अच्युतकृष्णानन्दतीर्थविरचिता

वनमालाव्याख्या

पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपोऽथ समाधानं व्याख्यानं षड्विधं मतम् ॥

विघ्नेश्वरं विघ्नशान्त्यै वाणीं वाचः प्रवृत्तये ।
गुरून्गूढार्थभानाय प्रणमामि निरन्तरम् ॥ १ ॥

जगन्मङ्गलरूपाय सृष्टिस्थित्यन्तकारिणे ।
नमो लक्ष्मीसमेताय कृष्णाय परमात्मने ॥ २ ॥

परिपूर्णं नित्यशुद्धं निर्विशेषं स्वयम्प्रभम् ।
सत्यानन्दस्वरूपं यत्तदहं ब्रह्म निर्भयम् ॥ ३ ॥

आचार्यस्य प्रसादेन पूर्वपुण्यैकजन्मना ।
तैत्तिरीयकभाष्यस्य व्याख्यां कुर्वेऽतिभक्तितः ॥ ४ ॥

तैत्तिरीयकोपनिषदं व्याचिख्यासुर्भगवान्भाष्यकारः तत्प्रतिपाद्यं ब्रह्म जगज्जन्मादिकारणत्वेन तटस्थलक्षणेन सामान्येनोपलक्षितं सत्यज्ञानादिना स्वरूपलक्षणेन विशेषतो निश्चितं नमस्करोति —

यस्माज्जातमिति ।

ज्ञानात्मन इति स्वरूपलक्षणं सूचितम् ॥ १ ॥

गुरुभक्तेर्विद्याप्राप्तावन्तरङ्गसाधनत्वं ख्यापयितुं गुरून्प्रणमति —

यैरिति ।

इमे क्रमेण व्याख्येयत्वेन बुद्धिस्थाः । पदानि च वाक्यानि च प्रमाणानि च पदवाक्यप्रमाणानि । ‘सोऽकामयत’ इत्यादौ ब्रह्मसत्त्वसाधकतया विवक्षितान्यनुमानानि प्रमाणानि । तेषां पदवाक्यप्रामाणानां विवेचनपूर्वकं व्याख्याता इत्यर्थः । यद्वा पदं व्याकरणं तत्साधुत्वविचाररूपत्वात् , वाक्यं मीमांसा वेदवाक्यविचाररूपत्वात् , प्रमाणं न्यायशास्त्रं प्राधान्येन प्रत्यक्षादिप्रमाणविचारात्मकत्वात् ; ततश्च पदवाक्यप्रमाणैः साधनभूतैर्व्याख्याता इत्यर्थः ॥ २ ॥

चिकीर्षितं निर्दिशति —

तैत्तिरीयकेति ।

ननु व्युत्पन्नस्य पदेभ्य एव पदार्थस्मृतिसम्भवात्पदस्मारितपदार्थानां यथायोग्यं सम्बन्धस्यैव वाक्यार्थस्यावगन्तुं शक्यत्वात् सूत्रकारेण वेदान्ततात्पर्यस्य निरूपितत्त्वाच्च व्यर्थः पृथग्व्याख्यारम्भ इत्याशङ्क्याह —

विस्पष्टार्थेति ।

मन्दमतीनां स्वत एव निःशेषपदार्थस्मरणासम्भवादुपनिषद्गतनिःशेषपदार्थानां निःसंशयज्ञानं येभ्यो रोचते तेषामुपकारायेत्यर्थः ॥ ३ ॥

उपनिषदः कर्मकाण्डेन नियतपौर्वापर्यसूचितं सम्बन्धं विशिष्य ख्यापयितुं कर्मकाण्डार्थे कीर्तयति —

नित्यानीति ।

पूर्वस्मिन्ग्रन्थे नित्यानि कर्माणि सञ्चितदुरितक्षयार्थत्वेनाधिगतानि ; तैश्च नित्यैरिह जन्मनि जन्मान्तरेषु वानुष्ठितैः क्षीणपापस्य शुद्धान्तःकरणस्य कर्मानुष्ठानप्रयोजकाविद्याकामपरिहारद्वारा मुक्तिसिद्धये इदानीम् उपनिषदि ब्रह्मविद्या प्रस्तूयते निरूप्यत इत्यर्थः । तथा च कर्मणां ब्रह्मविद्यां प्रति चित्तशुद्धिद्वारा साधनत्वात्तत्प्रतिपादकयोरपि कर्मकाण्डोपनिषदोः साध्यसाधनभावः सम्बन्ध इत्यर्थः ।

ननु कर्मकाण्डस्य चेत्पापक्षयद्वारा विद्यायां विनियोगः, तर्हि पशुस्वर्गादिसाधनभूतानां काम्यकर्मणां तत्रोक्तिरसङ्गता तेषां विद्यासाधनत्वायोगादित्याशङ्क्याह —

काम्यानि चेति ।

अयं भावः - काम्यानां फलार्थत्वेऽपि फलाभिसन्धिं विना कृतानां तेषां विद्यासाधनत्वमप्यस्त्येव, विविदिषावाक्येन नित्यकाम्यसाधारण्येन कर्मणां विध्यायां विनियुक्तत्वात् ‘अनाश्रितः कर्मफलम्’ इत्यादिस्मृतिष्वपि तथोक्तत्वाच्च ; कर्मकाण्डे फलार्थिनां काम्यकर्मविधानमपि विद्योपयोग्येवेति ।

कर्मोपादानहेतुपरिहारायेत्यत्र निर्दिष्टः कर्मप्रवृत्तिहेतुः क इति जिज्ञासायामाह —

कर्महेतुरिति ।

अत्र यद्यप्यविद्यापि कर्मोपादानहेतुः, तथा च वक्ष्यति - ‘तस्मादविद्यादिकर्मोपादानहेतुनिवृत्तौ’ इति, तथाप्यविद्यायाः कामद्वारा कर्महेतुत्वात्कामो हेतुरित्युक्तम् । कामस्यैव प्राधान्येन कर्महेतुत्वं भगवता व्यासेनाप्युक्तम् - ‘यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्’ इति ।

कामस्य कर्महेतुत्वेऽन्वयव्यतिरेकौ प्रमाणयति —

प्रवर्तकत्वादिति ।

कामे सति प्राणिनां प्रवृत्तिदर्शनादित्यर्थः ।

आप्तकामानां हीति ।

अनुपपत्तिपदमभावपरम् । ततश्च आप्तकामानां प्राप्तस्वरूपानन्दानां स्वात्मनि स्वरूपानन्देऽवस्थानाद्धेतोः कामाभावे प्रवृत्त्यभावदर्शनाद् इत्यर्थः । तेषां प्रवृत्त्यभावः प्रसिद्ध इति हि-शब्दार्थः ।

नन्वाप्तकामत्वे को हेतुः ? तत्राह —

आत्मकामत्वे चेति ।

आत्मैव काम आनन्दो यस्य साक्षात्कृतः स आत्मकामः, तस्य भाव आत्मकामत्वम् , तस्मिन्सत्याप्तकामता भवतीत्यर्थः ।

ननु ब्रह्मविद्यैवाप्तकामताहेतुः नात्मानन्दसाक्षात्कारवत्त्वम् ; तत्राह —

आत्मा च ब्रह्मेति ।

‘अयमात्मा ब्रह्म’ इति श्रुतेरिति भावः ।

ब्रह्मविद आत्मानन्दप्राप्तौ मानमाह —

तद्विदो हीति ।

हि यस्मात्परस्य स्वरूपानन्दस्य प्राप्तिं ब्रह्मविदः ‘ब्रह्मविदाप्नोति परम्’ इति श्रुतिर्वक्ष्यति, तस्माद्ब्रह्मविदाप्तकाम इत्यर्थः ।

नन्वात्मानन्दस्य नित्यप्राप्तत्वाद्विद्यया तत्प्राप्तिश्रुतिरनुपपन्ना ; नेत्याह —

अत इति ।

आत्मस्वरूपत्वेऽप्यविद्यावृतत्वाद्विद्यया तदावरणनिवृत्तौ स्वात्मानन्दे यदभेदेनावस्थानं तदत्र परप्राप्तिर्विवक्षिता ; अतो न विद्यावैयर्थ्यशङ्केति भावः ।

ब्रह्मविदः परप्राप्तावेवान्यदपि वाक्यद्वयं पठति —

अभयमिति ।

ब्रह्मण्यभयं यथा भवति तथा प्रतिष्ठां स्वात्मभावेनावस्थानं यदा विन्दते तदैवाभयं गतो भवतीत्यर्थः । आनन्दमयं परमात्मानमुपसङ्क्रामति प्राप्नोतीत्यर्थः । इदं च वृत्तिकारमताभिप्रायेणोदाहृतम् , स्वमते आनन्दमयस्य जीवत्वादिति बोध्यम् ॥

ननु जीवस्य शरीरेऽवस्थानं बन्धहेतुः, ‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति’ इति श्रुतेः ; आत्यन्तिकेन शरीरसम्बन्धाभावेन युक्ते स्वस्वरूपेऽवस्थानं मोक्षः, ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ इति श्रुतेः ; स चात्यन्तिकः शरीरसम्बन्धाभावो ब्रह्मात्मैकत्वविद्यां विना कर्मभिरेव सिध्यति, किं विद्ययेति मीमांसकः शङ्कते —

काम्येति ।

काम्यं कर्म देवादिशरीरहेतुः, प्रतिषिद्धं कर्म तिर्यगादिशरीरहेतुः, नित्यनैमित्तिकाननुष्ठानं प्रत्यवायोत्पादनद्वारा नारक्यादिजन्महेतुः । तथा च मुमुक्षुणा सर्वात्मना काम्यप्रतिषिद्धयोरनारम्भात्सम्यङ्नित्यनैमित्तिकानुष्ठानेन प्रत्यवायानुत्पादाच्च न भाविजन्मप्राप्तिः, आरब्धफलयोश्च पुण्यपापयोरुपभोगेनैव नाशान्न ततोऽपि भाविजन्मप्राप्तिशङ्का ; तथा च विद्यासम्पादनयत्नं विना मुमुक्षोरेवं वर्तमानस्यात्यन्तिकशरीरसम्बन्धाभावशब्दितः स्वात्मन्येवावस्थानलक्षणो मोक्षः सिध्यतीत्यर्थः । अत्र च शरीरसम्बन्धस्य कर्मनिमित्तकत्वात् ‘निमित्तापाये नैमित्तिकापायः’ इति न्यायेन शरीरसम्बन्धाभावरूपमोक्षस्य कर्मसाध्यत्वोक्तिरिति मन्तव्यम् ।

मीमांसक एव प्रकारान्तरमाह —

अथवेति ।

यानि कर्माणि स्वर्गसाधनत्वेन श्रुतानि तान्येव मोक्षसाधनम् , स्वर्गशब्दवाच्यस्य निरतिशयसुखस्य स्वरूपानन्दलक्षणान्मोक्षादन्यत्वासम्भवात् ‘यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम्’ इत्यर्थवादेन निरतिशयप्रीतेः स्वर्गशब्दवाच्यत्वावगमात् त्रिविष्टपादिजनितसुखे दुःखासम्भिन्नत्वादिविशेषणानामसम्भवात् । तथा च निरतिशयप्रीतिरूपस्य मोक्षस्य कर्महेतुकत्वावगमात्कर्मभ्य एव मोक्षः सिध्यति, किं विद्यासम्पादनयत्नेनेत्यर्थः ।

तत्राद्यं मतं निराकरोति —

न ; कर्मानेकत्वादिति ।

कर्मणामनेकत्वसम्भवान्न विद्यां विना मोक्षसिद्धिरित्यर्थः ।

सङ्ग्रहं विवृणोति —

अनेकानि हीति ।

कर्मानेकत्वप्रसिद्धिद्योतनार्थो हि-शब्दः । तेषु कर्मसु यान्यनारब्धफलानि तेषामुपभोगेन क्षयासम्भवात्तानि शेषकर्माणि तन्निमित्तशरीरारम्भ एवंवृत्तस्याप्युपपद्यत इत्यर्थः ।

नन्वनेकजन्मान्तरकृतानां सर्वेषामेव कर्मणां सम्भूय वर्तमानजन्मारम्भकत्वसम्भवादनारब्धफलानि कर्माणि न सन्त्येव ; नेत्याह —

विरुद्धफलानीति ।

स्वर्गनरकादिरूपविरुद्धफलवतां ज्योतिष्टोमब्रह्महत्यादीनां सम्भूयैकजन्मारम्भकत्वासम्भवेनैकस्मिञ्जन्मन्युपभोगेन तेषां क्षयासम्भवात्सन्त्येव शेषकर्माणीत्यर्थः ।

सञ्चितकर्मसद्भावे मानमाह —

कर्मशेषसद्भावसिद्धिश्चेति ।

तत्तत्र स्वर्गादवरोहतां मध्ये ये इहास्मिँल्लोके रमणीयचरणाः पुण्यकर्माणः ते रमणीयां ब्राह्मणादियोनिं प्रतिपद्यन्त इति श्रुत्यर्थः । प्रेत्य स्वकर्मफलमनुभूय ततः शेषेण जन्म प्रतिपद्यन्त इति स्मृतिरपि स्वर्गादवरोहतां शेषकर्मसद्भावं दर्शयतीत्यर्थः ।

ननु सञ्चितकर्मणां सत्त्वेऽपि तेषां नित्यानुष्ठानेन क्षयान्न तैर्भाविजन्मप्राप्तिरिति शङ्कते —

इष्टानिष्टेति ।

नित्यानां सञ्चितकर्मक्षयफलकत्वं मीमांसकस्य स्वाभ्युपगमविरुद्धमिति दूषयति —

नेति ।

असुखरूपस्येति ।

सुखसाधनस्येति यावत् ।

आगामिन इति ।

नित्याकरणानन्तरमेव प्रसक्तस्येत्यर्थः ।

नित्यानां तदभ्युपगमेऽपि परस्य नाभिमतसिद्धिरित्याह —

यदि नामेति ।

नित्यान्यनारब्धफलकर्मक्षयार्थानि सन्तु नामेत्यर्थः । ‘धर्मेण पापमपनुदति’ इति शास्त्राच्छुद्ध्यशुद्धिरूपयोः सुकृतदुष्कृतयोरेव विरोधाच्च नित्यानि पापमेव नाशयेयुः, न सञ्चितपुण्यमपि ; अतस्तत्पुण्यनिमित्तं भाविजन्म मुमुक्षोरवश्यम्भावीत्यर्थः ।

विरोधाभावमेव साधयति —

न हीत्यादिना ।

यदुक्तं काम्यप्रतिषिद्धयोरनारम्भादिति, तत्र जन्मारभ्य प्रायणपर्यन्तं सर्वात्मना प्रतिषिद्धवर्जनं पुरुषेण कर्तुमशक्यम् अतिनिपुणानामपि सूक्ष्मापराधदर्शनात् , काम्यवर्जनमपि सर्वात्मना कर्तुमशक्यमित्याह —

न चेति ।

आत्मज्ञानं हि कामानामशेषतो निवर्तकम् , ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’ इति स्मरणात् ; ज्ञानाभावे च सति कामावश्यम्भावात् काम्यानुष्ठानमपि कदाचिन्मुमुक्षोः प्रसज्जते, तद्वशाच्च जन्मापि स्यादित्यर्थः । अशेषकर्मक्षयोपपत्तिर्न चेत्यन्वयः ।

ननु आत्मज्ञानं न कामानां निवर्तकम् आत्मविदोऽपि कामदर्शनादिति ; नेत्याह —

अनात्मविदो हीति ।

फलविषयत्वादिति ।

आत्मव्यतिरिक्तं किञ्चिदपि वस्तुतो नास्तीति मन्यमानस्यात्मविदः स्वव्यतिरिक्तफलाभावादिति भावः ।

तर्हि स्वात्मन्येवानन्दरूपे तस्य कामोऽस्तु ; नेत्याह —

स्वात्मनि चेति ।

नन्वात्मविदः प्राप्तस्वरूपानन्दस्यापि परब्रह्मप्राप्तौ कामोऽस्ति ; नेत्याह —

स्वस्येति ।

विदुष इत्यर्थः ।

नित्यानुष्ठानेन च प्रत्यवायाभावादिति वदता त्वया यदि प्रत्यवायस्य नित्याकरणजन्यत्वं विवक्षितम् , तदा तदपि न सम्भवतीत्याह —

