोज्यस्वरूपसामर्थ्यमनपेक्ष्याविनियोजकत्वात्तद्रूपालोचनायां च प्रथमभाविनो विनियोजकत्वात्प्रकरणाद्वाक्यस्य शीघ्रप्रवृत्तस्यादौ विनियोजकत्वसम्भवात्प्रकृतस्य साकाङ्क्षत्वं ज्ञात्वा तेनेदमेकं वाक्यमित्यनुमानात्प्रागेवोक्तिसामर्थ्यात्पदानामेकवाक्यत्वस्य प्रात्यक्ष्यात्तद्विरोधेऽनुमानानुत्थानाद्देवतापनये तच्छेषाणां वाक्यादपकर्ष एवेति । क्रमप्रकरणयोर्विरोधोदाहरणं राजसूयसंनिधावभिषेचनीयसमीपे शौनःशेपोपाख्यानाद्याम्नातम् । नानेष्टिपशुसोमसमुदायो हि राजसूयस्तत्राभिषेचनीयः सोमयागस्तस्य संनिधौ शुनःशेपो नाम कश्चिदृषिपुत्रो हरिश्चन्द्रपुत्रेण पुरुषमेधार्थं पशुत्वेन क्रीतो वरुणाय स्वालम्भे कर्तुमारब्धे वरुणं तुष्टाव, स च तुष्टः सन्नेनं ररक्षेत्याख्यानमक्षद्यूतादि च श्रुतं तत्किं समस्तराजसूयाङ्गमुताभिषेचनीयस्यैवेति संशये प्रकरणस्य साकाङ्क्षतायाः प्रात्यक्ष्यात्संनिधिपाठेनाभिषेचनीयस्य स्ववाक्योपात्तपदार्थनिराकाङ्क्षस्याप्याकाङ्क्षोत्थापनादुत्थिताकाङ्क्षं प्रकरणमेकवाक्यतादिकल्पनापरम्परया प्रागेव विनियोगं कल्पयतीति प्रकरणविरोधे संनिधिर्बाध्यते । क्रमसमाख्ययोर्विरोधोदाहरणं पुरोडाशिकाख्याने काण्डे कर्मणामाग्नेयादीनां क्रमेण मन्त्राः श्रुतास्तत्रामावास्यकसांनाय्यक्रमे ‘शुन्धध्वं दैव्याय कर्मण’ इति शुन्धनार्थो मन्त्रः समाम्नातस्तत्र पुरोडाशपात्राणां वा शुन्धने मन्त्रोऽयं प्रयोक्तव्यः सांनाय्यपात्राणां वेति सन्देहे समाख्या सम्बन्धनिबन्धना सती तदर्थं यावत्संनिधिं कल्पयति तावद्वैदिकेन प्रत्यक्षेण संनिधिनाकाङ्क्षाद्वारा परम्परया श्रुतिं परिकल्प्य विनियोगस्य कृतत्वात्पुरोडाशवादिमन्त्रबाहुल्याच्च तत्समाख्यासिद्धेः स्थानविरोधे न सा विनियोक्त्रीति स्थितम् । तदेवं लिङ्गस्यैकया श्रुत्या श्रुत्यर्थविनियोगं प्रति व्यवधानं वाक्यस्य द्वाभ्यां लिङ्गश्रुतिभ्यां प्रकरणस्य तिसृभिर्वाक्यलिङ्गश्रुतिभिः स्थानस्य चतसृभिः प्रकरणवाक्यलिङ्गश्रुतिभिः समाख्यायाः स्थानप्रकरणवाक्यलिङ्गश्रुतिभिः पञ्चभिरित्यवान्तरभेदान्मिथो विरोधे श्रुतेर्बाधकत्वमेव लिङ्गवाक्यप्रकरणस्थानानां पूर्वपूर्वापेक्षया बाध्यत्वमुत्तरोत्तरापेक्षया बाधकतेत्युभयथात्वम् । समाख्याया बाध्यतैवेति विवेकः ।

मन्त्राणां विद्याशेषत्वं निरस्य प्रवर्ग्यादिकर्मणां तच्छेषत्वं निरस्यति -

तथेति ।

तत्र हेतुः -

नहीति ।

अनुपकारकस्य शेषत्वाभावादुपकारकस्य च प्रवर्ग्यादिकृतस्य विद्यायामनिरूपणान्न तेषां तच्छेषतेत्यर्थः ।

यत्तु विनियुक्तविनियोगो न विरोधायेत्यत्रोपेत्यवादेनोदाहरणं, तत्राह -

वाजपेये त्विति ।

इष्ट्वेति क्त्वाश्रुतिः समानकर्तृकत्वे विहिता संयोगपृथक्त्वेन विनियुक्तमपि विनियोजयत्यतो न तत्र श्रुत्योस्तुल्यबलयोर्मिथो बाध इत्युभयथात्वं बृहस्पतिसवस्येष्टमित्यर्थः ।

प्रकृते तुल्यबलत्वं विनियोजकयोर्नास्तीत्याह -

अपिचेति ।

तुल्यबलत्वशङ्क्षानिरासद्वारा विनियुक्तविनियोगायोगे हेत्वन्तरसमुच्चयार्थमपिचेत्युक्तम् । पुरस्तादुपसदामित्यादिवाक्यं बलीयः प्रमाणम् । अन्यत्रेति ज्योतिष्टोमाद्युक्तम् । दुर्बलं प्रमाणं संनिधिः । अन्यत्रापीति विद्योक्ता ।

विरोधाभावादसति विरोधे बाधाभावादुभयत्रापि प्रमाणाभ्यां विनियोगः स्यादित्याशङ्क्याह -

अगृह्यमाणेति ।

एतदुभयत्र विनियुक्तत्वमेवं द्वाभ्यां मानाभ्यामिति यावत् ।

वाक्यादेः संनिधेश्च विशेषो निश्चितो नास्तीत्याशङ्क्याह -

न त्विति ।

मानयोर्विशेषग्रहे फलितमाह -

तस्मादिति ।

प्रकरणपाठसिद्धये विनियोगो मन्त्रादीनां कल्प्यते । तथाच बलवत्प्रमाणेनान्यत्र विनियोगे प्रकरणपाठसिद्धौ न क्रमो विनियोजको दौर्बल्यादित्यर्थः ।

तर्हि संनिधिपाठस्य का गतिस्तामाह -

अरण्येति ॥ २५ ॥

विद्यासंनिधौ श्रुतस्यापि मन्त्रादेर्विद्यायामसामर्थ्यादनुपसंहारवत्क्वचिदेव हानसंनिधौ श्रुतस्योपायनस्य तदन्तरेणापि हानसम्भवेन तदुपपादनासामर्थ्यादनुपसंहार इत्याशङ्क्याह -

हानौ त्विति ।

विषयं वक्तुं तत्तच्छाखास्थवाक्यान्युदाहरति -

अस्तीत्यादिना ।

यथाऽश्वो जीर्णानि रोमाणि रजोभिः सह शातयित्वा स्वच्छो भवति तथाहमपि पापं सर्वं विधूय निर्मलः सन्ब्रह्मलोकमभिसम्भवामीति सम्बन्धः । यथा च चन्द्रो राहुग्रस्तो राहोर्मुखात्प्रमुच्य भास्वरो भवत्येवं शरीरमकृतमशुद्धं प्रवाहरूपेणानादिसिद्धं वा धूत्वा त्यक्त्वा स्वच्छो भूत्वा कृतः सिद्धो न पुनरपूर्वपुण्योपचयेन साध्यो यस्यात्मा सोऽहं कृतकृत्यः सन्ब्रह्मलक्षणं रूपमभिसम्भवामि प्रत्यक्त्वेन प्राप्नोमीत्यर्थः । तथा ताण्डिनामिवाथर्वणिकानामस्ति श्रुतिरिति सम्बन्धः ।

‘यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय’ इति दृष्टान्तं परामृशति -

तथेति ।

ताण्डिनश्चाथर्वणिकाश्च तथेत्युच्यन्ते -

तस्येति ।

विदुषो मृतस्येत्यर्थः । तथैवेति शाट्यायनिनो दृष्टान्तिताः । तत्तेन विद्याबलेन सुकृतं च दुष्कृतं च ते विधूनुते निरस्यति विद्वानित्यर्थः ।

त्यक्तयोस्तयोर्विनियोगं दर्शयति -

तस्येति ।

विषयपरिशेषार्थमापाततो वाक्यार्थमाह -

तदिति ।

तत्तत्र श्रुताविहोदाहृतेषु वाक्येष्विति यावत् । क्वचित्ताण्डिनामाथर्वणिकानां च श्रुतावित्यर्थः । क्वचित्तयोरेवेत्यत्र क्वचिदिति शाट्यायनिश्रुतिरुक्ता क्वचित्तूभयमित्यत्र क्वचिदिति कौषीतकिश्रुतिर्गृह्मते ।

तत्र कौषीतकिश्रुतिर्न विचारापेक्षेत्याह -

तदिति ।

शाट्यायनिश्रुतिरपि नापेक्षते विचारमित्याह -

यत्रेति ।

आर्थिकं हानसंनिपातं साधयति -

अन्यैरिति ।

परिशिष्टं विषयमाह -

यत्र त्विति ।

हानोपायनयोः सहभावस्यावश्यकत्वानावश्यकत्वाभ्यां संशयमाह -

तत्रेति ।

अत्र च विद्यास्तुतिप्रकर्षप्रयोजनस्योपायनोपसंहारस्योक्त्या वाक्यार्थधीहेतुवर्णनात्पादादिसङ्गतिः ।

पूर्वपक्षे स्तुतिप्रकर्षासिद्धिः सिद्धान्ते तत्सिद्धिरिति मत्वा पूर्वपक्षं गृह्णाति -

अश्रवणादिति ।

क्वचिदश्रवणेऽप्यन्यत्र श्रवणादिहोपसंहारमाशङ्क्याह -

विद्येति ।

विद्यैक्ये सत्युपसंहारः स्यान्न चेह तदस्ति कौषीतकिगतपर्यङ्कविद्यायाः सगुणत्वात्ताण्ड्याथर्वणिकश्रुत्योश्च पुण्यपापविधूननहेतुत्वेन श्रुतविद्याया निर्गुणत्वादिति यत्र हानमेव श्रुतं तत्र नोपायनं संनिपतेदित्यर्थः ।

न केवलमश्रवणादननुवृत्तिर्युक्तिविरोधादपीत्याह -

अपिचेति ।

यथा शाट्यायनिश्रुतावुपायने श्रुते हानानुवृत्तिस्तथा ताण्ड्यादिश्रुतावपि हाने श्रुते स्यादुपायनानुवृत्तिरित्याशङ्क्य तत्रानुपपत्त्या सम्बन्धेऽपि प्रकृते नैवमित्याह -

तयोरिति ।

अश्रवणादिफलमुपसंहरति -

तस्मादिति ।

अनुपसंहारे स्तुतिप्रकर्षासिद्धिरिति वक्तुमितीत्युक्तम् ।

सिद्धान्तयति -

अस्यामिति ।

अश्वरोमादिदृष्टान्ताद्विधूतयोः सुकृतदुष्कृतयोः परत्रावस्थानापेक्षत्वादत्र हानसंनिधौ श्रुतमुपायनं केवलहानश्रवणेऽप्यपेक्षितत्वादायातीति व्याचष्टे -

हानौ त्विति ।

तुशब्दार्थमाह -

केवलायामिति ।

तच्छेषत्वादित्युक्तं विवृणोति -

हानेति ।

हेतुफलमाह -

तस्मादिति ।

अन्यत्र ताण्ड्यादिश्रुतावित्यर्थः पूर्वपक्षबीजमनुभाषते -

यदिति ।

यत्रानुष्ठेयत्वेन श्रवणं तत्रोपसंहारे विद्यैक्यमपेक्षितम् । इह त्वनुष्ठेयतयोक्तस्य नोपसंहारः किन्तु सिद्धस्यैव स्तुत्यर्थतयोक्तस्य तेनासति बाधके तस्योपसंहारः स्तुतिप्रकर्षायेत्याह -

तदिति ।

व्यवस्थोक्तिर्विद्याभेदे गुणं प्रति नियमस्तदभेदे तदुपसंहार इति निर्देश इत्यर्थः ।

तर्हि किमर्थमनयोः सङ्कीर्तनं तदाह -

विद्येति ।

सङ्कीर्तनस्य स्तुत्यर्थत्वमभिनयति -

इत्थमिति ।

अस्तु स्तुत्यर्थं सङ्कीर्तनं तथापि किमर्था हानावुपायनानुवृत्तिः, तत्राह -

स्तुत्यर्थे चेति ।

हानावुपायनानुवृत्तिं सूत्रकारो मन्यते चेत्तर्हि कथं स्तुतिप्रकर्षस्योपायनोपसंहारकल्पत्वं, तत्राह -

स्तुतीति ।

स्तुतिर्हि विद्यायाः कार्या सा च केवलश्रुतहानेनापि लभ्या तदैव प्रकर्षोऽपेक्ष्येत यद्यप्रकर्षे न स्तुतिर्न चैवं तस्मात्प्रमाणसिद्धोपायनोपसंहारस्य फलं स्तुतिप्रकर्षसिद्धिरित्यर्थः ।

ननूपायनवादस्यार्थवादत्वे विधिशेषत्वं तस्य तच्छेषत्वान्न तु हानवादार्थवादशेषत्वं, तत्राह -

प्रसिद्धा चेति ।

इतोऽस्मात्पृथिवीरूपाल्लोकादिति यावत् ।

तत्रापि कथमर्थवादान्तरापेक्षा, तत्राह -

कथं हीति ।

इहेति पूर्वोक्तार्थवादोक्तिः । हेमन्तशिशिरयोरैक्यं मत्वा पञ्चर्तव इत्युक्तम् ।

अश्रुतमपि श्रुत्यन्तरानुसाराद्ग्राह्यमित्यत्र दृष्टान्तमाह -

तथेति ।

यज्ञस्य पुरुषाकारकल्पनायां सेन्द्रियत्वाय त्रिष्टुभौ भवत इत्युक्तं बह्वृचब्राह्मणे । तत्र त्रिष्टुप्शब्देन च्छन्दोमात्राभिधानात्कथं सेन्द्रियत्वमित्युक्ते वाजसनेयके तथात्वेन त्रिष्टुभस्तत्त्वं गृहीतमित्यर्थः ।

ननु श्रुत्यन्तरश्रुतमप्युपायनं न हानावुपसंहर्तव्यं परकीयसुकृतदुष्कृतोपादानस्य परेण कर्तुमशक्यत्वात् , तत्राह -

विद्येति ।

विद्यासामर्थ्यादन्यत्र सुकृतदुष्कृतफलसञ्चारोक्त्या विद्यास्तुतेरिष्टत्वान्नाभिनिवेशावकाश इत्यर्थः ।

उपायनवादस्य स्तुत्यर्थत्वं कथमित्याशङ्क्य सूत्रकारोक्तिसामर्थ्यादित्याह -

उपायनेति ।

तदेवोपपादयति -

गुणेति ।

उपायनार्थशब्देन सुकृतादिस्वरूपोपायनमिष्टं फलत उपायनस्येष्टत्वात् । फलोपसंहारं विनाऽर्थोपसंहारोऽभीष्टश्चेदुपायनशेषत्वादिति स्यात्तच्छब्दशेषत्वादिति चाह तथाच वदन्नर्थस्योपसंहारं नेच्छतीत्यर्थः ।

विद्यागुणोपसंहारप्रस्तावे स्तुत्यर्थविचारो न युक्त इत्याशङ्क्य प्रासङ्गिकत्वादयमदोष इत्याह -

तस्मादिति ।

स्तुत्युपसंहारः स्तुत्युपयोगिनो गुणस्य सुकृतदुष्कृतयोरन्यत्र फलसञ्चारस्योपसंहारस्तत्प्रकारस्यानुपास्यस्यापि प्रदर्शनार्थं सूत्रमित्यर्थः ।

शाखान्तरस्थो विशेषः शाखान्तरेऽप्याश्रयणीय इत्यत्र दृष्टान्तमाह -

कुशेति ।

तदिदमुपमानं यथा तथा व्याख्येयमिति प्रतिज्ञाय कुशादृष्टान्तं व्याचष्टे -

भाल्लविनामिति ।

भोः कुशाः शङ्कवः, यूयं वानस्पत्या वनस्पतिप्रभावाः स्थ भवथ ता मा मां पात रक्षतेति यजमानस्य वचनम् । औदुम्बरा इति श्रुतेर्दर्भविषयकुशशब्दस्यास्त्रीत्वम् । अत एवास्त्री कुशमित्यमरसिंहेनानुशिष्टम् । औदुम्बर्य इति भाष्यात्कुशशब्दस्य शङ्कुविषयस्य स्त्रीत्वमपीति विवेक्तव्यम् ।

छन्दोदृष्टान्तं व्याचष्टे -

यथाचेति ।

दशाक्षरादीनि देवच्छन्दांसि नवाक्षराण्यासुराणि तेषां क्वचिच्छन्दोभिः स्तुवत इत्यादावविशेषेण पूर्वापरत्वप्रसङ्गे पैङ्गिश्रुतिवशाद्विशेषसिद्धिरित्यर्थः ।

स्तुतिदृष्टन्तं विवृणोति -

यथाचेति ।

अतिरात्रे षोडशिनः पात्रविशेषस्य ग्रहणे यदङ्गभूतं स्तोत्रं तत्कस्मिन्काले गेयमिति केषाञ्चिच्छन्दोगादीनां कालविशेषाश्रवणात्कालाविशेषप्राप्तौ सूर्ये समयाध्युषिते समीपाध्युषिते सूर्यस्योदयसंनिधौ षोडशिस्तोत्रमुपाकर्तव्यमिति विशेषधीरार्चादिश्रुतेर्भवत्यृचोऽधीयत इत्यार्चास्तदीयश्रुतेर्विेशेषधीः । यद्वा ‘समयाध्युषिते सूर्ये षोडशिनः स्तोत्रमुपाकरोति’ इति तैत्तिरीयश्रुतेः षोडशिस्तोत्रेऽर्धास्तमितकालविशेषसिद्धिरित्यर्थः ।

उपगानं विभजते -

यथैवेति ।

ऋत्विज उपगायन्तीत्यविशेषेणोपगानाम्नानान्नाध्वर्युरुपगायतीत्यध्वर्युवर्जिता ऋत्विज उपगायन्तीति विशेषेणोपगानमिति शेषः ।

दृष्टान्तेष्वभीष्टमंशमनूद्य दार्ष्टान्तिकमाह -

यथेति ।

दृष्टान्तेऽपि श्रुत्यन्तरस्य श्रुत्यन्तरान्वयो मा भूद्भवन्त्वेतानि स्वतन्त्राण्येव वाक्यानीत्याशङ्क्याह -

श्रुत्यन्तरेति ।

विकल्पोऽपि व्रीहियववदस्तु नेत्याह -

स चेति ।

अगतिका हीयं गतिर्यद्विकल्पाश्रयणं तस्याष्टदोषदुष्टत्वात् । तथाहि - व्रीहिभिर्यवैर्वा यजेतेति वाक्यद्वयमपि मानं तत्र व्रीहिवाक्याश्रवणे यववाक्यमनाश्रयणीयं श्रुतनैरपेक्ष्यविरोधाद्युगपदुभयानुष्ठानायोगात् । अतो यववाक्यस्थं मानत्वं हेतुमृते त्याज्यं तस्य त्यक्तमानत्वस्यामानत्वमेष्टव्यम् । केनापि हेतुना प्रयोगाङ्गत्वेन यवाङ्गीकारे त्यक्तमानत्वस्य पुनराश्रयणं तन्निरासेन स्वीकृतामानत्वस्य पुनस्त्यागश्चेत्येकस्मिन्वाक्ये चत्वारो दोषाः । द्वितीयेऽपि वाक्ये प्राप्तत्यागाप्राप्ताश्रयणत्यक्तस्वीकारोपात्तत्त्यागा इति त एव दोषाः । तथापि तुल्यबलत्वाद्गत्यन्तराभावाच्च व्रीहियववाक्ययोर्विकल्पोऽङ्गीकृतः । यथाहुः - ‘एवमेषोऽष्टदोषोऽपि यद्ब्रीहियववाक्ययोः । विकल्प आश्रितस्तत्र गतिरन्या न विद्यते’ इति । इह तु सत्यां गतौ न तदाश्रयणमित्यर्थः ।

अष्टदोषविकल्पपरिहाराय वाक्यान्तरशेषत्वं वाक्यान्तरस्य जैमिनेरपि संमतमित्याह -

तदुक्तमिति ।

द्वादशाध्याय्यां मीमांसायां दाशमिकमुदाहरति -

अपि त्विति ।

दीक्षितो न ददाति न जुहोति न पचतीति ज्योतिष्टोमाधिकारे श्रुतं तत्र किं सर्वदानहोमपाकानां निषेधः किंवा तेषामक्रतुप्रयुक्तानामथ वा तत्प्रयुक्तानामपि चोदकप्राप्तानामाहो पर्युदास इति संशये सर्वहोमादिनिषेधे प्रत्यक्षविधिविरोधादक्रतुप्रयुक्तानां वा तत्प्रयुक्तानामपि चोदकप्राप्तानामानुमानिकतया निषेधस्य प्रत्यक्षाविरुद्धत्वेन निषेद्धुं शक्यत्वान्निषेध इति प्राप्ते सिद्धान्तसूत्रमपि त्वित्यादि ।

तुशब्दोऽवधारणार्थो नायं निषेधः किन्तु न दीक्षितोऽदीक्षित इत्युक्तानामितरेषामविशेषेण होमादीनां ज्योतिष्टोमे कस्य पर्युदासः स्यादित्यत्र हेतुमाह -

वाक्येति ।

अहरहर्दद्यादितिविशेषस्य सत्त्वादिति यावत् ।

पर्युदासमनाश्रित्य निषेधेऽभीष्टे ज्योतिष्टोमे दानादीनां विकल्पः स्यात्स चान्याय्य इत्याह -

प्रतिषेध इति ।

‘अपि तु वाक्यशेषः । स्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्यात् ‘ इत्येतद्दाशमिकं वा सूत्रमर्थद्वारा पठति -

अपि त्विति ।

एष वै सप्तदशः प्रजापतिर्यज्ञमन्वायत्त इत्युपक्रम्याश्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं द्व्यक्षरे वषट्कार इति सप्तदशाक्षरं मन्त्रगणं सप्तदशकलिङ्गदेहसमष्टिरूपप्राजपतित्वेन स्तुत्वा यज्ञे यज्ञेऽन्वायत्तोऽनुगत इत्यनारभ्यवादेन सर्वयज्ञेषु मन्त्रगणो विनियुक्तः । तत्र च यज्ञेषु येयजामहकरणमुक्त्वा नानुयाजेष्विति श्रुतम् । तत्र नानुयाजेष्वितिनिषेधाद्विधिनिषेधसंनिपाताद्विकल्पो वा स्यात्पर्युदासेनानुयाजं वर्जयित्वेतरेषु यजतिषु येयजामहः कर्तव्य इति वाक्यशेषः सन्विधिरेव वेति सन्देहे विधिनिषेधयोः शास्त्रीयतया तुल्यबलवत्त्वेन षोडशिग्रहणाग्रहणवद्विकल्पे प्राप्ते सिद्धान्तितमपि त्विति । नानुयाजेष्वित्ययं न निषेधोऽपि तु येयजामहकरणविधेर्वाक्यशेषः सन्पर्युदासः स्यान्निषेेधे तु विकल्पो भवेत्तस्यान्याय्यत्वाद्येयजामहकरणविधीनां नानुयाजेष्विति पर्युदासः सन्नेकदेशः स्यादतः षोडशिग्रहणाग्रहणयोरगत्या विकल्पेऽपि प्रकृते प्रर्युदासेनोपपत्तौ तदभावादनुयाजवर्जितेषु यजतिषु येयजामहः कर्तव्य इति विधिरेवायमित्यर्थः ।

वर्णकान्तरमाह -

अथवेति ।

सुकृतदुष्कृते विधूनुत इत्यादौ विधूननशब्दं विषयीकृत्य धात्वर्थमुख्यतोपायनशब्दसंनिधिभ्यां संशयमाह -

किमिति ।

अर्थान्तरं चालनम् ।

मन्त्रादीनां विद्यासंनिधेरकिञ्चित्करत्ववदत्रापि विधूननशब्दस्योपायनशब्दसम्भिधिरप्रयोजक इत्यमिप्रेत्य पूर्वपक्षमाह -

तत्रेति ।

पूर्वपक्षे विद्यावशान्न सुकृतादितिवृत्तिः । सिद्धान्ते ततस्तत्सिद्धिः ।

पाणिनिस्मरणं पूर्वपक्षे हेतूकरोति -

धूञिति ।

लोकप्रयोगसामर्थ्याच्च विधूननस्य चालनतेत्याह -

दोधूयन्त इति ।

स्मृत्या लोकतश्च सिद्धं निगमयति -

तस्मादिति ।

कम्पनस्य मूर्त्यनुविधानादमूर्तयोः सुकतदुष्कृतयोर्न तद्युक्तमित्याशङ्क्य विशिष्टार्थक्रियाकारित्वाभावस्तद्धर्मोऽत्र लक्षणीय इत्याह -

चालनं त्विति ।

चालनस्य विधूननत्वे विद्यया न सुकृतादिध्वस्तिरिति फलं वक्तमितीत्युक्तम् ।

पूर्वपक्षमनुमाष्य सूत्राक्षरैः सिद्धान्तयति -

एवमिति ।

उपायनशब्दशेषत्वादित्युपायनशब्दसंनिधौ विधूननशब्दस्य श्रुतत्वादित्यर्थः ।

तदेव प्रपञ्चयति -

नहीति ।

पूर्वपक्षेऽपि लक्षणाध्रौव्याद्विधूननशब्दसंनिहितोपायनशब्दानुसारेण हानमेव लक्ष्यमित्यर्थः ।

उपायनास्यापि मुख्यस्यायोगात्तच्छेषतया कथं हानमित्याशङ्क्याह -

यद्यपीति ।

उपायनशब्दस्य विधूननशब्दसंनिधौ क्वचिदेव भावात्कथं तद्वशान्निर्णयः, तत्राह -

क्वचिदपीति ।

यथा कुशादिषु क्वचिदुक्तेषु सन्दिग्धेषु श्रुत्यन्तरान्निर्णयोऽङ्गीकृतस्तथेदमुपायनं विधूननसंनिधौ क्वचिदेव श्रुतमपि यत्र यत्र विधूननं श्रूयते तत्र तत्र सर्वत्र तत्सन्दिग्धार्थनिर्णायकत्वेनापेक्षितं निर्णायकमित्यर्थः ।

यत्तु लौकिकप्रयोगाद्विधूननं कम्पनमेवेति, तत्राह -

नचेति ।

दृष्टान्ते कम्यनस्यैव दृष्टेर्दाष्टान्तिकेऽपि तदेव ग्राह्यमित्याशङ्क्याह -

अश्वश्चेति ।

हानमपि तत्र भातीत्यर्थः ।

तथापि दार्ष्टान्तिके विधूननं चालनमेवेत्याशङ्क्य तयोस्तुल्यत्वान्मैवमित्याह -

अश्व इवेति ।

यत्तु पाणिनिस्मरणाद्विधूननं कम्पनमेवेति, तत्राह -

अनेकेति ।

श्रुत्यन्तरस्थो विशेषः श्रुत्यन्तरेऽनाश्रितश्चेद्विकल्पः सर्वत्र स्यात् ।

स चायुक्तः सत्यां गताविति पर्युदासाधिकरणे व्युत्पादितमित्याह -

तदुक्तमिति ॥ २६ ॥

कर्मक्षयहेतुत्वं विद्यायाः सिद्धं कृत्वा हानसंनिधावुपायनोपसंहारो दर्शितः, सम्प्रति तदेवासिद्धं मार्गमध्ये श्रुतकर्मक्षयस्य विद्याहेतुकत्वाभावादित्याशङ्क्याह -

साम्पराय इति ।

यद्वा द्वितीयवर्णकोक्तविधूननशब्दस्य हानस्य कालोऽनेन निरूप्यते ।

विधूननं हानमित्युक्त्वा तदेव क्वचिद्व्यध्वन्यर्धपथे श्रुतं विचारयितुं विचारविषयमाह -

देवयानेनेति ।

उक्तं विभागवचनमधिकृत्य श्रुतिविप्रतिपत्त्या संशयमाह -

तदिति ।

अश्व इव रोमाणि विधूय पापमित्यारभ्य धूत्वा शरीरमित्युक्त्वा ब्रह्मलोकमभिसम्भवामीति श्रुत्या देहत्यागात्प्रागेव सुकृतादिहानोक्तेर्विद्यासामर्थ्याच्च जीवत एव तद्धानसिद्धेः सति पुष्कले हेतौ कार्यक्षेपायोगाद्विद्यायाश्च कर्मक्षये पुष्कलहेतुत्वात्सुकृतदुष्कृते विधूनुत इत्यत्र च पाठक्रमादर्धपथे सुकृतादित्यागानुगमात्पाठक्रमाच्चार्थक्रमस्य बलवत्त्वात्पूर्वपक्षाभावमाशङ्क्य तत्प्राप्तिमाह -

श्रुतीति ।

तत्सुकृतदुष्कृते विधूनुत इत्येतन्न पाठमात्रं किन्तु तच्छब्देन सर्वनाम्ना तस्मादिति हेत्वर्थेन विरजानद्यतिक्रमस्य विधूननं प्रति हेतुतां वदन्ती श्रुतिरियम् । नच श्रुत्यन्तरविरोधोऽर्धपथेऽपि कर्मक्षयस्य ब्रह्मलोकसम्भवनात्प्राक्कालत्वसिद्धेरिति भावः । विधूननशब्दवत्सुकृतादिहानस्य कालोक्तिद्वारा वाक्यार्थधीहेतुकथनात्पादादिसङ्गतिः । पूर्वपक्षे विद्यासामर्थ्यानादरः ।

सिद्धान्ते तदादरणमित्यभिप्रेत्य पूर्वपक्षप्राप्तिमुक्त्वा सिद्धान्तसूत्रमवतार्य योजयति -

पठतीत्यादिना ।

किं फलवशादर्धपथे दुष्कृतादिहानं कल्प्यं किंवा तत्रैव हानहेतोः सत्त्वात् । तत्राद्यं प्रत्याह -

नहीति ।

सम्परेतस्य परलोकं प्रति प्रस्थितस्येत्यर्थः ।

द्वितीयं निराह -

विद्येति ।

अनपाकृतपापस्य देवयानेन पथा गमनायोगाज्जीवत एव विदुषो विद्यासामर्थ्यात्पापहानमित्यर्थः ।

का तर्हि कौषीतकिश्रुतेर्गतिः, तत्राह -

तस्मादिति ।

तदितिसर्वनामश्रुत्या प्रकरणपठितविद्यायाः प्राधान्यात्परामर्शाद्विरजानद्यतिक्रमस्यानन्तरप्रकृतस्याप्यप्राधान्यादपरामर्शात्पाठक्रमबाधेनार्थक्रमः स्वीकर्तव्य इत्यर्थः ।

किञ्च सति पुष्कलहेतौ कार्यं भवत्येवेतिन्यायानुगृहीतं श्रुत्यन्तरमेव बलवदिति मत्वा श्रुत्यन्तरमुदाहरति -

तथाहीति ।

नहि तस्याविरोधेन नयनं पूर्वपक्षे युक्तं विधूय पापमिति विधूनने पुंसः स्वातन्त्र्यदृष्टेरित्याशयेनाह -

अश्व इवेति ।

किञ्च प्रागवस्थायामेव सुकृताद्यादानस्य श्रुतत्वादृते च तत्त्यागात्तदादानायोगान्नार्धपथे कर्मनिवृत्तिरित्याह -

तस्येति ॥ २७ ॥

विद्याफलत्वाद्ब्रह्मलोकाप्तिवत्कर्मक्षयोऽपि देहत्यागादूर्ध्वं स्यादित्याशङ्क्याह -

छन्दत इति ।

सूत्रं व्याचष्टे -

यदि चेति ।

जीवतो ब्रह्मलोकाप्तेरयोगाद्देहपातापेक्षा कर्महानेस्तु देहवत एव सिद्धेर्नैवमित्यर्थः ।

छन्दतः स्वच्छन्दतः स्वेच्छयेति व्याकरोति -

इच्छात इति ।

अर्धपथे हेत्वनुष्ठानासिद्ध्या साध्यासिद्धौ फलितमाह -

तस्मादिति ।

उभयाविरोधादिति भागं व्याकरोति -

एवमिति ।

समर्थस्य क्षेपायोगात्पूर्णे हेतावनन्तरमेव कार्योत्पत्तिरन्यथा निमित्तनैमित्तिकत्वमेव तयोर्न स्यादित्यर्थः ।

सूत्रपदस्यार्थान्तरमाह -

ताण्डीति ।

इत्थं विद्यासामर्थ्यात्प्रागेव सुकृतादिनिवृत्तिरित्युपसंहर्तुमितीत्युक्तम् ॥ २८ ॥

सुकृतादिहानसंनिधानोक्तदेवयानगतेरुपायनवदेव सार्वत्रिकत्वप्राप्तावुक्तम् -

गतेरिति ।

विचारविषयमाह -

क्वचिदिति ।

संशयार्थं कोट्यन्तरमाह -

क्वचिन्नेति ।

हानसंनिधौ मार्गश्रुतेर्विशेषाज्ञानाच्च मार्गविषये संशयमाह -

तत्रेति ।

हानसंनिधौ क्वचिदेव श्रुतोपायनस्य सार्वत्रिकत्ववत्कचिदेव कर्मक्षयसंनिध्युक्तस्य पथो देवयानस्य केवलक्षयश्रवणेऽपि युक्ताऽनुवृत्तिरिति सङ्गतिगर्भं पूर्वपक्षमाह -

यथेति ।

निर्गुणब्रह्मविद्या गतिमती ब्रह्मविद्यात्वात्सगुणब्रह्मविद्यावदिति भावः । प्रासङ्गिकविधूननसमयोक्त्या प्रस्तुतगुणोपसंहारोक्तेरपवादोक्तिद्वारा विचारस्य वाक्यार्थज्ञानोपायगामित्वात्पादादिसङ्गतिः । पूर्वपक्षे निर्गुणविदोऽपि गत्यपेक्षाया नियतिः ।

सिद्धान्ते सगुणविद्यावत एव तदपेक्षेति विवक्षित्वा सिद्धान्तयति -

अस्यामिति ।

प्रतिज्ञां व्याख्याय हेतुं व्याख्याति -

अन्यथेति ।

विरोधमेव साधयति -

कथं हीति ।

सर्वगतस्यासङ्गस्यात्मनो नोपाध्यतिरेकेण गत्युपपत्तिरित्यर्थः ।

गन्तृरूपालोचनया गतेरयोगमुक्त्वा गन्तव्यरूपालोचनयापि तदयोगमाह -

गन्तव्यं चेति ।

स्वतो भिन्नयोरैक्यायोगादाविद्ये भेदे विद्ययैव तन्निवृत्तेर्विद्यायाश्च स्वोत्पत्तौ स्वफले वा देशभेदापेक्षाभावादनर्थिका गतिरित्युपसंहरति -

इतीति ।

निर्गुणब्रह्मधीः सप्तम्यर्थः ॥ २९ ॥

निर्गुणविद्यायां गतिर्व्यर्थेति प्राधान्येनोक्त्वा पर्यङ्कविद्यादौ प्राधान्येन तदर्थवत्त्वमाह -

उपपन्न इति ।

तत्र प्रतिज्ञां व्याकरोति -

उपपन्नश्चेति ।

क्वचिदर्थवती गतिरित्यत्र हेतुमवतार्य लक्षणशब्दस्य लक्षणया कारणार्थत्वं गृहीत्वा व्याचष्टे -

तदिति ।

उपलब्धिमेवाभिनयति -

तत्रेति ।

देशाद्देशान्तरप्राप्त्यायत्ते फले श्रुते फलितमाह -

तत्रेति ।

पर्यङ्कविद्यासगुणोपास्तिः सप्तम्यर्थः ।

निर्गुणविद्यायामपि हेतुरस्तीत्याशङ्क्याह -

न त्विति ।

तदेवोपपादयति -

नहीति ।

तेषां प्राप्तपरानन्दत्वमाह -

आप्तेति ।

इहेति जीवदवस्थोक्तिः ।

निरस्तसमस्तानर्थत्वमाह -

दग्धेति ।

तर्हि सद्यो देहपातः स्यान्नेत्याह -

आरब्धेति ।

हेतोर्व्यभिचारं निरस्य क्वचिन्नेत्युक्तं निगमयति -

तत्रेति ।

सम्यग्धीः सप्तम्यर्थः । निर्गुणब्रह्मविन्नार्चिरादिगतिमान्मुक्तिफलभाक्त्वान्मुच्यमानहिरण्यगर्भवदिति भावः ।

क्वचिदर्थवती गतिः क्वचिन्नेत्युक्तं सौत्रेण दृष्टान्तेन स्पष्टयति -

लोकवच्चेति ।

इहेति सगुणनिर्गुणविद्योक्तिः । इतिशब्दः सूत्रव्याख्यासमाप्तौ ।

‘तयोर्ध्वमायन्नमृतत्वमेति’ इति श्रुतेर्देवयानेनाध्वना गतस्यैव मुक्तिरित्याशङ्क्याह -

भूयश्चेति ॥ ३० ॥

सगुणनिर्गुणविद्यासु गतिभाव भावव्यवस्थावत्सगुणविद्यास्वपि व्यवस्थामाशङ्क्याह -

अनियम इति ।

वृत्तं कीर्तयति -

सगुणास्विति ।

गतेर्द्विधार्थवत्त्वे स्थिते किमनेनाधिकरणेनेत्याशङ्क्य विषयमाह -

सगुणास्वपीति ।

विचारबीजं संशयं वक्तुं कोट्यन्तरमाह -

नेति ।

अर्चिरादिपर्वाणं पन्थानमधिकृत्य विद्याविशेषाधिकाराद्वाक्यादविशेषदृष्टेश्च संशयमाह -

तत्रेति ।

सगुणासु विद्यासु गतेः सार्वत्रिकत्वोक्त्या वाक्यार्थधीहेतोरेव चिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे नियताया गतेरुपसंहारासिद्धिः । सिद्धान्ते त्वनियतायाः सार्वत्रिकत्वमित्यङ्गीकृत्य विमृश्य पूर्वपक्षमाह -

किमिति ।

नियमं व्याकरोति -

तत्रेति ।

तत्र हेतुः -

प्रकरणस्येति ।

हेतुं व्यतिरेकतो विवृणोति -

यदीति ।

प्राकरणिके सामान्यसम्बन्धे श्रुत्यादिभ्यो विशेषविनियोगधीः । यत्र श्रुत्यादय एव विनियोजका न प्रकरणं तत्रापि तन्निर्वाहाय प्रकरणं कल्प्यम् । तदभावे दर्शपूर्णमासज्योतिष्टोमादिधर्माणां सङ्करात् । तस्माद्विनियोगाय तन्निर्वाहाय च प्रकरणध्रौव्यम् । अन्यथा श्रुत्याद्यप्रामाण्यात्तेन प्राकरणिकी विशेषसङ्गतिरित्यर्थः ।

न केवलं नियमे प्रकरणमेव प्रमाणं किन्तु लिङ्गमपीत्याह -

अपिचेति ।

एकत्रोक्तस्य सर्वत्र सम्बन्धसिद्धौ पुनरुक्तिरनर्थिकेत्यर्थः ।

लिङ्गप्रकरणाभ्यां वाक्यबाधं मत्वोपसंहरति -

तस्मादिति ।

नियता गतिर्नोपसंहारार्हेति प्राप्तं पूर्वपक्षमनूद्य सिद्धान्तयति -

एवमिति ।

अनियमं व्याचष्टे -

सर्वासामिति ।

कर्मसमृद्ध्यादिफलोपासनानि व्यवच्छिनत्ति -

अभ्युदयेति ।

अनियमे प्रकरणविरोधं स्मारयति -

नन्विति ।

सूत्रावयवेनोत्तरमाह -

नेति ।

गतेर्वाक्यीयान्वयस्य सार्वत्रिकत्वाद्दुर्बलं प्रकरणं बाध्यमित्यभिप्रेत्य श्रुतिमाह -

तथाहीति ।

तत्तत्राधिकृतानां मध्ये ये केचिद्द्युलोकादीनग्नित्वेन विदुस्तेऽर्चिषमभिसम्भवन्तीति सम्बन्धः । ये चेत्यत्रापि तथैवान्वयः ।

अविशेषेण विद्यान्तरशालिनां देवयानप्रापकवाक्येन प्रकरणं बाध्यमित्युक्तम् । इदानीं वाक्यं न विद्यान्तरशीलिनामपि देवयानप्रापकमिति शङ्कते -

कथमिति ।

वाक्यस्य तर्हि कोऽर्थः स्यादित्याशङ्क्याक्षेप्तैवाह -

नन्विति ।

श्रद्धातपोनुष्ठानमात्रस्य श्रुतत्वात्तन्निष्ठानामेव गतिर्वाक्येनोक्ता स्यादित्यर्थः ।

वाक्यान्यथासिद्धिं दूषयति -

नेति ।

अविदुषामेषा गतिर्नेत्यत्र श्रुतिं हेतुमाह -

विद्येति ।

तदित्युक्तं ब्रह्मलोकाख्यस्थानं विशिनष्टि -

यत्रेति ।

यस्मिन्प्राप्ते कामाः क्षुद्रविषयाः परागता व्यावृत्ताः कामक्रोधादिस्पर्शवर्जितं प्राप्यं ब्रह्मलोकस्थानमित्यर्थः । दक्षिणा दक्षिणमार्गगामिनः केवलकर्मिणस्तपस्विनोऽप्यविद्वांसो न तत्र गच्छन्तीत्यपिशब्दो ज्ञेयः ।

ये चेत्यादिवाक्यस्य तर्हि का गतिः, तत्राह -

तस्मादिति ।

उक्तच्छन्दोगवाक्यमिहेत्युक्तम् ।

उपलक्षणमन्तरेणापि विद्यान्तरशीलिनामियं गतिरवगतेत्याह -

वाजेति ।

तत्रापि सत्यशब्देन सत्यार्थोक्तेरेव सङ्ग्रहात्कुतो विद्यान्तरयुक्तानां गतिधीरित्याशङ्क्याह -

तत्रेति ।

तेऽर्चिषमभिसम्भवन्तीति सम्बन्धः ।

सत्यशब्देन ब्रह्मोक्तौ हेतुमाह -

सत्येति ।

‘सत्यं ज्ञानमनन्तं ब्रह्म', ‘तत्सत्यं स आत्मा', ‘सत्यस्य सत्यम्’ इत्येवमादावित्यर्थः ।

सत्यार्थवचनग्रहात्सत्यार्थग्रहो लघीयानित्युक्तम् । इदानीं पञ्चाग्निविद एव सत्यमुपासत इति कस्मान्न गृह्यन्त इत्याशङ्क्य तेषां पृथग्गृहीतत्वादित्याह -

पञ्चेति ।

इतश्च विद्यान्तरशीलिनां गतिरिति लिङ्गदर्शनं समुच्चिनोति -

अथेति ।

एनानिति विद्यान्तरपरा गृह्यन्ते तथापि कथं देवयानयोगस्तेषामित्याशङ्क्य योग्यतयेत्याह -

तत्रापीति ।

श्रुतिस्मृतिभ्यां प्रकरणविरोधसमाधिं प्रतिज्ञाय श्रुतिरुक्ता ।

सम्प्रति स्मृतिमाह -

स्मृतिरिति ।

जगतो ज्ञानकर्माधिकृतस्येत्यर्थः ।

परोक्तं लिङ्गमनूद्यान्यथासिद्धिमाह -

यदिति ।

लिङ्गवाक्याभ्यां प्रकरणं भङ्क्त्वा सगुणविद्यासु गतेः सार्वत्रिकत्वमुपसंहरति -

तस्मादिति ॥ ३१ ॥

सगुणविद्यासु व्यवहितफलासु सर्वास्वपि गतिरर्थवतीत्युक्तम् । इदानीं निर्गुणायामपि विद्यायां सद्योमुक्तिफलत्वानवगमात्कालान्तरभाविफलत्वाविशेषादविशिष्टा गतेरर्थवत्तेत्याशङ्क्याह -

यावदिति ।

विषयसंशयौ दर्शयति -

विदुष इति ।

अकारणकसंशयायोगं मन्वानो विचारमाक्षिपति -

नन्विति ।

तदेव दृष्टान्तेन स्पष्टयति -

नहीति ।

सत्यां सामग्र्यामसति प्रतिबन्धे कार्यनिश्चयेऽपि कुतो विद्यया सद्योमुक्तिरित्याशङ्क्याह -

नापीति ।

संशयाभावादधिकरणानारम्भं परिहरति -

उपपन्नेति ।

विदुषामपि केषाञ्चिदमुक्तेः संशयसिद्धिरित्युपपत्तिमेव दर्शयति -

ब्रह्मेति ।

दर्शनमेव विशदयति -

तथाहीति ।

सर्वेषामेव तेषां कर्मनिष्ठत्वमाशङ्क्योक्तम् -

सनस्कुमारोऽपीति ।

उक्तन्यायमतिदिशति -

एवमिति ।

स्मृतेर्मूलाभावादप्रामाण्यमाशङ्क्याह -

श्रुताविति ।

उपलभ्यते पूर्वोक्ता कथेति शेषः ।

सनत्कुमारादीनां पूर्वदेहत्यागान्न देहान्तरोत्पत्तिरित्याशङ्क्याह -

ते चेति ।

एकस्यैव मायाविनो युगपदनेकदेहादानदृष्टान्तोऽनेकदेहादानन्यायः ।

तर्हि ते न ब्रह्मविदः, तत्राह -

सर्वे चेति ।

अनुपलब्धिहेतुकं संशयमुपसंहरन्विचारोपपत्तिं निगमयति -

तदेतेषामिति ।

निर्गुणविद्यायां गतिं प्रतिषिध्य सगुणविद्यायां तत्प्रयोजकैश्वर्यविशेषदर्शनादर्थवती सर्वत्र गतिरित्युक्ते निर्गुणविद्यायामपि मोक्षासिद्धेरैश्वर्यफलत्वे वाच्ये गतिरुपसंहर्तव्येति पूर्वपक्षमाह -

अहेतुत्वमिति ।

वाशब्दोऽवधारणे । ब्रह्मविद्या न संसारविरोधिनी ब्रह्मविद्यात्वाद्वसिष्ठादिनिष्ठब्रह्मविद्यावत् । नच तस्य तावदेव चिरमित्यादिश्रुतिविरोधः प्रशंसार्थतया तदुपपत्तेरिति भावः । निचाय्य तमित्यादिश्रुतेर्ब्रह्मविद्याया मोक्षहेतुत्वोक्तौ तात्पर्यसिद्धेः स्तुतिमात्रत्वानुपपत्तेर्वसिष्ठादीनां ब्रह्मविदामधिकारप्रतिबन्धान्मुक्त्यभावस्यान्यथासिद्धेरप्रतिबद्धाया विद्याया न मोक्षं प्रत्यहेतुतेति कुतो गत्युपसंहार इत्युक्त्या वाक्यार्थधीहेतुनिरूपणात्पादादिसङ्गतिः । पूर्वपक्षे धियो मोक्षहेतुत्वाद्गत्युपसंहारः ।

सिद्धान्ते तस्यास्तद्धेतुत्वध्रौव्यात्तदनुपसंहार इत्यभिप्रेत्य सिद्धान्तयति -

अत इति ।

ब्रह्मविद्याया मोक्षं प्रत्यहेतुत्वं निषेधति -

नेति ।

ब्रह्मवित्स्वेव केषुचिन्मोक्षादृष्टेरहेतुत्वं कथं निषिध्यत इत्याशङ्क्य प्रतिबन्धाभावमपेक्ष्य विद्या मोक्षहेतुरिति मत्वाह -

तेषामिति ।

यावदधिकारं तावदस्थितिरित्यत्र दृष्टान्तमाह -

तथेति ।

तत्र मानमाह -

अथेति ।

आधिकारिकैश्वर्यहेतुकर्मक्षयानन्तरं ततः पश्चादूर्ध्वो विलक्षणः सन्नुदेत्योद्गम्य पुनरादित्यो नैवोदेता नास्तमेता किं त्वेकल एवाद्वितीयो मध्ये स्वात्मनि स्थाता स्यादित्यर्थः ।

तत्रोदाहरणान्तरमाह -

यथा चेति ।

तत्रापि मानमाह -

तस्येति ।

दृष्टान्तयोरर्थं दार्ष्टान्तिके योजयति -

एवमिति ।

ब्रह्मविदोऽपि देहान्तरप्राप्तिः प्रारब्धकर्मातिरिक्तकर्मकृता देहान्तरप्राप्तित्वादविद्वद्देहान्तरप्राप्तिवदित्याह -

सकृदिति ।

देहान्तरं कर्मान्तरायत्तमिति न व्याप्तिरेकस्मादपि ब्रह्मवदादेः श्वसूकराद्यनेकदेहस्मरणादित्यर्थः ।

किं तर्हि तेषामस्मदादिभ्यो वैषम्यं, तत्राह -

स्वातन्त्र्येणेति ।

स्वतन्त्राश्चेत्किमिति देहान्तरं गृह्णन्तीत्याशङ्क्यारब्धाधिकारफलकर्मक्षयायेत्याह -

स्वाधिकारेति ।

देहान्तरग्रहे स्मृतिभ्रंशः स्यादित्याशङ्क्याह -

अपरिमुषितेति ।

तथापि देहादिपारतन्त्र्यमाशङ्क्याह -

देहेति ।

तथापि कथमनेकेषु देहेष्वधिष्ठातृत्वं, तत्राह -

निर्मायेति ।

उत्पद्यमानानामपरिमुषितस्मृतित्वेऽपि जातिस्मरत्वमेव न वसिष्ठादिनामत्वमित्याशङ्क्याह -

नचेति ।

ब्रह्मविदां स्वातन्त्र्येण देहान्तरसञ्चारे दृष्टान्तमाह -

यथेति ।

व्युद्य विवादं कृत्वा ।

कथमेतावता ज्ञानस्य नियतफलत्वमित्याशङ्क्य व्यतिरेकेणैतदुपपादयति -

यदीति ।

कर्मान्तरमारब्धकर्मातिरिक्तं कर्मेति यावत् ।

देहान्तरं वर्तमानदेहातिरिक्तो भाविदेहः ज्ञानस्यैकान्तिकफलत्वं व्यतिरेकतः श्रुतिस्मृतिभ्यामुक्त्वा क्रमेण श्रुतिस्मृती दर्शयति -

तथाहीत्यादिना ।

अनादिभवपरम्परासञ्चितस्यानियतकालविपाकस्य कर्मणोऽसङ्ख्यात्वात्कुतो निःशेषकर्मक्षयः, तत्राह -

नचेति ।

नाशपुष्कलहेतुयोगे नाश्यैकदेशस्यार्थक्रियाभावे दृष्टान्तमाह -

नहीति ।

तर्हि प्रारब्धमपि कर्म नाशहेतुसांनिध्यान्नश्येदिति कुतो वसिष्ठादेर्देहधारणेत्याशङ्क्याह -

प्रवृत्तेति ।

यथा मुक्तस्येषोर्बलवत्प्रतिबन्धकाभावे मध्ये न क्षयस्तथा प्रवृत्तफलस्यापि कर्मणो मध्ये नास्ति क्षयः । जातेऽपि ज्ञाने मोक्षस्य देहपातावधिकरणादारब्धकर्मोपादानाज्ञाननिवर्तने तस्यासामर्थ्यात् । अतः श्रुतिस्मृतिप्रामाण्यादनारब्धमेव कर्म नश्यति न त्वारब्धमित्यर्थः । अप्रवृत्तफलकर्मनिवृत्तावपि प्रवृत्तफलस्य कर्मणो न भोगादृते निवृत्तिरिति स्थिते ज्ञानिनोऽपि देहान्तरं ज्ञानस्यैकान्तिकफलत्वं चाविरुद्धमित्युक्तमुपसंहरति -

तस्मादिति ।

कर्मज्ञानाधिकृतानां मनुष्याणामेव तर्हि मोक्षो नान्येषां तदभावादित्याशङ्क्याह -

तथाचेति ।

किञ्चाधिकारिकेषु केषुचिदमुक्त्या ज्ञानस्यानैकान्तिकफलत्वं किंवा सर्वेषु तेष्विति विकल्प्याद्ये पूर्वोक्तसमाधिं सिद्धवत्कृत्य द्वितीयं प्रत्याह -

ज्ञानान्तरेष्विति ।

तेषां ज्ञानाभावादेवामुक्तिरित्यर्थः । ऐश्वर्यभेदस्त्वादिशब्दार्थः ।

तर्हि तेषामैश्वर्यासक्तानां न कदाचिन्मुक्तिः, तत्राह -

ते पश्चादिति ।

निर्विण्णा विरक्ताः ।

तेषां क्रममुक्तौ मानमाह -

ब्रह्मणेति ।

प्रसिसञ्चरो महाप्रलयः । कृतात्मानः संस्कृतान्तःकरणा ज्ञानिनः ।

ज्ञानस्य नियतफलत्वे हेत्वन्तरमाह -

प्रत्यक्षेति ।

भुजिवद्धियोऽन्वयव्यतिरेकसिद्धफलत्वान्न फलाभावशङ्केत्यर्थः ।

उक्तमर्थं व्यतिरेकद्वारा स्फोरयति -

कर्मेति ।

ज्ञानफले तुल्यमनुभवानारूढत्वमित्याशङ्क्याह -

अनुभवेति ।

तत्कथमित्यपेक्षायां प्रत्यक्षवस्तुविषयत्वादित्याह -

यदिति ।

परिनिष्पन्नवस्तुविषयत्वाच्च ज्ञानस्य प्रत्यक्षफलतेत्याह -

तत्त्वमिति ।

उपास्तिसाध्यत्वाद्ब्रह्मभावस्यासिद्धं ज्ञानस्य परिनिष्पन्नविषयत्वमित्याशङ्क्याह -

नहीति ।

वर्तमानापदेशस्य भविष्यदर्थता मृतशब्दाध्याहारश्चायुक्त इत्यर्थः ।

इतश्च ज्ञानस्यैकान्तिकफलतेत्याह -

तद्धेति ।

अव्यवहिते क्रियाहेतौ शतुर्विधानात्पुष्कलहेतुत्वं सर्वात्मत्वं प्रति सम्यग्धियः सिद्धमित्यर्थः ।

श्रुतिस्मृतिन्यायसिद्धमर्थमुपसंहरति -

तस्मादिति ॥ ३२ ॥

आधिकारिकाणामारब्धकर्मवशोद्देहान्तरारम्भसिद्धेर्न कर्मान्तरनिमित्ततेत्युक्तम् । तथेहापि तत्तत्प्रकरणाधीतनिषेधैरेवोपलक्षणतया सर्वद्वैतनिषेधसिद्धेर्न शाखान्तरीयनिषेधानां तत्र ब्रह्मप्रमितिहेतुतेत्याशङ्क्याह -

अक्षरेति ।

विषयं वक्तुं वाक्यमुदाहरति -

वाजसनेयक इति ।

अन्यत्रापीत्यदृश्येनात्म्य इत्यादाविति यावत् ।

निषेधमुखेन ब्रह्मवादितत्तद्वाक्यस्थापुनरुक्तशब्दान्विषयत्वेन परिशिनष्टि -

तत्रेति ।

तानधिकृत्य न्यायसम्भवोपकारासम्भवाभ्यां संशयमाह -

तासामिति ।

बुद्धिग्रहणं तत्पूर्वकशब्दोपलक्षणार्थम् ।

विद्यैक्येऽपि शरीरानुपसंहारवदनुपसंहारो निषेधशब्दानामिति पूर्वपक्षयति -

श्रुतीति ।

तत्र श्रुतानामेव निषेधशब्दानामुपलक्षणत्वेनाशेषद्वैतनिषेधद्वारा निर्विशेषब्रह्मोक्तिसामर्थ्यादित्यर्थः । अपुनरुक्तनिषेधशब्दोपसंहारोक्तिद्वारा वाक्यार्थधीहेतुवादात्पादादिसङ्गतिः । पूर्वपक्षे श्रुतेरेव निषेधैरुपलक्षणतया सर्वनिषेधे निर्विशेषब्रह्मप्रमित्या लाघवम् ।

सिद्धान्ते लक्षणैकदेशपरिशेषौ परिहृत्य निर्विशेषब्रह्मप्रमितिनैराकाङ्क्ष्यमिति मत्वा सिद्धान्तयति -

उच्यत इति ।

अक्षरे धर्मिणि द्वैतनिषेधधियोऽक्षरस्य धिय इत्यर्थकं सूत्रपदं व्याचष्टे -

अक्षरेति ।

तत्र हेतुमवतार्य विभजते -

सामान्येति ।

आरोपितविशेषनिरासेन ब्रह्मोक्तेस्तत्र तत्र तुल्यत्वाद्ब्रह्मणश्च प्रतिपाद्यस्य सर्वत्रैक्येन प्रत्यभिज्ञानात्तद्योगिनां शब्दप्रत्ययानामुपसंहार इत्यर्थः ।

श्रुतकतिपयनिषेधैरेव सर्वनिषेधोपलक्षणात्किमुपसंहारेणेत्याशङ्क्याह -

तत्रेति ।

अन्यत्रेति शाखाभेदोक्तिः । अनुपसंहारश्चेदश्रुतद्वैतनिषेधाय तत्र तत्र कतिपयनिषेधशब्दानां लक्षणा द्वैतैकदेशशेषो वा स्यात्ततो वरं द्वैतनिषेधात्कृत्स्नशब्दोपसंहारेणैकवाक्यत्वमित्यर्थः ।

तत्रानुग्राहकन्यायं दर्शयति -

तथाचेति ।

तर्हि पुनरुक्तिरित्याशङ्क्य भावाभावधर्मविषयतया परिहरति -

तत्रेति ।

तथापि न्यायसाम्यात्तदवस्थं पौनरुक्त्यं, तत्राह -

प्रपञ्चेति ।

ब्रह्मस्वरूपत्वादानन्दाद्युपसंहारेऽपि निषेधानामनात्मत्वान्निषेध्यानन्त्येनानन्त्याच्चैकत्रोपसंहारायोगार्त्किचिन्निषेधेनान्यलक्षणायां च श्रुतेनैव सिद्धेरुपसंहारानर्थक्यान्न निषेधोपसंहारसिद्धिरित्याशङ्क्य निषेधानामनात्मत्वेऽप्यात्मलक्षणतया तत्प्रमित्यर्थं सार्वत्रिकत्वान्निषेध्यद्वैतस्य भूतभौतिकत्वादिरूपस्य मितत्वेन तत्रापि मितिसिद्धेरुपसंहारः स्यादित्यभिप्रेत्योक्तम् -

प्रपञ्चार्थश्चेति ।

शाख्यान्तरोक्तानामपि प्रधानयोगिनामुपसंहार इत्यत्र दृष्टान्तमाह -

औपसदवदिति ।

निदर्शनं विवृणोति -

यथेति ।

जमदग्निः पुष्टिकामश्चतूरात्रेणायजतेत्युत्पन्ने जामदग्न्येऽहीने पुरोडाशिन्य उपसदो भवन्तीति तैत्तिरीये पुरोडाशयुक्तासूपसत्स्विष्टिषूपदिष्टासु पुरोडाशप्रदानमन्त्राणामुद्गातृवेदोत्पन्नानामुद्गात्रा प्रयोगे प्राप्तेऽध्वर्युप्रदानके पुरोडाशे विनियोगात्तस्य चोत्पत्त्यपेक्षया प्राधान्यात्तदनुरोधेनाध्वर्युणैव तेषां प्रयोगो नोद्गात्रेत्यर्थः ।

उक्तमर्थं दार्ष्टान्तिके योजयति -

एवमिति ।

अत्रैवोदाहरणान्तरविवक्षया तार्तीयं सूत्रमुदाहरति -

तदुक्तमिति ।

याजुर्वेदिकेऽग्न्याधाने य एवं विद्वानग्निमाधत्त इति श्रुतेस्तदङ्गत्वेन य एवं विद्वान्वारवन्तीयं गायति य एवं विद्वान्यज्ञायज्ञीयं गायति य एवं विद्वान्वामदेव्यं गायतीति तत्रैव सामगानं श्रुतं तत्र किमेतानि वारवन्तीयादीनि सामवेदोत्पन्नत्वात्तत्रोत्पन्नोचैष्ट्वेन स्वरेणाधाने प्रयोक्तव्यानि किंवा यत्र विनियुज्यन्ते तत्रोत्पन्नोपांशुत्वेनेति सन्देहे सत्युत्पत्तिविधिनैवापेक्षितोपायत्वात्मना विहितत्वादङ्गानां तस्यैव प्राथम्यात्तन्निमित्तोच्चैःस्वरे प्राप्ते प्रत्याह -

गुणेति ।

उत्पत्तिविधिर्गुणो विनियोगविधिर्मुख्यस्तयोर्व्यतिक्रमो विरोध उत्पत्तिविध्यालचनयोच्चैस्त्वं विनियोगविध्यालोचनयोपांशुत्वमिति तस्मिन्व्यतिक्रमे सति मुख्येन प्रधानेन विनियुज्यमानेन रूपेण वारवन्तीयादेर्वेदस्य संयोगो ग्राह्यो नोत्पद्यमानत्वेन गुणेनेति प्रतिज्ञायां हेतुमाह -

तदर्थत्वादिति ।

उत्पद्यमानस्य विनियुज्यमानार्थत्वाद्यद्यपि सामवेदे सामानि विहितानि तथापि तद्वाक्यानां तदुत्पत्तिमात्रपरत्वं विनियोगस्य याजुर्वेदिकवाक्यैरेव प्राप्तेस्तत एव समीहितार्थप्रतिलम्भात्तदर्थान्येवोत्पत्तिवाक्यानीति तस्यैव स्वरस्यार्थसंस्पर्शिनो ग्रहणमित्यर्थः । उदाहरणान्तरं तु समानन्यायतया दर्शितमिति न शाबरविरोधः ॥ ३३ ॥

प्रतिरपाद्यब्रह्मप्रत्यभिज्ञानाज्ज्ञानैक्येऽक्षरधियामुपसंहारवत्प्रतिपाद्यभेदाद्विद्याभेदः स्यादित्याशङ्क्याह -

इयदिति ।

गुहां प्रविष्टावित्यत्र सिद्धार्थमपि वाक्यमुपसंहारानुपसंहारप्रसङ्गात्पुनरुदाहरति -

द्वा सुपर्णेति ।

तथाविधमेव काठकवाक्यमपि पठति -

तथेति ।

मन्त्रद्वयं विषयीकृत्य प्रतिपादनप्रकारभेदाद्विद्याभेदभानात्प्रतिपाद्यासंसार्यात्मदृष्टेस्तदैक्यदृष्टेश्च संशयमाह -

किमिति ।

मन्त्रद्वयेऽपि विद्यैक्योक्त्या वाक्यार्थधीहेतोरेवोक्तत्वात्पादादिसङ्गतिः ।

पूर्वपक्षे गुणानुपसंहारः सिद्धान्ते तदुपसंहार इत्यङ्गीकृत्य विमृश्य पूर्वपक्षमाह -

किं तावदिति ।

अर्थैक्यदृष्टेर्न विद्यानानात्वमिति शङ्कते -

कुत इति ।

रूपभेददृष्टेरर्थैक्यधीरसिद्धेत्याह -

विशेषेति ।

तदेव विवृणोति -

द्वासुपर्णेति ।

भोक्त्रभोक्त्रोर्द्वा सुपर्णेत्यत्र वेद्यता भोक्त्रोरेवान्यत्रेति वेद्यभेदाद्विद्याभेदः । नच छत्रिन्यायेन पिबान्ताविति लक्षणा मुख्यसम्भवे तदयोगात् । नच वाक्यशेषाल्लक्षणोपक्रमस्य मुख्यलाक्षणिकग्रहणविषये तुल्यबलत्वाभावादेव संशयानुपपत्तेः ।

नच प्रकरणं लक्षणाबीजं वाक्येन बाधादिति मत्वोपसंहरति -

तदिति ।

मन्त्रयोर्विद्यानानात्वमनुपसंहारश्चेति पक्षमनूद्य बहिरेव सिद्धान्तमाह -

एवमिति ।

तत्र प्रश्नपूर्वकं हेतुत्वेन सूत्रं योजयति -

कुत इति ।

इयत्तापरिच्छिन्नमित्येतदेव व्याचष्टे -

द्वित्वेति ।

रूपमेदाद्विद्याभेदं स्मारयति -

नन्विति ।

रूपभेदासिद्ध्या प्रत्याह -

नेति ।

अर्थान्तरशब्देन जीवो गृह्यते ।

जीवानुवादेन तद्याथार्थ्यं परमात्मतत्त्वं प्रतिपाद्यमित्येतदाथर्वणादिमन्त्रे साधयति -

द्वा सुपर्णेति ।

तत्र वाक्यशेषमनुकूलयति -

वाक्येति ।

तमेव दर्शयति । तथापि काठके भोक्रोरेवोक्तेर्नेश्वरार्थतेत्याशङ्क्याह -

ऋतमिति ।

मन्त्रद्वयेऽपि द्वित्वसङ्ख्यादृष्टेरुभयोस्तुल्यतां विना च द्वित्वसङ्ख्यायोगाच्चेतनस्य जीवस्य परमात्मैव चेतनत्वात्तुल्य इति पिबन्तावित्यस्य लक्षणा बलादायातीत्यर्थः ।

किञ्च प्रकरणादपि परमात्मैवात्र भातीत्याह -

परमात्मेति ।

उपक्रमवदुपसंहारोऽपि तद्विषय एवेत्याह -

तदिति ।

अत्रापीत्यपिशब्दादाथर्वणिकादिवाक्यं दृष्टान्त्यते । उपक्रमोपसंहारैकरूप्यान्मध्यमपि तथा नेयमिति भावः ।

सिद्धार्थत्वाच्च मन्त्रद्वयस्य परविषयतेत्याह -

गुहामिति ।

मन्त्रद्वयस्य परमात्मैकार्थत्वाद्रूपाभेदाद्विद्याभेदो नेति निगमयति -

तस्मादिति ।

न केवलं मन्त्रद्वयमेव परविषयं किन्तु तत्संनिध्याम्नातं सर्वमपि मन्त्रजातमित्याह -

अपिचेति ।

आथर्वणिकश्वेताश्वतरकाठकविवक्षया त्रिष्वित्युक्तम् ।

किमिति तर्हि जीवोपादानं तदाह -

तादात्म्येति ।

ऐक्यं वक्तुं जीवोऽनूद्यत इत्यर्थः ।

तदनुवादेन परप्रतिपादनेऽपि कुतो विद्यैक्यं, तत्राह -

नचेति ।

प्रागेव मन्त्रद्वयस्य सिद्धार्थत्वे किमनेनाधिकरणेनेत्याशङ्क्याह -

तस्मादिति ।

गुणोपसंहारप्रस्तावे मन्त्रद्वयविवरणं कुत्रोपयुक्तं, तत्राह -

तस्माच्चेति ॥ ३४ ॥

मन्त्रयोरर्थाभेदोक्तिप्रसङ्गेन ब्राह्मणयोरपि तुल्यार्थतामाह -

अन्तरेति ।

बृहदारण्यके पाञ्चमिकं ब्राह्मणद्वयमुदाहरति -

यदिति ।

घटादि संवित्कर्मत्वेनापरोक्षं ब्रह्म तु साक्षादपरोक्षं तदेव प्रत्यगात्मेत्याह -

य इति ।

स च सर्वान्तरो ब्रह्मणि सिद्धस्य सर्वान्तरत्वस्यात्मनि स्थितस्य चापरोक्षत्वस्य ब्रह्मणि सङ्कीर्तनादुभयोरैक्यमित्यर्थः । तन्मे व्याचक्ष्वेति शेषः ।

ब्राह्मणद्वयं विषयीकृत्याभ्यासात्सर्वान्तरत्वप्रत्यभिज्ञानाच्च संशयमाह -

तत्रेति ।

पिबन्तावित्यस्य लाक्षणिकत्वं गृहीत्वा मन्त्रयोर्भोक्त्रभोक्तृपरत्वेनात्मैक्याद्विद्यैक्यमुक्तम् ।

इह त्वर्थैक्येऽपि न विद्यैक्यमभ्यासादिति पूर्वपक्षमाह -

विद्येति ।

हेतुं व्यतिरेकतः स्फोरयति -

अन्यथेति ।

एकस्यैव पुनः श्रुतिरविशेषादनर्थकं हि स्यादितिन्यायाद्यजत्यभ्यासेऽपूर्वकर्मभेदवद्विद्याभेद इत्युपसंहरति -

तस्मादिति ।

ब्राह्मणयोरेकार्थत्वेन विद्यैक्योक्त्या वाक्यार्थधीहेतोरेवात्र चिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे विद्याभेदाद्गुणानुपसंहारः ।

सिद्धान्ते तदैक्यात्तदुपसंहारसिद्धिरिति सिद्धवत्कृत्य सिद्धान्तयति -

एवमिति ।

पूर्वसूत्रस्थमामननादितिपदमिहानुषक्तमित्यङ्गीकृत्य स्वात्मनोऽन्तराम्नानाविशेषादित्युक्तं तदेव स्फुटयति -

सर्वेति ।

तथापि कथं ब्राह्मणयोरैकार्थ्यं, तत्राह -

नहीति ।

द्वयोः सर्वान्तरत्वायुक्ते रूपैक्यसिद्धेर्विद्यैक्यमित्यर्थः ।

कथं पुनर्द्वयोः सर्वान्तरत्वानुपपत्तिर्मनोमयत्वादिवदुपपत्तेः, तत्राह -

तदाहीति ।

भूतग्रामदृष्टान्तं व्याचष्टे -

यथेति ।

तमेवानूद्य विधान्तरेण व्याकरोति -

अथवेति ।

द्वयोः सर्वान्तरत्वायोगलभ्यर्थमुपसंहरति -

तस्मादिति ॥ ३५ ॥

पूर्वपक्षबीजमनूद्य दूषयति -

अन्यथेति ।

तत्रानुवादं व्याकरोति -

अथेति ।

परिहारमवतारयति -

अत्रेति ।

नञोऽर्थमुक्त्वा दृष्टान्तेनाम्नानभेदोपपत्तिं सूत्रावयवार्थमाह -

नेत्यादिना ।

तदेव विवृणोति -

यथेति ।

दृष्टान्तोऽपि संमतो नेति शङ्कते -

कथञ्चेति ।

दृष्टान्ते विद्यैक्यं साधयति -

उपक्रमेति ।

ऐकार्थ्यसिद्धौ हेत्वन्तरमाह -

भूय इति ।

एकस्यैव भूयःशब्दात्प्रतिपाद्यत्वे पौनरुक्त्यमित्याशङ्क्याह -

आशङ्क्यान्तरेति ।

दार्ष्टान्तिकमाह -

एवमिति ।

इहेति ब्राह्मणद्वयोक्तिः । एवकारसामर्थ्यादपि विद्यैक्यमित्याह -

यदेवेति ।

यत्साक्षादपरोक्षादेव न कदाचिदपि परोक्षमित्येवमेवकारो योज्यतामित्याशङ्क्य व्यवहितान्वयान्मैवमिति मत्वाह -

पूर्वेति ।

कथं तर्हि पौनरुक्त्यादानर्थक्यापत्तिसमाधिः, तत्राह -

पूर्वस्मिन्निति ।

उषस्तप्रश्ने कार्यकरणविरहः साध्यते यः प्राणेन प्राणितीत्यादिनिर्देशात्कहोलप्रश्ने त्वशनायादिविरहो योऽशनायापिपासे शोकं मोहमित्यादिदर्शनात्तथा चैकस्यैवाकारभेदेनोक्तौ पौनरुक्त्यं कुतस्त्यमित्याह -

इत्येकार्थतेति ।

ऐकार्थ्ये फलितमाह -

तस्मादिति ॥ ३६ ॥

तत्त्वमसीत्येकत्वोपदेशस्योपदेशान्तरवदित्यनेेन सूत्रावयवेनोदाहृतत्वात्तत्प्रसङ्गेनैकत्ववादिवाक्यान्तराणां तात्पर्यमाह -

व्यतिहार इति ।

ऐतरेयकवाक्यं जाबालवाक्यं चोदाहरति -

तदिति ।

वाक्यद्वयमधिकृत्य व्यतिहारस्यान्योन्यं विशेषणविशेष्यत्वस्य दृष्टेरुत्कृष्टदृष्टिर्निकृष्टे फलवतीति न्यायाच्च संशयमाह -