नित्यानां चेति ।

प्रत्यवायानुपपत्तिरिति ।

प्रत्यवायोत्पत्तिर्न सम्भवतीत्यर्थः ।

ननु ‘अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसज्जंश्चेन्द्रियार्थेषु नरः पतनमृच्छति’ इति वचनगतशतृप्रत्ययादकरणस्य प्रत्यवायहेतुत्वमवगम्यते ; अकरणात्प्रत्यवायोत्पत्त्यनुपगमे च शतृप्रत्ययानुपपत्तिरिति ; नेत्याह —

इत्यत इति ।

वक्ष्यमाणरीत्या अकरणस्य प्रत्यवायाहेतुत्वादित्यर्थः । ‘लक्षणहेत्वोः क्रियायाः’ इति सूत्रेण हेताविव लक्षणेऽपि शतुर्विधानादत्र लक्षणार्थ एव स इत्यर्थः । नन्वकरणेन प्रत्यवायक्रिया कथं लक्ष्यते ? उच्यते - यदि यथावन्नित्यानुष्ठानमभविष्यत्तदा सञ्चितदुरितक्षयोऽभविष्यत् , न चायं नित्यमकार्षीत् ; ततः प्रत्यवायी भविष्यतीत्येवं नित्याकरणेन पूर्वजन्मसु सञ्चितेभ्यो दुरितेभ्यः प्राप्यमाणा दुःखरूपा प्रत्यवायक्रिया शिष्टैर्लक्ष्यत इति ।

ननु लक्षणे हेतौ च साधारणाच्छतृप्रत्ययादकरणस्य प्रतीतं हेतुत्वमेव कस्मान्नोपेयते ? तत्राह —

अन्यथेति ।

अकरणस्य हेतुत्वे स्वीकृते सत्यभावाद्भाव उत्पद्यत इति प्रसज्जेत अकरणस्याभावरूपताया उक्तत्वादित्यर्थः ।

तत्रेष्टापत्तिं वारयति —

सर्वेति ।

अभावस्य भावधर्माश्रयत्वायोग्यत्वं प्रत्यक्षादिप्रमाणसिद्धम् , अभावस्य कारणत्वरूपभावधर्माश्रयत्वस्वीकारे तु प्रत्यक्षादिप्रमाणविरोधः स्यादित्यर्थः । न चैवमकरणस्य कथं ज्ञापकत्वं कथं वानुपलब्धेरभावज्ञापकत्वमिति वाच्यम् , अकरणानुपलब्ध्योर्ज्ञातयोरेव ज्ञापकत्वाभ्युपगमेन स्वरूपतस्तयोर्ज्ञानहेतुत्वाभावादित्यन्यत्र विस्तरः ।

मीमांसकस्याद्यप्रकारनिराकरणमुपसंहरति —

इत्यत इति ।

उक्तप्रकारेण ब्रह्मज्ञानं विना यथावर्णितचरितस्यापि मुमुक्षोर्मोक्षासम्भवादित्यर्थः ।

अथ वेत्याद्युक्तमप्यनूद्य निराकरोति —

यच्चोक्तमित्यादिना ।

किं केवलकर्मणां मोक्षारम्भकत्वम् , विद्यासहितानां वा ? नाद्य इत्याह —

तन्नेति ।

ननु नित्यत्वेऽपि कर्मसाध्यत्वं तस्य किं न स्यादिति ; नेत्याह —

न हीति ।

लोके यन्नित्यमात्मादि तत्किञ्चिदपि नारभ्यते, यद्धि घटाद्यारब्धं तदनित्यमिति व्याप्तिदर्शनादित्यर्थः ।

द्वितीयकल्पमनूद्य निराकरोति —

विद्यासहितानामिति ।

विद्यारूपसहकारिमहिम्ना कर्मारभ्यस्यापि मोक्षस्य नित्यत्वं भविष्यतीति शङ्ककाभिमानः ।

विरुद्धमिति ।

विद्यारूपसहकारिमहिम्ना तावत्कर्मसाध्ये मोक्षे कश्चिदतिशयो भविष्यति, ’यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति’ इति श्रुतेः । स चातिशयो न नित्यत्वरूपः, ‘यत्कृतकं तदनित्यम्’ इति व्याप्तिविरोधात् ‘तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ इत्यादिश्रुतिविरोधाच्च ; किं तु तदतिरिक्त उत्कर्षरूप एव वक्तव्य इति भावः । किं च निरतिशयप्रीतेरात्मस्वरूपत्वेनारभ्यत्वायोगाच्च न विद्यासहितानां केवलानां वा कर्मणां मोक्षः फलम् । न च स्वर्गकामश्रुतिविरोधः, तत्र निरतिशयप्रीतिवाचकस्य स्वर्गशब्दस्य कर्मयोग्यतानुसारेण विषयजनितसुखविशेषे लाक्षणिकत्वोपपत्तेः । एतच्च बृहदारण्यकषष्ठाध्यायवार्त्तिके प्रपञ्चितम् , तत्रैव द्रष्टव्यम् ।

शङ्कते —

यद्विनष्टमिति ।

यद्‍घटादि विनष्टं तत्पुनर्नोत्पद्यत इति दर्शनात् घटादिविनाशरूपस्य प्रध्वंसाभावस्य नित्यत्वं निश्चीयते, तस्यानित्यत्वे तु विनष्टस्य घटादेः पुनरुत्पत्तिप्रसङ्गः स्यात् ; ध्वंसप्रागभावानधिकरणकालस्य प्रतियोगिकालत्वनियमादित्यर्थः ।

ततः किम् ? तत्राह —

प्रध्वंसाभाववदिति ।

प्रध्वंसाभावस्य कार्यत्वमुपेत्य यद्भावकार्यं तदनित्यमिति व्याप्तिर्विवक्षिता ; निरतिशयप्रीतिरूपा च मुक्तिर्भावरूपैव तवापि संमता, अतो न मुक्तेर्नित्यत्वं सिध्यतीति दूषयति —

नेति ।

परमार्थतस्तु प्रध्वंसस्य कार्यत्वं नास्तीत्याह —

प्रध्वंसाभावोऽपीति ।

प्रध्वंसाभावोऽप्यारभ्यत इति न सम्भावति, नैरुक्तैर्जनेर्भावपदार्थधर्मत्वप्रतिपादनविरोधेनाभावस्य भावरूपजन्माश्रयत्वायोगेन च प्रध्वंसाभावे जन्मरूपविशेषाभावाभ्युपगमादित्यर्थः ।

कथं तर्हि वादिनां प्रध्वंसाभावे जन्माश्रयत्वज्ञानमित्याशङ्क्य भ्रान्तिमात्रमेतदित्याह —

विकल्पमात्रमेतदिति ।

ननु प्रध्वंसाभावस्य प्रतियोगिजन्यत्वाभावे तत्प्रतियोगिकत्वं न स्यादित्याशङ्क्य प्रागभावात्यन्ताभावयोरिव तस्य तत्प्रतियोगिकत्वं सम्भवतीत्याशयेनाह —

भावप्रतियोगी ह्यभाव इति ।

अभावस्य भावप्रतियोगिकत्वं घटाभावः पटाभाव इति व्यवहारसिद्धमिति हि-शब्दार्थः ।

नन्वाभावे भावप्रतियोगिकत्वविशेषाभ्युपगमे तत्र जनिरूपविशेषोऽपि परमार्थोऽस्त्विति न शङ्कनीयम् , भावप्रतियोगिकत्वस्यापि तत्र परमार्थत्वासिद्धेरित्येतत्सदृष्टान्तमाह —

यथा हीति ।

भावः सत्त्वम् , तच्च सर्वानुगतं सद्रूपं वस्तुतो निर्विशेषं ब्रह्मैव नान्यत् ; तद्यथा एकमपि घटसत्त्वं पटसत्त्वमिति रीत्या भिन्नमिव घटादिभिर्विशेष्यते घटादिप्रतियोगिकत्वेन कल्प्यते, तथा घटो नास्ति पटो नास्तीति प्रतीयमानाभावोऽप्येक एव, समवायसत्ताजात्यादिवत् लाघवात् ; स चाभावः सर्वविशेषरहितोऽपि भावेषु घटादिषु मुद्गराभिघातादिजनितक्रियायोगाद्घटादिप्रतियोगिकत्वेन जातत्वेन च वादिभिर्भ्रान्त्या परिकल्प्यते, द्वावभावावित्यादिव्यवहारात् सङ्ख्यागुणयोगमभावस्य मत्वा द्रव्यत्वेनाभावः केनचित् परिकल्प्यते । एतदुक्तं भवति - यथा ह्यभावस्य द्रव्यान्तर्भावमाशङ्कमानस्याभावे गुणाश्रयत्वद्रव्यत्वभ्रान्तिः, तथा वादिनामपि तत्र वस्तुतो भावप्रतियोगिकत्वजन्माश्रयत्वादिरस्तीति भ्रान्तिरिति ।

अभावस्य वस्तुतो जन्मादिरूपभावधर्माश्रयत्वे बाधकमाह —

न ह्यभाव इत्यादिना ।

भावधर्माश्रयस्य भावत्वनियमप्रसिद्धिद्योतनार्थो हि-शब्दः ।

विशेषणसहभावीति ।

विशेषणाश्रय इत्यर्थः । नन्वेकस्याभावस्य जन्मादिकल्पनास्पदस्य ब्रह्मतुल्ययोगक्षेमस्याङ्गीकारे द्वैतापत्तिरिति चेत् , नायं दोषः ; भावाद्वैताभिप्रायेणास्य भाष्यस्य प्रवृत्त्युपपत्तेः । वस्तुतस्तु अयमभावो न ब्रह्मातिरिक्तः, ब्रह्मणि कल्पितघटादिप्रतियोगिकत्वात् कल्पितप्रतियोगिकाभावस्याधिष्ठानानतिरेकादिति मन्तव्यम् ।

साध्यस्य मोक्षस्य स्वरूपेण नित्यत्वायोगेऽपि प्रवाहनित्यत्वं सम्भवतीति शङ्कते —

विद्याकर्मकर्तुरिति ।

कर्तुरात्मनो नित्यत्वादात्मा सन्ततं विद्याकर्मणी कुर्वन्नेवास्ते ; तथा च विद्याकर्मलक्षणसाधनसन्तानजनितो मोक्षोऽपि सन्ततोऽवतिष्ठते । प्रवाहनित्यत्वे दृष्टान्तमाह —

गङ्गेति ।

नेति ।

मुक्तिकालेऽपि साधनानुष्ठातृत्वरूपस्य कर्तृत्वस्यानुवृत्त्युपगमे मुक्त्युच्छेदः, तस्य दुःखात्मकत्वात् ; एतद्दोषपरिहाराय तदा तदुपरमोपगमे च मोक्षस्यापि विच्छेदादनित्यत्वं तदवस्थमेवेत्यर्थः ।

तस्मादिति ।

मोक्षस्य साध्यत्वे नित्यत्वभङ्गप्रसङ्गादित्यर्थः । काम आदिपदार्थः । कर्मोपादानहेतोरविद्यादेर्निवृत्तौ सत्यामित्यर्थः ।

ननु ब्रह्मात्मनावस्थानं मोक्षः ‘ब्रह्म वेद ब्रह्मैव भवति’ इति श्रुतेः, न त्वात्मन्यवस्थानमिति शङ्कां निराकरोति —

स्वयं चेति ।

नन्वविद्यादिनिवृत्तिरेव कर्मसाध्या अस्तु, तथा च कर्मभिरेव मोक्ष इति ; नेत्याह —

तद्विज्ञानादिति ।

कर्मणामविद्यानिवर्तने सामर्थ्याभावादिति भावः । इति-शब्दो विचारसमाप्त्यर्थः ।

एवं कर्मणां मुक्तिहेतुत्वं निरस्य आदौ ब्रह्मविद्या प्रस्तूयत इति यदुक्तं तदेवोपसंहरति —

अतो ब्रह्मविद्यार्थेति ।

ब्रह्मविद्याया एव मुक्तिसाधनत्वादित्यर्थः ।

ब्रह्मविद्यायामुपनिषच्छब्दप्रसिद्धिरपि विद्याया एव निःश्रेयससाधनत्वे प्रमाणमित्याशयेनोपनिषच्छब्दार्थमाह —

उपनिषदितीति ।

अत्र सामीप्यवाचिना उपोपसर्गेण प्रतीचो ब्रह्मसामीप्यमुच्यते । तच्च सामीप्यं तयोरभेदरूपं विवक्षितम् । नि-शब्दो निश्चयार्थः । तथा च उपसर्गद्वयेन तयोरभेदनिश्चयरूपा विद्योच्यते । विशरणावसादनगतयो धात्वर्थाः । क्विप्प्रत्ययश्चात्र कर्तरि विवक्षितः । ततश्च प्रत्यग्ब्रह्मैक्यगोचरा विद्या विदुषामनर्थं शातयति अवसादयति वा तान्ब्रह्म गमयतीति वा उपनिषत्पदेन सफला ब्रह्मविद्योच्यत इत्यर्थः ।

एतदेव विवृणोति —

तच्छीलिनामिति ।

ब्रह्मविद्याभ्यासशीलवतामित्यर्थः । शातनं शिथिलीकरणम् , तेषां गर्भादीनामवसादनं नाशनम् । उपनिगमयितृत्वात् प्रत्यक्तया प्रापयितृत्वादित्यर्थः ।

एवमुपनिषत्पदस्य ‘षदॢ विशरणगत्यवसादनेषु’ इति वैयाकरणप्रसिद्धिमनुसृत्यार्थत्रयं दर्शितम् । इदानीं स्वयमर्थान्तरमाह —

उप निषण्णं वेति ।

उप सामीप्येन विषयतया अस्यां विद्यायां ब्रह्मस्वरूपं परं श्रेयो नितरामबाधिततया स्थितमित्यर्थः ।

उपनिषत्पदस्य ग्रन्थे प्रसिद्धिं घटयति —

तदर्थत्वादिति ।

विद्याप्रयोजनकत्वाद्ग्रन्थोऽप्युपनिषत्पदेन निरूढलक्षणया व्यवह्रियत इत्यर्थः । अत्र व्याख्येयस्य ग्रन्थस्य ब्रह्मविद्यार्थत्वोक्त्या तस्य मानान्तरानधिगतं ब्रह्म विषयः तद्विद्याद्वारा मुक्तिः प्रयोजनम् , तत्कामोऽधिकारीति सूचितं भवति ॥

एवं विषयादिमत्त्वादुपनिषदो व्याख्यारम्भं समर्थ्य व्याख्यामारभते —

शं सुखमित्यादिना ।

शमित्यस्य सुखकृदित्यर्थः ।

चक्षुषीति ।

चक्षुष्यादित्यमण्डले च वर्तमानस्तयोरभिमानीत्यर्थः ।

बल इति ।

बाह्वोर्बलेऽभिमानित्वेन वर्तमानो देव इन्द्र इत्यर्थः । वाचि बुद्धौ वागभिमानी गुरुरित्यर्थः ।

विस्तीर्णक्रम इति ।

त्रिविक्रमावतारे विस्तीर्णपादोपेत इत्यर्थः ।

शरीरस्थप्राणकरणाभिमानिनीनां देवतानां सुखकृत्त्वं किमिति प्रार्थ्यते ? अत्राह —

तासु हीति ।

विद्यार्थं श्रवणम् , श्रुतस्याविस्मरणं धारणम् , शिष्येभ्यः प्रतिपादनं विनियोगः । शमादिकमादिपदार्थः ।

नमो ब्रह्मण इत्यादेस्तात्पर्यमाह —

ब्रह्म विविदिषुणेति ।

त्वं ब्रह्मेति वदनक्रिया ब्रह्मवदनक्रिया ।

परोक्षेति ।

नमो ब्रह्मण इत्यत्र वायोः सम्बोधनाभावात् परोक्षतया निर्देश इत्यर्थः । उत्तरवाक्ये वायुपदेन सम्बोधनात्प्रत्यक्षतया निर्देश इत्यर्थः । यद्वा ब्रह्मेति पारोक्ष्येण निर्देशः, वायोर्ब्रह्मशब्दितसूत्रात्मतारूपेण परोक्षत्वात् , वायुशब्देन च प्रत्यक्षतया निर्देशः, प्राणवायुरूपेण नमस्कार्यस्य वायोः प्रत्यक्षत्वादित्यर्थः । किं चेत्यस्य त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामीत्यनेन सम्बन्धः ।

वायोः प्रत्यक्षब्रह्मत्ववदने हेतुपरं त्वमेवेति वाक्यं व्याचष्टे —

त्वमेव चक्षुराद्यपेक्ष्येत्यादिना ।

बाह्यमप्रत्यक्षं चक्षुराद्यपेक्ष्य, त्वमेव प्रत्यक्षं ब्रह्मासीति सम्बन्धः ।

प्रत्यक्षत्वे हेतुरव्यवहितत्वम् ; तदेव विवृणोति —

संनिकृष्टमिति ।

त्वगिन्द्रयसंनिकृष्टमित्यर्थः ।

वदिष्यामीति ।

वदामीत्यर्थः ।

ऋतसत्यशब्दयोरपुनरुक्तमर्थं वदन्नेव तौ व्याचष्टे —

ऋतमित्यादिना ।

स एवेति ।

शास्त्रानुसारेण कर्तव्यतया निश्चितार्थ एवेत्यर्थः ।

त्वदधीन एवेति ।

कर्मसम्पादनस्य प्राणवाय्वधीनत्वदर्शनादिति भावः ।

सर्वात्मकमिति ।

समष्टिव्यष्ट्यात्मकमित्यर्थः । वायोः सूत्रात्मरूपेण समष्टिशब्दितं व्यापकत्वम् , अस्मदादिप्राणरूपेण व्यष्टिशब्दितं परिच्छिन्नत्वं चेत्युभयं परोक्षप्रत्यक्षनिर्देशाभ्यां प्रकृतमिति मत्वा तत्सर्वात्मकमिति सर्वनामप्रयोग इति मन्तव्यम् ।

एवं स्तुतमिति ।

उक्तप्रकारेण ब्रह्मवदनक्रियया स्तुतमित्यर्थः । इदमुपलक्षणम् । नमस्कृतं चेत्यपि द्रष्टव्यम् , तस्यापि पूर्वं कृतत्वात् ।

आध्यात्मिकेति ।

ज्वरशिरोरोगादय आध्यात्मिकाः, चोरव्याघ्राद्युपद्रवा आधिभौतिकाः, यक्षराक्षसाद्युपद्रवा आधिदैविका इति विभागः ॥

शीक्षाध्यायारम्भस्य तात्पर्यमाह —

अर्थज्ञानेत्यादिना ।

यत्नोपरम इति ।

अध्ययनकाले स्वरादिष्वौदासीन्यमित्यर्थः । स्वरवर्णादिव्यत्यासे च सत्यन्यथार्थावबोधः प्रसज्जेत ; ततश्चानर्थप्रसङ्गः स्यात् ‘मन्त्रो हीनः स्वरतो वर्णतो वा’ इत्यादिशास्त्रादिति भावः । नन्वेवं सति कर्मकाण्डेऽप्ययमध्यायो वक्तव्य इति चेत् , सत्यम् ; अत एवोभयसाधारण्यायायं काण्डयोर्मध्ये पठितः । ननु तर्हि भाष्ये उपनिषद्ग्रहणमनर्थकम् ; नानर्थकम् , उपनिषत्पाठे यत्नाधिक्यद्योतनार्थत्वोपपत्तेः । तथा हि - कर्मकाण्डे क्वचिदन्यथार्थज्ञानपूर्वकान्यथानुष्ठानस्य प्रायश्चित्तेन समाधानं सम्भवति, ‘अनाज्ञातं यदाज्ञातम्’ इत्यादिमन्त्रलिङ्गात् । ज्ञानकाण्डे तु सगुणनिर्गुणवाक्यानामन्यथार्थावबोधे सति सम्यगुपासनानुष्ठानतत्त्वज्ञानयोरलाभात्पुरुषार्थासिद्धिरेव स्यात् , प्रायश्चित्तेनात्र समाधानासम्भवात् । अतो यथावद्ब्रह्मबोधायोपनिषत्पाठे यत्नाधिक्यं कर्तव्यमिति द्योतनार्थत्वेनोपनिषद्ग्रहणमुपपद्यत इति ॥

शीक्षाशब्दस्य द्वेधा व्युत्पत्तिं दर्शयति —

शिक्ष्यत इत्यादिना ।

लक्षणपदम् ‘अकुहविसर्जनीयानां कण्ठः, इचुयशानां तालु, ऋटुरषाणां मूर्धा, ऌतुलसानां दन्ताः’ इत्यादिशास्त्रपरम् ।

नन्वेवं सति वर्णाद्युच्चारणलक्षणं शिक्ष्यतेऽनयेति व्युत्पत्तिरयुक्ता, तल्लक्षणस्य शीक्षाशब्दितेऽध्याये शिक्षणादर्शनादित्याशङ्क्य व्युत्पत्त्यन्तरं दर्शयति —

शिक्ष्यन्त इति ।

वेदनीयत्वेनोपदिश्यन्त इत्यर्थः ।

चक्षिङ इति ।

‘चक्षिङः ख्याञ्’ इति सूत्रेण ख्याञादिष्टो यस्य तस्येदं रूपम् , न तु ‘ख्या प्रकथने’ इत्यस्य, तस्यार्धधातुके प्रयोगाभावादित्यर्थः । व्यक्ता वाक्कर्म क्रिया अर्थो यस्य तस्येत्यर्थः ।

मध्यमवृत्त्येति ।

अतिद्रुतत्वादिकं विनेत्यर्थः ॥

अथातः संहिताया इत्यादेस्तात्पर्यमाह —

अधुनेति ।

वर्णानामत्यन्तसामीप्यं संहिता, तद्विषयोपनिषदुपासनमिदानीमुच्यत इत्यर्थः । शं नो मित्र इत्याशीर्वादः कृत्स्नोपनिषच्छेषः ।

संहितोपनिषच्छेषमाशीर्वादान्तरं प्रथममाह —

तत्रेति ।

उपनिषत्परिज्ञानमुपासनविषयकं ज्ञानम् ; तच्च शिष्यस्याचार्योपदेशजनितमाचार्यस्य च तदुपदेशप्रयोजकम् , तन्निमित्तकं यश इत्यर्थः ।

तेज इति ।

मुखकान्त्यादिरूपमुपनिषत्परिज्ञाननिमित्तकमित्यर्थः ।

ननु सहैवास्त्विति केन प्रार्थ्यते ? तत्राह —

शिष्यवचनमिति ।

तत्र विनिगमकमाह —

शिष्यस्य हीति ।

तस्याकृतार्थत्वं प्रसिद्धमिति हि-शब्दार्थः ।

नन्वाचार्योऽप्यकृतार्थ एव शिष्यसापेक्षत्वादिति ; नेत्याह —

कृतार्थो हीति ।

न ह्याचार्यस्य स्वप्रयोजनसिद्ध्यर्थं शिष्यापेक्षास्ति, किं तु केवलं तदनुग्रहार्थमेवाचार्यप्रवृत्तिरिति भावः । नन्वेवमाचार्यस्य शिष्येण किमर्थं यशआदि प्रर्थ्यते ? स्वार्थमेवेति ब्रूमः, यशस्विनः शिष्या हि लोके यशस्विनो भवन्ति ; यशस्विनां च लाभपूजादिकं फलं प्रसिद्धम् ; अतः स्वार्थमेव शिष्यो गुरोर्यशः प्रार्थयत इत्यनवद्यम् । पूर्ववृत्तस्यानन्तरमिति सम्बन्धः ।

वस्तूपासनं हित्वा प्रथमतः शब्दोपासनविधाने हेतुरतःशब्देनोक्त इत्याह —

यतोऽत्यर्थमिति ।

ज्ञानमुपासनम् , तदेव विषयः, तस्मिन्नित्यर्थः ।

ग्रन्थसंनिकृष्टामेवेति ।

संहितारूपग्रन्थप्रधानामेवेति यावत् ।

नन्वधिकरणेष्विति सप्तम्या लोकादिषु संहितादृष्टिविधिरिह विवक्षित इति प्रतीयते ; तथा सति लोकानामेव संहितादृष्ट्योपास्यत्वं स्यात् ; तच्चोपक्रमोपसंहारविरुद्धम् , ‘अथातः संहितायाः’ इत्युपक्रमे ‘य एवमेता महासंहीता व्याख्याता वेद’ इत्युपसंहारे च संहिताया एवोपास्यत्वावगमादित्याशङ्क्याह —

ज्ञानविषयेष्वित्यर्थ इति ।

अधिकरणपदस्य विषयपरत्वोक्तिरुपलक्षणम् ; सप्तमी तृतीयार्थपरेत्यपि द्रष्टव्यम् । तथा च लोकाद्यात्मना संहितैवोपास्येति लभ्यते, अतो न विरोध इति भावः ।

लोकेष्वधीति ।

लोकविषयकमिति यावत् । एवमुत्तरत्रापि ।

अत्र विधित्सितानामुपासनानां स्तावकं ता महासंहिता इति वाक्यम् । तद्व्याचष्टे —

ता एता इति ।

अथाधिलोकमथाधिज्योतिषमित्यादिवाक्यस्थाथशब्दानामर्थमाह —

दर्शनक्रमेति ।

अत्रोपासनस्यैकत्वेन कर्तुरेकत्वाल्लोकादिभेदेन प्रयोगभेदाच्चावश्यम्भाविनि क्रमे तद्विधानार्था अथ-शब्दा इत्यर्थः । तत्राद्योऽथशब्द आरम्भार्थः, इतरे तन्निरूपितक्रमार्था इति भावः ।

उपनिषदः कथं कर्तव्या इत्याकाङ्क्षायामाह —

तासामित्यादिना ।

ननु संहितायाः पूर्ववर्णः पृथिवीति कथं सामानाधिकरण्यं तयोर्भेदादित्याशङ्क्याह —

पूर्ववर्ण इति ।

मनो ब्रह्म इत्यादिवदत्र सामानाधिकरण्यमिति भावः ।

मध्यमिति ।

पूर्वोत्तररूपे सन्धीयेते अस्मिन्निति व्युत्पत्त्या यत्सन्धिशब्दवाच्यं पूर्वोत्तररूपयोर्मध्यम् , तत्रान्तरिक्षलोकदृष्टिः कर्तव्येत्यर्थः ॥

वायुरिति ।

सन्धीयेते पूर्वोत्तररूपे अनेनेति व्युत्पत्त्या सन्धानशब्दवाच्यं यत्संहितारूपम् , तत्र वायुदृष्टिः कर्तव्येत्यर्थः । इदं च क्वचिदुदाहृत्य प्रदर्श्यते - ‘इषे त्त्वा’ इत्यत्र षकारस्योपरि योऽयमेकारः सोऽयं पृथिवीरूपः ; यश्चोपरितनस्तकारः स द्युलोकः ; तयोर्वर्णयोर्मध्यदेशोऽन्तरिक्षलोकः ; तस्मिन्देशे संहितानिमित्तो द्विर्भावेनापादितो योऽन्यस्तकारः स वायुरिति ।

समानमिति ।

अथाधिज्योतिषम् , अग्निः पूर्वरूपम् , आदित्य उत्तररूपम् , आपः सन्धिः, वैद्युतः सन्धानम् , इत्यधिज्योतिषम् । ज्योतिःशब्देनात्र जहल्लक्षणया आपः सङ्गृहीताः । विद्युदेव वैद्युतः । अथाधिविद्यम् , आचार्यः पूर्वरूपम् , अन्तेवास्युत्तररूपम् , विद्या सन्धिः, प्रवचनं सन्धानम् , इत्यधिविद्यम् । इत्यधिविद्यमित्यत्र विद्याशब्देन आचार्यादयो जहल्लक्षणयैव सङ्गृहीता इति बोध्यम् । विद्याशब्दश्चाध्येतव्यग्रन्थपरः । ग्रन्थस्याध्ययनमध्यापनं वा प्रवचनम् । अथाधिप्रजम् , माता पूर्वरूपम् , पितोत्तररूपम् , प्रजा सन्धिः, प्रजननं सन्धानम् , इत्यधिप्रजमित्यत्र प्रजाशब्दो मात्रादीनपि पूर्ववत्सङ्गृह्णाति । प्रजननं प्रजाया उत्पत्तिः । अथाध्यात्मम् , अधरा हनुः पूर्वरूपम् , उत्तरा हनुरुत्तररूपम् , वाक्सन्धिः, जिह्वा सन्धानम् , इत्यध्यात्मम् । अत्रात्मा देहः, तदवयवविषयमुपासनमध्यात्ममित्यर्थः । एतेषु समानं योजनमित्यर्थः ।

उपप्रदर्श्यन्त इति ।

उपसंह्रियन्त इति यावत् ।

वेदेत्यस्य ज्ञानवाचित्वात्कथं ज्ञानावृत्तिरूपोपासनपरत्वमित्याशङ्क्य तत्साधयति —

वेदेत्युपासनं स्यादित्यादिना ।

विज्ञानाधिकारादिति ।

उपास्तिप्रकरणादित्यर्थः ।

तत्र मानमाह —

इति प्राचीनेति ।

यथाशास्त्रमित्यनेन यत्राहङ्ग्रहश्चोदितस्तत्राहङ्ग्रहेण, अन्यत्र तं विनेति विवक्षितम् । तुल्यत्वमेकविषयकत्वम् ।

अतत्प्रत्ययैरिति ।

ध्येयान्यगोचरैः प्रत्ययैरित्यर्थः । एकवस्तुगोचरा विच्छेदरहिता प्रत्ययसन्ततिरुपासनमिति निष्कर्षः ।

ननु सकृत्प्रत्यय एवोपासनमस्तु, किं तदावृत्त्येत्याशङ्क्य क्रियावृत्तावेवोपासनशब्दः प्रसिद्धो लोके, न सकृत्क्रियायाम् , अतोऽत्र वेदेत्यनेन प्रत्ययक्रियावृत्तिरेव लक्षणीयेत्याशयेनाह —

प्रसिद्धश्चेत्यादिना ।

ननु तत्रापि सकृदुपचारक्रियैवोपासनम् ; नेत्याह —

यो हीति ।

पृथिवी पूर्वरूपमित्यादिवेदनमात्रात्फलासम्भवादप्युपासनमेवात्र विधेयम् , उपासनस्य तु योग्यतया वक्ष्यमाणं फलं सम्भवति, लोकेऽप्युपासनस्य फलवत्त्वसिद्धेरित्याशयेनाह —

स चेति ।

गुर्वाद्युपासक इत्यर्थः ।

अतोऽत्रापीति ।

गुर्वाद्युपासनस्य लोके फलवत्त्वदर्शनात् अत्रापि संहिताविषयेऽपि, य एवं लोकादिदृष्ट्या संहिता उपास्त इत्यर्थः ।

सन्धीयत इति ।

सम्बध्यत इत्यर्थः । अत्र फलकामिना क्रियमाणमुपासनं कामितफलाय भवति, फलाभिसन्धिरहितेन तु क्रियमाणं तदेव विद्यासाधनं भवतीति ब्रह्मविद्यासंनिध्याम्नानबलात्कल्प्यत इति मन्तव्यम् ॥

ननु यश्छन्दसामित्यादयो मन्त्राः किमर्थमाम्नायन्ते ? तत्राह —

मेधेति ।

मेधाकामस्य मेधाप्राप्तिसाधनं जप उच्यते, श्रीकामस्य श्रीप्राप्तिसाधनं होम उच्यत इति विभागः ।

एवं तात्पर्यवर्णने कारणमाह —

स मेन्द्र इत्यादिना । ऋषभ इति ।

गवां मध्ये प्रधानत्वाद्यथा ऋषभः श्रेष्ठः, तथा वेदानां मध्ये प्रणवः श्रेष्ठः प्राधान्यादित्यर्थः ।