तत्रेति ।

उषस्तकहोलयोर्विद्यैक्येऽपि यथादरार्थोऽभ्यासस्तथायमपीति मत्वा पूर्वपक्षयति -

एकेति ।

पदान्तराणामर्थान्तरपरत्वस्वारस्यात्कथं मतेरैकरूप्यमित्याशङ्क्याह -

नहीति ।

अन्योन्यात्मत्वमर्थान्तरमित्यशङ्क्याह -

यदीति ।

अन्योन्यात्मनानुचिन्तनस्यायुक्तत्वे फलितमाह -

तस्मादिति ।

तर्हि किमर्थं व्यतिहाराम्नानं तदाह -

व्यतिहारेति ।

व्यतिहारपाठे द्विरूपाया मतेरनुष्ठेयत्वोक्त्या विद्यैक्योक्तेर्वाक्यार्थधीहेतोरेव चिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे मतेरेकरूपत्वे लाघवम् ।

सिद्धान्ते तस्या द्वैरूप्ये दृढत्वमैक्यस्य सिध्यतीति मन्वानः सिद्धान्तयति -

एवमिति ।

व्यतिहारो मिथो विशेषणविशेष्यत्वमाध्यानमुभयरूपमतिकरणम् ।

प्रतिज्ञातमर्थं दृष्टान्तेन स्पष्टयति -

इतरवदिति ।

दृष्टान्तदार्ष्टान्तिकभागौ व्याख्याय हेतुं व्याख्याति -

तथा हीति ।

उभयरूपोच्चारणेऽपि कथं प्रतिज्ञासिद्धिः, तत्राह -

तच्चेति ।

तदेव व्यतिरेकमुखेनाह -

अन्यथेति ।

जीवे ब्रह्मधीरेकैव चेत्तदा त्वमहमित्येतावतैव सिद्धेरुभयोच्चारणमनर्थकं तस्मात्तदर्थवत्त्वानुपपत्त्या मतिरुभयरूपैव कार्येत्यर्थः ।

उक्तं स्मारयति -

नन्विति ।

निर्गुणस्य सगुणत्वोक्तिवदन्योन्यात्मतया ध्यानमात्रस्य विधानान्न वस्तुतो निकृष्टतेत्याह -

नेत्यादिना ।

ईश्वरे जीवतादात्म्यस्यारोप्योपास्यत्वान्नेश्वरस्योत्कर्षनिवृत्तिरित्यर्थः ।

वचनादुभयत्रोभयानुचिन्तने मदुक्तमेवायातमिति शङ्कते -

नन्विति ।

किमिह नान्तरीयत्वेनैकत्वमपि दृढीभवतीत्युच्यते किंवा तत्त्वमस्यादिवत्तदेवोपदिश्यत इति, तत्राद्यं प्रत्याह -

न वयमिति ।

न द्वितीयो ध्यानविधिपरत्वाद्वाक्यस्येत्याह -

किं तर्हीति ।

इहेत्युदाहरणोक्तिः । एकत्वज्ञानस्यापीह भानात्तत्परत्वं किं न स्यात् , तत्राह -

फलतस्त्विति ।

अर्थादित्यर्थः ।

कथमुपास्तिपरत्वेऽर्थादपि तद्दृढीकरणं, तत्राह -

यथेति ।

अन्यपरस्यापि मानान्तराविरुद्धेऽर्थे स्यान्मानत्वमित्यर्थः ।

उभयोच्चारणसामर्थ्यसिद्धमुपसंहरति -

तस्मादिति ।

व्यतिहारानुचिन्तनकार्यताकीर्तनस्य पादसङ्गतिं सूचयति -

समाने चेति ।

यत्र यत्राहङ्ग्रहेणोपास्तिस्तत्र तत्रेति यावत् । उभयरूपमतिकरणे सत्येकत्वमर्थतो दृढीभवतीति वक्तुमितीत्युक्तम् ॥ ३७ ॥

जीवब्रह्मणोरन्योन्यात्मत्वोक्तिभेदाद्द्विरूपा मतिरनुष्ठेयेत्युक्तम् । सम्प्रति जयतीमाँल्लोकान्हन्ति पाप्मानमिति च फलोक्तिभेदाद्विद्याभेदमाशङ्क्योक्तम् -

सैवेति ।

सत्यविद्यामुदाहरति -

स यो हेति ।

अविशेषेणाधिकारी सर्वनामभ्यामुक्तः । उपास्यप्रसिद्ध्यर्थो हशब्दः । एतदिति बुद्धिस्थमुपास्यं परामृश्यते । तस्य व्यापकत्वमाह -

महदिति ।

यक्षं पूज्यं प्रथमजं भौतिकानां मध्ये प्रथमं जातं सच्च त्यच्चेति सत्त्यं ब्रह्म हिरण्यगर्भाख्यं वेदोपास्ते तस्य लोकजयः फलमित्यर्थः ।

तदेतदक्षरं सत्यमिति स इत्येकमक्षरमित्यादिना सत्यनामविशिष्टमुपासनमुक्तमित्याह -

सनामेति ।

तत्तत्र ब्रह्मणो हृदयात्मत्वे सिद्धे यत्तद्ब्रह्म सत्यं हृदयाख्यं सोऽसावादित्य इति योजना । विशेष्यादित्यवशेन स इत्युक्तम् । तस्य मण्डलमात्रत्वं व्यावर्तयति -

य एष इति ।

तस्यैवाध्यात्मिकत्वमाह -

यश्चेति ।

वाक्यद्वये श्रुतांं सत्यविद्यां विषयीकृत्य फलभेदात्प्रकृताकर्षणाच्च संशयमाह -

तत्रेति ।

विद्याभेदाभेदनिरूपण्द्वारा वाक्यार्थधीहेतूक्तेरत्र पादादिसङ्गतिः ।

पूर्वपक्षे गुणव्यवस्था सिद्धान्ते तदव्यवस्थेत्यभिप्रेत्य पूर्वपक्षयति -

द्वे इति ।

सत्यनामाक्षरत्रयविशिष्टादहरहङ्गुणविशिष्टस्य विलक्षणतया रूपभेदाद्विद्याभेद इत्यर्थः ।

तत्रैव फलसंयोगभेदं हेत्वन्तरमाह -

भेदेनेति ।

तद्यदितिप्रकृताकर्षणाद्ब्रह्मणः सत्यनामाक्षरविशिष्टस्योत्तरत्र स्थानगुणसम्बन्धकथनाद्रूपैक्ये कुतो विद्यानानात्वं, तत्राह -

प्रकृतेति ।

फलभेदस्योक्तत्वान्नित्यकाम्यदर्शपूर्णमासवदनुबन्धाभेदेऽपि विद्यानानात्वमिति भावः ।

विद्याभेदाद्गुणव्यवस्थेति पक्षमनूद्य सैवेति सूत्रावयवेन सिद्धान्तमाह -

एवमिति ।

तत्र हेतुं हिशब्दसूचितं प्रश्नपूर्वकमाह -

कुत इति ।

खल्वेतस्यैवाक्षरस्योपव्याख्यानमितिवद्विद्याभेदेऽपि प्रकृताकर्षणं स्यादिति शङ्कते -

नन्विति ।

तत्र कारणान्तरादपवादाद्विद्याभेदेऽपि प्रकृते तदभावात्तच्छब्देन प्रकृतग्रहादभेदेन प्रत्यभिज्ञानाद्विद्यैक्यमित्याह -

नैतदिति ।

खल्वेतस्येत्यादि यत्रेत्युक्तम् । कारणान्तरं फलभेदादि । एतदिति प्रकृताकर्षणमुक्तम् । एवमिति तस्य वियैक्यव्यभिचारित्वमिति भेदः । अत्रेति सत्यविद्योच्यते । उभयथा सम्भवो भेदाभेदाभ्यामुपपत्तिः ।

प्रकृते फलसंयोगभेदो भेदोपपादकोऽस्तीत्युक्तं तत्राह -

यत्पुनरिति ।

प्रशंसार्थवादकत्वेनास्य फलविधित्वाभावान्न फलसंयोगभेदसिद्धिरित्याह -

अत्रेति ।

इतश्च फलभेदाद्विद्याभेदो नात्रेत्याह -

अपिचेति ।

विध्युद्देशे फलान्तराश्रुते रात्रिसत्रवत्फले कल्प्ये सत्यगृहीतविशेषतया सर्वस्यापि फलस्य तत्सम्बन्धिताकल्पनान्न फलभेदाद्विद्याभेदाशङ्केत्याह -

अर्थेति ।

अपवादरहितं हेतुमुक्त्वा प्रतिज्ञातं विद्यैक्यमुपसंहरति -

तस्मादिति ।

अवशिष्टं सूत्रावयवं व्याकुर्वन्पूर्वापरवाक्यार्थविशेषणान्येकीकृत्य ध्यानं कार्यमित्याह -

इत्यत इति ।

परकीयव्याख्यामुत्थापयति -

केचिदिति ।

तद्दूषयति -

तन्नेति ।

कर्मसम्बन्धिनीत्यत्र कर्म ज्योतिष्टोमस्तदङ्गभूतोद्गीथव्यपाश्रयत्वमेव विद्याया विशदयति -

तत्रेति ।

उद्गीथशब्दवाच्यर्क्सामगेष्णत्वात्परमात्मोद्गीथशब्दवाच्य इत्याह -

तस्मादिति ।

अथ य एषोऽन्तरादित्य इत्यस्यादिमध्यावसान ऋक्सामयोः कर्माङ्गयोः पृथिव्यादिदृष्टिविशिष्टयोर्ध्येयत्वदृष्टेरादित्याक्षिपुरुषविशिष्टकर्माङ्गोद्गीथध्यानं छान्दोग्येऽभीष्टमित्यर्थः ।

वाजसनेयकेऽपि कर्माङ्गावबद्धमेव ध्यानमिष्टमिति न विद्यानानात्वमित्याशङ्क्याह -

नैवमिति ।

नित्यकाम्याग्निहोत्रयोर्धात्वर्थाभेदेऽपि साध्यभेदेन भेदवदुपास्यैक्येऽपि फलभेदेन विद्ययोर्भेदे गुणानुसंहार इत्युपसंहरति -

तत्रेति ॥ ३८ ॥

तद्यत्तत्सत्यमितिप्रकृताकर्षणाद्रूपाभेदाद्गुणोपसंहारश्चेत्क्वचिदाकाशस्योपास्यत्वं क्वचित्तदाश्रयस्य ज्ञेयतेति । रूपभेदाद्गुणानुपसंहारः स्यादित्याशङ्क्याह -

कामादीति ।

सगुणनिर्गुणविद्याविषयं वाक्यमुदाहरति -

अथेति ।

परावरविद्यागता वशित्वादयः सत्यकामादयश्च गुणा विषयास्ते किमन्योन्यत्र नोपसंहर्तंव्याः किंवोपसंहर्तव्या इत्युभयत्रोभयेषामुपयोगभावाभावाभ्यां संशये ध्यानस्तुत्युपयोगित्वेन गुणानामन्योन्यत्रोपसंहारोक्त्या वाक्यार्थधीतद्धेतुचिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे क्वचिदाकाशस्य ध्येयत्वं क्वचित्तदाश्रयस्य ज्ञेयतेति विशेषसिद्धिः ।

सिद्धान्तेऽपि ब्रह्मण एवाकाशशब्दत्वादुक्तविशेषोपपत्तिरित्यङ्गीकृत्य सिद्धान्तमाह -

तत्रेति ।

अवयववाचकेनावयविग्रहे दृष्टान्तमाह -

यथेति ।

पदार्थमुक्त्वा वाक्यार्थमाह -

यदेतदिति ।

हेतुमुक्तं विवृणोति -

समानं हीति ।

आदिपदेनात्मत्वादि गृह्यते । बहुतरसाम्यदर्शनादितरेतरगुणोपसंहार इत्यर्थः ।

अस्याधिकरणस्य पूर्वपक्षमाह -

नन्विति ।

नायं विशेषस्तत्राप्याकाशस्य ब्रह्मत्वादित्याह -

नेत्यादिना ।

सगुणनिर्गुणतया विद्याभेदादपहतपाप्मत्वादीनां वशित्वादीनां चेतरेतरत्रानुपसंहार इत्याशङ्क्याह -

अयं त्विति ।

वाजसनेयकेऽपि वशित्वाद्युपदेशदर्शनाद्ब्रह्म सगुणमेवेत्याशङ्क्याह -

स्तुत्यर्थमिति ।

तत्र निर्णायकत्वेन वाक्यशेषं दर्शयति -

तथाचेति ।

कथं तर्हि गुणोपसंहारः सूत्रितः, तत्राह -

गुणवतस्त्विति ।

साम्यबाहुल्याद्ब्रह्मणो ध्येयस्य स्तूयमानस्येतरेतरत्र संनिधानाच्च क्वचिदुपास्यत्वाय क्वचिच्च स्तुतिपौष्कल्यायाकाङ्क्षितत्वात्तत्तद्गुणसंयोगयोग्यत्वाच्च ब्रह्मणो वशित्वादीनामपहतपाप्मत्वादीनां चेतरेतरत्रोपसंहारः । स्तुतिर्हि दृष्टेन द्वारेण कर्तुं शक्येति सगुणविद्यासु ध्येयत्वेनोक्तानामपि गुणानां निर्गुणविद्यायां युक्तः स्तुत्यर्थत्वेनान्वयः । ध्येयत्वं त्वपूर्वविध्येकगम्यम् । यत्र वशित्वादयः श्रुता न तत्रैषां ध्येयत्वेन विधानमित्यन्यत्र गतानामपि न ध्येयत्वम् । स्तुत्वर्थत्वं तु स्यात्तदपि न शब्दतस्तत्रैषां नयनमपेक्षते सत्यकामत्वादिसामर्थ्यादेव सर्वेश्वरत्वादिसिद्धिः । अतोऽन्तर्भावमात्रमुपसंहार इति भावः ॥ ३९ ॥

उपास्तिलोपेऽपि स्तुत्यर्थत्वेन गुणालोपवत्पूर्वोऽतिथिभ्य इत्यादिश्रुत्युपपत्तये भोजनलोपेऽपि प्राणाग्निहोत्रालोप इति चोदयति -

आदरादिति ।

वैश्वानरविद्यागतं प्राणाग्निहोत्रं विषयत्वेनोपन्यस्यति -

छान्दोग्य इति ।

स इति वैश्वानरविद्याविदुक्तः । श्रुतितात्पर्यार्थं सङ्गृह्णाति -

तत्रेति ।

सन्देहार्थं शब्दान्तरप्रयोगं पूर्वपक्षबीजमाह -

तास्विति ।

न कश्चिदपि पाप्मा तं स्पृशतीति यच्छब्दस्य सम्बन्धः । प्राणाग्निहोत्रे यच्छब्दाग्निहोत्रशब्दाभ्यां संशयमाह -

तत्रेति ।

उपास्तिविचारप्रस्तावेन तद्गतप्रथमभोजनाश्रितविचारद्वारा वाक्यार्थधीहेतुविचारसङ्क्रान्तेरस्ति पादादिसङ्गतिः । पूर्वपक्षे प्रतिनिधिन्यायेन प्राणाग्निहोत्रकार्यताध्रौव्यम् ।

सिद्धान्ते तदनवतारात्तदनावश्यकत्वमित्याशयेन पूर्वपक्षसूत्रव्यावर्त्यां सिद्धान्ताशङ्कामुत्थापयति -

तद्यदिति ।

भक्तागमनसम्बन्धात्प्राणाग्निहोत्रस्येति सम्बन्धः । नच होमस्य भक्तागमनप्रयोजकत्वं भोजनप्रयुक्तभक्तोपजीवित्वादतस्तल्लोपे लोपात्पूर्वपक्षाभावादधिकरणमनारभ्यमित्यर्थः ।

सूत्रेण पूर्वपक्षं समादधानोऽधिकरणारम्भमुपपादयति -

एवमिति ।

तावच्छब्दः सिद्धान्तशङ्कानिरासार्थः ।

पूर्वपक्षी प्रश्नपूर्वकं स्वं हेतुमवतारयति -

कस्मादिति ।

आदरमेव स्फोरयति -

तथाहीति ।

विध्यपेक्षितमर्थवादं दर्शयति -

यथेति ।

ननु स्वामिभोजनस्य प्राथम्याभावोऽत्र निन्द्यते कथमेतावता भोजनलोपेऽपि प्राणाग्निहोत्रं न लुप्यते, तत्राह -

या हीति ।

अतिथिभोजनोत्तरकालविहितमपि स्वामिभोजनमपोद्यातिथिभोजनात्प्रागेव प्राणआग्निहेत्रलक्षणं स्वामिभोजनं प्रतिपादयन्ती श्रुतिस्तस्य प्राथम्यधर्मलोपमपि न सहते तत्र धर्मिलोपसहनं तु दूरनिरस्तमित्यर्थः ।

पूर्वपक्षाक्षेपं स्मारयति -

नन्विति ।

तद्यद्भक्तमितिवाक्यस्यान्यार्थत्वाद्भोजनलोपेऽपि नास्ति लोपोऽग्निहोत्रस्येति दूषयति -

नेति ।

तदेव प्रपञ्चयति -

प्राकृते हीति ।

इहापीति प्राणाग्निहोत्रं सप्तम्यर्थः । -

कौण्डपायिनामयनवदिति ।

स्थितं भेदलक्षणे प्रकरणान्तरे प्रयोजनान्यत्वम् । कुण्डपायिनामयने मासमग्निहोत्रं जुहोतीत्यत्र नित्याग्निहोत्रे मासगुणो वा विधीयते कर्मान्तरं वेति सन्देहे प्रदेशभेदे सत्यपि नाम्ना नित्याग्निहोत्रस्य बुद्धिसंनिधापनात्तत्समभिव्याहृताख्यातस्य तत्संनिधापितार्थपरत्वान्नित्याग्निहोत्रानुवादेन मासविधिरिति प्राप्ते कालस्य पुरुषानिष्पाद्यत्वेनानुपादेयत्वाज्जुहोतीत्याख्यातेन होमानुवादेन मासविधेरयोगात्तदुद्देशेन नित्याग्निहोत्रविधेरपि तदसंनिधेरसम्भवान्नाम्ना च सिद्धार्थबोधिना पूर्वापरीभूततयाख्यातेनोक्तस्यानुपस्थापनात्प्रकरणभेदे प्रयोजनस्य विधेयभावनाख्यस्यान्यत्वमिति कर्मान्तरविधिरिति तद्धर्मप्राप्ताविति सप्तमे स्थितम् ‘उक्तं क्रियाभिधानं तच्छ्रुतावन्यत्र विधिप्रदेशः स्यात् ‘ । मासमग्निहोत्रं जुहोतीत्यत्रैवाग्निहोत्रशब्दो नित्याग्निहोत्रधर्मानिहातिदिशेन्न वेति सन्देहे गौणत्वाभावादग्निहोत्रशब्दस्य जुहोतिसामानाधिकरण्याविशेषादत्रापि नामधेयत्वान्नातिदिशेदिति प्राप्ते सिद्धे कर्मभेदेऽनेकार्थत्वस्यान्याय्यत्वादेकत्राग्निहोत्रशब्दस्य मुख्यत्वादन्यत्र गौणत्वान्नित्याग्निहोत्रे च नामप्रवृत्तिनिमित्तस्याग्निदेवतासम्बन्धस्य भावात्तत्रैव मुख्यत्वात्परशब्दस्य परत्र सादृश्यात्प्रवृत्तिरिति तत्सिद्ध्यर्थं नित्यधर्मानतिदिशति क्रियाया नित्याग्निहोत्रस्याभिधानं नामधेयमग्निहोत्रपदमुक्तं तत्प्रख्याधिकरणे । तस्यान्यत्र श्रवणे विधिप्रदेशो विधेयधर्मातिदेशः स्यादिति सूत्रार्थः । तथाच यथा कुण्डपायिनामयनगते कर्मणि प्रकरणान्तरान्नैयमिकाग्निहोत्राद्भिन्नत्वेन सिद्धे नैयमिकाग्निहोत्रवाचकाग्निहोत्रशब्दप्रयोगात्तद्धर्मातिदेशरूपधर्मान्तरप्राप्तिः । तथा नैयमिकाग्निहोत्रे पयोघृतादीनां प्रसिद्धत्वात्प्राणाग्निहोत्रे च नित्याग्निहोत्रवाचिशब्दात्तद्धर्माणां पयःप्रभृतीनां प्राप्तौ भोजनगतभक्तद्रव्यकृताभिधानार्थं तद्यद्भक्तमिति वाक्यमित्यर्थः ।

तथापि भोजनार्थभक्तोपजीवित्वात्प्राणाग्निहोत्रस्य भोजनलोपे लोपः स्यात् , तत्राह -

अत इति ।

अग्न्याधाने पवमानेष्टिष्वग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपतीत्याद्यासु प्रकृतावग्निहोत्रहवण्या हविर्निर्वपेदिति विहितो हविर्निर्वापोऽतिदेशेन प्राप्तो न चाधानकालेऽग्निहोत्रमिति कुतोऽग्निहोत्रहवणी येन तन्निर्वापस्य तल्लोपे लोपप्राप्तौ दाशमिकं सिद्धान्तमाह -

गुणेति ।

विकृतौ हि कार्यद्वारा पदार्थाः प्राप्नुवन्ति तेन हविःसंस्कारार्थो निर्वापः प्रथमं प्राप्तस्तद्द्वारा च तदङ्गमग्निहोत्रहवणी पश्चात्प्राप्नोति तेनाङ्गस्याग्निहोत्रहवण्या लोपेऽपि मुख्यस्य लोपो नास्तीति प्रकृते भोजनलोपेऽपि न लुप्यते प्राणाग्निहोत्रमित्यर्थः । प्रतिनिधिन्यायेनेत्यग्निहोत्रादिनित्यकर्मसु घृतव्रीह्याद्यलाभे कर्मोत्सर्गे प्राप्ते नित्यानामनित्यानां वारब्धानामवश्यकार्यत्वात्प्रतिनिहितैः श्रुतैश्च क्रियमाणप्रयोगस्यावशिष्टत्वेन प्रत्यभिज्ञानात्प्रतिनिधायापि कर्म कर्तव्यमित्यधिकारलक्षणे स्थितम् । तथाच भोजनलोपेऽपि जलादिना केनापि द्रव्येण प्राणाग्निहोत्रमनुष्ठेयमित्यर्थः ॥ ४० ॥

अङ्गलोपेऽपि प्रधानस्य न लोपोऽस्तीति प्राप्ते सिद्धान्तयति -

अत इति ।

तत्र प्रतिज्ञां विभजते -

उपेति ।

पूर्वोऽतिथिभ्योऽश्नीयादितिश्रुत्या विशिनष्टि -

प्रथमेति ।

भोजनाभावे तत्प्रयुक्तद्रव्याभावेऽपि स्वतन्त्रद्रव्येण प्राणाग्निहोत्रं निर्वर्त्यमिति शङ्कते -

कस्मादिति ।

सौत्रं हेतुमादत्ते -

तदिति ।

तद्धोमीयमिति तच्छब्देन प्रकृताकाङ्क्षेण स्वोक्तिपर्यवसानार्थं यद्भक्तं प्रथममागच्छेदिति संनिहितं भोजनार्थं भक्तं गमयितव्यमिति न स्वतन्त्रद्रव्यं प्रयोक्तव्यं तच्छब्दविरोधादिति व्याचष्टे -

तथाहीति ।

सिद्धस्य प्रमितस्यानन्तरप्रकृतस्यार्थस्य यथा तच्छब्देन परामर्शस्तथा भक्तस्य भोजनार्थमुपनिपातो नामागमनं तस्य यस्तच्छब्देन परामर्शस्तेन परार्थं भोजनार्थं यद्भक्तं द्रव्यं तेन साध्यतां निर्वर्त्यतामिति यावत् ।

भोजनार्थागतभक्तद्रव्योद्देशेन तद्धोमीयमित्याहुतिविधाने फलितमाह-

ता इति ।

अाहवनीयाभावे होमाभाववदामिक्षार्थदध्यानयनाभावे वाजिनाभाववच्चोद्देश्याभावे सत्युपादेयस्याप्रवृत्तेर्भोजनार्थद्रव्यलोप एव प्राणाग्निहोत्रस्येत्यर्थः ।

यत्त्वग्निहोत्रशब्दात्तद्धर्मप्राप्तौ भक्तद्रव्यकतागुणविधानार्थं तद्यद्भक्तमित्यादि वाक्यमिति, तत्राह -

नचेति ।

अर्थवादस्थाग्निहोत्रशब्दस्य किञ्चित्सादृश्यमादाय स्तावकत्वेनापि सम्भवान्न तद्वशात्प्राणाग्निहोत्रे नैयमिकाग्निहोत्रधर्मप्राप्तिरित्यर्थः ।

कौण्डपायिनवदित्युक्तं विघटयति -

कुण्डेति ।

दार्ष्टान्तिके प्रागुक्तमेव वैषम्यं विशदयति -

इहेति ।

प्राणाग्निहोत्रं सप्तम्यर्थः ।

विपक्षे दोषमाह -

तद्धर्मेति ।

तेषामपि प्राप्तौ का हानिः, तत्राह -

नचेति ।

असम्भवमेव तेषां साधयति -

अग्नीति ।

अग्न्याधारहोमाभावात्प्राणाग्निहोत्रे नाग्न्युद्धरणसिद्धिरित्यर्थः ।

अस्तु प्रस्तुतेऽपि तदर्थमेवाग्न्युद्धरणं नेत्याह -

नचेति ।

आहुतीनामग्न्याधारत्वाभावे युक्त्यन्तरमाह -

भोजनेति ।

तर्हि किमिहाहुतीनामधिकरणं तदाह -

आस्य इति ।

प्राणाग्निहोत्रे होमाधिकरणमास्यमेवेत्यत्र श्रुत्यन्तरमाह -

तथाचेति ।

आहुतीनामास्याधारत्वे प्राणाग्निहोत्रेऽग्निहोत्रशब्दान्नैयमिकाग्निहोत्रधर्माप्राप्तौ च गमकमाह -

अत इति ।

तद्धर्मप्राप्तौ मुख्यानामेव सम्भवात्सम्पादनवैयर्थ्यमित्यर्थः ।

उर एव वेदिरित्यत्रावान्तरविशेषमाह -

वेदीति ।

अत्रेति प्राणाग्निहोत्रोक्तिः । वेदिकरणस्यापि सम्पादनार्थमितराङ्गवदिह सङ्कीर्तनं किं न स्यात् , तत्राह -

मुख्येति ।

दर्शपूर्णमासवन्मुख्येऽग्निहोत्रे वेदिकरणाभावेऽपि प्रकृते ध्यानार्था वेदिरुच्यतामित्याशङ्क्याह -

तदङ्गानां चेति ।

अग्निहोत्रवदग्न्युद्धरणायोगमुक्त्वा कालद्वयावरोधोऽपि नास्तीत्याह -

भोजनेनेति ।

अग्न्युद्धरणादावुक्तान्यायमतिदिशति -

एवमिति ।

आदिशब्देन परिस्तरणादयो गृह्यन्ते ।

सिद्धान्तसूत्रार्थमुपसंहरति -

तस्मादिति ।

धर्मलोपमपि श्रुतिरसहमाना सुतरां न सहते धर्मिलोपमित्युक्तमनूद्य दूषयति -

यत्त्विति ।

धर्मिलोपाभावपक्षे धर्मोऽपि न लुप्यते न चैतावता धर्मिणो नित्यतेत्यर्थः ।

अतिथिभोजनोत्तरकालता स्वामिभोजनस्य श्रुतिस्मृतिसिद्धा तत्कथं प्राथम्यविधानं, तत्राह -

नहीति ।

प्राणाग्निहोत्रातिरिक्तविषयं स्वामिभोजनस्योत्तरकालत्वविधानमित्यर्थः ।

प्राणाग्निहोत्रस्य प्राथम्ये कथमागन्तुकत्वं, तत्राह -

न त्विति ।

अनेन प्राथम्यविधानेनेति यावत् । अस्य प्राणाग्निहोत्रस्येत्यर्थः । तस्य नित्यतां विना प्राथम्यसिद्धेरुक्तत्वादिति भावः ।

आदरोक्तेरन्यथासिद्धौ फलितमाह -

तस्मादिति ।

प्रतिनिधिन्यायो नावतरतीति फलितं वक्तुमितीत्युक्तम् ॥ ४१ ॥

वैश्वानरविद्याङ्गप्राणाहुतीनामनित्यत्वोक्तिप्रसक्त्या कर्माङ्गसङ्गिनामपि ज्ञानानामनित्यत्वमाह -

तन्निर्धारणेति ।

अङ्गावबद्धोपासनानि विषयत्वेनोपन्यस्यति -

सन्तीति ।

उभयविधदृष्टान्तदृष्ट्या संशयमाह -

किमिति ।

यथा द्रव्यसंस्कारकर्मसु क्रत्वर्थेषु फलश्रुतेरर्थवादत्वादगत्या रात्रिसत्राणां विपरिणामेऽपि प्रकृतेषु क्रतूपकारस्य सिद्धात्वाद्विपरिणामायोगात्क्रतूपकारद्वारा पर्णमयीत्वं प्रयाजादिवत्तत्र नित्यमिष्टं तथैतान्यङ्गसङ्गीन्युपासनानि कर्मसु नित्यान्येवेत्येको विकल्प्यः । यथा प्राकृताप्प्रणयनाश्रयो गोदोहनोपरागः पशुभ्यो विधीयते यथा च कांस्योपरागस्तदाश्रयो ब्रह्मवर्चसफलोऽभिलप्यते बैल्वश्चान्नाद्यफलो यूपाश्रयो दृश्यते तथैतान्युपासनानि कर्मस्वनित्यानीति विकल्पान्तरम् । अत्र चाङ्गाश्रितोपास्तीनां क्रतुषु नित्यत्वानित्यत्वनिरूपणद्वारा वाक्यार्थधीहेतुनिरूपणात्पादादिसङ्गतिः । पूर्वपक्षे यथोक्तोपास्तीनां क्रतुषु पर्णतादिवदावश्यकत्वम् ।

सिद्धान्ते तद्राहित्यमङ्गीकृत्य विमृशति -

किमिति ।

अनित्यभोजनाश्रितप्राणाग्निहोत्रानित्यत्ववन्नित्यकर्माङ्गाश्रितोपास्तीनां नित्यतेति पूर्वपक्षयति -

नित्यानीति ।

क्रतुप्रकरणापाठात्प्रयोगवचनापरिग्रहादुपास्तीनां नास्ति क्रतुषु नित्यतेति शङ्कते -

कुत इति ।

अव्यभिचरितक्रतुसम्बद्धजुहूद्वारा पर्णतावदुद्गीथादिद्वारेणोपास्तीनामपि क्रतुसम्बन्धात्प्रयोगवचनपरिग्रहादमूषां क्रतुषु नित्यतेत्याह -

प्रयोगेति ।

क्रत्वङ्गताप्रयोगवचनपरिग्रहयोरन्योन्याश्रयत्वात्प्रकरणान्तरत्वाच्च नोपास्तीनां तत्परिग्रहः स्यादित्यशङ्क्याह -

अनारभ्येति ।

अङ्गान्तरं पर्णमयीत्वादि ।

उपास्तीनां फलान्तरश्रुतेरस्ति स्वातन्त्र्यमित्याशङ्क्याह -

यत्विति ।

क्रतूपकारद्वारेण व्यवहितफलोपादानादव्यवहितश्रुतफलस्य साध्यत्वविपरिणामः श्रेयानित्यपापश्लोकश्रुतेरपि फलविधित्वमेवेत्याशङ्क्याह -

नेति ।

क्वचिदगत्या विपरिणामेऽपि प्रकृते कर्माङ्गत्वं गतिरिति न विपरिणामसिद्धिरित्यर्थः ।

अङ्गाश्रितोपासनानि प्रयोगवचनेन क्रत्वङ्गतयोपादेयानि साध्यफलोक्तिशून्यत्वे सति क्रत्वङ्गसङ्गितया विहितत्वात्पर्णमयीत्वादिवदिति मत्वोपसंहरति -

तस्मादिति ।

एवमादीनामित्यादिशब्देन यदाऽङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते यत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियत इत्यादि गृह्यते । जुह्वादिद्वारेणेत्यत्रादिपदेन कर्तृग्रहणम् ।

उद्गीथाद्युपासनानां कर्मसु नित्यत्वादविदुषो न कर्मेति प्राप्तमनूद्य सिद्धान्तयति -

एवमिति ।

प्रतिज्ञां विभजते -

यानीति ।

नित्यपर्णमयीत्वादिवदित्येतदनुमानतो नियमे निवेदिते नानियमप्रतिज्ञेति शङ्कते -

कुत इति ।

तत्र सूत्रपदमवतारयति -

तद्दृष्टेरिति ।

तस्यानियमस्य दृष्टेरिति व्याचक्षाणः श्रौतैर्लिङ्गैर्विद्यानामनङ्गत्वसाधनैरनुमानं बाध्यमित्याह -

तथाहीति ।

तेनेत्योङ्काराख्यमक्षरमुक्तम् । एतदक्षरमुद्गीथावयवभूतमेवं रसतमादिगुणकं यो वेद यश्च न तथा तावुभावपि ज्ञाज्ञौ कर्म कुरुत इति योजना ।

विद्यायाः कर्माङ्गत्वानियमे लिङ्गान्तरमाह -

प्रस्तावादीति ।

‘तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यति’ इति चाक्रायणेनाक्षेपकरणादविद्वत्ता प्रस्तोत्रादेः सिद्धेत्यर्थः ।

उद्गीथाद्युपास्तीनां पृथक्फलश्रवणादपि न कर्माङ्गतेत्यवशिष्टसूत्रावयवं व्याचष्टे -

अपिचेति ।

ज्ञानाभावे कर्मफलप्रतिबन्धे ज्ञानस्य कर्माङ्गता स्यादित्याशङ्क्याह -

तदिति ।

कर्मफलस्य वीर्यवत्तरत्वं ज्ञानफलं तदभावेऽपि वीर्यवदेव कर्मेत्यर्थः ।

फलभेदे मानमाह -

तेनेति ।

पूर्वपक्षमुपन्यस्य श्रुतिः स्वयमेव तुशब्देन निरस्यति -

नाना त्विति ।

भिन्नफलत्वं नानात्वम् । दृष्टं हि मणिविक्रये शबरवणिजोर्ज्ञानभावाभावाभ्यां फलवैलक्षण्यम् । तस्माद्यदेव कर्म विद्यया प्रकृतोद्गीथाद्यर्थया करोति श्रद्धयास्तिक्यबुद्ध्या तथोपनिषदा तत्तद्देवताध्यानेनेत्यर्थः ।

श्रुतेस्तात्पर्यमाह -

तत्रेति ।

किं तावता ते सिद्धं, तत्राह -

तच्चेति ।

विद्याहीनस्य कर्मणो वीर्यवत्त्वं कर्मणि तदनित्यत्वगमकमिति व्यतिरेकतः स्फुटयति -

नित्यत्वे त्विति ।

अङ्गिमात्रस्य फलं वीर्यवत्त्वमङ्गसहितस्य तु वीर्यवत्तरत्वमित्यनुज्ञोपपत्तिमाशङ्क्याह -

सर्वेति ।

कर्मसमृद्ध्यतिरिक्तमपि फलं विद्यायाः श्रुतं ततोऽपि तस्या न कर्माङ्गतेत्याह -

तथेति ।

लोकसामादिषु लोकदृष्ट्या सामाद्युपासनेष्विति यावत् । कल्पन्ते भोगाय समर्था भवन्त्यस्मै विदुषे लोका भोगभूमयो भूमेरुपरिष्टात्ततोऽधस्ताच्च व्यवस्थिता ऊर्ध्वा आवृत्ताश्चेत्युक्ताः ।

आपयिता ह वै कामानमित्यादेरर्थवादत्वान्न च फलप्रधानतेत्युद्गीथाद्युपास्तीनां कर्मसु नित्यत्वोक्तिरित्याशङ्क्याह -

नचेति ।

अर्थवादमात्रत्वे फलश्रुतेर्विधेयप्राशस्त्यलक्षणयात्यन्तपरोक्षा वृत्तिः स्यात् । फलपरत्वे तु वर्तमानापदेशिनोऽपि साक्षात्फलप्रतीतेर्मुख्यवादसिद्धिः ।

ततो मुख्ये सम्भवति लक्षणाश्रयणमयुक्तमित्याह -

तथाहीति ।

तर्हि प्रयाजादिष्वपि फलश्रुतेर्नार्थवादमात्रत्वं, तत्राह -

प्रयाजादिष्विति ।

दर्शपूर्णमासादिप्रकरणस्थत्वेन प्रयाजादीनां तदङ्गत्वान्न पृथक्फलवत्त्वमिति तत्फलश्रुतेरर्थवादतेत्यर्थः ।

तर्हि पर्णमयीत्वादिषु प्रकरणाभावात्पृथक्फलवत्त्वसिद्धेर्न फलश्रुतेरर्थवादमात्रत्वं, तत्राह -

तथेति ।

किं तेषां साक्षादेव फलवत्त्वं किंवा क्रतुद्वारेति विकल्प्याद्यं दुषयति -

नहीति ।

द्वितीये क्रतोर्द्रव्यसाकाङ्क्षत्वात्पर्णमयीत्वस्य च पुमर्थत्वाय तद्योगापेक्षत्वाज्जुहूप्रकृतिद्रव्यार्पकवाक्यात्क्रतुयोगे पृथक्फलवत्त्वायोगादुक्तफलश्रुतेरर्थवादतेति भावः ।

गोदोहनादीनामपि तर्हि द्रव्यत्वात्पर्णमयीत्वादिवत्क्रतुसम्बन्धान्न पृथक्फलवत्त्वं, तत्राह -

गोदोहनेति ।

तस्मिन्सीदेतिमन्त्रपदानां साकाङ्क्षत्वेऽपि स्योनं ते सदनमित्यादीनामाकाङ्क्षाभावान्मिथः सम्बन्धाभाववद्गोदोहनकांस्यादीनां साकाङ्क्षत्वेऽपि प्रणयनादेश्चमसयूपाद्याश्रयलाभादाकाङ्क्षाभावाद्वाक्यीयक्रतुसम्बन्धासिद्धेस्तादर्थ्येनाविधेयत्वाद्युक्तं पृथगेव फलमुद्दिश्य विधानमित्यर्थः ।

बैल्वमन्नाद्यकामस्य यूपं कुर्यात्खादिरं वीर्यकामस्येत्यादिषु फले विधानवत्पर्णमयीत्वादिष्वपि स्यादित्याशङ्क्याह -

तथेति ।

बैल्वखादिरदध्यादीनामुपपन्नः फले विधिरिति सम्बन्धः ।

तत्र हेतुमाह -

प्रकृतेति ।

तेषु प्रकृतक्रतुसम्बन्धियूपहोमादिराश्रयोऽस्ति प्रत्यक्षविधिश्रुतेः साक्षात्कर्मिवादयुक्तफलश्रुतेश्च युक्तस्तेषां फले विधिरित्यर्थः ।

पर्णमयीत्वादिषु वैषम्यमाह -

नत्विति ।

एवंविधो यूपादितुल्यस्तेषामनारभ्याधीतत्वादित्यर्थः ।

ननु पर्णमयीत्वादीनां विना प्रकरणं वाक्यादेव फले विधिः स्यान्नेत्याह -

वाक्येनेति ।

पर्णतादीनां जुह्वादिद्वारा क्रत्वाश्रयताया वाक्यीयत्वात्तत्र वाक्यतात्पर्यकल्पने फलसम्बन्धप्रतिपादने च तत्कल्पने तात्पर्यभेदाद्वाक्यभेदापातान्न युक्तस्तेषु फले विधिरित्यर्थः ।

पर्णमयीत्वादिषु फलश्रुतेरर्थवादत्वमुपपाद्योद्गीथाद्युपासनेषु तेभ्यो वैषम्यमाह -

उपासनानां त्विति ।

तासां व्यापाररूपत्वादव्यापारात्मकपर्णतादिभ्यो वैलक्षण्यात्फलवत्त्वेऽपि च विधानसिद्धेः स्वर्गकामो यजेतेत्यादिवद्वाक्यभेदाभावाद्युक्तं फलविधानमित्यर्थः ।

प्रस्तुतोपास्तीनां प्रकरणादिना क्रत्वर्थाश्रिततायाः सिद्धत्वात्तदाश्रयणेन गोदोहनादिवद्विशिष्टफलोद्देशेन विधानसम्भवे फलितमुपसंहरति -

तस्मादिति ।

उद्गीथादिविद्यानां पर्णतादिवत्कर्माङ्गत्वाभावे लिङ्गान्तरमाह -

अत इति ।

अङ्गत्वाभावादेवेति यावत् । तथाच विदुष इवाविदुषोऽपि कर्माधिकारोऽस्तीति भावः ॥ ४२ ॥

पृथगप्रतिबन्धः फलमिति फलपृथक्त्ववदुपगमनपृथक्त्वमाह -

प्रदानवदिति ।

बृहदारण्यके छान्दोग्ये चाधिदैवाध्यात्मभेदेनोक्तौ वायुप्राणावुदाहरति -

वाजसनेयक इत्यादिना ।

श्रेष्ठत्वमभग्नव्रतत्वेनोत्कृष्टत्वम् ।

तयोर्भेदाभेदवादिवाक्याभ्यां संशयमाह -

तत्रेति ।

अत्र वायुप्राणयोरुपगमनविद्योक्त्या वाक्यार्थधीहेतोरेव कथनात्पादादिसङ्गतिः । पूर्वपक्षे विद्यैक्यात्प्रवृत्तिभेदासिद्धिः ।

सिद्धान्ते तदैक्येऽपि गुणभेदात्तत्सिद्धिरिति सिद्धवत्कृत्य पूर्वपक्षयति -

अपृथगिति ।

फलभेदात्कर्माङ्गानां तद्युक्तोपास्तीनांं च नित्यत्वानित्यत्वरूपप्रयोगभेदवद्वायुप्राणयोस्तत्त्वाभेदात्तत्प्राप्तिफलैक्याच्चोपास्तिप्रयोगैक्यमिति भावः ।

तत्त्वाभेदेऽपि कथमपृथगनुचिन्तनं, तत्राह -

नेति ।

न खल्वेकस्मिन्नग्निहोत्रे प्रयोगभेदोऽस्तीत्यर्थः ।

तत्त्वाभेदे मानमाह -

दर्शयतीति ।

वायुः प्राणो भूत्वा नासिके प्राविशदिति श्रुतिरत्रोपयुक्ता । आध्यात्मिकप्राणस्याधिदैविकवाय्वभेदे लिङ्गमाह -

तथेति ।

अध्यात्ममधिदैवं च तयोस्तत्त्वाभेदे सर्वश्रुतिसंमतिमाह -

तथान्यत्रेति ।

वायुप्राणयोस्तत्त्वाभेदे वाक्यमपि मानमित्याह -

क्वचिच्चेति ।

अथेममेव नाप्नोन्मृत्युर्योऽयं मध्यमः प्राण इत्युपक्रम्य प्राणाद्वा एष सूर्य उदेतीत्युपसंहाराच्च तयोरैक्यमित्याह -

तथेति ।

यदि पृथगनुचिन्तनं तयोर्विधित्सितं तर्हि तदङ्गव्रतोपदेशोऽपि पृथगेव स्यात् । इह च प्राण्यादिति प्राणने प्राप्तेऽपान्यादित्यपाननमुक्त्वा तस्मिन्प्राप्ते प्राण्यादिति प्राणनवचनेन प्राणापाननिरोधं कुर्यादित्येकमेव व्रतं दर्शयति ।

ततश्चापृथगनुचिन्तनमित्याह -

तस्मादिति ।

छान्दोग्यालोचनायामपि तयोः स्वरूपाभेदधीरित्याह -

तथेति ।

वायुं प्राणं च संवर्गगुणकं भेदेनोपक्रम्य परस्ताद्वाक्यशेषे संवर्गमेकमेव गमयतीति सम्बन्धः । महात्मन इति द्वितीयाबहुवचनम् । चतुरश्चतुःसङ्ख्याकाग्निसूर्योदकचन्द्रानन्यांश्च वाक्चक्षुःश्रोत्रमनोलक्षणानेको निरपेक्षः सन्को देवः प्रजापतिर्जगार गीर्णवानुपसंहृतवानिति यावत् ।

भेदे मानाभावादपि तयोरैक्यमित्याह -

नेति ।

बहुश्रुत्यालोचनया वायुप्राणैक्यसिद्धेस्तदुपास्तेरपि तदधीनत्वादभेदः । न चाध्यात्माधिदैवगुणभेदाद्भेदः, तदभेदोक्तेरुत्पन्नोपास्तिसंयोगाद्भेदकत्वायोगात् । नो खल्वग्निहोत्रं जुहोतीत्युत्पन्नाग्निहोत्रस्य दधितण्डुलादिभेदाद्भेद उत्पद्यमानकर्मयोगिगुणभेदस्यैव भेदकत्वात् ।

तस्मादुत्पन्नोपास्तियोगित्वाद्गुणभेदस्योपास्तिभेदाभावादपृथगनुचिन्तनमित्युपसंहरति -

तस्मादिति ।

उक्तनीत्या विद्यैक्येऽप्यध्यात्माधिदैवगुणभेदात्प्रवृत्तिभेदः सायम्प्रातःकालगुणभेदादेकस्मिन्नप्यग्निहोत्रो प्रवृत्तिभेदवदिति सिद्दान्तयति -

एवमिति ।

उपास्त्यैक्यात्प्रयोगैक्योक्तेर्न पृथगनुचिन्तनमिति शङ्कते -

कस्मादिति ।

अग्निहोत्रस्यैव दधितण्डुलादेर्ध्यानस्य प्रकृते भेदोपदेशात्पृथगनुचिन्तनसिद्धिरित्याह -

पृथगिति ।

तदेव विवृणोति -

आध्यानेति ।

तौ वा एतौ संवर्गाविति वाक्यस्योपास्यगुणविशिष्टभेदवाचिनो भेदेनानुचिन्तने तात्पर्याद्वाक्यप्रामाण्याद्भेदेनैव चिन्तनमित्यर्थः ।

पूर्वपक्षबीजमनुवदति -

नन्विति ।

उपास्यतया प्रधानभूतसंवर्गगुणकवायुप्राणधर्मिभेदविषयेण वाक्येन गुणभूतसमीकरणस्वभावैक्यविषयं वाक्यं बाध्यमित्यभिप्रेत्याह -

नेति ।

यतश्चोदेतीत्यादिश्लोकोक्तेर्वायुप्राणैक्यसिद्धेरुपास्तेरपि तथात्वादपृथगुपगतिरित्याशङ्क्याह -

श्लोकेति ।

सूर्योदयास्तमययोर्वाय्वधीनत्वात्तदभेदधिया प्राणात्सूर्योदयास्तमयावुक्तौ ततोऽध्यात्माधिदैवविभागोक्तस्य ध्येयभेदस्य निरासे श्लोकस्य न सामर्थ्यमित्यर्थः ।

इतोऽपि विशिष्टध्येयभेदोऽस्तीत्याह -

स यथेति ।

यत्तु प्राणव्रतेनोपसंहारादैक्ये सत्यपृथगुपगमनमिति, तत्राह -

एतेनेति ।

श्लोकस्य स्वरूपैक्याभिप्रायत्ववादेन व्रतवचनमपि तत्त्वाभेदाभिप्रायं युक्तमित्यर्थः ।

एवकारश्रुतेरपृथक्प्रवृत्तिरत्र भातीत्याशङ्क्याह -

एकमिति ।

किमिति वागादिव्रतनिवर्तनेन प्राणव्रतं साध्यते, तत्राह -

भग्नेति ।

वायुव्रतनिवृत्त्यर्थमेवावधारणं किं न स्यात् , तत्राह -

नेति ।

अथेममेव नाप्नोदित्याध्यात्मं मुख्यप्राणस्य मृत्युनाऽनाप्तत्वमधिदैवतं चाग्न्यादीनां ज्वलनादिव्रतभङ्गमुक्त्वा वायोरभग्नव्रतत्वमुक्तम् । निम्लोचन्त्यन्या देवता न वायुरिति न वायुव्रतनिवृत्तिरेवकारार्थ इत्यर्थः ।

फलोक्तिरपि वायुव्रतनिवृत्त्यभावं दर्शयतीत्याह -

एकमिति ।

तेन व्रतेन । अपिशब्देन समानार्थः सन्नुशब्दः स्यायुज्यं सलोकतामपीत्युपरि सम्बध्यते । एतस्यै एतस्या देवतायाः सायुज्यं समानदेहतां वा सालोक्यं समानलोकतां चोपास्तेस्तारतम्याज्जयति प्राप्नोतीत्यर्थः ।

अन्यव्रतानुष्ठानादन्याप्राप्तेरत्र च वायुप्राप्तिनिर्देशान्न तद्व्रतनिवृत्तिरिति श्रुतितात्पर्यमाह -

वाय्विति ।

देवताप्राप्तिरेवात्र श्रुता न वायुप्राप्तिरित्याशङ्क्याह -

देवतेति ।

अग्न्यादीनपेक्ष्यानवच्छिन्नो देवो वायुस्ते तु तेनैवावच्छिन्ना इति संवर्गगुणो वायुरनवच्छिन्ना देवता तदात्मत्वमत्राप्तुमिष्टमतो देवताप्तिर्वायुप्राप्तिरित्यर्थः ।

न केवलं प्रकरणालोचनया देवता वायुः किन्तु साक्षादेव श्रुतेरित्याह -

पुरस्तादिति ।

यत्तु पृथगुपदेशात्पृथगुपनयनमुक्तं तदिदानीं विवृणोति -

तथेति ।

संवर्गभेदेनोपक्रमवद्भेदेनोपसंहारादपि पृथगनुचिन्तनमित्याह -

ते वा इति ।

उपक्रमोपसंहारैकरूप्यफलमुपसंहरति -

तस्मादिति ।

तत्रोदाहरणमवतार्य व्याचष्टे -

प्रादनवदिति ।

त्रयः पुरोडाशा यस्यां सा त्रिपुरोडाशिनी तस्यामुत्पत्तिवाक्यमुदाहरति -

इन्द्रायेति ।

किं तस्यां सह प्रदानं किंवा भेदेनेति सन्देहे पूर्वपक्षमाह -

सर्वेषामिति ।

याज्ञिकाः खल्वस्यामिष्टौ युगपदेवावदानं कुर्वन्ति तेन सर्वेषां देवताविशेषाणामभिगमयन्प्रापयन्नपर्यायेणैव पुरोडाशानवद्यति तत्तद्भागं गृह्णातीत्यत्र हेतुमाह -

अछंवट्कारमिति ।

अव्यर्थत्वायेति यावत् । एकार्थं सर्वतोऽवदाने शेषो यागानर्हः स्याद्युगपत्सर्वार्थमवदाने त्ववैयर्थ्यमित्यर्थः ।

उक्ताद्वाक्यात्सर्वार्थं सहावदानश्रुतेर्देवतायां भेदाभावाच्च त्रयाणां पुरोडाशानां सहप्रदानं प्राप्तमित्याह -

अत इति ।

सिद्धान्तमाह -

राजादीति ।

उत्पत्तिवाक्यएव राजाधिराजस्वराजगुणभेदाद्यथान्यासं यथावचनं तत्तद्गुणविशिष्टदेवताभेदात्प्रदानस्य प्रक्षेपस्य पृथक्त्वमित्यर्थः ।

किञ्च त्रिपुरोडाशिन्यामिष्टौ प्रथमपुरोडाशप्रदाने या याज्या सा पुनःप्रयोगेऽनुवाक्या या च पूर्वमनुवाक्या सा पश्चाद्याज्येति व्यत्यासमन्वाहेत्यनेन विहितं तत्प्रयोगभेदे युज्यत एकस्या ऋच एकस्मिन्प्रयोगे याज्यानुवाक्यात्वविरोधादित्याह -

याज्येति ।

अध्वर्युणा यजेति प्रैषे कृते होत्रा प्रयुज्यमानो मन्त्रो याज्यानुब्रूहीति प्रैषानन्तरं प्रयुज्यमानस्तु मन्त्रोऽनुवाक्येति भेदः ।

पूर्वोत्तरपक्षाभ्यां दृष्टान्तं व्याख्याय दार्ष्टान्तिकमाह -

एवमिति ।

उक्तेऽर्थे देवताकाण्डस्थमधिकरणं प्रदानभेदविषयमुदाहरति -

तदुक्तमिति ।

सङ्कृष्यते कर्मकाण्डस्थमेवावशिष्टं कर्म सङ्क्षिप्योच्यत इति सङ्कर्षो देवताकाण्डं तस्मिन्निति यावत् ।

वाशब्दो देवतैकत्वाशङ्काव्यावृत्त्यर्थः । नाना देवतेत्यत्र हेतुमाह -

पृथगिति ।

उत्पत्तिवाक्य एव राजाधिराजादिगुणानां पृथग्ज्ञानात्तत्तद्गुणविशिष्टदेवतानामपि पृथक्त्वस्य युक्तत्वादित्यर्थः ।

दृष्टान्ते देवताद्रव्यभेदात्कर्मभेदवदिहापि वायुः प्राणः इतिशब्दादादित्यं चरुं सौर्यं चरुमित्यादिष्वादित्यसूर्यादिशब्दभेदादिव देवताभेदेन विद्याभेदः स्यादित्याशङ्क्याह -

तत्रेति ।

यत्रोत्पत्तिवाक्यादेव नानाद्रव्यदैवतं कर्म दृष्टं तत्र तद्भेदो वैश्वदेव्यामिक्षेत्यादिवत् । यत्र तूत्पत्तित एव कर्मैक्यं तत्र देवतादिभेदेऽपि न कर्मभेदोऽग्निहोत्रादिवदेव विद्यैक्यमित्यर्थः ।

तर्हि केन साम्येन प्रदानवदित्युक्तं, तत्राह -

विद्येति ।

अग्निहोत्रे हि सायमग्निः प्रजापतिश्च देवता सूर्यः प्रजापतिश्च प्रातरनुष्ठानं चोभयत्रान्यादृशं तथेहापि ध्यानभेदसिद्धिरित्यर्थः ॥ ४३ ॥

वायुविद्योक्त्यनन्तरं साम्पादिकाग्निविद्याचिन्तामारभते -

लिङ्गेति ।

साम्पादिकानग्नीन्क्रियान्नकरणस्थान्मनश्चिदादीन्विषयत्वेनोपन्यस्यति -

वाजसनेयिन इति ।

उत्पत्तेः प्रागिदं सर्वं नैव सदासीन्नाप्यसदित्युपक्रम्य मनसः प्रादुर्भावमुक्त्वा तदात्मानमैक्षतेतीक्षणपूर्वकं तन्मन आत्मनोऽग्नीनपश्यदिति मनोऽधिकृत्य पठन्तीत्यर्थः ।

पुरुषस्यायुष्ट्वेन क्लृप्तशतवर्षान्तर्गतषट्त्रिंशत्सहस्राहोत्रावच्छिन्नैर्मनोवाक्प्राणचक्षुःश्रोत्रत्वक्कायवृत्तिनिचयैरिष्टकात्वेन भाव्यमानैश्चीयमानान्साम्पादिकानग्नीन्वदन्तीत्याह -

तदिति ।

अर्कानर्चनीयान्मनोमयान्मनोवृत्तिभावितत्वाद्वागादिवृत्तिभिरिष्टकात्वेन भाविताभिश्चीयन्त इति वाक्चिदादीनग्नीनात्मनो वागादयोऽप्यपश्यन्नित्याह -

तथैवेति ।

क्रत्वर्थत्वपुरुषार्थत्वविनियोजकमानदृष्ट्या संशयमाह -

तेष्विति ।

केवलविद्यात्मत्वेन पुरुषार्थत्वसमर्थनद्वारा वाक्यार्थधीहेतोरेवोक्तेरत्र पादादिसङ्गतिः । पूर्वपक्षे क्रियार्थानामग्नीनां क्रियात्वं सिद्धान्ते पुमर्थानां तेषां केवलविद्यात्मत्वेन पुरुषार्थत्वसमर्थनद्वारा वाक्यार्थधीहेतोरेवोक्तेरत्र पादादिसङ्गतिः ।

पूर्वपक्षे क्रियार्थानामग्नीनां क्रियात्वं सिद्धान्ते पुमर्थानां तेषां केवलविद्यामयत्वमित्यङ्गीकृत्य सिद्धान्तमुपक्रमते -

स्वातन्त्र्यमिति ।

सूत्राक्षराणि योजयति -

भूयांसीति ।

सर्वाण्यपीमानि भूतानि यत्किमपि मनसा सङ्कल्पयन्ति तेषामेवाग्नीनां सा कृतिः करणमित्येतत् प्रकृताग्नीनां स्वातन्त्र्येण भावनामयत्वे लिङ्गम् ।

नहि क्रियाङ्गं यत्किञ्चित्करणे सिध्यति चोदनैकलभ्यत्वादित्याह -

तद्यदिति ।

एवंविदे स्वपते जाग्रतेऽपि तानेतानग्नीन्भूतानि सर्वाणि सर्वदा चिन्वन्तीति लिङ्गान्तरं नहि कर्माङ्गं सर्वदा सर्वैरनुष्ठीयते प्रतिनियतदेशकालनिमित्तेषु चोदितत्वादित्याह -

तानिति ।

कार्यकरणव्यापारैः षट्त्रिंशत्सहस्राहोरात्रावच्छिन्नैरिष्टकात्वेन भावितैरेतैः सम्पाद्यन्ते । तत्रेष्टकास्वग्निषु च सङ्ख्याधिक्यमग्नीनां केवलविद्यात्वे लिङ्गम् ।

नहि क्रियाङ्गत्वे प्रसिद्धसङ्ख्यातिरेकसिद्धिरिति मत्वाह -

एवमिति ।

प्रकरणादेषां क्रियाङ्गत्वं सिद्धं लिङ्गाच्च स्वातन्त्र्यं तेन संशयः स्यादित्याशङ्क्याह -

तद्धीति ।

प्रमाणत्वाविशेषे कुतो बलाबलव्यवस्थेत्याशङ्क्याह -

तदपीति ॥ ४४ ॥

सिद्धान्तेनोपक्रम्याधुना पूर्वपक्षयति -

पूर्वेति ।

पूर्वपक्षं विवृण्वन्नुक्तसिद्धान्तप्रतिज्ञां निषेधति -

नैतदिति ।

सम्प्रति सहेतुकं पूर्वपक्षं प्रतिजानीते -

पूर्वस्येति ।

इष्टकाभिरग्नींश्चिनुत इत्युक्तक्रियामयाग्न्यधिकारे श्रवणादयमपि साम्पादिकाग्न्युपदेशस्तद्विषयो विकल्पोपदेशस्तथाच यथा क्रियाङ्गं क्रियामयोऽग्निस्तथा साम्पादिकाग्निरपि तदङ्गं स्यादित्यर्थः । विकल्पविशेषः प्रकारभेदः ।

उक्तं सैद्धान्तिकं मतमनुवदति -

नन्विति ।

तेन प्राकरणिकं क्रियाशेषत्वं हित्वा लैङ्गिकं पुमर्थत्वमेष्टव्यमिति शेषः । विध्युद्देशस्थमर्थवादस्थं वा लिङ्गं प्रकरणाद्बलवदिति विकल्प्याद्यमङ्गीकरोति -

सत्यमिति ।

द्वितीयं दूषयति -

लिङ्गमिति ।

एवंञ्जातीयकं सर्वदा सर्वाणि भूतानि चिन्वन्तीत्याद्यर्थवादस्थमिति यावत् ।

तदेव साधयति -

अन्यार्थेति ।

न हीदं साधनात्मकं लिङ्गं विध्युद्देशकवाक्यतया तत्परत्वादतो नेदं स्वातन्त्र्येण प्रमापकं स्तुतिमात्रत्वादित्यर्थः ।

अन्यार्थदर्शनानामपि प्रमापकत्वमाशङ्क्य मूलप्रमाणभावे तथाभावेऽपि प्रकृते तदभावान्मैवमित्याह -

अन्येति ।

प्रकृतलिङ्गस्य प्रकरणाबाधकत्वे फलितमाह -

तस्मादिति ।

एतेन क्रियेति पदं व्याख्यातम् । कथमक्रियारूपाणामेतेषां क्रियाशेषत्वं, तत्राह -

मानसवदिति ।

द्वादशाहे श्रूयतेऽनया त्वा पात्रेण समुद्रं रसया प्राजापत्यं मनोग्रहं गृह्णातीति । तत्र किं मानसं द्वादशाहादहरन्तरं किंवा तन्मध्यपातिनो दशमस्याङ्गमिति सन्देहे वाग्वै द्वादशाहो मनो मानसमिति भेदोक्त्या मानसस्य द्वादशाहाद्भेदसिद्धेर्द्वादशाहस्य गतरसान्यङ्गानि मानसेनैवाप्यायन्तीति च मानसेन द्वादशाहस्य स्तुतेः स्तुतिस्तुत्यभावस्य भेदाकाङ्क्षत्वात्पत्नीसंयाजान्तान्यहानि सन्तिष्ठन्त इत्युक्त्वा द्वादशाहान्तर्गतानामह्नां पत्नीसंयाजान्तत्वदृष्टेर्मानसस्य च पत्नीः संयाज्य मानसाय प्रसर्पन्तीति पत्नीसंयाजादुपरिष्टादेव श्रुतेर्द्वादशाहसंज्ञायाश्च त्रयोदशाहेऽपि द्वादशाहसत्त्वेन कथञ्चिदुपपत्तेर्द्वादशाहादहरन्तरं मानसमिति प्राप्ते मानसस्य त्रयोदशाहत्वे मानाभावाद्द्वादशाहसंज्ञाया गुणवृत्त्या नेतुमयुक्तत्वादङ्गाङ्गिभेदेनोक्तिभेदस्य स्तुतिस्तुत्यभावस्य च सिद्धेरह्नां पत्नीसंयाजान्ततायाश्चौत्सर्गिकत्वाद्विशेषोक्त्या दशमस्याह्नो ग्रहणादीनां मानसानां पत्नीसंयाजात्परत्वाविरोधादेष वै दशमस्याह्नो विसर्गो यन्मानसमिति चोक्तेर्विसर्गस्यान्तस्यान्तवतो धर्मत्वाद्दशमाहरङ्गतावगतेर्दशमेऽहनि मानसाय प्रसर्पन्तीति चाधारत्वोक्तेस्तदङ्गमेव मानसं नाहरन्तरमिति राद्धान्तितम् ।

तदेवं द्वादशाहयोगिनो दशमस्याह्नो मानसमङ्गमिति कर्ममीमांसायामुक्तं तथापि दशरात्रस्य द्वादशाहविकृतित्वात्क्रमेणाहर्धर्मेष्वेतिदिष्टेषु दशरात्रगतदशमाहन्यपि द्वादशाहान्तर्गतदशमाहरङ्गस्य मानसस्यास्ति प्राप्तिरित्यभिप्रेत्य व्याचष्टे -

यथेति ।

अविवाक्यमिति दशमस्याह्नो नामधेयं विविधानि वाक्यानि यत्र मानसत्वादृत्विजां न सन्ति तत्तथेति व्युत्पत्तेः । तत्रेदं श्रुतमनया त्वा पात्रेणेत्यादि त्वां समुद्रमनया रसया पृथिव्या पात्रेण प्रजापतिदेवताकं मनोग्रहं ध्यानमयं ग्रहमापाद्याध्वर्युर्गृह्णातीति वाक्यार्थः ।

तमिमं सोपस्करमुपन्यस्यति -

पृथिव्येति ।

ग्रहणं सोमाधारपात्रस्योपादानमासादनं गृहीतस्य स्वस्थाने स्थापनं ततः सोमस्य होमो हवनं हुतशेषादानमाहरणं पश्चादृत्विजां तद्भक्षणाय मिथोऽनुज्ञाकरणमुपह्वानं ततोऽवशिष्टस्य सोमस्य भक्षणमित्येतानि मानसान्येवेत्यर्थः ।

कथमन्यग्रहयोगिनो मानसस्य कल्पनाभेदस्य क्रियानुप्रवेशित्वं, तत्राह -

स चेति ।

उक्तदृष्टान्तादग्निसम्बन्धिकल्पनाभेदोऽपि क्रियाधिकारात्क्रियानुप्रवेशीति दार्ष्टान्तिकमाह -

एवमिति ॥ ४५ ॥

मनश्चिदाद्यग्नीनां क्रियानुप्रवेशे लिङ्गान्तरमाह -

अतिदेशाच्चेति ।

सूत्रं व्याकरोति -

अतिदेशश्चेति ।

तमेव दर्शयति -

षडिति ।

कथं तावता क्रत्वङ्गत्वं तदाह -

सतीति ।

क्रियानुप्रवेशमन्तरेणान्यदेव सादृश्यमतिदेशकृतमित्याशङ्क्य तस्य योग्यानुपलम्भान्मैवमित्याह -

ततश्चेति ॥ ४६ ॥

सिद्धान्तमाह -

विद्यैवेति ।

परपक्षनिषेधं प्रतिजानीते -

तुशब्द इति ।

सिद्धान्तप्रतिज्ञामाह -

विद्येति ।

हेतुं व्याचष्टे -

तथाहीति ।

एवकारश्रुत्या प्रकरणं बाध्यमिति भावः ।

मनश्चिदाद्यग्नीनां विद्यात्मत्वे श्रुतितात्पर्यं वक्तुं श्रुत्याभासं दर्शयन्वाक्यमपि समुच्चिनोति -

विद्ययेति ॥ ४७ ॥

न श्रुत्यैव प्रकरणं बाध्यं लिङ्गादपीत्याह -

दर्शनाच्चेति ।

तद्विभजते -

दृश्यते चेति ।

किं तदित्यपेक्षायामाह -

तत्पुरस्तादिति ॥ ४८ ॥

उत्तरसूत्रव्यावर्त्यं पूर्वोक्तं चोद्यमनुस्मारयति -

नन्विति ।

तदुत्तरं सूत्रमवतारयति -

अत इति ।

न बाध इत्येतद्व्याचष्टे -

नैवमिति ।

हेतुमवतार्य व्याचष्टे -

श्रुत्यादीति ।

तेषां प्रकरणाद्बलीयस्त्वेऽपि प्रकृते किं जातं, तत्राह -

तानि चेति ।

स्वातन्त्र्यसाधकश्रुत्यादिदृष्टिमेव प्रश्नद्वारा स्फुटयति -

कथमित्यादिना ।

तत्र श्रुतिं विवृणोति -

विद्येति ।

अवधारणश्रुतेरन्यथासिद्धिं शङ्कते -

नन्विति ।

दूषयति -

नेत्युच्यत इति ।

कृतत्वादभिप्रेतस्याबाह्यसाधनत्वस्य ज्ञातत्वादिति यावत् ।

स्वरूपसङ्कीर्तनेन कृतत्वमेव स्फुटयति -

स्वरूपमिति ।

विद्याशब्देनैव बाह्यसाधनत्वं व्यावर्त्यते चेत्त्वन्मतेऽपि किमर्थमवधारणमित्याशङ्क्याह -

अबाह्येति ।

संप्रत्यवधारणश्रुतिवदेव लिङ्गं व्यनक्ति -

तथेति ।

सातत्यं सर्वकालसर्वपुरुषव्यापित्वं तेन हेतुना क्रियानुप्रवेशाभावे दृष्टान्तमाह -

यथेति ।

तदेति सम्पादनावस्थोक्तिः ।

आहुत्योरनन्तत्वमक्षयफलत्वादित्याह -

अमृते इति ।

तयोरपि क्रियाङ्गत्वशङ्कां प्रत्याह -

जाग्रच्चेति ।

उक्तदृष्टान्तात्प्रकृताग्नीनां सात्यदृष्टेर्न क्रियाप्रवेशितेति दार्ष्टान्तिकमाह -

तद्वदिति ।

सातत्यप्रयोगेऽपि किमित्यग्नीनां क्रियाप्रवेशो न स्यात् , तत्राह -

क्रियेति ।

यत्पुनरर्थवादस्थं लिङ्गं न प्रकरणबाधकमिति, तत्राह -

नचेति ।

अन्येषां श्रुतिविध्युद्देशानामन्यार्थदर्शनानामप्रापकत्वेऽपि प्रकृतेषु वचनानि त्वपूर्वत्वादिति न्यायेन सर्वदा सर्वाणि भूतानि मदर्थमग्निं चिन्वन्तीति मन्वीतेति विधिः कल्प्यते ।

अपूर्वार्थवादितया भासमानानां द्योतकत्वमात्राङ्गीकारेण गुणवादाश्रयणायोगादिति मत्वाह -

यत्रेति ।

उक्तन्यायं वाक्यान्तरेऽपि सञ्चारयति -

एतेनेति ।

श्रुतिलिङ्गे विविच्य वाक्यं विविनक्ति -

तथेति ।

श्रुतिलिङ्गवाक्येभ्यो भग्ने प्रकरणे फलितमाह -

तस्मादिति ॥ ४९ ॥

स्वातन्त्र्ये हेत्वन्तराण्याह -

अनुबन्धादिभ्य इति ।

सूत्रस्य हेत्वन्तरोक्तौ तात्पर्यमाह -

इतश्चेति ।

तत्रानुबन्धं हेतुं विवृृणोति -

यदिति ।

क्रियाङ्गानां मनआदिव्यापारेषु संयोजनान्यथानुपपत्त्याऽपि न क्रियाशेषत्वं मनश्चिदादीनामित्यर्थः । तेऽग्नयो विदुषा मनसैवाधीयन्ताधियन्ते छन्दसि कालानियमात् । मनसाचीयन्त इष्टकाश्चीयन्ते । मानसेषु मनश्चित्स्वग्निषु ग्रहाः पात्राणि विदुषाऽगृह्यन्त गृह्यन्ते । मनसैवास्तुवन्नुद्गातृप्रभृतयः स्तुवन्ति । मनसैवाऽशंसन्होत्रादयः शंसन्ति । अन्यदपि यत्किञ्चिद्यज्ञेषु पुरुषार्थं क्रियते यच्च यज्ञार्हं क्रत्वर्थं तत्रानुष्ठीयते तत्सर्वमेव मनोमयं भावनामयं विदुषा मनसैवाक्रियत क्रियत इत्यर्थः ।

किमर्थमिदमनुबन्धकरणं तदाह -

सम्पदिति ।

उपास्त्यर्थो ह्यनुबन्धस्तथापि मनश्चिदादीनामक्रियाङ्गत्वे किमायातं तदाह -

नचेति ।

तेषां क्रियाङ्गत्वे साक्षादेवाधानादिप्रसिद्धेरनर्थिका सम्पदित्यर्थः ।

तर्हि कर्माङ्गयोगादुद्गीथाद्युपासनावदिदमपि क्रियागतमुपासनं स्यान्नेत्याह -

नचेति ।

उपासनं सप्तम्यर्थः ।

उद्गीथाद्युपास्तिवृत्तिश्रुतिविधिवैपरीत्यमेव प्रस्ततोपास्तिविधौ दर्शयति -

नहीति ।

कथं तर्हीह विधानं तदाह -

षडिति ।

मनोवृत्तिभेदेष्वग्नित्वादिरहितेषु तत्कल्पनायां दृष्टान्तमाह -

पुरुषेति ।

कथं मनोवृत्तिषु सङ्ख्याभेदोपादानं तदाह -

सङ्ख्या चेति ।

अनुबन्धसामर्थ्यसिद्धमर्थमुपसंहरति -

एवमिति ।

सौत्रमादिशब्दं योजयति -

आदीति ।

तत्र मनश्चिदादीनां स्वातन्त्र्यप्रापकमतिदेशं विशदयति -

तथाहीति ।

वाक्यतात्पर्यमाह -

क्रियेति ।

ननु पूर्वेणेष्टकाचितेनाग्निना मनश्चिदादीनां विकल्पः स्यादित्युक्तं तेन विकल्पार्थोऽतिदेशो नानादरार्थ इति, तत्राह -

नचेति ।

व्रीहिभिर्यावत्क्रियते यवैरपि तावदिति युक्तो विकल्पः । प्रकृते तु मनश्चिदादीना तदभावान्नेष्टकाचितेन विकल्पः स्यादित्याह -

नहीति ।

अतिदेशस्य पूर्वपक्षानुगुण्यात्कथमादिशब्देन ग्रहणमित्याशङ्क्यानुवदति -

यत्त्विति ।

अग्नित्वसाम्येनाप्यतिदेशसिद्धेर्न पारिशेष्यमिति दूषयति -

तदिति ।

अग्नित्वसाम्यसम्भवमेव स्फुटयति -

अस्तीति ।

वहुवचनं घटयति -

श्रुत्यादीनीति ।

उक्तहेतुफलं निगमयति -

एवमिति ।

दृष्टान्तमवतार्य व्याचष्टे -

प्रज्ञान्तरेति ।

उक्तदृष्टान्तानुसारादनुबन्धाद्युक्तहेतुभ्यो मनश्चिदादीनामपि स्वातन्त्र्यमिति दार्ष्टान्तिकमाह -

एवमिति ।

सूत्रविभागव्याख्यासमाप्तावितिशब्दः ।

मनश्चिदादीनां स्वातन्त्र्ये क्रियाप्रकरणपाठासिद्धिरित्याशङ्क्याह -

दृष्टश्चेति ।

उत्कर्षे हेतुमाह -

वर्णेति ।

तथापि राजसूयाङ्गत्वयोगादुत्कर्षासिद्धिः, तत्राह -

राजेति ।

राजा स्वाराज्यकामो राजसूयेन यजेतेत्यारभ्याग्नेयोऽष्टाकपालो हिरण्यं दक्षिणेत्यादिनाऽवेष्टिर्नामेष्टिराम्नाता । तत्र यदि ब्राह्मणो यजेत वार्हस्पत्यं मध्ये निधायाहुतिमाहुतिं हुत्वाऽभिघारयेद्यदि वैश्यो वैश्वदेवं यदि राजन्यस्तदैन्द्रमिति श्रूयते । तत्र किं ब्राह्मणादीनां राजसूये प्राप्तानां निमित्तार्थेन श्रवणमुत तेषामेव यागो विधीयत इति सन्देहे प्रजापालनकण्टकोद्धरणादि राज्यं तस्य कर्ता राजेत्यार्यप्रसिद्धेस्त्रैवर्णिकानामपि तत्कर्तृत्वप्रसिद्ध्या राजशब्दवत्त्वेन राजसूयाधिकारित्वाद्यदि ब्राह्मणो यजेतेत्याद्याः श्रुतयो निमित्तार्था इति नास्ति प्रकरणादुत्कर्षोऽवेष्टेरिति प्राप्ते ‘गुणवचनब्राह्मणादिभ्यः कर्मणि च’ इति पाणिनिना गुणवचनेभ्यः शुक्लादिशब्देभ्यो ब्राह्मणादिशब्देभ्यश्च कर्मणि ष्यञ्प्रत्ययस्मरणाद्राज्ञः कर्म राज्यमिति राजकर्तृयोगाद्राज्यमित्यवगमात्कोऽसौ राजेत्यपेक्षायामार्येषु तत्प्रसिद्ध्यभावेऽपि म्लेच्छानां क्षत्रियमात्रे राजशब्दप्रयोगान्म्लेच्छप्रसिद्ध्या राजशब्दार्थनिर्णयाद्ब्राह्मणादौ च पालनादिकर्तरि राजशब्दस्य गौणत्वात्क्षत्रियस्यैव राजसूयेऽधिकाराद्ब्राह्मणवैश्ययोस्तत्राप्राप्ते राजसूयप्रकरणं हित्वा ब्राह्मणादिकर्तृकाणि कर्मान्तराणि विधीयन्त इति राजसूयप्रकरणादुत्कर्षोऽवेष्टेरिति द्वितीये स्थितम् । तत्र यथा क्षत्रियकर्तृके राजसूये ब्राह्मणादेरनधिकारादवेष्टे राजसूयप्रकरणादुत्कर्षस्तथा मनश्चिदादीनामपि क्रियाप्रकरणादुत्कर्षो लिङ्गादिभिरिति भावः ।

एकादशेऽपि चिन्तितमेतदित्याह -

तदुक्तमिति ।

राजसूयप्रक्रियायामवेष्टिर्नामेष्टिराम्नाता आग्नेयोऽष्टाकपालो हिरण्यं दक्षिणा बार्हस्पत्यं चरुं शितिपृष्ठो दक्षिणेति ।

तत्राग्नेयादिहविःष्वङ्गानां तन्त्रेण प्रयोगः किं वावृत्त्येति संशये पूर्वपक्षसूत्रम् ‘अवेष्टौ त्वेकतन्त्रं स्याल्लिङ्गदर्शनात् ‘ इति बार्हस्पत्यं मध्ये निधायेति लिङ्गोपलम्भात्प्रयोगभेदे च मध्ये निधानायोगादेतयाऽन्नाद्यकाममित्येकवचनाच्चैकतन्त्र्यमवेष्टावेकस्मिन्प्रयोगेऽङ्गानां तन्त्रेण भावः सकृदनुष्ठानमिति पूर्वपक्षं कृत्वाऽन्नाद्यकामप्रयोगेऽवेष्टेरिदं लिङ्गदर्शनादि न क्रत्वर्थप्रयोगे, तस्य तु दक्षिणा भेदाद्भेद इत्यङ्गावृत्तिरेवेति राद्धान्तिते क्रत्वर्थायामपीष्टाविदं लिङ्गदर्शनाद्यस्तीत्यङ्गानावृत्तिरित्याशङ्कामनूद्य दूषयति -

क्रत्वर्थायामिति चेदिति ।

काम्यायामिष्टौ ‘यदि ब्राह्मणः’ इत्यादिना वर्णत्रयसंयोगात्तस्यां च मध्यनिधानादिसिद्धेर्न राजकर्तृकक्रत्वर्थेष्टौ तत्प्राप्तिरतोऽङ्गावृत्तिरित्यर्थः । अत्र चैकप्रयोगत्वलिङ्गस्य क्रत्वर्थेष्टावसम्भवं काम्येष्टौ च सम्भवं वदताऽनेन सूत्रेण काम्येष्टेः क्रत्वर्थेष्टिवैलक्षण्यसूचनाद्वारेणार्थात्प्रकरणादुत्कर्षोऽपि सिध्यतीति क्रियाप्रकरणान्मनश्चिदादीनामुत्कर्षो भवत्येतदनुगुणमुदाहरणमिति द्रष्टव्यम् ॥ ५० ॥

परोदीरितमुदाहरणं विघटयति -

नेति ।

परोक्तमनूद्य तदुत्तरत्वेन सूत्राक्षराणि व्याचष्टे -

यदित्यादिना ।

मानसेन ग्रहेण सह मनश्चिदादीनां च भावनामयत्वे तुल्ये कथं श्रुत्यादिभिः स्वातन्त्र्यं, तत्राह -

नहीति ।

सत्यपि सादृश्ये यथास्वं वैषम्यमव्यावृत्तमित्यत्र दृष्टान्तमादाय व्याचष्टे -

मृत्युवदिति

नहीत्यादि विभजते -

यथाचेति ।

उक्तदृष्टान्तानुरोधान्मानसग्रहस्य मनश्चिदादीनां च भावनामयत्वाविशेषेऽपि पारतन्त्र्यस्वातन्त्र्ययोः सिद्धिरित्याह -

तद्वदिति ॥ ५१ ॥

पूर्वोत्तरब्रह्माणयोर्विद्याप्राधान्यदर्शनात्तन्मध्यपातिनोऽस्यापि तत्प्राधान्यमित्याह -

परेण चेति ।

सन्दिग्धस्य निर्णयो वाक्यशेषादितिन्यायेन सूत्रावयवं व्याकुर्वन्वाक्यशेषमनुसन्धत्ते -

परस्तादिति ।

उत्तरब्राह्मणस्य विद्याप्राधान्ये गमकमाह -

तत्रेति ।

ब्राह्मणस्य विद्याप्राधान्यमेतदित्युक्तम् । उपक्रमतन्त्रेणोपसंहारेणैकस्मिन्वाक्ये भवितव्यमितिन्यायेन चकारं व्याकुर्वन्पूर्वमपि ब्राह्मणमनुसन्धत्ते -

तथेति ।

तस्य विद्याप्राधान्ये लिङ्गमाह -

सोऽमृत इति ।

पूर्वोत्तरब्राह्मणयोर्विद्याप्राधान्येऽपि प्रकृतब्राह्मणस्य कर्मप्राधान्ये का हानिः, तत्राह -

तदिति ।

कथं तर्हि विद्यायाः स्वातन्त्र्ये कर्माधिकारे समाम्नानमित्याशङ्क्य भूयस्त्वादित्यादि व्याचष्टे -

भूयांसस्त्विति ।

श्रुतिलिङ्गादिभिः सिद्धमर्थमुपसंहरति -

तस्मादिति ॥ ५२ ॥

मनश्चिदादीनां न पुरुषार्थत्वं पुरुषस्यैव देहातिरिक्तस्याभावदित्याक्षिपति -

एक इति ।

अधिकरणस्य तात्पर्यमाह -

इहेति ।

तत्समर्थनफलमाह -

बन्धेति ।

साधनानुष्ठानसामर्थ्याद्देहस्यैव स्वर्गापवर्गाधिकारित्वसिद्धौ कृतं व्यतिरेकचिन्तयेत्याशङ्क्याह -

नहीति ।

व्यतिरेकविचारस्य पूर्वतन्त्रेण पौनरुक्त्यं शङ्कते -

नन्विति ।

सूत्रकृता तत्रातिरिक्तात्मानुक्तेर्न पौनरुक्त्यमित्याह -

सत्यमिति ।

प्रकृते पूर्वमीमांसातो विशेषमाह -

इह त्विति ।

कथं तर्हि प्रथमे पादे दर्शितमात्मास्तित्वं नहि मूलभूतं सूत्रं विना भाष्यं युक्तं, तत्राह -

इत इति ।

यज्ञायुधी यजमानः स्वर्गं लोकं यातीतिवाक्यस्यातिरिक्तात्माभावादप्रामाण्यप्राप्तौ तत्परिहारेण प्रथमाध्यायोपयोगितया तदस्तित्वमिदभेवाधिकरणमवष्टभ्योक्तमिति सूचयति -

प्रमाणेति ।

एतस्मादेवाकृष्य तत्रात्मास्तित्वमुक्तमित्यत्र वृत्तिकारवचनं गमकमित्याह -

अत इति ।

यस्मादत्र सूत्रकारो निरूपयति तस्मादेवेति यावत् । आत्मास्तित्वस्यास्मात्पूर्वकाण्डं प्रति नयनमपकर्षस्तस्योद्धारो निवृत्तिरित्यर्थः ।

अथात्रापि प्रथमसूत्रेऽथशब्दोपात्तोऽधिकारी विचारितस्तत्कथमिह पुनस्तन्निरूपणं, तत्राह -

इह चेति ।

तत्र लोकसिद्धात्मादानेनाधिकारी दर्शितो न तद्विशेषश्चिन्तितः । प्रकृते तु विधिप्रमाणकेषूपासनेषु विचार्यमाणेषु विचार्यते विशेषतस्तदस्तितेत्यस्ति भेद इत्यर्थः ।

प्रासङ्गिकीमध्यायपादसङ्गतिमधिकरणस्योकत्वा श्रुतिशास्त्रसङ्गर्ति सूचयति -

कृत्स्नेति ।

सर्वस्यैवाम्नायस्य तदर्थविचारात्मनश्च शास्त्रस्य शेषभूतमधिकरणमतिरिक्तात्माविचारे सर्वास्यास्य दुर्घटत्वादतोऽतिरिक्तस्यात्मनः शेषत्वं दर्शयितुमेष विचार इत्यर्थः ।

सङ्गतिचतुष्टयमित्थमुक्त्वा पुर्वोत्तराधिकरणसङ्गतिमाह -

अपिचेति ।

इतश्चेदमिह सङ्गतमित्यर्थः ।

अनेन सूत्रेण तन्नोच्यत इत्याशङ्क्याद्यसूत्रस्यावान्तरसङ्गतिमाह -

तदस्तित्वेति ।

अतिरिक्तात्मास्तित्वे साध्ये किं तदाक्षेपेणेत्याशङ्क्याह -

आक्षेपेति ।

इत्याक्षेपस्योपयुक्ततेति शेषः ।

मनश्चिदादयोऽग्नयो यदर्थाः स पुरुषो विषयः स किं देहस्तदतिरिक्तो वेति विप्रतिपत्तेः संशये पूर्वपक्षयति -

अत्रेति ।

पूर्वपक्षे देहात्मवादसिद्धिः सिद्धान्ते वैदिकात्मसिद्धिरिति फलभेदः । परीक्षकव्यवहारभूमिः सप्तम्यर्थः ।

स्वतन्त्रमन्याधारं वा चैतन्यमात्रं वा व्यावर्तते मनुष्योऽहमिति देहस्याहंप्रत्ययालम्बनत्ववदतिरिक्तात्मसत्त्वे मानाभावं गृहीत्वाह -

देहेति ।

चैतन्याधारस्यात्मत्वाद्भौतिकत्वेनाचेतनस्य कथमात्मत्वमित्याशङ्क्याह -

समस्तेति ।

एकैकस्मिन्नविद्यमानं कथं सङ्घाते स्यात् , तत्राह -

तेभ्य इति ।

चैतन्यं सम्भावयन्त इति सम्बन्धः ।

सङ्घातविशेषे कार्यविशेषसत्त्वे दृष्टान्तमाह -

मदेति ।

यथैकैकस्मात्ताम्बूलादेरदृष्टापि मदशक्तिः सङ्घाते दृश्यते तथेदं ज्ञानमेकैकस्मिन्नदृष्टमपि देहाकारपरिणतभूतेषु संहतेषु भवतीति चाहुरिति योजना ।

देहस्यैव भोक्तृत्वे मृतदेहेऽपि भोगः स्यादित्याशङ्क्याह -

चैतन्येति ।

अग्निसंनिधानादयःपिण्डस्यौष्ण्यमिवात्मसंनिधेर्देहचैतन्यमित्यतिरिक्तस्यात्मनः स्वर्गापवर्गान्वयिनोऽभावान्न देहस्य चैतन्यवैशिष्ट्यमित्याशङ्क्याह -

नेत्यादिना ।

आत्मा तर्हि कः स्यादित्यपेक्षायामाह -

देहेति ।

सूत्रभागेन प्रतिज्ञातेऽर्थे हेतुमवतार्यं व्याचष्टे -

यद्धीति ।

अन्वयव्यतिरेकाभ्यां चैतन्यस्य देहधर्मतैवेति नातिरिक्तात्मसिद्धिरित्यर्थः ।

प्राणचेष्टादयः साश्रयाः, कार्यत्वात्संमतवत् , इत्यनुमानात्प्राणाद्याश्रयस्यातिरिक्तात्मनः सिद्धिरित्याशङ्क्यानुमानाप्रामाण्यात्प्रामाण्येऽपि सिद्धसाध्यत्वान्मैवमित्वाह -

प्राणेति ।

चेष्टा हिताहितप्राप्तिपरिहारार्थो व्यापारः । आदिपदेनेच्छाद्वेषादय उक्ताः ।

तेषां देहधर्मत्वेनादृष्टानां कथं तद्धर्मतेत्याशङ्क्याह -

असिद्ध इति ।

प्रत्यक्षेणातिरिक्तात्मनोऽदृष्टेर्मानान्तरे चासंमतेर्गौरोऽहं स्थूलोऽहमिति च देहस्यैवात्मत्वेनाध्यक्षत्वात्तदाधारत्वमेव प्राणादीनामित्यर्थः ।

देहात्मवादी प्रत्यक्षफलमुपसंहरति -

तस्मादिति ॥ ५३ ॥

सिद्धान्तसूत्रमवतारयति -

एवमिति ।

तत्र न त्विति पूर्वपक्षनिषेधप्रतिज्ञां विभजते -

न त्विति ।

उत्तरपक्षप्रतिज्ञां व्याकरोति -

व्यतिरेकेति ।

तत्र हेतुमवतार्य व्याचष्टे -

तदिति ।

देहभावेऽपि प्राणादीनामभावो मृतावस्थायामास्थेयः । चैतन्यादयो न देहस्य विशेषगुणास्तद्भावाभावित्वात् ।

ये तद्विगुणास्ते न तद्भावाभाविनो यथा रूपादय इत्याह -

देहेति ।

वैलक्षण्यं स्पष्टयन्दृष्टान्तस्य साधनाव्यावृत्तिं वारयति -

ये हीति ।

हेत्वसिद्धिं प्रत्याह -

प्राणेति ।

तेषां विशेषगुणत्वाभावेऽपि न देहमात्रप्रभवत्वं मृतावस्थायामदर्शनात् । अतो देहातिरिक्तस्तदधिष्ठातेति भावः ।

चैतन्यादीनां देहधर्मत्वाभावे हेत्वन्तरमाह -

देहेति ।

विमता न देहधर्माः परैरनुपलभ्यमानत्वाद्ये तद्धर्मास्ते परैरुपलभ्यन्ते यथा रूपादय इत्यर्थः ।

इतश्च तेषां न देहधर्मतेत्याह -

अपिचेति ।

नहि धर्मधर्मित्वमन्वयमात्राद्युक्तमतिप्रसङ्गादतो व्यतिरेकोऽपि वाच्यः सोऽत्र सन्दिग्ध इति न धर्मधर्मितेत्याह -

सतीति ।

व्यतिरेकसन्देहे हेतुमाह -

पतितेऽपीति ।

तत्रापि न प्रमाणमित्याशङ्क्याह -

संशयेति ।

न तावत्तवादर्शनमभावनिश्चायकं प्रत्यक्षस्यैव प्रामाण्यान्मम त्वात्मनो देहान्तरसञ्चारात्तद्धर्मदृष्टिरिति सन्दिह्यते तावन्मात्रेण चैतन्यादीनां देहधर्मत्वासिद्धिरावयोरुभयोरपि निश्चितान्वयादेरेव साधकत्वाविवादादिति भावः ।

उपलब्धिवदिति पदं चोद्यमुखेन व्याख्यातुं पृच्छति -

किमात्मकमिति ।

तत्किं भूतचतुष्टयातिरिक्तं न वेति विमर्शार्थः ।

अप्रकृतेऽर्थे कथं प्रश्नः स्यात् , तत्राह -

यस्येति ।

आद्ये सिद्धान्तविरोधमाह -

नहीति ।

धर्मधर्मिणस्तादात्म्याभेदपक्षमालम्बते -

यदिति ।

भूतपरिणामत्वाच्चैतन्यस्य रूपादिवद्भूतेभ्योऽर्थान्तरत्वाभावान्न व्यतिरेकापत्तिरिति भावः ।

भूतपरिणामत्वं चैतन्यस्य रूपादिवैषम्योक्त्या प्रत्युक्तमिति मन्वानो दोषान्तरमाह -

तदिति ।

उक्तरूपं चेच्चैतन्यं तर्हि स्वात्मानं प्रति भूतभौतिकानां विषयत्वान्न तद्धर्मत्वेन तदभेदं प्रतिपद्येतेत्यत्र हेतुमाह -

स्वात्मनीति ।

असिधारा स्वात्मानं छिनत्तीतिवदेकत्र विषयविषयित्वायोगादिति हेत्वर्थः । किंच यो यस्य धर्मः स न तत्साधको यथा रूपादिः ।

तथाच चैतन्यस्य भूतभौतिकसाधकत्वादेव तदतिरेकसिद्धिरित्याह -

नहीति ।

रूपादिदृष्टान्तं स्पष्टयति -

नहीति ।

तर्हि चैतन्यस्यापि साधकत्वं मा भूत् , तत्राह -

विषयीति ।

सूत्रावयवं फलितपरत्वेन योजयति -

अतश्चेति ।

भवतु तर्हि भूतेभ्योऽतिरिक्ता स्वतन्त्रोपलब्धिस्तथापि कथमात्मसिद्धिः, तत्राह -

उपलब्धीति ।

क्षणिकत्वात्तस्या नित्यात्मरूपत्वमयुक्तमित्याशङ्क्याजानतस्तद्भेदाभावाद्विषयोपरागात्तद्भानादसावेवानित्यो नोपलब्धिरित्याह -

नित्यत्वं चेति ।

किञ्च स्थूलदेहाभिमानहीनस्य स्वप्ने प्रत्यभिज्ञानादतिरिक्तात्मसिद्धिरित्याह -

अहमिति ।

स्वप्नेऽपि स्थूलदेहान्तरस्यैवोपलब्धृत्वमित्याशङ्क्याह -

स्मृत्यादीति ।

उपलब्धृस्मर्त्रोर्भेदे सत्यन्योपलब्धेऽन्यस्य स्मृतिरिच्छादयश्च नेति न तयोरन्यतेत्यर्थः ।

दूषितमपि दोषान्तरं वक्तुमनुभाषते -

यत्त्विति ।

तद्भावाभावित्वव्याख्यानेन प्रत्याख्यातमेतदित्युक्तं स्मारयति -

तदिति ।

अधिकं दोषं दर्शयति -

अपिचेति ।

अनन्यथासिद्धावन्वयव्यतिरेकौ वाच्यौ देहस्य च चैतन्यान्वयव्यतिरेकावधिष्ठानविषयतयाऽन्यथासिद्धाविति सदृष्टान्तं साधयति -

सत्स्विति ।

उपकरणत्वमपि देहस्योपलब्धौ न सिध्यतीत्याह -

नचेति ।

उपलब्धिर्न देहजन्या तस्मिन्नव्याप्रियमाणेऽपि सत्त्वादर्थान्तरवत् । जागरे तु व्यञ्जकजनकतया कथञ्चिदुपयोगमङ्गीकृत्यात्यन्तमित्युक्तम् । स्वप्ने द्रष्टर्यहं पश्यामीत्याद्यबाधिताध्यक्षस्य स्थूलदेहाकारहीनस्य देहातिरिक्तात्मविषयत्वान्न देहात्मवादसिद्धिरिति भावः ।

अनुमानाद्यप्रामाण्यं तु प्रतिज्ञामात्रमिति मत्वोपसंहरति -

तस्मादिति ॥ ५४ ॥

देहभावे भवतश्चैतन्यस्य तद्भावेऽप्यभाववदुद्गीथादिभावे भवत उपासनस्य तद्भावेऽप्यभावमाशङ्क्याह -

अङ्गेति ।

अवान्तरसङ्गतिमाह -

समाप्तेति ।

उद्गीथाद्यङ्गाश्रितोपासनानि विषय इति तत्तद्वाक्योक्त्या दर्शयति -

ओमित्येतदिति ।

इदं वाक्यं व्याप्तेश्चेत्येतदधिकरणे व्याख्यातम् । लोकेषु पृथिव्यादिषु लोकशब्दो लोकालोकेषु लाक्षणिकः । पृथिव्यादिदृष्ट्या पञ्चविधं सामोपासीतेत्यर्थः । ‘पृथिवी हिङ्कारोऽग्निः स्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनम्’ इति । उक्थं कर्माङ्गं शस्त्रमिति वीप्सया यत्प्रजा वदन्ति तदिदमेव येयं पृथिवीत्युक्थे पृथिवीदृष्टिविधिः । चितोऽग्निः कर्माङ्गभूतस्तत्रायं लोक इति दृष्टिरित्यर्थः ।

उद्गीथादिप्रत्ययानुक्तानधिकृत्य प्रकरणादुद्गूथादिशब्दसाधारण्याच्च संशयमाह -

त इति ।

उद्गीथादीनां सर्वशाखास्वैक्यादुपास्तिव्यवस्थाशङ्काभावादनारभ्यमिदमधिकरणमित्याशङ्क्याह -

प्रतीति ।

नीचैष्ट्वादिस्वरभेदादध्ययनधर्मभेदाच्चोद्गीथादेरपि भेदमङ्गीकृत्य विद्याविचार इत्यर्थः । अत्र हि श्रौतेन सामान्येन प्राकरणिकस्य विशेषनियमस्य बाधात्सर्वशाखाविहितप्रधानकर्माङ्गत्वेन प्रयुक्तसर्वोद्गीथादिविशेषेषु तदालम्बनोपास्तीनामुपसंहारोक्त्या सर्वशाखाभिरनुष्ठेयत्वोक्तेर्वाक्यार्थधीहेतोरेव चिन्तनात्पादादिसङ्गतिः ।

पूर्वपक्षेऽनुष्ठानव्यवस्थासिद्धिः सिद्धान्ते तदव्यवस्थेत्यास्थाय पूर्वपक्षयितुं विमृशति -

किमिति ।

यथा देहात्मनोर्भेदादात्मधर्मा देहे न भवन्त्येवमेकशाखागतोद्गीथधर्माणां भिन्नशाखोद्गीथादौ न प्राप्तिरिति पूर्वपक्षमाह -

स्वशाखेति ।

विद्याचित एवेत्येवश्रुत्या मनश्चिदादीनां क्रियाप्रकरणभङ्गेन पुरुषार्थत्ववदिहाप्युद्गीथादिश्रुतेर्बलीयस्त्वात्तया प्रकरणभङ्गान्नास्त्युपास्तीनां व्यवस्थेत्याह -

कुत इति ।

उद्गीथादिसामान्यश्रुतेः प्रकरणोपनीतविशेषाकाङ्क्षत्वेनाबाधकत्वादुपास्तिव्यवस्था युक्तेति मत्वाह -

संनिधानादिति ।

प्रकरणं विवृणोति -

उद्गीथमिति ।

उद्गीथोक्तचित्याग्नीनां प्रत्ययालम्बनानां वेदत्रयोक्तप्रधानकर्मस्वङ्गत्वेन प्रयुक्तानां प्रतिशाखं स्वारादिभेदेन भेदादुद्गीथादिश्रुतिभिः प्रत्ययालम्बनानामुद्गीथादीनां सामान्येनोपात्तानां विशेषाकाङ्क्षायां तत्तच्छाखास्थप्रधानकर्माङ्गत्वेन प्रयुक्तोद्गीथादिविशेषेषूद्गीथमुपासीतेत्यादिप्रत्ययाः प्रकरणान्नियम्यन्त इत्यर्थः ।

प्रकरणाद्व्यवस्थायां यच्छाखास्थं यदुपासनं ततच्छाखिभिरेवानुष्ठेयमित्युपसंहरति -

तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धान्तयति -

एवमिति ।

सूत्राक्षराणि योजयति -

तुशब्द इति ।

हिशब्दोपात्तं हेतुं प्रश्नपूर्वकमाह -

कुत इति ।

सामान्यप्रवृत्तश्रुतेर्विशेषाकाङ्क्षायां प्रकरणाद्विशेषनियमो युक्तः ।

प्रकृते तूद्गीथादिसामान्येषूपास्तिसम्भवेन विशेषाकाङ्क्षाभावे श्रौतसामान्येन प्राकरणिकविशेषनियमबाधात्सर्वशाखास्थप्रधानकर्माङ्गत्वेन विनियुक्तोद्गीथादिविशेषु तदालम्बनधियामुपसंहारः स्यादिति हेतुं विवृणोति -

स्वेति ।

प्रकरणेन विशेषार्थे सामान्यश्रुत्यबाधेऽपि सङ्कोचे मानाभावात्सामान्यद्वारा सर्वविशेषगामिश्रुतेरेकस्मिन्विशेषे नियमनं पीडैवेति मत्वोक्तम् -

पीडितेति ।

त्वत्पक्षे श्रुत्या प्रकरणबाधवन्मत्पक्षेऽपि तेन श्रुतिर्बाध्यतामविशेषादित्याशङ्क्याह -

संनिधानादिति ।

सामान्यस्योपास्यत्वायोगाद्विशेषाकाङ्क्षायां तदर्थकं प्रकरणं कथं श्रुत्या बाध्यमित्याशङ्क्याह -

नचेति ।

तथापि प्रतिवेदं स्वरादिभेदेनोद्गीथादिभेदादुपास्तिव्यवस्योक्तेत्याशङ्क्याह -

तस्मादिति ।

श्रुतिप्राबल्यं तच्छब्दार्थः ॥ ५५ ॥

उद्गीथादिश्रुत्यवष्टम्भेन यत्र यत्रोद्गोथादिरुक्तस्तत्र तत्र सर्वत्रैव क्वाचित्कस्यापि प्रत्ययस्यानुवृत्तिरित्युक्तम् । इदानीमुदाहरणेनापीममर्थं समर्थयति -

मन्त्रादिवदिति ।

वाशब्दार्थं कथयति -

अथवेत्यादिना ।

हेतुमवतार्याक्षरार्थमाह -

मन्त्रेति ।

तत्र मन्त्रोदाहरणं दर्शयति -

येषामिति ।

तण्डुलपेषणार्थं कुटरुरसीत्यश्मादानमन्त्रो येषां शाखिनां नाम्नातः कुक्कुटोऽसि मधुजिह्व इत्ययमेव मन्त्रः समाम्नायते तथापि तेषां प्रयोगसूत्रेण विनियोगे सोऽपि मन्त्रो दृश्यते तेन शाखान्तरोत्पन्नस्य मन्त्रस्य शाखान्तरे सङ्ग्रहोऽस्तीत्यर्थः ।

कर्मणामुदाहरणमाह -

येषामपीति ।

मैत्रायणीयानां समिधो यजति तनूनपातं यजतीडो यजति बर्हिर्यजति स्वाहाकारं यजतीति समिदादयः प्रयाजा नाम्नातास्तथापि तेषु सङ्ख्यादिगुणविधिराम्नायते । द्वादश मासाः पञ्चर्तव इत्यत्र हेमन्तशिशिरयोरेकीकरणेन पञ्चर्तवः प्रसिद्धाः । तथा चर्तुवत्पञ्चसङ्ख्याकाः प्रयाजाः समानत्र समानदेशे होतव्या इति यावत् । तत्र शाखान्तरोत्पन्नकर्मणां शाखान्तरे सङ्ग्रहो दृष्टोऽन्यथा तत्र गुणविध्ययोगादित्यर्थः ।

गुणोदाहरणमाह -

तथेति ।

‘अग्नीषोमीयं पशुमालभेत’ इति यजुर्वेदिनामग्नीषोमीयः पशुराम्नायते नाज इति जातिविशेषस्तेन विशेषाश्रवणाद्यः कश्चित्पशुरालम्भनीय इति प्राप्ते ‘छागो वा मन्त्रवर्णात् ‘ इतिसूत्रेण च्छागादेर्होमार्थमनुवाक्यं पठ होत्ररित्यध्वर्युप्रैषार्थं लिङ्गस्य नियमकारणस्य भावाच्छागोऽग्नीपोमीयः पशुरिति स्थितम् । अतश्च गुणस्यापि प्रैषमन्त्रलिङ्गादुपसङ्ग्रहो दृष्ट इत्यर्थः ।

मन्त्राणामुदाहरणान्तरमाह -

तथेति ।

वेदान्तरशब्दाभ्यामुद्गात्रध्वर्युवेदावुच्येते ।

तत्रैवोदाहरणान्तरमाह -

तथेति ।

यो जातो बाल एव सन्प्रथमो गुणैः श्रेष्ठो मनस्वान्विवेकवान्स जनास इन्द्र इति शेषः । जनासो जनास्ते सम्बोध्यन्ते स इन्द्र एवंविध इति यावत् । अध्वर्यवे तत्कर्तृकप्रयोगार्थं सजनीयं ‘स जनासः’ इत्येतेनोपलक्षितं सूक्तं शस्यं शंसनीयमित्यर्थः ।

दृष्टान्तानुवादेन दार्ष्टान्तिकं निगमयति -

तस्मादिति ।

शाखान्तरोत्पन्नस्य शाखान्तरे सङ्ग्रहबाहुल्यं तच्छब्दार्थः ॥ ५६ ॥

उद्गीथाद्युपासनं तत्तदङ्गविशेषालम्बनं नेत्युक्तिप्रसङ्गेन वैश्वानरोपास्तिरपि तत्तदङ्गविशेषालम्बना नेति साधयति -

भूम्न इति ।

सैव हीत्यत्र तद्यत्तत्सत्यमिति तच्छब्देन प्रकृतपरामर्शाद्विद्यैक्यमुक्तम् ।

अत्र तु तद्वदभेदे हेत्वभावादगतार्थतेति मत्वा व्यस्तस्य समस्तस्य च वैश्वानरस्योपासनं श्रौतमुदाहरति -

प्राचीनेति ।

तत्र प्रश्नप्रतिवचनरूपवाक्येन व्यस्तोपास्तिमुपन्यस्यति -

व्यस्तेति ।

वैश्वानराधिकरणे व्याख्यातं वाक्यमनुस्मृत्य समस्तोपास्तिं दर्शयति -

तथेति ।

द्विविधामुपास्तिमधिकृत्योभयत्र विधिफलश्रुतिभ्यामेकवाक्यत्वोपपत्तेश्च संशयमाह -

तत्रेति ।

एकवाक्यतालाभेन समस्तस्यैव वैश्वानरस्योपास्तिरित्युक्त्या वाक्यार्थधीहेतोरेवात्रापि चिन्तनात्पादादिसङ्गतिः ।

पूर्वपक्षे वाक्यभेदः सिद्धान्ते तदैक्यमित्यङ्गीकृत्य पूर्वपक्षार्थं विमृशति -

किमिति ।

उद्गीथादिश्रुत्या संनिधिं बाधित्वोद्गीथाद्युपास्तीनां सर्वशाखासूपसंहारोक्तिवदत्रापि व्यस्तोपासनस्य विधिफलयोः श्रुतेः समस्तोपास्तिसंनिधिप्राप्तं स्तुत्यर्थत्वं बाधित्वा विधेयतेति पूर्वपक्षमाह -

प्रतीति ।

सुतमित्यभिषवस्य कण्डनस्य कर्मतापन्नं सोमरूपम् । प्रसुतमासुतमित्यवस्थाविशेषापेक्षं तस्यैव विशेषणम् । सोमयागकरणसम्पत्तिस्तव कुले दृश्यत इति यावत् । आत्मनो वैश्वानरस्येत्यादिवाक्यप्रकरणाभ्यां समस्तोपासनाङ्गत्वेन तदन्तर्भावेऽपि व्यस्तोपासनानामत्त्यन्नं पश्यति प्रियमित्यादिना प्रत्यवयवं विधिफलश्रुतेः स्वातन्त्र्येणापि विधानं कल्प्यं तेनोभयथोपासनं कार्यमिति भिन्नान्येवैतानि वाक्यानीत्यर्थः ।

सिद्धान्तसूत्रमवतार्य भूम्नो ज्यायस्त्वमिति प्रतिज्ञां व्याचष्टे -

तत इति ।

समस्तोपासनवद्व्यस्तोपासनमपीष्यतां, तत्राह -

नेति ।

तत्र दृष्टान्तमादाय विभजते -

क्रतुवदिति ।

सामस्त्येनेत्यौत्सर्गिकोक्तिः ।

प्रयाजादीनां प्रत्येकमप्रयोगेऽपि नित्यादीनां किञ्चिद्गुणवतामपि प्रयोगोऽस्तीत्याशङ्क्य काम्येषु नैवमित्याह -

नापीति ।

सर्वाङ्गोपेतकाम्यक्रतोरिष्टत्ववद्वैश्वानरोपासनस्यापि समस्तस्यैव प्राधान्येष्टतेत्याह -

तद्वदिति ।

हेतुं प्रश्नपूर्वकमेव व्याकरोति -

कुत इति ।

साक्षाज्ज्यायत्त्वोक्तिरदृष्टेत्याशङ्क्याह -

एकेति ।

वाक्यप्रकरणाभ्यामेकवाक्यत्वं साधयति -

एकं हीति ।

विहितानामपि व्यस्तोपास्तीनां समस्तोपास्त्यन्तर्भावान्न पृथक्कार्यतेति मत्वाह -

तथाहीति ।

व्यस्तोपास्त्यपवादश्रुतेश्च समस्तस्यैवोपासनस्य ज्यायस्त्वमित्याह -

मूर्धेति ।

समस्तोपासने वैफल्यान्न तस्य ज्यायस्त्वमित्याशङ्क्याह -

पुनश्चेति ।

व्यस्तोपासनेऽपि फलश्रवणमस्तीत्युक्तं, तत्राह -

यत्त्विति ।

व्यस्तोपास्तीनां प्रकरणवाक्याभ्यां समस्तोपास्त्यन्तर्भावेन प्रयाजदर्शपूर्णमासवदेकप्रयोगत्वे सिद्धे प्रधानतदङ्गफलानामर्थवादगतानामेकीकरणेन समस्तोपास्तिरेव ज्यायसीत्याह -

तदिति ।

प्रत्यवयवमुपास्तिविधिश्रुतेर्व्यस्तोपास्तिर्भातीत्युक्तमित्याशङ्क्याह -

तथेति ।

औपमन्यवाद्यवगतरूपानुवादेन समस्तोपास्तिरेवात्र विधित्सितेत्यर्थः ।

स्वपक्षमुपसंहरति -

तस्मादिति ।

एकदेशिव्याख्यामनूद्य दूषयति -

केचित्त्विति ।

किलकारोऽनिच्छायाम् ।

एकावाक्यताभङ्गेन वाक्यभेदं कृत्वा व्यस्तोपासनान्यपि पृथग्विधीयन्तामित्याशङ्क्याह -

मूर्धेति ।

यदोभयथोपास्तिः सिद्धान्तस्तदा व्यस्तोपास्तिरेवात्र समस्तोपास्तिरेव वा पूर्वपक्षः स्यान्नाद्य इत्याह -

स्पष्टे चेति ।

द्वितीयश्च तवायुक्तो वाक्योपक्रमस्थव्यस्तोपास्तिधीविरोधात्समस्तोपास्तिविध्यर्थं पराभिप्रायानुवादे सिद्धान्तादविशेषादिति भावः ।

समस्तोपास्तिरेव कार्या न व्यास्तोपास्तिरित्यत्र किमपेक्ष्य सौत्रं ज्यायस्त्ववचनं, तत्राह -

सौत्रस्येति ।

समस्तोपास्तेर्मानवत्त्वोक्त्या व्यस्तोपास्तेर्वाक्यतात्पर्याविषयत्वेनाप्रामाणिकत्वं द्योतयितुं सूत्रे भूम्नो ज्यायस्त्वमुक्तम् । अतः समस्तोपास्तिरेव कार्येत्येकवाक्यता सिद्धेत्यर्थः ॥ ५७ ॥

भिन्नश्रुतीनामपि सुतेजस्त्वप्रभृतीनां समस्तोपासनं ज्यायश्चेत्तर्हि सर्वोपास्तीनामपि भिन्नश्रुतीनां समस्तोपासनं ज्यायः स्यादित्याशङ्क्याह -

नानेति ।

दहरविद्यादिब्रह्मोपासनानि प्राणोपासनानि च विद्याभेदादभिन्नानि वा शब्दादिभेदाद्भिन्नानि वेति सन्देहे पूर्वन्यायेन पृर्वपक्षयति -

पूर्वस्मिन्निति ।

शाण्डिल्यविद्यादीनामभेदे हेत्वन्तरमाह -

अपिचेति ।

तत्र सदृष्टान्तं हेतुमाह -

वेद्यं हीति ।

तत्र तत्र श्रुतिषु सत्यसङ्कल्पत्वादिगुणविशिष्टब्रह्मभेदाद्विद्याभेदोऽपि नास्तीत्याशङ्क्य ब्रह्मणः सिद्धत्वात्तदुपाधौ तद्गुणानामपि व्यवस्थानाद्युक्तं वेद्यैक्यमित्याह -

वेद्यश्चेति ।

श्रुतिनानात्वेऽपि तत्तदाध्येयगुणश्रुतिभेदेऽपीति यावत् ।

ब्रह्मोपासनेपु वेद्याभेदेऽपि कथमब्रह्मोपासनेष्वित्याशङ्क्याह -

तयेति ।

तदेकत्वेऽपि विद्यानानात्वं किं न स्यादित्याशङ्क्य रूपाभेदान्मैवमित्याह -

वेद्येति ।

विद्यैक्यं चेदेकत्र विहितायास्तस्या नान्यत्र विधानमर्थवदित्याशङ्क्याह -

श्रुतीति ।

ब्रह्मप्राप्तिफलसंयोगस्योपास्यब्रह्मरूपप्रकृत्यर्थोपासनाभ्यामविच्छिन्नप्रत्ययार्थप्रयत्नचोदनायाश्च ब्रह्मविद्यासमाख्यायाश्चैक्याद्विद्यैक्ये फलितमाह -

तस्मादिति ।

शब्दादिभेदाद्विद्याभेदोक्त्या वाक्यार्थधीहेतोरेवात्रापि चिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे पूर्ववद्विद्यैक्यम् ।

सिद्धान्ते तदयोगात्तन्नानात्वमिति सिद्धवत्कृत्य सिद्धान्तयति -

एवमिति ।

सूत्राक्षराणि योजयति -

वेद्येति ।

रूपाभेदादभेदोक्तेर्न विद्यानानात्वमित्याह -

कुत इति ।

सौत्रहेतुमुक्त्वा शब्दभेदं विभजते -

शब्दादीति ।

तद्भेदेऽपि मा भूदुपास्तिनानात्वमित्याशङ्क्याह -

शब्देति ।

पुरस्तादिति पूर्वतन्त्रोक्तिः । भिन्नभावार्थविषयः शब्दः शब्दान्तरम् । यथा यजति ददाति जुहोतीति । तस्मिन्सति कर्मभेदः कृतानुबन्धत्वाद्धात्वर्थावच्छेदे भिन्नधात्वर्थावच्छिन्नतया विधेर्भेदादित्यर्थः । शब्दान्तराधिकरणं तु सर्ववेदान्तप्रत्ययाधिकरणेऽनुक्रान्तम् ।

सौत्रमादिशब्दं व्याकरोति -

अादीति ।

गुणादयोऽपीत्यादिग्रहणेन संयोगरूपसमाख्यादयो गृह्यन्ते । तत्तत्प्रकरणोक्तगुणजातविशिष्टोपास्यरूपभेदात्प्रतिविद्यं फलभेदान्नामधेयभेदात्कौण्डपायिवत्कृत्स्नोपसंहारस्याशक्यानुष्ठानत्वाच्च विद्यानानात्वमित्यर्थः ।

सत्यपि शब्दभेदेऽनुबन्धभेदाभावान्न विद्या भिन्नेति शब्दभेदमाक्षिपति -

नन्विति ।

वेदोपासीतेत्यादिशब्दानां क्वचिज्ज्ञानं क्वचिद्ध्यानमित्यर्थभेदमाशङ्क्य ज्ञानस्याविधेयत्वाद्विधीयमानमुपासनभेवेत्याह -

अर्थान्तरेति ।

अनुबन्धभेदाभावे फलितमाह -

तदिति ।

क्रियात्वाविशेषेऽपि यागदानहोमानामवान्तरभेदवद्वेदोपासीतेत्यादीनां मनोवृत्तित्वाविशेषेऽपि तत्तत्प्रकरणेषूत्पत्तिशिष्टतत्तद्गुणविशिष्टवेद्यरूपभेदाद्विशिष्टोपास्त्यनुबन्धो भिद्यत इत्याह -

नेत्यादिना ।

गुणानामपि ब्रह्मोपाधौ व्यवस्थानान्नानुबन्धभेद इत्याशङ्क्य वस्तुनिष्ठत्वाभावादुपास्तिवाक्यानां तत्तत्फलाय क्वचित्केनचिद्गुणेन विशिष्टब्रह्मोपास्तिविधेरनुबन्धभेदः स्यादित्यभिप्रेत्याह -

एकस्यापीति ।

ब्रह्मण्युक्तं न्यायं प्राणेऽपि दर्शयति -

तथेति ।

प्रतिप्रकरणं गुणभेदोक्तौ फलितमाह -

एवमिति ।

यत्तु श्रुतिनानात्वं गुणान्तरपरमिति तद्दूषयति -

नचेति ।

गुणान्तरविधिपरत्वे वाऽप्राप्तानेकगुणपरतया वाक्यभेदान्न युक्तेयं व्यवस्थेति दोषान्तरमाह -

अनेकत्वाच्चेति ।

विद्यैक्ये सत्येकत्रोक्तानां गुणानामन्यत्रोक्तिरयुक्ता पौनरुक्त्यात् । विद्याभेदे तु नैवं विद्यान्तरस्यापि तद्गुणत्वाय पुनरुक्तिसम्भवादतोऽपि विद्यानानात्वमित्याह -

नचेति ।

तत्रैव हेत्वन्तरमाह -

प्रतीति ।

सर्वेषु लोकेषु कामचारो भवति सर्वेष्वात्मस्वन्नमत्ति जयतीमाँल्लोकानित्यादिफलसंयोगभेदादाकाङ्क्षाभावादेकवाक्यत्वायोगाद्विद्यानानात्वमित्यर्थः । यत्तु पूर्वन्यायेन समस्तेपास्तेर्ज्यायस्त्वमुक्तं तत्प्रत्याह -

नचेति ।

अत्रेति शाण्डिल्यादिविद्योक्तिः । यत्तु वेद्यैक्याद्विद्यैक्यमिति, तत्राह -

वेद्येति ।

सर्वगुणानुपसंहृत्य प्रत्ययकर्तुरधिकारिणोऽसम्भवान्न विद्यैक्यमित्यर्थः ।

शब्दादिभेदकृतं विद्याभेदमुपसंहरति -

तस्मादिति ।

शब्दादिभेदाद्विद्याभेदे सति कथं सर्ववेदान्तप्रत्यायाधिकरणे विद्यैक्यमुक्तं, तत्राह -

स्थिते चेति ।

शब्दादिभेदाद्विद्याभेदे सिद्धे सति सर्वशाखागततत्तद्ब्रह्मज्ञानं प्राणदानं च भिन्नमेवेति शङ्किते सर्ववेदान्तर्गतं तद्विज्ञानमेकमित्युक्तमतोऽस्याधिकरणस्य पादादावेवार्थिकी सङ्गतिरत्र तु प्रसङ्गादुक्तमित्यर्थः ॥ ५८ ॥

विद्याभेदमुक्त्वा तदनुष्ठानभेदं वदन्नादावहङ्ग्रहोपास्तीनामनुष्ठानप्रकारमाह -

विकल्प इति ।

अहङ्ग्रहोपासनान्यधिकृत्य यथाकाम्यविकल्पयोर्विद्यानानात्वसाम्यादधिकरणसङ्गतिगर्भं संशयमाह -

स्थित इति ।

अहङ्ग्रहोपास्तीनां विकल्पेनानुष्ठानोक्त्या वाक्यार्थधीहेतोरेवोक्तेरत्र पादादिसङ्गतिः । पूर्वपक्षे स्वेच्छया प्रवृत्तेरनुष्ठानानियमः ।

सिद्धान्ते व्रीह्यादिष्विव तन्नियतिरिति मत्वा याथाकाम्येनानुष्ठानमिति पूर्वपक्षयिष्यन्नादौ समुच्चयनियमं निरस्यति -

तत्रेति ।

उपासनानां भिन्नत्वेऽपि समुच्चयनियमे नियमो युक्तो नित्याग्निहोत्रदर्शपूर्णमासादिवदिति शङ्कते -

नन्विति ।

उपास्तीनां काम्यत्वान्मैवमित्याह -

नेत्यादिना ।

अग्निहोत्रादिषु समुच्चयस्तत्रेत्युक्तः । तर्हि किमिति विकल्पनियमो नाश्रीयते, तत्राह -

नापीति ।

समुच्चयविकल्पयोर्नियमायोगादिच्छयान्यतरोऽङ्गीकर्तव्य इत्याह -

पारिशेष्यादिति ।

यथा व्रीहिभिरेव पुरोडाशे सिद्धे यवा न समुच्चीयन्ते कृतकरणत्वप्रसङ्गात् ।

तथात्रापि ब्रह्मप्राप्तिफलमविशिष्टं तदेकेनैवोपासनेन कृतं चेन्नावकाशः समुच्चयस्येति शङ्कते -

नन्विति ।

तदेवाविशिष्टफलत्वं स्पष्टयति -

तथाहीति ।

काम्यदर्शपूर्णमासज्योतिष्टोमादिवत्फलभूमार्थिनः समुच्चयः स्यादित्याह -

नेत्यादिना ।

विकल्पसमुच्चयनियमनिवृत्तिफलमुपसंहृत्य सिद्धान्तसूत्रमवतार्य प्रतिज्ञां विभजते -

तस्मादित्यादिना ।

उक्तेऽर्थे प्रश्नपूर्वकं हेतुमादाय व्याचष्टे -

कस्मादित्यादिना ।

ध्येयसाक्षात्कारार्थमेव समुच्चयाङ्गीकारे का क्षतिः, तत्राह -

एकेनेति ।

अभीष्टफलघातित्वाच्च समुच्चयोऽत्र नास्तीत्याह -

अपिचेति ।

उपास्तेरदृष्टद्वारा यागादिवत्फलोपायत्वोपपत्तेरुपास्यसाक्षात्कारापेक्षैव नास्तीत्याशङ्क्याहङ्ग्रहोपास्तीनां साक्षात्कारसाध्यफलं तथाश्रुतेरित्याह -

साक्षादिति ।

यस्योपासकस्याद्धा साक्षादुपास्यं स्यान्न विचिकित्सा संशयोऽस्ति प्राप्नुयामहं फलं न वेति तस्य ब्रह्माप्तिः स्यादित्यर्थः । देवो भूत्वा जीवन्नेव साक्षात्कारेण देवभावमनुभूय पतिते देहे देवानप्येति प्राप्नोतीत्यर्थः ।

ऩ चाविशिष्टफलत्वे फलभूमार्थिनः समुच्चयानुष्ठानमुपास्यसाक्षात्कारे तन्निमित्तं तत्प्राप्तौ च विशेषाभावादित्याशयेनोपसंहरति -

तस्मादिति ॥ ५९ ॥

अहङ्ग्रहोपास्तीनामनुष्ठानप्रकारमुक्त्वा प्रतीकोपास्तीनां तत्प्रकारमाह -

काम्यास्त्विति ।

अनहङ्ग्रहाण्यकर्माङ्गावबद्धानि च मनो ब्रह्मेत्युपासीतेत्येवमादीन्यभ्युदयफलान्युपासनानि विषयस्तेषु किं विकल्पनियमो याथाकाम्यं वेत्युभयोपपत्त्या संशये प्रतीकोपास्तीनामुपास्तित्वादहङ्ग्रहोपास्तिवद्विकल्पनियमे प्राप्ते तद्वैपरीत्यमाह -

अविशिष्टेति ।

अत्र प्रतीकोपास्तिषु पूर्ववैरीत्येनानुष्ठानस्य याथाकाम्योक्त्या वाक्यार्थधीहेतोरेव कथनात्पादादिसङ्गतिः । पूर्वपक्षे व्रीह्यादिष्विवानुष्ठाननियमसिद्धिः ।

सिद्धान्ते फलवशादतन्नियतिरित्यङ्गीकृत्य सूत्राक्षराणि योजयति -

यास्विति ।

स यः कश्चिदेतं वायुं दिशां गोत्वेन कल्पितानां वत्सं वेद नासौ पुत्रमरणनिमित्तं रोदं रोदनं रोदिति लभते किन्तु नित्यमवियुक्तवत्सादिगुणोपासनाज्जीवत्पुत्रो भवतीत्यर्थः ।

अहङ्ग्रहोपास्तिपु साक्षात्कारसाधनत्वमुपाधिरिति मत्वा विशिनष्टि -

साक्षादिति ।

विमतान्युपासनानि यथाकाम्येनानुष्ठेयान्यविरुद्धभिन्नफलत्वाच्चित्राज्योतिष्टोमादिवदिति भावः ॥ ६० ॥

प्रतीकोपास्तीनामनुष्ठानक्रममुक्त्वाऽङ्गावबद्धोपास्तीनां क्रमं निरूपयिष्यन्पूर्वपक्षमाह -

अङ्गेष्विति ।

अधिकरणस्य विषयं वक्तुमङ्गेष्विति पदं व्याचष्टे -

कर्मेति ।

तदाश्रितोपासनानि विषयत्वेन दर्शयति -

य इति ।

अङ्गद्वारा क्रतुसम्बन्धात्फलसंनिकर्षाच्च संशय इत्याह -

किं त इति ।

तन्निर्धारणानियमाधिकरणे पुरुषार्थत्वमङ्गोपास्तीनामुक्तमिह सत्यपि पुरुपार्थत्वे समुच्चये मानं नेत्युच्यते ।

अङ्गोपास्तीनामङ्गवत्समुच्चयनियमः किंवा प्रतीकदृष्टिवद्याथाकाम्यमिति संशयमनूद्य पूर्वाधिकरणवद्यथारुच्यनुष्ठानं नेति पूर्वपक्षयति -

इति संशय इति ।

अत्र चाङ्गोपास्तिषु यथारुच्यनुष्ठानोक्त्या वाक्यार्थधीसाधनस्यैव चिन्तनात्पादादिसङ्गतिः ।

पूर्वपक्षे समुच्चयानुष्ठानात्फलबाहुल्यसिद्धिः । सिद्धान्ते समुच्चयस्याप्रामाणिकत्वात्तथानुष्ठाने फलबाहुल्यायोगाद्यथारुच्यनुष्ठाने प्रवृत्तिसौकर्यमित्युपेत्य पूर्वपक्षसूत्रं योजयति -

यथेति ।

अङ्गाश्रितोपासनानि नियमेन क्रतौ समुच्चित्यानुष्ठेयानि नियमेन समुच्चीयमानाङ्गाश्रितत्वात्तदाश्रितोपाङ्गवदित्यर्थः ॥ ६१ ॥

इतश्चाङ्गोपास्तीनां समुच्चित्यानुष्ठानमित्याह -

शिष्टेश्चेति ।

शिष्टिः शासनं विधानं तस्या विशेषाभावादङ्गानां प्रत्ययानां च समुच्चयनियम इत्यर्थः ।

सूत्रस्याक्षरोत्थमर्थमाह -

यथा वेति ।

तस्यैव तात्पर्यार्थमाह -

नेत्यादिना ॥ ६२ ॥

इतश्चोपासनानि समुच्चित्यानुष्ठीयेरन्नित्याह -

समाहारादिति ।

समाहरणं समताकरणं क्षतस्य सन्धानं समाहारस्तस्माल्लिङ्गात्समुच्चयो गम्यते प्रत्यायानामिति योजना । यः प्रणवो बह्वृचानां स च्छन्दोगानामुद्गीथः ।

यश्च तेषामुद्गीथः स प्रणवोऽन्येषामिति प्रणवोद्गीथयोरेकत्वेन यदुपासनमुद्गात्रा कृतं तत्फलवादिवाक्यं सूत्रं व्याकर्तुमनुवदति -

होतृषदनादिति ।

होतुः सदनं स्थानं होता यत्रस्थः शंसति तद्धोतृषदनं तेन च हौत्रं कर्म लक्ष्यते । ततः सम्यगनुष्ठिताद्दुरुद्गीथं दुष्टं यदुद्गानं स्वरव्यञ्चनादिप्रमादादुद्गात्रा कृतं तदप्युद्गाता तेनैक्यविज्ञानेनानुसमाहरति प्रतिसन्दधात्येव क्षतमिव वैद्य इत्यर्थः ।

वाक्यस्याभीष्टमर्थं कथयति -

प्रणवेति ।

तथापि प्रकृते किमायातं तदाह -

इति ब्रुवन्निति ।

वेदद्वययुक्तप्रणवोद्गीथयोरैक्यज्ञानस्येदृशं फलं ब्रुवाणः सर्ववेदस्थानां प्रत्ययानां सर्वत्रोपसंहारं समुच्चयं सूचयति । सर्वोपासनेषु वेदान्तरोक्तप्रत्ययस्य वेदान्तरोक्तपदार्थेन सम्बन्धस्य समानत्वादिति योजना ॥ ६३ ॥

ओंकारस्योपास्यस्य साधारण्यादप्युपासनानां साधारण्यं समुच्चित्यानुष्ठानमिति हेत्वन्तरमाह -

गुणेति ।

विद्यागुणमित्यस्य व्याख्या विद्याश्रयमिति । विद्योद्गीथविद्या । तेनेत्योङ्कारोक्तिः । त्रयी विद्या वेदत्रयविहितं कर्मेत्यर्थः ।

अन्वयमुखेन व्याख्यामुपसंहरति -

ततश्चेति ।

आश्रयसाधारण्ये सात्यश्रितसाधारण्यमन्वयस्तमेवाश्रयसाधारण्याभावे सत्याश्रितसाधारण्याभावरूपव्यतिरेकव्याख्यया द्रढयितुं सूत्रमादत्ते -

अथवेति ।

व्यतिरेकेण सूत्रं योजयति -

यदीति ।

उद्गीथादीनामपि तर्हि साधारण्यं मा भूत् , तत्राह -

ते त्विति ।

गुणेन सहैव गुणिनः प्रत्ययस्यागमनं सूच्यत इति फलितमाह -

ततश्चेति ॥ ६४ ॥

यस्मिन्नुपासने यस्याभिरुचिः स तदनुतिष्ठति सर्वोपासनसमुच्चये तु न मानमिति सिद्धान्तयति -

न वेति ।

तत्र वाकारार्थमाह -

नेत्यादिना ।

नञ्पदं व्याचष्टे -

न यथेति ।

प्रश्नपूर्वकमवशिष्टमादाय व्याकरोति -

कुत इति ।

नियमेन समुच्चीयमानाङ्गाश्रयत्वादित्युक्त्वाऽनुमानधिया शङ्कते -

नन्विति ।

विमतोपासनानि न क्रतौ समुच्चित्यानुष्ठेयानि, अङ्गाश्रितत्वे सति भिन्नफलत्वाद्गोदोहनादिवदिति मत्वाह -

नेतीति ।

उक्तमेव व्यक्तीकरोति -

प्रयोगेति ।

शिष्टेश्चेत्युक्तं विघटयति -

अयमेवेति ।

समाहाराद्गुणसाधारण्यश्रुतेश्चेत्येतद्दूषयति -

परं चेति ।

यदर्थवादसामर्थ्यं तदन्यतः प्राप्तस्यावद्योतकं न चेहोपासनानां समुच्चये प्रापकमस्तीत्यर्थः ।

गुणसाधारण्येत्यादौ व्यतिरेकव्याख्यानं प्रत्याह -

नचेति ।

उपासनानामाश्रयभावेऽपि सत्त्वाभावे कथमाश्रयतन्त्रत्वं, तत्राह -

आश्रयेति ।

इदमेवाश्रितानामाश्रयतन्त्रत्वं यदाश्रये सत्येव वृत्तिर्नासतीति । न तु तत्र वृत्तिरेव नावृत्तिरिति कामानामनित्यत्वात्तदुपबन्धोपास्तीनामपि तथात्वान्नित्यसंयोगविरोधादित्यर्थः ।

अङ्गोपास्तीनामङ्गवदसमुच्चये प्रतीकदृष्टिवद्यथारुच्यनुष्ठानमित्युपसंहरति -

तस्मादिति ॥ ६५ ॥

किञ्च विदुषा ब्रह्मणाऽन्येषामृत्विजां पाल्यत्वोक्तेरपि न सर्वविज्ञानोपसंहारधीरित्याह -

दर्शनाच्चेति ।

सूत्रं त्रिभजते -

दर्शयतीति ।

ऋग्वेदादिविहिताङ्गलोपे व्याहृतिहोमप्रायश्चित्तादिविज्ञानवत्त्वमेवंवित्त्वं ब्रह्मणोऽमीष्टं कथं तावता विवक्षितानुपसंहारः, तत्राह -

सर्वेति ।

अस्ति च तेनेतरेषामृत्विजां पाल्यत्वकीर्तनं तेन प्रत्ययानुपसंहारधीरिति शेषः ।

अनुमानाल्लिङ्गाच्च सिद्धमर्थमुपसंहरति -

तस्मादिति ।

याथाकाम्यं व्याचष्टे -

समुच्चयो विकल्पो वेतीति ॥ ६६ ॥

कर्माङ्गसङ्गिविद्योक्तिप्रसङ्गाद्ब्रह्मज्ञानस्य कर्माङ्गत्वमाशङ्क्य परिहरति -

पुरुषार्थ इति ।

परापरब्रह्मविद्यानां गुणोपसंहारोक्त्या परिमाणमवधार्य तासां कर्मानपेक्षाणामेव पुरुषार्थसाधनत्वमवसरप्राप्तौ निरूप्यते ।

तत्र कर्मानपेक्षाणाममूषां का नामेतिकर्तव्यता, नहि तां विना कारणतेत्याशङ्क्य यज्ञादयः श्रवणादयः शमदमादयश्च विद्योत्पत्त्युपयोगिन्य इतिकर्तव्यता निरूप्यन्ते तदभिप्रेत्याह -

अथेति ।

फलभेदाभेदौ विना न विद्याभेदाभेदौ नच तौ विना गुणोपसंहारानुपसंहारौ तेन प्रागेव विद्यानां पुमर्थहेतुत्वे स्थिते प्रथममौपनिषदमात्मज्ञानमधिकृत्य वादिविप्रतिपत्त्या संशयमाह -

औपनिषदमिति ।

अनेन चात्मज्ञानविशेषणेन शास्त्रश्रुतिसङ्गतिरुच्यते । सिद्धे फलवत्त्वे स्वतन्त्रमेवेदं फलवदिति साधनादध्यायपादसङ्गती । पूर्वपक्षे समुच्चयपक्षमिद्धिः ।

सिद्धान्ते केवलस्य ज्ञानस्य कैवल्यसाधनतेति मत्वा पूर्वपक्षमग्रे दर्शयिष्यन्नादौ सिद्धान्तमाह -

सिद्धान्तेनेति ।

सूत्रस्थां प्रतिज्ञां योजयति -

अस्मादिति ।

तत्र प्रमाणं पृच्छति -

कुत इति ।

सूत्रावयवेनोत्तरमाह -

शब्दादित्याहेति ।

प्रमाणं विवृणोति -

तथा हीत्यादिना ।

सगुणब्रह्मज्ञानस्यापि स्वातन्त्र्येण पुमर्थहेतुतेति वक्तुं तद्विषयां श्रुतिमाह -

य आत्मेति ।

निर्गुणविद्याविषयं वाक्यान्तरमाह -

आत्मेति ।

उक्तश्रुतिषु विद्याफलयोः साध्यसाधनत्वं न भातीत्याशङ्क्य तयोरेकपुरुषसम्बन्धसामर्थ्यादेव तद्धीरित्याशयेनाह -

केवलाया इति ॥ १ ॥

पूर्वपक्षमवतारयति -

अथेति ।

सिद्धान्तोक्त्यनन्तरमात्मज्ञाने विषये फलश्रुतिमधिकृत्य मीमांसकश्चोदयतीत्यर्थः । पुरुषार्थवाद इत्यत्रार्थग्रहणं तन्त्रेणोपात्तं तेन पुरुषार्थार्थवाद इति द्रष्टव्यम् ।

तत्त्वज्ञानं कर्माङ्गकर्तृद्वारा प्रयोगविधिनादेयमादीयमानकर्माङ्गकर्त्राश्रयेण शास्त्रसिद्धत्वाद्यजमानसंस्काराञ्जनादिवदिति मत्वा शेषत्वादित्येतद्व्याचष्टे -

कर्तृत्वेनेति ।

तत्त्वज्ञानं प्रयोगविधिनादेयं साध्यफलोक्तिशून्यत्वे सति कर्माङ्गाश्रयत्वात्पर्णमयीत्वादिवदिति प्रयोगः ।

स्वतन्त्रफलस्य कथं प्रोक्षणादिवत्कर्माङ्गतेत्याशङ्क्य पुरुषार्थवाद इत्यस्यार्थमाह -

इत्यत इति ।

वेदार्थजिज्ञासायां तत्त्वनिर्णयार्थं संशयादिप्रतिभासो गुरोरग्रे शिष्येण दर्शनीयो गुरुणा च तन्निरासेन तत्त्वमाविष्करणीयमिति शिष्टाचारं दर्शयितुं जैमिनिग्रहणं न प्रतिपक्षतया शिष्यस्य तदयोगात् ।

फलश्रुतेरर्थवादत्वे सूत्रितं दृष्टान्तं व्याचष्टे -

यथेति ।

पर्णमयीद्रव्ये यजमानस्याञ्जनादिसंस्कारे प्रयाजादिकर्मसु च क्रमेण फलश्रुतीराह -

यस्येत्यादिना ।

सा च फलश्रुतिर्न फलपरा फलवत्क्रत्वर्थत्वात्पर्णतादेः फलशेषत्वायोगात् । अतः साऽर्थवाद एवेति पर्णमयीत्वाधिकरणे समर्थितम् ।

तथात्मज्ञानेऽपि फलश्रुतिरर्थवाद एव स्यादित्याह -

तद्वदिति ।

विनियोजकमानाभावादात्मधियोऽङ्गत्वात्तत्र फलश्रुतिर्नार्थवाद इति शङ्कते -

कथमिति ।

प्रकरणादिना क्रत्वसम्बन्धेऽपि जुहूद्वारा पर्णमयीत्वस्य वाक्यात्क्रतुसम्बन्धवदात्मधियोऽपि कर्तृद्वारा वेदान्तवाक्यात्क्रतुसङ्गतिरिति पूर्ववाद्याह -

कर्त्रिति ।

सिद्धान्ती दूषयति -

नेति ।

तदेव विवृणोति

अव्यभिचारिणेति ।

जुहूवदात्मज्ञाने कर्तैवाव्यभिचारि द्वारमित्याशङ्क्याह -

कर्तेति ।

तस्य व्यभिचारित्वे फलितमाह -

तस्मादिति ।

किं देहातिरिक्तात्मज्ञानस्य कर्माङ्गत्वं विनियोजकाभावान्निरस्यते किं वाऽपहतपाप्मत्वादिविशेषितासंसार्यात्मविषयौपनिषदज्ञानस्येति विकल्प्याद्यं पूर्ववादी दूषयति -

नेति ।

तस्य विषयद्वारा तेष्वनुप्रवेशान्न कर्माङ्गत्वं निषेद्धुं शक्यमित्यर्थः ।

लौकिककर्मणोऽपि कर्मत्वाद्वैदिककर्मवत्कर्तृदारेणातिरिक्तज्ञानापेक्षेति कर्तुः साधारण्यमित्याशङ्क्याह -

नहीति ।

सर्वथेति व्यतिरेकज्ञानाज्ञानयोरित्यर्थः ।

तर्हि वैदिकान्यपि कर्माणि कर्मत्वादितरवन्न व्यतिरेकएनापेक्षापीत्याहङ्क्याह -

वैदिकेष्विति ।

कारीर्यादिनिवृत्त्यर्थं देहपातेत्यादिविशेषणम् ।

द्वितीयमाशङ्कते -

नन्विति ।

अनुपयोगित्वाद्विरोधित्वाच्च तस्य न कत्वङ्गतेति भावः ।

क्रत्वपेक्षितं रूपं हित्वान्यदविवक्षितमित्याह -

नेत्यादिना ।

जायादीनामात्मार्थत्वेन प्रियत्वमुक्त्वात्मा द्रष्टव्य इति वदता जायादिना भोग्येन सूचितस्य संसारिणो भोक्तुरेव द्रष्टव्यत्वमिष्टं भोक्तृज्ञानं च कर्मसूपयुक्तमतो भोक्रतिरिक्तमात्मरूपं न श्रौतमित्यर्थः ।

अपतपाप्मत्वादिविशेषणस्य भोक्तर्ययुक्तत्वादतिरिक्तमात्मरूपमेष्टव्यमित्याशङ्क्याह -

अपहतेति ।

जन्मादिसूत्रमारभ्य तत्र तत्राप्रपञ्चब्रह्मात्मपरता वेदान्तानामुक्ता तत्कथमपहतपाप्मत्वादिकीर्तनस्य स्तुत्यर्थतेति शङ्कते -

नन्विति ।

अधिकमितिविशेषणादाशङ्कितं द्वैतंवारयति -

तदेवेति ।

संसारिणोऽसंसारीश्वरो रूपमिति व्याहतिं प्रत्याह -

पारमार्थिकमिति ।

एेक्वे प्रमाणं पूर्वोक्तं सूचयति -

उपनिषत्स्विति ।

पूर्वपक्षाक्षेपं समाधत्ते -

सत्यमित्यादिना ।

फलद्वारेणेत्यात्मज्ञानं वेदान्तानां फलं तत्क्रत्वर्थं पुरुषार्थं वेति विचारद्वारेणेत्यर्थः ।

साधितस्यैवाक्षेपसमाधिभ्यां साधनस्य फलमाह -

दार्ढ्यायेति ॥ २ ॥

किञ्च जनकादीनां विद्यया सह कर्मा चरणदर्शनान्न केवलैव विद्या मोक्षहेतुरतः महानुष्ठानं विद्यायाः स्वातन्त्र्याभावेन कर्माङ्गत्वे लिङ्गमित्याह -

आचारेति ।

सूत्रं व्याचष्टे -

जनको हेति ।

विदेहानामधिपतिर्जनको नाम राजा बहुदक्षिणसंज्ञेन यज्ञेनाश्वमेधेन वा बहुदक्षिणायुक्तेन पुरा कदाचिदीजे यागं कृत्वान् ।

कैकेयस्य राज्ञो ब्रह्मविदो वाक्यमाह -

यक्ष्यमाण इति ।

विद्यार्थिनः समागतान्प्राचीनशालादीन्भगवन्त इति सम्बोध्याहं यक्ष्यमाणोऽस्मि ततश्च कतिचिद्दिनान्याध्वमिति राजोक्तवानित्यर्थः ।

उक्तवाक्यानि विद्यार्थानि न कर्मार्थानीत्याशङ्क्याह -

अन्येति ।

इतश्च ब्रह्मविदामस्ति कर्मसङ्गतिरित्याह -

तथेति ।

आदिपदेन व्यासयाज्ञवल्क्यादिसङ्ग्रहः । द्वितीयेन भार्यानु शासनादि गृह्यते ।

कर्म कृतं विद्वद्भिरेव कैश्चिदित्येतावता विद्याशक्तेरपह्नवायोगात्केबलैव सा मुक्तिहेतुरित्याशङ्क्याह -

केवलादिति ।

अल्पायासमुपायं हित्वा न कोऽपि महायासं तमाद्रियत इत्यत्र लौकिकन्यायमाह -

अर्के चेदिति ।

समीपवचनोऽर्कशब्दः ॥ ३ ॥

न केवलं विद्याया लिङ्गादेव कर्माङ्गत्वं किन्तु तृतीयाश्रुतेरपीत्याह -

तदिति ।

सूत्रार्थं विवृणोति -

यदेवेति ॥ ४ ॥

इतश्च न स्वतन्त्रा विद्या पुमर्थहेतुरित्याह -

समन्वारम्भणादिति ।

सूत्रं विवृणोति -

तमित्यादिना ।

तं परलोकं व्रजन्तं विद्यकर्मणी समनुगच्छत इति यावत् ॥ ५ ॥

तदस्वातन्त्र्ये लिङ्गान्तरमाह -

तद्वत इति ।

तद्व्याकरोति -

आचार्येति ।

तस्य कुलं गृहमुपनयनं कृत्वा तत्प्राप्त्यनन्तरं गुरोः शुश्रूषारूपं कर्म विधायातिशेषेण शिष्टेन कालेन यथाविधानं पवित्रपाणित्वप्रास्मुखत्वादिविधानमनतिक्रम्य वेदमधीत्यानन्तरमभिसमावृत्य व्रतविसर्गं कृत्वा दारानाहृत्य कुटुम्बे गार्हस्थ्ये स्थितः शुचौ देशे स्वाध्यायाध्ययनं कुर्वन्कर्मान्तराणि च विहितानि यथाशक्ति कुर्वाणो ब्रह्मलोकमभिसम्पद्यत इत्यर्थः ।

अध्ययनशब्दस्य यथाश्रुतमर्थं गृहीत्वा शङ्कते -

नन्विति ।

अध्ययनविधेरवघातादिविधिवद्दृष्टार्थत्वादर्थावबोधान्तो व्यापारोऽस्तीति प्रथमे तन्त्रे समर्थितमित्याह -

नेत्यादिना ॥ ६ ॥

इतश्च न स्वतन्त्रा विद्या पुमर्थहेतुरित्याह -

नियमाच्चेति ।

नियमं विभजते -

कुर्वन्निति ।

इह देहे शतं समाः शतसङ्ख्याकान्संवत्सरान्यज्जिजीविषेत्तत्कर्माणि कुर्वन्नेवेति नियमविधिः । एवं त्वयि नरे वर्तमाने सत्यशुभं कर्म न लिप्यते तेन त्वं न लिप्यस इति यावत् । इतः प्रकारादन्यथा प्रकारान्तरं नास्ति यतो न कर्मलेपः स्यादित्यर्थः ।

नियमान्तरमाह -

तथेति ।

जरामर्थं जरामरणावधिकम् ।

तदेव विशदयति -

जरयेति ।

श्रुत्यादिभिरात्मधियः सिद्धे कर्माङ्गत्वे तत्फलेनैव फलवत्त्वमित्युपसंहर्तुमितीत्युक्तम् ॥ ७ ॥

पूर्वपक्षमनूद्य सिद्धान्तयति -

एवमिति ।

सूत्रं योजयति -

तुशब्दादिति ।

पक्षविपस्विर्तमानमेव पक्षमनूद्य दर्शयति -

यदिति ।

अनुपपत्तिहेतुं प्रश्नपूर्वकमाह -

कस्मादिति ।

अधिकोपदेशं व्यतिरेकतो दर्शयति -

यदीति ।

यः कर्ता कर्माङ्गं नासौ वेदान्तवेद्यो यच्च ब्रह्म तद्वेद्यं न तत्कर्माङ्गमतस्तज्ज्ञानस्य कुतः शेषता कुतस्तरां फलश्रुतेरर्थवादतेत्यर्थः ।