ननु कथमोङ्कारस्य सर्वरूपत्वमित्याशङ्क्याह —

सर्ववाग्व्याप्तेरिति ।

शब्दमात्रे कृत्स्नस्याभिधेयस्यान्तर्भावम् ‘तस्य वाक्तन्तिः’ इत्यादिश्रुत्युक्तं सिद्धं कृत्वा तस्य सर्वशब्दात्मकत्वे प्रमाणमाह —

तद्यथेति ।

‘तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्येवमोङ्कारेण सर्वा वाक्सन्तृण्णा’ इति श्रुत्यन्तरम् । तस्य चायमर्थः - यथा लोके अश्वत्थपर्णानि शङ्कुशब्दवाच्येन स्वगतशलाकाविशेषेण व्याप्तानि, तद्वदोङ्कारेण सर्वा शब्दात्मिका वाग्व्याप्तेति ।

अत एवेति ।

विश्वरूपत्वाच्च तस्य श्रेष्ठत्वमित्यर्थः ।

नन्वोङ्कारस्यात्र स्तुतिरन्याय्या ; नेत्याह —

ओङ्कारो ह्यत्रेति ।

अस्यां संहितोपनिषद्योङ्कारस्य ‘ओमिति ब्रह्म’ इत्यत्रोपासनं प्रसिद्धमिति हि-शब्दार्थः ।

ओङ्कारस्य सर्ववेदेषु प्राधान्यं कुत इत्याशङ्क्य तद्धेतुप्रदर्शनपरं छन्दोभ्य इति वाक्यं व्याचष्टे —

वेदेभ्य इत्यादिना ।

अमृतादिति वेदविशेषणम् ‘वेदा ह्यमृताः’ इति श्रुत्यन्तरात् , एकवचनं च च्छान्दसमित्याशयेनाह —

वेदा ह्यमृतमिति ।

वेदानाममृतत्वं नित्यत्वम् , तच्चावान्तरप्रलये नाशाभावरूपं विवक्षितम् । न त्वात्यन्तिकं नित्यत्वमस्ति वेदानाम् ; कल्पादौ सृष्टिश्रवणात् , महाप्रलये नाशाभ्युपगमाच्च । इदं च देवताधिकरणे विस्तरेण निरूपितं तत्रैव द्रष्टव्यम् ।

सम्बभूवेत्यस्यार्थमाह —

लोकदेवेति ।

सारिष्ठमिति ।

सारतममित्यर्थः । तथा च श्रुतिः - ‘प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या सम्प्रास्रवत्तामभ्यतपत्तस्या अभितप्ताया एतान्यक्षराणि सम्प्रास्रवन्त भूर्भुवःसुवरिति तान्यभ्यतप्तेभ्योऽभितप्तेभ्य ओङ्कारः सम्प्रास्रवत्’ इति । अभ्यतपत् सारजिघृक्षया पर्यालोचितवानित्यर्थः । त्रयो वेदास्त्रयी विद्या । यद्यप्यस्यां श्रुतौ लोकानन्तरं देवा न श्रूयन्ते, तथापि ‘प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानां रसान्प्राबृहदग्निं पृथिव्या वायुमन्तरिक्षादादित्यं दिवः स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानां रसान्प्राबृहत्’ इत्यत्र देवा अपि श्रूयन्त इत्यभिप्रेत्य देवग्रहणमिति मन्तव्यम् । प्राबृहत् गृहीतवान् , सारत्वेन ज्ञातवानित्यर्थः ।

ननु सम्बभूवेति पदं जन्मपरत्वेनैव कुतो न व्याख्यायते ? तत्राह —

न हीति ।

नित्यस्येति ।

अवान्तरप्रलयावस्थायिन इत्यर्थः । प्रणवस्य वेदान्तर्भूतत्वेन वेदसमानयोगक्षेमस्य वेदेभ्यः सकाशान्मुख्यं जन्म न हि सम्भवतीत्याशयः । परमेश्वर इत्यस्य विवरणं सर्वकामेश इति ।

ननु मेधाप्रदानेन यत्प्रीणनं तात्कालिकप्रीतिसम्पादनं न तद्विद्याकामस्य विवक्षितं प्रयोजनमित्यस्वरसादाह —

बलयतु वेति ।

अत्र विद्याकामस्यापेक्षां दर्शयति —

प्रज्ञाबलं हीति ।

प्रज्ञात्र मेधाशब्दार्थः । सा च ग्रन्थतदर्थधारणशक्तिः, सैव बलम् । प्रज्ञाबलस्य च ‘नायमात्मा बलहीनेन लभ्यः’ इति श्रुतिसिद्धं विद्यासाधनत्वं द्योतयितुं हि-शब्दः ।

तदधिकारादिति ।

अमृतशब्दमुख्यार्थस्य ब्रह्मणो धारणासम्भवादमृतशब्देन मुख्यार्थादन्यदेव किञ्चिल्लक्षणीयम् ; तच्चामृतशब्दितब्रह्मप्राप्तिसाधनं ब्रह्मज्ञानमेव वक्तव्यम् , तत्साधनप्रज्ञाप्रार्थनेन तस्यैव बुद्धिस्थत्वादित्यर्थः ।

पुरुषविपरिणाम इति ।

उत्तमपुरुषत्वेन पूर्वत्र प्रयुक्तस्य भूयासमित्यस्य भूयादिति प्रथमपुरुषत्वेनात्र व्यत्यासः कर्तव्य इत्यर्थः ।

मधुरभाषिणीति ।

भूयादित्यनुषङ्गः ।

ननु चक्षुरादेरपि ज्ञानं प्रत्यानुकूल्यं कुतो न प्रार्थ्यते ? प्रार्थ्यत एवेत्याशयेन शरीरं मे विचर्षणमित्यादेर्विवक्षितमर्थमाह —

आत्मज्ञानेति ।

कार्यं स्थूलशरीरम् , करणानि चक्षुरादीनि, तेषां सङ्घातः समुदाय इत्यर्थः ।

ननु सङ्घातनिष्ठा योग्यता चेदात्मज्ञानाय प्रार्थ्यते, किमर्थं तर्हि मेधा प्रार्थ्यते ? तत्राह —

मेधा चेति ।

रोगादिप्रतिबन्धरहितस्य जितेन्द्रियस्यापि मेधां विनात्मज्ञानासम्भवात्सापि प्राधान्येनात्मज्ञानार्थमेव प्रार्थ्यत इत्यर्थः । आत्मज्ञानं प्रति प्रज्ञायाः प्रकृष्टसाधनत्वद्योतनार्थो हि-शब्दः । अत्राचेतनस्याप्योङ्कारस्य ब्रह्माभेदेन प्रार्थितदाने सामर्थ्यमवगन्तव्यम् ।

ननु कथं तस्य ब्रह्माभेदः ? तत्प्रतीकत्वादिति ब्रूमः । कथं तस्य तत्प्रतीकत्वम् ? तत्राह —

ब्रह्मणः परमात्मन इति ।

नन्वसिं प्रति प्रसिद्धकोशस्येव ब्रह्म प्रति प्रणवस्य स्वस्मिन्नन्तर्भावयितृत्वरक्षकत्वादेरभावान्न मुख्यं कोशत्वमस्ति ; तत्राह —

उपलब्धीति ।

यथासिः कोशे उपलभ्यते तथा ओङ्कारे ब्रह्मोपलभ्यते ; ततश्चोपलब्धिस्थानत्वसाम्यात्कोशशब्दो गौण ओङ्कार इत्यर्थः ।

तदेव साम्यं विवृणोति —

त्वं हीति ।

तस्य ब्रह्मप्रतीकत्वे श्रुत्यन्तरप्रसिद्धिद्योतनार्थो हि-शब्दः ।

प्रतीकमिति ।

दृष्ट्यालम्बनमित्यर्थः ।

ब्रह्मदृष्टिफलमाह —

त्वयीति ।

उपलब्धिः साक्षात्कारः ।

ननु यद्योङ्कारः प्रार्थितफलदाने समर्थस्तर्हि किमिति स सर्वैर्नोपास्यत इति शङ्कावारणर्थं मेधया पिहित इति वाक्यम् । तद्व्याचष्टे —

मेधयेत्यादिना ।

ननु शास्त्राजनिता प्रज्ञा लौकिकप्रज्ञा, तस्याः कथं पीठादेरिव पिधायकत्वमित्याशङ्क्यात्र विवक्षितं पिधानं कथयति —

स त्वमिति ।

उक्तलौकिकप्रज्ञामात्रयुक्ताः सामान्यप्रज्ञाः ; स त्वं सामान्यप्रज्ञैरविदितमहिमासि ; तस्मात्त्वं न सर्वैरुपास्यत इत्यर्थः । श्रवणपूर्वकमात्मज्ञानादिलक्षणं विज्ञानं श्रुतम् , तत्प्राप्त्यविस्मरणादिना गोपायेति योजना । प्रथमादिपदेन मननजनितं ज्ञानं सङ्गृह्यते । द्वितीयादिपदेन रागादिलक्षणप्रतिबन्धनिवृत्तिः सङ्गृह्यते । तदुक्तं वार्त्तिके - ‘रागद्वेषादिहेतुभ्यः श्रुतं गोपाय मे प्रभो’ इति ।

तत्कर्मत्वादिति ।

तनोतेर्धातोस्तदर्थकत्वादित्यर्थः ।

ममेति ।

ममान्नपानादिकं सर्वमानयन्ती सर्वदा सम्पादयन्ती तथा सम्पादितं सर्वं विस्तारयन्ती वर्धयन्ती वर्धितं सर्वं चिरं दीर्घकालं कुर्वाणा वर्तयन्ती, यथा विनष्टं न भवति तथा कुर्वतीति यावत् । अचिरमिति च्छेदः सम्भावनामात्रेण । दैर्घ्यं छान्दसम् ।

किमित्याहेति ।

किमावहन्तीत्याकाङ्क्षायामाहेत्यर्थः । अत्रावहन्तीत्यादिपदत्रयं श्रियो विशेषणम् ।

नन्वावहन्तीत्यादिपदत्रयस्य प्रथमान्तस्य, द्वितीयान्तस्य श्रीपदस्य च कथं विशेषणविशेष्यभावेनान्वय इत्याशङ्क्याध्याहारेण योजयति —

श्रीर्यातामीति ।

तामावहेत्युत्तरेणान्वयः । ततो मे श्रियमित्यत्र तत इत्यस्य व्याख्या मेधानिर्वर्तनात्परमिति ।

ननु मेधानिष्पत्त्यनन्तरमेव किमिति श्रीः प्रार्थ्यते ? तत्राह —

अमेधसो हीति ।

प्रज्ञाहीनस्यापात्रव्ययादिना धनादिकमनर्थायैवेत्येतत्प्रसिद्धम् ; अतो मेधानन्तरमेव श्रीः प्रार्थ्यत इत्यर्थः ।

किंविशिष्टां चेति ।

पुनश्च किंविशिष्टामित्यर्थः । अजादीनां लोमशत्वात्तद्रूपा श्रीर्लोमशेति भावः ।

श्रियमावहेति कः सम्बोध्यते ? तत्राह —

अधिकारादिति ।

संनिधानादित्यर्थः । ओङ्कारस्य प्रार्थितश्रीप्रदाने योग्यतासूचनार्थो हि-शब्दः । मेधाविनः श्रीयुक्तस्य विद्याप्रदानाय शिष्यप्राप्तिप्रार्थनामन्त्र आ मा यन्त्विति ।

तं व्याचष्टे —

आयन्तु मामिति ।

स्वस्याचार्यत्वप्रयुक्तकीर्तिप्रार्थनामन्त्रो यशो जन इति ।

तं व्याचष्टे —

यशस्वीति ।

‘वस निवासे’ ‘वस आच्छादने’ इति धातुद्वयादुप्रत्ययः शीलार्थे । वेश्मसु वसनशीलः पराच्छादनशीलो वा वसुः ; अतिशयेन वसुर्वसीयान् , तस्माद्वसीयसः ईलोपश्छान्दसः ।

यद्वा धनवाचिना वसुशब्देन वसुमाँल्लक्ष्यते ; तथा च अतिशयेन वसुमान्वसुमत्तरः, तस्मादित्यर्थः इत्याशयेनाह —

वसुमत्तराद्वेति ।

तेष्विति ।

वसीयःसु वसुमत्तरेषु वेत्यर्थः ।

विद्यातत्साधनप्रार्थनानन्तरं विद्याफलप्रार्थनां दर्शयति —

किं चेति ।

नन्वत्र विदुषो ब्रह्मरूपे प्रणवे मुख्यप्रवेशासम्भवादहं ब्रह्मास्मीति ज्ञानमेव तस्य तस्मिन्प्रवेशत्वेन विवक्षणीयम् । तस्य चामृतस्य देव धारणो भूयसमित्यनेनैव प्रार्थितत्वात्पुनरुक्तिः स्यादित्याशङ्क्य तात्पर्यमाह —

प्रविश्य चेति ।

वाक्यद्वयस्य विवक्षितमर्थं सङ्क्षिप्याह —

आवयोरिति ।

भेदहेतुमज्ञानं नाशयेत्यर्थः ; तयोरेकत्वस्य स्वतः सिद्धत्वादिति मन्तव्यम् ।

बहुभेद इति ।

शिवविष्ण्वाद्यनेकमूर्त्युपेते त्वयि पापं नाशयामि, त्वन्मूर्तिभजनेन पापं नाशयामीति यावत् ।

यदुक्तं ब्रह्मचारिणो मामायन्त्विति, तदेव दृष्टान्तेन प्रपञ्चयति —

यथेति ।

अतो मामिति ।

त्वन्निष्ठायाः संसारश्रमापनयनस्थानत्वात्तदपनयाय मां प्रति स्वात्मानं तत्त्वतः प्रकाशयेत्यर्थः ।

आदरसूचनार्थमुक्तज्ञानं पुनः संप्रार्थ्य मुक्तिमपि तदर्थमेव पुनः प्रार्थयते —

प्रपद्यस्व चेति ।

रसविद्यो लोहो रसमयो भवति, तद्वन्मां त्वन्मयं कुर्वित्यर्थः ।

विद्यासंनिधौ श्रुतस्य श्रीकामस्य प्रणाड्या विद्यायामुपयोगं दर्शयति —

श्रिकामोऽस्मिन्त्यादिना ।

विद्या प्रकाशत इति ।

प्रकाशतेऽभिव्यज्यते, उत्पद्यत इति यावत् । यथा आदर्शतले निर्मले प्रतिबिम्बं स्फुटं पश्यति, तथा पापक्षयेण निर्मलादर्शतलतुल्येऽन्तःकरणे ब्रह्मात्मानं पश्यतीति स्मृतेरुत्तरार्धार्थः ॥

वृत्तानुवादपूर्वकमुत्तरानुवाकद्वयतात्पर्यमाह —

संहिताविषयमित्यादिना ।

संहितोपासनं फलाभिसन्धिं विनानुष्ठितं चित्तशुद्धिद्वारा विद्योपयोगार्थमिति सूचयति —

ते चेति ।

च-शब्दोऽप्यर्थः । संहितोपासनवत्तेऽपीत्यर्थः ।

अन्तरिति ।

व्याहृतीनां श्रद्धागृहीतत्वात्तत्परित्यागेनोपदिश्यमानं ब्रह्म न बुद्धिमारोहति । अतो व्याहृतिशरीरस्य ब्रह्मणो हृदयान्तरुपासनमुपदिश्यत इत्यर्थः ।

तात्पर्यमुक्त्वाक्षरव्याख्यानाय प्रतीकमादत्ते —

भूर्भुवः सुवरिति ।

इतीत्युक्तेति ।

भूर्भुवःसुवरिति वाक्येनोक्तानां व्याहृतीनां पाठक्रमलब्धक्रमानुवादार्थः श्रुतावितिशब्द इत्यर्थः ।

प्रदर्शितानामिति ।

प्रदर्शितक्रमोपेतानां व्याहृतीनां स्वरूपानुवादार्थ एतास्तिस्रो व्याहृतय इति शब्द इत्यर्थः ।