ब्रह्मात्मधीर्न क्रतुप्रयोगविधिनोपादेया तद्विरोधित्वादादीयमानोदितहोमविरोध्यनुदितहोमवदिति मत्वाह -

प्रत्युतेति ।

बागरायणस्येत्यादि व्याचष्टे -

तस्मादिति ।

उक्तात्मज्ञानस्य क्रतुशेषत्वायोगस्तच्छब्दार्थः ।

अधिकोपदेशासिद्धिमाशङ्क्य तद्दर्शनादित्यनेन प्रत्याह -

तथाहीति ।

क्रत्वपेक्षितं रूपं हित्वाऽन्यदात्मरूपमनिष्टमित्युक्तं, तत्राह -

यत्त्विति ।

आत्मनस्तु कामायेत्युपक्रम्यात्मा वा अरे द्रष्टव्य इति वाक्यं ब्रह्मोपदिदिक्षायां सत्याभेव ब्रह्मात्मैक्याभिप्रायमित्यत्र वाक्यशेषमाह -

अस्येति ।

यः प्राणेनेत्यादि वाक्यमप्यैक्यपरमित्यत्र वाक्यशेषं दर्शयति -

योऽशनायेति ।

य एषोऽक्षिणीत्यादिवाक्यमपि तथेत्यस्मिन्नर्थे शेषानुगुण्यमाह -

परमिति ।

उक्तैः शेषैः संसारिणो यदधिकं ब्रह्म तस्योपदिदिक्षायां सत्यामेव ब्रह्मणो जीवस्यात्यन्तभेदाभावधिया द्रष्टव्यादिवाक्यमिति क्रत्वनपेक्षितमात्मरूपं वेदान्तेषु विवक्षितमित्युपगमे न कश्चिद्विरोधोऽस्तीति योजना ।

कुतो जीवब्रह्मैक्य मिथो विरोधादित्याशङ्क्य तात्त्विको विरोधो नास्तीत्याह -

पारमेश्वरमिति ।

प्रातिभासिकस्तु विरोधस्तात्त्विकाभेदाविरोधीति मत्वाह -

उपाधीति ।

जीवस्य तात्त्विकं रूपं ब्रह्मैवेत्यत्र श्रुतिसंवादमाह -

तत्त्वमिति ।

सम्पदादिविषयं तत्त्वमादिवाक्यं न वस्तुविषयमित्याशङ्क्याह -

सर्वं चेति ॥ ८ ॥

परोक्तं लिङ्गदर्शनं प्रत्याह -

तुल्यं त्विति ।

उक्तमनूद्य सूत्रमुत्तरत्वेन योजयति -

यदित्यादिना ।

इतश्च विद्याया न शेषतेत्याह -

याज्ञवल्क्येति ।

आदिशब्देन शुकादयो गृह्यन्ते ।

कथं तेषामकर्मनिष्ठत्वं तदाह -

एतावदिति ।

उभयथालिङ्गदर्शने संशयमाशङ्क्य परकीयलिङ्गानामन्यथासिद्धिं वक्तुमारभते -

अपिचेति ।

तत्र यक्ष्यमाण इत्यादिलिङ्गदर्शनस्यान्यथासिद्धिमाह -

यक्ष्यमाण इति ।

तत्रापि विद्यात्वान्न कर्मसाहित्यमन्यथा ब्रह्मविद्यायामपि तत्प्रसङ्गादित्याशङ्क्याह -

सम्भवतीति ।

तर्हि वैश्वानरविद्याया न स्वातन्त्र्येण फलवत्त्वं कर्माङ्गत्वाङ्गीकारात् , तत्राह -

न त्विति ।

येषां च ब्रह्मविदामपि कर्म दृश्यते न तत्तेषां कर्म तद्धि चोदनालक्षणं तेषां चाहंममाभिमानाभावेन चोदनाभावात्कथञ्चिदनुवर्तमानमपि तदाभासमात्रमिति भावः ॥ ९ ॥

परोक्तां श्रुतिमनूद्य तदुत्तरत्वेन सूत्रमवतारयति -

यदिति ।

तद्विभजते -

यदेवेति ।

विद्याशब्दस्य सामान्यविषयस्य विशेषाकाङ्क्षस्य प्राकरणिकविशेषेण चरितार्थत्वादिति हेतुमाह -

प्रकृतेति ।

आत्मधियस्तथात्वशङ्कां प्रत्याह -

प्रकृता चेति ॥ १० ॥

परकीयं लिङ्गान्तरं दूषयति -

विभाग इति ।

चोद्यमनूद्योत्तरत्वेन सूत्रं व्याचष्टे -

यदपीत्यादिना ।

सामान्यश्रुतौ कथं विभागः स्यात्तत्र सदृष्टान्तमाह -

शतवदिति ।

समन्वारम्भवचनस्य मुमुक्षुविषयत्वमुपेत्य कर्मसाहित्येन तल्लिङ्गं विभागादित्युक्तम् ।

इदानीममुमुक्षुविषयत्वादविभागेऽपि न दूषणमित्याह -

नचेति ।

तस्यामुमुक्षुविषयत्वे हेत्वन्तरमाह -

अथेति ।

संसारिविषये तं विद्येत्यादिवाक्ये विद्याशब्दार्थमाह -

तत्रेति ।

उद्गीथादिविषया विद्या प्रतिषिद्धा च नग्नस्त्रीदर्शनादिरूपा ।

तथाभूतकर्मसाहचर्यादपि तथाविधैव विद्येत्याह -

कर्मापीति ।

प्रकृते वाक्येऽपि विद्याकर्मणोरविशेषोपादाने हेतुमाह -

यथेति ।

उक्तार्थवाक्यस्य संसारिविषयत्वे फलितमाह -

एवमिति ॥ ११ ॥

लिङ्गान्तरमनूद्य सूत्रमादत्ते -

यच्चेति ।

यच्चैतदुक्तमित्यर्थः । सूत्रं विवृणोति -

आचार्येति ।

मात्रग्रहणेनार्थज्ञानमात्रं व्यवच्छिन्नमिति मन्वानः शङ्कते -

नन्विति ।

अविद्यत्वाद्विद्याहीनात्वादिति यावत् ।

मात्रग्नहणमात्मज्ञानापेक्षं न कर्मावबोधापेक्षमित्याह -

नेत्यादिना ।

वेदार्थत्वादात्मनस्तज्ज्ञानमपि कर्मबोधवदधिकारेऽपेक्षितव्यमित्याशङ्क्याह -

यथेति ।

पूर्वसूुत्रव्याख्यासमाप्तावितिशब्दः ॥ १२ ॥

लिङ्गान्तरमनूद्य सूत्रान्तरमादत्ते -

यदपीति ।

अविद्वद्विषयं नियमविधानमिति व्याचष्टे -

कुर्वन्निति ॥ १३ ॥

विद्वद्विषयत्वमुपेत्य परिहारान्तरमाह -

स्तुतय इति ।

एवं तर्हि प्रकरणमभग्नमिति मत्वा सूत्रं विभजते -

कुर्वन्नेवेति ।

विशेषमेव विशदयति -

यद्यपीति ।

स्तुत्यर्थं कर्मानुज्ञानमित्यत्र वाक्यशेषमनुकूलयति -

नेति ।

तथापि कथं स्तुतिः, तत्राह -

एतदिति ।

एवं कर्म कुर्वत्यपि त्वयि नेतो ब्रह्मभावाद्विद्यागम्यादन्यथा संसारापत्तिरस्ति यतो न कर्म लिप्यत इति योजनां गृहीत्वोपसंहरति -

तदेवमिति ॥ १४ ॥

पूर्वपक्षहेतूनेवमुन्मथ्य स्वपक्षे हेत्वन्तरमाह -

कामेति ।

इतश्च विद्याया न कर्माङ्गतेति चकारार्थमाह -

अपिचेति ।

स्वेच्छातः । कर्मसाधनप्रजादित्यागलिङ्गादपि विद्यायाः स्वातन्त्र्यमिति हेत्वन्तरमेव स्फोरयति -

एक इति ।

येषां नोऽस्माकमयमपरोक्षः सन्नात्मायं लोकः प्रत्यक्षं फलं ते वयं किं प्रजया करिष्याम इति निश्चित्याग्निहोत्रादि न हुतवन्त इत्यर्थः ।

मोक्षस्यादृष्टफलत्वात्कथं मुक्तत्वनिश्चयात्प्रजादित्यागसिद्धिः, तत्राह -

अनुभवेति ।

ब्रह्मधीर्न क्रतुप्रयोगविधिनादेया क्रत्वङ्गसम्बन्धित्वेऽपि फलान्तरयोगित्वाद्गोदोहनवदिति मत्वाह -

अतोऽपीति ॥ १५ ॥

अधिकोपदेशादित्यत्रात्मनोऽशनायाद्यत्ययात्तद्धीर्न कर्माङ्गमित्युक्तम् । इदानीमशेषक्रियादिविभागोपमर्दकत्वादपि न कर्माङ्गमित्याह -

उपमर्दं चेति ।

इतश्चात्मधीर्न कर्माङ्गमिति चकारार्थमाह -

अपिचेति ।

हेत्वन्तरं स्फोरयति -

कर्मेति ।

विद्यासामर्थ्यात्प्रपञ्चोपमर्दे फलितमाह -

वेदान्तेति ।

आत्मज्ञानस्यादीयमानक्रत्वङ्गविरोधित्वे फलितं निगमयति -

तस्मादिति ॥ १६ ॥

विद्यास्वातन्त्र्ये हेत्वन्तरमाह -

ऊर्ध्वरेतःस्विति ।

विद्याकर्मणी नाङ्गाङ्गिभूते मिथो व्यतिरेकित्वादृतुगमननैष्ठिकव्रतवदिति मत्वा योजयति -

ऊर्ध्वेत्यादिना ।

तथापि कथं कर्माङ्गत्वं विद्याया व्यासेध्यते, तत्राह -

नचेति ।

तेषामपि स्नानादि कर्मास्तीत्याशङ्क्याह -

नहीति ।

घावितानुवृत्त्या तत्सद्भावेऽपि वैदिकाग्निहोत्राद्यभावान्न क्रत्वङ्गता ज्ञानस्येत्यर्थः ।

शब्दे हीतिसूत्रावयवव्यावर्त्यामाशङ्कामाह -

स्यादिति ।

सूत्रावयवेनोत्तरमाह -

तदपीति ।

कर्मानधिकृतान्धादिविषयं पारिव्राज्यमित्याशङ्क्याह -

प्रतिपन्नेति ।

ऋणापाकरणे श्रुतिस्मृतिभ्यां गृहस्थस्यैवापाकृतर्णत्रयस्यैवोर्ध्वरेतःशब्दितमैथुनासमाचारोपलक्षितं पारिव्राज्यमित्याशङ्क्याह -

अपाकृतेति ।

साक्षाद्विधिश्रुतिविरोधेऽवादश्रुतिस्मृत्योरबवाध्यतेत्यभिप्रेत्योक्तम् -

श्रुतीति ।

श्रुतिर्व्रह्मचर्यादेव प्रव्रजेदित्याद्या दर्शिता । स्मृतिस्तु तस्याश्रमविकल्पमेके ब्रुवते यमिच्छेत्तमावसेदित्याद्योदाहार्या ।

ऊर्ध्वरेतःस्वाश्रमेषु विद्यायाः सिद्धौ फलितमाह -

तस्मादिति ।

तस्याः स्वातन्त्रये केवलायाः सिद्धा मुक्तिफलतेति वक्तुमितीत्युक्तम् ॥ १७ ॥

पूर्वाधिकरणावान्तरसूत्रेणाक्षेपलक्षणां सङ्गतिं विवक्षन्नाक्षिपति -

परामर्शमिति ।

ऊर्ध्वरेतःशब्दितं पारिव्राज्यं नानुष्ठेयमनुष्ठेयं वेति भ्रान्तिप्रमाणमूलत्वाभ्यां सन्देहे पूर्वपक्षयति -

त्रय इति ।

अत्र शास्त्रीयसम्यग्ज्ञानस्यान्तरङ्गसाधनप्रसङ्गादनुष्ठेयमुच्यत इति स्फुटा पादादिसङ्गतिः । पूर्वपक्षे पारिव्राजके विद्याप्रसिद्धेर्विभ्रमत्वात्तस्या न स्वातन्त्र्यसिद्धिः ।

सिद्धान्ते तस्यास्तत्र प्रामाणिकत्वात्तत्सिद्धिरिति स्वीकृत्य परामर्शं जैमिनिरिति व्याख्याय हेत्वाकाङ्क्षायामचोदनेति हेतुत्वेन व्याचष्टे -

कुत इति ।

पूपा प्रपिष्टभाग इतिवत्कल्प्यतां विधिरित्याशङ्क्य ब्रह्मसंस्थतादिविधिपरत्वाद्वाक्यजातस्य नैवमिति चशब्दार्थमाह -

अर्थान्तरेति ।

तत्र ब्रह्मसंस्थतादिविधिपरत्वं त्रय इत्यादिवाक्यस्य साधयति -

त्रय इत्यादिना ।

अन्यत्र विहितस्यान्यत्र परामर्शादन्यत्र विधिकल्पनादिहैव कल्पना लघ्वीत्याशङ्कते -

नन्विति ।

परामर्शस्यानुवादाख्यस्य पुरोवादापेक्षत्वात्तद्वशादाश्रमप्रतीतिमङ्गीकरोति -

सत्यमिति ।

तर्हि तद्विषयश्रुतेरन्यत्राश्रितत्वाद्गौरवमित्याशङ्क्याह -

स्मृतीति ।

तयोरपि श्रुतिमूलत्वाद्विधियुक्तश्रुतिकल्पनादिहैव तत्कल्पने लाघवमित्याशङ्क्याह -

अतश्चेति ।

प्रत्यक्षश्रुतियावज्जीवादिश्रुतिः ।

निरालम्बनत्वात्कथमपि सालम्बनत्वं युक्तमिति कल्पान्तरमाह -

अनधिकृतेति ।

येऽन्धादयो नित्यादिकर्मस्वनधिकृतास्तद्विषया आश्रमान्तरस्मृतयस्तदाचाराश्चेत्यर्थः ।

आश्रमान्तराणां परामर्शेऽपि गार्हस्थ्यवत्प्रामाणिकत्वसिद्धेरनुष्ठेयतेति शङ्कते -

नन्विति ।

परामर्शसाम्यमङ्गीकरोति -

सत्यमिति ।

तर्हि प्रामाणिकत्वेनानुष्ठेयत्वमपि तुल्यं स्यादित्याशङ्क्य न परामर्शमात्राद्गार्हस्थ्यसिद्धिः ।

अपि तु प्रत्यक्षश्रुतिविधानादिति विशेषमाह -

तथापीति ।

गार्हस्थ्यमेव श्रौतमिति स्थिते ब्रह्मसंस्थतास्तुत्यर्थमेव त्रय इत्याद्याश्रमान्तरवचनमित्युपसंहरति -

तस्मादिति ।

निन्द्यमानत्वाच्चाश्रमान्तरमननुष्ठेयमित्याह -

अपिचेति ।

तत्र सूत्रावयवं योजयति -

अपवदतीति ।

तत्र त्रय इत्यादिवाक्यस्यार्थत्वमुक्त्वा वाक्यान्तरमपि तद्वदेवार्थान्तरपरत्वमाह -

तथेति ।

तेऽर्चिषमभिसम्भवन्ति सूर्यद्वारेण ते विरजाः प्रयान्तीतिवाक्यशेषाद्देवयानोक्तिपरं तदित्यर्थः ।

आश्रमवाचकशब्दाभावाच्चार्थान्तरपरत्वमित्याह -

सन्दिग्धं चेति ।

प्रव्रजन्तीत्याश्रमवाचिशब्ददृष्टेरनुष्ठेयं पारिव्राज्यमित्याशङ्क्याह -

तथेति ।

एवंविशिष्टोऽयमात्मलोको यदेनं साक्षात्कर्तुमिच्छन्तो दुरनुष्ठेयामपि प्रवज्यां कुर्वन्तीति स्तुतिर्न तद्विषयो विधिर्वर्तमानापदेशादित्यर्तः ।

पूर्वपक्षमाक्षिपति -

नन्विति ।

प्रत्यक्षविधानमङ्गीकरोति -

सत्यमिति ।

तर्हि पूर्वपक्षसिद्धिरित्याशङ्क्य नास्तीदं विधानमितिकृत्वा चिन्तेयमित्याह -

अनपेक्ष्येति ॥ १८ ॥

सिद्धान्तसूत्रमवतार्य व्याकरोति -

अनुष्ठेयमिति ।

पूर्वपक्षमनुभाष्य तन्निरासप्रतिज्ञां विवृणोति -

वेद इति ।

तत्र प्रश्नपूर्वकं हेतुमाह -

कुत इति ।

तस्याक्षरार्थमाह -

समा हीति ।

तस्यैव तात्पर्यार्थमाह -

यथेति ।

त्रयो धर्मस्कन्धा इत्यत्रोर्ध्वरेतस आश्रमाः श्रुत्यन्तरप्रसिद्धा एव परामृश्यन्त एतद्वाक्यपरामृष्टत्वाद्गार्हस्थ्यवदित्यर्थः ।

परामर्शस्य विधिपूर्वकत्वे दृष्टान्तमाह -

यथेति ।

निवीतं मनुष्याणां प्राचीनावीतं पितॄणामुपवीतं देवानामुपव्ययते देवलक्ष्ममेव तत्कुरुत इत्यत्रोपवीतविधिपरे वाक्ये विध्यन्तरसिद्धयोरेव निवीतप्राचीनावीतयोर्यथा परामर्शस्तथात्रापीत्यक्षरार्थः । निवीतं मनुष्याणामित्यादिः दर्शपूर्णमासयोः श्रुतं तत्रोपवीतं विधीयत एवेतरयोस्तु विधिरर्थवादो वेति संशये सत्यपूर्वार्थलाभान्मनुष्यशब्दस्य च मनुष्यप्राधान्यवाचित्वादातिथ्ये कर्मणि निवीतं पित्र्ये च प्राचीनावीतमिति प्राप्ते मनुष्याणां क्रियासु सौकर्याय कण्ठलम्बिवस्त्रधारणस्य वा देहार्धबन्धनस्य वा निवीतस्य प्राप्तत्वात्प्राचीनावीतस्य च पितृयज्ञे वाक्यान्तरेण प्राप्तेस्तदनुवादेन निवीतमित्यादिरुपवीतं स्तोतुमर्थवाद इति प्राच्यां मीमांसायां स्थितम् । तस्यैव परामर्शश्रुतावपि त्रय इत्याद्यायां गार्हस्थ्यवदाश्रमान्तरमपि विहितमेवान्यत्र परामृश्यते तस्य विध्यपेक्षत्वादित्यर्थः ।

साम्यश्रुतिफलमाह -

तस्मादिति ।

त्रय इत्यत्राश्रमान्तरस्य गार्हस्थ्येन साम्यश्रुतिरुक्ता, सम्प्रति पारिव्राज्यवाक्येऽपि साम्यश्रुतिमाह -

तथेति ।

अस्येति पारिव्राज्योक्तिः । विधेयसाहित्यादस्यापि विधेयतेत्यर्थः ।

वाक्यान्तरेऽपि साम्यश्रुतिमाह -

ये चेति ।

अस्येति वानप्रस्थोक्तिः विधेयपञ्चाग्निविद्यया

तस्य सहोक्तिरस्ति तेन तद्वदेव वानप्रस्थमनुष्ठेयमित्यर्थः । परोक्तिमुद्भाव्य प्रत्याह -

यत्त्वित्यादिना ।

किं तन्निश्चयकारणं तदाह -

त्रय इति ।

स्कन्धशब्दस्य समूहवाचित्वेऽपि त्रित्वप्रतिज्ञा स्यादित्याशङ्क्याह -

नचेति ।

यजेत दद्यादित्याद्युत्पत्तिविधिभिन्नाः सन्तो बहवो धर्मा नाश्रमसम्बन्धमन्तरेण त्रित्वेऽन्तर्भावयितुं शक्यन्ते । यद्याश्रमपरः स्कन्धशब्दो न स्यान्न स्यात्ततो यज्ञादीनां त्रित्वं तेषामधिकृतत्वादतः स्कन्धशब्दस्य समूहार्थत्वायोगात्त्रित्वमेव स्कन्धानामाश्रमत्वनिश्चायकमित्यर्थः । कथं तर्हि तेषामाश्रमाणां विभागः, तत्राह -

तत्रेति ।

वाक्यान्तरेऽपि निश्चायकं दर्शयति -

ये चेति ।

परोक्तं निरस्य स्वमतमुपसंहरति -

तस्मादिति ॥ १९ ॥

परामर्शमुपेत्यानुष्ठेयत्वमुक्तमिदानीं विधिरेवायमित्याह -

विधिर्वेति ।

प्रतिज्ञां विभजते -

विधिरिति ।

स्मृत्याचारयोराश्रमचतुष्टयनिविष्टयोर्भ्रान्तित्वायोगान्मूलकल्पनायां विधियुक्तवाक्यकल्पनाल्लघीयस्त्रय इत्यादिष्वाश्रमविधिकल्पमिति भावः । अल्पफलत्वेनाश्रमत्रयनिन्दया ब्रह्मसंस्थतास्तुतेरेकवाक्यत्वनिश्चयात्तद्भङ्गेनात्राश्रमविधिकल्पनमयुक्तमिति शङ्कते -

नन्विति ।

एकवाक्यताधीरेव कथं, तत्राह -

प्रतीयते चेति ।

एकवाक्यत्वसम्भवे तद्भेदो न युक्तिमानित्यङ्गीकरोति -

सत्यमिति ।

आश्रमाणां पूर्वसिद्धेरभावात्तत्परामर्शेन स्तुतेरयोगादेकवाक्यतैवात्रायुक्तेत्याह -

सतीमिति ।

किञ्च विधियुक्तवाक्यान्तरकल्पनायामाश्रमान्तराणां विहितत्वोपगमप्रसक्त्या स्वपक्षहानात्तत्कल्पनादिहैवाभीष्टे वाक्ये विधिमात्रकल्पना युक्तेत्याह -

विध्यन्तरस्येति ।

किञ्च मुख्यमाश्रमान्तरप्रत्ययं त्यक्त्वा स्तुतिलक्षणयैकवाक्यत्वकल्पनायोगाद्वाक्यभेदेन विधिरेवायमित्याह -

विस्पष्टाच्चेति ।

एकवाक्यताज्ञानेऽपि तत्त्यागेनापूर्वार्थविधौ दृष्टान्तमाह -

धारणवदिति ।

महापितृयज्ञे दिष्टङ्गताग्निहोत्रे च श्रुतं वाक्यमुदाहरति -

अधस्तादिति ।

उदाहरणव्याख्योपयोगित्वेन वाक्यस्याभीष्टमर्थमाह -

अत्रेति ।

प्रकृते कर्मविशेषे स्रुचि प्रक्षिप्तं हविराहवनीयं प्रति यदा नीयते तदा पित्र्ये होमे तस्य हविषोऽधस्तात्समिधं धारयन्ननुद्रवेदित्यधोधारणस्य विहितत्वादुपरि हीति तच्छेषानुवादतया तदेकवाक्यत्वसिद्धावुपरिष्टात्समिद्धारणस्यापूर्वत्वाद्दैवे होमे वाक्यभेदं कृत्वा तद्विधीयत इत्यर्थः ।

उक्तेऽर्थे तार्तीयं सूत्रमुदाहरति -

तथेति ।

उपरि हि देवेभ्यो धारयतीत्यत्रोपरिधारणं विधीयते न वेति सन्देहे धारयतीति वर्तमानोपदेशादुपरि हीति हिशब्दश्रुतेश्चोपरि समिधः प्राप्तेर्हविषश्चाभ्यर्हितद्रव्यत्वेन येन केनाच्छादनप्राप्तौ स्रुग्दण्डे समिधमुपसङ्गृह्यानुद्रवतीतिवाक्यान्तरप्राप्तसमिन्नियमनादयमनुवादो न विधिरिति प्राप्ते स्रुग्दण्डे समिधमुपसङ्गृह्येति हविषः प्राग्देशे समिद्धारणस्य प्राप्तत्वेऽपि तस्मादुपरि तद्धारणस्याप्राप्तेर्भङ्क्त्वा हिशब्दं पञ्चमलकारेण विधिरेवायमित्याह -

विधिस्त्विति ।

दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह -

तद्वदिति ।

परामर्शपक्षमेवावलम्ब्याश्रमाणां परामर्शेऽपि पारिव्राज्यस्य विधिरेष्टव्योऽन्यथा स्तुत्ययोगादित्याह -

यदेति ।

ब्रह्मसंस्थतया यत्स्तूयते तद्विधीयत इति न्यायाद्विधेयत्वेऽपि पारिव्राज्यस्य किं स्यादित्याशङ्क्य तदर्थं विचारमवतारयति -

सा चेति ।

पक्षद्वयस्य निर्बीजत्वान्नेदं विचार्यमित्याशङ्क्य परामर्शश्रुतौ परिव्राजकोऽपि परामृष्टो न वेति विकल्प्याद्यमनूद्य प्रथमपक्षप्राप्तिमाह -

यदीति ।

परामृष्टत्वाविशेषाच्चतुर्ष्वाश्रमेषु यः कश्चिद्ब्रह्मसंस्थो भविष्यतीति सम्बन्धः ।

ब्रह्मसंस्थोऽनाश्रमी कस्मान्न स्यादित्याशङ्क्यानाश्रमित्वस्य निन्द्यमानत्वादित्याह -

अनाश्रमित्वेति ।

द्वितीयमनूद्य द्वितीयपक्षप्राप्तिमाह -

अथेति ।

पक्षयोः सम्भावनया विचारारम्भमुक्त्वा पूर्वपक्षमाह -

तत्रेति ।

परिव्राजकस्यापि यमनियमादितपःसम्भवादित्यर्थः ।

आश्रमाणामेकैकशोऽसाधारणधर्मरूपदर्शनायोपक्रमात्तदनुसारेण चोपसंहारस्य युक्तत्वात्तपःशब्देन नोभयग्रहणमिति दूषयति -

तदिति ।

किं तर्हि युक्तं तदाह -

यथेति ।

कस्तर्हि तपःशब्दार्थः, तत्राह -

तपश्चेति ।

तेषां तत्प्रधानत्वेऽपि तपःशब्दस्य साधारण्यं किंं न स्यात् , तत्राह -

तपःशब्दस्येति ।

तस्य कृच्छ्रादौ रूढेरन्यत्र तदभावात्तेन वानप्रस्थ एव परामृश्यत इत्यर्थः ।

कथं तर्हि परिव्राजकधर्मेऽपि तपःशब्दप्रयोगः, तत्राह -

भिक्षोस्त्विति ।

इतश्च पूर्वं परिव्राजको नोक्त इत्याह -

चतुष्ट्वेनेति ।

नहि प्रसिद्धसङ्ख्याभेदेषु सङ्ख्यान्तरोक्तिर्युक्तेत्यर्थः ।

पृथगुक्तिसामर्थ्यादपि प्रकृताश्रमत्रयातिरिक्तो ब्रह्मसंस्थ इत्याह -

अपिचेति ।

भेदव्यपदेशेऽपि कथं पृथक्त्वं, तत्राह -

पृथक्त्वे चेति ।

सर्व एते पुण्यलोका इत्यत्र भिक्षुरपि परामृष्टश्चेत्तस्याब्रह्मसंस्थत्वाभावादमृतत्वमेवेति न पुण्यलोकत्वं विरोधात् । नच तपःशब्देन भिक्षोरपि ग्रहे तद्वर्जनं युक्तमेत इति प्रकृतानां कार्त्स्न्येन परामर्शात् । तस्माद्भेदोक्त्या पृथक्त्वमेवेत्यर्थः ।

अपृथक्त्वे भेदोक्तिरयुक्तेत्यत्र दृष्टान्तमाह -

नहीति ।

पृथक्त्वे तु तदुक्तिर्युक्तेत्याह -

भवतीति ।

न चावस्थाभेदापेक्षया दृष्टान्तदार्ष्टान्तिकयोः सिद्धिरपृथक्त्वेऽपीति वाच्यम् ।

सति कर्मित्वे मन्दप्रज्ञत्वे च ब्रह्मसंस्थताया महाप्रज्ञत्वस्य चायोगात्पृथक्त्वध्रौव्यादिति मत्वोपसंहरति -

तस्मादिति ।

किमेष ब्रह्मसंस्थशब्दो यौगिको रूढो वेति विकल्प्याद्ये न परिव्राजकमात्रविषयतेति शङ्कते -

कथमिति ।

द्वितीयं निराह -

रूढीति ।

यौगिकत्वमुपेत्य परिहरति -

अत्रेति ।

यथोक्तं ब्रह्मसंस्थत्वमन्येषामपि सिध्यतीत्याशङ्क्याह -

तच्चेति ।

तुल्यं संन्यासिनोऽपि स्वाश्रमकर्माननुष्ठाने प्रत्यावायित्वं तत्कुतोऽस्य ब्रह्मसंस्थत्वं, तत्राह -

परिव्राजकस्येति ।

तस्यापि शमदमाद्यनुष्ठेयमिति कुतो ब्रह्मसंस्थतेत्याशङ्क्याह -

शमेति ।

तत्र हेतुः -

ब्रह्मेति ।

शमादेर्ब्रह्मसंस्थताङ्गत्वान्न तद्विरोधितेत्यर्थः ।

गृहस्थादीनामपि ब्रह्मसंस्थितत्वाविरोध्येव स्वाश्रमविहितं कर्मेत्याशङ्क्याह -

यज्ञेति ।

तानि हि रागाद्याक्षिप्तानि न च रागादिमतां ब्रह्मसंस्थतेति भावः ।

शमदमाद्युपेतं ब्रह्मनिष्ठत्वमेव संन्यासिनः स्वाश्रमकर्मेत्युक्तं तदकरणे तस्य प्रत्यवायित्वं त्वम्पदार्थविवेकायैवेति स्मृतेरित्याह -

तदिति ।

चकारादितरेषामपि तत्तदाश्रमकर्मातिक्रमे प्रत्यवायित्वमकुर्वन्विहितं कर्मेत्यादिस्मृतिरपि सूच्यते ।

संन्यासिनः सर्वकर्मत्यागेन ब्रह्मसंस्थत्वमेव स्वाश्रमकर्मेत्यत्र मानमाह -

तथाचेति ।

न्यासः संन्यासो ब्रह्मेति स्तूयते ।

तत्र हेतुमाह -

ब्रह्मा हीति ।

हिरण्यगर्भो हि श्रुतिस्मृतिषु परोऽभीष्टस्तथापि कथं सन्यासस्तदात्मकः, तत्राह -

परो हीति ।

तस्य परत्वे हेतुः -

ब्रह्मेति ।

तद्धीहेतुत्वात्परो यस्मादेष संन्यासस्तस्माद्ब्रह्मेत्यर्थः ।

तस्य परत्वं स्फोरयति -

तानीति ।

पूर्वोक्तानि सत्यादीनि प्रसिद्धानि तानि ज्ञानहीनान्यवराण्येतानि तपांसि निकृष्टत्वहेतुत्वान्न्यास एवैभ्योऽतिरिक्तः श्रेष्ठो ब्रह्मसंस्थताद्वाराऽमृतत्वहेतुत्वादित्यर्थः ।

तस्य कर्मान्तराभावे वाक्यान्तरमाह -

वेदान्तेति ।

शुद्धबुद्ध्या विरक्ताः संन्यासयोगाद्वेदान्तविज्ञानेन सुनिश्चितार्था मुच्यन्त इति वचनात्कर्मान्तराभावः संन्यासिनां भातीत्यर्थः । न कर्मणा न प्रजयेत्याद्या भूयस्यः श्रुतयोऽत्र सन्तीति वक्तुमादिपदम् । तस्मिन्ब्रह्मणि बुद्धिर्मनो येषां ते तथा तदेव ब्रह्मात्मा स्वरूपं येषां ते तदात्मानः ।

तत्रैव निश्चयेन स्थितिमाह -

तन्निष्टा इति ।

विषयान्तरपारवश्यं व्यावर्तयति -

तदिति ।

यथोक्तान्यपि कर्माणि परिहायेत्यादिस्मृतिसङ्ग्रहार्थमादिपदम् ।

उक्तश्रुतितात्पर्यमाह -

ब्रह्मेति ।

ब्रह्मसंस्थशब्दस्य परिव्राजके रूढिमुपेत्योपसंहरति -

तस्मादिति ।

यथा गृहस्थशब्दस्य यौगिकत्वे सत्यतिप्रसङ्गपरिहाराश्रमविशेषे रूढत्वेऽपि न गार्हस्थ्यमात्रात्पुण्यलोकाप्तिः किन्तु यथोक्ताग्निहोत्रादिकरणात् । तथा परिव्राजकस्यापि ब्रह्मसंस्थस्य वाक्यार्थसाक्षात्कारद्वारैव मुख्यममृतत्वमिति । कुतो ज्ञानानर्थक्यमित्यर्थः ।

एवमेकदेशिमतं प्रत्याख्याय ब्रह्मसंस्थशब्दस्य परिव्राजकविषयत्वे स्थिते संस्तवसामर्थ्याद्ब्रह्मसंस्थत्वं पारिव्राज्यमितरपरामर्शेऽपि विधेयमिति परमप्रकृतमुपसंहरति -

तदेवमिति ।

शिष्यबुद्धिविकासार्थं परामर्शश्रुतिमाश्रित्य कृत्वाचिन्तया विचारं कृत्वा कृत्वाचिन्तामुद्धाटयति -

अनपेक्ष्येति ।

यदि वेतरथेति ब्रह्मचर्ये स्थितस्यैव पारिव्राज्येच्छा गार्हस्थ्ये च वैराग्यं दैवयोगाद्यदि स्यादित्यर्थः ।

यत्त्वनधिकृतान्धादिविषयः संन्यासः स्यादिति, तत्राह -

नचेति ।

अविशेषश्रुतिरसति बाधके न विशेषे सङ्कोचमर्हतीत्यर्थः ।

इतश्चेदं वाक्यं नानधिकृतविषयमित्याह -

पृथगिति ।

अनधिकृतानां संन्यासस्येति शेषः । व्रती गोदानादिवेदव्रतवान् । अव्रती तद्विपरीतः । स्नातको गुरुकुलनिवृत्तिरूपस्नानानन्तरमपि गुरुशुश्रूषापरः । तद्विपरीतोऽस्नातकः । उत्सन्नाग्निर्मृतभार्यः पूर्वभेवाग्निपरिग्रहरहितो वा । परिव्रजेदिति कर्माधिकारप्रतिपत्तिहीनानामपि संन्यासस्य पृथगुक्तेर्न वाक्यमनधिकृतविषयमित्यर्थः ।

संन्यासविधेरनधिकृताविषयत्वे हेत्वन्तरमाह -

ब्रह्मेति ।

श्रवणादिद्वारा संन्यासस्य ब्रह्मज्ञानदार्ढ्यार्थत्वं प्रकरणादिसिद्धं तेन समर्थस्यैवाधिकारस्तस्मिन्नित्यर्थः ।

पारिव्राज्यस्य ब्रह्मधीदार्ढ्यार्थत्वे श्रुतिं प्रमाणयति -

तच्चेति ।

ब्रह्मभूयाय ब्रह्मभावाय तत्साक्षात्कारायेत्यर्थः ।

अन्तर्गर्भिताधिकरणार्थमुपसंहरति -

तस्मादिति ।

प्रामाणिकत्वं तच्छब्दार्थः ।

तेषां प्रमितत्वेनानुष्ठीयमानत्वेऽपि प्रकृते किं जातमित्याशङ्क्य प्रथमाधिकरणार्थं निगमयति -

सिद्धं चेति ॥ २० ॥

अनुष्ठेयसाम्यश्रुतेराश्रमान्तरमनुष्ठेयतया विधेवमित्युक्तम् । सम्प्रति रसतमत्वादीनामङ्गाश्रितत्वेनेयमेव जुहूरित्यादिश्रुतितुल्यतया स्तुत्यर्थत्वमित्याशङ्क्य प्रत्याह -

स्तुतीति ।

अधिकरणस्य विषयं वदन्वाक्यानि पठति -

स इति ।

एषां भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधय ओषधीनां पुरुषः पुरुषस्य वाग्वाच ऋगृचः साम साम्न उद्गीथो रस इत्युपक्रम्य श्रूयते स एष रसानां पृथिव्यादीनां सामान्यानां भूतेषूत्तरोत्तरं सारत्वेनोक्तानामतिशयेन सारो रसतमः परमः परमात्मप्रतीकत्वात्परस्य ब्रह्मणोऽर्धं स्थानं तदर्हतीति परार्ध्यः परब्रह्मवदुपास्य इत्यर्थः । पृथिव्याद्यपेक्षयाष्टमः कोऽसौ यदुद्गीथो य उद्गीथ ओङ्कार इत्यर्थः । उद्गीथाद्यङ्गावबद्धश्रुतीरधिकृत्य पर्णमयित्वादावङ्गसम्बन्धे विध्युपलब्धेस्तथाविधेऽपि स्वर्गो लोक इत्यादौ स्तुत्युपलब्धेश्च संशयमाह -

किमिति ।

अङ्गावबद्धानामपि बुद्धीनां स्तुतित्वाभावाद्विधेयतया स्वातन्त्र्येण पुरुषार्थहेतुत्वे सत्यनङ्गात्मधियः स्वतन्त्रतया फलवत्त्वमुपनिषदुत्पन्नायाः किं वक्तव्यमित्युक्तेरत्र पादादिसङ्गतिः । पूर्वपक्षे स्तुतित्वादङ्गधीष्वनुष्ठानासिद्धिः ।

सिद्धान्ते तासां विधेयत्वात्तत्सिद्धिरित्यङ्गीकृत्य संशयमनूद्य पूर्वपक्षयति -

इत्यस्मिन्निति ।

विमताः प्रत्ययाः स्तुतयः कर्माङ्गेषूत्कृष्टपदार्थाध्यासप्रत्ययरूपत्वात्स्वर्गो लोक आहवनीय इत्यादिप्रत्ययवदित्यर्थः । जुहूरियमेव पृथिवीति स्तूयते कूर्मश्चयनगतः सन्नादित्य इत्याहवनीयोऽग्निः स्वर्गो लोक इतिवत्स्तुतिरेवेत्यर्थः ।

स्तुतिकल्पनाद्विधिकल्पनमेव युक्तमनुष्ठानफलाभावादिति परिहरति -

नेत्यादिना ।

विमताः प्रत्यया न कर्माङ्गस्तुतयोऽपूर्वार्थत्वात्क्रत्वन्तरवदित्याह -

नेति ।

विमता धियो न कर्माङ्गस्तुतयो विशिष्टफलसम्बन्धित्वात्संमतवदित्याह -

विधीति ।

वायुर्वै क्षेपिष्ठेत्यादिवदुद्गीथादिश्रुतीनां स्तुत्यर्थत्वेऽपि कस्मादर्थवत्त्वं न स्यादित्याशङ्क्याह -

विधायकस्येति ।

अस्तु तर्हि विधायकशब्दशेषत्वेनैवोद्गीथादिश्रुतीनामपि स्तावकतयार्थवादत्वम् ।

तत्र वाच्यं किमुद्गीथादिप्रत्ययैरुद्गीथादिविधिः स्तूयते किंवा तदुपास्तिविधिरिति विकल्प्याद्यं दूषयति -

प्रदेशान्तरेति ।

उद्गीथादिविधेः कर्मप्रकरणस्थत्वेन व्यवधानान्न तेनोद्गीथादिश्रुतीनामेकवाक्यता । विमता धियो न कर्माङ्गस्तुतयोऽतत्प्रकरणस्थत्वात्क्रत्वन्तरवदिति भावः ।

परोक्तं दृष्टान्तं विघटयति -

इयमेवेति ।

अनुमानत्रयफलं निगमयति -

तस्मादिति ॥ २१ ॥

न द्वितीय उपास्यविषयार्पणेन विध्यन्वययोगे लक्षणया स्तुत्यर्थत्वायोगादित्याह -

भावेति ।

संनिहितविधेर्वेिषयार्पणेनार्थवत्त्वे रसतमादिवादानां सम्भवति तदीस्तुतिपरत्वमपि तत्रायुक्तं स्तुत्यपेक्षया विषयार्पणस्यान्तरङ्गत्वात् ।

तत्र कर्माङ्गस्तुतिपरत्वं नेति किमु वक्तव्यमिति मन्वानो व्याचष्टे -

उद्गीथमिति ।

निमन्त्रणादिष्वपि लिङादिस्मरणात्कथमुपासीतेत्यादिशब्दस्य विधिपरतेत्याशङ्क्याह -

तथाचेति ।

धातूनामनेकत्वेऽपि ‘डुकृञ् करणे’ ‘भू सत्तायाम्’ ‘अस भुवि’ इति त्रीनेव धातून्भावनासामान्यवाचिनः सर्वव्याप्त्यर्थमुदाहरति -

कुर्यादिति ।

आक्षिप्तकर्तृका भावना कुर्यादित्युक्ता सैवाक्षिप्तकर्मिका क्रियेतेत्युदाहृता । सैव कर्तव्यमिति धात्वर्थोपसर्जनभूताऽभिहितेति भेदः । भवेदित्यत्रापि भूयेत भवितव्यमित्युदाहार्यम् ।

भवतेरस्तेश्चैकार्थ्येऽपि प्राप्त्याद्यर्थं भवति दृष्ट्वा पृथगस्तिमुदाहरति -

स्यादितीति ।

यथापूर्वमुदाहरणमिहापि द्रष्टव्यम् । पाठक्रममनुसृत्य पञ्चममित्युक्तम् ।

एतद्धात्वनुगतप्रत्ययैः सर्वभावनानुगतश्रेयःसाधनत्वरूपो विधिरुच्यते न तु प्रतिधातुप्रत्ययं च भावनाभेदोऽस्तीति मत्वाह -

एतदिति ।

कथं तर्हि निमन्त्रणादिषु लिङादिस्मरणं मिथोविरोधादित्याशङ्क्योत्सर्गतो वेदे विधिपरा लिङादयोऽपवादादन्यथात्वमित्यभिप्रेत्याह -

लिङादीति ।

उद्गीथादिश्रुतीनां स्तुत्यर्थत्वाभावे हेत्वन्तरं चकारसूचितमाह -

प्रतीति ।

फलभेदश्रवणमुपसंहरति -

तस्मादिति ।

पूर्वोक्तापूर्वत्वादिसमुच्चयार्थमपीत्युक्तम् ॥ २२ ॥

उद्गीथादिश्रुतेरुपास्तिविषयार्पकत्वं ज्यायो रसतमत्वादेरित्युक्तम् । अधुनाख्यानानामपि विद्यास्तुतेः सकाशात्पारिप्लवशेषत्वं ज्यायोऽनुष्ठानावसानयोगादित्यशङ्क्य परिहरति -

पारिप्लवेति ।

विषयोक्तिपूर्वकमाख्यानत्वसाम्याद्विद्यासंनिधेश्च संशयमाह -

अथेत्यादिना ।

पारिप्लवप्रयोगो नानाश्वमेधे पुत्रामात्यपरिवृताय राज्ञे पारिप्लवमाचक्षीतेत्यादिना नानाविधाख्यानकथनं विहितम् । अत्र चोपनिषद्गताख्यानानां तादर्थ्यनिरासेन तत्र तत्र संनिहितस्वतन्त्रपुरुषार्थहेतुविद्यार्थत्वसमर्थनात्पादादिसङ्गतिः । पूर्वपक्षे प्रयोगशेषत्वादाख्यानानां वेदान्तगतानामपि तद्भावाद्विद्याप्राधान्यासिद्धिः ।

सिद्धान्ते विशेषणादुपनिषदाख्यानानां व्यवच्छेदात्तेषामप्रयोगशेषत्वाद्विद्याप्रधानत्वसिद्धिरिति स्वीकृत्य पूर्वपक्षयति -

पारिप्लवेति ।

गुरुशिष्यसमाचारप्रदर्शनेन बुद्धिसौकर्यद्वारा च विद्याशेषत्वं सामर्थ्यलिङ्गादासां सिद्धमित्याशङ्क्य पारिप्लवश्रुतिविरोधे लिङ्गमप्रयोजकमित्याह -

आख्यानेति ।

यस्याश्विने शस्यमाने सूर्योऽभ्युदियादपि सर्वा दाशतयीरनुब्रूयादिति सर्वासामृचामाश्विनग्रहशसने सर्वश्रुत्या विनियुक्तानामपि प्रातिस्विकविनियोगवदाख्यानानां पारिप्लवे पारिप्लवमाचक्षीतेति चोदितानामेतेन लिङ्गेन संनिधेर्वा विद्यायां विनियोगः स्यादित्याशङ्क्य प्रातिस्विकविनियोगस्य समुदायविनियोगस्य च श्रौतत्वेन तुल्यत्वात्प्रकृते च तदभावान्मैवमित्याह -

ततश्चेति ।

आख्यानानां प्रयोगशेषत्वेऽपि सर्वेषां वेदान्तानामतच्छेषत्वाद्युक्तं विद्याप्रधानत्वमित्याशङ्क्याह -

मन्त्रवदिति ।

देवस्य त्वेत्यादिमन्त्रे कस्यचिदेव पदस्य समवेतार्थतया प्रयोगशेषत्वे सिद्धे तदेकवाक्यतया पदान्तराणामपि तच्छेषत्वमिष्टम् । तथाख्यानानां प्रयोगशेषत्वे तदेकवाक्यत्वेन सर्वोपनिषदां तच्छेषत्वान्न विद्याप्रधानतेत्यर्थः ।

सामान्यश्रुतेर्विशेषोक्त्याऽतत्परत्वान्न तया लिङ्गादिबाधोऽस्तीति सिद्धान्तयति -

तन्नेत्यादिना ।

अश्वमेधे प्रथमेऽहनि मनुर्वैवस्वतो राजेत्याह । द्वितीयेऽहनि यमो वैवस्वत इति । तृतीयेऽहनि वरुण आदित्य इत्याद्याख्यानविशेषा वाक्यशेषे श्रुतास्तद्बलादुपक्रमस्य सङ्कोचो युक्तः । न चोपक्रमस्थसर्वशब्दादुपसंहारस्था विशेषोक्तिरुपलक्षणार्थेति वाच्यम् । आदौ सर्वाण्याख्यानानि पारिप्लवे शंसतीत्युक्त्वा पारिप्लवमाचक्षीतेति च विधाय मनुर्वैवस्वत इत्यादि पठ्यते । तत्र पुनर्विधानं वाक्यशेषस्थाख्याननियमार्थमन्यथा वैयर्थ्यात् ।

सर्वशब्दोऽपि वाक्यशेषस्थोपाख्यानमध्यस्थकतिपयप्रयोगमात्रेणोपरमं व्यावर्तयितुमित्यर्थवानिति मत्वा सिद्धान्तं विवृणोति -

पारिप्लवमिति ।

यत्त्वाख्यानसामान्यात्पारिप्लवार्था इमाः श्रुतय इति, तत्राह -

आख्यानेति ।

विशेषणफलं निगमयति -

तस्मादिति ॥ २३ ॥

तर्हि कुत आख्यानान्युपयुक्तानीत्याशङ्क्य विशेषणश्रुत्या सर्वश्रुतौ भग्नायां निर्बाधः संनिधिर्विद्यास्वेवोपनिषदाख्यानानि नियुञ्जीतेत्याह -

तथाचेति ।

सूत्रार्थं विवृणोति -

असतीति ।

एकवाक्यतोपसम्बन्धं विभजते -

तथाहीति ।

प्ररोचनमनुरागजननम् ।

संनिहितविद्याभिराख्यानानामेकवाक्यताप्रतीतिमुदाहरति -

मैत्रेयीति ।

आख्यानत्वेऽपि पारिप्लवार्थत्वादर्शनाच्च न तादर्थ्यं प्रकृताख्यानानामित्याह -

यथेति ।

उदखिददुद्धृतवान्होमायेति यावत् ।

श्रुतिलिङ्गसंनिधिभिर्विद्यार्थत्वे सिद्धे फलितमुपसंहरति -

तस्मादिति ॥ २४ ॥

कथानां विद्याशेषत्वे दर्शिते कर्मणामपि तर्हि तच्छेषत्वं तच्छेषत्वाभावेऽपि स्यादित्याशङ्क्य प्रसङ्गागतं विचारं परिसमाप्य पुरुषार्थाधिकरणस्य फलमाह -

अत इति ।

ब्रह्मविद्या मोक्षे कर्माणीतिकर्तव्यत्वेनापेक्षते न वेति वादिविप्रतिपत्तेः सन्देहे यज्ञेनेति विविदिषायां विनियुक्तयज्ञादीनां विषयसौन्दर्यलभ्यायां तस्यामनन्वयात्तद्विषयज्ञानसाध्यमोक्षान्वयस्य युक्तत्वादपेक्षत इति पूर्वपक्षे काष्ठैः पचतीत्यत्र पाकसाधनज्वालाजनककाष्ठानां पाकहेतुत्वादर्शनाज्ज्ञानेच्छाजनकान्तःकरणशुद्धिहेतुत्वेन यज्ञादीनां ज्ञानेच्छाहेतुत्वसिद्धेः साक्षादेव मोक्षान्वये च यज्ञेनेत्यादिकरणविभक्तिभङ्गात्पारम्पर्यस्यैवोपेयत्वान्नापेक्षत इति सिद्धान्तः ।

एतदभिप्रेत्य संनिहितस्यातःशब्दपरामर्शयोग्यस्याभावादतःपदानुपपत्तिमाशङ्क्य सूत्राक्षराणि योजयति -

पुरुषार्थ इति ।

आद्याधिकरणे यथा विद्यायाः स्वातन्त्र्येण पुमर्थहेतुत्वमुक्तं तच्च तथैवानूद्यते । तथा चाग्नेयादिष्वदर्शनान्न पुरुषार्थहेतुत्वं कर्मापेक्षाविरोधीति निरस्तम् ।

नचात्र पादादिसङ्गतिर्वक्तव्या प्रथमाधिकारणस्यैव तत्फलविषयस्यास्य तस्याः सुगमत्वात्फलमपि पूर्वोत्तरपक्षयोस्तद्वदेवेत्यभिप्रेत्याह -

आद्यस्येति ।

स्वार्थसिद्धावेवानपेक्षा न तु स्वसिद्धौ तत्र तदपेक्षास्तीत्यनन्तराधिकरणे निर्देष्टुमुपसंहार इति तत्फलमाह -

अधिकेति ॥ २५ ॥

ब्रह्मविद्या स्वफले न कर्मापेक्षा प्रमात्वात्संमतवदित्युक्तम् ।

तर्हि न स्वोत्पत्तावपि तदपेक्षा प्रमात्वात्तद्वदेवेत्याशङ्क्याह -

सर्वेति ।

अधिकविवक्षयेत्युक्तं व्यक्तीकुर्वन्ब्रह्मविद्यामधिकृत्य पूर्वाधिकरणन्यायाद्विविदिषाश्रुतेश्च संशयमाह -

इदमिति ।

अत्र च स्वतन्त्रपुरुषार्थहेत्वौपनिषदात्मज्ञानोत्पत्तौ यज्ञादीनां शमादीनां च विविदिषावाक्यीयविनियोगोक्तेरस्ति पादादिसङ्गतिः । पूर्वपक्षे यज्ञादीनां विज्ञानान्वये तत्फलेऽपि तत्प्रसक्त्या समुच्चयसिद्धिः ।

सिद्धान्ते परम्परया तेषां ज्ञानान्वयेऽपि तत्फलान्वये हेत्वभावात्तदसिद्ध्या ज्ञानस्यैव तद्धेतुतासिद्धिरित्यङ्गीकृत्य पूर्वपक्षयति -

तत्रेति ।

अपरोक्षधियो मानमात्रायत्तत्वात्प्रामाणिकज्ञानस्य मानहेतुषु सत्सु कर्माद्यभावेनानुदयादर्शनात्केवलव्यतिरेकाभावे च यज्ञादीनां हेतुत्वकल्पनायोगाद्विविदिषाश्रुतेश्च वर्तमानापदेशित्वाद्विनियोजकत्वायोगाज्ज्ञानस्य फलवदुत्पत्तावपि नान्वयस्तेषामिति भावः ।

विविदिषावाक्ये वर्तमानापदेशेऽपि यस्य पर्णमयीत्यादाविवापूर्वत्वात्पञ्चमलकारेण ब्रह्मानुभवकामो यज्ञादीनि कुर्यादिति विध्युपगमादागमस्य केवलव्यतिरेकानपेक्षत्वाद्विषयसौन्दर्यलभ्यायामिच्छायां साक्षादन्वयायोगात्तत्फले ज्ञाने यज्ञाद्यन्वयसिद्धेर्यज्ञेनेत्यादिकरणश्रुत्या च तेषामिष्यमाणापरोक्षधीसाधनत्वदृष्टेर्ज्ञानस्य च मानायत्ततया साक्षाद्यज्ञाद्यसाधनत्वेऽपि तेषां चित्तशुद्ध्या प्रत्यक्प्रवणतामुत्पाद्यापरोक्षज्ञाने पर्यवसानात्पारम्पर्येऽपि पचति काष्ठैरितिवत्करणविभक्तिसम्भवादुत्पत्तौ ज्ञानस्य कर्मापेक्षास्तीति सिद्धान्तयति -

इदमिति ।

आपातेन पूर्वापरविरोधप्रतीतिं शङ्कते -

नन्विति ।

विभागोक्त्या प्रत्याह -

नेतीति ।

उक्तव्यवस्थायां प्रश्नपूर्वकं हेतुमाह -

कुत इति ।

हेतुं विवृणोति -

तथाहीति ।

नन्वत्र विविदिषासंयोगो यज्ञादीनां ज्ञायते यदि तस्यां विषयसौन्दर्यलभ्यायां तेषामन्वयायोगादिष्यमाणे ज्ञानेऽन्वयोऽभ्युपगम्यते तर्हि ज्ञानस्य मानाधीनत्वात्कर्मणां तत्रान्वयासिद्धेः श्रुतत्यागेन तत्फले मोक्षे किमित्यन्वयो नेष्यते, तत्राह -

विविदिषेति ।

मोक्षहेतुत्वकल्पनायां नास्त्यकृतः कृतेनेत्यादिविरोधात्परम्परयापि हेतुत्वे बाधाभावाद्बुद्धिशुद्ध्या तदुत्पत्तावेवान्वयो यज्ञादीनामित्यर्थः ।

यज्ञादिश्रुतेरिति वाक्यान्तरमपि ग्रहीतव्यमित्याह -

अथेति ।

तत्र यज्ञादीनां ज्ञानसाधनत्वे विज्ञातं लिङ्गमाह -

अत्रेति ।

तत्रैव लिङ्गान्तरमाह -

सर्व इति ।

परम्परया कर्मणां धीहेतुत्वे स्मृतिमपि दर्शयति -

स्मृतिरिति ।

उत्पत्ताविव फलेऽपि ज्ञानस्य कर्मापेक्षा किं न स्यादित्याशङ्क्य दृष्टान्तमादाय व्याकरोति -

अश्ववदित्यादिना ॥ २६ ॥

ज्ञानोत्पत्तौ बहिरङ्गमुक्त्वा तत्रैवान्तरङ्गमुपदिशति -

शमदमादीति ।

अत्र व्यावर्त्यां शङ्कामाह -

यदीति ।

विद्यास्तावकत्वेनापि सम्भवत्यर्थवत्त्वे वर्तमानताभङ्गेन विधिकल्पनमयुक्तं वाक्यभेदप्रसङ्गात् । अतः शब्दमात्रलभ्या विद्येति भावः ।

एवं तवाभिप्रायेऽपि हेत्वन्तरमवश्यमनुष्ठेयं न शब्दमात्रलभ्या विद्येति सूत्रयोजनया परिहरति -

तथापीति ।

विविदिषावाक्यतुल्यतया शमादिवाक्यस्य नास्ति विधिपरतेति शङ्कते -

नन्विति ।

यस्मादेवमात्मानं विदित्वा पापेन कर्मणा न लिप्यते तस्मादेवं विद्यार्थी शमाद्युपेतो भूत्वा विचारयेदिति गम्यते विधिरित्याह -

नेतीति ।

विध्यभावे तत्प्रशंसावैयर्थ्यादुक्तविधिसिद्धिरित्यर्थः ।

काण्वपाठे विधिमुक्त्वा माध्यन्दिनपाठे विध्यभावशङ्कापि नास्तीत्याह -

पश्येदिति चेति ।

विधिफलमाह -

तस्मादिति ।

यज्ञादीनामसाधनत्वशङ्कामापाततोऽभ्युपेत्य साधनान्तरापेक्षोक्ता ।

इदानीं तदसाधनत्वशङ्कापि न युक्तेत्याह -

यज्ञादीनीति ।

उक्तं स्मारयित्वा परिहरति -

नन्वित्यादिना ।

संयोगस्यापूर्वत्वमेव स्पष्टयति -

नहीति ।

सत्यपि महावाक्यैक्येऽनुष्ठानयोग्यापूर्वार्थविधिरवान्तरवाक्येन क्रियते न तत्र वाक्यभेदो दोष इत्यत्र पूर्वतन्त्रसंमतिमाह -

तस्मादिति ।

दर्शपूर्णमासयोः श्रुतं तस्मात्पूषेत्यादि । तत्र पूष्णः पिष्टद्रव्यसंवन्धः सामासिकः । नच पूषा देवता पिष्टभागो द्रव्यं दर्शपूर्णमासयोरस्ति तेन तदेकवाक्यतायोगात्कालत्रयास्पृष्टद्रव्यदेवतासम्बन्धस्याविनाभावेन यागविध्युपस्थापकत्वाद्व्यवहारसिद्धये विधिपदमध्याहृत्य प्रकरणादुत्कर्षेण पूषोद्देशेन पिष्टभागः कर्तव्य इति विकृतौ सम्बन्धः ‘पौष्णं पेषणं विकृतौ प्रतीयेताचोदनात्प्रकृतौ’ इत्यत्र विचारित इत्यर्थः ।

अवान्तरवाक्यभेेदेन सूत्रकृतापि स्वीकृतो विधिरित्याह -

तथाचेति ।

स्मृत्यनुसारेणाप्यवान्तरवाक्यस्य विधायकत्वं वाच्यमित्याह -

स्मृतिष्विति ।

कर्मणां ज्ञानोत्पत्तिहेतुत्वे श्रुतिस्मृतिन्यायसिद्धे फलितमाह -

तस्मादिति ।

यज्ञादीनामपि श्रुतिस्मृतिन्यायेभ्योऽनुष्ठेयत्वे शमादीनां तेभ्यो विशेषाभावाद्यावद्विद्योदयमविशेषेणानुष्ठानं स्यादित्याशङ्क्याह -

तत्रापीति ॥ २७ ॥

यज्ञादीनां शमादीनां च विद्यासंनिहितानां तच्छेषतोक्ता तत्प्रसङ्गाद्विद्यासंनिध्युक्तसर्वान्नाभ्यनुज्ञानस्यापि विद्याशेषतामाशङ्क्य प्रत्याह -

सर्वान्नेति ।

प्राणविदः सर्वान्नानुज्ञानं विषयं वक्तुं शाखाद्वायस्थां श्रुतिमाह -

प्राणेति ।

जग्धं भक्षितम् । विषयवाक्यार्थं सङ्गृह्णाति -

सर्वमिति ।

अपूर्वत्वाद्विध्यश्रुतेश्च संशयमाह -

किमिति ।

अत्र प्राणविद्यायाः स्वतन्त्रपुमर्थहेतोर्वाक्यार्थज्ञानोपयुक्तायाः स्तुत्यर्थं सर्वान्नानुज्ञानकीर्तनमिति कथनात्पादादिसङ्गतिः । पूर्वपक्षे प्राणविदो भक्ष्याभक्ष्यविभागासिद्धिः ।

सिद्धान्ते विदुषोऽविदुषश्चानापदि तत्सिद्धिरिति मन्वानः संशयमनूद्य पूर्वपक्षयति -

विधिरितीति ।

विधिपक्षेऽनुष्ठानविशेषलाभं हेतुमाह -

तथाहीति ।

सर्वान्नानुज्ञानं स्वतन्त्रमेव विधीयतामित्याशङ्क्य संनिधिविरोधान्मैवमित्याह -

अत इति ।

सर्वान्नात्तृत्वं प्राणविद्याङ्गं चेत्तर्हि न कलञ्जं भक्षयेदित्यादि शास्त्रं विरुध्येेतेति शङ्कते -

नन्विति ।

प्राणविदतिरिक्तविषयं तदिति विरोधं परिहरति -

नेत्यादिना ।

उपपत्तिमेव कर्मविषयदृष्टान्तेनोदाहरति -

यथेति ।

तत्रैव विद्याविषयं दृष्टान्तमाह -

यथाचेति ।

यदुपमन्त्रयते स हिंकार इत्यादिना ग्राम्यव्यापारगतचेष्टासु हिंकारादिदृष्टिर्विहिता सा वामदेव्यविद्या तत्रोपमन्त्रणं सङ्केतकरणम् ।

दृष्टान्तयोरर्थं दार्ष्टान्तिके योजयति -

एवमिति ।

विविदिषावाक्ये वर्तमानापदेशेऽप्यपूर्वत्वात्पञ्चमलकाराङ्गीकारेण विधिकल्पनवन्न हेत्यादौ वर्तमानापदेशेऽप्यपूर्वत्वाद्विधिरिति मतमनूद्य सूत्राद्बहिरेव सिद्धान्तमाह -

एवमिति ।

तत्र हेतुमाह -

नहीति ।

यस्य पर्णमयीत्यादाविव वर्तमानापदेशेऽपि कल्प्यो विधिरित्याशङ्क्याह -

नचेति ।

सामान्यविधिबाधकत्वं श्रुतविशेषविधेरिष्टं विशेषकल्पना तु सामान्यविधिना बाध्या कल्पनाया विरोधाभावापेक्षत्वादित्यर्थः ।

इतश्च स्तुत्यर्थमेवेदं वचो न विधिरित्याह -

अपिचेति ।

आ श्वभ्य आ शकुनिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नमिति श्रवणादशक्यविषयो विधिर्न सम्भवतीत्याह -

नचेति ।

तर्हि वचनवैयर्थ्यमित्याशङ्क्य - सर्वं प्राणस्यान्नमिति धीस्तुत्यर्थत्वान्मैवमित्याह -

शक्यने त्विति ।

उक्तेऽर्थे सूत्रमादत्ते -

तदिति ।

तदक्षराणि व्याकरोति -

एतदिति ।

मटच्योऽशनयः पाषाणवृष्टयो रक्तवर्णाः क्षुद्रपक्षिविशेषा वा तैर्हतेषु कुरुषु तद्देशस्थसस्येष्विति यावत् ।

आख्यायिकार्थमाह -

चाक्रायण इति ।

स हि दुर्भिक्षे जाते जाययाऽनुपजातपयोधरादिस्त्रीव्यञ्जनया सह देशान्तरं प्रतिचक्रमे । स कदाचिदिभ्यग्रामे निवसन्निभ्येन सह हस्त्यारोहेण सामिभोजितानर्थभक्षितान्कुल्माषान्कुत्सितमाषान्भक्षितवानित्यर्थः ।

अनुपानं गृहाणेत्युक्ते सत्युच्छिष्टं मे पीतं स्यादिति प्रतिषिध्य किमेतेऽप्युच्छिष्टा नेति परेणोक्ते कारणं चानुपाननिषेधे कथितवानित्याह -

अनुपानं त्विति ।

कुल्माषाश्चेन्न भक्ष्यन्ते जीवनमेव मे न स्यात्कामः स्वेच्छातो मे तडागादिषूदकपानं भविष्यतीत्यर्थः ।

स्वयं खादित्वा शिष्टाञ्जायार्थमाजहार । तया च भर्तृस्वभावज्ञया निहितानुत्तरदिने प्रातरेव भक्षितवानित्याह -

पुनश्चेति ।

कुल्माषभक्षणश्रुतेरभिप्रायमाह -

तदिति ।

अनुपाननिषेधश्रुतेस्तात्पर्यमाह -

स्वस्थेति ।

सर्वान्नभक्षणस्य निरङ्कुशत्वाभावे फलितमाह -

तस्मादिति ॥ २८ ॥

तस्यार्थवादत्वे हेत्वन्तरमाह -

अबाधाच्चेति ।

सामान्यशास्त्रविरोधान्न कल्प्यो विशेषविधिरित्युक्तम् ।

अधुना सामान्यशास्त्रं दर्शयन्सूत्रं योजयति -

एवंचेति ।

स्वस्थावस्थायां भक्ष्याभक्ष्यभेदे सतीति यावत् ॥ २९ ॥

आपदवस्थायामभक्ष्यभक्षणानुज्ञाने स्मृति संवादयति -

अपीति ।

स्मृतिरपि विद्वद्विषयेत्याशङ्क्याह -

अपिचेति ।

सुरापानमवस्थाद्वयेऽपि न कार्यमित्याह -

तथेति ।

ब्राह्मणो वर्जयेदिति शेषः ।

जीवितात्ययस्मृत्या सुरापि तदत्यये पातव्येत्याशङ्क्याह -

सुरापस्येति ।

उष्णां सुरामिति शेषः । उष्णामग्निना तप्तामिति यावत् । मरणान्तिकप्रायश्चित्तदृष्टेस्तत्प्रसङ्गेऽपि सा न पातव्येत्यर्थः ।

इतश्च सा सदा न पेयेत्याह -

सुरापा इति ।

तत्र हेतुः -

अभक्ष्येति ।

मद्यमित्यादि स्मृतेस्तात्पर्यमाह -

वर्जनमिति ॥ ३० ॥

स्मृतिप्रामाण्यार्थं तन्मूलश्रुतिमाह -

शब्दश्चेति ।

तस्माद्ब्रह्मणस्य सुरापस्य मरणान्तिकप्रायश्चित्तदर्शनादिति यावत् ।

श्रौतनिषेधस्य प्रकृतोपयोगमाह -

सोऽपीति ।

श्रुतिस्मृतिसिद्धमर्थमुपसंहरन्नतःशब्दं व्याचष्टे -

तस्मादिति ॥ ३१ ॥

सर्वान्नत्वोक्तिः शास्त्रान्तरविरोधे स्तुतिरित्युक्तम् ।

एवं विद्यार्थत्वोक्तिर्यज्ञानां स्तुतिर्नित्यत्वश्रुतिविरोधादित्याशङ्क्याह -

विहितत्वाच्चेति ।

व्यवहितेन सम्बन्धमाह -

सर्वापेक्षेति

अग्निहोत्रादिकर्माण्यधिकृत्य विहितत्वाद्विनियुक्तविनियोगायोगाच्च संशयमाह -

इदानीं त्विति ।

अत्राग्निहोत्रादीनामुभयथात्वोक्त्या स्वतन्त्रपुमर्थहेतुशास्त्रोत्थात्मविद्योपायोपवर्णनात्पादादिसङ्गतिः । पूर्वपक्षे विद्याहेतुत्वोक्तेः स्तुतित्वाद्विविदिषावाक्यस्य विवक्षितार्थत्वासिद्धिः ।

सिद्धान्ते संयोगपृथक्त्वन्यायात्कर्मणामुभयत्वसम्भवात्तत्सिद्धिरित्यभिप्रेत्य पूर्वपक्षमाह -

तत्रेति ।

यावज्जीवश्रुतेरमुमुक्षोरपि तान्यनुष्ठेयानीत्याशङ्क्याह -

अथेति ।

विविदिषाश्रुतेर्विद्यासंयोगोऽपि तेषामवश्यम्भावीत्याशङ्क्याह -

नित्येति ।

आवश्यकत्वाभावाद्विद्याकामनायाः काम्यतया कर्मणामनावश्यकत्वं नित्यतया चावश्यकत्वमित्येकत्रैवावश्यकत्वानावश्यकत्वे विरुद्धे स्याताम् । अतो विद्योपायत्वोक्तिः स्तुतिरेवेत्यर्थः ।

सिद्धान्तसूत्रमवतार्य व्याकरोति -

अस्यामिति ।

नित्यतया विहितानां विद्यार्थतया विधानं गौरवादयुक्तमित्याशङ्क्याह -

नहीति ॥ ३२ ॥

उक्तमनूद्योत्तरत्वेन सूत्रमवतारयति -

अथेत्यादिना ।

नित्यत्वेऽपि विद्यासंयुक्तत्वमग्निहोत्रादीनां विधिवशादेष्टव्यमिति व्याचष्टे -

विद्येति ।

विविदिषासंयोगमात्रमत्र श्रुतं कुतो विद्यासंयुक्तत्वं, तत्राह -

तदुक्तमिति ।

सहकारित्वोक्त्या फलं प्रत्येवोपकारित्वमाचार्याभीष्टं कर्मणामित्याशङ्क्याह -

नचेति ।

शास्त्रीयमन्वयव्यतिरेकसिद्धं चोपकारकत्वम् ।

न चात्रोभयमस्तीत्याह -

अविधीति ।

ब्रह्मधीः स्वकार्ये न चोदितापेक्षाऽचोदितत्वान्मर्दनवदित्यर्थः ।

ब्रह्मधीः स्वफले नेतिकर्तव्यतापेक्षा स्वतोऽसाध्यफलत्वात्कूपखननव्यापारवदित्याह -

असाध्यत्वादिति ।

अविधिलक्षणत्वं व्यतिरेकोदाहरणेन प्रपञ्चयति -

विधीति ।

अङ्गभावस्य ग्राहकग्रहणपूर्वकत्वाद्विधेर्ग्राहकत्वाद्विहितं दर्शपूर्णमासादि प्रयाजादिभिर्ग्राहकगृहीतैरङ्गैर्युज्यते नाविहिता विद्येत्यर्थः ।

तथापि कथमसाध्यफलत्वेन विद्यायां कर्मणामन्वयराहित्यं तदाह -

तथाचेति ।

कथं तर्हि सहकारित्ववचनं तदाह -

तस्मादिति ।

सह पुत्रैर्भारं वहति गर्दभीतिवत्कर्मसु सत्स्वेव विद्या स्वकार्याय व्याप्रियत इत्यभिप्रेत्य सहकारित्वोक्तिरित्यर्थः ।

परोक्तमुद्भाव्य प्रत्याह -

नचेति ।

संयोगभेदं विशदयति -

नित्यो हीति ।

तुल्यबलश्रुतिद्वयेन पृथगेव सम्बन्धविधिः संयोगमेदस्तस्मादुभयथात्वमविरुद्धमित्यर्थः ।

‘एकस्य तूभयत्वे संयोगपृथक्त्वम्’ इत्यत्रैतच्चिन्तितमित्युदाहरणेन दर्शयति -

यथेति ।

बैल्वो वा खादिरो वा पालाशो वेत्येको नित्यः संयोगस्तेन क्रत्वर्थस्य खादिरत्वस्य वीर्यकामस्येत्यपरः संयोगोऽनित्यस्तेन पुरुषार्थतेत्येकस्य खादिरत्वस्योभयार्थत्वे संयोगपृथक्त्वं हेतुस्तथा कर्मस्वभेदेऽपि संयोगभेदादुभयथात्वमित्यर्थः ॥ ३३ ॥

ननु प्रकरणान्तरस्थेभ्यो नित्यकर्मभ्यो भिन्नान्येव कर्माणि विविदिषावाक्ये विद्यासंयुक्ततया विधीयन्ते प्रकरणभेदस्य भेदकत्वात्तत्कथं तस्योभयत्वं, तत्राह -

सर्वथेति ।

प्रतिहां व्याचष्टे -

सर्वथापीति ।

एवकारव्यावर्त्यं शङ्कया दर्शयति -

त एवेतीति ।

भेदशङ्कानिवृत्ति व्यतिरेकदृष्टान्तेन स्पष्टयति -

यथेति ।

कुण्डपायिनामयनगताग्निहोत्रस्य प्रकरणभेदात्प्रसिद्धाग्निहोत्रात्कर्मान्तरत्ववद्विविदिषन्तीति विद्यासंयुक्ततया विहितानामपि कर्मणां प्रकरणभेदादेव कर्मान्तरत्वशङ्कायां दृष्टान्ते जुह्वतीतिहोमविधिश्रुतेर्मासाख्यकालस्य चानुपादेयत्वेनाविधेयत्वादग्निहोत्रशब्दस्य चाख्यातपारतत्र्यादाख्यातस्य च जुहोतेः संनिहितरूपवत्कर्म हित्वा व्यवहितनैयमिकाग्निहोत्रपरामर्शित्वायोगादाख्यातार्थवाचिनोऽग्निहोत्रशब्दस्यापि कर्मान्तरविषयत्वमेवेति युक्तम् । विविदिषावाक्ये तु विविदिषायामेव विधिश्रवणात्प्रसिद्धानामेव यज्ञादीनां यज्ञादिशब्दैरनुवादाद्विद्यासंयोगमात्रं विधीयते तेषामिति न कर्मान्तरतेत्यर्थः ।