ननु क्रमतः स्वरूपतश्च ताः किमर्थं परामृश्यन्ते ? तत्राह —

परामृष्टा इति ।

स्मृतिं विवृणोति —

तिस्र एता इति ।

स्मर्यन्ते तावदिति ।

तावच्छब्दः प्राथम्यार्थः । कर्मकाण्डे कर्माङ्गत्वेन प्रसिद्धव्याहृतयः इह प्रथमं स्मर्यन्ते वै-शब्देन तासु क्रमेणोपासनविधानार्थमित्यर्थः । सोमपानार्थं महांश्चमसो यस्य स महाचमस इति वेदभाष्यकाराः ।

अपत्यमिति ।

गोत्रापत्यमित्यर्थः । तथा च वार्त्तिके दर्शितम् - ‘महाचमसगोत्रत्वाद्गोत्रार्थस्तद्धितो भवेत्’ इति ।

प्रवेदयत इति लटो भूतार्थपरत्वेन व्याख्याने हेतुमहा —

उ ह स्म इत्येतेषामिति ।

ऋषेश्चतुर्थव्याहृतिविषयकं वेदनं योगप्रभावजनितं प्रत्यक्षमेवेति मत्वाह —

ददर्शेत्यर्थः इति ।

आर्षेति ।

ऋषिसम्बन्ध्यनुस्मरणमार्षम् , तस्यानुस्मरणस्य कर्तव्यताद्योतनार्थमित्यर्थः ।

ननु तस्योपासनाङ्गत्वे सति कर्तव्यता सिध्यति, तदेव कुत इति ; तत्राह —

ऋष्यनुस्मरणमपीति ।

इहोपदेशादिति ।

उपासनप्रकरणे ऋषेः सङ्कीर्तनादित्यर्थः । उत्तरत्रोपदेक्ष्यमाणाया गतेरपि चिन्तनमुपासनाङ्गत्वेन कर्तव्यमिहोपदेशाविशेषादित्यपेरर्थः ।

तद्ब्रह्मेति ।

तच्चतुर्थव्याहृतिस्वरूपं ब्रह्मेति चिन्तयेदित्यर्थः ।

इतरव्याहृतित्यागेन चतुर्थव्याहृतिस्वरूपे ब्रह्मदृष्टिविधाने नियामकमाह —

महद्धि किल ब्रह्म महती च व्याहृतिरिति ।

महत्त्वं व्यापकत्वम् , तच्च ब्रह्मणः श्रुतिषु प्रसिद्धमिति द्योतनार्थौ हि किलेति निपातौ । चतुर्थव्याहृतेरितरव्याहृत्यपेक्षया व्यापकत्वं वक्ष्यति । तथा च व्यापकत्वसाम्येन चतुर्थव्याहृतिस्वरूपे ब्रह्मदृष्टिविधिरिति भावः ।

चतुर्थव्याहृतेर्व्यापकत्वं निरूपयितुं पृच्छति —

किं पुनस्तदिति ।

मह इति व्याहृतिस्वरूपं ब्रह्मेत्युक्तम् , तद्व्याहृतिस्वरूपं पुनरपि किं कीदृशमित्यक्षरार्थः । अत्रोत्तरं स आत्मेति श्रुतिः । विधेयापेक्षया पुंलिङ्गनिर्देशः, स चतुर्थव्याहृतिस्वरूपमात्मा इतरव्याहृत्यपेक्षया व्यापकमित्यर्थः ।

ननु चेतने रूढस्यात्मशब्दस्य कथं व्यापकत्वमर्थः ? योगेनेत्याह —

आप्नोतेरिति ।

व्याप्तिः कर्म क्रिया अर्थो यस्य ; ततश्च व्याप्तिवाचकादाप्नोतेः सकाशान्निष्पन्नोऽयमात्मशब्दो व्यापकत्वबोधक इत्यर्थः ।

मह इति व्याहृतेरात्मश्रुत्युक्तमितरव्याहृत्यपेक्षया व्यापकत्वमुपपादयति —

इतराश्चेत्यादिना यतोऽत इत्यन्तेन ।

च-शब्दोऽवधारणे ।

नन्वितरव्याहृतयो मह इत्यनेन व्याप्यन्त इत्ययुक्तम् , इतरव्याहृतेषु मह इत्यस्याक्षरानुवृत्तेरदर्शनादित्याशङ्क्याह —

आदित्यचन्द्रब्रह्मान्नभूतेनेति ।

मह इति व्याहृत्यात्मन आदित्यादिभूतत्वमित्थं श्रूयते - ’मह इत्यादित्यः, मह इति चन्द्रमाः मह इति ब्रह्म, मह इत्यन्नम्’ इति । मह इति ब्रह्मेत्यत्र ब्रह्मोङ्कार इति वक्ष्यति । नन्वादित्यादीनां लोकादिष्वेव व्याप्तिः, न व्याहृतिषु, अनुपलम्भात् ; ततश्च कथमादित्यचन्द्रब्रह्मान्नभूतेन मह इत्यनेन इतरा व्याहृतयो व्याप्यन्त इत्याशङ्क्य तासामादित्यादिव्याप्यतासिद्ध्यर्थं लोकाद्यात्मकतामाह – लोकादेवावेदाः प्राणाश्चेति । इतरव्याहृतयो लकदेववेदप्राणात्मिका इत्यक्षरार्थः । तासामित्थं लोकाद्यात्मकत्वं श्रूयते - ‘भूरिति वा अयं लोकः, भुव इत्यन्तरिक्षम् , सुवरित्यसौ लोकः ; भूरिति वा अग्निः, भुव इति वायुः, सुवरित्यादित्यः ; भूरिति वा ऋचः, भुव इति सामानि, सुवरिति यजूषि ; भूरिति वै प्राणः, भुव इत्यपानः, सुवरिति व्यानः’ इति । अत्र पृथिव्यन्तरिक्षद्युलोकानामादित्यव्याप्यता प्रसिद्धा, अग्निवाय्वादित्यदेवतानां चन्द्रव्याप्यता प्रसिद्धैव, चन्द्रसूर्ययोः स्वदीप्त्या सर्वलोकव्यापकत्वात् ; वागात्मकानां वेदानामोङ्कारव्याप्यता ‘तद्यथा शङ्कुना’ इत्यादिश्रुतिसिद्धा, प्राणानामन्नरसद्वारान्नव्याप्यता प्रसिद्धा ; तथा च लोकदेववेदप्राणात्मिका इतरव्याहृतयो यत आदित्यचन्द्रब्रह्मान्नभूतेन मह इत्यनेन व्याहृत्यात्मना व्याप्यन्ते, अतो मह इति व्याहृतेरितरापेक्षया व्यापकत्वमित्यर्थः ।

इत्थं स आत्मेति वाक्यं व्याख्याय अनन्तरवाक्यमादत्ते —

अङ्गानीति ।

नन्वन्या व्याहृतयो यथा देवतारूपत्वेन श्रुतास्तथा लोकादिरूपत्वेनापि श्रुताः ; ततश्च कथमग्न्यादिदेवतारूपाणामेव तासामङ्गत्ववचनम् ? तत्राह —

देवताग्रहणमिति ।

देवतापदमजहल्लक्षणया लोकादीनामपि ज्ञापनार्थम् ; अतो नोक्तदोष इत्यर्थः ।

लोकाद्युपलक्षणे कृते सति फलितम् ‘अङ्गान्यन्या देवताः’ इति वाक्यार्थं दर्शयति —

मह इत्येतस्येत्यादिना इतीत्यन्तेन ।

अत्रेतिशब्दोऽत इत्यर्थे, यत इत्युपक्रमात् ; तथा च यत आदित्यादिभिर्लोकादयो महीयन्ते अतः सर्वे देवा लोकादयश्च मह इत्येतस्य व्याहृत्यात्मनोऽवयवभूता इति योजना ।

अत्र दृष्टान्तमाह —

आत्मना हीति ।

प्रसिद्धशरीरस्य मध्यभागोऽत्रात्मशब्दार्थः । तेन हस्तपादाद्यङ्गानि महीयन्ते । शरीरमध्यभागगतान्नादिना अङ्गानां वृद्धिः प्रसिद्धेति हि-शब्दार्थः । अयं भावः - यथा देवदत्तस्य मध्यमभागं प्रति पादादीन्यङ्गानि मध्यमभागाधीनवृद्धिभाक्त्वात् , मध्यमभागश्चाङ्गी तद्वृद्धिहेतुत्वात् , तथा लोकाद्यात्मिका इतरव्याहृतयः पादादिरूपाङ्गाणि, आदित्याद्यात्मकं चतुर्थव्याहृतिस्वरूपमङ्गीति कल्प्यते ; मह इत्यस्यादित्याद्यात्मनेतरवृद्धिहेतुत्वेन वृद्धिहेतुत्वसाम्यात् , इतरव्याहृतीनां च लोकाद्यात्मना तदधीनवृद्धिभाक्त्वेन प्रसिद्धाङ्गवद्वृद्धिभाक्त्वसाम्यात् ; तत्रापि प्रथमा व्याहृतिः पादौ, द्वितीया बाहू, तृतीया शिर इति विभागः ; तथा च व्याहृतिचतुष्टयं मिलित्वा शरीरं सम्पद्यते ; तस्मिन्व्याहृतिमये शरीरे यदङ्गित्वेन कल्पितं चतुर्थव्याहृतिस्वरूपं तत्र तद्ब्रह्मेति वाक्येन ब्रह्मदृष्टिर्विहिता ; तथा च वक्ष्यति - मह इत्यङ्गिनि ब्रह्मणीति । आदित्यादीनां च लोकादिवृद्धिहेतुत्वमित्थं श्रूयते - ‘आदित्येन वाव सर्वे लोका महीयन्ते, चन्द्रमसा वाव सर्वाणि ज्योतीषि महीयन्ते, ब्रह्मणा वाव सर्वे वेदा महीयन्ते, अन्नेन वाव सर्वे प्राणा महीयन्ते’ इति । अयमर्थः लोकास्तावदादित्येन प्रकाशिताः सन्तः प्राणिनां व्यवहार्यत्वलक्षणां वृद्धिं प्राप्नुवन्ति ; अग्निवाय्वादित्यदेवतारूपाणि ज्योतींषि चन्द्रमसा वर्धन्त इत्येतत् ‘प्रथमां पिबते वह्निः’ इत्यादिशास्त्रसिद्धम् , चन्द्रकलापानेन तेषां वृद्धेरावश्यिकत्वात् ; ब्रह्मणा प्रणवेन सर्वे देवा वर्धन्ते वेदवृद्धेः प्रणवपूर्वकाध्ययनाधीनत्वात् , तथा च वक्ष्यति ‘ओमिति ब्राह्मणः प्रवक्ष्यन्नाह’ इति ; अन्नेन प्राणा वर्धन्त इत्येतत्प्रसिद्धम् , श्रुतिश्चात्र भवति ‘शुष्यति वै प्राण ऋतेऽन्नात्’ इति ।

भूरिति वा अयं लोक इत्यादावैकैका व्याहृतिश्चतुष्प्रकारा ज्ञातव्येति तात्पर्यमाह —

अयं लोक इत्यादिना ।

भूरितीति ।

चतुर्धा भवतीति शेषः ।

एवमुत्तरा इति ।

अन्तरिक्षं वायुः सामान्यपान इति द्वितीया व्याहृतिर्भुव इति, सुवर्लोक आदित्यो यजूंषि व्यान इति तृतीया व्याहृतिः सुवरिति, आदित्यश्चन्द्रमा ओङ्कारोऽन्नमिति चतुर्थीं व्याहृतिर्मह इति ; एवमेता उत्तरा व्याहृतयः प्रत्येकं चतुर्धा भवन्तीत्यर्थः ।

मह इति ब्रह्मेत्यत्र ब्रह्मशब्दस्य मुख्यार्थपरत्वं वारयति —

ब्रह्मेत्योङ्कार इति ।

भूरिति वा ऋच इत्यादिना वेदावयवभूतशब्दसंनिधाने मुख्यार्थग्रहणायोगात् , चतुर्थव्याहृतौ पूर्वमेव मुख्यब्रह्मदृष्टेरुक्तत्वेन पौनरुक्त्यप्रसङ्गाच्चेत्यपि द्रष्टव्यम् ।

धा-शब्दस्य प्रकारवचनत्वे सति चतस्रश्चतुर्धेति वाक्यस्य फलितमर्थं क्रियाध्याहारपूर्वकं दर्शयति —

चतस्रश्चतस्रः सत्य इति ।

स्वरूपेण चतस्रो व्याहृतयो द्रष्टव्यलोकादिभेदेन प्रत्येकं चतस्रः सत्य इत्यर्थः ।

ननु व्याहृतिषु प्रत्येकं पदार्थचतुष्टयदृष्टिवाक्येभ्य एव तासां प्रत्येकं चतुर्धात्वक्लृप्तिसिद्धेः चतस्रश्चतुर्धेति वाक्यं पुनरुक्तमिति ; नेत्याह —

तासां यथाक्लृप्तानामिति ।

भूरिति वा अयं लोक इत्यादिवचनानां व्याहृतिस्तुतिपरत्वशङ्कानिरासेन तथैवोपासनकर्तव्यतावश्यिकत्वद्योतनार्थं इत्यर्थः । चतस्रश्चतस्रो व्याहृतय इति वाक्यं तु निरूपितानां तासामुपसंहारार्थमिति भावः ।

ज्ञातस्य ब्रह्मणः पुनर्ज्ञानोपदेशे पौनरुक्त्यं स्यादिति शङ्कते —

नन्विति ।

तद्ब्रह्मेति वाक्ये ब्रह्ममात्रमवगतं न तु तद्गुणजातम् , ‘स वेद ब्रह्म’ इति वाक्येतु वक्ष्यमाणगुणविशिष्टत्वेन ज्ञातव्यत्वमुपदिश्यते ।

तथा च वक्ष्यमाणगुणविशिष्टत्वेन पूर्वमज्ञातत्वान्न पौनरुक्त्यमिति परिहरति —

नेति ।

न च वक्ष्यमाणगुणानामपि वक्ष्यमाणानुवाकेनैवावगन्तुं शक्यत्वादिदं वचनं व्यर्थमेव स्यादिति वाच्यम् ; एतदनुवाकावगते चतुर्थव्याहृत्यात्मके ब्रह्मणि वक्ष्यमाणगुणवत्त्वावगमस्यैतद्वचनाधीनत्वेन वैयर्थ्याप्रसक्तेरिति भावः ।

सङ्ग्रहं विवृणोति —

सत्यमित्यादिना ।

न तु तद्विशेषो विज्ञायत इति सम्बन्धः ।

तस्य ब्रह्मणो विशेषमेव विवृणोति —

हृदयान्तरित्यादिना ।

योऽयमुत्तरानुवाकोपक्रमे दर्शितो हृदयान्तरुपलभ्यमानत्वमनोमयत्वादिर्हिरण्मयत्वान्तो गुणपूगः यश्च तदुपसंहारे प्रदर्शित आकाशशरीरत्वादिशान्तिसमृद्धमित्येवमन्तो धर्मपूगः, स न ज्ञायत इत्यर्थः । विशेषणविशेष्यरूप इत्यत्र विशेष्यपदमविवक्षितार्थम् ; अत एव धर्मपूगस्य विशेषणत्वमात्रमेव वक्ष्यति — धर्मपूगेण विशिष्टं ब्रह्मेति । यद्वा अत्र विशेषणानां पाठक्रमानुसारेण क्रमविशिष्टतया चिन्तनमभिप्रेत्य विशेषणविशेष्यरूपत्वमुक्तम् ; तच्च पूर्वापरीभूतत्वरूपम् । अत एव ‘इति प्राचीनयोग्य’ इत्यत्र इति-शब्देन प्रकारवाचिना क्रमविशिष्टतयैव गुणानामुपासनं प्रतीयत इति बोध्यम् ।