उक्तमेवार्थं प्रश्नद्वारा हेतुमवतार्य स्फोरयति -

कुत इत्यादिना ।

प्रसिद्धकर्मसु संस्कारत्वप्रसिद्धिरपि तेषां चित्तमलनिरासेन ज्ञानोत्पत्तावुपकारकत्वमावेदयन्ती कर्माभेदं सूचयतीत्याह -

अष्टेति ।

गर्भाधानादयः सहधर्मचारिणीसंयोगान्ताश्चतुर्दश पञ्चमहायज्ञाः सप्त सोमसंस्थाः सप्त हविःसंस्थाः सप्त पाकसंस्था इति चत्वारिशत्संस्काराः । अनश्नन्संहिताध्ययनं प्रायणं कर्म जप उत्क्रमणं दैहिकं भस्मसमूहनमस्थिसञ्चयनं श्राद्धानीत्येवमष्टाचत्वारिशत्संस्काराः ।

कर्मभेदाशङ्कायोगे फलितमाह -

तस्मादिति ॥ ३४ ॥

नित्यानि कर्माणि स्वतः पुण्यलोकावाप्तिफलान्यपि ज्ञानकामेनानुष्ठितानि ज्ञानार्थानीत्युक्तम् । इदानीं ब्रह्मचर्यादीनामाश्रमकर्मणां क्लेशतनूकरणेन विद्योदये हेतुतेत्यत्र लिङ्गमाह -

अनभिभवं चेति ।

सूत्रस्य तात्पर्योक्तिपूर्वकमक्षरार्थं कथयति -

सहकारित्वस्येति ।

उभयविध्यधीनमर्थमुपसंहरति -

तस्मादिति ॥ ३५ ॥

आश्रमकर्मणां विद्योपायत्वे सत्यनाश्रमकर्मणां नैवमिति मन्वानं प्रत्याह -

अन्तरेति ।

अनाश्रमिणो विधुरादीन्विषयीकृत्य तेषां कर्मित्वप्रसिद्धेर्निन्दाप्रसिद्धेश्च संशयमाह -

विधुरेति ।

अत्रानाश्रमकर्मणामुक्तविद्याहेतुत्वोक्त्या पादादिसङ्गतिः । पूर्वपक्षे यथा विधुरकर्मणां विद्याहेतुत्वासिद्धिस्तथैवाश्रमकर्मणामपि विद्याहेतुत्वासिद्धिः ।

सिद्धन्ते त्वाश्रमित्वस्य ज्यायस्त्वात्तत्कर्मणां सुतरां तत्सिद्धिरिति मन्वानः संशयमनूद्य पूर्वपक्षमाह -

नास्तीत्यादिना ।

विविदिषावाक्ये यज्ञादिषु प्रत्येकं करणविभक्तिश्रुतेराश्रमकर्माभावेऽपि वर्णमात्रधर्माणां दानादीनां सम्भवाद्विधुरादीनामपि विद्याधिकारः स्यादित्याशङ्क्य केवलवर्णधर्माणां विद्यासाधनत्वे सत्याश्रमकर्मणां वैयर्थ्यादनाश्रमिणामनधिकारो विद्यायामित्याह -

आश्रमेति ।

अनाश्रमकर्मणां न विद्याहेतुतेति पूर्वपक्षमनूद्य सिद्धान्तयति -

एवमिति ।

प्रतिज्ञां व्याकरोति -

अनाश्रमित्वेनेति ।

तद्दृष्टेरिति व्याचष्टे -

रैक्वेति ॥ ३६ ॥

श्रौतीं दृष्टिं शिष्ट्वा स्मार्तीमपि दर्शयति -

अपीति ॥ ३७ ॥

श्रुतिस्मृतिभ्यां सिद्धे सिद्धान्तेऽनन्तरसूत्रनिरस्यं चोद्यमाह -

नन्विति ।

जन्मान्तरकृतादपि कर्मणो रैक्वादीनां विद्यासम्भवाद्वर्णोपाधावुक्तात्कर्मणो विद्येत्यत्र श्रुतिस्मृत्योरनियामकत्वान्नियामकान्तरं वक्तव्यमित्यर्थः ।

आश्रमधर्माभावेऽपि वर्णधर्मविशेषैरनुगृहीता विद्योदेष्यतीति सूत्रेण समाधत्ते -

सेति ।

अविरुद्धैरनाश्रमित्वाविरोथिभिरिति यावत् । अत एव पुरुषमात्रसम्बन्धिभिरित्युक्तम् ।

आश्रमधर्मशून्यानां जपादिष्वपि शूद्रादिवन्नाधिकारोऽस्तीत्याशङ्क्याह -

तथाचेति ।

मैत्रो मित्रे भवः सर्वभूताहिंसको दयावानित्यर्थः ।

किञ्च नैयोगिकफलेषु कर्मस्वानन्तर्यस्याचोदितत्वादनियतकालत्वे नैयोगिककर्माभावेऽप्यामुष्मिकैरेव कर्मभिर्विद्या भविष्यतीति सूत्रस्य व्याख्यान्तरमाह -

जन्मान्तरेति ।

जन्मान्तरसञ्चितकर्मणां विद्यानुग्राहकत्वे मानमाह -

तथाचेति ।

अनेकेषु जन्मसु सञ्चितसंस्कारैः सिद्धः सम्यग्धीपरिपाकवानित्यर्थः ।

यथास्मिञ्जन्मन्यधीतवेदो धर्मजिज्ञासाधिकारी तथास्मिन्नेव जन्मन्याश्रमधर्मैरुत्पादितविविदिषो विद्याधिकारी स्यादित्याशङ्क्याह -

दृष्टार्थेति ।

अविद्यानिवृत्तेर्दृष्टफलत्वान्नियमापेक्षाभावाद्विघातकनिषेधस्याभावमात्रेण तत्र पुरुषस्य प्रवृत्तिरित्यर्थः ।

श्रुतिस्मृतिन्यायसिद्धमर्थमुपसंहरति -

तस्मादिति ॥ ३८ ॥

वर्णोपाधावुक्तधर्ममात्रादपि विद्योत्पद्यते चेदाश्रमित्वमनर्थकमित्याशङ्क्याह -

अतस्त्विति ।

विद्यायाश्चिराचिरव्यक्तिहेतुतयाश्रमित्वानाश्रमित्वयोर्विशेषान्न वैयर्थ्यमिति मत्वा व्याचष्टे -

अत इति ।

साधनोपचयादचिरेण विद्याहेतुत्वं ज्यायस्त्वम् ।

आश्रमित्वस्य ज्यायस्त्वे श्रुतिस्मृत्यनुगृहीतत्वं हेतुमाह -

श्रुतीति ।

श्रुतौ पुण्यकृत्त्वविशेषणाल्लिङ्गाच्च श्रेष्ठमाश्रमित्वमित्याह -

श्रुतीति ।

तेन ज्ञानमार्गेण ब्रह्मविदेति गच्छति ब्रह्म प्राप्नोति । स च पुण्यं स्वाश्रमोक्तं कर्म करोतीति पुण्यकृदुच्यते । तेजसि परमात्मन्यात्मत्वेन वर्तत इति तैजसः । तत्र पुण्यकृत्त्वविशेपणादाश्रमित्वं ब्रह्मप्राप्तिहेतुतया श्रेष्ठं सिद्धमित्यर्थः ।

आश्रमित्वस्य श्रेष्ठत्वे स्मार्तमपि लिङ्गमनुकूलयति -

अनाश्रमीति ॥ ३९ ॥

अनाश्रमिणां कर्मापि विद्याहेतुश्चेदारूढपतितस्य पूर्वाश्रमं प्राप्तस्य धीपूर्वकं प्रच्युतस्य कर्म किमु वाच्यमित्याशङ्क्याह -

तद्भूतस्येति ।

वृत्तानुवादेन विषयं सूचयति -

सन्तीति ।

तानाश्रमान्प्राप्तस्य धीपूर्वं प्रच्युतस्य कर्म विषयस्तत्किं विद्याहेतुर्न वेति संशयं सिद्धवत्कृत्य तद्धेतुमाह -

तांस्त्विति ।

कथञ्चिद्रागाद्युद्रेकादित्यर्थः । सा मानवती न वेति संशयार्थः । ऊर्ध्वरेतसां बुद्धिपूर्वं प्रच्युतानां कर्म यथोक्तविद्याहेतुर्नेत्युक्त्या पादादिसङ्गतिः । पूर्वपक्षे पूर्वोक्ताश्रमित्वश्रैष्ठ्यासिद्धिः ।

सिद्धान्ते प्रच्युतेरप्रामाणिकत्वात्तत्सिद्धिरिति स्वीकृत्य पूर्वपक्षयति -

पूर्वेति ।

पूर्वाश्रमोक्तो यागादिधर्मः सुखेन शक्योऽनुष्ठातुमिति तच्चिकीर्षया रागद्वेषवशेन च प्रत्यवरोहोऽपि प्रामाणिकः स्यात्तथाचानाश्रमिकर्म निन्दितमपि यथा विद्यासाधनमुक्तं तथा प्रत्यवरूढस्यापि कर्म विद्याहेतुराश्रमावरोहोऽनुष्ठेयस्तदारोहावरोहयोरन्यतरत्वात्तदारोहवदित्यवरोहस्य प्रामाणिकत्वादित्यर्थः ।

सिद्धान्तसूत्रमवतार्य व्याकरोति -

एवमिति ।

उत्तराश्रमं प्राप्तस्य पूर्वाश्रमप्राप्तिरप्रामाणिकीत्यत्र प्रश्नपूर्वकं हेतुत्रयमाह -

कुत इति ।

तत्र नियमं व्याचष्टे -

तथाहीति ।

अरण्यमित्येकान्तोपलक्षितमूर्ध्वरेतस्त्वं तदियाद्गच्छेदिति पदं शास्त्रमार्गस्ततस्तस्मादरण्यान्न पुनरेयात्पुनर्नागच्छेन्न प्रत्यवरोहेदित्युपनिषद्रहस्यमित्यर्थः ।

स्मार्तमपि नियमं कथयति -

आचार्येणेति ।

उक्तनियमतात्पर्यमाह -

एवमिति ।

अतद्रूपमप्रत्यवरोहं व्याकरोति -

यथाचेति ।

अभावं शिष्टाचाराभावं व्याचष्टे -

नचेति ।

परोक्तमनुमानमनूद्य स्मृतिविरोधेन दूषयति -

यत्त्विति ।

इतश्चानुमानमयुक्तमित्याह -

न्यायाच्चेति ।

यत्तु रागादिवशात्प्रत्यवरोहणमिति, तत्राह -

नचेति ।

ततो न पुनरित्यादि नियमशास्त्रम् । अवशिष्टं सूत्रावयवं व्याचष्टे -

जैमिनेरिति ।

अत्रेति प्रामाणिकप्रच्युत्यभावोक्तिः । उभयसम्प्रतिपत्तिफलमाह -

प्रतिपत्तीति ॥ ४० ॥

प्रत्यवरोहणमशास्त्रीयमित्युक्तम् ।

सम्प्रति प्रमादात्प्रत्यवरोहे प्रायश्चित्तमस्तीति वक्तुं पूर्वपक्षमाह -

नचेति ।

ऊर्ध्वरेतसोऽधीपूर्वच्युतब्रह्मचर्यं विषयस्तेषां किं नास्ति प्रायश्चित्तमुतास्तीति प्रायश्चित्ताभावस्मृतेर्महापातकेष्वनुक्तेश्च संशयमाह -

यदीति ।

प्रमादादित्यधीपूर्वच्युतब्रह्मचर्याणामेवोर्ध्वरेतसां प्रायश्चित्तचिन्तेयमिति द्योतयति । अवकीर्येत योनौ रेतः सिञ्चेत् । अवकीर्णं योनौ क्षिप्तं रेतोऽस्यास्तीत्यवकीर्णी । प्रमादाच्च्युतब्रह्मचर्याणामूर्ध्वरेतसां कृतप्रायश्चित्तानां कर्म विद्याहेतुरित्युक्त्या पादादिसङ्गतिः । पूर्वपक्षे प्रमादिनामूर्ध्वरेतसामात्यन्तिकादधःपातात्पुमर्थासिद्धिः ।

सिद्धान्ते तेषामपि प्रायश्चित्तेन पतनसमाधानात्तत्सिद्धिरित्युपेत्य पूर्वपक्षसूत्रमवतार्य योजयति -

उच्यत इति ।

तदेव षष्ठाध्याये निर्धारितं प्रायश्चित्तमुदाहरति -

अवकीर्णीति ।

ब्रह्मचार्यवकीर्णीत्यत्र पशुहोमार्थमाधानं कर्तव्यं किंवा लौकिकेष्वेवाग्निषु तत्कर्मेति सन्देहे पूर्वाधिकरणे ‘यदाहवनीये जुहोति तेन सूर्योऽस्याभीष्टः प्रीतो भवति’ इत्याहवनीयस्य सर्वहोमार्थत्वादाहवनीये तावदुपनयनहोमाः कार्या इति प्रापय्य जातपुत्रोऽग्नीनादधीतेति कृतदारस्याग्न्याधानविधानादुपनयनकाले दाराभावादाधानस्याप्राप्तकालत्वादाहवनीयाभावाल्लौकिकाग्निषूपनयनहोमा इति राद्धान्तिते ब्रह्मचारी ययाऽवकीर्णी सैव तस्य भार्या स्यात्ततोऽग्न्याधानमित्यधिकां शङ्कां निराकर्तुमतिदेशाधिकरणमवकीर्णिपशुश्चेति यथोपयनकाले लौकिकाग्नौ होमस्तथावकीर्णिपशुश्च तत्रैव होतव्यः । आधानस्य पत्नीपरिग्रहोत्तरकालतया पूर्वं प्राप्त्यभावादितरस्याश्च परपरिग्रहभूताया भार्यात्वकल्पनायाधाने मानाभावादित्यर्थः । यदधिकारलक्षणे निर्णीतमाधिकारिकं प्रायश्चित्तं तदपि नैष्ठिकस्य भवितुं नार्हतीति सम्बन्धः ।

प्रश्नपूर्वकं हेतुमाह -

किमित्यादिना ।

किंविषयं तर्हि प्रायश्चित्तवचनं ब्रह्मचारित्वाविशेषादुपकुर्वाणस्यापि तदयोगात् , तत्राह -

उपेति ।

तादृगित्यप्रतिसमाधेयत्वोक्तिः ॥ ४१ ॥

सिद्धान्तयति -

उपपूर्वमिति ।

उपपदं पूर्वं यस्य पतनस्य तदुपपूर्वमिति व्याकरोति -

अपि त्विति ।

प्रायश्चित्ताभावं व्यावर्तयितुमपीति प्रयुक्तम् ।

एवकारार्थमाह -

नेति ।

नैष्ठिकव्रतलोपस्योपपातकत्वेऽपि प्रायश्चित्तसत्त्वे किं जातमित्याशङ्क्योपपातकसामान्यप्रायश्चित्तं स्यादिति सूत्रावयवं व्याकुर्वन्नाह -

तस्मादिति ।

उक्तमर्थं दृष्टान्तमवतार्य स्पष्टयति -

अशनवदिति ।

प्रायश्चित्तं न पश्यामीति स्मरणात्कथं तद्भावधीरित्याशङ्क्याह -

ये हीति ।

प्रायश्चित्तं नास्तीति स्मरणाभावान्न पश्यामीति दर्शनाभावमात्रस्मरणादित्यर्थः ।

भाववादिनामपि तुल्या मूलानुपलब्धिरित्यशङ्क्याह -

ये त्विति ।

ननु न पश्यामीति स्मरणस्य प्रायश्चित्तनिषेधार्थत्वमनुमाय तदर्थश्रुतिकल्पनात्तद्विरोधे सामान्यश्रुत्या प्रायश्चित्तसत्ता नाभ्युपगम्यते, तत्राह -

तस्मादिति ।

यावद्दर्शनाभावस्मरणस्य प्रायश्चित्तनिषेधार्थत्वकल्पनया तदर्था श्रुतिरनुमीयते तावदविशेषप्रवृत्ता प्रायश्चित्तं श्रुतिर्गमयतीति न स्मृत्या प्रायश्चित्ताभावधीरिति भावः ।

उक्तेऽर्थे यववराहाधिकरणसंमतिमाह -

तदुक्तमिति ।

यवमयश्चरुर्वाराही उपानहावित्यत्र यववराहशब्दाभ्यां प्रियङ्गुकृष्णशकुनिग्रहो वा दीर्घशूकसूकरग्रहो वेति सन्देहे पूर्वपक्षमाह -

समेति ।

केचिद्दीर्घशूके यवशब्दं प्रयुञ्जते प्रियङ्गुषु चापरे वराहशब्दमपि सूकरे केचिदाहुः कृष्णशकुनौ चान्ये तेन प्रयोगसाम्यात्समा तुल्या विकल्पेन प्रतिपत्तिः स्यादित्यर्थः ।

सिद्धान्तमाह -

शास्त्रस्था वेति ।

वाशब्दः पक्षव्यावृत्त्यर्थः । या शास्त्रमूला धीः सैव ग्राह्या शास्त्रनिमित्तत्वात्तद्धर्मादिज्ञानस्य । शास्त्रं च यदा वान्या ओषधयो म्लायन्त्यथैते मोदमानास्तिष्ठन्ति वराहं गावोऽनुधावन्तीति च यववराहशब्दयोर्दीर्घशूकसूकरविषयम् । तस्माद्धीसाम्याभावाद्विकल्पासिद्धेर्या शास्त्रमूला प्रसिद्धिः सैव ग्राह्येति प्रथमे सिद्धम् । तथात्रापि शास्त्रमूलत्वात्प्रायश्चित्तभावप्रसिद्धेस्तत्सत्त्वमुक्तमित्यर्थः ।

प्रायश्चित्तं न पश्यामीति स्मृतेस्तर्हि का गतिः, तत्राह -

प्रायश्चित्तेति ।

एवं सति सामान्यश्रुत्या प्रायश्चित्तसत्त्वे निश्चिते सतीत्यर्थः । यदि कथञ्चिन्नैष्ठिकस्य ब्रह्मचर्यं लुप्येत तदा न प्रायश्चित्तं दृश्यते तेन नैष्ठिकेन ब्रह्मचर्ये यत्नवता भाव्यमिति तद्विषययत्नस्याप्रमादेन सदाकार्यतारूपं गौरवमुत्पादयितुं प्रायश्चित्ताभावस्मरणमित्यर्थः ।

नैष्ठिके हि दर्शितन्यायमितरयोरतिदिशति -

एवमिति ।

विशेषतोऽपि प्रायश्चित्तविधेस्तयोरस्ति प्रामादिके व्रतलोपे प्रायश्चित्तमित्याह -

वानप्रस्थ इति ।

दीक्षाभेदे व्रतलोपे प्रमादतो ब्रह्मचर्यभङ्गे कृच्छ्रं चरित्वा महाकक्षं बहुतृणकाष्ठं देशं वर्धयेदिति सम्बन्धः ।

कृच्छ्रं विशिनष्टि -

द्वादशेति ।

दिनत्रयमेकवारभोजनं दिनत्रयं रात्रिभोजनं दिनत्रयमयाचितं दिनत्रयमुपवासकरणमित्येवंरूपमित्यर्थः ।

परिव्राजकेऽपि प्रमादतो व्रतलोपे तुल्यं कृच्छ्रानुष्ठानमित्याह -

भिक्षुरिति ।

सोमस्य यज्ञाङ्गत्वात्तदभिवृद्धिमनादृत्य महाकक्षं वर्धयेदित्याह -

सोमेति ।

‘सर्वपापप्रसक्तोऽपि ध्यायन्निमिषमच्युतम् । पुनः स पूतो भवति पङ्क्तिपावन एव च ॥ मनोवाक्कायजान्दोषांज्ञानोत्थांश्च प्रमादजान् । सर्वान्दहति योगाग्निस्तूलराशिमिवानलः ॥ उपपातकसङ्घेषु पातकेषु महत्सु च । प्रविश्य रजनीपादं ब्रह्मध्यानं समाचरेत् ॥ नित्यमेव तु कुर्वीत प्राणायामांस्तु षोडश । अपि भ्रूणहनं मासात्पुनन्त्यहरहःकृताः’ इत्यादि परिव्राजकविषयं शास्त्रं तेनाभिहितः संस्कारो ध्यानादिः स च कर्तव्यो भिक्षुणेत्याह -

स्वशास्त्रेति ।

ऊर्ध्वरेतसां प्रमादच्युतब्रह्मचर्याणां कृतप्रायश्चित्तानामधिकारोऽस्ति विद्यायामिति भावः ॥ ४२ ॥

कृतप्रायश्चित्तानामपि तेषां शिष्टाव्यवहार्यत्वमाह -

बहिस्त्विति ।

कृतप्रायश्चित्तैः सह शिष्टाचाररूपं कर्म विषयस्तत्किं विद्याङ्गं किंवा नेति संशये प्रागुक्तप्रायश्चित्तेनैव तेषां व्यवहार्यतासिद्धेरङ्गमिति प्राप्ते सिद्धान्तमाह -

यदीति ।

प्रतिज्ञार्थमुक्त्वा हेतुद्वयं व्याकरोति -

आरूढ इत्यादिना ।

दुश्चरिताचरणकृतमेनो लोकद्वयेऽपि कर्तुरशुद्धिमादधाति । तत्र प्रायश्चित्तेन लोकद्वयेऽपि कस्यचिदशुद्धिरपनीयते कस्यचित्तु पारलौकिकाशुद्धिरपाक्रियते ऐहिकाशुद्धिरनुवर्तते । उक्तं हि - ‘बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः । शरणागतहन्तृॄश्च स्त्रीहन्तॄंश्च न संवदेत्’ इति । तथेहापि ‘आरूढो नैष्ठिकम्’ इत्यादिस्मृतिलिङ्गादाचाराच्च परलोकाशुद्धेरपनीतत्वेऽप्यव्यवहार्यत्वावगमान्न तैर्व्यवहाररूपाचारस्य विद्याङ्गत्वम् । तदेवमुक्ताचारस्योक्तविद्यानङ्गत्वाभिधानात्प्रासङ्गिकी पादादिसङ्गतिः । पूर्वपक्षे ‘बालघ्नान्’ इत्यादिस्मृतिविरोधः । सिद्धन्ते तदानुगुण्यमिति भावः ॥ ४३ ॥

अन्यस्मिन्पापकारिणि तेन व्यवहारादन्यस्य त्वपकारवदन्यस्मिन्नुपास्तिकर्तरि तेन व्यवहारात्फललक्षणोपकारमन्ययजमानस्य दर्शयन्पूर्वपक्षयति -

स्वामिन इति ।

कर्माङ्गसङ्गीन्युपासनानि विषयस्तेषूभयकर्तृकत्वधिया संशयमाह -

अङ्गेष्विति ।

शास्त्रीयाङ्गाश्रितोपास्तीनां स्वतन्त्रफलानामृत्विक्कर्तृकत्वेऽपि यजमानगामिफलत्वोक्तेरस्ति पादादिसङ्गतिः । पूर्वपक्षे कर्तृत्वभोक्तृत्वयोरैकाधिकरण्यासिद्धिः ।

सिद्धान्ते प्रकृतस्य कर्तुरस्वातन्त्र्यात्तस्य यजमानाधीनत्वात्तत्कर्तृत्वमपि तदधीनमित्यैकाधिकरण्यस्याविरुद्धतेति सिद्धवत्कृत्य प्रश्नपूर्वकं पूर्वपक्षमाह -

किमिति ।

तत्र हेतुं प्रश्नद्वारा दर्शयति -

कुत इति ।

फलश्रुतिमेव विशदयति -

फलं हीति ।

श्रुतमपि फलमृत्विग्गतं किं न स्यात् , तत्राह -

तच्चेति ।

तत्र हेतुः -

तस्येति ।

उद्गीथाद्युपास्तिविधीनां प्राप्तोद्देशनत्वात्क्रत्वधिकारिण एव प्राप्तेस्तस्यैवोद्देशनयोगात्तदाश्रितोपास्तीनां गोदोहनवदथिकृताधिकारत्वात्क्रत्वधिकारिण एव गोदोहनफलवद्विद्याफलेन सङ्गतिरित्याह -

अधिकृतेति ।

तथापि कथमुपास्तीनां याजमानत्वं, तत्राह -

फलं चेति ।

अकर्तृत्वे फलित्वमपि यजमानस्य न स्यात्कर्तृत्वभोक्तृत्वयोरैकाधिकरण्यादित्यर्थः ।

यजमानगामि फलमित्यत्र व्यभिचारं शङ्कते -

नन्विति ।

उत्सर्गतो याजमानं फलं वचनात्क्वचिदपवादः स्यादित्याह -

न तस्येति ।

वाचनिकापवादाभावे तूत्सर्गस्थितिरित्युपसंहरति -

तस्मादिति ॥ ४४ ॥

अङ्गोपास्तीनां याजमानत्वान्न स्वतन्त्रफलतेति प्राप्ते सिद्धान्तयति -

आर्त्विज्यमिति ।

तत्र प्रतिज्ञांं विभजते

नैतदिति ।

अन्यकर्तृकत्वे कथमन्यस्य फलमिति शङ्कते -

किं कारणमिति ।

सूत्रावयवेनोत्तरमाह -

तस्मै हीति ।

ऋत्विजो यजमानेन स्वगामिने फलाय क्रीतत्वान्नानुपपत्तिरित्यर्थः ।

साङ्गकर्मार्थं क्रीतत्वेऽपि ध्यानार्थमक्रीतत्वात्कथमुपास्तीनामृत्विक्कर्मत्वं, तत्राह -

तदिति ।

अङ्गोपास्तीनामधिकृताधिकारत्वे फलितमाह -

तस्मादिति ।

तासामृत्विक्कर्तृकत्वे श्रौतं लिङ्गमाह -

तथाचेति ।

तमुद्गीथाख्यं प्रणवं प्राणादिदृष्टिविशिष्टं बको नामतो दल्भस्यापत्यं दाल्भ्यो विदाञ्चकार विदितवान् । विदित्वा च नैमिशीयानां सत्रिणामुद्गातासीदित्यर्थः ।

पूर्वपक्षबीजमनुवदति -

यत्त्विति ।

उत्सर्गतो याजमानत्वेऽपि फलस्य वचनादपवादो यत्र नैवं तत्रोत्सर्गस्थितिरित्युक्तमित्याह -

नेत्यादिना ॥ ४५ ॥

इतश्चोपास्तीनामृत्विक्कर्तृकत्वं यजमानगामिफलत्वं चेत्याह -

श्रुतेश्चेति ।

उत्सर्गतः श्रुतिलिङ्गैश्च सिद्धमर्थमुपसंहरति -

तस्मादिति ।

सिद्धे चोपास्तीनामृत्विक्कर्तृकत्वे तन्निर्धारणानियमन्यायेन स्वतंत्रफलत्वसिद्धिरिति भावः ॥ ४६ ॥

विधुरप्रभृतीनां मन्दाधिकारिणां धीसाधनोक्तिप्रसङ्गेनाङ्गोपासनमधमधीसाधनमेव निर्धार्य पुनरुक्तमेव धीसाधनं वक्तुमारभते -

सहकार्यन्तरेति ।

विषयवाक्यमुदाहरति -

तस्मादिति ।

यस्मात्पूर्वे ब्राह्मणा विदित्वात्मानमेषणाभ्यो व्युत्थाय भिक्षाचर्यं चरन्ति स्म तस्मादधुनातनोऽपि ब्राह्मणः पाण्डित्यं पण्डाऽध्ययनजा ब्रह्मबुद्धिस्तद्वान्पण्डितस्तस्य कृत्यं पाण्डित्वं श्रवणं तन्निर्विद्य निश्चयेन लब्ध्वा बाल्येन ज्ञानबलभावेन युक्तितोऽसम्भावनानिरासरूपमननेन शुद्धधीत्वेन वा तिष्ठासेत्स्थातुमिच्छेत् । उक्तदार्ढ्यार्थं बाल्यं चेत्यादिरनुवादः । श्रवणमननानन्तरं मुनिर्मननशीलो निदिध्यासनपरः स्यात् । मौनादन्यद्बाल्यं पाण्डित्यं चामौनं मौनं च निदिध्यासनं निश्चयेन लब्ध्वोक्तहेतुत्रयस्य ब्रह्मधीहेुत्वाद्ब्रह्माहमित्यवगच्छतीति ब्राह्मणः साक्षात्कृतब्रह्मा भवतीत्यर्थः ।

तत्र श्रुतं मौनं विषयीकृत्य मौनशब्दस्य सिद्धे पारिव्राज्ये साध्ये च ज्ञानाभ्यासे प्रयोगसिद्धेः संशयमाह -

तत्रेति ।

निरुपाधिविद्यान्तरङ्गसाधनमौनविधिसाधनात्पादादिसङ्गतिः । पूर्वपक्षे मौनस्यानुष्ठेयत्वासिद्धिः ।

सिद्धान्ते तस्यानुष्टेयत्वसिद्धिरिति मत्वा तं हेत्वादिवाक्यशेषादङ्गोपासनमृत्विक्कर्मेति वदथ ब्राह्मण इति विधिहीनवाक्यशेषादथ मुनिरित्येषोऽपि न विधिरिति पूर्वपक्षयति -

नेत्यादिना ।

ननु बाल्येनेत्युपक्रमे विधिश्रुतेर्मौनेऽपि विधिस्तु नेत्याह -

बाल्येनेति ।

तदेवोपपादयति -

नहीति ।

यद्यत्रापि विधेयत्वं तर्हि विधिः श्रूयेत बाल्यवन्न च श्रूयतेऽतः श्रोतव्यत्वे सत्यश्रवणाद्विध्यभावसिद्धिरित्यर्थः ।

तर्हि मौनवाक्यस्य का गतिः, तत्राह -

तस्मादिति ।

अनधिगतस्यानुवादायोगादन्यत्र विध्यनुपलब्धेर्विधिरेवायमिति शङ्कते -

कुत इति ।

पाण्डित्यविधानादेव मौनमपि सिद्धं तस्यैव मौनत्वादित्याह -

मुनीति ।

मुनिशब्दस्य भिक्षुवचनत्वेऽपि तस्यान्यत्र विधानादत्रानुवाद एवेति मत्वा मौनस्याविधेयत्वे हेत्वन्तरमाह -

अपिचेति ।

एकवाक्यतानुरोधान्मौनवाक्येऽपि न विधिरित्यर्थः । यदा पाण्डित्येन मौनस्य प्राप्तिस्तदा विधीयमानबाल्यस्येत्थं प्रशंसा । नहि पाण्डित्यं स्वरूपेण ज्ञानं किन्तु बाल्येऽनुष्ठितेऽनन्तरं मननापरपर्यायं पाण्डित्यं कृतं स्यात्त्स्माद्बाल्यं प्रशस्तम् ।

यदा मौनस्योत्तमाश्रमस्य विध्यन्तरप्राप्तस्यानुवादस्तदा बाल्यमात्रानुष्ठानवानुत्तमाश्रमित्वेन स्तूयत इति व्यक्ता स्तुतिरिति मत्वाह -

तस्मादिति ।

बाल्यपाण्डित्यातिरिक्तस्य मौनस्याविधेयत्वान्न तन्मुमुक्षोरनुष्ठेयमिति प्राप्तं पक्षमनूद्य सिद्धान्तमाह -

एवमिति ।

अपूर्वत्वमसिद्धमिति शङ्कते -

नन्विति ।

पण्डितशब्दस्य ज्ञानमात्रार्थत्वान्मुनिशब्दस्य तदतिशयगामित्वादर्थभेदान्न पण्डितशब्देन मुनिशब्दस्य प्राप्तार्थतेत्याह -

नेत्यादिना ।

वृद्धप्रयोगाभावे कथं तदर्थत्वं, तत्राह -

मुनीनामिति ।

आश्रमेऽपि प्रयोगदर्शनादनियतं ज्ञानातिशयवाचित्वं तस्य चान्यत्र विधानादनुवाद्यत्वमेविति शङ्कते -

नन्विति ।

उत्तमाश्रमे मुनिशब्दोऽसाधारणः साधारणो वेति विकल्प्याद्यं प्रत्याह -

नेति ।

साधारणत्वं त्वेकस्यानेकार्थत्वायोगादयुक्तमित्यभिप्रेत्य प्रयोगस्यान्यथासिद्धिमाह -

इतरेति ।

मौनस्यापूर्वत्वमुपपाद्य तृतीयमिति पदं व्याकुर्वन्फलितमाह -

तस्मादिति ।

वाक्यभेदप्रसङ्गादेकत्रैव विधिरित्युक्तं, तत्राह -

यत्त्विति ।

उपरिधारणवन्मौनं वाक्यभेदेन विधेयमित्यत्रैव हेत्वन्तरमाह -

निर्वेदनीयत्वेति ।

कस्येदं मौनं विद्यासहकारितया विधीयते, तत्राह -

तद्वत इति ।

विशेषणप्रापकं पृच्छति -

कथमिति ।

प्रकरणं तथेत्याह -

तदिति ।

पक्षेणेति पदं शङ्कोत्तरत्वेनावतारयति -

नन्वित्यादिना ।

ब्रह्मैव प्रत्यगद्वयं वस्तु द्वैतं सर्वमविद्यामयमिति शास्त्रयुक्तिभ्यां सिद्धे तत्साक्षात्कारसाधनाभ्यासे स्वयमेव पुरुषस्यौन्मुख्यादनर्थको विधिरिति चोदिते सन्यासप्रकरणात्तद्धर्मस्य श्रवणादेः साक्षात्कारहेतुभावस्यापूर्वत्वादेष्टव्यस्तद्विधिरिति समाधिः ।

विद्यावन्तमधिकारिविशेषं प्रति विधेरानर्थक्यमुक्तमित्याशङ्क्य विद्यावत इति विद्यातिशययुक्तो नोच्यते किन्तु विद्योदयाय तदुपायाभ्यासे प्रवृत्तस्तेनास्य पक्षे कदाचिद्भेददर्शनं प्राप्नोत्यतो विधेरर्थवत्तेति सूत्रपदार्थं विवृणोति -

एतदिति ।

अतन्निष्ठवाक्यस्य तद्विधायकत्वे दृष्टान्तमाह -

विध्यादिवदिति ।

तदेव व्याचष्टे -

यथेति ।

आदिर्मुख्यं प्रधानं विधेरादिर्विध्यादिर्दर्शपूर्णमासविधिः समिदादिस्तु विध्यन्तस्तत्राश्रुतविधिकेऽ विधिरास्थेय इत्यर्थः ।

दृष्टान्तस्थमर्थं दार्ष्टान्तिके योजयति -

एवमिति ॥ ४७ ॥

बाल्यादिप्रधानः संन्यासो यद्यनुष्ठेयस्तर्हि कस्माद्गार्हस्थ्येनोपसंहरति श्रुतिरित्यनन्तरसूत्रव्यावर्त्यमाह -

एवमिति ।

गृहिणोपसंहारेऽपि कैवल्याश्रमस्य किं जातमित्याशङ्क्यानास्थाविषयत्वं प्राप्तमित्याह -

तेनेति ।

बहुलायाससाध्यधर्मबाहुल्यात्तेनोपसंहारो न तेनैव समापनादित्याह -

अत इति ।

सूत्रं व्याचष्टे -

तुशब्द इति ।

ननु यथा गृहिणो यज्ञादीनि कर्तव्यत्वेनोक्तानि तथाश्रमान्तराणामपि करणसंयमादिकर्मान्तराण्युच्यन्ते तथाच कोऽस्य विशेषः, तत्राह -

आश्रमान्तरेति ।

गृहमेधिनि विशेषे सिद्धे फलितमाह -

तस्मादिति ॥ ४८ ॥

मौनं गार्हस्थ्यमित्याश्रमद्वयोक्तेरितराश्रमाभावाशङ्का कस्यचिद्भवेत्तन्निरासार्थमाह -

मौनवदिति ।

कथं तयोः श्रुतिमत्त्वं, तत्राह -

दर्शितेति ।

श्रुतिमत्त्वाविशेषे फलितमाह -

तस्मादिति ।

इतरेषामिति बहूक्त्या गार्हस्थ्यस्यापि परामर्शो न तु सिद्धवदुपन्यास इत्याशङ्क्याह -

इतरेषामितीति ।

गायत्रो ब्राह्मः प्राजापत्यो बृहन्निति ब्रह्मचारी चतुर्विधः । गृहस्थोऽपि वार्तावृत्तिः शालीनवृत्तिर्यायावरो घोरसंन्यासीति चतुर्विधः । वानप्रस्थश्च वैख्यानसौदुम्बरवालखिल्यफेनपप्रभेदैश्चतुर्विधः । तथा परिव्राडपि कुटीचकबहूदकहंसपरमहंसभेदैश्चतुर्विध इति षोडशप्रभेदास्तावदाश्रमास्तत्तद्धर्मविशेषयुक्ताः श्रुतिस्मृतिप्रसिद्धाः । ततो ब्रह्मचारिणि वानप्रस्थे चानुष्ठातृभेदमनुष्ठानभेदं वाऽपेक्ष्य बहूक्तिर्न गार्हस्थ्यमपेक्ष्य तस्य प्रागेवासन्दिग्धत्वेनोक्तत्वादित्यर्थः ॥ ४९ ॥

बाल्यस्य विधेयत्वमुपेत्यावान्तरवाक्यभेदेन मौनमपि विधेयत्वान्मुमुक्षुणा कार्यमित्युक्तम् । इदानीं किंं तद्बाल्यमिति वीक्षायामाह -

अनाविष्कुर्वन्निति ।

अनुष्ठेयत्वेन श्रुतं बाल्यं विषयत्वेनोदाहरति -

तस्मादिति ।

तत्र बाल्ये विषये संशय इति संबन्धः ।

संशयकारणमाह -

बालस्येति ।

तर्हि बालभावो वयोविशेषोऽपि कल्प्यतामित्याशङ्क्य तदग्रहे हेतुमाह -

बालेति ।

तद्धितश्रुत्या परिशिष्टं बाल्यमाश्रित्य संशयमभिनयति -

यथेति ।

बाल्यशब्दार्थविवेचनेन स्वतन्त्रपुमर्थहेतुविद्यान्तरङ्गस्यैवात्रापि निरूपणात्पादादिसङ्गतिः । पूर्वपक्षे तिष्ठन्मूत्रत्वाद्यपि विदुषोऽनुष्ठेयं सिध्यति ।

सिद्धान्ते बाल्यस्याप्ररूढेन्द्रियत्वादिरूपभावशुद्धेरनुष्ठेयत्वान्न विदुषो यथेेष्टचेष्टासिद्धिरिति मत्वा प्रश्नपूर्वकं पूर्वपक्षमाह -

किं तावदिति ।

चरणं चारो वदनं वादो भक्षणं भक्षस्ते कामतो यस्य स तथा तस्य भावस्तत्ता । यथोपपादं यथासम्भवं यत्र क्वापि मूत्रं च पुरीषं चास्येति तथोक्तस्तस्य भावस्तत्त्वम् ।

तत्र लोकप्रसिद्धं हेतुमाह -

प्रसिद्धेति ।

शास्त्रान्तरविरोधादयुक्तमुक्तविधबाल्यस्य विधेयत्वमिति शङ्कते -

नन्विति ।

आदिशब्देन शिष्टगर्हा गृह्यते ।

सामान्यशास्त्रसङ्कोचो विशेषविधेः स्यादित्याह -

नेत्यादिना ।

सामान्यविधेर्विशेषविधिना सङ्कोचे दृष्टान्तमाह -

पश्विति ।

विदुषो यथेष्टचेष्टायामपि न दोषोऽस्तीति प्राप्तमनूद्य सिद्धान्तमाह -

एवमिति ।

विदुषो यथेष्टचेष्टा न विधेया शास्त्रान्तरविरोधादिति प्रतिजानीते -

नेति ।

सामान्यशास्त्रस्योक्तः सङ्कोचो बाल्येन तिष्ठासेदितिवचनादित्याशङ्‌क्याह -

वचनस्येति ।

सामान्यप्रवृत्तविधिशास्त्रविरुद्धेऽर्थे सम्भवति तद्विरुद्धार्थकल्पनायोगान्न कामचारादि विधेयमित्युक्तमेव व्यनक्ति -

अविरुद्धे हीति ।

इतश्च कामचारादि न विधेयमित्याह -

प्रधानेति ।

किं तत्प्रधानं यदङ्गत्वेन बाल्यादि विधीयते तदाह -

ज्ञानेति ।

उक्तप्रधानोपकारित्वाभावान्न कामचारादि विधेयमित्युक्तम् । तद्विरोधित्वाच्च तदविधेयमित्याह -

नचेति ।

किं तर्हि विधेयं बाल्यं तदाह -

तस्मादिति ।

इहेति प्रकृतवाक्योक्तिः ।

उक्तेऽर्थे सूत्रमादाय योजयति -

तदाहेति ।

कथं यथोक्तेऽर्थे बाल्यशब्दः प्रयुज्यते, तत्राह -

यथेति ।

अन्वयादिति पदं व्याकरोति -

एवं हीति ।

अप्ररूढेन्द्रियत्वादिरूपभावशुद्धिलक्षणबाल्यस्य प्रधानोपकारित्वे मानमाह -

तथाचेति ।

कुलीनत्वप्रकटनं सत्त्वं तद्वैपरीत्यमसत्त्वम् । शास्त्रार्थज्ञानराहित्यमश्रुतत्वं तद्वैपरीत्यं बहुश्रुतत्वम् । सदाचारनिरतत्वं सुवृत्तत्वं दुराचारनिष्ठत्वं दुर्वृत्तत्वमिति भेदः ।

तत्किमिदानीं ब्रह्मधीयोग्यस्य मुमुक्षोर्नास्त्येव किञ्चिदनुष्ठेयं, तत्राह -

गूढेति ।

चक्षुरिन्द्रियपारवश्यं निरसितुमन्धवदित्युक्तम् ।

रसनादिपारवश्यं निरस्यति -

जडवदिति ।

ज्ञानेन्द्रियपारवश्यं परिहृत्य कर्मेन्द्रियपारवश्यं परिहरति -

मूकवदिति ।

धर्मध्वजित्वाप्रकटनमव्यक्तलिङ्गत्वम् । तदेवं मुमुक्षोरुपरतसर्वेन्द्रियस्य श्रवणादिपरस्य मोक्षसाधनं तत्त्वज्ञानमवश्यम्भावीति भावः ॥ ५० ॥

बाल्यान्तमुच्चावचं विद्याहेतुमुक्त्वा तत्फलं विद्याजन्मकालं निरूपयति

ऐहिकमिति ।

उक्तहेत्वधीनधीजन्मविषये कारीर्यादिफले चित्रादिफले चोभयोपलब्धेर्वृत्तानुवादपूर्वकं संशयमाह -

सर्वेति ।

श्रवणादिसामग्रीप्रतिबन्धशून्या विशिष्टधीप्रसवभूमिरित्युक्तेरत्र पादादिसङ्गतिः । पूर्वपक्षे श्रवणादीनां विद्योपायत्वनियमासिद्धिः ।

सिद्धान्ते प्रतिबन्धाभावापेक्षया तेषां तन्नियमसिद्धिरित्युपेत्य प्रश्नपूर्वकमैहिकत्वनियमं पूर्वपक्षमाह -

किमिति ।

फलद्वैविध्योपलब्धौ तन्नियमे नास्ति हेतुरिति शङ्कते -

किमिति ।

तत्र कारणमाह -

श्रवणादीति ।

चित्रादिवदमुत्रापि धीहेतुत्वं श्रवणादेः स्यादित्याशङ्क्याह -

नचेति ।

कथं तर्हि तेषु प्रवृत्तिरित्याशङ्क्य तेषां कारीर्यादितुल्यत्वमाह -

समान इति ।

श्रवणादीनां चक्षुरादिवद्धीसाधनत्वात्कालान्तरीयकुम्भोपलम्भाय चक्षुरुन्मीलनाभाववज्जन्मान्तरीयविद्यायै श्रवणादिषु प्रवृत्त्ययोगादुपलभ्यमानसंसारदुःखनिवृत्तये च विद्यासाधानादानाज्ज्ञानात्कारीर्यादिवत्तुल्यजन्मन्येव विद्याजन्येत्यर्थः ।

यज्ञादीनां जन्मान्तरीयफलानां धीहेतुत्वस्य विविदिषावाक्यीयत्वाज्जन्मान्तरे धीजन्मेत्याशङ्क्याह -

यज्ञेति ।

तेषां धीशुद्ध्या श्रवणादिघटकत्वाद्धटितेषु तेषु धियावश्यम्भाव्यमित्यैहिकत्वनियम इत्यर्थः ।

श्रवणादीनां कारीर्यादितुल्यत्वे फलितमाह -

तस्मादिति ।

श्रवणादिषु कृतेष्वपि न चेदत्र धीः स्यात्तेषामतदुपायतैवेति प्राप्तमनूद्य चित्रावदनियतफलधीसाधनमिति सिद्धान्तमाह -

एवमिति ।

कृतेष्वपि श्रवणादिषु कदाचिद्विद्या नोत्पद्यते चेत्तर्हि तेषां तदुपायत्वमनियतं स्यादित्याशङ्क्याह -

एतदिति ।

कृतेष्वपि श्रवणादिष्वत्र विद्यानुदये कारीर्यादाविव प्रतिबन्धो वा पौष्कल्याभावो वा तेषां कल्पनीयः प्रतिबन्धहीना हि सामग्री कार्यहेतुर्न चैतावता तद्धेतुत्वहतिरित्यर्थः ।

उपस्थितविपाकश्रवणादिविरोधात्कर्मण एव प्रतिबन्धमाशङ्क्याह -

उपस्थितेति ।

तैरेव देशादिभिर्विद्यार्थमेव श्रवणादि कर्म किमिति न विपच्यते, तत्राह -

यानीति ।

भोगार्थस्य कर्मणो ज्ञानार्थस्य च श्रवणादेर्देशकालनिमित्तैकरूप्याभावे हेतुमाह -

यत इति ।

कर्मणा श्रवणादीनां प्रतिबन्धे तेभ्यो, विद्योत्पत्तिवादि शास्त्रं व्याहन्येतेत्याशङ्क्याह -

शास्त्रमिति ।

तथापि कर्मण एव प्रतिबन्धकत्वं न श्रवणादीनामिति कुतो नियमः, तत्राह -

साधनेति ।

यत्त्विह विद्याभावे कारीर्यादिवत्प्रतिबन्धादिसत्त्वकल्पनेन धिय आमुष्मिकत्वकल्पनमयुक्तमिहैव मे विद्या स्यादित्यभिसन्धिदृष्टेरिति, तत्राह -

नचेति ।

दृश्यमानसंसारदुःखस्यानेकजन्मगामित्वं जानतो यदा कदाचिदनर्थनिवृत्तिः स्यादित्यभिसन्धेः साधनसामर्थ्यानुसारेण सम्भावितत्वादित्याह -

अभिसन्धेरिति ।

यत्तु श्रवणादीनां चक्षुरादिवद्दृष्टफलत्वमिति, तत्राह -

श्रवणादीति ।

तेषां विधानाददृष्टद्वारापि साधनत्वमवघातवदवगतं यज्ञादीनामनियतकालफलानां ज्ञानसाधनत्वविधेश्च विद्योत्पत्तेरनियतत्वमित्यर्थः ।

यत्तु यज्ञादीनां घटकत्वाद्धटितेषु श्रवणादिषु विद्याऽवश्यम्भाविनीति तत्र प्रतिबन्धसत्त्वस्य श्रौतलिङ्गसिद्धत्वान्मैवमित्याह -

तथाचेति ।

आत्मनः श्रवणमपि दुष्करं बहूनामित्याह -

श्रवणायेति ।

कथञ्चन श्रवणेऽपि तत्फलं ज्ञानं दुर्लभमित्याह -

शृण्वन्तोऽपीति ।

तत्र हेतुः -

आश्चर्य इति ।

यथावदस्यात्मनो वक्ताश्चर्योऽद्भुतवत्कश्चिदेव सम्भवति । सम्यगाचार्यसिद्धावपि तच्छ्रुत्वा लब्धा साक्षात्कार्ताऽस्याश्चर्यः । तिष्ठतु साक्षात्कारः कुशलेनाचार्येणानुशिष्टोऽपि शास्त्रात्परोक्षतो ज्ञाताप्याश्चर्य एवेत्यर्थः ।

संप्रत्यामुष्मिकत्वे धियो लिङ्गमाह -

गर्भस्य इति ।

कयानुपपत्त्या श्रुतिरिममर्थं दर्शयति, तत्राह -

नहीति ।

जन्मान्तरसञ्चितं साधनं जन्मान्तरेऽपि धियं साधयतीत्यत्र स्मृतिमाह -

स्मृताविति ।

श्रवणादीनां पौष्कल्येऽपि श्रुतिस्मृतिलिङ्गात्पश्वादिफलचित्रादिवदनियतकालत्वसिद्धेर्नानैकान्तिकफलत्वं तेषमित्युपसंहरति -

तस्मादिति ॥ ५१ ॥

विद्यारूपे फले कालोत्कर्षापकर्षकृतो विशेषनियमो दर्शितः ।

सम्प्रति विद्याफले मोक्षे कस्यचिदपि विशेषनियमस्याभावं दर्शयति -

एवमिति ।

विद्याफलं मुक्तिर्विषयः सा किं विद्यावदुत्कर्षापकर्षकृतविशेषवती किंवा नेति फलस्योभयथादृष्टे संशये प्रकृतविद्याफलस्य प्रसङ्गतो निरतिशयत्वोक्त्या पादादिसङ्गतिः । पूर्वपक्षे मोक्षस्य कर्मसाध्यतया पुरुषार्थाधिकरणासिद्धिः ।

सिद्धान्ते तस्य ज्ञानैकसाध्यत्वात्तत्सिद्धिरित्यभिप्रेत्य पूर्वपक्षमाह -

यथेति ।

मुक्तिरुपचयापचयवती फलत्वाद्विद्यावदित्यनुमानात्तस्याः कर्मसाध्यत्वाधिगमात्पुरुषार्थाधिकरणमयुक्तमित्याशङ्क्य सिद्धान्तमवतार्य प्रतिज्ञां विभजते -

न खल्विति ।

उक्तेऽनुमाने जाग्रति कथमाशङ्का निरवकाशेति शङ्कते -

कुत इति ।

मुक्तिस्वरूपब्रह्मैकरूप्यावधारणशास्त्रविरोधान्नानुमेति मत्वा सूत्रावयवमादाय व्याचष्टे -

तदवस्थेति ।

मुक्तिर्नाम काचिदवस्था विद्यते चेदद्वितीयत्वविरोधादवस्थात्वाज्जाग्रदवस्थावदसावपि निवृत्तिमती स्यादित्याशङ्क्याह -

ब्रह्मैवेति ।

कथमेतावता मुक्तेरुत्कर्षनिकर्षकृतविशेषराहित्यमित्याशङ्क्याह -

नचेति ।

न स्थानतोऽपीत्यधिकरणे निर्विशेषत्वमस्थूलादिश्रुत्या ब्रह्मणो निरूपितमिति स्मारयति -

एकेति ।

इतश्च मुक्तेर्निरतिशयत्वमित्याह -

अपिचेति ।

काष्ठोपचयापचयाभ्यां ज्वालोपचयापचयदृष्टेरन्तरङ्गबहिरङ्गतदभ्यासादिसाधनोपचयापचयाभ्यां विद्यायामुपचयापचयसम्भवात्तत्फले मुक्तावपि तौ स्यातामित्याशङ्क्य हेत्वन्तरं स्फोरयति -

न विद्येति ।

विद्यैव सातिशया स्वसाध्येऽपि कथञ्चिदतिशयमादध्यादित्याशङ्क्याह -

तद्धीति ।

तर्हि मुमुक्षूणां विद्यार्थिनां प्रवृत्त्यानर्थक्यं, तत्राह -

विद्ययेति ।

तस्यामतिशयमाश्रित्य मुक्तौ नातिशयोऽस्तीत्युक्तम् ।

इदानीं विद्यापि मोक्षहेतुतत्त्वसाक्षात्कारलक्षणा नातिशयवतीत्याह -

नचेति ।

कथं तर्हि पूर्वाधिकरणे विद्याया विशेषो दर्शितः, तत्राह -

तस्मादिति ।

मुक्तावपि तर्हि तादृशोऽतिशयो भविष्यति, तत्राह -

न त्विति ।

विद्योत्पत्तिनान्तरीयकत्वेनाविद्यानिवृत्तिरूपाया मुक्तेरावश्यकत्वादित्यर्थः ।

मुक्तेर्निर्विशेषत्वे हेत्वन्तरमाह -

विद्येति ।

एकरूपत्वादात्मनस्तदाकारविद्यायां विशेषाभावादनेकरूपफलोत्पादकत्वायोगात्तत्फले विशेषासिद्धिरित्यर्थः ।

विद्यायां भेदाभावं प्रयोजयति -

नहीति ।

सगुणविद्यावदात्मविद्याया भेदः स्यादित्याशङ्क्य विषयभेदात्तत्र भेदेऽपि नात्र विषयभेदोऽस्तीत्याह -

सगुणास्विति ।

तत्र फलभेदे मानमाह -

तथाचेति ।

दार्ष्टान्तिके विशेषमाह -

नैवमिति ।

तत्त्वविद्याविशेषे गुणाभावे स्मृतिमाह -

तथाचेति ।

कस्यचित् निर्गुणविद्यावतः पुरुषस्य गतिः फलमिति यावत् ।

तत्र न्यूनाधिकभावाभावे हेतुमाह -

सति हीति ।

पुनरुक्तेरर्थवत्त्वमाह -

तदवस्थेति ।

तदेवं मुक्तेर्निरतिशयत्वान्न कर्मसाध्यतेति युक्तं पुरुषार्थाधिकरणमिति भावः ॥ ५२ ॥

पूर्वाध्यायान्तिमाधिकरणे मोक्षे प्रतिनियमाभावो दर्शितः । सम्प्रति मोक्षौपयिकविद्यासाधनेषु श्रवणादिष्वावृत्त्यानुष्ठानप्रतिनियमं दर्शयति -

आवृत्तीति ।

पूर्वोत्तराध्याययोः सम्बन्धं हेतुहेतुमद्भावं वक्तुं तार्तीयमर्थमनुद्रवति -

तृतीय इति ।

साधनविचारशेषद्योतनाय प्रायेणेत्युक्तम् । साधनाधीनत्वात्फलिद्धेस्तद्विचारयोरपि युक्तं पौर्वापर्यमित्याशयवानाह -

अथेति ।

कथं तर्हीहार्चिरादिवचनमित्याशङ्क्य फलोक्तिप्रसङ्गेन तदुक्तिरपि भविष्यतीत्याह -

प्रसङ्गेति ।

अध्यायसम्बन्धमुक्त्वा तदधिगमाधिकरणात्प्राक्तनाधिकरणानां तात्पर्यं दर्शयन्नवान्तरसम्बन्धमाह -

प्रथममिति ।

साक्षादेव श्रुत्युक्तं साधनं चिन्तितम् । अधुना फलार्थापत्तिलब्धमावृत्त्यादि चिन्त्यते तदर्थापत्त्यायत्ता च तच्चिन्ता फलाध्याये सङ्गतैवेति भावः ।

प्रथमाधिकरणस्य विषयमनूद्य संशयमाह -

आत्मेति ।

साधनेषूभयथात्वदृष्टेः श्रवणादिसाधनेषु संशयमुक्त्वा मुक्तिहेतुश्रौतात्मधीसा धनश्रवणादिष्वावृत्त्याऽनुष्ठानसाधनात्पादादिसङ्गतिः । पूर्वपक्षे श्रवणादीनामदृष्टार्थत्वम् ।

सिद्धान्ते दृष्टार्थतैव तेषां फलतीत्यङ्गीकृत्य प्रश्नपूर्वकं पूर्वपक्षयति -

किं तावदिति ।

यथा प्रयाजादयः सकृदनुष्ठिता दर्शपूर्णमासफलोपकारिणस्तथा श्रवणादिप्रत्ययोऽपि सकृदनुष्ठितः सम्यग्धीहेतुरित्यानर्थक्यमित्यर्थः ।

अवघातादिवत्फलपर्यन्तमावृत्त्यनुष्ठानमाशङ्क्याह -

तावतेति ।

शास्त्रस्य सकृदनुष्ठानेन कृतार्थत्वेऽपि तत्पर्यन्तमनुष्ठानं किं न स्यात् , तत्राह -

अश्रूयमाणायामिति ।

दर्शनक्रियायाः साधनाकाङ्क्षायां सकृदेव साधनोपदेशेन नैराकाङ्क्ष्ये सम्भवत्यसकृदुपदेशानुपपत्त्या तात्पर्यमावृत्तौ कल्प्यते तथाच नाशास्त्रार्थः कृतः स्यादिति शङ्कते -

नन्विति ।

समुच्चितानां श्रवणादीनां साधनत्वधियाप्यसकृदुपदेशोपपत्तेरविरोधान्नावृत्तौ तात्पर्यमित्याह -

एवमिति ।

निर्विशेषब्रह्मसाक्षात्कारफलेषु श्रवणादिष्वावृत्तिमपाकृत्य सविशेषब्रह्मसाक्षात्कारफलेष्वहङ्ग्रहोपासनेष्वावृत्तिमपाकरोति -

सकृदिति ।

श्रवणादीनामहङ्ग्रहोपास्तीनां च प्रयाजादिवदनुष्ठानाददृष्टार्थतेति प्राप्तं पूर्वपक्षमनूद्य सिद्धान्तयति -

एवमिति ।

आवृत्तौ हेत्वभावमाशङ्क्य हेतुमवतार्य व्याचष्टे -

कुत इत्यादिना ।

पूर्ववादी पूर्वोक्तं स्मारयति -

नन्विति ।

अविद्योच्छेदेनात्मनः स्वरूपावस्थानरूपाया मुक्तेः श्रुत्यनुभवसिद्धत्वादविद्यायाश्च विद्यानान्तरीयकतयोच्छेदस्य रञ्जुतत्त्वसाक्षात्कारादौ दृष्टत्वेन श्रवणादीनां दृष्टफलत्वाद्यावत्फलमवघातादिवदावर्तनीयनि तानीत्याह -

नेत्यादिना ।

उक्तमेव स्फोरयति -

दर्शनेति ।

यत्त्वहङ्ग्रहोपासनेषु सकृदुक्तेष्वावृत्तिशङ्कैव नास्तीति, तत्राह -

अपिचेति ।

यस्य स्यादद्धा न विचिकित्साऽस्ति देवो भूत्वा देवानप्येतीति लिङ्गादहङ्ग्रहोपास्तीनामुपास्यसाक्षात्कारद्वारा दृष्टार्थत्वस्य वकव्यत्वाद्यावत्फलमावृत्तिस्तास्वपि गम्यते शब्दसामर्थ्याच्च तास्वावृत्तिरित्यर्थः ।

अन्तर्णीतावृत्तिगुणमुपासनमित्यत्र लोकसंमतिमाह -

तथाहीति ।

ध्यानमपि तथाविधमित्यत्र तामेव दर्शयति -

तथेति ।

उपासनशब्दश्रुतावावृत्तिसिद्धावपि वेदेत्यादिप्रयोगे कथं तत्सिद्धिरित्याशङ्क्याह -

विदीति ।

विदिनोपक्रम्योपासिनोपसंहारे संवर्गविद्यामुदाहरति -

यथेति ।

स रैक्वो यद्वेद तत्प्राणतत्वं सर्वं धर्मफलमभिसङ्गच्छते । एवं रैक्ववदन्योऽपि यद्रैक्ववेद्यं वेद तस्यापि सर्वसाधुफलावाप्तिर्भवति स तथाभूतो रैक्वो मयोक्तः । एतदिति क्रियाविशेषणम् । रैक्वमिव जानश्रुतिमल्पकं किमात्थेति हंसान्तरं प्रति हंसवचनम् । हे भगवो रैक्व, यां देवतामुपास्से तामेतां मामनुशाधि शिक्षय ज्ञापयेति जानश्रुतेरुक्तिः । अत्रोपक्रमोपसंहारयोरैकरूप्यसिद्धये विद्युपास्त्योरैकार्थ्यं वाच्यम् ।

उपासिनोपक्रम्य विदिनोपसंहारे दृष्टान्तमाह -

यथेति ।

विद्युपास्त्योरैक्यमुपास्तिश्चावृत्तिगुणेति स्थिते फलितमाह -

तस्मादिति ।

श्रवणादिष्वावृत्तेः शब्दसामर्थ्यलभ्यत्वाभावात्कथं तेषु तत्सिद्धिः, तत्राह -

असकृदिति ॥ १ ॥

विषयमाक्षात्कारफलेषु प्रत्ययेष्वावृत्तौ हेत्वन्तरमाह -

लिङ्गाच्चेति ।

न केवलमसकृदुक्तेरावृत्तिसिद्धिरपि तु लिङ्गादपीत्यर्थः ।

तदेव विवृणोति -

लिङ्गमपीति ।

हे पुत्र, त्वं रश्मीनादित्यं च भेदेन पर्यावर्तयादिति तकारमन्तर्भाव्य पर्यावर्तयतादिति मध्यमैकवचनं त्वंयोगात् । पर्यावर्तयोपास्वेत्यर्थः । आदित्यस्यैकस्यैवोद्गीथे सम्पाद्योपासनात्त्वमेको मे पुत्रोऽसि त्वं तु रश्मीनुद्गीथे सम्पाद्य पर्यावर्तयतात्ततो बहवस्ते पुत्रा भविष्यन्तीत्यत्र सिद्धवत्प्रत्ययावृत्तिर्दर्शितेत्येतल्लिङ्गमित्यर्थः ।

उद्गीथप्रत्ययावृत्तावपि कथं प्रत्ययान्तरेषु तत्सिद्धिः, तत्राह -

तदिति ।

तेन प्रकृतेनोद्गीथप्रत्ययेन साक्षात्कारफलतया ध्यानत्वेन वा सादृश्यादिति यावत् । सर्वप्रत्ययेष्वहङ्ग्रहोपासनादिषु श्रवणादिषु चेत्यर्थः ।

अधिकरणार्थमुक्त्वा तस्य निर्गुणब्रह्मविषयत्वमाक्षिपति -

अत्रेति ।

अहङ्ग्रहोपास्तयः श्रवणादयश्च सविशेषनिर्विशेषब्रह्मसाक्षात्कारफलास्तावदिहोदाहरणं तत्राहङ्ग्रहोपास्तिष्वावृत्तिमङ्गीकरोति -

भवत्विति ।

श्रवणादिषु तां निराचष्टे -

यस्त्विति ।

निर्गुणब्रह्मण्यापरोक्ष्यातिशयः साध्यो नास्ति तस्य नित्यापरोक्षत्वात्तेन तत्र श्रवणाद्यावृत्तिरनर्थिकेत्यर्थः ।

ब्रह्मणो नित्यापरोक्षत्वेऽपि तावताऽविद्याध्वस्तेरभावात्तदर्थमागन्तुकः साक्षात्कारः श्रवणाद्यावृत्तिसाध्योऽस्तीति शङ्कते -

सकृदिति ।

पूर्ववाद्याह -

न । आवृत्ताविति ।

अनुपपत्तिमेव प्रकटयति -

यदीति ।

ज्योतिष्टोमादिवाक्यवदावृत्तिमदपि तत्त्वमादिवाक्यं न स्वार्थे साक्षात्कारक्षममित्यर्थः ।

युक्तिप्रसङ्ख्यानसहितं वाक्यं स्वार्थे साक्षात्कारं जनयेदित्याह -

अथेति ।

युक्तिसाहित्यमुपेत्यावृत्तिं प्रत्याह -

तथापीति ।

आवृत्तेरर्थवत्त्वं समर्थयमानः स्वयूथ्यश्चोदयति -

अथापीति ।

तदेव दृष्टान्तेन स्पष्टयति -

यथेति ।

शूलविशेषस्यानुभवायोग्यत्वादेवमित्याशङ्क्याह -

यथेति ।

अस्तु प्रस्तुतेऽपि सामान्यधीरेव किं विशेषधियेत्याशङ्क्याह -

विशेषेति ।

स तर्हि भावनाजन्यो वा शास्त्रयुक्तिजन्यो वा । नाद्यस्तस्यामानजन्यत्वेनाविद्याध्वंसित्वायोगादिति मत्वा द्वितीयं प्रत्याह -

नेति ।

प्रत्यक्षातिरिक्तस्य न साक्षात्कारहेतुतेत्यर्थः ।

किञ्च युक्तिवाक्ये साक्षात्कारक्षमे तदक्षमे वा समर्थे चेदावृत्त्यानर्थक्यम् । द्वीतीयं निराह -

नहीति ।

सामर्थ्यासामर्थ्ययोरावृत्त्यानर्थक्यमुपसंहरति -

तस्मादिति ।

शास्त्रयुक्त्योः साक्षात्कारहेतुत्वोपगमेऽपि व्यर्थावृत्तिरित्याह -

नचेति ।

मेयस्वभावानुसारेणावृत्त्यानर्थक्यमुक्त्वा मेयस्वभावालोचनयापि तदानर्थक्यमाह -

अपिचेति ।

यं कञ्चिदधिकारिणं प्रति श्रवणाद्यावृत्त्यानर्थक्यं चोद्यते सर्वानेव वा प्रतीति विक्ल्पयति -

अत्रेति ।

आद्यमङ्गीकरोति -

भवेदिति ।

ब्रह्मणोऽपरोक्षत्वाद्वाक्यस्य परोक्षबोधित्वे प्रामाण्यायोगादसति चित्तविक्षेपादिप्रतिबन्धे तस्यापरोक्षबोधित्वमेवेत्यर्थः ।

द्वितीयं दूषयति -

यस्त्विति ।

असम्भावनादिप्रतिबन्धे तन्निवृत्त्यर्थमावृत्तिरर्थवतीत्यर्थः ।

तत्र श्रौतं लिङ्गमाह -

तथाहीति ।

सूत्रकृतापि लिङ्गमङ्गीकृतमित्याह -

तथाचेति ।

पूर्ववादी स्वोक्तं स्मारयति -

नन्विति ।

अनुभवानुसारेण परिहरति -

नेत्यादिना ।

कथमावृत्तेरर्थवत्त्वं दृष्टं येन नानुपपत्तिः, तत्राह -

दृश्यन्ते हीति ।

वाक्यार्थज्ञानस्य पदार्थधीपूर्वकत्वात्पदार्थयोश्च दुर्ज्ञानत्वादावृत्त्या क्रमेणैव धीरिति हेत्वन्तरमाह -

अपिचेति ।

तत्र तत्पदवाच्यमर्थमाह -

तदिति ।

तस्यैव लक्ष्यमर्थमाह -

सत्यमिति ।

अजमित्यादिवाक्यस्यार्थमाह -

तत्रेति ।

अस्थूलादिवाक्यस्यार्थमाह -

अस्थूलादीति ।

सत्यज्ञानादिवाक्यस्यापुनरुक्तमर्थमाह -

विज्ञानादीति ।

श्रौते तदर्थे विद्वदनुभवमपि प्रमाणयति -

एष इति ।

तत्पदार्थं वाच्यं लक्ष्यं च सप्रमाणमुक्त्वा त्वम्पदार्थमपि विभज्य दर्शयति -

तथेति ।

अवधारितो योऽयं विज्ञानमयः प्राणेषु यः प्राणेन प्राणितीत्यादिनेति शेषः ।

स्यातामेतौ पदार्थौ तथापि कथमावृत्तेरर्थवत्त्वं, तत्राह -

तत्रेति ।

यत्तु मेयस्यानंशत्वादावृत्त्यानर्थक्यमिति, तत्राह -

यद्यपीति ।

आरोपितव्यावर्त्यांशबाहुल्यात्क्रमवत्त्वं प्रतिपत्तेरर्थवदित्यर्थः ।

तत्त्वमसिवाक्यादहम्ब्रह्मेतिवाक्यार्थज्ञाने सति कथं क्रमापेक्षेत्याशङ्क्याह -

तत्त्विति ।

क्रमेण जातं पूर्वज्ञानमात्मसाक्षात्कारात्पूर्वकालमेव ततोऽसम्भावनादिनिराससहिवाक्योत्थतत्त्वसाक्षात्कारे नास्त्येवावृत्त्यपेक्षेत्यर्थः ।

मन्दमध्यमौ प्रति साक्षात्कारात्पूर्वं श्रवणाद्यावृत्तेरर्थवत्त्वमुक्तम् । इदानीमुत्तमं प्रत्यावृत्त्यानर्थक्यमुक्तं विवृणोति -

येषामिति ।

उत्पन्नाऽपि धीरावृत्तिमपेक्षते फलायेत्याशङ्क्याह -

सकृदिति ।

उत्पन्ने ज्ञाने यदावृत्त्यानर्थक्यं तदङ्गीकुर्वन्नाह -

सत्यमिति ।

वाक्यादीदृशी धीः स्यादित्याशङ्क्याध्यक्षादिविरोधान्मैवमित्याह -

बलवतीति ।

सा वाक्यीयविद्योच्छेयत्वाद्भ्रान्तिरित्याशङ्क्याह -

अत इति ।

दुःखित्वादिप्रत्ययस्य सर्वदा सर्वेषामुत्पद्यमानस्य बलवत्त्वादेव विद्योच्छेद्यत्वायोगान्न भ्रान्तितेत्यर्थः ।

तथाविधस्यापि देहात्माभिमानस्य भ्रान्तित्वाद्दुःखित्वाद्यभिमानस्यापि युक्तिबाधितस्य भ्रान्तित्वसिद्धेर्नैवमित्याह -

नेत्यादिना ।

उक्तं दृष्टान्तं प्रत्यक्षदृष्टान्ताभ्यां स्पष्टयति -

प्रत्यक्षं हीति ।

दुःखादयस्तत्त्वतो नात्मधर्मा वेद्यात्वात्संमतवदिति दार्ष्टान्तिकमाह -

तथेति ।

व्यभिचारित्वाच्च दुःखादीनां रूपादिवत्तत्त्वतो नात्मधर्मतेत्याह -

सुषुप्तेति ।

तर्हि चैतन्यमपि न स्वरूपमननुवृत्तत्वाद्दुःखादिवदित्याशङ्क्याह -

चैतन्यस्येति ।

दुःखित्वादिधीर्मिथ्याभिमानश्चैतन्यमेवाव्यभिचारिस्वरूपमिति स्थिते फलितमाह -

तस्मादिति ।

यथोक्तानुभवे वाक्यादविरुद्धेऽपि किमित्यावृत्तिर्नेष्यते, तत्राह -

नचेति ।

तस्मादेवानुभवात्कृतकृत्यतेत्यत्र मानमाह -

तथाचेति ।

रतिरासक्तिस्तत्फलं तृप्तिस्तृप्तेरपि फलं सन्तोष इति भेदः ।

यत्तु साक्षात्कारात्पूर्वमावृत्तेरर्थवत्त्वमुक्तं तदधिकविवक्षया निगमयति -

यस्येति ।

द्रागिति झटिति ।

नियोगबलादावृत्तौ प्रवृत्तेर्नियोगार्थावृत्तिर्नानुभवार्थेत्याशङ्क्याह -

तत्रापीति ।

अहं ब्रह्मास्मीतिप्रत्ययात्प्रच्याव्य नावृत्तौ पुरुषं प्रवर्तयेत्प्रधानविरोधात् । अकर्त्रात्मानुभवाय हि श्रवणादिविधिर्न नियोगायेत्यर्थः ।

प्रधानविरोधायोगे दृष्टान्तमाह -

नहीति ।

नियोगार्थमावृत्त्युपगमेऽपि तस्मादेवाकर्त्रात्मधीसिद्धेर्न तद्व्याहतिरित्याशङ्क्याह -

नियुक्तस्येति ।

नियोगानङ्गीकारे कुतः श्रोतव्यादिवाक्यैः श्रवणाद्यावृत्तिसिद्धिः, तत्राह -

यस्त्विति ।

अप्रतिभानादसम्भावनादिप्रतिबन्धादिति यावत् । स्थिरीकारोऽसम्भावनाद्यपोहेनावगमदार्ढ्यं वेदोपासीतेत्यावृत्तिर्वाचोयुक्तिः । आदिशब्देन श्रोतव्यादिवाक्यं गृह्यते ।

अहङ्ग्रहोपासनेषु श्रवणादिषु च सगुणनिर्गुणसाक्षात्कारफलेष्वावृत्त्याऽनुष्ठानमित्यधिकरणार्थमुपसंहरति -

तस्मादिति ।

अपरब्रह्मविषयप्रत्यये स्वरूपावृत्तिवदित्यपेरर्थः ॥ २ ॥

श्रवणमनननिदिध्यासनादिसाधनान्यावृत्त्याऽनुष्ठेयानीत्युक्तम् । तत्र निदिध्यासनकाले कथं प्रत्ययावृत्तिः, तत्राह -

आत्मेतित्विति ।

यद्यपि शब्दादेव प्रमित इत्यादिषु जीवब्रह्मैक्यं श्रुतिभिरुक्तं तथापि तासामेव विरुद्धार्थत्वादुपचरितविषयत्वमाशङ्क्यात्र समाधीयते । विरोधसमाधेरविरोधाध्यायसङ्गतत्वेऽपि महावाक्यार्थविरोधसमाधेः समाधावन्तरङ्गत्वादिह सङ्गतिरिति मत्वा विषयोक्तिपूर्वकमुभयथाप्रसिद्धेः संशयमाह -

य इति ।

संशयाभावादधिकरणमाक्षिपति -

कथमिति ।

आत्मशब्दस्य मुख्यार्थत्वे सत्यभेदसिद्धिस्तत्सिद्धौ च तस्य मुख्यार्थत्वसिद्धिरित्यन्योन्याश्रयान्मानान्तरविरोधाच्च तन्मुख्यार्थत्वासिद्धेस्तदालम्बनेन संशयानाक्षेपादधिकरणमारभ्यमित्याह -

उच्यत इति ।

अत्र च विरोधपरिहारफले समाध्युपयोगितया प्रासङ्गिके । ध्यानावस्थायां प्रत्यक्त्वेन ब्रह्मप्रतिपत्त्यनुष्ठानोक्त्या पादादिसङ्गतिः । पूर्वपक्षे श्रुतीनामैक्यगोचराणामुपचरितार्थत्वम् ।

सिद्धान्ते तासां मुख्यार्थत्वं फलतीत्याशयवान्विमृश्य पूर्वपक्षं गृह्णाति -

किमिति ।

द्वा सुपर्णेत्यादिभेदश्रुतेरुपास्योपासकादिभावभेदलिङ्गश्च भेद इत्यर्थः ।

युक्तितो भेदमाह -

नहीति ।

तयोर्विरुद्धगुणत्वमसिद्धमित्याशङ्क्याह -

अपहतेति ।

किं चाभेदेऽपि किमीश्वरस्य जीवात्मता किं वा जीवस्येश्वरात्मतेति विकल्प्याद्यं दूषयति -

ईश्वरस्येति ।

द्वितीयं प्रत्याह -

संसारिणोऽपीति ।

अहं सुखीत्याद्यनुभवेन विरुद्धस्वभावत्वाद्भेदो दहनतुहिनवदित्यनुमानेन च विरोधान्न तयोरैक्यमित्याह -

प्रत्यक्षादीति ।

एकत्वोपदेशानां तर्हि का गतिरित्याशङ्क्य व्याजेन तद्गतिमाह -

अन्यत्वेऽपीत्यादिना ।

तादात्म्यदर्शनाङ्गीकारे नास्ति विप्रतिपत्तिरित्याशङ्क्याह -

न त्विति ।

एकत्वश्रुतीनां प्राप्तमुपचरितार्थत्वमनूद्य सिद्धान्तयति -

एवमिति ।

सिद्धान्तसूत्रं योजयति -

आत्मेत्येवेति ।

तत्र मानमाह -

तथाहीति ।

आत्मत्वोपगमान्तराणि दर्शयति -

तथेति ।

आदिशब्देन तद्योऽहं सोऽसौ योऽसौ सोऽहमित्यादयो गृह्यन्ते ।

सूत्रावयवमवशिष्टं व्याचष्टे -

ग्राहयन्तीति ।

परोक्तमनूद्य दूषयति -

यदुक्तमित्यादिना ।

एकत्वश्रुतीनामपूर्वार्थत्वफलवत्त्वाभ्यां तात्पर्यसिद्धेर्मुख्यवृत्तिसम्भवे गौणत्वायोगाद्द्वैतश्रुतीनां तल्लिङ्गानां च तद्वैपरीत्यात्कल्पितभेदालम्बनत्वान्मुख्यमेव जीवब्रह्मणोरैक्यमित्यर्थः ।

इतश्च नेदं प्रतीकदर्शनमित्याह -

वाक्येति ।

भेदस्य निन्द्यमानत्वाच्चाभेदस्यैव प्रतिपाद्यतेत्याह -

भेदेति ।

विरुद्धस्वभावत्वाद्भेदो जीवब्रह्मणोरित्युक्तमनूद्य प्रत्याह -

यत्त्विति ।

बिम्बप्रतिबिम्बवदुपाधिकृतो विरुद्धधर्माध्यासो न वास्तवस्तथा च तात्त्विकमैक्यमित्यर्थः ।

अभेदेऽपि संसार्यात्मत्वमीश्वरस्य संसारिणो वा तदात्मत्वमिति विकल्प्याद्ये यद्दूषणं तदनुभाष्य दूषयति -

यत्पुनरिति ।

अनभ्युपगमं विवृणोति -

नहीति ।

द्वितीयं प्रश्नपूर्वकमङ्गीकरोति -

किमिति ।

विरुद्धांशहान्या जीवस्य ब्रह्मत्वे प्रतिपाद्ये विरुद्धधर्मत्वमुक्तमसिद्धमेवेति फलितमाह -

एवं चेति ।

संसारिणः संसारित्वापोहेन ब्रह्मत्वे साध्ये परोक्तमनूद्य निरस्यति -

यदपीति ।

अधिकार्यभावादिरेकत्वज्ञानात्पूर्वमूर्ध्वं वेति विकल्प्याद्यं निराह -

प्रागिति ।

द्वितीयमङ्गीकरोति -

यत्रेति ।

श्रुतिश्रद्धालुतया शङ्कते -

प्रत्यक्षादीति ।

तत्त्वज्ञानादूर्ध्वं श्रुत्यभावस्येष्टत्वान्नानिष्टापत्तिरित्याह -

नेष्टत्वादिति ।

तदेव स्पष्टयति -

अत्रेति ।

गूढाभिप्रायः सन्पृच्छति -

कस्येति ।

यस्य भ्रान्तिस्तस्याज्ञानमित्याह -

यस्त्वामिति ।

स्वाभिप्रायं पूर्ववादी प्रकटयति -

नन्विति ।

अविद्यातज्जभ्रान्त्योरनिर्वाच्यत्वाद्बोधे सति तयोरसत्त्वान्नाश्रयापेक्षेत्याह -

यद्येवमिति ।

अनिर्वाच्यत्वादविद्यायाश्चोद्यान्तरमपि निरस्तमित्याह -

योऽपीति ।

अभेदश्रुतीनां सिद्धे मुख्यार्थत्वे फलितमुपसंहरति -

तस्मादिति ॥ ३ ॥

आत्मत्वमतिरीश्वरे कार्येत्युक्तम् । इदानीं प्रतीकविशेषणस्यापीश्वरस्यात्मत्वात्तद्द्वारा प्रतीकेष्वात्मत्वधीरिति प्राप्ते प्रत्याह -

न प्रतीक इति ।

प्रतीकोपासनान्युदाहृत्योपास्तिषूभयथादृष्टेः संशयमाह -

मन इत्यादिना ।

जीवब्रह्माभेदं पूर्वोक्तमुपजीव्य ब्रह्मदृष्टिभाक्षु प्रतीकेषु ब्रह्माभिन्नजीवदृष्टिरहमिति कार्येति प्रश्नपूर्वकं पूर्वपक्षमाह -

किं तावदिति ।

अत्र प्रासङ्गिकाहंमतिनिरासेन प्रतीकोपास्तिषु प्रयोगभेदोक्त्या पादादिसङ्गतिः ।

पूर्वपक्षे प्रतीकोपास्तीनामहङ्ग्रहोपास्तिभिरविशेषः, सिद्धान्ते विशेषः सिध्यतीत्यङ्गीकृत्य पूर्वपक्षे हेतुं पृच्छति -

कस्मादिति ।

प्रतीकेष्वात्मत्वग्रहे तेषामात्मत्वोपपत्तिहेतुमाह -

ब्रह्मण इति ।

तस्यात्मत्वेऽपि तेषां कथमात्मत्वं, तत्राह -

प्रतीकानामिति ।

ब्रह्मधीयुक्तानि प्रतीकान्यहमिति ग्राह्याणि ब्रह्माभिन्नत्वात्तद्वदित्यर्थः ।

द्विविधोपास्तिष्वविशेषे प्राप्ते सिद्धान्तमाह -

एवमिति ।

न प्रतीकेष्वात्ममतिं कुर्यादैक्यचोदनाभावे सति स्वतो भिन्नत्वादुद्गीथादिवदित्याह -

नेत्यादिना ।

यत्तु ब्रह्मरूपत्वादहमिति ग्राह्यणीति तत्र किमात्मत्वानुभवादात्मत्वेन ग्राह्माणि किं वा मानान्तरसिद्धत्वात् । नाद्य इत्याह -

नहीति ।

द्वितीयमनूद्य दूषयति -

यदिति ।

प्रसङ्गभेव प्रकटयति -

विकारेति ।

तथापि को दोषः, तत्राह -

स्वरूपेति ।

वस्तुवृत्तेन विकाररूपेण नामादीनां ब्रह्मत्वायोगाज्जीवत्वलयेन जीवस्य ब्रह्मत्वोक्तिवत्प्रतीकत्वलयेन तेषामपि ब्रह्मत्वोक्तावालम्बनाभावादुपास्तिविधिर्न स्यादित्यर्थः ।

यत्तु ब्रह्मत्वे सत्यात्मत्वमिति, तत्राह -

नचेति ।

प्रतीकोपदेशेषु कथं कर्तृत्वाद्यनिराकरणं तदाह -

कर्तृत्वादीति ।

तन्निराकरणे तद्विधिरेव न स्यादिति भावः । प्रतीकानां जीवस्व च परिच्छिन्नतया साम्यं गृहीत्वा फलितमाह -

अतश्चेति ।

सत्यपि तुल्यत्वे किमिति जीवस्य तेषु विधिवशादहङ्ग्रहो न स्यात् , तत्राह -

नहीति ।

स्वरूपेणैक्याभावेऽपि रुचकस्वस्तिकयोः सुवर्णात्मनैक्यवदिहापि ब्रह्मात्मनैक्यादहङ्ग्रहः स्यादित्याशङ्क्याह -

सुवर्णेति ।

विकाररूपतिरस्कारेणैक्ये न प्रतीकतेत्युक्तमित्यर्थः ।

रुचकस्वस्तिकयोरपि मिथोव्यावृत्तयोर्नानुवृत्तसुवर्णाद्यात्मत्वकल्पनामृते सिध्यतीति सिद्धवत्कृत्योपसंहरति -

अत इति ॥ ४ ॥

अहङ्ग्रहोपासनेष्विव प्रतीकोपासनेष्वहङ्ग्रहेणानुष्ठानं नेत्युक्तम् । इदानीं प्रतीकोपासनेष्वेव क्व किन्दृष्टिरध्यस्यतामिति सन्दिहानं प्रत्याह -

ब्रह्मदृष्टिरिति ।

एकविषयत्वेनाधिकरणयोः सङ्गति मन्वानो विषयसंशयौ दर्शयति -

तेष्वेवेति ।

प्रश्नपूर्वकं संशयबीजमाह -

कुत इति ।

उक्तमेव व्यक्तीकर्तुं सामानाधिकरण्यधियं तावद्दर्शयति -

अत्रेति ।

तथापि यथाकथञ्चिदस्य सामानाधिकरण्यस्य सम्भवे कुतः संशयसिद्धिरित्याशङ्क्य सोऽयमितिवदेकत्वनिमित्तं वा प्रकृतिविकारत्वनिमित्तं वा समारोपकृतं वा तदिति विकल्प्याद्यं दूषयति -

नचेति ।

भिन्नार्थशब्देषु तदभावमुदाहरति -

नहीति ।

द्वितीयमादत्ते -

नन्विति ।

उपास्तिविरोधान्मैवमित्याह -

नेतीति ।

प्रविलयपरमेव वाक्यं नोपास्तिपरमित्याशङ्क्योपासीतेतिश्रुतिविरोधान्मैवमित्याह -

परमात्मेति ।

प्रपञ्चप्रविलयद्वारा परमात्मपरत्वे वाक्यस्य कतिपयादित्यादिग्रहणमनर्थकम् । नच सर्वोपलक्षणार्थं तद्ग्रहणं मुख्यसम्भवे लक्षणायोगादित्याह -

परिमितेति ।

पक्षद्वयायोगात्परिशिष्टे तृतीये पूर्वोक्तः संशयः स्यादित्युपसंहरति -

तस्मादिति ।

प्रासङ्गिकप्रकृतप्रतीकोपासनेषु स्वतन्त्रपुमर्थहेतुषु ब्रह्मदृष्ट्यानुष्ठानोक्त्या पादादिसङ्गतिः । पूर्वपक्षे लौकिकन्यायविरोधः ।

सिद्धान्ते तदविरोधः सिध्यतीत्यमिप्रेत्य पूर्वपक्षयति -

तत्रेति ।

यथात्यन्तिकभेदो नामादिष्वहङ्ग्रहाभावे हेतुरुक्तस्तथा तेष्वेव ब्रह्मधीनियामकं न किञ्चिद्दृष्टं तस्मादनियम इत्यर्थः ।

उत्कृष्टनिकृष्टयोरुत्कृष्टमेवोपास्यं फलविशेषवत्त्वाद्राजादिवदित्याशङ्क्य साक्षात्पूर्वपक्षमाह -

अथवेति ।

आदित्यादिशब्दानां प्रथमश्रुतानामनुरोधेन चरमश्रुतं ब्रह्मपदं नेतव्यमिति चेन्न । तथा सति फलाभावापातादित्याह -

ब्रह्मेति ।

पक्षद्वयेऽपि फलितमाह -

तस्मादिति ।

आदित्यादिदृष्ट्या ब्रह्मोपास्यमिति प्राप्ते सिद्धान्तयति -

एवमिति ।

नियमहेतुं प्रश्नपूर्वकमाह -

कस्मादिति ।

हेत्वर्थं विवृणोति -

एवमिति ।

उत्कृष्टनिकृष्टयोरुत्कृष्टस्य द्रष्टव्यत्वादादित्यादिदृष्ट्या ब्रह्मैवोपास्यमित्युक्तमाशङ्क्याह -

तथाचेति ।

किं तदनुसरणेनेत्याशङ्क्याह -

स चेति ।

प्रसङ्गमेव दृष्टान्तेन स्पष्टयति -

नहीति ।

ब्रह्मण एव फलमत इतिन्यायात्फलदातृत्वात्तस्यैवादित्यादिधीभिरुपास्येतेति शङ्कते -

नन्विति ।

किञ्च शास्त्रस्य स्वत एव प्रामाण्यान्न लौकिकन्यायापेक्षेत्याह -

नचेति ।

ब्रह्मण एव फलदातृत्वेऽपि शास्त्रमादित्यादौ प्रतीके ब्रह्मधिया ध्येये तत्फलदमिति वा ब्रवीत्यादित्यादिधिया ब्रह्मण्युपास्ये वेति शास्त्रार्थसन्देहे लोकानुसारेण निर्धारणमित्याह -

अत्रेति ।

लौकिकन्यायस्य निश्चयहेतुत्वे विपक्षे दोषमाह -

तेनेति ।

न केवलं लौकिकन्यायो निश्चायकः किं त्वादित्यादिशब्दानां प्रथमश्रुतत्वेन मुख्यार्थत्वमपीत्याह -

प्राथम्यादिति ।

ब्रह्मशब्दस्य धीपरत्वे युक्त्यन्तरमाह -

इतिपरत्वादिति ।

तस्येतिपरत्वमेव स्फोरयति -

तथाहीति ।

आदित्यादिशब्देषु वैलक्षण्यमाह -

शुद्धानिति ।

अस्तु ब्रह्मशब्दस्येतिपरत्वमादित्यादिशब्दानां च शुद्धत्वं तथापि कथं दृष्टिपरत्वार्थपरत्वव्यवस्थेत्याशङ्क्याह -

ततश्चेति ।

रजतशब्दस्यापि शुक्तिशब्दवदर्थपरत्वं चेदितिशब्दयोगो व्यर्थः स्यादित्यर्थः ।

प्रतीतिश्चेत्तस्या निरालम्बनत्वायोगादस्त्येव रजतमपीत्याशङ्क्याह -

प्रत्येत्येवेति ।

प्रतीतेराभासत्वान्न योग्यमालम्बनमस्तीत्यर्थः ।

लोकसिद्धमर्थं प्रकृते योजयति -

एवमिति ।

किं चादित्यादीनां द्वितीयाश्रुत्योपास्तिकर्मत्वेन प्राधान्यसिद्धेर्ब्रह्मशब्दस्य धीपरत्वमेवेत्याह -

वाक्येति ।

उत्कृष्टनिकृष्टयोरुत्कृष्टमेवोपास्यं फलविशेषपरत्वाद्राजादिवदित्युक्तमनुवदति -

यत्त्विति ।

आदित्यादीनामेवोपास्यत्वार्पकद्वितीयाश्रुतिविरुद्धमनुमानमित्याह -

तदिति ।

कथं तर्हि फलसिद्धिरित्याशङ्क्य हेतोरन्यथासिद्धिमाह -

फलं त्विति ।

धर्मस्यैव फलदत्वात्कुतो ब्रह्मणस्तथात्वं, तत्राह -

वर्णितं चेति ।

द्वितीयेतिशब्दश्रुतिभ्यामुत्कृष्टदृष्ट्या निकृष्टमुपास्यमितिन्यायानुगृहीताभ्यामुक्तानुमानभङ्गादसञ्जातविरोधित्वेन प्रथमश्रुता आदित्यादय एव चरमश्रुततया सञ्जातविरोधात्प्रत्ययमात्रपरब्रह्मशब्देनार्पितब्रह्मदृष्टिविशिष्टा विशेषणतयोपास्यब्रह्मसामर्थ्यलब्धफलविशेषा ध्येया भवन्तीति भावः ।

कथं तर्हीदं ब्रह्मोपासनमिति प्रसिद्धिः, तत्राह -

ईदृशं चेति ॥ ५ ॥

पूर्ववदुत्कर्षरूपविशेषानवधारणादनियमेन वा गीतित्वेन क्रियारूपोद्गीथादीनां फलसंनिकर्षेणोत्कर्षादादित्यादिषु तद्दृष्टिकरणे प्रथमनिर्दिष्टानामादित्यादिषु ब्रह्मदृष्टिवत्प्राथमिकादित्यादिषूद्गीथादिदृष्टिकरणे वा प्राप्ते प्रत्याह -

आदित्यादीति ।

अङ्गाश्रितोपासनान्युदाहृत्य विशेषानुपलब्ध्या संशयमाह -

य एवेत्यादिना ।

पृथिव्याग्न्यन्तरिक्षादित्यद्युसंज्ञकेषु लोकेषु हिंकारप्रस्तावोद्गीथप्रतिहारनिधनरूपं पञ्चप्रकारं सामोपास्यं लोकदृष्ट्या तदुपास्यमित्यर्थः । वाचि सप्तविधमिति हिङ्कारप्रस्तावाद्युद्गीथप्रतिहारोपद्रवनिधनरूपं सप्तप्रकारं साम वाच्युपास्यं वाग्दृष्ट्या सामोपास्यमित्यर्थः । प्रासङ्गिकाङ्गावबद्धोपासनेषु स्वतन्त्रफलेष्वनङ्गदृष्ट्यानुष्ठाननिरूपणात्पादादिसङ्गतिः ।

पू्र्वपक्षे दृष्टिकरणस्य फलवत्त्वम् । सिद्धान्तेऽपि तदविरुद्धं सिध्यतीति । स्वीकृत्य पूर्वपक्षमाह -

तत्रेति ।

नियमकारिणः शास्त्रस्याभावादित्युक्तं व्यनक्ति -

नहीति ।

वैधर्म्यदृष्टान्तं स्पष्टयति -

ब्रह्मेति ।

अङ्गानङ्गयोरपि कस्यचिद्विशेषो गम्यतामित्याशङ्क्याह -

न त्विति ।

कर्मरूपाणामुद्गीथादीनामुत्कर्षभानमुपेत्य साक्षात्पूर्वपक्षमाह -

अथवेति ।

नियमहेतुं पृच्छति -

कस्मादिति ।

उद्गीथादिकर्माङ्गानां क्रियासमवायात्फलसाधनतयोत्कृष्टत्वादिति हेतुमाह -

कर्मेति ।

किञ्च सिद्धरूपादित्याद्यात्मना चेदुद्गीथादयो दृष्टास्तदा न फलहेतवः । यदा तूद्गीथादिदृष्ट्यादित्यादयो दृष्टास्तदा तेषामपि फलहेतुत्वं स्यादित्याह -

उद्गीथादीति ।

अनङ्गेष्वेवाङ्गमतिकर्तव्यत्वं पृथिव्यग्न्योर्ऋक्सामशब्दप्रयोगादपि भातीत्याह -

तथाचेति ।

तदेतदग्न्याख्यं सामैतस्यां पृथ्वीलक्षणायामृच्यध्यूढमुपरिश्रितमिति यावत् ।

उक्तमेव दृष्टान्तेन स्पष्टयति -

क्षत्तरीति ।

ऋचि पृथिवीदृष्टिः साम्नि चाग्निदृष्टिरिष्टा चेत्तदा प्रयोगवैपरीत्यं स्यात्तस्मात्पृथिव्यग्न्योर्ऋक्सामशब्दप्रयोगानुपपत्त्या तत्र कर्मङ्गभूतर्क्सामाध्याससिद्धिरित्यर्थः ।

ततश्चानङ्गेष्वङ्गमतिः कर्तव्येत्याह -

अपिचेति ।

सप्तम्या लोकानां सामधीविषयत्वनिर्देशादित्याह -

अधिकरणेति ।

अन्यत्रापि सप्तमीश्रुतेरनङ्गेष्वद्गधीर्भातीत्याह -

एतदिति ।

पूर्वाधिकरणसिद्धान्तन्योयेनाप्यनङ्गेष्वङ्गदृष्टिः शिष्टेत्याह -

प्रथमेति ।

आदित्यादावुद्गीथादीधीकरणात्तस्य फलवत्त्वसिद्धिरिति प्राप्तमनूद्य सिद्धान्तयति -

एवमिति ।

अनङ्गेष्वङ्गमतिरुक्ता तथा चान्यथा नियमो निर्बीजत्वादयुक्त इति शङ्कते -

कुत इति ।

नियमहेतुमवतार्य व्याकरोति -

उपपत्तेरिति ।

यथा प्रोक्षणादिना व्रीह्यादिषु संस्कृतेषु कर्मापूर्वमुत्पद्यते तथा प्रकृतकर्मापूर्वसंनिधानादुद्गीथादीनामादित्यादिमतिभिस्तेषु संस्क्रियमाणेषु कर्मसमृद्धिरुपपद्यते, तथाच कर्मसमृद्धिफलोपपत्तेरङ्गेष्वनङ्गमतिक्षेप इत्यर्थः ।

कर्मसमृद्धिरुपास्तिफलमित्येतदेवासिद्धमित्याशङ्क्याह -

यदेवेति ।

यत्र कर्मसमृद्धिः फलं श्रूयते तत्राङ्गेष्वनङ्गमतिक्षेपोऽस्त्वादित्यादिमतिसंस्कृतानामङ्गानां कर्मातिशयहेतुत्वात्स्वतन्त्रफलेषु पुनरुपासनेषु कथं मतिक्षेपः स्यादिति विवेको नास्तीति शङ्कते -

भवत्विति ।

स्वतन्त्रफलेष्वपि तेषु प्रकृतकर्माङ्गव्यपाश्रयेणाङ्गेष्वेव मतिकरणात्फलकल्पना युक्ता कर्माधिकृतस्यैव तदङ्गसम्बन्धेषूपासनेष्वधिकारात् । यथाधिकृताधिकारेषु गोदोहनादिषु स्वतन्त्रफलेष्वपि प्रकृतकर्माङ्गावष्टम्भेनैव फलमिष्टं तथेहापीति परिहरति -

तेष्वपीति ।

यत्त्वादित्यादीनामुद्गीथादीनां चोत्कर्षविशेषानवधारणमिति, तत्राह -

फलेति ।

तदेव स्फुटयति -

आदित्यादीति ।

उपक्रमानुसारादप्यादित्यादिधीरुद्गीथादिषु कार्येत्याह -

अपिचेति ।

द्वितीयां पूर्वपक्षोपपत्तिमनुभाष्य दूषयति -

यदित्यादिना ।

कर्मभूयं भूत्वा कर्मभावमनुभूयेति यावत् ।

सिद्धरूपैरादित्यादिभिरध्यस्तैः साध्यरूपत्वं कर्मणोऽभिभूयेतेत्याशङ्क्याह -

आदित्यादीति ।

माणवकेऽग्निधीवदुद्गीथादिष्वादित्यादिधियां गौणत्वादनभिभवादङ्गेष्वनङ्गधीरविरुद्धेत्यर्थः ।

यत्तु पथिव्यग्न्योर्ऋक्सामशब्दप्रयोगानुपपत्त्या पृथिव्यादावृगादिधीरिति, तत्राह -

तदेतदिति ।

तद्दृष्टिमन्तरेणापि लक्षणोपपत्तौ पृथिव्यादावृगाद्यध्यासो न कल्पनीय इत्यर्थः ।

सम्बन्धाभावे कथं लक्षणेत्याशङ्क्याह -

लक्षणा चेति ।

शोणो धावतीत्यत्र गुणवाचिशोणशब्देन गुणी लक्ष्यत इति संनिकृष्टा लक्षणा अग्निरधीतेऽनुवाकमित्यत्राग्निशब्दस्तीव्रत्वादिगुणं लक्षयित्वा माणवकं लक्षयतीति विप्रकृष्टा । नहि साक्षादेवाग्निशब्दार्थस्य माण्वकसम्बन्धोऽस्तीत्यर्थः ।

लक्षणाद्वैविध्येऽपि प्रकृते किं जातं तदाह -

तत्रेति ।

ऋक्सामयोः पृथिव्यग्न्योश्च संनिकृष्टवास्तवसम्बन्धाभावेऽपि विप्रकृष्टेन पृथिव्याग्निबुद्धिसम्बन्धेन तयोः सम्बन्धात्तच्छब्दाभ्यां तल्लक्षणा युक्तेत्यर्थः । तथापि तयोरेव पृथिव्यग्न्योरेष तदेतदस्यामृच्यध्यूढं सामेत्यृक्सामशब्दप्रयोग इति योजना ।

मुख्यासम्भवे हेतुमाह -

प्रसिद्धयोरिति ।

ऋच्यध्यूढं हि सामेति प्रसिद्धयोः पृथगुक्तेस्तदेतदेतस्यामित्यत्रापि तयोरेवोक्तौ पौनरुक्त्यात्पृथिव्यग्न्योश्चाध्यस्तऋक्सामसंनिधानादृक्तसामशब्दयोर्लक्षणया पृथिव्यग्न्यर्थतेत्यर्थः ।

ऋचि पृथिवीधीः साम्नि चाग्निधीरित्येतावता सम्बन्धेन पृथिव्यग्न्योर्ऋक्सामशब्दप्रयोगो लाक्षणिको नोपपद्यते क्षत्तरि राजधीकरणेऽपि राजनि क्षत्तृशब्दप्रयोगादर्शनादित्युक्तमित्याशङ्क्याह -

क्षत्रिति ।

यदा राजापि क्षत्तुः सूतस्य रथनयनादि कर्माचरति तदा तत्र क्षत्तृशब्दो लक्षणया प्रयुज्यत एव । नच सति निमित्ते प्रयोगस्यावश्यकत्वं पङ्कजादिशब्दे व्यभिचारादिति भावः ।

ऋगादावेव पृथिव्यादिधीरित्यत्र हेत्वन्तरमाह -

इयमेवेति ।

एतदेव व्यतिरेकद्वारा स्फोरयति -

पृथिव्येति ।

ऋगनुवादेन पृथिवीत्वं विधेयमित्यवधारणासामर्थ्यादधिगतमित्यर्थः ।

इतश्चाङ्गेष्वनङ्गधीरित्याह -

य एवमिति ।

यत्त्वधिकरणनिर्देशादुपास्तिविषयत्वं लोकानामिति, तत्राह -

तथेति ।

यदि सामधीर्लोकेष्वारोप्येत तदा साम्नेतितृतीयार्थे द्वितीयाश्रुतिः परिणेया लोकेष्विति च सप्तमी द्वितीयार्थे कथञ्चिन्नेया, तथा सत्युभयथापि सप्तम्याः कल्प्यार्थत्वात्कल्पनालाघवाद्यथाश्रुतद्वितीयार्थानुरोधाय तृतीयार्थे सप्तमी व्याख्येया । तेन पृथिव्यादिलोकबुद्ध्या हिङ्कारादिसामोपास्यम् । ततः सप्तमी पूर्वपक्षे द्वितीयार्था सिद्धान्ते तृतीयार्थेत्युभयथा भञ्जनीया । पूर्वपक्षे तु सामगतद्वितीयाभङ्गोऽधिक इत्यर्थः ।

पृथिव्याद्यात्मना हिङ्कारादेरुपास्यत्वोपदेशेन गायत्रस्यापि प्राणात्मनोपास्यत्वमुक्तमित्यतिदिशति -

एतेनेति ।

यत्र द्वितीयासप्तम्यौ तत्रास्तु श्रुतिद्वयभङ्गगौरवपरिहारार्थमङ्गेष्वनङ्गधीः । यत्र तूभयत्र द्वितीया तत्रान्यतरश्रुतिमात्रभङ्गस्य पूर्वपक्षसिद्धान्तयोस्तुल्यत्वात्कथं नियमसिद्धिरित्याशङ्क्याह -

यत्रापीति ।

छान्दोग्ये हि समस्तस्य सप्तविधस्य पञ्चविधस्य च साम्नो ध्यानं साधुगुणकमित्युपक्रम्य लोकेषु पञ्चविथं सामोपासीतेति पृथिवी हिङ्कारोऽग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनमित्यादिना पञ्चविधस्य साम्नो ध्यानमुक्त्वेति तु पञ्चविधस्येत्युपसंहृत्याथ तु सप्तविधस्येत्युपक्रम्य वाचि सप्तविधं सामोपासीतेत्यादिना सप्तविधस्याप्युपासनमुक्तम् । एवं च समस्तस्य साम्न उपासनं साध्विति साम्न एवोपास्यत्वश्रुतेरिति तु पञ्चविधस्य साम्न उपासनं साध्विति पञ्चविधस्यापि तस्योपास्यत्वश्रुतेः साम्न्येवादित्याद्यध्यासः सिध्यतीत्यर्थः ।

यत्तु पूर्वाधिकरणन्यायेन प्रथमश्रुते चरमश्रुतमध्यस्यत इति, तत्राह -

एतस्मादिति ।

हिङ्कारोद्देशेन पृथिवीत्वविधाने हिङ्कारःपृथिवीति निर्देशो युक्तस्तस्य वैपरीत्येऽपि साम्नोऽधिकाराद्ध्येयत्वावगमादङ्गेषु हिङ्कारादिष्वेवानङ्गपृथिव्यादिदृष्टिः कार्येत्यर्थः ।

प्रथमश्रुत्यनुसाराच्चरमश्रुतं नेयमिति न्यायोऽपि द्वितीयाश्रुत्या बाध्यो दुर्बलत्वादिति मत्वोपसंहरति -

तस्मादिति ॥ ६ ॥

अङ्गाश्रितोपासनेष्वासीनकर्मतानियमाभाववदितरोपासनास्वपि तन्नियमाभावमाशङ्क्याह -

आसीन इति ।

विषयं परिशिनष्टि -

कर्मेति ।

आदिपदेन स्थितिशयने गृह्येते । सम्यग्दर्शनशब्देन श्रवणाद्यभ्यासवासितमनःसहकृतवाक्यकृतसाक्षात्कारो निरुच्यते । अङ्गोपासनेभ्यः सम्यग्दर्शनाच्चातिरिक्तान्युपासनानि विषयीकृत्यानेकधानुष्ठानदृष्टेः संशयमाह -

इतरेष्विति ।

शास्त्रीयेषु प्रस्तुतोपासनेष्वनुष्ठानविशेषचिन्तया पादादिसङ्गतिः । पूर्वपक्षे कर्माङ्गानाश्रितोपासनेषु दैहिकनियमासिद्धिः ।

सिद्धान्ते ध्यानस्य मनोव्यापारत्वेऽपि देहानवस्थाने मनोनवस्थानात्तेषु तन्नियमसिद्धिरिति मत्वा पूर्वपक्षयति -

तत्रेति ।

मनोदेहयोर्भिन्नत्वान्मनोव्यापारमुपासनं प्रति देहव्यापारस्यानुपकारित्वादासीनेन तिष्ठता वा यथाकथञ्चिदनुष्ठेयानि प्रकृतान्युपासनानीत्यर्थः ।

अनङ्गाश्रितोपासनानां यथाकथञ्चिदनुष्ठानमिति पक्षमनूद्य सिद्धान्तयति -

एवमिति ।

प्रश्नपूर्वकं नियामकमाह -

कुत इति ।

सम्भवं बक्तुमुपासनशब्दार्थमाह -

उपासनमिति ।

तथापि कथं तदासीनस्यैवेति नियम्यते, तत्राह -

नचेति ।

तर्हि तिष्ठतो भविष्यति विक्षेपाभावात् , तत्राह -

तिष्ठतोऽपीति ।

तर्हि शयानस्य देहधारणव्यापाराभावादुपासनं स्यान्नेत्याह -

शयानस्येति ।

देहेऽनवस्थिते मनोनवस्थितेरध्वक्षत्वादासीनस्यैवोपासनमनुष्ठेयमिति परिशेषसिद्धमर्थमाह -

आसीनस्य त्विति ॥ ७ ॥

इतश्चोपासनमासीनकर्मेत्याह -

ध्यानाच्चेति ।

सूत्रं विवृणोति -

अपिचेति ।

उपास्तिध्यायत्योरेकार्थत्वेऽपि प्रकृते किं जातं तदाह -

ध्यायतिश्चेति ।

अथ ध्यायतिर्यस्यां प्रयुज्यते सावस्था तिष्ठतोऽपि सम्भवति नेत्याह -

आसीनश्चेति ।

लौकिकं लिङ्गमुपसंहरति -

तस्मादिति ॥ ८ ॥

तत्रैव वैदिकं लिङ्गमाह -

अचलत्वं चेति ।

सूत्रं विभजते -

अपिचेति ॥ ९ ॥

आसनविधानानुपपत्त्याऽप्युपासनस्यासीनकर्मतेत्याह -

स्मारन्तीति ।

बाह्यासनविषयत्वेन सूत्रं योजयति -

स्मरन्त्यपीति ।

शारीरासनविधानविषयत्वेनापि तदेव योजयति -

अत इति

उपासनस्यासीनकर्मत्वादेवेत्यर्थः ॥ १० ॥

अनङ्गाश्रितोपासनेष्वासननियमवद्दिगादिनियमोऽपि स्यादित्याशङ्क्याह -

यत्रेति ।

अनङ्गाश्रितोपासनानि विषयस्तेषु दिगादिनियमोऽस्त्युत नेति विहितेषु द्विधादृष्ट्या संशयमाह -

दिगिति ।

अङ्गोपास्त्यतिरिक्तोपास्तिषु शास्त्रीयास्वेव दिगादिनियमं विनाऽनुष्ठानक्रमचिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे दिगादिनियमादेतेषु चित्तैकाग्र्यमन्तरेणानुष्ठानम् ।

सिद्धान्ते दिगादिष्वास्थाभावेऽपि प्रधानानुगुण्यादनुष्ठानमित्यङ्गीकृत्यानङ्गोपासनानि नियतदिग्देशकालानि चोदनालक्षणत्वाद्वैश्वदेववदित्याशयेन पूर्वपक्षयति -

प्रायेणेति ।

प्रदोषादिकाले प्राच्यादिदिशि तीर्थादिदेशे प्रकृतोपासनानुष्ठानमिति प्राप्ते सिद्धान्तयति -

तमिति ।

चोदनादिवशेनोक्तोपासनेषु न देशादिनियमः किन्तूपास्ये चित्तैकाग्र्यलक्षणार्थाक्षिप्त एव तन्नियम इत्युक्तं विवृणोति -

यत्रेति ।

यत्तु चोदनालक्षणत्वादित्यनुमानं तत्र श्रुतदेशादिमत्त्वमुपाधिरिति वदन्नविशेषादिति व्याचष्टे -

प्राचीनेति ।

प्राचीनप्रवणे प्राग्देशनिम्ने देशे वैश्वदेवेन यागविशेषेण यजेतेत्यादिवदत्र विशेषो न श्रूयते । ऐकाग्र्यं हि ध्यानं प्रत्यन्तरङ्गं तस्मिन्मध्याह्नादावपि सम्भवति प्रदोषाद्यपेक्षायां शेषिबाधादनियम इत्यर्थः ।

ध्यानान्तरङ्गमैकग्र्यमपि नियतदिगाद्यपेक्षमित्याशङ्क्य हेतोरर्थान्तरमाह -

एकाग्रताया इति ।

विशेपेक्षायां शेषिबाधादनियम इत्यर्थः ।

ध्यानान्तरङ्गमैकाग्र्यमपि नियतदिगाद्यपेक्षमित्याशङ्क्य हेतोरर्थान्तरमाह -

एकाग्रताया इति ।

विशेषाश्रवणमसिद्धमिति शङ्कते -

नन्विति ।

शर्कराः सूक्ष्मपाषाणाः । जलाशयवर्जनं शीतनिवृत्त्यर्थम् । चक्षुःपीडनो मशकः । यथा श्रुतिसिद्धो विशेषस्तथान्योऽपि कालादिविशेषो ध्याने स्यादित्यर्थः ।

वाचनिके नियमे सत्येव दिगादिनियमनिरसनमित्याह -

उच्यत इति ।

तद्गतेष्विति ।

तच्छब्देन श्रौतो विशिष्टो देशो गृह्यते तस्मिन्गता विशेषास्तु प्राचीनप्रवणादयस्तन्नियमे कदाचिदेकाग्रतायोगेनोपासनायोगात्प्रधानविरोधात्तदनियमः श्रेयानित्यर्थः ।

नियमादनियमो युक्तः शेष्यानुगुण्यादित्यत्र सूत्रकारसंमतिमाह -

इति सुहृदिति ।

उक्ताऽपि हि श्रुतिरस्माकमनुकूलैवेत्याह -

मन इति ॥ ११ ॥

देशाद्यविधानात्तदपेक्षावदहङ्ग्रहोपास्तिष्वादेहपातादावृत्तेरविधानात्तदनपेक्षेत्याशङ्क्याह -

आ प्रायणादिति ।

व्यवहितेन सम्बन्धार्थं वृत्तं कीर्तयति -

आवृत्तिरिति ।

सम्प्रति सम्बन्धं वदन्विषयं विवेचयति -

तत्रेति ।

सम्यग्ज्ञाने जातेऽपि मुक्त्यर्थमावृत्तिरामरणात्कार्येत्याशङ्क्याह -

नहीति ।

नियोज्यस्याधिकारिणोऽभावान्मुक्तेश्च सम्यग्धीनान्तरीयकत्वादावृत्तिरनर्थिकेत्यर्थः ।

उक्तहेत्वभावादनुष्ठानस्योभयथादृष्टेरहङ्ग्रहोपास्तिषु संशयमाह -

यानीति ।

शास्त्रीयाहङ्ग्रहोपासनेषु स्वतन्त्रफलहेतुषु यावज्जीवमनुष्ठानमितिचिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे सर्वोपासनेष्वावृत्तेरविशेषः ।

सिद्धान्ते प्रकृतेषु विशेष इत्युपेत्य विमृश्य पूर्वपक्षयति -

किं तावदिति ।

सर्वोपासनेष्वावृत्तौ विशेषो नेति प्राप्ते प्रकृतोपासनेष्वामरणादावृत्तिः कार्येति सिद्धान्तमाह -

एवमिति ।

उपास्यापरोक्ष्ये दृष्टफले सिद्धे तद्द्वारा दृष्टफलस्यापि सिद्धेरवघातादिवदामरणादनुष्ठानमित्याह -

अन्त्येति ।

अन्त्यप्रत्ययातिरेकेणैवोपासनानां फलप्राप्तियोगान्न तादर्थ्येनावृत्तिरित्याशङ्क्याह -

कर्मणीति ।

किमत्र प्रमाणं तदाह -

सविज्ञान इति ।

विज्ञानेन भोक्तव्यफलविषयभावनामयेन सहितो म्रियमाणो भोक्ता सविज्ञानः । सविज्ञानं विज्ञानेन सहितं फलम् । यस्मिन्वषये चित्तमस्य स यच्चित्तस्तेन विषयेण हृद्यभिव्यक्तेन सह तेज उदानस्तेजोदेवताकत्वादात्मा भोक्ता ।

म्रियमाणस्य भोक्तुर्ज्ञानवत्त्वे दृष्टान्तश्रुतिरपि प्रमाणमित्याह -

तृणेति ।

यत्राप्रत्ययात्मकानामपि कर्मणामन्त्यप्रत्ययाक्षेपेण फलजनकत्वं तत्र प्रत्ययात्मकानामुपासनानां किं वक्तव्यमित्यर्थः ।

तर्हि कर्मवददृष्टद्वाराऽन्त्यप्रत्यायापेक्षोपासनानां स्यान्नेत्याह -

प्रत्ययास्त्विति ।

तेषां धारावाहिकतया दृष्टदारेणाक्षेपकत्वसम्भवे नादृष्टकल्पनेति भावः ।

सर्वभावनानां स्वावान्तरजातीयनिरपेक्षतया भावनात्मकोपासनानां न भावनान्तरापेक्षकत्वं स्वरूपसन्निधानेनैव चादृष्टफलोपयोगितेति मत्वोपसंहरति -

तस्मादिति ।

तत्रापि दृष्टमित्येतद्व्याचष्टे -

तथाचेति ।

उपासकः सर्वनामार्थः । क्रतुः सङ्कल्पविशेषः । अस्माल्लोकादभिमानतो गृहीताद्देहादिति यावत् ।

स्मार्तदर्शनमाश्रित्यापि सूत्रावयवं योजयति -

स्मृतिरिति ।

तत्रैव श्रौतदर्शनान्तरमाह -

सोऽन्तेति ।

पूर्ववदुपासकः सर्वनाम्नोक्तः । अक्षितमस्यच्युतमसि प्राणसंशितमसीति मन्त्रत्रयं स्मरेदित्यनुष्ठेयं मरणकालेऽपि दर्शयन्ती श्रुतिर्विज्ञानावृत्तिं सूचयतीत्यर्थः ॥ १२ ॥

यथोपास्तावन्तकाले कर्तव्यमस्ति न तथा ब्रह्मविद्यायां कर्तव्यं किचिदप्यस्ति तदुत्पत्तिमात्रेणाशेषपापक्षयादित्याह -

तदधिगम इति ।

साधनानुष्ठाने यत्नाधिक्यार्थं फलाध्यायेऽपि साधनसम्बद्धमनुष्ठानक्रमं विचार्य फलाध्यायस्थां फलचिन्तामेवावतारयति -

गत इति ।

दुरितमधिकृत्य तस्य फलावसानत्वप्रतीतेर्ज्ञानात्क्षयप्रतीतेश्च संशयमाह -

ब्रह्मेति ।

तद्विपरीतफलं बन्धनसाधनमित्यर्थः । अत्र साक्षादेव श्रौतब्रह्मात्मधियो दुरितक्षयफलोक्त्या पादादिसङ्गतिः । पूर्वपक्षे दुरितफलभोगमपेक्ष्य ब्रह्मधियो मोक्षहेतुत्वम् ।

सिद्धान्ते स्वोत्पत्तिनान्तरीयकत्वेन तस्यास्तद्धेतुत्वमित्युपेत्य प्रश्नपूर्वकं पूर्वपक्षयति -

किं तावदिति ।

फलनाश्यत्वाददृष्टस्य फलदानं विना नाशो नास्तीत्यर्थः ।

फलार्थत्वं कथमस्य सिद्धं, तत्राह -

फलेति ।

‘ब्राह्मणो न हन्तव्यः', ‘न कलञ्जं भक्षयेत्’ इत्यादिनिषेधानुपपत्त्या दुरितस्यानिष्टफलत्वं सिद्धमित्यर्थः ।

उक्तमेव स्फोरयति -

यदीति ।

तदित्यनिष्टकर्मोक्तिः ।

‘नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि’ इतिस्मृतेरपि फलभोगं विना न नाशो दुरितस्येत्याह -

स्मरन्तीति ।

भोगादृते कर्म न क्षीयते चेत्प्रायश्चित्तविध्यानर्थक्यमिति शङ्कते -

नन्विति ।

तद्विधीनां दोषनिर्हरणार्थत्वाभावान्मैवमित्याह -

नेति ।

यथा यस्याहिताग्नेरग्निर्गृहान्दहेदिति प्राप्ते गृहदाहवत्याहिताग्नावधिकारिणि ‘अग्नयेक्षामवते पुरोडाशमष्टाकपालं निर्वपेत्’ इति क्षामवतीष्टिर्विधीयते तथा पापसम्बन्धिनि नरे प्राप्ते ‘ब्रह्महा द्वादशवार्षिकं चरेत्’ इत्यादिप्रायश्चित्तानि विधीयन्ते । तस्माद्ब्रह्महेत्यादिविशेषणमधिकारिव्यावृत्तिपरं न फलपरमित्यर्थः ।

गृहदाहेष्ट्यादिवदित्यत्रादिपदेन भिन्ने जुहोति स्कन्ने जुहोतीत्यादिनैमित्तिकग्रहणं युक्तम् । गृहदाहादेर्निष्पन्नत्वेन निष्पादयितुमशक्यत्वादधिकारिव्यावृत्त्यर्थत्वं दुरितनिवृत्तेस्तु कर्तुं योग्यत्वादिष्टसाधनत्वबोधी प्रायश्चित्तविधिस्तत्फलः स्यादित्याशङ्क्य प्रायश्चित्तानां दोषनिवृत्तिफलत्वमुपेत्य प्रकृते वैषम्यमाह -

अपिचेति ।

मोक्षशास्त्रप्रामाण्यानुपपत्त्या विद्यया दुरितनिवृत्तिरेष्टव्येति शङ्कते -

नन्विति ।

दुरितफलभोगानन्तरं शास्रप्रामाण्यादेव मोक्षसिद्धेर्न तच्छास्त्रविरोधोऽस्तीत्याह -

नेतीति ।

ब्रह्मज्ञानस्य प्रायश्चित्तेभ्यो वैषम्ये दुरितानिवर्तकत्वेऽपि मोक्षशास्त्राविरोधे च फलितमाह -

तस्मान्नेति ।

न ब्रह्मविद्या दुरितनिबर्हणहेतुरिति प्राप्तमनूद्य सिद्धान्तसूत्रमवतार्य प्रतिज्ञां व्याकरोति -

एवमिति ।

विभागहेतुं प्रश्नपूर्वकमादत्ते -

कस्मादिति ।

उत्तराश्लेषविषयत्वेन हेतुं व्याचष्टे -

तथाहीति ।

निषिद्धानाचरणाद्व्यर्थं दुरिताश्लेषवचनमितिशङ्कानिरासार्थं विशिनष्टि -

सम्भाव्यमानेति ।

पूर्वस्य कर्मणोे नाशेऽपि हेतुं योजयति -

तथेति ।

सगुणविद्यायामश्लेषविनाशवचनमुदाहृत्य निर्गुणविद्यायामुदाहरति -

अयमिति ।

कर्माश्लेषस्यापि तत्क्षयवचनमुपलक्षणम् । एवं सिद्धान्तमुपपाद्य परोक्तमनुवदति -

यदुक्तमिति ।

ज्ञानात्कर्मदाहादिपक्षे शास्त्रविरोधं प्रत्याह -

नेत्यादिना ।

कर्मणो नास्ति फलदाने शक्तिरिति साधने वा शास्त्रविरोधः सत्यामेव तस्यां भोगं विना तन्निवृत्तिसाधने वेति विकल्प्याद्यं दूषयति -

नहीति ।

द्वितीयं प्रत्याह -

सा त्विति ।

कथं तर्हि शास्रविरोधसमाधिः, तत्राह -

शक्तीति ।

यत्तु ‘नाभुक्तं क्षीयते कर्म’ इत्यादिस्मृतेर्न भोगादृते कर्मक्षयोऽस्तीति, तत्राह -

नहीति ।

अपवादस्तर्हि केनोत्सर्गस्य स्यादिति, तत्राह -

इष्यत इति ।

आदिशब्देन पूर्वत्र प्रावश्चित्तवदत्र विद्योच्यते । ‘ज्ञानिनः सर्वपापानि शीर्यन्ते नात्र संशयः । क्रीडन्नपि न लिप्येत पापैर्नानाविधैरपि’ इत्याद्याः स्मृतयः ।

प्रायश्चित्तानां न पापक्षयहेतुत्वं गृहदाहेष्ट्यादिवन्नैमित्तिकत्वेन फलान्तरयोगादित्युक्तमनुवदति -

यत्त्विति ।

यथा मलिनः स्नायादित्युक्ते स्नानफलं मलनिवृत्तिर्गम्यते तथा ब्रह्महा द्वादशवर्षिकं व्रतं चरेदित्युक्ते ब्रह्महत्यानिवृत्तिर्व्रतफलं प्रतीयते तेन दृष्टत्यागेनादृष्टकल्पना न युक्तेत्याह -

तदसदिति ।

प्रायश्चित्तानां पापनिवृत्तिफलत्वेऽविद्याया न तथात्वं तद्वत्तन्निवृत्त्युद्देशेन तस्या विध्यभावादित्युक्तमनुद्रवति -

यदिति ।

दोषक्षयोद्देशेन सगुणविद्यासु वा विध्यभावो निर्गुणविद्यायां वेति विकल्प्यति -

अत्रेति ।

प्रथमं प्राह -

सगुणास्त्विति ।

तासामैश्वर्यफलत्वान्न पापक्षयोद्देशेन विधिरित्याशङ्क्याह -

तास्विति ।

विधित्सितविद्यास्तुरेव पाप्मादिनिवृत्तिश्रुतिरित्याशङ्क्याह -

तयोश्चेति ।

उभयसंयोगित्वेन विद्याविधिसम्भवादित्यर्थः ।

पाप्मदाहादिश्रुतेः स्तुत्यर्थत्वाभावे फलितमाह -

अत इति ।

द्वितीये विध्यभावमुपेत्य विद्यास्वभावादेव पापक्षयफलत्वमाह -

निर्गुणायां त्विति ।

विमतमात्मन्यशेषदुरितनिवर्तकं दुरितकर्तृत्वादिबाधकत्वात्स्वप्नदुरितकर्तृत्वादिबाधकतया तत्कालीनदुरितबाधकजाग्रद्बोधवदिति भावः ।

सर्वत्रापि दुरितनिवर्तकस्य तुल्यत्वाद्दाहाश्लेषविभागोक्तिरयुक्तेत्याशङ्क्याश्लेषोक्तेर्गतिमाह -

अश्लेष इति चेति ।

सर्वमपि व्यापारं कार्यकरणसङ्घाताश्रयं पश्यन्नविक्रियब्रह्मात्मदर्शी कर्तृत्वमेव स्वस्य न मन्यते । नच परकर्तृकेण पापेन लिप्यते स्वयमित्यर्थः ।

विद्योत्पत्तेरूर्ध्वं कर्तृत्वाभिमानाभावेऽपि प्राग्भावात्कथं कर्मनिवृत्तिरित्याशङ्क्य दाहोक्तिमुपपादयति -

अतिक्रान्तेष्विति ।

विद्याधीनं कर्मनाशं विद्यावदनुभवानुसारेण विवृणोति -

पूर्वेति ।

मोक्षशास्त्रानुपपत्त्यापि विद्याधीना पापहानिरित्याह -

एवमेवेति ।

योगप्रभावाद्युगपदनेकदेहनिर्माणेनापर्यायेण सर्वकर्मफलोपभोगे मुक्तिर्युक्तेत्याशङ्क्याह -

अन्यथेति ।

कर्मणां नियतकालविपाकत्वाद्युगपदुपभोगायोगादुपभोगस्यापि कर्मान्तरसञ्चयमन्तरेणासम्भवात्कल्पशतातिक्रमकालभोग्यानामधुना भोक्तुमयुक्तत्वाद्दीर्घकालानां च परिमितकालभोगानुपपत्तेर्न विद्यातिरेकेण निःशेषकर्मनिवृत्तिरित्यर्थः ।

सत्स्वपि कर्मान्तरेषु मोक्षहेतुकर्मवशान्मोक्षमनुभूय कर्मान्तरफलानि पश्चाद्भोक्ष्यन्त इत्याशङ्क्याह -

नचेति ।

दृष्टफलत्वाच्च विद्याया न तत्फलस्य कालान्तरापेक्षा येनोत्पन्नविद्योऽपि कर्मफलान्यनुभूय पश्चान्मुच्येतेत्याह -

परोक्षेति ।

श्रुतिस्मृतिन्यायसिद्धमुपसंहरति -

तस्मादिति ॥ १३ ॥

ज्ञानात्पापनिवृत्तिमुक्त्वा तस्मादेव पुण्यनिवृत्तिमतिदिशति -

इतरस्यापीति ।

अधिकरणस्यापूर्वविषयतां वक्तुं वृत्तं कीर्तयति -

पूर्वस्मिन्निति ।

पुण्यं कर्म विषयस्तत्किं ब्रह्मधिया न क्षीयते क्षीयते वेति पू्र्ववत्कर्मणां फलान्तत्वप्रतीतेर्ज्ञानाद्दाहप्रतीतेश्च संशये पादादिसङ्गतिरतिदेशे पृथङ्न वाच्येति मन्वानोऽधिकां शङ्कामाह -

धर्मस्येति ।

न सुकृतज्ञाने बाध्यबाधकभूते चोदनालक्षणत्वादग्निहोत्रदर्शपूर्णमासवत् । नच क्षीयन्ते चेत्यादिविरोधस्तस्य सामान्योपाधौ प्रवृत्तस्य सर्वे पाप्मान इति विशेषानुसारेण पापकर्मणि सङ्कोचात्पूण्यपापे विधूयेति पुण्यं फलोपभोगेन पापं ज्ञानेन विधूयेति नियमतो विद्यावतः सुकृताधीनः संसारः स्यादिति भावः ।

अधिकाशङ्क्यामनूद्य सिद्धन्तयति -

इत्याशङ्क्येति ।

अतिदेशसूत्रपदानि व्याकरोति । -

इतरस्यापीति ।

शास्त्रीयत्वेन तयोर्विरोधो नास्तीत्युक्तमिति शङ्कते -

कुत इति ।

अग्निहोत्रदर्शपूर्णमासयोरविरुद्धफलत्वान्न निवर्त्यनिवर्तकभावो न शास्त्रीयत्वादित्यभिप्रेत्य हेतोरप्रयोजकत्वमाह -

तस्यापीति ।

पापं दृष्टान्तयितुमपिशब्दः ।

कालात्ययापदिष्टत्वाच्च नानुमानमित्याह -

उभे इति ।

विमतं तत्त्वधीनिवर्त्यं तद्विरुद्धत्वाद्दुरितवदितिप्रत्यनुमानविरोधाच्चायुक्तमनुमानमित्याह -

अकर्त्रात्मेति ।

सामान्यश्रुतिविरोधाच्चानुमानासिद्धिरित्याह -

क्षीयन्ते चेति ।

यत्तु सामान्यशास्त्रस्य सर्वे पाप्मान इति विशेषश्रुत्या पाप्मकर्मणि सङ्कोचः स्यादिति, तत्राह -

यत्रेति ।

पाप्मशब्दस्य निकृष्टफलकर्मविषयत्वादुत्कुष्टफलं कर्म कथं तेन गृह्यते, तत्राह -

ज्ञानेति ।

वृद्धप्रयोगाभावे कथमुपचारेणापि पाप्मशब्दः सुकृते स्यात् , तत्राह -

अस्तीति ।

तत्रापि पाप्मशब्दस्य सुकृतविषयत्वमसिद्धमित्याशङ्क्य प्रक्रममनुसृत्याह -

सहेति ।

यत्तु पुण्यपापे विधूयेत्यत्र पुण्यं फलभोगेन पापं विज्ञानेन विधूयेति विभजनं तन्नाश्रुतकल्पनाहेत्वभावादिति मत्वा ज्ञानसामर्थ्यादशेषकर्मक्षये तदश्लेषे च फलितमर्थं सूत्रावयवमवतार्य व्याकुर्वन्नाह -

पाते त्वितीति ।

एतेन फलमधिकरणयोरुक्तम् ॥ १४ ॥

तत्त्वज्ञानेन सर्वकर्मणामौत्सर्गिको लयो व्याख्यातः । संप्रत्यारब्धकर्मविषये तदपवादं दर्शयति -

अनारब्धेति ।

वृत्तं कीर्तयन्नधिकरणस्य विषयमाह -

पूर्वयोरिति ।

ज्ञानाधीनं कर्मक्षयं विषयीकृत्य क्षीयन्ते चेत्यविशेषश्रुतेस्तस्य तावदेव चिरमिति श्रुतेश्च संशयमाह -

स किमिति ।

श्रौती ब्रह्मधीरप्रतिबद्धैव फलदेत्यभिधानात्पादादिसङ्गतिः । पूर्वपक्षे क्षेमप्राप्तेरवधिकरणासिद्धिः ।

सिद्धान्ते विदुषोऽपि प्रारब्धकर्मणा कञ्चित्कालमवस्थानात्तत्सिद्धिरित्यङ्गीकृत्य पूर्वाधिकरणन्यायेनपूर्वपक्षयति -

तत्रेति ।

सिद्धान्तसूत्रमवतार्य व्याकरोति -

एवमिति ।

सौत्रावधारणार्थमाह -

न त्विति ।

अर्धभुक्तफले कर्मणी कार्यद्वारा विशिनष्टि -

याभ्यामिति ।

विद्याशङ्क्त्यनुगृहीताविशेषश्रुतेर्विद्वद्देहारम्भकयोरपि कर्मणोर्नाशः स्यादित्याक्षिपति -

कुत इति ।

श्रुत्योत्तरमाह -

तस्येति ।

कथमेतावता कर्मशेषसिद्धिः, तत्राह -

इतरथेति ।

ज्ञानसमकालमेव सर्वकर्मक्षयान्मोक्षे ज्ञानमेव क्षेमप्राप्तेरवधिरिति न देहपातं तदवधिमभिदधीत । तथाच श्रुताववध्यन्तरकरणलिङ्गाज्ज्ञानादूर्ध्वमपि शरीरमनुवर्तमानं कर्मशेषं गमयति तदभावे तदनुवृत्तेरनुपपत्तेरित्यर्थः ।

विद्याया दृष्टसामर्थ्येन कर्मक्षयहेतुत्वान्न शास्त्रेण तन्निराकरणं दृष्टविरोधिनस्तस्य ग्रावप्लवनश्रुतिवदप्रामाण्यदिति शङ्कते -

नन्विति ।

दाहकसंनिध्यविशेषे दाहव्यवस्थासिद्धिरित्यत्र दृष्टान्तमाह -

नहीति ।

तस्य तावदेव चिरमिति विदुषो देहपातावधिकरणलिङ्गम् ।

उद्दालकादीनां तत्त्वविदामेव देहधारणविषयैः श्रुतिस्मृतिलिङ्गैस्तत्त्वविद्भिरपि गुरुभिः शिष्याणां सम्बन्धान्यथानुपपत्त्या चानुगृहीतं मन्त्रादिप्रतिबद्धस्याग्नेरदाहकत्ववज्ज्ञानस्य सर्वकर्मक्षये शक्तस्याप्यारब्धकर्मनिवृत्तौ प्रतिबन्धं कल्पयतीत्याह -

उच्यत इति ।

किञ्च ज्ञानार्थं कर्म स्वयमेव देहमारभ्य ज्ञानं तस्मिन्करोति कर्मान्तरारब्धे वेति विकल्प्याद्यं दूषयति -

नेति ।

नहि ज्ञानार्थस्य कर्मणो देहारम्भकत्वं कल्प्यं गौरवात्तेन कर्मान्तरारब्धे देहे ज्ञानोत्पत्तिरित्यर्थः ।

न द्वितीयः । तथा सति ज्ञानस्योपजीव्यकर्मबाधकत्वानुपपत्तेरित्याह -

आश्रिते चेति ।

अकर्त्रात्मज्ञानं कर्मनिदानमज्ञानं निवर्तयत्युपादानाभावे च कथं कर्मानुवृत्तिः, तत्राह -

अकर्त्रात्मेति ।

कर्माण्यपीति सम्बन्धः । सोपादानानि कर्माण्युच्छिन्नानि चेत्कथमारब्धकर्मानुवृत्तिः, तत्राह -

बाधितमिति ।

स्मृतिहेतुत्वेऽपि संस्कारस्याविद्यावच्चैतन्यदोषत्वादपरोक्षभ्रमहेतुतेत्यभिप्रेत्य संस्कारवशादित्युक्तम् । विप्रतिपन्नान्प्रति जीवन्मुक्तिमुक्त्वा शिष्यान्प्रत्याह -

अपिचेति ।

जीवन्मुक्तिः सप्तम्यर्थः ।

विवादायोगे हेतुमाह -

कथं हीति ।

प्रमाणवत्त्वादपि जीवन्मुक्तिः स्वीकार्येत्याह -

श्रुतीति ।

उक्तमुत्सर्गापवादमुपसंहरति -

तस्मादिति ॥ १५ ॥

विद्याजन्यकर्मक्षयस्यारब्धकर्मस्वपवादमुक्त्वाऽनारब्धकर्मस्वपि केषुचित्तदपवादं दर्शयति -

अग्निहोत्रादीति ।

वृत्तसङ्कीर्तनपूर्वकमधिकरणस्य तात्पर्यमाह -

पुण्यस्येति ।

अग्निहोत्रादिनित्यनैमित्तिककर्माणि विषयः । तेषामितरवज्ज्ञानेनाश्लेषविनाशौ स्यातां न वेति साधारणश्रुतेर्विविदिषाश्रुतेश्च संशये सुकृतशब्दस्य सर्वपुण्यविषयत्वादग्निहोत्रादीनामपि पुण्यान्तरवद्विनाश्यत्वात्पङ्कक्षालनन्यायापातादारुरुक्षुणापि तानि नानुष्ठेयानीति प्रापय्य सिद्धान्तयति -

इत्याशङ्क्येति ।

अत्र च ब्रह्मविद्यासामर्थ्यान्न नित्यनैमित्तिकनिवृत्तिस्तेषां तदुत्पत्त्यर्थत्वादित्यापवादिकी पादादिसङ्गतिः पूर्वपक्षे लौकिकन्यायादारुरुक्षोरपि नित्याद्यननुष्ठानम् ।

सिद्धान्ते तदनवतारात्पूर्वं ज्ञानोत्पत्तेस्तदनुष्ठाध्रौव्यमित्यभिप्रेत्य सूत्रं व्याचष्टे -

तुशब्द इति ।

धीनाश्यानामपि कर्मणामनुष्ठानस्य विद्योत्पत्त्यर्थतया पङ्कप्रक्षालनन्यायानवकाशात्पूर्वं ज्ञानादनुष्ठेयान्यग्निहोत्रादीनीति सिद्धान्तप्रतिज्ञां विवृणोति -

यदिति ।

अग्निहोत्राद्यनुष्ठानस्य विद्योत्पत्त्यर्थत्वे प्रमाणं पृच्छति -

कुत इति ।

तत्र विविदिषावाक्यं प्रमाणयति -

तमेतमिति ।

कर्मणां विद्योत्पत्त्यर्थत्वेऽपि न तयैककार्यतेति शङ्कते -

नन्विति ।

परमतेन परिहरति -

नेत्यादिना ।

स्वमतं दर्शयितुं शङ्कयति -

नन्विति ।

स्वमतेन समाधत्ते -

नेत्यादिना ।

आरादुपकारकत्वं स्फोरयति -

ज्ञानस्येति ।

किंविषयमिदं कार्यैकत्ववचनं तदाह -

अत इति ।

यतो विद्याकाले परस्ताद्वा कर्म नास्ति प्रागेव तदस्तित्वमत एवेति यावत् ।

धीकाले परस्ताद्वा कर्मासत्त्वं स्फुटयति -

नहीति ।

निर्गुणविद्याविषयत्वं सूत्रस्योपेत्य लाङ्गलभोजनयोर्जीवनहेतुतावद्धीकर्मणोः साक्षात्पारम्पर्याभ्यां मोक्षहेतुत्वमुक्तम् । सम्प्रति सगुणविद्याविषयत्वे सूत्रस्य सामञ्जस्यमभिप्रेत्याह -

सगुणास्विति ।

तथापि तस्य कुतो विद्यासङ्गतिः, तत्राह -

तस्यापीति ।

सगुणविद्याफले नित्यकर्मणां साक्षादुपयोगाभिप्रायमिदं सूत्रमित्यर्थः ॥ १६ ॥

सूत्रान्तरमवतारयितुं पृच्छति -

किमिति ।

काम्यकर्मविषयं वचनद्वयमिति सूत्रमवतारयति -

अत इति ।

तदक्षरणि व्याकरोति -

अत इत्यादिना ।

उक्तेऽर्थे दार्ढ्यार्थमाचार्यान्तरसंवादं दर्शयति -

तथेति ॥ १७ ॥

पूर्वोक्ताग्निहोत्रादिष्वेवाङ्गावबद्धोपास्तिसाहित्यानियमं निरूपयति -

यदेवेति ।

वृत्तं कीर्तयति -

समधिगतमिति ।

विचारविषयं दर्शयति -

तत्रेति ।

अङ्गसङ्गिविद्यासंयुक्तत्वे प्रमाणमाह -

य एवमिति ।

नित्यमग्निहोत्रादिकर्म विषयीकृत्य संशयमाह -

तत्रेदमिति ।

प्रश्नपूर्वकं संशयकारणमाह -

कुत इति ।

श्रौतब्रह्मधीहेतुतया प्रकृतनित्यकर्मस्वङ्गाश्रितविद्यासंयोगानियमवादादत्र प्रासङ्गिकी पादादिसङ्गतिः । पूर्वपक्षे केवलकर्मणो मोक्षान्वयासिद्धिः ।

सिद्धान्ते तस्यापि पारम्पर्यात्तत्सिद्धिरिति मत्वा विमृश्य पूर्वपक्षमाह -

किं तावदिति ।

अविशेषतो यज्ञेनेत्यादिश्रुतेरुभयस्यापि कर्मणो विद्याङ्गतेत्याशङ्क्य ब्राह्मणाय दद्यादित्युक्ते विदुषे न तद्धीनायेति विशेषलाभवदिहापीत्याह -

नेत्यादिना ।

विद्यासहितस्य कर्मणो वैशिष्ट्ये मानमाह -

यदहरिति ।

श्रौतेऽर्थे स्मृतिमनुकूलयति -

बुद्ध्येति ।

केवलस्याग्निहोत्रादेर्धीहेतुत्वाभावान्मोक्षान्वयो नेति प्राप्तमनूद्य सिद्धान्तयति -

एवमिति ।

किं विद्यायुक्तस्य कर्मणो विद्याहीनादन्तरङ्गत्वमुच्यते किंवा केवलं कर्म विद्याहेतुरेव नेति । तत्राद्यमङ्गीकरोति -

सत्यमिति ।

द्वितीयं दूषयति -

तथापीति ।

तत्र प्रश्नपूर्वकं श्रुतिविरोथं हेतुमाह -

कस्मादिति ।

उक्तमर्थमाक्षेपसमाधिभ्यां साधयति -

नन्वित्यादिना ।

केवलस्य कर्मणो विद्यां प्रत्यनङ्गत्वमेव किं न स्यात् , तत्राह -

न त्विति ।

विविदिषन्ति यज्ञेनेत्यविशेषश्रुतमपि विद्यासहिते यज्ञादावुपसंहर्तव्यमित्याशङ्क्य श्रुत्या केवलस्यापि कर्मणो वीर्यवत्त्वाभ्यनुज्ञानान्मैवमिति सूत्रव्याख्यापूर्वकमाह -

तथाहीति ।

वीर्यवत्त्वप्रतीतावपि कुतो विद्यासाधनत्वमित्याशङ्क्याकिञ्चित्करस्य वीर्यवत्त्वायोगादित्याह -

कर्मणश्चेति ।

कर्मणां पारम्पर्येण मोक्षान्वयं दर्शयितुमुपसंहरति -

तस्मादिति ।

विधुरादेराश्रमकर्मस्वनधिकारात्तदीयं जप्यादि विद्यासाधनमित्यन्तरा चापीत्यत्रोक्तम् । इह तु विद्योपेतेषु कर्मसु शक्तस्य तत्त्यागेन केवलकर्मकारिणो न विद्या सेत्स्यतीत्याशङ्क्य समाहितमिति द्रष्टव्यम् ॥ १८ ॥

अनारब्धकार्यमग्निहोत्रादि विद्यायुक्तं केवलं च तद्धेतुस्वान्न क्षीयते ज्ञानेनेत्युक्तम् । इदानीमारब्धकार्ययोः शुभाशुभयोर्ज्ञानादनिवृत्तयोर्निवृत्तिप्रकारमाह -

भोगेनेति ।

निर्गुणब्रह्मविद्विषयः । स किं देहपातादूर्ध्वमपि संसारवान्नवेति तन्निमित्तभावाभावाभ्यां सन्देहे पू्र्वपक्षमग्रे दर्शयिष्यन्नादौ वृत्तानुवादेन सूत्रतात्पर्यमाह -

अनारब्धेति ।

अत्र श्रौत्रब्रह्मविद्यावतो भोगेनारब्धकर्मनिवृत्तौ ब्रह्मभावस्यावश्यम्भावेक्त्या पादादिसङ्गतिः ।

पूर्वपक्षे ब्रह्मविदोऽपि न मुक्तिः । सिद्धान्ते तस्य साऽवश्यम्भाविनी सत्यां सामग्र्यां कार्यध्रौव्यात् । अनारब्धकार्य एवेत्यत्र नञारब्धकर्म निवृत्तेर्व्यावर्तितं तस्य फलं भोगेन क्षयलक्षणमधुना दर्शयतीत्युक्तम् । इदानीं निर्गुणब्रह्मविद्वानारब्धकर्मक्षयानन्तरमपि संसारी संसारसम्बन्धयोग्यत्वात्पूर्वकालीनब्रह्मविद्वानिवेत्यनुमानेन पूर्वपक्षमाह -

नन्विति ।

भोगनिमित्तकर्मवत्त्वमुपाधिरिति परिहरति -

नेत्यादिना ।

तदेव स्फुटयति -

उपभोगेति ।

तत्रेति प्राक्कालीनब्रह्मविदुक्तिः ।

देहपातोत्तरकालीनेऽपि ब्रह्मविदि भोगनिमित्तं किञ्चिद्भविष्यतीति साधनव्याप्तिमाशङ्क्याह -

नचेति ।

अनारब्धं कर्म जन्मान्तरारम्भकमिति कुतः साधनाव्याप्तिरिति शङ्कते -

नन्विति ।

तस्य ज्ञानेन प्रतिबद्धशक्तित्वान्मैवमित्याह -

न तस्येति ।

किं तस्य बीजं तदाह -

मिथ्येति ।

केन तर्हि तस्य दाहः स्यात्तद्दर्शयति -

तच्चेति ।

अथ सम्पत्स्य इत्यादिश्रुतिबाधनाद्बीजाभावस्य च विद्वदनुभवसिद्धत्वान्न पूर्वं कर्मानुमेयमिति भावः ।

प्रारब्धकर्मफलभोगादूर्ध्वं मोक्षेऽपि तत्कर्मजन्यानेकदेहसम्भवात्तत्र च विद्याप्रमोषोपपत्तेस्तत्कृतकर्मणामश्लेषाभावेन मुक्त्यभावमाशङ्क्याधिकारिणा देहान्तरे ज्ञानाप्रमोषस्यागमिकत्वादस्मदादीनामथ सम्पत्स्य इति श्रुतिसिद्धत्वादारब्धभोगानन्तरं मुक्तिरवश्यम्भाविनीत्यधिकरणार्थमुपसंहरति -

इत्यत इति ।

साधनानुष्ठानक्रमो निर्गुणविद्याफलं चोक्तमिति पादार्थभुपसंहर्तुमितीत्युक्तम् ॥ १९ ॥

पूर्वपादान्तिमाधिकरणे निर्गुणब्रह्मसम्पत्तिरुक्ता सम्प्रति सगुणब्रह्मसम्पत्तिं निरूपयिष्यन्नुत्क्रान्तौ वागादीनां मनसि वृत्तिलयं दर्शयति -

वागिति ।

सगुणविद्याफलस्य ब्रह्मालौकिकस्यार्चिरादिगातिप्राप्यस्यानुत्क्रम्य प्राप्त्ययोगात्तदर्थमुत्क्रान्तिनिरूपणं व्यापिब्रह्मात्मभावे निर्गुणविद्याफले तन्निषेधार्थं चेत्यभिप्रेत्य पादस्याध्यायसङ्गतिमाह -