ननु तद्ब्रह्म स आत्मेत्यत्रास्तु तद्विशेषाज्ञानम् ; ततः किम् ? तत्राह —

तद्विवक्ष्विति ।

एवं पौनरुक्त्यदोषं परिहृत्य स वेद ब्रह्मेति वाक्यस्यार्थं कथयति —

यो हीति ।

ननु लोकादिदृष्टिपरिगृहीतव्याहृतिशरीरब्रह्मोपासनविधायकस्यास्यानुवाकस्य वक्ष्यमाणेनानुवाकेनैकवाक्यतां विना कथं तत्रत्यगुणानामत्रान्वय इत्याशङ्क्य वक्ष्यमाणगुणाकर्षकात्स वेद ब्रह्मेति वाक्यादेवानयोरेकवाक्यत्वं कल्प्यत इत्याशयेनाह —

अतो वक्ष्यमाणेति ।

नन्वनुवाकद्वये उपासनैक्यं विना कथमेकवाक्यत्वम् , अर्थैक्यनिबन्धनत्वादेकवाक्यताया इत्याशङ्क्य, तदपि वक्ष्यमाणगुणाकर्षकवाक्यबलादेव कल्प्यत इत्याशयेनाह —

उभयोरिति ।

लिङ्गाच्चोपासनमेकमेवेत्युक्तमेव विवृणोति —

भूरित्यग्नाविति ।

व्याहृत्यनुवाकोक्तानामग्न्यादिदृष्टीनां वक्ष्यमाणानुवाके फलकथनलिङ्गाद्व्याहृतिशरीरब्रह्मोपासनमुभयत्रैकमिति गम्यत इत्यर्थः ।

विधायकाभावाच्चेति ।

उपासनभेदकविध्यभावादित्यर्थः ।

तमेव विवृणोति —

न हीति ।

ननु व्याहृत्यनुवाकस्थः ‘ता यो वेद’ इति विधिरेव तद्भेदकोऽस्तु ; नेत्याह —

ता यो वेदेति त्विति ।

इतिशब्दो वेदेति विधिं परामृशति ; तथा च ‘ता यो वेद’ इत्ययं विधिर्नोपासनभेदक इति योजना । अयं भावः - ‘ता यो वेद’ इत्यत्र व्याहृतिशरीरस्य ब्रह्मणः प्रधानविद्याविधिरुत्तरानुवाके गुणविधिरिति प्रकारेणोपासनैक्येऽपि ‘ता यो वेद’ इति विधिसम्भवान्न तस्य विद्याभेदकत्वमिति ।

ननु तर्हि ‘स वेद ब्रह्म’ इति विधिर्भेदकोऽस्तु ; नेत्याह —

वक्ष्यमाणार्थत्वान्नोपासनभेदक इति ।

‘स वेद ब्रह्म’ इति वाक्यं व्याहृत्यनुवाकस्थे ब्रह्मोपासने वक्ष्यमाणगुणाकर्षणार्थत्वान्न विद्यैक्यविरोधि, किं तु तदनुकूलमेवेत्यर्थः ।

हेत्वसिद्धिं पूर्वोक्तार्थस्मारणेन निराचष्टे —

वक्ष्यमाणार्थत्वं चेति ।

विदुषे देवाः कदा बलिं प्रयच्छन्तीत्याकाङ्क्षायां स्वाराज्यप्राप्त्यनन्तरमित्याशयेनाह —

स्वाराज्येति ।

स्वयमेव राजा स्वराट् , तस्य भावः स्वाराज्यम् , अङ्गदेवताधिपतित्वमिति यावत् । तत्प्राप्त्यनन्तरमेवाङ्गदेवताभिर्बल्युपहारणमुचितम् ; अत एवार्थक्रमानुसारेण ‘सर्वेऽस्मै देवाः’ इति वाक्यम् ‘आप्नोति स्वाराज्यम्’ इति वाक्यानन्तरं पठनीयम् । एतच्चाग्रे स्फुटं वक्ष्यति - स्वयमेव राजाधिपतिर्भवत्यङ्गभूतानां देवतानां यथा ब्रह्म देवाश्च सर्वेऽस्मै बलिमावहन्तीति । एतेनानुवाकयोः पृथक्फलश्रवणादुपासनभेद इति शङ्कापि निरस्ता भवति फलभदेश्रवणस्यैवासिद्धेरिति ॥

वृत्तानुवादपूर्वकमुत्तरानुवाकतात्पर्यमाह —

भूर्भुवरित्यादिना ।

मह इति व्याहृत्यपेक्षया अन्या भूर्भुवःसुवःस्वरूपा व्याहृतयो देवतादिरूपाश्चतुर्थव्याहृत्यात्मकस्य ब्रह्मणोऽङ्गानीत्युक्तमित्यर्थः ।

एतस्येति ।

स इति तच्छब्देनास्मिन्ननुवाके समाकृष्टस्येत्यर्थः । पुरुषपदापेक्षया स इति पुंलिङ्गनिर्देश इति न तद्विरोधः । उपासनार्थं साक्षादुपलब्ध्यर्थं चेत्यर्थक्रमः उपासनफलत्वात्साक्षात्कारस्य ।

उपासनार्थं स्थानविशेषोपदेशे दृष्टान्तमाह —

सालग्राम इवेति ।

साक्षादुपलब्ध्यर्थमित्युक्तं प्रपञ्चयति —

तस्मिन्हीति ।

उपासकानामिदं प्रसिद्धमिति द्योतनार्थो हि-शब्दः ।

व्युत्क्रम्येति ।

संनिहितमाकाशमुल्लङ्घ्येत्यर्थः ।

हृदयस्वरूपमाह —

पुण्डरीकेति ।

प्राणायतन इति ।

‘हृदि प्राणः’ इति प्रसिद्धेरिति भावः ।

अनेकेति ।

अनेकनाड्याश्रयभूतानि सुषिराणि यस्येति विग्रहः ।

पुण्डरीकाकारत्वाधोमुखत्वोर्ध्वनालत्वविशिष्टे मांसखण्डे मानमाह —

विशस्यमान इति ।

‘पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम्’ इत्यादिश्रुतिप्रसिद्धो यथोक्तमांसखण्डो विशस्यमाने पशौ प्रत्यक्षत उपलभ्यत इत्यर्थः ।

प्रसिद्ध एवेति ।

‘योऽयमन्तर्हृदय आकाशः’ इत्यादिश्रुतिष्विति शेषः । करकाकाशो यथा प्रसिद्ध इति दृष्टान्तयोजना । पुरि हृदये शरीरे वा शयनादवस्थानात्पुरुषः, पूर्णत्वाद्वा पुरुषः, भूरादयः पूर्णा येन स पुरुष इति वा ।

मननं मन इति भावव्युत्पत्तिमाश्रित्याह —

मनो ज्ञानमिति ।

मननं ज्ञानमित्यत्र हेतुमाह —

मनुतेरिति ।

ज्ञानं कर्म क्रिया वाच्यभूता यस्य तस्मान्मनुतेर्धातोर्निष्पन्नो मनःशब्दो यतो ज्ञानवाचीत्यर्थः ।

पुरुषस्य मनोविकारत्वाभावादाह —

तत्प्राय इति ।

मनःप्रधान इत्यर्थः ।

तत्र हेतुमाह —

तदुपलभ्यत्वादिति ।

तेनोपासनसंस्कृतेन मनसोपलभ्यमानत्वादित्यर्थः ।

तल्लिङ्गो वेति ।

अस्मदादिमनसा अस्मदादिभिरनिवार्येण तन्नियन्तृतया ब्रह्मानुमानसम्भवादिति भावः ।

ज्योतिर्मय इति ।

स्वप्रकाश इत्यर्थः । व्याहृतिशरीरे ब्रह्मणि मनोमयत्वादिगुणवत्यहङ्ग्रहमभिप्रेत्य विदुष आत्मभूतस्येत्युक्तम् , अहङ्ग्रहं विना तद्भावायोगात् तद्भावं विना च स्वाराज्यप्राप्त्ययोगात् ; अतः स्वाराज्यप्राप्तिवचनानुरोधेन विदुषो ब्रह्मभावो ब्रह्मण्यहङ्ग्रहश्च कल्प्यत इति भावः । तथा च श्रुतिः - ‘देवो भूत्वा देवानप्येति’ इति । इहैव भावनया देवभावं प्राप्य देहपातोत्तरकालं देवभावं प्राप्नोतीति तदर्थः ।

इन्द्ररूपस्येति ।

‘सेन्द्रयोनिः’ इति वाक्यशेषदर्शनादिन्द्ररूपत्वमुक्तम् ।

‘शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभि निःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति’ इति श्रुत्यन्तरमनुसृत्याह —

हृदयादूर्ध्वमिति ।

श्रुतिप्रसिद्धायां शताधिकायां नाड्यां नामान्तरेण योगशास्त्रप्रसिद्धिं कथयति —

सुषुम्नेति ।

स्तन इवेति ।

आस्यान्तरिति शेषः ।

तेनेति ।

तस्येत्यर्थः । तस्य चान्तरेण अन्तर्देशं प्राप्यमाणा शीर्षकपाले व्यपोह्य या निर्गतेति योजना । विनिष्क्रम्य प्रतितिष्ठतीति सम्बन्धः ।

लोकस्येति ।

ऋग्वेदस्य प्राणस्य चेत्यर्थः ।

इमं लोकमिति ।

ऋग्वेदं प्राणं चेत्यपि द्रष्टव्यम् । प्रथमव्याहृतौ लोकाग्निऋग्वेदप्राणानां चतुर्णां दृष्टत्वेन लोकाग्निभाववदृग्वेदप्राणभावस्यापि वक्तव्यत्वात् । न च प्रधानब्रह्मोपासनफलवचनेन ‘मह इति ब्रह्मणि’ इत्यनेन सर्वात्मकब्रह्मभावे कथिते सति विदुष ऋग्वेदप्राणभावस्यापि सिद्धत्वान्न पृथक्तद्भावो वक्तव्य इति वाच्यम् ; तथा सति लोकाग्निभावस्यापि तत एव सिद्धत्वेन ‘अग्नौ प्रतितिष्ठति’ इति श्रुतिवचनमग्न्यात्मनेमं लोकं व्याप्नोतीति भाष्यवचनं चानर्थकं स्यात् । एतेन भूरिति व्याहृतौ ऋग्वेदप्राणदृष्ट्योर्ब्रह्मोपासनं प्रत्यङ्गतया प्रधानफलेनैव फलवत्त्वाच्छ्रुतौ भाष्ये च पृथक्तद्भाववचनाभाव इति शङ्कापि निरस्ता, तस्यां लोकाग्निदृष्ट्योरप्यङ्गत्वेन तत्फलस्याप्यवक्तव्यत्वापत्तेः । यदि चाङ्गानां प्रधानफलेनैव फलवत्त्वेऽप्यङ्गस्तुत्यर्थं पृथक्फलवचनमपेक्षितमित्युच्येत, तदा ऋग्वेदादिदृष्टावपि तदर्थं पृथक्फलं वक्तव्यम् ; एवमुत्तरत्रापि द्रष्टव्यमिति सङ्क्षेपः ।

आत्मभावेन स्थित्वेति ।

अत्र क्रमकथनं पाठक्रममाश्रित्य । वस्तुतस्तु क्रमो न विवक्षितः, विदुषः सर्वात्मकब्रह्मभाव एवाग्न्यादिभावस्यान्तर्भावेण क्रमाभावादिति मन्तव्यम् ।

ब्रह्मभूतमिति ।

‘मह इति ब्रह्मणि’ इति वाक्योक्तब्रह्मभावप्रयुक्तमित्यर्थः ।

उपासकः सर्वेषां हि मनसां पतिर्भवतीत्यत्र हि-शब्दसूचितं हेतुमाह —

सर्वात्मकत्वाद्ब्रह्मण इति ।

ब्रह्मभूतस्य विदुषः सर्वजीवात्मकत्वादित्यर्थः ।

ननु ब्रह्मणः सर्वात्मकत्वे सिद्धे तद्भावमापन्नस्य विदुषः सर्वात्मकत्वं स्यात् , तदेव कुत इत्यत्राह —

सर्वैर्हीति ।

तद्ब्रह्म सर्वैरुपाधिभूतैर्मनोभिः प्राप्तजीवभावं सन्मनुते चक्षुरादिद्वारा रूपादिकमनुभवति । ब्रह्मणो जीवभावे मानत्वेन प्रवेशवाक्यादिसूचनार्थो हि-शब्दः ।

न केवलमुपासकः सर्वमनसां पतिः, किं तु वागदीनामपीत्याह —

किं चेति ।

सर्वात्मकत्वादिति । विदुष इति शेषः ।

ननु त्वगादिपतित्वमपि कुतो नोक्तमित्याशङ्क्य आप्नोति मनसस्पतिमित्यादेर्विवक्षितमर्थमाह —

सर्वप्राणिनामिति ।

तद्वानिति । नियम्यनियामकभावसम्बन्धो मत्वर्थः ।

न केवलमेतावदेव विदुषः फलं भवति, किं त्वितोऽपि बहु फलं भवतीत्याह —

किं च ततोऽपीति ।

शरीरमस्येति ।

शरीरपदं स्वरूपपरम् ; ततश्च आकाशमधिष्ठानभूतस्य ब्रह्मणः कल्पितं स्वरूपमित्यर्थः ।

सूक्ष्ममिति ।

जलादिभिर्दुःखादिभिश्च संश्लेषायोग्यत्वं सूक्ष्मत्वम् ; तदाह भगवान् - ‘यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते’ इति ।

सत्यमिति ।

सद्भूतत्रयलक्षणं मूर्तम् , त्यद्वाय्वाकाशात्मकममूर्तम् , तदुभयं सच्च त्यच्च सत्त्यमिति व्युत्पत्त्या सत्त्यशब्दवाच्यम् , तदात्मा कल्पितं रूपमस्येत्यर्थः ।

सत्यशब्दस्य परमार्थवस्तुनि रूढिमाश्रित्याह —

अवितथमिति ।

प्राणेष्विति ।

सविषयेष्विन्द्रियेष्वित्यर्थः । इदं च व्याख्यानं ब्रह्मणो जीवभावाभिप्रायम् ।

केवलब्रह्मपरत्वेनापि व्याचष्टे —

प्राणानां वेति ।

यस्मिन्निति ।

यस्मिन्ब्रह्मणि नियन्तृरूपे सतीत्यर्थः ।

मनआनन्दमिति पदं ब्रह्मणो जीवभावाभिप्रायेणैव व्याचष्टे —

मन इत्यादिना ।

शान्तिश्चेति ।

सर्वद्वैतनिवृत्तिरूपमित्यर्थः । अज्ञानतत्कार्यध्वंसस्याधिष्ठानब्रह्मानतिरेकादिति भावः ।

समृद्धं चेति ।

सम्यगात्मभावेन ऋद्धिं व्याप्तिं गतं समृद्धम् , सर्वव्यापकमित्यर्थः ।

शान्त्या वेति ।

सर्ववृत्त्युपरमलक्षणया समाधिशब्दितया शान्त्या समृद्धवत्पूर्णान्दरूपेण योगिभिरुपलभ्यत इत्यर्थः ।

एतच्चेति ।

ननु फलत्वेनोक्तस्याधिकतरविशेषणस्य कथमुपास्यगुणान्तर्भाव उच्यते ? नैष दोषः, ‘तं यथा यथोपासते’ इति श्रुत्या फलत्वेनावगतस्यापि विशेषणजातस्य ध्येयत्वावगमात् , विशिष्यात्र व्यवहितसंनिहितसकलगुणपूगलक्षणप्रकारपरामर्शिनेतिपदेनाधिकतरविशेषणस्याप्युपास्तिं प्रति विषयतया समर्पणाच्च । न चैवम् ‘आप्नोति स्वाराज्यम्’ इत्यादावुक्तानां सर्वदेवाधिपतित्वसर्वदेवपूज्यत्वसर्वकरणपतित्वानामपि फलरूपाणामुपास्यगुणत्वप्रसङ्ग इति वाच्यम् ; इष्टत्वात् । तत्सङ्ग्रहार्थ एवैतच्चेत्यत्र चकार इति सङ्क्षेपः ।

ननु उपासनस्य श्रुत्या स्वेन रूपेणोक्तावप्यनुष्ठानसिद्धेः आचार्योक्तिकल्पनं मुधा, नेत्याह —