अथेति ।

निर्गुणधीफलोक्त्यानन्तर्यमथशब्दार्थः ।

विदुषो नोत्क्रान्तिरत्रैव समवनीयन्त इति श्रुतेस्तत्किमुत्क्रान्तिचिन्तयेत्याशङ्क्याह -

समानेति ।

विद्वानपरब्रह्मविदुक्तः । पादार्थं सङ्क्षिप्याद्याधिकरणस्य विषयमाह -

अस्तीति ।

प्रत्ययः प्रयाणं कुर्वत उच्चिक्रमिषोरिति यावत् ।

वाङ्मनसि सम्पद्यत इत्यत्र वाचमधिकृत्व करणव्युत्पत्त्या स्वरूपसम्पत्तिप्रतीतेर्भावव्युत्पत्त्या च स्ववृत्तिसम्पत्तिवित्तेः संशयमाह -

किमिहेति ।

श्रौतसगुणब्रह्मधीफलार्थगत्युप्रयक्तोत्क्रान्त्येकदेशनिरूपणात्पादादिसङ्गतिः । पूर्वपक्षे कारणे कार्यलयनियमासिद्धिः ।

सिद्धान्ते लौकिकपरीक्षकाभीष्टनियमसिद्धिरिति मत्वा पूर्वपक्षयति -

तत्रेति ।

तत्र वाक्शब्दश्रुतिं हेतुं करोति -

तथाहीति ।

वृत्तिमद्वाचकशब्दस्य वृत्तिमात्रपरत्वे दोषमाह -

इतरथेति ।

लक्षणापि शब्दवृत्तित्वादविरुद्धेत्याशङ्क्याह -

श्रुतीति ।

श्रुत्यनुसारिणमर्थमुपसंहरति -

तस्मादिति ।

प्रकृतावेव विकारलय इति नियमाभावं प्राप्तमनूद्य सिद्धान्तसूत्रं पूरयित्वा पठति -

एवमिति ।

अध्याहारमसहमानः शङ्कते -

कथमिति ।

उत्तराधिकरणालोचनया विवक्षितमध्याहारं साधयति -

सत्यमिति ।

वृत्तिमल्लयस्य वक्ष्यमाणत्वेऽपि प्रकृते किं जातं तदाह -

तस्मादिति ।

विपक्षे दोषमाह -

तत्त्वेति ।

तत्त्वस्य धर्मिणो वाचः प्रलयविवक्षायामिह तत्र चाविभागसाम्यात्परत्रैवाविभागविशेषणमयुक्तमित्यर्थः ।

विशेषणसामर्थ्यसिद्धमर्थमुपसंहरति -

तस्मादिति ।

सूत्रस्याभीष्टमर्थं सङ्क्षिपति -

वागिति ।

सिद्धान्तहेतुं प्रश्नपूर्वकमवतार्य व्याचष्टे -

कस्मादिति ।

वृत्तिमदुपसंहारेऽपि तुल्यं दर्शनमित्याशङ्क्य लौकिकमागमिकं वा तदिति विकल्प्याद्यं प्रत्याह -

न त्विति ।

द्वितीयमालम्बते

नन्विति ।

आगमस्यापि दृष्टानुसारात्प्रकृतौ विकारलयोक्तिपरत्वाद्वाचश्च मनोविकारत्वाभावात्तत्र लयायोगाद्वृत्तिवृत्तिमतोरभेदधिया वाक्शब्दो वृत्तावेवेत्याह -

नेत्याहेति ।

तदेव विवृणोति -

यस्येति ।

वागपि तर्हि मनसो विकारोऽस्तु न मानाभावादित्याह -

नचेति ।

वृत्तेरप्यतत्प्रकृतित्वात्कुतो मनसि लयः, तत्राह -

वृत्तीति ।

दर्शनं विशदयति -

पार्थिवेभ्य इति ।

श्रुतिलक्षणाविशये श्रुतिर्न्याय्येत्युक्तं स्मारयति -

कथमिति ।

मुख्यार्थायोगादुपचारसिद्धिरिति सूत्रावयवमादाय व्याकरोति -

अत इति ॥ १ ॥

वाचि दर्शितं न्यायं चक्षुरादिष्वतिदिशति -

अत एवेति ।

यतः प्रकृतिविकारभावाभावान्न स्वरूपलयो वाचोऽपि तु वृत्तिलयोऽत एव सवृत्तिके मनसि सत्येव सर्वाणीन्द्रियाणि तदनुवर्तन्ते न तु तत्र स्वरूपेण लीयन्त इत्यर्थः ।

सूत्राक्षराणि व्याचष्टे -

तस्मादिति ।

उत्क्रमणादूर्ध्वमिति यावत् । उपशान्तमौष्ण्यलिङ्गकं तेजोऽस्येति तथोक्तः । पुनर्भवं प्रतिपद्यत इति शेषः । तत्रापि सर्वाणीन्द्रियाणि वृत्तिद्वारेणैव मनोऽनुवर्तन्त इति सम्बन्धः ।

अत एवेत्युक्तं हेतुं सदृष्टान्तं स्पष्टयति -

वाच इवेति ।

यद्यत्राविशेषेण सर्वेन्द्रियाणां मनसि वृत्त्युपसंहारो विवक्षितस्तर्हि किमित्याद्ये सूत्रे वाचः पृथग्ग्रहणं, तत्राह -

सर्वेषामिति ॥ २ ॥

इन्द्रियवृत्तिलयाधारस्य मनसो वृत्तिलयाधारं निरूपयति -

तन्मन इति ।

वृत्तमनूद्याधिकरणस्य विषयमाह -

समधिगतमिति ।

तस्मिन्नपि वाक्येन सवृत्तिकं मनोऽधिकृत्य व्युत्पत्तिद्वैविध्यसिद्ध्या संशयमाह -

किमिति ।

पूर्ववाक्यं दृष्टान्तयितुमपिशब्दः । अत्रापि पूर्ववत्पादादिसङ्गतिः । पूर्वपक्षे श्रुत्यर्थसिद्धिः ।

सिद्धान्ते तदयोगाल्लक्षणास्वीकरणमिति मन्वानो मनःशब्दश्रुत्या पूर्वपक्षयति -

वृत्तीति ।

वाक्शब्दवन्मनःशब्दस्यौपचारिकत्वमाशङ्क्य बाधकाभावादत्र मुख्यार्थत्वमेवेत्याह -

तदिति ।

प्राणप्रकृतिकत्वे मनसो न मानमित्याशङ्क्याह -

तथाहीति ।

अन्नमनसोरप्प्राणयोश्च प्रकृतिविकृतिभावेऽपि कथं प्राणमनसोस्तथात्वं, तत्राह -

अपश्चेति ।

अबन्नयोः प्रकृतिविकृतिभावात्तत्कार्ययोरपि प्राणमनसोः प्रकृतितादात्म्यद्वारा प्रकृतिविकृतित्वसिद्ध्या प्राणे वृत्तिमतो मनसो लय इति फलितमाह -

अतश्चेति ।

प्राणे लीयते मनः सवृत्तिकमिति प्राप्तमनूद्य सिद्धान्तसूत्रमवतार्य व्याकरोति -

एवमिति ।

आगृहीताः सर्वतः स्वात्मन्युपसंहृता बाह्येन्द्रियाणां वृत्तयो येन तन्मनस्तथा । दर्शनादिति पूर्वोक्तयुक्तिमत्र हेतुत्वेन सङ्गृह्णाति -

तथाहीति ।

मनःशब्दश्रुत्या स्वरूपसम्पत्तिरेवेति किं न स्यादित्याशङ्क्याह -

नचेति ।

उक्तं स्मारयित्वा निरस्यति -

नन्वित्यादिना ।

स्वकारणद्वारा विकारयोरन्योन्यं प्रकृतिविकारत्वे घटादेरपि शरावादिप्रकृतित्वप्रसक्तिरित्यसारत्वमेव साधयति -

नहीति ।

प्राणाडिककार्यकारणतोपगमेऽपि यो यस्य साक्षाद्विकारस्तत्रैव तस्य लयो युक्त इत्याह -

एवमपीति ।

प्राणाकारपरिणतानामपां मनःसंस्थितान्नाकारेण परिणामात्प्राणमनसोरपि साक्षात्प्रकृतिविकृतित्वमस्तीत्याशङ्क्याह -

नहीति ।

तयोः साक्षादप्रकृतिविकृतित्वे फलितमाह -

तस्मादिति ।

कथं तर्हि मनःशब्दोपपत्तिः, तत्राह -

वृत्तीति ॥ ३ ॥

यस्मिन्प्राणे मनसो वृत्तिलयस्तस्यापि वृत्तिलयाधारं निरूपयति

सोऽध्यक्ष इति ।

वक्ष्यमाणपूर्वपक्षोपयोगित्वेन वृत्तं कीर्तयति -

स्थितमिति ।

सम्प्रति विषयोक्तिपूर्वकमुभयश्रुत्युपलब्धेः संशयमाह -

इदमिति ।

पादादिसङ्गतयस्तु पूर्ववत् ।

फलभेदोऽपि तथेति स्वीकृत्य पूर्वपक्षयति -

तत्रेति ।

प्राणस्य तेजःप्रकृतिकत्वाभावेऽपि तेजसि वृत्तिलयस्योक्तन्यायेन शक्यशङ्क्यत्वात्तेजःशब्दस्य च भूतविशेषवाचिनो जीवे प्रसिद्ध्यभावात्प्राणस्य जीवात्मन्युपगमनानुगमनावस्थानश्रुतीनां च तेजोद्वाराऽपि तस्मिन्नुपगमनादियोगादुपपत्तेस्तेजस्येव प्राणवृत्तिलय इत्यर्थः ।

सिद्धान्तसूत्रमादाय योजयति -

एवमिति ।

परिशुद्धं चिद्धातुं व्यावर्तयति -

अविद्येति ।

पूर्वोक्तन्यायेन स्वरूपलयं व्यवच्छिनत्ति -

तदिति ।

प्रश्नपूर्वकं हेतूनवतारयति -

कुत इति ।

तत्रोपगमनं श्रुतितो व्याकरोति -

एवमिति ।

यथा राज्ञः प्रयाणाभिप्रायमात्रेण सर्वे भृत्याः समागच्छन्त्येवमिति योजना । एतदिति क्रियाविशेषणम् ।

आदिशब्दगृतीतमनुगमनं श्रुत्या विशदयति -

विशेषेणेति ।

आदिशब्दोपात्तमवस्थानमपि श्रुत्या व्याचष्टे -

सविज्ञान इति ।

विज्ञायतेऽनेनेति विज्ञानं करणजातं तेन पञ्चवृत्तिप्राणसहितेन सह तिष्ठतीति यावत् ।

अव्यवधानेन तेजःप्राप्तिश्रुत्या विरोधं शङ्कते -

नन्विति ।

उभयश्रुत्यनुग्रहाय जीवे प्रलीयते तेन सह प्राणस्य तेजसि लयः स्यादित्याह -

नेत्यादिना ॥ ४ ॥

सूत्रान्तरमाकाङ्क्षापूर्वकमुत्थापयति -

कथमिति ।

प्राणस्य जीवद्वारा तेजःसम्पत्तिरिति सूत्रयोजनया दर्शयति -

स इति ।

नच प्राणस्य तेजोद्वारा जीवसम्पत्तिस्तेजसो भूतद्वयद्वारा परस्मिन्नेव सम्पत्तेरिष्टत्वात् । तेजोग्रहणेनोपलक्षितेषु भूतेषु जीवस्य प्राणेन सह लयः स्यादित्यभिप्रेत्याह -

तेज इति ।

तेजःशब्देन भूतान्युपलक्षयितुं शक्यन्ते साहचर्यान्न जीवस्तदभावादतो न प्राणस्य जीवे लय इति शङ्कते -

नन्विति ।

मानान्तरालोचनया जीवस्योपसङ्ग्रहो न तेजःशब्देनेति परिहरति -

नेत्यादिना ।

यदापि प्राणोऽन्तराले जीवं प्राप्य पुनस्तेजः सम्पद्यते तदापि प्राणस्तेजसीति श्रुतिरुपपन्नेत्येतद्दृष्टान्तेन साधयति -

योऽपि हीति ।

श्रुत्यर्थमुक्तमुपसंहरति -

तस्मादिति ॥ ५ ॥

सूत्रान्तरमवतारयितुं पृच्छति -

कथमिति ।

लक्षणया भूतान्तराश्रयणमयुक्तं युक्त्यभावादिति भावः ।

युक्तिपरं सूत्रमवतारयति -

अत इति ।

तत्र प्रतिज्ञां विभजते -

नैकस्मिन्निति ।

स्थूलदेहस्य पञ्चात्मत्वदृष्टेस्तकत्कारणं सूक्ष्मशरीरमपि पञ्चात्मकमनुमेयमित्युक्तेऽर्थे युक्तिमाह -

कार्यस्येति ।

सूक्ष्मस्य पञ्चात्मकत्वे मानं ब्रुवाणः सूत्रावयवं व्याचष्टे -

दर्शयतश्चेति ।

ननु देहान्तरप्रेप्सावेलायामद्भिरेव परिवेष्टितत्वं प्रश्नप्रतिवचनाभ्यामधिगम्यते न भूतसूक्ष्मपञ्चकपरिवेष्टितत्वं, तत्राह -

तदिति ।

सूत्रावयवस्यार्थान्तरमाह -

श्रुतीति ।

अण्व्यः सूक्ष्मा मीयन्त इति मात्राः प्राङ्मोक्षादविनाशिन्यो दशार्धानां पञ्चानां भूतानामित्यर्थः ।

जीवस्य भूताश्रयत्वं श्रुत्यन्तरविरुद्धमिति शङ्कते -

नन्विति ।

तौ याज्ञवल्क्यार्तभागौ । जीवाधारभूतकर्मणां बन्धप्रयोजकत्वेनाश्रयत्वं भूतानां देहोपादानत्वेनेत्यविरोधमाह -

अत्रेति ।

कर्म हैवेत्यवधारणश्रुत्या वारितमाश्रयान्तरमित्याशङ्क्याह -

प्रशंसेति ।

सोऽपि कर्मणां प्रकृष्टाश्रयत्वं वदन्निकृष्टाश्रयान्तरसत्त्वं सूचयतीत्यर्थः ।

कर्मणां भूतानां चाश्रयत्वसम्भवे फलितमाह -

तस्मादिति ॥ ६ ॥

उक्तोत्क्रान्तेरपरविद्यान्वयमन्वाचष्टे -

समाना चेति ।

उत्क्रान्तिर्विषयस्तत्र ‘विद्ययाऽमृतमश्नुते’ इति श्रुतेरस्य सोम्य पुरुषस्येत्यविशेषश्रुतेश्च संशयमाह -

सेयमिति ।

विशयानानां सन्दिहानानामित्यर्थः । श्रौतापरविद्यासु फलप्राप्त्युपयोगित्वेनोत्क्रान्त्यन्वयोक्त्या पादादिसङ्गतिः । पूर्वपक्षे विदुषो देहादनुत्क्रान्तस्य मोक्षसिद्धिः ।

सिद्धान्ते तस्यापीतरवत्तस्मादुत्क्रान्तेरप्रतिबन्धेन तत्सिद्धिरित्यङ्गीकृत्य विद्ययामृतमश्नुत इति सगुणोपासकानामप्यमृतत्वफलावगमात्सगुणब्रह्मविदो नैवोत्क्रान्तिरिति पूर्वपक्षयति -

विशेषेति ।

अविदुष एवोत्क्रान्तिरिति विशेषवत्त्वमेव दर्शयति -

भूतेति ।

पूर्वपक्षमाक्षिपति -

नन्विति ।

वस्तुतत्त्वप्रतिपादनाय लोकसिद्धधर्माणामनूद्यमानन्त्वान्न प्रकरणं विद्वद्विषयमिति समाधत्ते -

नेत्यादिना ।

दृष्टान्तं विवृणोति -

यथेति ।

दार्ष्टान्तिकं विभजते -

एवमिति ।

उत्क्रान्तेर्विद्वद्विषयत्वाभावे हेत्वन्तरमाह -

प्रतिषिद्धेति ।

विशेषवत्त्वमुत्क्रान्तेरुक्तमुपसंहरति -

तस्मादिति ।

सृतेर्मार्गस्योपक्रमादर्वाक्कर्मिणां सगुणोपासकानां च तुल्यैवोत्क्रान्तिरिति सिद्धान्तयति -

एवमिति ।

अस्य सोम्येत्याद्यविशेषश्रुतेर्विद्वदविदुषोः साधारणी चेदुत्क्रान्तिस्तर्हि तयोर्विशेषाभावाद्विद्यावैयर्थ्यं, तत्राह -

अविद्वानिति ।

अवाङ्नाडीभिरविद्वान्पितृलोकं लोकान्तरं वा स्वकर्मानुसारेण प्रतिपद्यते विद्वान्पुनर्मूर्धन्यया नाड्या ब्रह्मलोकमिति विशेषस्तयोरित्यर्थः ।

सृतिः सरणं देवयानो मार्गस्तदुपक्रमात्तुल्योत्क्रान्तिरित्युक्तेऽर्थे सूत्रावयवं पातयति -

तदेतदिति ।

अवशिष्टसूत्रावयवव्यावर्त्यां शङ्कामाह -

नन्विति ।

सूत्रावयवमुत्तरत्वेनावतार्य व्याकरोति -

अत्रेति ।

मनसैतान्कामान्पश्यन्रमते स एकधा भवतीत्यादिश्रुतेरर्चिरादिमार्गगमनेन सेन्द्रियस्य फलभोगप्रतिपादनादिन्द्रियाणां च निराश्रयाणां गमनायोगाज्जीवस्यापि तदाश्रयभूताश्रयस्य गतिरवगतेत्याह -

नहीति ।

अपरविद्यास्वमृतत्वमापेक्षिकमिति स्थिते तत्रोत्क्रान्त्यन्वयो युक्त इत्युपसंहरति -

तस्मादिति ॥ ७ ॥

उक्तोत्क्रान्तिकाले या सत्सम्पत्तिस्तत्स्वरूपं निरूपयति -

तदाऽपीतेरिति ।

उदाहरणवाक्यस्यार्थोक्तिपूर्वकमधिकरणस्य विषयं दर्शयति -

तेज इति ।

बीजभावावशेषां सत्सम्पत्तिं सिद्धवत्कृत्य विदुषोऽप्युत्क्रान्तिरुक्ता, सम्प्रति सम्पत्तेरुभयथादृष्टेरात्यन्तिकी सत्सम्पत्तिरनात्यन्तिकी वेति संशयमाह -

कीदृशीति ।

उत्क्रान्तिकालीनसत्सम्पत्तेः श्रुतायाः सावशेषत्वसाधनात्पादादिसङ्गतिः । पूर्वपक्षे देहादुत्क्रान्तस्यापुनरावृत्तिः ।

सिद्धान्ते तस्यापि ज्ञानहीनस्य पुनरावृत्तिरिति विवक्षित्वा पू्र्वपक्षयति -

तत्रेति ।

पूर्वोक्तातत्प्रकृतित्वहेतोरभावादिति हेतुमाह -

तत्प्रकृतित्वेति ।

उपपत्तिमेव दर्शयति -

सर्वस्येति ।

विमता तत्सम्पत्तिरात्यान्तिक्यन्तकालीनसत्सम्पत्तित्वाद्ब्रह्मविदः सत्संपत्तिवदित्युपसंहरति -

तस्मादिति ।

सिद्धान्तसूत्रमादाय व्याकृर्वन्नुक्तानुमानस्य श्रुतिविरोधमाह -

एवमिति ।

उत्क्रान्तिकालीनसत्सम्पत्तेरात्यन्तिकत्वे दोषान्तरमाह -

अन्यथेति ।

इष्टापत्तिमाशङ्क्य देहान्तरभोगाय कर्मविध्यनुपपत्तिरित्यनुमानस्य बाधकान्तरमाह -

तत्रेति ।

ज्ञानविध्यनुपपत्त्यापि बाधितमनुमानमिति मत्वा ब्रूते -

विद्येति ।

युक्तितोऽपि बाधितं तदित्याह -

मिथ्येति ।

निदाननाशातिरेकेण निदानिनाशो नात्यन्तिको युक्त इत्यर्थः ।

यत्तु तत्प्रकृतित्वोपपत्तेरिति, तत्राह -

तस्मादिति ।

श्रुतार्थापत्तियुक्तिविरोधस्तच्छब्दार्थः ॥ ८ ॥

ननु यद्यासंसारविमोक्षात्तेजआदिभूतसूक्ष्ममुक्तलक्षणमविष्ठते किमिति तर्हि देहान्निर्गच्छदस्माभिर्नोपलभ्यते किमिति वा मूर्तान्तरैर्न प्रतिहन्यते तत्राह -

सूक्ष्ममिति ।

स्वरूपसौक्ष्म्यसमुच्चयार्थश्चकार इत्यङ्गीकृत्य व्याचष्टे -

तच्चेति ।

उपलब्धेरित्येतद्व्याकरोति -

तथाहीति ।

परिमाणतः सौक्षम्याङ्गीकारे लाभं दर्शयति -

तत्रेति ।

स्वरूपतस्तदङ्गीकारे लाभमाह -

स्वच्छत्वादिति ।

उभयविधत्वादेवानुपलब्धिरपि सिद्धेत्याह -

अत इति ॥ ९ ॥

सौक्ष्म्यकृतं लाभान्तरमाह -

नोपमर्देनेति ।

तदेव विवृणोति -

अत एवेति ॥ १० ॥

सूक्ष्मदेहसद्भावे मानमौष्ण्यलिङ्गकमनुमानमपीत्याह -

अस्यैवेति ।

सूत्रं विवृण्वन्ननुमानमेव स्फोरयति -

अस्येति ।

औष्ण्यस्य सूक्ष्मदेहे व्यभिचारमाशङ्क्योपपत्तेरिति योजयति -

तथाहीति ।

अन्वयव्यतिरेकाभ्यां स्थूलशरीरादतिरिक्तं स्वाश्रयमूष्मा गमयतीत्युक्तम् । इदानीमागमोऽपि सूक्ष्मदेहधर्मत्वमस्य सूचयतीत्याह -

तथाचेति ॥ ११ ॥

उत्क्रान्तिकालीनसत्सम्पत्तेः सावशेषत्वमुक्तम् । संप्रत्युत्क्रान्तेर्निर्गुणब्रह्मवेदिष्वभावमाह -

प्रतिषेधादिति ।

व्यवहितेन सम्बन्धं दर्शयन्नधिकरणस्य तात्पर्यमाह -

अमृतत्वं चेति ।

परब्रह्मविदं विषयत्वेनोदाहरति -

अथेति ।

मुक्तिप्रकरणोपक्रमार्थोऽथशब्दः । बाह्यविषयवैतृष्ण्यमकामत्वम् । आन्तरकामवासनाराहित्यं निष्कामत्वम् । प्राप्तपरमानन्दत्वमाप्तकामत्वम् । सर्वात्मैकदर्शित्वमात्मकामत्वम् । उत्तरमुत्तरं पूर्वस्य पूर्वस्य निमित्तमेवमकामयमानो ब्रह्मविदत्र श्रुतोऽस्तीत्यर्थः । तस्य किमुत्क्रान्तिरस्ति किंवा नास्तीति पञ्चमीषष्ठीश्रुतिभ्यां सन्देहे परब्रह्मविदो मुख्यामृत्वे गत्युत्क्रान्त्योरभावोक्तेरत्र प्रासङ्गिकी पादादिसङ्गतिः । पूर्वपक्षे निषेधस्यान्यविषयत्वाद्विदुषोऽविदुषश्चाविशेषः ।

सिद्धान्ते शाखाद्वयेऽपि देहापादानोत्क्रान्तिनिषेधाद्विशेषसिद्धिरित्यभिप्रेत्य सिद्धान्तिनो मतनिराकरणेन पूर्वपक्षी स्वमतमाह -

नेत्यादिना ।

न तस्य प्राणा उत्क्रामन्तीति विदुषो देहादेवोत्क्रान्तिर्निषिध्यते न शारीरादिति शङ्कते -

कथमिति ।

माध्यन्दिनश्रुत्या प्रत्याह -

न तस्मादिति ।

शारीरादु्त्क्रान्तिनिषेधे का गतिः षष्ठीश्रुतेरित्याशङ्क्य पञ्चम्यन्तमाध्यन्दिनश्रुत्या षष्ठ्यन्तकाण्वश्रुतिः सम्बन्धसामान्यविषयापादानरूपसम्बन्धविशेषे व्यवस्थापनीयेत्याह -

सम्बन्धेति ।

माध्यन्दिनश्रुतावपि तस्मादिति शरीरमेव परामृश्यतामित्याशङ्क्याह -

तस्मादिति चेति ।

कस्तर्हि वाक्यार्थः ।

स्यादित्यपेक्षायामाह -

न तस्मादिति ॥ १२ ॥

तथापि प्रकृते किमायातमित्याशङ्क्य सप्राणस्य क्षेत्रज्ञस्य शरीरादुत्क्रान्तिः सिद्धेत्याह -

सप्राणस्येति ।

परब्रह्मविदोऽपि गत्युत्क्रान्ती स्तामिति । प्राप्तमनूद्य सिद्धान्तयति -

एवमिति ।

सूत्रं हेतुत्वेन व्याख्यातुं बहिरेव प्रतिज्ञामाह -

नैतदिति ।

तत्र हेतुतया सूत्रं योजयति -

यत इति ।

उपलम्भमभिनयति -

तथाहीति ।

उदस्मात्प्राणा उत्क्रामन्तीत्यत्रोत्क्रान्त्यवधिमत्त्वमस्मादित्युक्तं सशब्देन परामृश्योच्छ्वयनादिधर्मोक्तेर्यस्योच्छ्वयनाध्माने तस्यैवोत्क्रान्त्यवधित्वं देहस्येत्यर्थः ।

अथोच्छ्वयनादिधर्मजातं देहिनोऽस्तु तेन तस्यैवोत्क्रान्त्यवधित्वं नेत्याह -

देहस्येति ।

काण्वश्रुतौ निषिध्यमानोत्क्रान्तेर्देहापादानत्वेऽपि माध्यन्दिनश्रुतौ देहिन एव तदपादानत्वं तस्यैव प्राधन्यादित्याशङ्क्याह -

तदिति ।

विद्याप्रकरणत्वसामान्याद्ब्रह्मविदो देहापादानोत्क्रान्तिनिषेधः शाखाद्वयेऽपि तुल्य इत्यर्थः ।

तच्छब्देन सर्वनाम्ना देहिनः प्रधानतया परामृष्टत्वात्कुतोऽत्र देहधीरित्याशङ्क्याह -

अभेदेति ।

प्राधान्याद्देहिनस्तच्छब्दार्हत्वेऽपि देहदेिनोरभेदोपचाराद्देहिपरामर्शिसर्वनाम्ना देहस्यैव परामर्शात्तस्मादेवोत्क्रान्तिरत्र निषिद्धेति पञ्चमीपाठे व्याख्येयमित्यर्थः ।

माध्यन्दिनपाठस्य सिद्धान्तानुगुण्यमुक्त्वा काण्वपाठस्यापि तदानुगुण्यमाह -

येषां त्विति ।

न तस्येत्यादावपादानापेक्षायां चक्षुष्टो वा मूर्ध्नो वेति देहांशानामुत्क्रान्त्यपादानत्वेन प्रकृतानामिह सम्बन्धात्क्रान्तिनिषेधपरत्वाच्च वाक्यस्य न तस्य प्राणा देहांशेभ्यः सकाशादुत्क्रामन्तीति वाक्यविपरिणामादन्यथा वा प्राप्तनिषेधापातात्सम्बन्धसामान्यार्थषष्ठा्याश्च प्राणेन रक्षन्प्राणमय इत्यादिकर्तृकरणोपाध्युपहितत्वप्रकृतसम्बन्धविशेषपर्यवसानादन्यशाखास्थापादानसम्बन्धविशेषापेक्षाभावात्तस्य करणोपाधिभूताः प्राणा देहावयवेभ्यो नोत्क्रामन्तीति वाक्यार्थः स्यादित्यर्थः ।

इतश्च विद्वदुत्क्रान्तिनिषेधपरं वाक्यमित्याह -

अपिचेति ।

व्यपदेशसामर्थ्यसिद्धमुपसंहरति -

तस्मादिति ।

न केवलं मानाभावादेव गत्युत्क्रान्त्यभावः किन्तु युक्त्यभावादपीत्याह -

नचेति ।

उपपत्त्यभावे हेतुमाह -

निमित्तेति ।

गमनस्य कर्मकरणादिकारकासम्भवादित्यर्थः ।

तयोः सत्त्वे मानं नास्तीत्युक्तं तदसत्त्वे मानमस्तीत्याह -

अत्रेति ॥ १३ ॥

‘नोत्क्रामन्ति मुनेः प्राणा व्यापी सर्वगतो हि सः । तेन व्याप्तिमिदं सर्वं कुत उत्क्रम्य यास्यति’ इति स्मृतेरपि ब्रह्मविदो नोत्क्रान्तिर्गतिर्वेत्याह -

स्मर्यते चेति ।

सूत्रं व्याचष्टे -

स्मर्यतेऽपीति ।

अपदस्य प्राप्यपदशून्यस्य ब्रह्मविदः पदैषिणो देवा अपि मार्गे मुह्यन्ति मार्गं न जानन्ति । तदभावादिति योजना ।

स्मृत्यन्तरविरोधं शङ्कते -

नन्विति ।

अपरविद्याबलेनैषा गतिरित्याह -

नेति ।

तत्र नियामकमाह -

सर्वेति ।

आदिशब्देनानुगमनादि गृह्यते । तथापि कथं सशरीरस्य गतिः, तत्राह -

नहीति ।

उक्तेऽर्थे वाक्यशेषमनुकूलयति -

तथाचेति ।

स्मृत्यनुग्रहलब्धमर्थमुपसंहरति

तस्मादिति ।

तयोर्ध्वमायन्नमृतत्वमेति स एनान्ब्रह्म गमयतीत्यादिगतिश्रुतीनां तर्हि का गतिः, तत्राह -

गतीति ॥ १४ ॥

परब्रह्मविदो ब्रह्मणि परस्मिन्प्राणानां प्रलयो दर्शितस्तदयुक्तं तेषां पृथिव्यादिषु लयश्रवणादित्याशङ्क्याह -

तानीति ।

विद्वत्कलाप्रविलयो विषयः स किं पृथिव्यादिषु किंवा परस्मिन्नात्मनीति श्रुतिद्वयोपलब्धेः सन्देहे श्रौतविद्याफलभूतकलाविलयो ब्रह्मण्येवेत्युक्त्या पादादिसङ्गतिः । पूर्वपक्षे प्रकृतावेव विकृतिलयसिद्धिः ।

सिद्धान्ते व्यवहारतस्तथात्वेऽपि तत्त्वतो ब्रह्मणि कलाविलयोपपत्तिरिति मन्वानः सिद्धान्तमाह -

तानीति ।

उक्तार्थे प्रश्नपूर्वकं हेतुमाह -

कस्मादिति ।

यथा नद्यः समुद्रं प्राप्य प्रलीयन्त एवमेवास्य जीवस्य परितः समन्तात्सर्वतोऽनवच्छिन्नप्रत्यग्ब्रह्मद्रष्टुरिमाः स्वानुभवगम्याः प्राणश्रद्धाद्या षोडशसङ्ख्याकाः कला पुरुषायणास्तदाश्रयास्तमेव पुरुषं प्राप्य बाह्यविषयसङ्गत्यागेन तस्मिन्निष्ठाय विलयमासादयन्तीति श्रुत्यर्थः ।

अस्याधिकरणस्य पूर्वपक्षमाह -

नन्विति ।

मनः प्राणयोरेकीकरणेन कलानां पञ्चदशत्वं, प्रतिष्ठाशब्देन पृथिव्यादीनि तत्त्वानि कलाकारणान्युच्यन्ते । तथाच प्रकृतावेव विकारलय इतिन्यायानुगृहीतश्रुत्या भूतेषु विद्वत्कलाविलय इत्यर्थः ।

वस्तुस्थित्या परस्मिन्नात्मनि कलालयेऽपि व्यवहारदृष्ट्या पृथिव्यादिषु तदुक्तिरविरुद्धा तेषु विलीय तैः सह परस्मिन्नात्मनि कलानां विलयसिद्धेश्च श्रुतिद्वयमविरुद्धमित्याह -

न सा खल्विति ।

विद्वदविद्वद्दृष्ट्या श्रुतिद्वये प्रवृत्ते फलितमाह -

तस्मादिति ॥ १५ ॥

पृथिव्यादिद्वारा ब्रह्मण्युक्तस्य विद्वत्कलाविलयस्य निरवशेषत्वमाह -

अविभाग इति ।

प्रकृतमेव विद्वत्कलाविलयमधिकृत्य लयस्योभयथादृष्ट्या संशयमाह -

स पुनरिति ।

अत्र श्रौतधीफलभूतविद्वत्कलाविलयस्य निरवशेषत्वनिरूपणात्पादादिसङ्गतिः । पूर्वपक्षे मोक्षासिद्धिः ।

सिद्धान्ते तत्सिद्धिरित्युपेत्य पूर्वपक्षयति -

तत्रेति ।

विदुषो ब्रह्मणि कलाविलयः सावशेषः, ब्रह्मणि कलाविलयत्वादुत्क्रान्तिकालीनकलाविलयवदित्यर्थः ।

श्रुतियुक्तिविरुद्धमनुमानमिति सिद्धान्तयति -

ब्रवीतीति ।

तत्र श्रुतिविरोधं प्रश्नद्वारा दर्शयति -

कुत इति ।

नदीसमुद्रन्यायेन पुरुषे कला विलीयन्ते तासां च कलानां नामरूपे शक्त्यात्मके अपि भिद्येते विदीर्यन्ते पुरुषमात्रमवशिष्यते स च विद्वानकलः कलाविरहितः सन्नमृतो भवति, पूर्णरूपेण तिष्ठतीत्यर्थः ।

श्रुतिविरोधमनुमानस्योक्त्वा युक्तिविरोधमाह -

अविद्येति ।

अनुमाननिरासफलमुपसंहरति -

तस्मादिति ॥ १६ ॥

विद्वत्कलानां वचनादविभागापत्तिवदपरब्रह्मविदामपि चक्षुष्टो वा मूर्ध्नो वेत्यविशेषवचनाद्यया कयाचिन्नाड्या प्राणनिष्क्रमणमिति प्राप्ते प्रत्याह -

तदोकोग्रज्वलनमिति ।

वृत्तानुवादपूर्वकमुत्तराधिकरणानां तात्पर्यमाह -

समाप्तेति ।

संप्रत्यस्याधिकरणस्य वत्तमनूद्य तात्पर्यमाह -

समाना चेति ।

सूत्रभागव्याख्याद्वाराधिकरणस्य विषयमाह -

तस्येति ।

हृदयमायतनमित्यत्र मानमाह -

स इति ।

अस्तु हृदयं जीवस्यालम्बनं तथापि किं स्यादित्याशङ्क्योक्तम् -

तदग्रेति ।

अदृष्टाक्षिप्तं प्रतिपत्तव्यज्ञानं प्रद्योतः । चक्षुष्टो वेति द्वारानियमश्रुतेस्तयोर्ध्वमायन्नमृतत्वमेतीतिविशेषश्रुतेश्च संशयमाह -

सा किमिति ।

उपासकानुपासकयोरनियमेन येन केनचिद्द्वारेणोत्क्रान्तिरथवोपासकानामस्ति द्वारनियम इति विमर्शार्थः । अत्र चापरब्रह्मविदां फलार्थोत्क्रान्तेर्द्वारनियमोक्त्या पादादिसङ्गतिः ।

पूर्वपक्षे ध्यानकृतातिशयशून्यत्वं सिद्धान्ते तत्कृतातिशयसिद्धिरिति सिद्धवत्कृत्य पूर्वपक्षमाह -

श्रुतीति ।

चक्षुष्टो वेत्याद्यविशेषश्रुतेर्यतः कुतश्चिदङ्गादुत्क्रामतीति प्राप्तमनूद्य सिद्धान्तमाह -

आचष्ट इति ।

तेन प्रद्योतेन प्रकाशितद्वारवत्त्वे चोत्क्रान्तेरिति शेषः ।

तस्य विदुषोऽविदुषश्चोच्चिक्रमिषोरेको हृदयमायतनं तस्याग्रज्वलनं प्रद्योतसंज्ञितमादौ भवति तेन प्रकाशितद्वारो विद्वानविद्वांश्चोत्क्रान्तो यद्यपीष्यते तथापि तयोरुत्क्रान्त्यपादानव्यवस्थायां हेतुं पृच्छति -

कुत इति ।

तत्र सौत्रं हेतुमवतार्य व्यतिरेकद्वारा विवृणोति -

विद्येति ।

स्थानान्तरेभ्योऽपि निष्क्रामन्नुत्कृष्टं फलमाप्नुयादित्याशङ्क्य सूत्रावयवं व्याचष्टे -

तच्छेषेति ।

स्थानान्तरेभ्यो निर्गच्छतामपि विशिष्टलोकाप्तौ विशिष्टगतिचिन्तनविधानवैयर्थ्यं स्यादित्यर्थः ।

फलितोक्तिपरत्वेनावशिष्टं सूत्रभागं व्याचष्टे -

तस्मादिति ।

उक्तव्यवस्थायां श्रुतिमाह -

तथाहीति ॥ १७ ॥

नाडीद्वारा निष्क्रान्तस्य यदिदं रश्म्यनुसारित्वं तन्निशायामपि तुल्यमित्याह -

रश्मीति ।

प्रकरणशोधनपूर्वकं विषयमाह -

अस्तीति ।

प्रथमोऽथशब्दो दहरविद्योपक्रमार्थो द्वितीयो रश्मिनाडीसम्बन्धप्रदर्शनप्रारम्भार्थस्तृतीयस्त्वारब्धकर्मवासनानन्तर्यार्थः । एतदिति क्रियाविशेषणम् । चतुर्थोऽथशब्दस्तदेत्यर्थः ।

यत्रेति कालस्योक्तत्वात्प्रकरणशुद्धिलब्धं निगमयति -

तस्मादिति ।

मूर्धन्यनाड्या निर्गच्छतः सगुणब्रह्मविदो रश्म्यनुसारित्वं किमहन्येव किं वाहनि रात्रौ चेति रश्मिनाडीयोगस्य कालविशेषाश्रुते रात्रौ रश्म्यभावावगमाच्च संशयमाह -

तदिति ।

अत्र चापरब्रह्मविदां फलाप्तये ब्रह्मनाड्या गच्छतां रश्म्यनुसारित्वस्याविशेषवादात्पादादिसङ्गतिः । पूर्वपक्षे रात्रौ प्रेतानामहरागमनमपेक्ष्य फलप्राप्तिः ।

सिद्धान्ते स यावत्क्षिप्येदित्यादिश्रुतेस्तदैव तत्प्राप्तिरित्युपेत्य सिद्धान्तं प्रतिजानीते -

अविशेषेति ॥ १८ ॥

सूत्रावयवेन पूर्वपक्षयित्वा तदवयवेन परिहरति -

निशीति ।

तत्र पूर्वपक्षं विवृणोति -

अस्तीति ।

सिद्धान्तमवतार्य व्याचष्टे -

नेत्यादिना ।

शिरा नाड्यः ।

नाडीरश्मिसम्बन्धस्य यावद्देहभावित्वे प्रमाणोक्तिपरं सूत्रभागमादाय विभजते -

दर्शयतीति ।

प्रतायन्ते विस्तीर्यन्ते सृप्ता गताः नाडीरश्मिसम्बन्धस्य श्रौतत्वेऽपि कुतो यावद्देहभावित्वमित्याशङ्क्य युक्तिं दर्शयति -

निदाघेति ।

चन्द्रगतप्रकाशान्यथानुपपत्त्या रात्रावस्ति सूर्यरश्मिरितिवक्तुमादिपदम् । नहि चन्द्रमस एव प्रकाशस्तस्याम्मयत्वात्तदयोगात् । तर्हि शिशिरादिष्वपि रात्रिषु किरणानुवृत्तिरुपलभ्येतेत्याशङ्क्याह -

स्तोकेति ।

यद्रात्रौ तापो दृश्यते तदहरेव रात्रौ सविता दधातीति धारणाभिधानं स्तोकरश्म्यनुवृत्त्यभिप्रायमित्युक्तेऽर्थे श्रुत्यन्तरमाह -

अहरेवेति ।

स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छतीति नैरपेक्ष्यश्रुते रात्रौ प्रेतस्य न रश्म्यपेक्षेत्याशङ्क्याह -

यदीति ।

दिवामरणविषयमेतदित्याशङ्क्याह -

नहीति ।

तर्हि रश्म्यनुसारित्वश्रुतेरर्थवत्त्वाय विदुषो रात्रौ प्रेतस्य फलसम्बन्धो नास्ति, तत्राह -

अथ त्विति ।

नित्यवत्फलसम्बन्धितया विद्याया विधानान्न पाक्षिकफलतेत्यर्थः ।

तर्हि विदुषो मरणमहन्येवेति नियमादुक्तदोषनिवृत्तिः तत्राह -

मृत्युकालेति ।

रात्रौ मृतस्यापि तर्हि सूर्यादयपर्यन्तप्रतीक्षा स्यात् , तत्राह -

अथापीति ।

आदिशब्देन गर्तादि गृह्यते ।

यावत्तावदुपबन्धेन नैरपेक्ष्यश्रुतिविरोधाच्च न प्रतीक्षाकल्पनेत्याह -

स यावदिति ।

अपरविद्याविदो रश्म्यनुसारित्वस्याविशेषमुपसंहरति -

तस्मादिति ॥ १९ ॥

पूर्वाभिरेव युक्तिभी रात्राविव दक्षिणायनेऽपि मृतस्य फलप्राप्तिरविशिष्टेत्याह -

अतश्चेति ।

दक्षिणायने मृतो विद्वान्विषयः स किं विद्याफलं नाप्नोत्युताप्नोतीत्युत्तरायणमरणप्राशस्त्यप्रसिद्धेर्नित्यवत्फलसंबन्धेन विद्याया विधानाच्च सन्देहे दक्षिणायनेऽपि मृतस्य ब्रह्मविदो विद्याफलमवश्यम्भावीति साधनात्पादादिसङ्गतिः । पूर्वपक्षे दक्षिणायने मृतस्य फलाभावादुत्तरायणमरणार्थं प्रयतितव्यम् ।

सिद्धान्ते हेतुसिद्धेस्तादृक्प्रयत्नो नातीव फलवानित्यभिप्रेत्य सिद्धान्तमाह -

अत इति ।

पूर्वाधिकरणन्यायेन सिद्धान्तमुक्त्वा पूर्वपक्षमाह -

उत्तरायणेति ।

श्रुतिस्मृतिप्रसिद्धिभ्यो दक्षिणायने मृतस्य विदुषो नास्ति फलाप्तिरिति पूर्वपक्षमनूद्य सिद्धान्तमाह -

इतीमामिति ।

अपनोदप्रकारमाह -

प्राशस्त्येति ।

यत्तु भीष्मस्य प्रतीक्षादर्शनादिति, तत्राह -

भीष्मस्येति ।

उत्तरायणमरणं प्रशस्तमित्यविदुषामभिज्ञाभिवचनरूपो व्यवहारस्तत्पालनद्वारा सदाचारे तान्प्रवर्तयितुं तस्य कालप्रतीक्षणमित्यर्थः ।

तत्प्रतिपालनस्य गत्यन्तरमाह -

पित्रिति ।

उत्तरायणस्य मार्गपर्वत्वेनापेक्षेणीयत्वं श्रुतमित्युक्तं तत्कुतो दक्षिणायने मृतो विद्वान्विद्याफलमाप्नुयादित्याशङ्क्याह -

श्रुतेस्त्विति ।

नहि कालवादिनी श्रुतिः किं त्वातिवाहिकदेवतार्थेत्यर्थः ॥ २० ॥

काल एवात्र प्राधान्येनोच्यते नातिवाहिकी देवतेति स्मृतिमाश्रित्य शङ्कते -

नन्विति ।

तदुत्तरत्वेन सूत्रमवतारयति -

अत्रेति ।

स्मार्तमुपासनं प्रत्ययं कालभेदविनियोगः स्मार्तोऽभ्युपगम्यते प्रत्यासत्तेरिति व्याचष्टे -

योगिन इति ।

योगी दहराद्युपासक एव किं न स्यात् , तत्राह -

स्मार्ते चेति ।

नित्यमग्निहोत्रादीश्वराराधनरूपेण यदनुष्ठीयते स योगः ‘अनाश्रितः कर्मफलम्’ इत्यादिस्मृतेः । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारणापूर्वकोऽकर्तृत्वानुभवः साङ्ख्यमिति भेदः ।

श्रौतदहराद्युपास्तीनां स्मृत्यविषयत्वे फलितमाह -

अत इति ।

श्रुतिस्मृत्योर्भिन्नार्थत्वं प्रत्यभिज्ञाविरुद्धमिति शङ्कते -

नन्विति ।

कालभेदविधिपरत्वमङ्गीकृत्य विषयव्यवस्थोक्ता प्रत्यभिज्ञानेन कालाभिधानद्वारा देवतोक्तौ श्रुतिस्मृत्योरेकार्थत्वमेवेति कुतो विरोधशङ्केत्याह -

उच्यत इति ।

तदेवं दक्षिणायने मृतस्यापि विदुषो विद्याफलमवश्यम्भावीत्यधिकरणार्थमुपसंहर्तुमितीत्युक्तम् ॥ २१ ॥

अपरविद्याफलाय देवयानं पन्थानमवतारयितुं तदङ्गभूतोत्क्रान्तिश्चिन्तिता । संप्रत्यङ्गिनं पन्थानमेव वक्तुं पादान्तरमारभ्यते । तत्र पूर्वाधिकरणे प्रायणकालानियमाद्विद्याफलस्य चावश्यकत्वात्प्रतीक्षणस्य चायुक्तेर्दक्षिणायनेऽपि मृतस्य विदुषो विद्याफलाप्तिरस्तीत्युक्तम् । प्रायणकालवत्प्रयतो गतिरनियतेत्याशङ्क्य परिहरति -

अर्चिरादिनेति ।

वृत्तमनूद्य प्रकृतोत्तरमार्गमधिकरणस्य विषयत्वेनोदाहरति -

आसृतीति ।

श्रुत्यन्तरेषु भिन्नासु सृतिष्विति यावत् । संशयहेतुं श्रुतिविप्रतिपत्तिं वक्तुमनेकधेत्युक्तम् । अथेत्युत्क्रान्त्यानन्तर्योक्तिः । विरजा विरजसो रजःशब्दितब्रह्मलोकाप्तिविरोधिविधुरा इति यावत् ।

उक्तं देवयानं पन्थानमधिकृत्य श्रुतिविप्रतिपत्तिं सूचितां हेतूकृत्य संशयमाह -

तत्रेति ।

अत्रापरविद्याफलाप्तिहेतुमार्गैक्योक्त्या पादादिसङ्गतिः ।

पूर्वपक्षे मार्गबहुत्वे विकल्पः सिद्धान्ते तदैक्ये विकल्पशङ्कैव नेत्यङ्गीकृत्य पूर्वपक्षयति -

तत्रेति ।

सृतीनां मिथो भिन्नत्वे हेतुमाह -

भिन्नेति ।

नानाप्रकरणस्थत्वेऽपि विद्यावदेकत्वं किं न स्यात् , तत्राह -

भिन्नेति ।

प्रतिप्रकरणं विद्याभेदाद्गतिभेदानामपि तद्गुणत्वेन चिन्त्यानां गुणिभेदाद्भेदः स्यादित्यर्थः ।

गतिभेदे हेत्वन्तरमाह -

अपिचेति ।

किञ्च वक्राध्वना गतिमपेक्ष्यावक्रेण गतिस्त्वरावती कल्प्यत एकत्वे तु किमपेक्ष्य त्वरा स्यात्तस्माद्गतिभेदसिद्धिरित्याह -

त्वरेति ।

मार्गभेदे केनाध्वना ब्रह्मलोकाप्तिरित्याशङ्क्य समुच्चयायोगाद्व्रीह्यादिवद्विकल्पः स्यादिति मत्वाह -

तस्मादिति ।

उपास्तिभेदेषूपास्यब्रह्मैक्यवद्गुणभूतगत्यैक्यसिद्धेरर्चिरादिरेकैव गतिरित्याह -

एवमिति ।

तत्र प्रतिज्ञां विभजते -

सर्व इति ।

नानाविधाध्वसु श्रुतेषु कारणमवधारणे वक्तव्यमिति पृच्छति -

कुत इति ।

हेतुमवतार्य व्याचष्टे -

तदिति ।

पञ्चाग्निविदामेव तेऽर्चिषमभिसम्भवन्तीत्यर्चिरादिगतेः श्रुतत्वात्कुतः सर्वेषामिति विशेषणं, तत्राह -

तथाहीति ।

साधारणश्रुतेरश्रुतगतिकधीविषयत्वाद्विद्यान्तराणां स्वाधिकारस्थगतिनिरपेक्षाणां नार्चिरादिगतिसङ्गतिरिति शङ्कते -

स्यादिति ।

एकत्वेऽपि पथोऽनेकपर्वयुक्तत्वयोगाद्गतेरेव न भेदो गौरवादित्याह -

अत्रेति ।

एकदेशप्रत्यभिज्ञानादपि गतेरैक्यं सर्वत्रेत्याह -

सर्वत्रेति ।

यत्तु भिन्नप्रकरणत्वाद्भिन्ना गतय इति तत्र प्रकरणभेदमात्रादेव गतिभेदो विद्याभेदाद्वा, नाद्य इत्याह -

प्रकरणेति ।

नहि द्वितीय इत्याह -

विद्येति ।

तद्भेदेऽपि वेद्यब्रह्मैक्यवद्गुणभूतगत्यैक्यमविरुद्धमित्यर्थः ।

गन्तव्याभेदं विवृणोति -

तथाहीति ।

ते ब्रह्मविदो नानाभोगदेशभाजि ब्रह्मलोके परावतो ब्रह्मणो हिरण्यगर्भस्य पराः समाः प्रकृष्टान्संवत्सरान्वसन्ति, यावदायुर्ब्रह्मणस्तावत्तत्र तिष्ठन्तीत्यर्थः । तस्मिन्निति ब्रह्मलोको गृह्यते । शाश्वतीः समा नित्यान्संवत्सरान्वसन्तीति पूर्ववत् । ब्रह्मणो हिरण्यगर्भस्य या जितिः सर्वलोकजयो या च व्युष्टिर्व्याप्तिस्तां लभते समानदेहतां प्राप्तः सन्नित्यर्थः ।

कस्यैतत्फलं, तत्राह -

तद्य इति ।

तत्तत्राधिकृतानां मध्ये ये केचिद्ब्रह्मचर्यादिसाधनेन ब्रह्मोपासते ते पुनरेतं ब्रह्मलोकं ब्रह्मणाधिष्ठितं लभन्त इत्यर्थः ।

उक्तश्रुतीनां तात्पर्यमाह -

तत्र तत्रेति ।

परोक्तमनूद्य प्रत्याह -

यत्त्विति ।

रात्रौ स्पष्टरश्म्यदृष्टेस्तदनुसारित्वाभावे तत्र मृतस्य प्राप्ते सोऽप्येतैरेव रश्मिभिरित्ययोगव्यवच्छेदार्थमवधारणं नान्ययोगव्यवच्छेदायेत्यर्थः ।

अन्ययोगव्यवच्छेदकत्वमपि वचनस्य किं न स्यादित्याशङ्क्याह -

नहीति ।

एकस्य वाक्यस्याप्राप्तमार्गप्रापकत्वं तस्य निरपेक्षत्वप्रतिपादकत्वं चायुक्तं वाक्यभेदप्रसङ्गादित्यर्थः ।

उभयथार्थत्वायोगे फलितमाह -

तस्मादिति ।

विधिसामर्थ्यप्राप्तमयोगव्यवच्छेदमेवकारोऽनुवदतीत्यर्थः ।

यत्तु त्वरावचनं पीडितं स्यादिति, तत्राह -

त्वरेति ।

अर्चिरादिमार्गस्यैक्येऽपि कुतश्चिदन्यतो गन्तव्यादनेनोपायेन सत्यलोकं झटिति गच्छतीति गन्तव्यभेदापेक्षया वचनं युक्तमित्यर्थः ।

देवयानमार्गैक्ये हेत्वन्तरमाह -

अपिचेति ।

मार्गभेदे स्थानान्तरस्यापि योगात्तृतीयस्थानोक्तिर्न स्यादित्यर्थः ।

पितृयाणातिरिक्तमार्गैक्येऽपि किमित्यर्चिरादिनेति विशेषणमित्याशङ्क्याह -

भूयांसीति ।

अल्पपर्वणा मार्गेण गन्तव्यप्राप्तिसम्भवे बहुपर्वमार्गोपदेशो व्यर्थः स्यात्प्रेक्षावतस्तत्राप्रवृत्तेः । अतो भूयसां पर्वणामनुरोधेनाल्पीयसां तदनुप्रवेश एव युक्तो बहूनामनुग्रहस्य न्याय्यत्वादित्यर्थः । मार्गैक्ये जघन्यविकल्पशङ्कापि नेति वक्तुमपीत्युक्तम् ॥ १ ॥

सर्वात्रार्चिरादिमार्गपर्वप्रत्यभिज्ञानाद्गत्यैक्यमुक्तम् । संप्रत्येतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकमित्यत्रार्चिरात्मकाग्न्यानन्तर्यप्रत्यभिज्ञानादर्चिषोऽनन्तरं निवेशनीयो वायुरित्याशङ्क्याह -

वायुमिति ।

इतरेतरविशेषणविशेष्यत्वेनोपसंहारोऽर्चिरादीनामुक्तः स कीदृश इति विचारयति -

केनेति ।

मार्गपर्वणां विशेषणविशेष्यत्वे सिद्धे योग्यतया स्वयमेव संनिवेशविशेषसिद्धेरनर्थकं तन्निरूपणमित्याशङ्क्याह -

सुहृदिति ।

संनिवेशविशेषणविशिष्टं विशेषणविशेष्यत्वं तदेतदित्युक्तम् । सङ्क्षेपतोऽधिकरणस्य तात्पर्यमुक्त्वा विषयमाह -

स इति ।

तत्र प्रथमश्रुतमग्निलोकमतिक्रम्य किमिति वायोः संनिवेशो विचार्यते, तत्राह -

तत्रेति ।

असन्दिग्धमंशमुक्त्वा सन्दिग्धमंशमाह -

वायुस्त्विति ।

अर्चिषोऽनन्तरमग्निलोकं वायुलोकमिति पाठक्रमबलाद्बायुर्निवेशयितव्यः किंवा वक्ष्यमाणन्यायेन संवत्सरदेवलोकयोः परस्तादादित्यस्य चार्वागिति संशयात्स एव विचारविषय इत्यर्थः । अत्र चापरविद्याफलार्थं मार्गपर्वणां संनिवेशविशेषचिन्तनात्पादादिसङ्गतिः ।

पूर्वपक्षे पाठानुक्रमस्यानुसरणं सिद्धान्ते त्वर्थक्रमात्तस्य बाध्यतेति मन्वानो वायोरादित्यादव्यवहितपूर्वत्वेन संनिवेशं सिद्धान्तमाह -

उच्यत इति ।

पाठक्रमादग्नेरनन्तरं निवेशनीयो वायुरिति शङ्कते -

कस्मादिति ।

सूत्रपदेनोत्तरमाह -

अविशेषेति ।

विशेषदर्शनस्यैव स्थानविशेषसंनिवेशहेतुत्वेऽपि वायोरचिरादिके पथि सामान्यप्राप्तावविशेषोक्तिरपि हेतुरिति मत्वा व्याचष्टे -

तथाहीति ।

कौषीतकिश्रुतेर्वाजसनेयिश्रुतिः श्रुत्यन्तरम् । पुरुषो ध्याता । लोको देहः । प्रैतीत्यत्र तदेति द्रष्टव्यं यदेत्युपक्रमात् । तस्मै प्राप्तायोपासकाय वायुस्तत्र स्वात्मनि विजिहीते द्वारं प्रयच्छतीति यावत् ।

वायुप्रत्तद्वारपरिमाणं दृष्टान्तेन स्पष्टयति -

यथेति ।

विशेषोक्तिफलं निगमयति -

एतस्मादिति ।

सिद्धान्तेनोपक्रम्य पूर्वपक्षमाह -

कस्मादिति ।

पाठक्रमादर्चिषोऽनन्तरं निवेशनीयो वायुरित्यर्थः ।

वायुप्रत्तमार्गेणैवोर्ध्वमादित्यमाक्रमत इत्यूर्ध्वत्वश्रुतेर्दिग्वचनत्वेऽप्यर्थक्रमद्योतित्वात्तेनेति च वायुप्रत्तरथचक्रपरिमितावकाशस्योर्ध्वक्रमणं प्रति हेतुत्वसिद्धेर्वायोरपि तन्निमित्तत्वदृष्टेरूर्ध्वशब्दश्रुतिसिद्धार्थक्रमेण पाठक्रमो बाध्यत इत्याह -

नेत्यादिना ।

उक्तमेवार्थं विवृण्वन्नाशङ्कते -

नन्विति ।

तत्र सिद्धान्ती स्वाभिप्रायमाह -

उच्यत इति ।

तर्हि वाक्यस्य वैयर्थ्यं नेत्याह -

पदार्थेति ।

स्वरपविधिपरमेतद्वचनं न क्रमपरमित्यर्थः ।

वाजसनेयिश्रुतावपि क्रमवाचिशब्दो नास्तीत्याशङ्क्याह -

इतरत्रेति ।

कौषीतकिवाक्योक्तस्य वायोश्छान्दोग्योपदिष्टार्चिरादिमार्गे निवेशनमुक्तमुपसंहरति -

तस्मादिति ।

वाजसनेयिनां संवत्सराश्रवणात्कथं वायुमब्दादिति सूत्रं, तत्राह -

वाजसनेयिनस्त्विति ।

तर्हि देवलोकाद्वायुलोकमिति वक्तव्यमित्याशङ्क्य छान्दोग्याभिप्रायेणैतदुक्तमित्याह -

वायुमिति ।

क्रमस्तर्हि कः स्यादित्याशङ्क्योभयश्रुत्यालोचनया क्रमं दर्शयति -

छान्दोग्येति ।

तर्हि कथमेकवाक्यत्वं, तत्राह -

तत्रेति ।

तर्हि देवलोकस्य प्राथम्यं संवत्सरस्य पाश्चात्यं किं न स्यात् , तत्राह -

तत्रापीति ।

संवत्सरस्य मासारभ्यत्वान्मासानन्तर्ये स्थिते देवलोकः संवत्सरस्य परस्ताद्भवत्यादित्यानन्तर्याय देवलोकादपि वायुरुपरिष्टाद्द्रष्टव्यः । सूत्रे तु संवत्सराद्देवलोकं प्राप्य वायुमभिसम्भवतीति विवक्षितं वायुशब्दस्य देवलोकोपलक्षणार्थत्वात् । अतः श्रुतित्रयवशाद्देवलोकसहितवायोः संवत्सरादित्यान्तरालवर्तित्वमित्यर्थः ॥ २ ॥

वायोः संनिवेशे दर्शिते तदनन्तरपठितवरुणादिसंनिवेशं दर्शयति -

तडितोऽधि वरुण इति ।

स वरुणलोकमित्यादिना श्रुतो वरुणादिर्विषयः स किमर्चिरादिमार्गपर्वत्वेन न सम्बध्यते किंवा सम्बध्यत इति तस्य तत्र संनिवेशस्थानासम्भवसम्भवाभ्यां सन्देहे स वायुलोकं स वरुणलोकमिति वरुणादीनां पाठक्रमेण वायोरूर्ध्वमादित्यात्प्रागूर्ध्वश्रुतिसिद्धार्थक्रमविरोधेन निवेशासिद्धेर्विद्युतश्चोपरिष्टादमानवपुरुषस्यैव नेतृत्वश्रवणाद्वरुणादीनामनुपयोगान्निवेशस्थानान्तरादृष्टेश्च तेषां मार्गपर्वत्वेन सम्बन्धो नास्तीति प्राप्ते सिद्धान्तमाह -

आदित्यादिति ।

विद्युतोऽनन्तरं वरुणसंनिवेशे सूत्रोक्तं हेतुमाह -

अस्तीति ।

तत्र लोकप्रसिद्धिमनुकूलयति -

यदेति ।

विद्युदुद्भवानन्तरं वृष्टेर्दृष्टत्वात्कार्यकारणभावस्तयोरस्तीत्यर्थः ।

तत्रैव श्रुतिं संवादयति -

विद्योतत इति ।

अपां विद्युद्योगेऽपि वरुणस्य किमायातं तदाह -

अपां चेति ।

वायोरनन्तरमधीतस्यापि वरुणस्य विद्युदानन्तर्यवदिन्द्रप्रजापत्योर्वरुणानन्तरमधीतयोरपि स्थानान्तरं वाच्यमित्याशङ्क्याह -

वरुणाच्चेति ।

तर्हि तयोर्मार्गपर्वत्वेन सङ्गतिरेव मा भूदित्याशङ्क्याह -

पाठेति ।

आगन्तूनामन्ते निवेश इतिन्यायाच्चासाधारणस्थानहीनानां वरुणादीनां तडिदानन्तर्यमुक्तमित्याह -

आगन्तुकत्वादिति ।

यथा दर्शपूर्णमासिकविकृतौ नक्षत्रेष्टौ सोऽत्र जुहोत्यग्नये स्वाहा कृत्तिकाभ्यः स्वाहेत्यादीनामुपहोमानां प्रधानशब्दगृहीतप्रकृतनारिष्टहोमान्ते प्रयोगो निरूपितस्तथार्चिरादिमार्गेऽपि स्थानाभावेनागन्तूनामन्ते निवेशः स्यादिति भावः ।

कथं विद्युतोऽन्त्यत्वं नहि तदन्त्यत्ववाची शब्दोऽस्तीत्याशङ्क्य विद्युदनन्तरं पर्वान्तरस्यानुक्तेस्तदन्त्यत्वमित्याह -

विद्युच्चेति ।

वरुणादीनामुपयोगस्त्वमानवेन सह नेतृत्वसम्भवादिति वक्ष्यते । अत्र च विद्याफलार्थे पथि वरुणादीनां संनिवेशोक्त्या पादादिसङ्गतिः । पूर्वपक्षे वरुणादिपाठस्यादृष्टार्थत्वं सिद्धान्ते वरुणादीनां स्थानान्तराभावेऽप्यागन्तूनामन्ते निवेशात्पाठस्य दृष्टार्थतेवेति द्रष्टव्यम् ॥ ३ ॥

अर्चिरादीनां क्रमं निरूप्य स्वरूपं निरूपयति -

आतिवाहिका इति ।

विषयोक्तिपूर्वकमुक्तिसाम्याल्लोकशब्दादतिनेतृत्वलिङ्गाच्च संशयमाह -

तेष्वेवेति ।

अत्र च विद्याफलप्राप्त्यर्थमर्चिरादावध्वनि प्रवृत्तस्य विदुषो गमयितृत्वचिन्तनात्पादादिसङ्गतिः ।

पूर्वपक्षे निर्देशस्य लोकश्रुतेर्वा मुख्यत्वं सिद्धान्ते न्यायवल्लिङ्गस्येत्यङ्गीकृत्य पूर्वपक्षमाह -

तत्रेति ।

उक्तेऽर्थे निर्देशसाम्यं हेतुमाह -

तदिति ।

उक्तमेव हेतुुं दृष्टान्तेन स्पष्टयति -

यथेति ।

पूर्वपक्षान्तरमाह -

अथवेति ।

कथं लोकशब्दप्रयोगेऽप्यर्चिरादीनां भोगभूमित्वं, तत्राह -

लोकेति ।

मार्गपर्वणां भोगभूमित्वे श्रुतिमपि दर्शयति -

तथाचेति ।

अहोरात्रप्रभृतिषु लोकशब्दितेषु भोगायतनेषु ते कर्मिणो ज्ञानिनश्च सक्तिं भोगमनुभवन्तीति यावत् ।

पक्षद्वयेऽपि फलितमाह -

तस्मादिति ।

अर्चिरादिशब्दानामचेतनेष्वग्न्यादिषु रूढत्वादपि न तेषामातिवाहिकतेत्याह -

अचेतनत्वादिति ।

तदेव व्यतिरेकदृष्टान्तेन स्फोरयति

चेतना हीति ।

सिद्धान्तसूत्रमादाय प्रतिज्ञां विभजते -

एवमिति ।

तत्र हेतुं प्रश्नपूर्वकमादाय व्याचष्टे -

कुत इति ।

अमानवपुरुषस्य विद्युदादावातिवाहिकत्वदृष्टेरर्चिरादीनामपि तदुन्नेयमित्यर्थः ।

यावद्वचनं वाचनिकमिति न्यायान्न तेषामातिवाहिकत्वसाधकमेतदिति शङ्कते -

तदिति ।

उभयपरत्वे वाक्यभेदः स्यादिति भावः ।

प्राप्तगमयितृमानवपुरुषानुवादेनाप्राप्तामानवत्ववादित्वाद्वाक्यस्योभयपरत्वेन वाक्यभेदप्रसङ्गात्पूर्वेषामपि मानवपुरुषतया गमययितृत्वं ग्राह्यमित्याह -

नेति ।

उक्तमेव प्रपञ्चयति -

यदीति ॥ ४ ॥

लिङ्गस्यानुग्राहकन्यायाभावे गमकत्वासिद्धिरिति शङ्कते -

नन्विति ।

न्यायोक्तिपरं सूत्रमवतारयति -

नेति ।

चेतनस्य यत्नहीनस्योर्ध्वगतिश्चेतनान्तराधीनेति लौकिकन्यायेन यत्नहीनानां गन्तॄणां गमयितारोऽर्चिरादयश्चेतनाः स्युरिति सूत्रयोजनया ब्रूते -

ये तावदिति ।

उभयोर्मार्गतद्गन्त्रोर्व्यामोहादज्ञत्वात्तत्सिद्धेर्गमयितृसिद्धेर्न न्यायहीनं लिङ्गमित्युक्त्वा न्यायमेव स्फुटयति -

लोकेऽपीति ।

पूर्वपक्षद्वयायोगे हेत्वन्तरमाह -

अनवस्थितत्वादिति ।

अहःशुक्लपक्षोत्तरायणानां कालान्तरेषु मार्गचिह्नत्वभोगभूमित्वे न सम्भाव्येते तदा तेषामभावादिति हेतुं साधयति -

नहीति ।

तर्हि तदागमनं प्रतीक्ष्य रात्र्यादौ प्रेतो गमिष्यति नेत्याह -

नचेति ।

अनवस्थितत्वाविशेषादातिवाहिकत्वमपि कुतस्तेषामित्याशङ्क्याह -

ध्रुवत्वादिति ।

अर्चिरादिशब्दानामचेतनेषु रूढेर्न तेषां देवतावाचितेत्याशङ्क्याह -

अर्चिरादीति ।

न चाभिमतव्याहारादिदेहाभावे तद्देवतानामनवस्थानमिति वाच्यम् । ऐश्वर्ययोगात्तासामनेकविग्रहग्रहणयोगात् । अतो देवदत्तादिशब्दवदर्थतश्चेतनेषु मुख्यतेत्यर्थः ।

जाड्याद्बद्ध इत्यादौ गुणवचनेषु जाड्यादिषु पञ्चमीदर्शनादर्चिरादीनां च गुणवचनत्वाभावाद्वहनं प्रत्यर्चिरादीनां हेतुत्वानवगमादर्चिष इत्यस्मादपादानत्वप्रतीतेर्नातिवाहिकत्वसिद्धिरित्याशङ्‌क्याह -

अर्चिष इति ।

तार्किकप्रक्रियासिद्धगुणत्वाभावेऽप्याश्रितत्वेन तत्सिद्धेर्हेतावेषा पञ्चमीत्यार्थः ।

उक्तेऽर्थे लौकिकव्यपदेशं दर्शयति -

तथाचेति ।

इतश्चार्चिरादिशब्दानां गमयितृविषयतेत्याह -

अपिचेति ।

सामान्यवचने शब्दे विशेषापेक्षिणि दृष्टे विशेषशब्देन तत्सामान्यं नियन्तव्यमितिन्यायादतिवाह्यातिवाहकसम्बन्धसिद्धिरिति हेत्वन्तरमेव स्फुटयति -

उपक्रमेऽपीति ।

यत्तु भोगभूमित्वमर्चिरादीनामुक्तं तद्दूषयति -

सम्पिण्डितेति ।

लोकशब्दाद्भोगभूमित्वमुक्तं प्रत्याह -

लोकेति ।

गन्तॄणां भोक्तृत्वाभावेऽपि वाक्यं शक्यं नेतुमिति फलितमाह -

अत इति ॥ ५ ॥

सूत्रान्तरमवतारयितुं शङ्कते -

कथमिति ।

का पुनरनुपपत्तिः तत्राह -

विद्युतो हीति ।

आतिवाहिकत्वमपि नियतं नेत्युक्ते प्रत्याह -

अत इति ।

वरुणादिषु वचनादपवादमङ्गीकृत्य विभजते -

तत इति ।

किं तर्हि तैरित्याशङ्क्याह -

वरुणादयस्त्विति ।

तेषां स्वयमवाहकत्वेऽपि तत्साहाय्यकरणेन तथात्वाद्युक्तमर्चिरादिशब्दानां गमयितृविषयत्वमित्युपसंहरति -

तस्मादिति ॥ ६ ॥

गतिनिरूपणानन्तरं गन्तव्यं निरूपयति -

कार्यमिति ।

ब्रह्म विषयीकृत्य संशयमाह -

स इति ।

प्रश्नपूर्वकं तद्देतुमाह -

कुत इति ।

पूर्वपक्षस्याद्यो द्वितीयस्तूत्तरपक्षस्यानुगुणो हेतुः । प्रकृतया गत्या गन्तव्यस्य विद्याफलभूतस्य ब्रह्मणो निरूपणात्पादादिसङ्गतिः । पूर्वपक्षे परविदोऽपि गत्युत्क्रान्ती सिध्यतः ।

सिद्धान्ते ततोऽन्यस्यैव ते नियते स्यातामिति मन्वानः सूत्रं योजयन्नादौ सिद्धान्तमाह -

तत्रेति ।

साधारणे ब्रह्मशब्दे कार्यविषयत्वं गतेरहेतुकमिति शङ्कते -

कुत इति ।

हेतुमवतार्य व्याचष्टे -

गतिरिति ।

सर्वगतत्वेऽपि प्रदेशान्तरवर्तिनस्तस्याकाशस्येव गन्तव्यत्वमाशङ्क्याह -

प्रत्यगिति ॥ ७ ॥

कार्यब्रह्म गन्तव्यमित्यत्र हेत्वन्तरमाह -

विशेषितेति ।

सूत्रं व्याचष्टे -

ब्रह्मेति ।

बहूक्त्या गन्तव्यस्य विशेषितत्वेऽपि कथं परस्य गन्तव्यत्वनिरसनं, तत्राह -

नहीति ।

ऐक्यात्कार्यस्यापि ब्रह्मणो बहूक्तिरयुक्तेत्याशङ्क्याह -

कार्ये त्विति ।

चशब्दसूचितं युक्त्यन्तरमाह -

लोकेति ।

परस्मिन्नपि क्वचिद्दृष्टा लोकश्रुतिरित्याशङ्क्याह -

गौणीति ।

ब्रह्मलोकेष्वित्यधिकरणसप्तम्या ब्रह्मण्ययोगादपि कार्यविषयैव गतिरिति हेत्वन्तरमाह -

अधिकरणेति ।

सूत्रोक्तहेतूनां फलितं गिगमयति -

तस्मादिति ॥ ८ ॥

ब्रह्मशब्दश्रुतिविरोधं शङ्कते -

नन्विति ।

वृद्धव्यवहारे प्रयोगप्रत्ययाभ्यां ब्रह्मशब्दस्य परापरब्रह्मणोः शाब्दं मुख्यत्वं तुल्यमित्याशङ्क्यानवच्छिन्नतयार्थतो मुख्यत्वं परस्यैवेत्याह -

समस्तस्येति ।

सूत्रेण परिहरति -

अत्रेति ।

मुख्यार्थायोगे यौगिकतयापि ब्रह्मपदं नेयमिति मत्वा व्याचष्टे -

तुशब्द इति ।

अविरोधं साधयति -

परमेवेति ।

विशुद्धोपाधिसम्बन्धं सात्त्विकोपाधिविशिष्टमिति यावत् ॥ ९ ॥

ब्रह्मशब्दस्य मुख्यार्थग्रहे बहुतरकार्यलिङ्गभङ्गवत्कार्यग्रहेऽपि तुल्यानावृत्तिश्रुत्यनुपपत्तिरिति शङ्कते -