आदरार्थेति ।

उपासनानुष्ठाने आदरातिशयसिद्ध्यर्थेत्यर्थः ।

उक्त एवेति ।

उपासनं च यथाशास्त्रमित्यादाविति शेषः । नन्वत्र किमपरं ब्रह्मोपास्यं किं वा परं ब्रह्मेति ? किमत्र संशयकारणम् ? परं चापरं च ब्रह्मेत्यादावुभयत्र ब्रह्मशब्दप्रयोगदर्शनमेव । अत्र केचिदपरमेव ध्येयमिति वदन्ति । तथाहि - प्राणारामत्व मनआनन्दत्वयोः सूत्रात्मनि हिरण्यगर्भे स्वारस्यान्मनोमयपदस्य मनोभिमानीति भाष्यदर्शनेन भाष्कारस्यापि तत्रानुमत्यवगमाच्च, अन्येषामपि विशेषणानां तस्मिन्नेव यथाकथञ्चिदुपपादनसम्भवाच्चापरमेवात्र विवक्षितमिति । अन्ये तु परमीश्वररूपमेवात्र ब्रह्म ध्येयमिति वदन्ति । तथा हि - परं ब्रह्मैवात्र विवक्षितम् , ब्रह्मशब्दस्य तत्र मुख्यत्वात् ; नापरम् , तत्र तस्यामुख्यत्वात् ; तदुक्तं सूत्रकारेण ‘सामीप्यात्तु तद्व्यपदेशः’ इति । परब्रह्मसामीप्यादेव सूत्रात्मनि ब्रह्मशब्दप्रयोगो न मुख्यवृत्त्येति तदर्थः । तथा अमृतत्वं परस्यैव ब्रह्मणो लिङ्गम् । न च ‘सैषानस्तमिता देवता’ इत्यादावपरस्यापि नाशराहित्यरूपममृतत्वं श्रूयत इति वाच्यम् ; तस्यावान्तरप्रलये नाशाभावश्रवणेऽपि महाप्रलये नाशश्रवणेन मुख्यामृतत्वासम्भवात् । न च ‘प्राणारामं मनआनन्दम्’ इति लिङ्गद्वयानुरोधेनापेक्षिकमेवामृतत्वमिहास्त्विति वाच्यम् ; ब्रह्मश्रुत्यनुरोधेन मुख्यामृतत्वग्रहणसम्भवे दुर्बललिङ्गानुरोधेनापेक्षिकामृतत्वग्रहणायोगात् , उपसंहारेऽप्यमृतत्वश्रवणेनोपक्रमोपसंहारस्पर्शित्वलक्षणतात्पर्यलिङ्ग - युक्तस्यामृतत्वस्य तद्रहितप्राणारामत्वादिलिङ्गानुरोधेनान्यथानयनायोगाच्च । तथा पुरुषपदोदितं पूर्णत्वं हिरण्मयपदोदितं स्वयञ्ज्योतिष्ट्वमिन्द्रपदोदितं पारमैश्वर्यमाकाशशरीरपदोदितमाकाशदेहत्वं सूक्ष्मत्वं वा सत्यात्मपदोदितमवितथस्वभावत्वं शान्तिसमृद्धपदोदितं सर्वप्रपञ्चोपशमात्मकत्वमित्येतेषां लिङ्गानां परब्रह्मण्येव स्वारस्याच्च । मनोमयपदस्याप्यर्थत्रयं भाष्ये दर्शितम् । तत्र प्रथमतृतीयार्थौ परापरब्रह्मणोः साधारणौ । मनोभिमानीत्यर्थप्रदर्शनमात्रमपरब्रह्मपक्षपाति । तथा प्राणारामत्वमनआनन्दत्वे अपि । न चैतावता हिरण्यगर्भाख्यं ब्रह्म श्रुतिभाष्ययोरभिप्रेतमिति निश्चेतुं शक्यते । शाण्डिल्यविद्यादौ मनोमयत्वप्राणशरीरत्ववदत्रापि ब्रह्मणः सार्वात्म्यप्रयुक्ततया तेषामपि परस्मिन्ब्रह्मण्युपपत्तेः सार्वात्म्यं च प्रकृतस्य ब्रह्मणो दर्शितम् । न चैतत्परब्रह्मणोऽन्यत्र मुख्यं सम्भवति । तस्मात्परमेव ब्रह्मात्रोपास्यमिति सङ्क्षेपः ॥

उत्तरोऽप्यनुवाकः प्रकारान्तरेण ब्रह्मोपासनविषय इत्याह —

यदेतदित्यादिना ।

पृथिव्यादिजगतः कथं पाङ्क्तत्वमित्याकाङ्क्षायां पङ्क्त्याख्यस्य च्छन्दसः पृथिव्यादौ सम्पादनादित्याह —

पञ्चसङ्ख्येति ।

न केवलं पञ्चसङ्ख्यायोगात्पङ्क्तिच्छन्दःसम्पादनम् , यज्ञत्वसम्पादनमपि कर्तुं शक्यत इत्याह —

पाङ्क्तश्च यज्ञ इति ।

पत्नीयजमानपुत्रदैवमानुषवित्तैः पञ्चभिर्योगाद्यज्ञः पाङ्क्त इत्यर्थः । दैववित्तमुपासनं मानुषवित्तं गवादीति विभागः ।

पङ्क्तिच्छन्दसो यज्ञस्य च पञ्चसङ्ख्यायोगात्पाङ्क्तत्वे क्रमेण श्रुतीर्दर्शयति —

पञ्चाक्षरेति ।

जगतो यज्ञत्वसम्पादनमेव दर्शयति —

तेनेति ।

पञ्चसङ्ख्यायोगलक्षणेन यज्ञसाम्येनेत्यर्थः ।

लोकाद्यात्मान्तं चेति ।

प्राणादिमज्जान्तं चेति चकारार्थः । परिकल्पयति, श्रुतिरिति शेषः ।

एवं ब्रह्मोपाधिभूतं सर्वं जगत्पङ्क्तिच्छन्दोरूपं यज्ञरूपं च परिकल्प्य तादृक्पाङ्क्तजगदात्मकं प्रकृतं ब्रह्माहमस्मीति चिन्तयतः किं फलं भवतीत्याकाङ्क्षायामाह —

तेन यज्ञेनेति ।

प्रजापतिमिति ।

स्थूलसर्वप्रपञ्चोपाधिकस्य ब्रह्मणः प्रजापतिरूपत्वात् ‘तं यथा यथोपासते’ इति न्यायेन जगदात्मब्रह्मोपासनाज्जगदात्मानं प्रजापतिमेव प्राप्नोतीत्यर्थः ।

एवं तात्पर्यमुक्त्वा पृथिव्यादिजगतः पञ्चसङ्ख्यायोगात्पाङ्क्तस्वरूपत्वं प्रश्नपूर्वकं श्रुत्या दर्शयति —

तत्कथमित्यादिना ।

विराडिति ।

‘आप ओषधयः’ इत्यादिस्थूलभूताधिकाराद्भूतमयो विराड्देह इहात्मशब्दार्थ इत्यर्थः ।

इत्यधिभूतमित्युपसंहारवचनमित्यधिलोकमित्यधिदैवतमित्येवंरूपयोरधिलोकाधिदैवतपाङ्क्तद्वयोपसंहारवचनयोरुपलक्षणार्थमित्यत्र हेतुमाह —

लोकदेवतापाङ्क्तयोश्चेति ।

तयोरपि पूर्वमुक्तत्वादित्यर्थः ।

अध्यात्ममिति ।

आत्मा देहः, तमधिकृत्य वर्तमानमध्यात्ममित्यर्थः ।

ननु पाङ्क्तषट्ककथनेन कथं सर्वस्य जगतः पाङ्क्तत्वमुक्तम् ? तत्राह —

एतावद्धीति ।

यद्बाह्यमध्यात्मं च पाङ्क्तं श्रुत्या दर्शितम् एतावदेवेदं सर्वं जगत् , न ततोऽधिकमस्तीत्यवगन्तव्यमित्यर्थः ।

श्रुतिप्रदर्शितपाङ्क्तषट्के कृत्स्नस्य जगतोऽन्तर्भावः प्रसिद्ध इति हि-शब्दार्थः । उपासनाविधिं दर्शयति —

एतदेवमिति ।

एतज्जगदेवं पाङ्क्तरूपेणेत्यर्थः । उक्तवानित्यस्येतिशब्देन सम्बन्धः ।

सङ्ख्यासामान्यादिति ।

आध्यात्मिकमपि पाङ्क्तत्रयं बाह्यमपि पाङ्क्तत्रयमित्यस्मात्सामान्यादाध्यात्मिकेन पाङ्क्तेन बाह्यपाङ्क्तस्य पूरणमित्यर्थः ।

ननु तेन तस्य पूरणं कुसूलादरिव धान्यादिना न सम्भवतीत्याशङ्क्याह —

एकात्मतयेति ।

बाह्यमाध्यात्मिकं च सर्वं पाङ्क्तजातमेकात्मत्वेनोपलभते, पाङ्क्तजगदात्मकं ब्रह्माहमस्मीति चिन्तयेदित्युक्तवानिति यावत् ।

एतदधिविधायेत्यादिनोक्तमुपासनमनूद्य तस्य फलमुपक्रमे कथितमित्याह —

एतदेवमिति ॥

उत्तरानुवाकस्य सङ्गतिं वृत्तानुवादपूर्वकं दर्शयति —

व्याहृत्यात्मन इति ।

अनन्तरं चेति ।

अव्यवहितपूर्वानुवाक इत्यर्थः ।

इदानीमिति ।

उक्तवक्ष्यमाणसर्वोपासनानां कर्मणां चाङ्गभूतो य ओङ्कारस्तस्योपासनमिदानीं विधीयते ; तथा च पूर्वोक्तोपासनेष्वङ्गत्वेनोपस्थितस्य प्रणवस्यात्रोपासनविधानात्सङ्गतिरिति भावः । न चोङ्कारस्य सर्ववैदिककर्मोपासनाङ्गत्वे मानाभाव इति वाच्यम् ; ‘तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्’ इति भगवद्वचनस्यैव मानत्वात् । ब्रह्मवादिनां वेदवादिनामित्यर्थः ।

ननु शब्दमात्ररूपस्योङ्कारस्याचेतनतया फलदातृत्वासम्भवात् कथमुपास्यत्वमित्याशङ्क्याह —

परापरेति ।

प्रतिमाद्यर्चन इव ब्रह्मैव फलदात्रिति भावः ।

ब्रह्मण एव सर्वत्र फलदातृत्वम् ‘फलमत उपपत्तेः’ इत्यधिकरणे प्रसिद्धमिति द्योतनार्थो दृष्ट्या हीत्यत्र हि-शब्दः । प्रणवस्य परापरब्रह्मदृष्ट्यालम्बनत्वं प्रसिद्धमिति सदृष्टान्तमाह —

स हीति ।

प्रणवस्य परापरब्रह्मदृष्ट्यालम्बनत्वे तद्दृष्ट्योपासितस्य तस्य परापरप्राप्तिसाधनत्वे च श्रुतिमाह —

एतेनैवेति ।

ओङ्कारेणैवायतनेन प्राप्तिसाधनेन परमपरं वा प्राप्नोतीत्यर्थः ।

एवं तात्पर्यमुक्त्वा अक्षराणि व्याचष्टे —

इतीत्यादिना ।

परिच्छेदार्थ इति ।

सङ्ग्रहार्थ इत्यर्थः ।

ओङ्कारस्य परापरब्रह्मदृष्ट्यालम्बनत्वेन श्रुतिषु प्रसिद्धत्वेऽपि प्रकृते मुख्यत्वात्परब्रह्मदृष्टिरेवोङ्कारे विवक्षितेति मत्वा तत्र ब्रह्मदृष्ट्यध्यासे किं सादृश्यमित्याकाङ्क्षायामाह —

यत ओमितीदं सर्वमिति ।

यत ओङ्कारः सर्वात्मकः ततः सर्वात्मकत्वसादृश्यादोङ्कारे सर्वात्मकब्रह्मदृष्टिर्युक्तेति भावः ।

ननु ब्रह्मणः सर्वात्मकत्वम् ‘सर्वं खल्विदं ब्रह्म’ इत्यादिश्रुतिसिद्धम् ; ओङ्कारस्य तु कथं सार्वात्म्यमित्याशङ्क्याह —

सर्वं हीति ।

नन्वोङ्कारस्य सर्वशब्दात्मकत्वेऽपि कथमर्थप्रपञ्चात्मकत्वमित्याशङ्क्य शब्दद्वारेत्याह —

अभिधानतन्त्रं हीति ।

अभिधेयजातस्याभिधानाधीनसिद्धिकत्वाद्वाच्यवाचकयोस्तादात्म्यस्वीकाराच्चाभिधेयजातस्याभिधानेऽन्तर्भावः सम्भवतीत्यर्थः ।

अत इदमिति ।

प्रणवसार्वात्म्यस्यापि श्रुत्यादिसिद्धत्वादिदं सर्वमोङ्कार इति प्रसिद्धवदुपदिश्यते ओमितीदं सर्वमिति वचसेत्यर्थः ।

ननु प्रथमवाक्येन प्रणवे ब्रह्मदृष्टिर्विहिता, तत्र तद्दृष्टिकरणे नियामकं द्वितीयवाक्येन दर्शितम् , अतो विवक्षितार्थस्य सिद्धत्वात्किमुत्तरग्रन्थेनेत्याशङ्क्याह —

ओङ्कारस्तुत्यर्थ इति ।

अनुकरणमिति ।

अनुज्ञानरूपमिति यावत् । केनचित्करोमीत्युक्त्वा कृतं कर्मान्य ओमित्यनुकरोति अनुजानाति, तथा यास्यामि विष्ण्वालयमित्युक्तमन्य ओमित्यनुकरोतीति योजना ।

प्रसिद्धं हीति ।

प्रसिद्धिश्च करोमीत्यादिना पूर्वं प्रदर्शितैव ।

अप्यो श्रावयेत्यत्र अपि-शब्दो वक्ष्यमाणोदाहरणसमुच्चयार्थ इति मत्वाह —

अपि चेति ।

प्रैषपूर्वकमिति । ‘ओ श्रावय’ इति मन्त्रगतेनोङ्कारेणाग्नीध्रसम्बोधनपूर्वकमित्यर्थः । तदुक्तं वेदभाष्ये - ‘मन्त्रगतओङ्कार आग्नीध्रसम्बोधनार्थः । हे आग्नीध्र देवान्प्रति हविःप्रदानावसरं श्रावयेति मन्त्रार्थः’ इति ।

आश्रावयन्तीत्यस्यार्थमाह —

प्रतिश्रावयन्तीति ।

प्रतिश्रवं कारयन्ति, प्रत्याश्रवणं कारयन्तीतित यावत् । शस्त्रशंसितारो होतारः, तेऽपि ’शों सावोम्’ इत्युपक्रम्य शस्त्राणि शंसन्ति, तान्योमिति समापयतन्ति चेत्यर्थः ।

प्रतिगरमिति ।

’ओऽथामोद इव’ इति मन्त्रमित्यर्थः । ओकारेण होता सम्बोध्यते ; हे होतः अथ अर्धर्चशंसनानन्तरमस्माकमामोद इव हर्ष एव सम्पन्न इति तदर्थः ।

ब्रह्मेति ।

ऋत्विग्विशेषो ब्रह्मा यदा अन्येषामृत्विजामनुज्ञां प्रयच्छति तदा ओं प्रोक्षेत्यादिरूपेण प्रणवपुरःसरमेव प्रसौति ।

तस्यार्थमाह —

अनुजानातीति ।

जुहोमीत्युक्तवन्तं प्रत्यन्य ओमित्येवानुज्ञां प्रयच्छतीत्यर्थः ।

प्रवचनं करिष्यन्निति ।

प्रवक्ष्यन्निति ‘वच परिभाषणे’ इत्यस्य रूपमस्मिन्व्याख्याने ; द्वितीयव्याख्याने तु ‘वह प्रापणे’ इत्यस्यान्तर्भावितण्यर्थस्य रूपमिति भेदः ।