नन्विति ।

तत्र हेतुः -

नहीति ।

मा भूदर्चिरादिना गच्छतामनावृत्तिर्ब्रह्मलोकप्राप्तिमात्रस्य श्रुतत्वादित्याशङ्क्याह -

दर्शयतीति ।

क्रममुक्त्यभिप्रायमनावृत्तिश्रवणमिति सूत्रेण प्रत्याह -

अत्रेति ।

सूत्राक्षराणि योजयति -

कार्येति ।

साक्षादेव ब्रह्मप्राप्त्यानावृत्तिसिद्धौ किमिति परम्पराश्रयणं, तत्राह -

नहीति ॥ १० ॥

क्रममुक्तौ स्मृतिं प्रमाणयति -

स्मृतेश्चेति ।

तामेवोदाहरति -

स्मृतिरिति ।

प्रतिसञ्चरो महाप्रलयस्तस्मिन्प्राप्ते परस्य हिरण्यगर्भस्यान्तोऽधिकारावसानं तदा कृतात्मानः शुद्धधियो ब्रह्मलोकनिवासिनस्तत्रोत्पन्नसम्यग्धियः सर्वे ब्रह्मणा मुच्यमानेन सह परं पदं प्रविशन्तीति योजना ।

सिद्धान्तमुपसंहरति -

तस्मादिति ॥ ११ ॥

उत्तरसूत्राण्याकाङ्क्षापूर्वकमवतारयति -

कमिति ।

ब्रह्मशब्दस्य मुख्यार्थत्वमाश्रित्य परस्यैव ब्रह्मणो गन्तव्यत्वमाह -

परमिति ।

तत्र प्रतिज्ञांं विभजते -

जैमिनिस्त्विति ।

युक्तियुक्तस्यैव ग्राह्यत्वाद्वक्तृगौरवमकिञ्चित्करमिति शङ्कते -

कुत इति ।

सौत्रं हेतुमाह -

मुख्यत्वादिति ।

गौणस्यापि मुख्यवद्ब्रह्मशब्दालम्बनत्वमिष्टमविशेषादित्याशङ्क्याह -

मुख्येति ॥ १२ ॥

इतश्च मुख्यमेव ब्रह्म गन्तव्यमित्याह -

दर्शनाच्चेति ।

दर्शनं विभजते -

तयेति ।

आपेक्षिकं तत्पक्षान्तरेऽपि स्यादित्याशङ्क्य मुख्यसम्भवे नैवमित्याह -

अमृतत्वं चेति ।

कार्यस्य नाशित्वे मानमाह -

अथेति ।

परस्मिन्न युक्ता गतिरित्युक्तमित्याशङ्क्याह -

परेति ।

कथमेतज्ज्ञातमित्याशङ्क्य प्रकरणसामर्थ्यादित्याह -

नहीति ॥ १३ ॥

ब्रह्मश्रुतेरमृतत्वश्रुतिलिङ्गात्तयोर्ध्वमायन्नितिप्रकरणाच्च परविषया गतिरित्युक्तम् । सम्प्रति प्रजापतेः सभां वेश्म प्रपद्ये प्राप्नुयामिति मरणकाले यः प्रतिपत्त्यभिसन्धिः प्राप्तिसङ्कल्पः स कार्यगोचर इति तस्यैव गन्तव्यतेत्याशङ्क्याह -

नचेति ।

तद्विवृणोति -

अपिचेति ।

परस्यैव गन्तव्यत्वे हेत्वन्तरमाह -

यशोऽहमिति ।

आत्मा यशःशब्दार्थः । ब्राह्मणानामहमात्मा भवामि यशो राज्ञां यशो विशामिति सर्वात्मत्वोक्तेरपि न परिच्छिन्नकार्यापत्तिरित्यर्थः ।

यशःशब्देन विश्रुतत्वमुक्तं नात्मेत्याशङ्क्याह -

नेति ।

अस्त्वधिकाराद्ब्रह्मविषयैव वेश्मप्रतिपत्तयादिसंकल्पना तथापि कथं सा गतिपूर्विका वेश्मप्रतिपत्तेः स्तुतिमात्रत्वादित्याशङ्क्याह -

सा चेति ।

तत्तत्र ब्रह्मलोके केनापि ब्रह्मचर्यादिहीनेन न पराजितेत्यपराजिता पूरस्य ब्रह्मणो हिरण्यगर्भस्य तेनैव प्रभुणा निर्मितं हिरण्मयं वेश्म चास्ति तत्प्रपद्यते विद्वानिति दहरविद्यायां गतिपूर्विका वेश्मप्रतिपत्तिरुक्ता तेन परब्रह्मण्यपि वेश्मप्रतिपत्तिसाम्याद्गतिपूर्वकत्वं तस्याः सिध्यतीत्यर्थः ।

किञ्च पद गताविति स्मृतेरपि वेश्मप्रतिपत्तेर्मार्गापेक्षा भातीत्याह -

पदेरिति ।

पूर्वपक्षमुपसंहरति -

तस्मादिति ।

परं जैमिनिरित्यादिसिद्धान्तसूत्राण्युत्तरसूत्रत्वात्पूर्वाणि पूर्वपक्षसूत्राणीत्याशङ्क्य व्यवस्थार्थं पातनिकां करोति -

ताविति ।

तथापि कथं व्यवस्थेत्याशङ्क्याह -

तत्रेति ।

द्वितीये पक्षे ब्रह्मशब्दस्य मुख्यार्थलाभात्तस्यैवोत्तरपक्षत्वमित्याशङ्क्याह -

नहीति ।

यत्तु प्रकरणसामर्थ्यात्परविषयत्वं गतेरिति, तत्राह -

परेति ।

यथा ब्रह्मनाडीगतिप्रशंसार्थं नाड्यन्तराणि विद्यासंसर्गशून्यान्येव तत्प्रकरणेऽनुकीर्त्यन्ते तथा दहरादिविद्याश्रयगतिनिमित्तफलानुकीर्तनं परविद्याधिकारेऽपि युज्यते तस्या गतिराहित्येऽपि तत्पूर्वकफलस्य तयैव सिद्धेर्महतीयं विद्या निरतिशयैश्वर्यहेतुत्वादिति स्तुतिप्रकर्षसम्भवादित्यर्थः ।

यत्तु कार्ये प्रतिपत्त्यभिसन्धिर्नास्तीति, तत्राह -

प्रजेति ।

श्रुतिवाक्याभ्यां प्रकरणं हेयमिति भावः ।

यत्तु सर्वात्मत्वानुक्रमणात्परविषयत्वं प्रतिपत्त्यभिसन्धेरिति, तत्राह -

सगुणेऽपीति ।

प्रशंसार्थमुपास्त्यर्थं वा तदनुक्रमणमित्यर्थः ।

परविषयगत्ययोगे फलितमाह -

तस्मादिति ।

पक्षान्तरमनुभाष्य दूषयति -

केचिदित्यादिना ।

ब्रह्मणो गन्तव्यत्वानुपपत्तिमुपपादयति -

यदिति ।

यदुक्तविशेषणं परब्रह्म तस्य कदाचिदपि न गन्तव्यतेति सम्बन्धः । तस्य सर्वगतत्वे मानमाह -

आकाशवदिति ।

सर्वान्तरत्वेऽपि श्रुतिमाह -

यदिति ।

सर्वात्मकत्वेऽपि श्रुतिमाह -

आत्मैवेति ।

अनुपपत्तिमेव स्फोरयति -

नहीति ।

गतेरकिञ्चित्करत्वादित्यर्थः ।

प्राप्ते प्राप्तिफला गतिरयुक्तेत्येतद्व्यतिरेकेण स्फुटयति -

अन्यो हीति ।

स्वरूपेण प्राप्तस्यापि ब्रह्मणो विकारापत्तितया गन्तव्यतासिद्धिरिति दृष्टान्तेन शङ्कते -

नन्विति ।

सर्वगतस्यायुक्ता गन्तव्यतेत्युक्तं प्रत्याह -

तथेति ।

अनन्यत्वं साधनसाध्यत्वं विना प्राप्तत्वम् ।

यत्तु प्रत्यगात्मत्वाद्ब्रह्मणो न गन्तव्यतेति तत्राह -

स्वात्मेति ।

एकस्यैव ब्रह्मणो गन्तृगन्तव्यता सिध्यतीत्यत्र हेतुमाह -

सर्वेति ।

तथापि ग्रामादिवन्न गन्तव्यतेत्याशङ्क्याह -

कथञ्चिदिति ।

वैषम्यं दर्शयन्नाह -

नेत्यादिना ।

ब्रह्मणो निर्विशेषत्वे मानमाह -

निष्कलमित्यादिना ।

‘अनादिमत्परं ब्रह्म’ इत्याद्या स्मृतिः । न्यायस्तु विशेषाणां तद्द्रष्टृनिविष्टत्वेन दृश्यत्वासिद्धिरंशतः स्वदृश्यत्वापातान्न च तद्दृश्यत्वं विना तत्सिद्धिर्जडत्वात्स्वतःसिद्धत्वे चात्मानतिरेकात्तस्मात्तस्य निर्विशेषतेति । देशकालादीत्यादिब्देनावस्थावयवादि गृह्यते ।

निर्विशेषत्वे फलितमाह -

येनेति ।

येन सविशेषत्वेन भूप्रदेशादिदृष्टान्तेन ब्रह्मणो गन्तव्यता न तथा तस्य सविशेषतेति योजना ।

दृष्टान्तेऽपि कथं गतस्यैव गन्तव्यतेत्याशङ्क्याह -

भूवयसोस्त्विति ।

अवस्थादीत्यादिशब्देनावयवपरिणामादिग्रहः ।

सर्वशक्तित्वाद्युक्तं ब्रह्मणो विशेषवत्त्वेन गन्तव्यत्वमित्युक्तं स्मारयति -

जगदिति ।

अपरिणामिनोऽकारकत्वात्तत्कारणत्वाय परिणामित्वं कार्यप्रतियोगिशक्तिमत्त्वं चास्तीति कुतो गन्तव्यत्वासिद्धिरित्यर्थः ।

विशेषनिराकरणस्य निःशेषशोकादिनिरासफलत्वादुत्पत्त्यादिविधानस्य चाफलत्वात्फलवत्संनिधावफलं तदङ्गमितिन्यायान्न ब्रह्मणः सविशेषतेति दूषयति -

नेत्यादिना ।

उक्तमेवार्थं चोद्यसमाधिभ्यां विवृण्वन्नादौ चौद्यं दर्शयति -

उत्पत्त्यादीति ।

तासामनन्यार्थत्वमसिद्धमित्याह -

नेति ।

एकत्वपरत्वमुपपादयति -

मृदादीति ।

शेषशेषित्वे नियामकाभावमादाय शङ्कते -

कस्मादिति ।

नियामकं दर्शयति -

उच्यत इति ।

फलवत्तया नैराकाङ्क्ष्यं स्फोरयति -

नहीति ।

एकत्वज्ञाने सर्वाकाङ्क्षाशान्तिरित्यत्र श्रुतीराह -

तत्रेत्यादिना ।

श्रौते विद्याफले विद्वदनुभवमनुकूलयति -

तथैवेति ।

द्वैतस्य निन्द्यमानत्वादपि न प्रतिपाद्यतेत्याह -

विकारेति ।

विशेषनिषेधश्रुतीनां निराकाङ्क्षज्ञानोत्पादकत्वे फलितमाह -

अतो नेति ।

तुल्यमुत्पत्त्यादिश्रुतीनामपि तथाविधधीजनकत्वमित्याशङ्क्याह -

नैवमिति ।

न केवलं युक्तिमात्रेणोत्पत्त्यादिश्रुतीनामन्यार्थत्वं किन्तु श्रुतिसामर्थ्यादपीत्याह -

प्रत्यक्षं त्विति ।

तत्र छन्दोगश्रुत्या तासामन्यार्थत्वं स्फुटयति -

तथाहीति ।

तत्रेति मूलकारणोक्तिः । एतच्छुङ्गं जगदात्मकं कार्यमुत्पतितमुत्पन्नमिति यावत् । तेजसा सोम्यशुङ्गेन सन्मूलमन्विच्छेति सत एवोत्तरत्र कार्यलिङ्गेन ज्ञेयत्वोक्तेस्तत्तेजोऽसृजतेत्यादिश्रुतीनां तच्छेषत्वं सिद्धमित्यर्थः ।

तैत्तिरीयश्रुत्यापि जन्मादिश्रुतीनामैक्यधीशेषत्वमाह -

यत इति ।

तासामन्यपरत्वे फलितमाह -

एवमिति ।

ब्रह्मणोऽनेकशक्तिमत्त्वाभावेऽपि न परविषया गतिरित्यत्र किमायातं तदाह -

अतश्चेति ।

इतश्च परविषये न गतिरित्याह -

न तस्येति ।

न तस्मादिति माध्यन्दिनश्रुत्या निषेधश्रुतेरन्यार्थत्वमाशङ्क्योक्तं स्मारयति -

तदिति ।

गन्तव्यरूपालोचनया गतिरयुक्तेत्युक्तम् । अधुना गन्तृरूपालोचनयापि सा न युक्तेति वक्तुं विकल्पयति -

गतीति ।

अन्यानन्यत्वमाश्रित्याद्यौ विकल्पावत्यन्तभेदमाश्रित्यान्त्य इति भेदः ।

आत्यन्तिकमनन्यत्वं किमिति न विकल्प्यते, तत्राह -

अत्यन्तेति ।

कल्पत्रयेऽपि दोषजिज्ञासया पृच्छति -

यदीति ।

पक्षत्रयेऽपि दोषमाह -

उच्यत इति ।

आद्यमनूद्य प्रत्याह -

यदीति ।

प्रथमपक्षस्योत्थानमेव नास्तीत्याह -

एकदेेशेति ।

उक्तदोषसाम्याद्द्वितयं निराह -

विकारेति ।

नित्यप्राप्तत्वं दृष्टान्तेन स्पष्टयति -

नहीति ।

विपक्षे दोषमाह -

परित्यागे वेति ।

पक्षद्वयेऽपि दोषान्तरमाह -

विकारेति ।

ब्रह्म सविकारं सावयवं चेष्टं तस्य सह विकारैरवयवैश्च निश्चलत्वात्कुतो जीवानां संसारगमनरूपं चलनं न हि स्थिरात्मनामस्थिरत्वं युक्तमन्यानन्यत्वं च विरुद्धत्वान्नोपगन्तुं शक्यमित्यर्थः ।

तृतीयमनुवदति -

अथेति ।

तं त्रेधा विकल्प्य दूषयति -

सोऽणुरित्यादिना ।

अनित्यत्वप्रसङ्गो घटादिषु तथादृष्टेरिति शेषः ।

पक्षद्वयानुपपत्तिं तर्कपादे वियत्पादे चोक्तां स्मारयति -

प्रतिषिद्धे चेति ।

अन्यत्वपक्षे श्रुतिविरोधं दोषान्तरमाह -

परस्माच्चेति ।

पूर्वोक्तेऽपि पक्षद्वये श्रुतिविरोधस्य तुल्यत्वमाह -

विकारेति ।

तयोस्तद्वतोऽन्यत्ववदनन्यत्वस्यापि भावान्नेति शङ्कते -

विकारेति ।

भेदाभेदायोर्विरोधिनोरेकत्रायोगाद्बुद्धिव्यपदेशभेदाद्विकारावयवयोस्तद्वतो भेदे सत्ययुतसिद्धत्वादुपचारेणाभेदोक्तिरित्यमुख्यं जीवस्य ब्रह्मैक्यं स्यादित्याह -

नेति ।

किञ्च पक्षत्रयेऽपि संसारित्वस्य तात्त्विकत्वात्तस्यात्यन्तिकनाशे जीवरूपनाशादयुक्तं पक्षत्रयमपीत्याह -

सर्वेष्विति ।

संसारित्वे निवृत्तेऽपि सिद्धान्तवन्न जीवरूपनाशप्रसक्तिरित्याशङ्क्याह -

ब्रह्मेति ।

संसारस्य कर्मनिमित्तत्वात्तदभावेऽभावान्मुक्तिरनायाससिद्धेति मतं दर्शयति -

यत्त्विति ।

देहान्तरप्रतिसन्धानं तेन सम्बन्धस्तद्ग्रहणमिति यावत् । एवंवृत्तस्य नित्याद्यनुष्ठानवतो वर्णितचरितस्य मुमुक्षोरित्यर्थः ।

किं शास्त्रादेव मुच्यते किंवा तर्कादिति विकल्प्याद्यं प्रत्याह -

तदसदिति ।

प्रमाणाभावं प्रकटयति -

नहीति ।

द्वितीयमनुवदति -

स्वेति ।

स्वोत्प्रेक्षितमपि युक्तत्वादेष्टव्यमिति पक्षं प्रत्याह -

नचेति ।

निमित्ताभावस्य दुर्ज्ञानत्वं प्रपञ्चयति -

बहूनीति ।

सर्वाण्येव तानि मुमुक्षुदेहे भोगेन क्षपितानीत्याशङ्क्याह -

तेषामिति ।

अनुपभुक्तकर्मणां देहान्तरसम्भवान्नित्याद्यनुष्ठानवतोऽपि तत्त्वज्ञानं विना नास्ति मोक्षाशेति फलितमाह -

इत्यत इति ।

ऐकभविकत्वात्कर्माशयस्य वर्तमानभोगेन क्षपणसम्भवान्मोक्षसिद्धिरित्याशङ्क्य कृतात्ययेऽनुशयवानित्यत्रैकभविकत्वं दूषितमिति मत्वाह -

कर्मेति ।

अनारब्धफलानामपि कर्मणां नित्यनैमित्तिकेभ्यो निवृत्तेरुक्तचरितस्य मुक्तिरिति शङ्कते -

स्यादेतदिति ।

किं तानि सुकृतानामपि क्षेपकाण्याहो दुंरितानामेवेति विकल्प्याद्यं निरस्यति -

नेत्यादिना ।

तेषां सुकृतविरोधित्वे काम्यकर्मोपदेशवैयर्थ्यं तेषामपि तैर्विनाशादिति मन्वानो विरोधं विवृणोति -

सतीति ।

द्वितीयमङ्गीकरोति -

दुरितानां त्विति ।

तर्हि तन्निबर्हणे तावतैव देहान्तराभावान्मुक्तेरैक्यधीवैयर्थ्यं नेत्याह -

न त्विति ।

केवलसुकृतारब्धं शरीरं नास्त्यप्रियस्यापि दुरितफलस्य तत्र दर्शनादित्याशङ्क्याह -

दुश्चरितस्येति ।

किञ्च मुमुक्षुभिरनुष्ठितनित्यनैमित्तिकवशादपि देहान्तरसम्भवान्नोक्तचरितस्य मुक्त्याशास्तीत्याह -

नचेति ।

तेषामानुषङ्गिकफलत्वं सम्भावितमपि न प्रमितमित्याशङ्क्याह -

स्मरतीति ।

निर्मिते आरोपिते सतीति यावत् ।

किञ्च काम्यनिषिद्धकर्मशेषवशादपि देहान्तरसिद्धेर्नोक्तचरितस्य मुक्तिरित्याह -

नचेति ।

अस्मदादीनां स्थूलधियां सम्यग्धियं विना सर्वात्मना काम्याद्यवर्जनेऽपि ज्ञानादशेषकाम्यादिवर्जनसिद्धिरित्याशङ्क्याह -

सुनिपुणानामिति ।

प्रमादो भवत्येवेत्यनियमान्नो जन्मान्तरमित्याशङ्क्याह -

संशयितव्यमिति ।

निमित्तसद्भावेऽपि निश्चयाभावे जन्मान्तरमनिश्चितमसिद्धमेव स्यादित्याशङ्क्याह -

तथापीति ।

तस्य दुर्ज्ञानत्वे जन्मान्तराभावस्यापि तथात्वात्त्वत्पक्षासिद्धिरित्यर्थः ।

किं चात्मनि कर्तृत्वादि स्वाभाविकमारोपितं वाद्येऽपि तत्कार्यं तच्छक्तिर्वा स्वभावः । प्रथमे तस्मिन्निवृत्ते स्थिते वा मुक्तिः । नाद्यः । स्वभावस्य निवर्तयितुमशक्यत्वात् । न द्वितीयो व्याघातादित्याह -

नचेति ।

द्वितीयं शङ्कते -

स्यादिति ।

किं शक्तेरस्ति कार्यारम्भकत्वमुत न । आद्येऽपि सा निरपेक्षा कार्यमारभते सापेक्षा वा । नाद्य इत्याह -

तच्च नेति ।

कल्पान्तरमुत्थापयति -

अथापीति ।

अदृष्टादिनिमित्ताभावादुपभोगलक्षणोऽनर्थो नास्तीत्यर्थः ।

कर्तृत्वभोक्तृत्वयोर्निमित्तसम्बन्धस्यात्मनोऽदृष्टादिनिमित्तैः सम्बन्धस्य च शक्तिद्वारा सदातनत्वात्कदाचित्तस्या भोगारम्भकत्वसम्भवान्न मुक्तिरित्याह -

तच्चेति ।

सा चेत्कार्यं नारभते तर्हि तस्या असत्त्वमेव कार्यैकगम्यत्वादिति मत्वा शक्तेर्वा कार्यस्य वा स्वाभाविकत्वनिरासमुपसंहरति -

तस्मादिति ।

आत्मनि कर्तृत्वादेरारोपितत्वे ज्ञानादेव तन्निवृत्तेर्न कर्मसाध्या मुक्तिरित्युपेत्य ज्ञानमात्रायत्ता सेत्यत्र मानमाह -

श्रुतिश्चेति ।

प्रासङ्गिके परमते पराकृते मोक्षसिद्धये जीवस्य ब्रह्मात्मत्वोपगमेऽपि तुल्याऽनुपपत्तिरिति शङ्कते -

परस्मादिति ।

तत्त्वज्ञानात्प्रागूर्ध्वं वा व्यवहाराभावो नाद्यः स्वप्नवदुपपत्तेरित्याह -

न प्रागिति ।

तत्रैव शास्त्रानुमतिमाह -

शास्त्रं चेति ।

अप्रवुद्धविषय इति च्छेदः ।

द्वितीये प्रसङ्गस्येष्टतां शास्त्रावष्टम्मेनाचष्टे -

पुनरिति ।

प्रासङ्गिकं परिहृत्य प्रकृतं निगमयति -

तदेवमिति ।

परमतं निराकृत्य पूर्वोक्तं स्वमतं प्रश्नपूर्वकं विवृणोति -

किमित्यादिना ।

गतिश्रुतीनां सगुणधीविपयत्वं विशदयति -

तथाहीति ।

ब्रह्म प्रकृत्यापि गतेरुक्तेस्तस्या युक्तं परविषयत्वमित्याशङ्क्याह -

यत्रापीति ।

सगुणविद्याविषये गतिश्रुतिमुक्त्या परविद्याविषये तदभावमाह -

नेति ।

क्रमत्वाविशेषात्तत्रापि गतिरेषैवेत्याशङ्क्याह -

यथेति ।

आप्नोतेर्गत्यर्थत्वात्परविद्याधिकारेऽपि गतिश्रुिरस्तीत्याशङ्क्याह -

ब्रह्मविदिति ।

ब्रह्मणः सर्वगतत्वं सर्वान्तरत्वं सर्वात्मत्वमित्यादिवर्णितो न्यायः ।

आप्नोतिस्तर्हि परविषये कथमित्याशङ्क्याह -

स्वरूपेति ।

इतश्च परत्रविषये नास्ति गतिरित्याह -

अपिचेति ।

तदेव दर्शयितुं विकल्पयति -

परेति ।

प्ररोचनपक्षं प्रत्याह -

तत्रेति ।

स्वसंवेद्यत्वे हेतुमाह -

अव्यवहितेनेति ।

स्वापादिव्यावृत्त्यर्थं विशिनष्टि -

विद्येति ।

अनुचिन्तनपक्षं प्रतिक्षिपति -

नचेति ।

पक्षद्वयनिरासफलं दर्शयति -

तस्मादिति ।

कथं तर्हि केषाञ्चिदाचार्याणां परविषयत्वोपगमो गतेरित्याशङ्क्य सूक्ष्मदृष्टिशून्यत्वादित्याह -

तत्रेति ।

अपसिद्धान्तं शङ्कते -

किमिति ।

सोपाधिकनिरुपाधिकत्वेन ब्रह्मणो भेदः, श्रुतिवैरूप्यात्तेन नापराद्धान्तापत्तिरित्याह -

बाढमिति ।

परापरविभागम्प्रश्नपूर्वकं विशदयति -

किमित्यादिना ।

उक्तमेवापसिद्धान्तपरिहारं चोद्यद्वारा स्फोरयति -

नन्वित्यादिना ।

परापरविभागस्य मिथ्यात्वे किं स्यादित्याशङ्क्यापरब्रह्मणो गन्तव्यत्वार्थं तदुपास्तिफलमाह -

तस्येति ।

अपरब्रह्मोपासनस्योक्तफलत्वेऽपि कथं तद्विषये गतिरित्याशङ्क्याह -

तस्य चेति ।

तस्य गन्तव्यत्वेऽपि गन्तृृत्वमात्मनो विभुत्वादयुक्तमित्याशङ्क्याह -

सर्वेति ।

अनिर्वचनीया गतिरनिर्वचनीयसगुणब्रह्मविषयैवोचितेति भावः ।

परविषये गत्यभावादपरविषये तदुपपत्तेरस्मदुक्तैव पूर्वोत्तरपक्षव्यवस्थेत्युपसंहरति -

तस्मादिति ॥ १४ ॥

गन्तव्यविशेषोक्त्यनन्तरं गन्तृविशेषोक्त्यर्थमाह -

अप्रतीकालम्बनानिति ।

सम्बन्धं वक्तुं वृत्तं कीर्तयति -

स्थितमिति ।

अमानवपुरुषं विषयीकृत्याविशेषश्रुतेस्तत्क्रतुत्वेनागमनभानाच्च संशयमाह -

इयमिति ।

विद्याफलार्थे देवयाने पथि गन्तृविशेषोक्त्या पादादिसङ्गतिः । पूर्वपक्षे सर्वेषूपासनेष्वनियमन्यायाद्विकारालम्बनेषु विशेषासिद्धिः ।

सिद्धान्ते प्रतीकोपासनातिरिक्तेषु तत्क्रतुन्यायाद्विशेषसिद्धिरिति मत्वा विमृश्य पूर्वपक्षयति -

किं तावदिति ।

परस्माद्ब्रह्मणोऽन्यत्रेति कार्यब्रह्मोक्तिः । तत्र गुणोपसंहारस्थानियमाधिकरणन्यायं हेतुत्वेन स्मारयति -

तथाहीति ।

प्रतीकालम्बनानामपि पितृयाणतृतीयस्थानासम्बन्धित्वात्प्रतीकविशेषत्वेन ब्रह्मणोऽपि तैर्ध्यातत्वाद्ये वै के चेत्यादिवाक्येन च तेषां ग्रहादेतान्ब्रह्म गमयतीत्येतच्छब्देन तेषामपि परामर्शसिद्धेर्विद्यान्तरेषु च गतेरवतारितत्वादविशेषेणामानवः पुरुष एतान्सर्वानेव विकारालम्बनान्ब्रह्मलोकं नयतीति प्राप्तमित्यर्थः ।

पूर्वपक्षमनुभाष्य सिद्धान्तप्रतिज्ञामवतार्य व्याकरोति -

एवमिति ।

आश्रयान्तरप्रत्ययस्याश्रयान्तरे क्षेपो हि प्रतीको यथा ‘नाम ब्रह्म’ इत्यादौ नामादिषु ब्रह्माश्रयस्य प्रत्ययस्य प्रक्षेपः । तदालम्बनाः प्रताकालम्बनास्तान्विहाय विकारालम्बनान्सगुणविद्यावतः सर्वानिति यावत् ।

यत्त्वनियमन्यायादविशेषेण सर्वेषां विकारालम्बनानामेषां गतिरिति तद्दूषयन्नुभयथाऽदोषादित्येतद्व्याचष्टे -

नहीति ।

प्रतीकाम्बनान्न नयति विकारालम्बनांस्तु नयतीत्युभयथात्वोपगमे सत्यनियमः, सर्वासामिति न्यायस्य न कश्चिद्दोषः सर्वशब्दस्य प्रतीकालम्बनातिरिक्तविषयत्वसिद्धेरित्यर्थः ।

तत्क्रतुश्चेति पदं पदान्तराध्याहारेण व्याकरोति -

तत्क्रतुरिति ।

तस्य हेतुत्वं साधयति -

यो हीति ।

तत्र मानमाह -

तमिति ।

प्रतीकालम्बनैरपि तद्विशेषणत्वेन ब्रह्म ध्यातमित्युक्तमित्याशङ्क्याह -

न त्विति ।

ब्रह्मदृष्ट्या नामादीनामेव प्रतीकानां प्राधान्येनानुचिन्तनान्न प्रतीकालम्बनानां ब्रह्मक्रतुत्वमित्यर्थः ।

तत्क्रतुस्तद्भवतीति न्यायस्य व्यभिचारं शङ्कते -

नन्विति ।

न्यायस्यौत्सर्गिकत्वऽपि विशेषवचनादपवादः, तत्राह -

भवत्विति ।

आहत्यवादः साक्षादपवादकः ॥ १५ ॥

इतोऽपि प्रतीकोपासनानां न ब्रह्मगतिरित्याह -

विशेषं चेति ।

उत्कर्षापकर्षवत्त्वात्फलस्य प्रतीकोपासनानां नैकरूपब्रह्मक्रतुत्वं तत्प्राप्तिर्वा हेतूपचयापचयातिरेकेण फले तदयोगादिति व्याचष्टे -

नामादिष्विति ।

फलविशेषोपलम्भेऽपि किमित्युपासनानां प्रतीकतन्त्रत्वं, तत्राह -

स चेति ।

प्रतीकानामुत्कर्षनिकर्षवत्त्वादित्यर्थः ।

विपक्षे फलविशेषदृष्टेरश्लिष्टत्वमाह -

ब्रह्मेति ।

प्रतीकालम्बनातिरिक्तानां विकारालम्बनानां ब्रह्मलोकगतिरिति स्थिते फलितमुपसंहरति -

तस्मादिति ॥ १६ ॥

आद्ये पादे निर्गुणविद्याफलैकदेशो बन्धनिवृत्तिरुक्ता । द्वितीये सगुणनिर्गुणफलाप्तिशेषत्वेन तद्विदोरुत्क्रान्त्यनुत्क्रान्ती चिन्तिते । तृतीये सगुणविद्याफलोपयोगितया गतिगन्तव्यगन्तृविशेषा निरूपिताः । सम्प्रति चतुर्थे पादे परविद्याफलैकदेशो ब्रह्मभावाद्द्विर्भावः सगुणविद्याफलं च सर्वेश्वरतुल्यभोगत्वमवधारयिष्यते । तत्रापरविद्याप्राप्यमुक्त्वा परविद्याप्राप्यमाह -

सम्पद्येति ।

निर्गुणविद्याफलमुदाहर्तुं तद्विषयवाक्यमुदाहरति -

एवमेवेति ।

स्वशब्दस्य स्वकीयवाचित्वेनागन्तुकत्वाभानात्स्वरूपवचनत्वेनानागन्तुकत्वबुद्धेश्च संशयमाह -

तत्रेति ।

अत्र च निर्गुणब्रह्मविद्याफलस्य ब्रह्मभावाविर्भावस्य नित्यसिद्धत्वोक्त्या पादादिसङ्गतिः । पूर्वपक्षे मोक्षस्य स्वर्गादेरविशेषः ।

सिद्धान्ते तस्य ततो विशेषोऽस्तीति गृहीत्वा विमृश्य पूर्वपक्षमाह -

किमिति ।

विमतमागन्तुकं फलत्वात्स्वर्गवदिति मत्वा हेतुमाह -

मोक्षस्येति ।

अभिनिष्पत्तिशब्दादपि प्रगभूतस्य निष्पत्तिः सिध्यतीति हेत्वन्तरमाह -

अभिनिष्पद्यत इति ।

सिद्धान्तेऽपि स्यादभिनिष्पत्तिरौपचारिकीत्याशङ्क्याह -

स्वरूपेति ।

उक्तानुमानादभिनिष्पत्तिशब्दाच्च सिद्धमर्थ निगमयति -

तस्मादिति ।

मुक्तेरागन्तुकत्वमनूद्य सिद्धान्तयति -

एवमिति ।

उक्तेऽनुमाने जीवति कथमनागन्तुकत्वं मुक्तेरित्याह -

कुत इति ।

विशेषणश्रुतिबाध्यमनुमानमित्याह -

स्वेनेति ।

परं ब्रह्म ज्योतिःशब्दितमुपसम्पद्य साक्षादनुभूय तेनैव स्वेन रूपेणाविर्भावोऽवस्थानमित्यनङ्गीकुर्वन्तं प्रत्याह -

अन्यथेति ।

विधान्तरेण स्वशब्दस्यार्थवत्त्वं शङ्कते -

नन्विति ।

अज्ञातज्ञापकत्वे सम्भवत्यनुवादकत्वायोगान्नैवमित्याह -

न तस्येति ।

तदेवावचनीयत्वं साधयति -

येनेति ।

परपक्षे विशेषणानर्थक्यमुक्त्वा स्वपक्षे तदर्थवत्वमाह -

आत्मेति ।

अर्थवत्त्वं स्फुटयति -

केवलेनेति ॥ १ ॥

सूत्रान्तरमाकाङ्क्षाद्वाराऽवतारयति -

कः पुनरिति ।

सूत्रस्थं मुक्तशब्दं योजयति -

योऽत्रेति ।

पूर्वत्रापि वस्तुतोऽस्यैवम्भूतत्वान्न विशेषसिद्धिरित्याशङ्क्यावस्थात्रयेऽपि यथाक्रमं व्यावहारिकरूपेणासदृशत्वमाह -

पूर्वत्रेति ।

जागरिते पुत्रादावहंममाभिमानादन्धवत्परवशो भवति स्वप्ने तन्नाशदृष्ट्या वासनामयं रोदनाद्यनुभवति सुषुप्ते विशेषज्ञानशून्यश्चिद्धातुरज्ञानमात्रपरवशस्तिष्ठतीत्यवस्थात्रयेण बन्धापरनाम्ना कालुष्येण दूषितं यदात्मरूपं तेनात्मा संसारदशायामवतिष्ठते मोक्षे तु निर्मृष्टनिखिलदुःखानुषङ्गप्रद्योतमानपरिशुद्धपरमानन्दरूपेणेति विशेष इत्यर्थः ।

सूत्रावयवं शङ्कापूर्वकमादत्ते -

कथमिति ।

प्रतिज्ञातमेव प्रकटयति -

तथाहीति ।

प्रकृतोपयोगिप्रतिज्ञान्तरमाह -

तथेति ।

फलत्वादागन्तुकत्वं मुक्तेरुक्तं, तत्राह -

फलत्वेति ।

शब्दसामर्थ्यात्तदागन्तुकत्वमुक्तमनूद्य दूषयति -

यदपीति ।

हेतोरन्यथासिद्धत्वे शब्दस्य चौपचारिकत्वे मुक्तेरनागन्तुकत्वं युक्तमित्युपसंहरति -

तस्मादिति ॥ २ ॥

ज्योतिरुपसम्पन्नस्य मुक्तत्वायोगमाशङ्क्य परिहरति -

आत्मेति ।

सूत्रव्यावर्त्यमाह -

कथमिति ।

कार्यगोचरत्वे हेतुमाह -

ज्योतिःशब्दस्येति ।

ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत इति पौर्वापर्यश्रुतेर्मुक्तेरन्या ज्योतिःसम्पत्तिरित्याशङ्क्य तदुपसम्पद्य तत्त्यक्त्वा स्वेनाभिनिष्पत्तिरित्यश्रवणादध्याहारे च तदुपसम्पद्येत्युक्तिवैयर्थ्याज्ज्योतिषो भूतत्वेन कार्यत्वादत्यागे कुतो मुक्तिरित्याह -

नचेति ।

विकारगोचरस्यापि मुक्तत्वमाशङ्क्याथ यदल्पं तन्मर्त्यमित्यादिश्रुतिमाश्रित्याह -

विकारस्येति ।

चोद्योत्तरत्वेन सूत्रं योजयति -

नेत्यादिना ।

प्रकरणमेव दर्शयति -

य आत्मेति ।

अकस्मात्प्रकरणविच्छेदं विनेति यावत् ।

प्रकरणादपि प्रयोगाभावे कथमात्मार्थो ज्योतिःशब्दः, तत्राह -

ज्योतिःशब्द इति ।

अत्रापेक्षितं न्यायं पूर्वोक्तं सूचयन्पुनरुक्तिं प्रत्याह -

प्रपञ्चितं चेति ॥ ३ ॥

विदुषः स्वरूपेऽवस्थितस्यापि वैशेषिकादिवद्ब्रह्मणोऽन्यत्वमाशङ्क्याह -

अविभागेनेति ।

विषयोक्तिपूर्वकं वादिविप्रतिपत्तेः संशयमाह -

परमिति ।

अत्र मुक्तस्य ब्रह्मणोऽत्यन्ताभेदवादात्पादादिसङ्गतिः ।

पूर्वपक्षे जीवेश्वरयोरात्यन्तिकमन्यत्वं, सिद्धान्ते तयोरात्यन्तिकमभिन्नत्वमङ्गीकृत्य पूर्वपक्षयति -

इति वीक्षायामिति ।

सिद्धान्तसूत्रमवतार्य व्याचष्टे -

इति यस्येति ।

दृष्टत्वमेव स्फुटयति -

तथाहीति ।

परमात्मन्यैक्येन दृष्टत्वे फलितमाह -

यथेति ।

फलावस्थावादिवाक्येष्वविभागस्य दृष्टत्वादपि मुक्तस्य परस्मादात्यन्तिकमैक्यमिति व्याख्यान्तरमाह -

यथेति ।

उक्तभेदनिर्देशस्य तर्हि का गतिः, तत्राह -

भेदेति ।

उपचारो गतिरित्यत्र तथान्यत्र दृष्टत्वं हेतुमाह -

स इति ॥ ४ ॥

ब्रह्मात्मतां प्राप्तस्यापि जीवस्य सप्रपञ्चत्वं चोदयति -

ब्राह्मेणेति ।

वृत्तं कीर्तयति -

स्थितमिति ।

विषयसंशयौ दर्शयति -

अधुनेति ।

येन च ब्रह्मरूपेण मुक्तस्यावस्थानं तत्किं सप्रपञ्चमेव किंवा निष्प्रपञ्चमेवाथ वोभयरूपमिति विप्रतिपत्तेः संशये ब्रह्मणो मुक्तोपसृप्यस्य दृष्टिद्वयमाश्रित्योभयरूपत्वोक्त्या पादादिसङ्गतिः । पूर्वपक्षे सप्रपञ्चत्वश्रुतीनां वा निष्प्रपञ्चत्वश्रुतीनां वा मुख्यार्थत्वसिद्धिः ।

सिद्धान्ते द्विविधश्रुतीनां दृष्टिद्वयावष्टम्भान्मुख्यार्थत्वोपपत्तिरित्युपेत्य पूर्वपक्षयति -

अभिधीयत इति ।

उपन्यासेन ब्रह्मणः सप्रपञ्चत्वसिद्धिं विवृणोति -

तथाहीति ।

उपन्यासो नामोद्देशः स चान्यत्र ज्ञातस्यान्यविधानायानुवादः ।

आदिशब्दार्थं विधिं दर्शयति -

तथेति ।

अज्ञातज्ञापनं विधिः ।

आदिशब्देनोक्तं व्यपदेशमाह -

सर्वज्ञ इति ।

विधेयान्तररहितत्वेनानुद्देश्यस्याप्रतिपाद्यत्वेनाविधेयस्य च सिद्धवदभिधानं व्यपदेशः ॥ ५ ॥

पूर्वपक्षान्तरमाह -

चितितन्मात्रेणेति ।

उपन्यासादिना नानारसत्वे दर्शिते कथञ्चिदेकरसत्वमित्याशङ्क्याह -

यद्यपीति ।

कथं विकल्पमात्रत्वमित्याशङ्क्य काल्पनिकत्वात्पाप्मादेस्तन्निवृत्तिरूपाणां तेषामपि राहोः शिर इतिवत्काल्पनिकत्वमेवेत्याह -

पाप्मादीति ।

किं तर्हि तस्य वास्तवरूपं तदाह -

चैतन्यमिति ।

तत्र मानमाह -

तथाचेति ।

सत्यकामत्वादीनामपहतपाप्मत्वादिवन्नेतुमशक्यत्वात्कुतो ब्रह्मणश्चैतन्यमात्रतेत्याशङ्क्याह -

सत्येति ।

उपाधीनामपि तदभेदाद्वास्तवमेव धर्मत्वमित्याशङ्क्याह -

अनेकेति ।

उपन्यासस्येव विधिव्यपदेशयोर्गतिमाह -

अत इति ।

अनेकाकारत्वस्य निषिद्धत्वादेवेति यावत् ।

दृष्टान्तेऽपि मुख्यत्वमाशङ्क्योक्तम् -

नहीति ।

उपन्यासादीनामन्यथासिद्धत्वे श्रुतिसिद्धमर्थमुपसंहरति -

तस्मादिति ॥ ६ ॥

सिद्धान्तयति -

एवमपीति ।

चिन्मात्रस्यापि सतो ब्रह्मणस्तत्त्वातत्त्वविभागाद्विधात्वसिद्धिरिति सूत्रार्थं विवृणोति -

एवमित्यादिना ॥ ७ ॥

पूर्वाधिकरणेषु परविद्याफलमभिधायापरविद्याफलं प्रपञ्चयितुमधुनोपक्रमते -

सङ्कल्पादिति ।

विषयं वक्तुं वाक्यमुदाहरति -

हार्देति ।

एवकारस्यायोगान्ययोगव्यवच्छेदसाधारणतया सङ्कल्पं विषयीकृत्व संशयमाह -

तत्रेति ।

अत्र च सगुणब्रह्मविदो ब्रह्मभूतस्य विभूतिनिर्माणसाधननिरूपणात्पादादिसङ्गतिः ।

पूर्वपक्षे लोकवृत्तानुसारि चरणं सिद्धान्ते श्रुतिवृत्तानुसारि चरणमित्यभिप्रेत्यावधारणश्रुत्या सङ्कल्पस्य निरपेक्षत्वसिद्ध्या पूर्वपक्षानुत्थानमाशङ्क्याह -

तत्रेति ।

लोकवदित्युक्तं विवृणोति -

यथेति ।

मुक्तस्य पित्रादिभोगहेतुसम्पत्तिः सङ्कल्पातिरिक्तयत्नादिसापेक्षा भोगहेतुसम्पत्तित्वादस्मदादिभोगहेतुसम्पत्तिवदिति मत्वा दार्ष्टान्तिकमाह -

एवमिति ।

अनुमानफलमाह -

एवं दृष्टेति ।

लोकवृत्तानुसारेण श्रुतेरर्थवत्त्वसिद्धावेव तद्विपरीतं न कल्प्यमिह त्ववधारणस्य तदनुसरणे सत्यर्थवत्त्वमेव न स्यादित्याशङ्क्याह -

सङ्कल्पादिति ।

पित्रादेः सङ्कल्पमात्रजन्यत्वे मनोरथविजृम्भितस्त्रीपुत्रादिवदर्थक्रियासामर्थ्याभावादपि सङ्कल्पातिरिक्तसाधनापेक्षा वक्तव्येत्याह -

नचेति ।

मनोरथनिर्मितादपि हर्षादिकार्यं दृष्टमित्याशङ्क्य ज्ञानमात्रसाध्यकार्यसत्त्वेऽपि ज्ञेयवस्तुसाध्यं कार्यं तत्र नास्तीत्याह -

पुष्कलमिति ।

सङ्कल्पस्य यत्नादिसापेक्षस्यैव पित्रादिनिर्माणहेतुतेत्येतदनूद्य सिद्धान्तसूत्रमवतार्य व्याकरोति -

एवमिति ।

सङ्कल्पस्य यत्नसापेक्षत्वेऽनुमानस्योक्तत्वान्न तस्य केवलस्य पित्राद्युद्भवहेतुतेति शङ्कते -

कुत इति ।

श्रुतिविरुद्धतया कालात्ययापदिष्टमनुमानमित्याह -

तच्छ्रुतेरिति ।

किञ्च निमित्तान्तरमपि सङ्कल्पायत्तं वा यत्नान्तरसाध्यं वा, तत्राद्यमङ्गीकृत्य द्वितीयं दूषयति -

निमित्तान्तरमिति ।

तस्य यत्नाद्यपेक्षस्य सङ्कल्पापेक्षया विलम्बितोत्पत्तिकत्वात्प्राक्तदुत्पत्तेर्विदुषो मोघसङ्कल्पत्वं स्यात्ततश्च द्वितीयस्यायुक्ततेत्याह -

प्रागिति ।

यत्तु लोकवन्निमित्तान्तरापेक्षेति, तत्राह -

नचेति ।

यदपि मनोरथविजृम्भितवदतिचञ्चलत्वान्न भोगसाधनत्वं, सङ्कल्पप्रसूतानां पित्रादीनामिति, तत्राह -

सङ्कल्पेति ।

अस्मदादिसङ्कल्पितेष्वदृष्टं स्थैर्यं कथं मुक्तसङ्कल्पितेषु कल्प्यते, तत्राह -

प्राकृतेति ॥ ८ ॥

विदुषः सत्यसङ्कल्पत्वे लाभान्तरमाह -

अत इति ।

उपासितुरीश्वराधीनो भोगो न सङ्कल्पमात्राद्भवितुमलमित्याशङ्क्य सूत्रं व्याकरोति -

अत एवेति ।

सत्यसङ्कल्पत्वेऽपि कथमीश्वराधीनत्वं विदुषो नेष्यते, तत्राह -

नहीति ।

ईश्वरप्रसादाद्भोगः स्यादित्यपि प्रार्थयमानो जनो दृश्यत इत्याशङ्क्याह -

सत्यामिति ।

विदुषोऽनन्याधीनमैश्वर्यमस्तीत्यत्र मानमाह -

श्रुतिश्चेति ।

विद्यानुवादद्वारा तत्फलोक्त्यारम्भार्थोऽथशब्दः ॥ ९ ॥

विदुषो ब्रह्मीभूतस्य सप्रपञ्चत्वनिष्प्रपञ्चत्वयोर्व्यावहारिकतात्त्विकताभ्यां व्यवस्थामुक्त्वा सङ्कल्पातिरिक्तसाधनभावाभावयोरेकोपाधावापाततो विरोधाल्लोकसिद्धपदपदार्थापेक्षायाः श्रुतेर्लौकिकादनुमानाद्बाध इति पूर्वपक्षयित्वा पदपदार्थधीमात्रेण श्रुतेरपेक्षायामपि वाक्यार्थबोधने तदभावाद्विमतो यत्नाद्यनपेक्षसङ्कल्पजन्यो योगजन्यसामर्थ्यदृष्टत्वादगस्त्यकृतसमुद्रपानवदित्यनुमानानुगृहीतश्रुत्या बाधितत्वादनुमानस्य सङ्कल्पमात्रसिद्ध्या विदुषो भोगहेतुसिद्धिरित्युक्तम् । संप्रत्यवधारणादन्ययोगव्यवच्छेदेन सङ्कल्पस्यैव पित्रादिसाधनत्ववदिहापि मनसेति विशेषणस्यान्ययोगव्यवच्छेदकत्वेनावधारणार्थत्वाद्विदुषो देहाद्यभाव इति पूर्वपक्षयति -

अभावमिति ।

मनसः सद्भावोऽपि किमिति विदुषो न विचार्यते, तत्राह -

सङ्कल्पादेवेति ।

शरीरेन्द्रियाणि विषयस्तानि किं विद्यावतो मुक्तस्य सन्ति किंवा न सन्त्याहो सन्ति च न सन्ति चेति वादिविप्रतिपत्तेः संशयमाह -

शरीरेति ।

अत्र सगुणब्रह्मविदः सङ्कल्पादेव देहादिभावाभावयोरुक्त्या ब्रह्मधीफलविभूतेरुक्तेरस्ति पादादिसङ्गतिः । पूर्वपक्षे विशेषणश्रुतेरनेकधाभावश्रुतेर्वा मुख्यार्थत्वसिद्धिः ।

सिद्धान्ते द्वयोरपि श्रुत्योर्विदुषः सत्यसङ्कल्पत्वादेव मुख्यार्थत्वोपपत्तिरित्यङ्गीकृत्य पूर्वपक्षसूत्रं योजयति -

तत्रेति ।

सत्यामपि विप्रतिपत्तावभावनियमासिद्धिरिति शङ्कते -

कस्मादिति ।

विशेषणश्रुत्या परिहरति -

एवं हीति ।

पक्षान्तरेऽपि विशेषणमयोगव्यवच्छेदकत्वेन युक्तमित्याशङ्क्याह -

यदीति ।

अन्ययोगव्यवच्छेदाय मनसेतिविशेषणाद्वामेन पश्यतीत्यादाविवेतरव्यावृत्तिर्गम्यते । अयोगव्यवच्छेदे तु न तथा विशेषणमर्थवदित्यर्थः ।

विशेषणफलमुपसंहरति -

तस्मादिति ॥ १० ॥

पू्र्वपक्षान्तरमाह -

भावमिति ।

सूत्राक्षराणि योजयति -

जैमिनिस्त्विति ।

विकल्पामननं मनोभेदादेव किं न स्यादित्याशङ्क्याह -

नहीति ।

देहभेदाभावे मनोभेदस्यापि दुर्भणत्वान्न तद्भेदकृतं विकल्पामननमित्यर्थः । निर्गुणविद्याधिकारे पाठाद्विकल्पामननं स्तुतिरेवेत्याशङ्क्याह -

यद्यपीति ।

देहे प्रियादिभोगहीने निर्गुणज्ञाने स्तुतित्वेनानेकधात्वस्यान्वयेऽपि विशिष्टभोगसंसर्गयोग्ये दहराद्युपासने फलत्वेनान्वय इत्यर्थः । नच मनसेति विशेषणमन्ययोगव्यावर्तकं देहादि व्यवच्छिनत्तीति युक्तं चैत्रो धनुर्धर इतिवदयोगव्यवच्छेदेनापि तद्योगादिति भावः ॥ ११ ॥

सिद्धान्तयति -

उच्यत इति ।

सूत्रं व्याचष्टे -

बादरायण इति ।

मनसेतिविशेषणसामर्थ्यादेकधा भवति त्रिधा भवतीत्यादिविकल्पामननसामर्थ्याच्चेत्यतः शब्दार्थं स्फुटयति -

उभयेति ।

सशरीरत्वमशरीरत्वं चैकस्यैव विरुद्धमित्याशङ्क्य कालभेदादविरोधं दर्शयति -

यदा त्विति ।

इतिशब्दस्योभयविधत्वमिति पूर्वेण सम्बन्धः ।

विदुषः सङ्कल्पानुसारि कार्यमित्यत्र हेतुमाह -

सत्येति ।

कार्यवैचित्र्ये हेतुः -

सङ्कल्पेति ।

धनुर्धरत्वादि हि विशेषणं पाक्षिकप्राप्तविशेषपदयोगव्यवच्छेदकं युक्तं नहि चैत्रो धनुर्दधान एवावतिष्ठते । प्रकृते तु मनसैतानित्यादौ कामभोगेषु मनसो नित्यप्राप्तत्वात्तदनुवादेनान्ययोगनिवृत्त्यर्थतेत्याशङ्क्य दृष्टान्तमवतार्य व्याचष्टे -

द्वादशाहवदिति ।

तस्य बहुकर्तृकतया सत्रत्वे नियतकर्तृकतयाऽहीनत्वे च हेतुमाह -

उभयेति ।

द्वादशाहो हि यजमानबहुत्वादासनोपायनोपदेशाच्च सत्रं य एवंविद्वांसः सत्रमुपयन्तीत्युपायनचोदनादर्शनात्सप्तदशावराश्चतुर्विंशतिपरमाः सत्रमासीरन्नित्यासनचोदनायाश्च द्वादशाहाधिकारे दृष्टत्वादासनोपायनचोदनयोरन्यतरत्वस्य सत्रलक्षणत्वाद्द्वादशाहेन प्रजाकामं याजयेदिति यजतिचोदनादर्शनान्नियतकर्तृकत्वावगमाच्च द्विरात्रवदहीनत्वं चास्य गम्यते । तथेदमपि विदुषः सशरीरत्वमशरीरत्वं च द्विविधश्रुतिसिद्धं विचित्रसङ्कल्पनिबन्धनमविरुद्धमित्यर्थः ॥ १२ ॥

विदुषो देहाद्यसत्त्वमयुक्तं भोगाभावप्रसङ्गादित्याशङ्क्याह -

तन्वभाव इति ।

स्वप्ने देहाभावेऽपि तत्र संनिकर्षस्य ज्ञानहेतुता मनः - स्थितिमात्रहेतुत्वेनान्यथासिद्धत्वाद्योगिनश्च विद्यासामर्थ्यादेव मनोवस्थानादिति मत्वाह -

सन्ध्यवदिति ।

सूत्राक्षराणि व्याकरोति -

यदेत्यादिना ।

विदुषो देहादेरभावे मनसेतिविशेषणोपपत्तिं हेतूकरोति -

एवं हीति ॥ १३ ॥

तर्हि देहाद्युपादानमनर्थकं, तत्राह -

भाव इति ।

पुष्कलभोगसिद्ध्यर्थं देहाद्यादानमिति मन्वानः सूत्रं योजयति -

भावे पुनरिति ॥ १४ ॥

सङ्कल्पाधीनमनेकदेहनिर्माणमफलं निरात्मकेषु देहभेदेषु भोगायोगादित्याशङ्क्याह -

प्रदीपवदिति ।

वृत्तानुवादपूर्वकं मुक्तस्योक्तानि साङ्कल्पिकानि शरीराणि विषयीकृत्योभयथोपलब्धेः सन्देहमाह -

भावमिति ।

तत्रेति मुक्तोक्तिः । मुक्तस्यापरविद्याफलभूतस्य साङ्कल्पिकेषु प्रवेशप्रकारोक्त्या पादादिसङ्गतिः । पूर्वपक्षे भोक्तुरेकत्वादेकत्रैव भोगसिद्धिः ।

सिद्धान्ते भोक्तुरैक्येऽपि स्वेच्छया तस्यानेकत्र भोगोपपत्तिरिति मत्वा पूर्वपक्षयति -

तत्रेति ।

आत्मनो विभुत्वेऽपि मनस्येव चैतन्यव्यक्तेस्तदवच्छेदकैकदेहावस्थितस्य देहान्तरावेशायोगादन्तःकरणान्तरोपादानेऽपि तस्यानाद्यन्तःकरणाद्यवच्छिन्नस्य पुनरागन्तुकान्तःकरणावच्छेदासम्भवात्सम्भवे च जीवभेदाद्भोगाननुसन्धानप्रसङ्गादेकस्मादितराणि निरात्मकानीति प्राप्तमित्यर्थः ।

पूर्वपक्षमनूद्य सिद्धान्तसूत्रमवतारयति -

एवमिति ।

तत्र दृष्टान्तं व्याचष्टे -

यथेति ।

दीपादीनां भिन्नत्वेऽपि दीपत्वस्यैकत्वमेकवर्तिवर्तिदीपेषूपचर्य भिन्नवर्तिवर्तिनां दीपानां भिन्नतेति दृष्टान्तमुक्तवा दार्ष्टान्तिकमावेशशब्दितं दर्शयति -

एवमिति ।

तत्र हेतुत्वेनावशिष्टं सूत्रावयवं व्याचष्टे -

तथाहीति ।

यथा दारुयन्त्रं चैतन्यशून्यमपि चेतनेच्छामनुरुध्यते तथा निर्माणशरीराणि सेन्द्रियाणीति कस्मान्नाभ्युपगम्यते तेन निरात्मकत्वमेव शरीरान्तराणामित्याशङ्क्याह -

नैतदिति ।

यन्त्रवाहकस्य हि यन्त्राणि भिन्नानि निर्माय वाहयतोऽपि नानात्वेन व्यपदेशाभावाद्विदुषश्च तथा व्यपदेशात्तत्तद्देहोपाध्यवच्छेदो भातीत्यर्थः ।

तर्हि निर्माणदेहेष्वात्मान्तराणि सृजति विद्वानित्याशङ्क्याह -

नापीति ।

जीवान्तरावेशेऽपि नैतदवकल्पत इति सम्बन्धः । एकस्यानेकधाभावश्रुतिविरोधादननुसन्धानप्रसङ्गाच्चेत्यर्थः ।

शरीरान्तराणां निरात्मकत्वाभावे हेत्वन्तरमाह -

नचेति ।

आत्मानधिष्ठितानामचेतनानां प्रवृत्त्ययोगाद्भोगाभावप्रसङ्गाच्च शरीरान्तरेषु न निरात्मकत्वमित्यर्थः ।

पूर्वपक्षबीजमनुभाषते -

यत्त्विति ।

स्वतन्त्रानादिमनोभेदे सत्येव जीवभेदादेकमनःसङ्कल्पसमुत्थानात्तदायत्तानां मनसां भेदेऽपि जीवभेदाभावात्तत्तदुपाधिव्यक्तचैतन्यो विद्वानैश्वर्यभागित्युपगमे न किञ्चिदवद्यमिति परिहरति -

नेत्यादिना ।

एकमनोनुवर्तनमेकाभिप्रायाविरोधित्वम् । उक्तेऽर्थे योगशास्त्रसंमतिमाह -

एषैवेति ।

निर्माणचित्तान्यस्मितामात्रं प्रवृत्तिभेदप्रयोजकं चित्तमेकमनेकेषामित्यादिनैषैव प्रक्रियोक्तेत्यर्थः ॥ १५ ॥

मुक्तस्य यथोक्तमैश्वर्यं विशेषज्ञाननिषेधकश्रुतिविरुद्धमिति शङ्कते -

कथमिति ।

शङ्कोत्तरत्वेन सूत्रमवतारयति -

अत इति ।

प्रतिज्ञां व्याचष्टे -

स्वाप्यय इति ।

उक्तमेव व्यक्तीकर्तुं विभजते -

क्वचिदिति ।

तत्केन कमित्यादिकं वाक्यं क्वचिदित्युच्यते द्वितीयस्तु क्वचिच्छब्दः सलिलादिवाक्यगोचरः ।

हेतुभागमाकाङ्क्षाद्वारा व्याकरोति -

कथमित्यादिना ।

तत्रेत्युक्तवाक्यप्रकरणोक्तिः । तदधिकारः सुषुप्तिमोक्षयोरन्यतरस्य प्रकरणम् । तत्र समुत्थानवाक्यं यत्र सुप्तवाक्यं स्वापाधिकारविषयम् । यत्र त्वस्येति मोक्षाधिकारविषयमिति भेदः ।

विशेषज्ञानाभावाभिधानं सुप्तिमुक्त्योरन्यतराभिप्रायेणेत्युक्तम् । इदानीमैश्वर्याभिधानस्य सगुणविद्याविषयत्वेन भिन्नगोचरत्वान्न विरोधाशङ्केत्याह -

सगुणेति ।

कथं तर्हि सगुणविद्याफले मुक्तिशब्दप्रवृत्तिरित्याशङ्क्य सन्ध्यायां दिवाशब्दवत्प्रत्यासत्तिमात्रेणेति मत्वाह -

तस्मादिति ॥ १६ ॥

मनोेदेहसर्गादावुत्सर्गतो यदैश्वर्यमुपासितुरुक्तं तस्य जगत्सर्गेऽप्रमाणादपवादं दर्शयति

जगदिति ।

अपरब्रह्मणा सायुज्यं गतानामैश्वर्यं विषयीकृत्य तस्योभयथादृष्ट्या संशयमाह -

ये सगुणेति ।

सगुणब्रह्मविद्याफलभूतैश्वर्यस्य निरतिशयत्वनिवारणात्पादादिसङ्गतिः । पूर्वपक्षे विद्वदैश्वर्यस्य निरङ्कुशत्वादीश्वरभेदादनेकमत्या जगदुत्पत्यादिव्यवस्थाऽसिद्धिः ।

सिद्धान्ते तद्भेदाभावात्परमेश्वराधीनतया जगदुदयादिव्यवस्थोपपत्तिरित्यभिप्रेत्य प्रश्नपूर्वकं पूर्वपक्षयति -

किं तावदिति ।

श्रुतीनां श्रुतार्थग्रहेण पूर्वपक्षयित्वा सिद्धान्तयति -

एवमिति ।

तत्र प्रतिज्ञां विभजते -

जगदिति ।

तत्र हेतुद्वयं प्रश्नपूर्वकमाह -

कुत इति ।

ईश्वरस्य नित्यसिद्धस्यैव जगदुत्पत्त्यादिव्यापार इत्यत्र प्रकरणादिति हेतुं विवृणोति -

पर इति ।

प्रलयादुत्थानकाले सर्वस्य जगतो यः कर्ता तस्यैव स्थित्यादावपि कर्तृत्वोक्तेरन्यस्य चादिसर्गे कर्तृत्वाभावादीश्वरस्यैव जगद्व्यापारे संनिधिरित्याह -

तमेवेति ।

किञ्च परस्यैव नित्यत्वेन स्वहेत्वनपेक्षणस्य क्लृप्तशक्तित्वाज्जगत्सर्जनं प्रति कल्प्यसामर्थ्यत्वाच्च विदुषामीश्वरविषयैव जगत्सृष्टिरेष्टव्या ।

किञ्च पौर्वापर्यालोचनायामीश्वरस्यैव जगत्सर्गः शब्दाद्गम्यते । जन्मादिसूत्रमारभ्य चैतदुपपादितम् । ततोऽद्वितीयप्रतिज्ञा सिद्धैवेत्याह -

नित्येति ।

ईश्वरस्य जगद्व्यापारे संनिधिमुक्त्वा विदुषां तत्रासंनिधिमाद्यप्रतिज्ञासिद्ध्यर्थं समर्थयते -

तदन्वेषणेति ।

श्रुयते तेषां सर्वेषु लोकेषु कामचारो भवतीत्यादाविति शेषः । सृष्ट्युत्तरभाविनामुपासकानां सृष्टिकाले सत्त्वाभावात्पूर्वकल्पसिद्धानां प्रलयकाले मुक्तत्वान्न स्रष्टृत्वादि तेषां श्लिष्टमित्यर्थः ।

इतश्च विदुषां न निरङ्कुशैश्वर्यमित्याह -

समनस्कत्वादिति ।

किं विदुषां समप्रधानत्वमाहो गुणप्रधानत्वम् । आद्ये समप्रधानानां नियमेनैकमत्यादर्शनादेकस्य सिसृक्षायमपरस्य सञ्जिहीर्षासम्भवादपर्यायमेव सर्गसंहारौ स्याताम् । अपरथा द्वयोरपि नेश्वरत्वं कार्यविघातादित्यर्थः ।

द्वितीयमनुभाष्य दूषयति -

अथेत्यादिना ।

एकाभिप्रायानुवर्तितायामन्येषामागन्तुकैश्वर्याणामगृह्यमाणविशेषतया कस्यचित्प्राधान्यायोगादनागन्तुकैश्वर्यपरमेश्वरवर्तित्वमितरेषामेषितव्यमित्यर्थः ॥ १७ ॥

पूर्वपक्षबीजमनूद्य दूषयति -

प्रत्यक्षेति ।

अनुवादभागं व्याकरोति -

अथेति ।

परिहारमवतारयति -

अत्रेति ।

नञर्थमुक्त्वा हेतुमवतार्य व्याचष्टे -

नेत्यादिना ।

अधिकारे नियोजयत्यादित्यादीनित्याधिकारिकस्तत्र हेतुमाह -

यदिति ।

यस्मात्कारणात्स्वाराज्यप्राप्त्यनन्तरमाहाप्नोति मनसस्पतिमिति । यदि पूर्वमेव निरङ्कुशं स्वाराज्यमुक्तं तर्हि पश्चादीश्वरप्राप्तिवचनं न स्यात्तस्माद्भोगे स्वाराज्यं न तु जगतः स्रष्टृत्वादावित्यर्थः ।

विवक्षितार्थसिद्धये वाक्यार्थं कथयति -

यो हीति ।

विदुषामीश्वराधीनमैश्वर्यं स्वाराज्यमित्यत्र वाक्यशेषमनुकूलयति -

तदनुसारेणेति ।

परमेश्वराधीनमणिमादिलक्षणमैश्वर्यं विदुषां स्वाराज्यं न तु जगतः स्रष्टृत्वादीत्युक्तमर्थं तेषां सर्वेषु लोकेष्वित्यादिवाक्येषु सञ्चारयति -

एवमिति ॥ १८ ॥

निरतिशयैश्वर्यवदीश्वरोपासकास्तदात्मतां प्राप्ताः सातिशयैश्वर्यवन्तो भवन्तीत्ययुक्तं तदात्मत्वविरोधादित्याशङ्क्य ब्रह्मैक्येऽपि सगुणप्राप्तानां निर्गुणप्राप्त्यभाववदेतद्युक्तमिति वक्तुं ब्रह्मणो द्वैरूप्यमाह -

विकारावर्तीति ।

तत्र प्रतिज्ञाविभागं व्याचष्टे -

विकारेति ।

चकारसूचितमर्थमाह -

नेति ।

हेतुभागं व्याचष्टे -

तथाहीति ।

तत्र प्रथमतृतीयपादाभ्यां विकारवर्ति रूपमुच्यते द्वितीयचतुर्थपादाभ्यां विकारावर्ति ब्रह्मणो रूपमुक्तमिति भेदः ।

अस्तु ब्रह्मणो विकारावर्ति रूपं तथापि किं स्यात् , तत्राह -

नचेति ।

वस्तुतस्तथात्वेऽपि यथोपासनमेव तत्प्राप्तिरुपासनं च विध्यधीनं निरवग्रहमहत्त्वादिधर्मस्य चोपास्त्यगोचरत्वादनुपासितस्याप्राप्तिरिति फलितमाह -

अतश्चेति । ॥ १९ ॥

विकारावर्ति रूपमस्तीत्यत्रैव श्रुतिस्मृती प्रमाणयति -

दर्शयतश्चेति ।

प्रसिद्धे प्रत्यक्षानुमाने प्रत्याचक्षाणः सूत्राक्षराणि योजयति -

दर्शयतश्चेत्यादिना ।

उक्तेऽर्थे सुलभानि श्रुतिस्मृतिवचनानीति मन्वानो वाक्यार्थमाह -

तदेवमिति ॥ २० ॥

अपरब्रह्मविदां विश्वस्रष्टृत्वाद्यभावे हेत्वन्तरमाह -

भोगमात्रेति ।

न केवलं स्वाराज्यस्य परमेश्वरायत्ततया विदुषां जगद्व्यापारराहित्यं किन्तु तेन भोगमात्रेण साम्योक्तिलिङ्गादपीत्यर्थः ।

चकारार्थमाह -

इतश्चेति ।

हेत्वन्तरमेवावशिष्टसूत्राक्षरयोजनया स्पष्टयति -

यस्मादिति ।

तं ब्रह्मलोकगतमुपासकं हिरप्यगर्भः स्वसमीपमुपागतं सानुनयमाह - मया खल्वाप एवामृतमय्यो मीयन्ते दृश्यन्ते भुज्यन्ते तवाप्यसावमृतरूपोदकलक्षणो लोको भोग्यो यथासुखं भुज्यतामित्याह -

तमाहेति ।

उपासकस्योपास्यदेवतया भोगमात्रसामान्ये श्रुत्यन्तरमाह -

स यथेति ।

सशब्दो दृष्टान्तपरः । अवन्ति भजन्ते ।

तत्रैव वाक्यान्तरमाह -

तेनेति ।

उशब्दोऽप्यर्थः । सलोकतामपीति सम्बध्यते । प्रकृतेनोपासनेनोपास्याया देवतायाः सायुज्यं तेन समानदेहतां समानलोकतां च भावनाविशेषादाप्नोतीत्यर्थः ॥ २१ ॥

विदुषां निरङ्कुशैश्वर्याभावे दोषमाशङ्कते -

नन्विति ।

सह परमेश्वरस्यैश्वर्येणातिशयेन वर्तत इति सातिशयं विदुषामैश्वर्यं तथाच परमेश्वराधीनत्वाल्लौकिकैश्वर्यवत्कार्यं कार्यत्वाच्चान्तवदित्यर्थः ।

विद्वदैश्वर्यस्यान्तवत्त्वे का क्षतिरित्याशङ्क्य विदुषां मुक्तता न स्यादित्याह -

ततश्चेति ।

एतदुत्तरत्वेनोत्तरसूत्रं सूत्रकारं पूजयन्नवतारयति -

अत इति ।

भगवानित्यनेन सर्वज्ञत्वादिसम्पत्तिरुक्ता । आचार्यशब्देन शास्त्रार्थबहुलीकरणं सदाचारे शिष्याणां स्थापनं स्वयं तदाचरणं चेत्यत्र नैपुण्यमुक्तमिति भेदः ।

यत्तु सातिशयत्वेन कार्यत्वं ततश्चान्तवत्त्वमित्यनुमानं तत्र किमैश्वर्यस्यान्तवत्त्वमात्रं साध्यं किंवा मुक्त्यभावो विदुषामिति विकल्प्याद्ये सिद्धसाध्यत्वं मत्वा द्वितीये क्रममुक्तिवादिश्रुतिविरोधमाह -

अनावृत्तिरिति ।

सूत्रस्थं प्रतिज्ञापदं व्याचष्टे -

नाडीति ।

अर्चिरादिपदोक्तदेवयानं पन्थानं स्मारयितुं विशेषणद्वयम् । ये ब्रह्मलोकं गच्छन्ति ते तं प्राप्य भुक्तभोगास्ततो नावर्तन्त इति सम्बन्धः ।

कानि तानि शास्त्रो क्तानि विशेषणानीत्युक्ते यथाशास्त्रं तान्यनुक्रामति -

यस्मिन्निति ।

इतो लोकात्पृथिवीशब्दितात्तृतीयस्यां दिवि यो ब्रह्मलोकस्तस्मिन्नरण्यसंज्ञौ द्वावर्णवावित्यर्थः ।

तस्मिन्नेवान्नमयं हर्षकरं च सरोऽस्तीत्याह -

यस्मिन्नैरमिति ।

सोमसवन इत्यत्र सोमशब्दोऽमृतवचनः । कर्मज्ञानशून्यानां दुष्प्रापत्वमपराजितत्वम् । ब्रह्मणो हिरण्यगर्भस्येति यावत् । प्रभुशब्दोऽपि हिरण्यगर्भमेवाधिकरोति ।

उक्तविशेषणवति ब्रह्मलोके मानमाह -

यश्चेति ।

चन्द्रलोकादिवेति वैधर्म्योदाहरणम् ।

प्रतिज्ञामेवं व्याख्याय मोक्षहेतुमाकाङ्क्षापूर्वकं व्याख्याति -

कुत इत्यादिना ।

ननु दर्शितानामनावृत्तिश्रुतीनामर्थवादत्वादविरोधे प्रामाण्यमिति नानुमानापबाधने सामर्थ्यमिममिहेति च विशेषणात्कल्पान्तरे भवत्यावृत्तिरिति, तत्राह -

अन्तवत्त्वेऽपीति ।

ये तावदूर्ध्वरेतसः स्वाश्रमधर्ममात्रनिष्ठा ब्रह्मचर्येण ब्रह्मलोकमधिरूढास्तेषामन्तरेण विद्यां बन्धध्वंसासिद्धेरस्त्येवावृत्तिः । ये तु सगुणोपासकास्तेषामैश्वर्यस्य कल्पमात्रस्थायित्वेऽपि क्रममुक्तिविवक्षयाऽनावृत्तिरविरुद्धेत्यर्थः ।

सगुणब्रह्मविदामेवानावृत्तिरत्र प्रतिपाद्यते न निर्गुणब्रह्मविदां तत्र को हेतुरित्याशङ्क्य तेषामावृत्तिशङ्काभावादित्याह -

सम्यगिति ।

सगुणब्रह्मविदामपि ब्रह्मलोकगतानां तत्रोत्पन्नसम्यग्दर्शनप्रसादादेव मुक्तिरिति स्थिते सम्यग्दर्शिनामनावृत्तिः सुतरां सिध्यतीति कैमुतिकन्यायमाह -

तदाश्रयणेनेति ।

उपासकानामीश्वरायत्तमैश्वर्यं न निरतिशयमित्यधिकरणार्थमुपसंहर्तुमितीत्युक्तम् । सूत्राभ्यासस्य प्रयोजनमाह -

अनावृत्तिः शब्दादिति ।

यत्राध्यायपरिसमाप्तिरेव तत्र पदस्यैवाभ्यासो दृष्टः प्रकृते सूत्रस्यैवाभ्यासाच्चतुर्लक्षणस्य वेदान्तमीमांसाशास्त्रस्य समन्वयाविरोधसाधनफलानां साकल्येनोक्तत्वाद्वक्तव्यानवशेषात्परिसमापनमुचितमिति भावः ॥ २२ ॥