वेदमिति ।

वेदं ग्रहीष्यामीत्यभिसन्धिमानादावोमित्येवाध्येतुं ब्राह्मण उपक्रमत इत्यर्थः ।

अध्ययनफलभूतां वेदावाप्तिं कथयति ब्रह्मैवोपाप्नोतीति ; तद्योजयति —

उपाप्नोत्येवेति ।

प्रापयिष्यन्निति । परमात्मानमुपाप्नवानि प्रत्यक्त्वेन प्राप्नुयामित्यभिसन्धिमान्ब्राह्मण आत्मानं ब्रह्म प्रापयिष्यन्नात्मनो ब्रह्मभावप्राप्त्युपायमन्विष्यन्नोमित्याहेत्यर्थः ।

स चेति ।

स च ब्राह्मणस्तेनोङ्कारेण आत्मज्ञानलक्षणमुपायं लब्ध्वा ब्रह्म प्राप्नोत्येवेत्यर्थः ।

विवक्षितमनुवाकार्थं सङ्क्षिप्य दर्शयति —

ओङ्कारपूर्वेति ।

अत्र यद्यपि ‘ओ श्रावय’ इति मन्त्रे ‘ओऽथामोद इव’ इति प्रतिगरनामकमन्त्रे च ओकार एव श्रूयते न त्वोङ्कारः, तथाप्योकारस्योङ्कारैकदेशत्वात्तत्पूर्व - प्रवृत्तानामप्योङ्कारपूर्वकत्वमुपचारादुक्तमिति मन्तव्यम् ॥

उत्तरानुवाकस्य व्यवहितानुवाकेन सम्बन्धमाह —

विज्ञानादेवेत्यादिना ।

कर्मणां स्वाराज्यप्राप्तावनुपयोगः प्राप्त इति शङ्कार्थः । उपासनसहकारितया तत्फलेन स्वाराज्येन कर्मणां फलवत्त्वसिद्ध्यर्थमस्मिन्ननुवाके तेषामुपन्यास इति परिहारार्थः । पुरुषार्थपदं स्वाराज्यपरम् , कर्मणामुपासनसहकारितया तत्फलं प्रत्युपयोगप्रकारश्चेत्थम् - उपासकेन स्वकर्माननुष्ठाने तदकरणसूचितेन प्रत्यवायेन प्रतिबद्धमुपासनं फलपर्यवसायि न भवेत् ; अतः प्रतिबन्धापनयद्वारा कर्मणां तत्रोपयोग इति । तथा च श्रुतिः - ‘अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ इति । अविद्यया कर्मणा प्रतिबन्धकपापलक्षणं मृत्युं नाशयित्वा विद्यया उपासनलक्षणया स्वाराज्यलक्षणममृतमश्नुत इति हि तदर्थः ।

व्याख्यातमिति ।

शास्त्रान्निश्चितावस्थं दर्शादिकर्मजातमृतशब्दवाच्यमिति ऋतं वदिष्यामीत्यत्र व्याख्यातमित्यर्थः ।

उपासकस्याध्यापने प्रवृत्तावुपासनानुष्ठानासम्भवादध्यापनस्य काम्यत्वेन तदकरणे प्रत्यवायाभावाच्च प्रवचनमध्यापनमिति व्याख्यानमयुक्तमित्यस्वरसादाह —

ब्रह्मयज्ञो वेति ।

यथाव्याख्यातार्थं वेति ।

शास्त्रात्कर्तव्यतया बुद्धौ विनिश्चितमेव कर्म वाक्कायाभ्यां सम्पाद्यमानं सत् सत्यशब्दवाच्यमिति सत्यं वदिष्यामीत्यत्र व्याख्यातार्थकं वात्र सत्यपदमित्यर्थः ।

कृच्छ्रादीति ।

आदिपदं चान्द्रायणादिसङ्ग्रहार्थम् । न चाशनपरित्यागप्रधाने कृच्छ्रादौ प्रवृत्तस्य कथं स्वाराज्यफलकोपासनानुष्ठानं सम्भवतीति वाच्यम् ; शक्तस्य तदुभयानुष्ठानसम्भवात् , अशक्तस्य तु धनिनो धनदानरूपं सर्वसाधारण्येन मिताशनादिरूपं वा तपो भविष्यति । तथा च श्रुतिः - ‘एतत्खलु वाव तप इत्याहुर्यः स्वं ददाति’ इति । ‘हितमितमेध्याशनं तपः’ इति योगशास्त्रे मिताशनादितपसोऽप्युक्तत्वात् । विवाहादौ बन्ध्वाद्युपचारो लौकिकः संव्यवहारः ।

प्रजाश्चोत्पाद्या इति ।

प्रजोत्पत्त्यर्थाः पुत्रकामेष्ट्यादयः कर्तव्या इत्यर्थः ।

निवेशयितव्य इति ।

निवेशो विवाहः ।

पुनः पुनः स्वाध्यायग्रहणस्य तात्पर्यमाह —

सर्वैरित्यादिना ।

यत्नतोऽनुष्ठेये इत्यत्र हेतुमाह —

स्वाध्यायाधीनां हीति ।

अध्ययनाधीनमित्यर्थः अध्ययनस्यार्थज्ञानपर्यन्तत्वं पूर्वतन्त्रप्रसिद्धमिति द्योतनार्थो हि-शब्दः ।

अर्थज्ञानायत्तं चेति ।

प्रणाड्या कर्मकाण्डार्थज्ञानायत्तं परं श्रेयः, साक्षादेव ज्ञानकाण्डार्थज्ञानायत्तं परं श्रेय इति विभागसूचनार्थश्चकारः ।

अत इति ।

स्वाध्यायस्यार्थज्ञानद्वारा परमश्रेयःसाधनत्वात्प्रवचनस्याविस्मरणादिसाधनत्वाच्चेत्यर्थः ।

सत्यमेवेति ।

अनुष्ठेयानां मध्ये सत्यमेव प्रशस्तं कर्मेति राथीतरस्य मतमिति भावः । तथा च वचनम् - ‘अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्रात्तु सत्यमेव विशिष्यते’ इति । अत्र द्वितीयनामशब्दः प्रसिद्धिद्योतकः ।

तप एवेति ।

कृच्छ्रचान्द्रायणादिमिताशनधनदानरूपं तप एव प्रशस्तं कर्मेति पौरुशिष्टेर्मतम् । तस्य प्राशस्त्यं चोत्तमलोकप्राप्तिसाधनत्वात् । तथा च श्रुतिः - ‘तपसर्षयः सुवरन्वविन्दन्’ इति ।

मौद्गल्याभिमते स्वाध्ययप्रवचनयोरुत्तमकर्मत्वे हेतुमाह श्रुतिः —

तद्धि तप इति ।

हि-शब्दार्थकथनम् —

यस्मादिति ।

तत्र स्वाध्यायशब्दितस्याध्ययनस्य नियमोपेतत्वात्तपःशब्दवाच्यत्वम् । तदुक्तम् - ‘नियमेषु तपःशब्दः’ इति । प्रवचनशब्दितस्य च ब्रह्मयज्ञस्य तपस्त्वम् ‘तपो हि स्वाध्यायः’ इत्यादिश्रुतिप्रसिद्धमिति मत्वा तपस्त्वं तयोरुत्तमकर्मत्वे हेतुतयोक्तमित्यनुसन्धेयम् ।

उक्तानामपीति ।

‘सत्यं च स्वाध्यायप्रवचने च तपश्च स्वाध्यायवचने च’ इत्यत्रोक्तानामपीत्यर्थः ।

आदरार्थमिति ।

आदरसूचनद्वारा मतभेदेनोत्तमकर्मत्वख्यापनार्थमित्यर्थः ॥

नन्वहं वृक्षस्येत्यादिमन्त्रपाठः किमर्थ इत्याशङ्क्याह —

स्वाध्यायार्थ इति ।

जपार्थम् इत्यर्थः ।

ननु तज्जपस्य क्वोपयोगः ? तत्राह —

स्वाध्यायश्चेति ।

प्रकरणादिति हेतुं विवृणोति —

विद्यार्थं हीति ।

प्रकरणस्य संहितोपनिषद्गतमन्त्रब्राह्मणजातस्य विद्याप्रयोजनकत्वादित्यर्थः ।

ब्रह्मविद्यासंनिधौ पाठादिति भावः । अहं वृक्षस्येत्यादिमन्त्राम्नायस्य कर्मशेषत्वशङ्कां निराकरोति —

न चेति ।

तदवगमकश्रुतिलिङ्गादेरदर्शनादिति भावः ।

स्वाध्यायो विद्योत्पत्तये भवतीत्युक्तम् ; तत्र विवक्षितं द्वारं समर्पयति —

स्वाध्यायेन चेति ।

जपादिरूपस्य धर्मस्य पापक्षयरूपशुद्धिद्वारा विद्योत्पत्तिहेतुत्वम् ‘तपसा कल्मषं हन्ति’ इत्यादिशास्त्रसिद्धमिति विशेषसूचनार्थश्चकारः ।

अहमिति ।

साक्षात्कृतब्रह्मतत्त्वस्त्रिशङ्कुनामा ऋषिः अहंशब्दार्थः ।

उच्छेद्यात्मकस्येति ।

उच्छेद्यस्वभावस्येत्यर्थः ।

संसारवृक्षस्येति ।

विद्याप्रतिपादके मन्त्रे प्रसिद्धवृक्षग्रहणायोगात्संसार एवोच्छेद्यस्वभावत्वसाम्याद्वृक्षशब्देन गृह्यत इति भावः ।

जगदात्मकस्य संसारवृक्षस्य प्रेरयिता परमेश्वर एव, न ब्रह्मविदिति, तत्राह —

अन्तर्याम्यात्मनेति ।

ब्रह्मविदः सर्वात्मकत्वादिति भावः ।

कीर्त्तिरिति ।

मेरोः शृङ्गमिव मम ब्रह्मविदः कीर्त्तिः प्रसिद्धिः स्वर्गलोकव्यापिनीत्यर्थः ।

उपरिभागवाचिनोर्ध्वशब्देन संसारमण्डलादुपरि वर्तमानं जगत्कारणत्वोपलक्षितं ब्रह्म लक्ष्यत इत्याशयेनाह —

उर्ध्वं कारणमिति ।

वस्तुतः संसारास्पृष्टमिति यावत् ।

अत एवाह —

पवित्रमिति ।

नन्वेवंभूतमपि ब्रह्म सर्वप्राणिसाधारणमेव, वस्तुत एकात्मकत्वात्सर्वप्राणिनामिति, तत्राह —

ज्ञानप्रकाश्यमिति ।

अन्येषां ज्ञानाभावादिति भावः । ब्रह्मेत्यनन्तरं स्वरूपभूतमिति शेषः ।

अन्नमिति ।

कर्मफलरूपं वस्वादिदेवभोग्यममृतमन्नम् ; तद्वत्त्वमादित्यस्य मधुविद्यायां प्रसिद्धमिति बोध्यम् । यथा सवितरि श्रुतिस्मृतिशतेभ्यो विशुद्धममृतमात्मतत्त्वं प्रसिद्धम् , एवं मय्यपि पुरुषे श्रुतिस्मृतिशतेभ्य एव विशुद्धमात्मतत्त्वं प्रसिद्धमस्ति । इत्थमुभयत्र प्रसिद्धमात्मतत्त्वं स्वमृतशब्दितमस्मीत्यर्थः । तथा च श्रुतयः - ‘स यश्चायं पुरुषे, यश्चासावादित्ये, स एकः’ इत्याद्याः, स्मृतयश्च - ‘आदित्ये शुद्धममृतमात्मतत्त्वं यथा स्थितम् । विद्याधिकारिणि तथा पुरुषेऽपि तदस्ति भोः’ इत्याद्या द्रष्टव्याः ।

धनमिति ।

लौकिकस्य रत्नादिकं धनम् ; ब्रह्मविदस्तु निरतिशयानन्दमात्मतत्त्वमेव धनम् , तच्च स्वप्रकाशत्वाद्दीप्तिमदित्यर्थः ।

साकाङ्क्षत्वादाह —

अस्मीत्यनुवर्तत इति ।

द्रविणं सवर्चसमित्यस्यार्थान्तरमाह —

ब्रह्मज्ञानं वेति ।

ब्रह्मज्ञानं वा द्रविणमिति सम्बन्धः ।

ब्रह्मज्ञानस्य सवर्चसत्वे हेतुमाह —

अमृतत्वेति ।

अमृतत्वं ब्रह्म, तदावरणनिवर्तनद्वारा तत्प्रकाशकत्वात् ; ब्रह्मणि ‘अहं ब्रह्मास्मि’ इति व्यवहार्यतापादकत्वादित्यर्थः ।

मोक्षेति ।

प्रकृताभिप्रायं मोक्षग्रहणम् । पुरुषार्थहेतुत्वसाम्याद्द्रविणशब्दो ब्रह्मज्ञाने प्रयुक्त इत्यर्थः ।

ब्रह्मस्वरूपव्यञ्जकं मुक्तिसाधनभूतं ब्रह्मज्ञानं चेत्सवर्चसं द्रविणम् , तर्हि तदस्मीति पूर्ववदन्वयो न घटते ; तत्राह —

अस्मिन्पक्ष इति ।

शोभनेति ।

शोभना ब्रह्मज्ञानोपयोगिनी मेधा ग्रन्थतदर्थधारणसामर्थ्यलक्षणा यस्य सोऽहं सुमेधा इत्यर्थः ।

सार्वज्ञ्येति ।

सार्वज्ञ्यलक्षणा वा मेधा यस्य सोऽहमित्यर्थः ।

विदुषः सर्वज्ञत्वलक्षणमेधावत्त्वं साधयति —

संसारेति ।

संसारो जगत् । जगज्जन्मादिहेतुत्वं च ब्रह्मभूतस्य विदुषो वाजसनेयके श्रूयते - ‘अस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजते’ इति । अस्मादित्यस्य साक्षात्कृतादित्यर्थः । छान्दोग्येऽपि श्रूयते - ‘एवं विजानत आत्मनः प्राणाः’ इत्यादिना । तथा विदुषः सर्वज्ञत्वमपि प्रश्नोपनिषदि श्रूयते - ‘स सर्वज्ञः सर्वमेवाविवेश’ इति ।

अत एवेति ।

जगद्धेतुत्वादेवेत्यर्थः । जगत्कारणस्य ब्रह्मचैतन्यस्य नित्यत्वात्तद्रूपस्य विदुषो नास्ति मरणमित्यर्थः ।

अव्यय इति ।

अवयवापचयो व्ययः, तद्रहित इत्यर्थः ।

अक्षतो वेति ।

शस्त्रादिकृतक्षतरहित इत्यर्थः । निरवयवत्वादिति भावः ।

अमृतेन वेति ।

स्वरूपानन्दानुभवेन सदा व्याप्त इति यावत् ।

इतीत्यादीति ।

इति त्रिशङ्कोर्वेदानुवचनमिति वाक्यं ब्राह्मणमित्यर्थः ।

कृतकृत्यतेति ।

यथा वामदेवस्य कृतकृत्यताख्यापनार्थम् ‘अहं मनुरभवम्’ इत्यादिवचनम् , तथा त्रिशङ्कोरपि वेदानुवचनं तत्ख्यापनार्थम् ; तत्ख्यापनं च मुमुक्षूणां कृतकृत्यतासम्पादके ब्रह्मविचारे प्रवृत्त्यर्थमिति बोध्यम् ।

पूर्वम् ‘अहं वृक्षस्य’ इति मन्त्रस्य विद्याप्रयोजनकप्रकरणमध्यपठितत्वाद्विद्याशेषत्वमुक्तम् । इदानीं लिङ्गादपि तस्य तच्छेषत्वं वक्तुं शक्यत इत्याशयेन विवक्षितं मन्त्रार्थं कथयति —

त्रिशङ्कुनेति ।

आर्षेणेति ।

तपःप्रभावजनितेनेत्यर्थः ।

मन्त्रस्य विद्याप्रकाशकत्वे फलितमाह —

अस्य चेति ।

विद्याप्रकाशनसामर्थ्यरूपाल्लिङ्गाच्चेति चकारार्थः ।

पूर्वानुवाके कर्माण्युपन्यस्यानन्तरमेव ऋषेरात्मविषयदर्शनोपन्यासे श्रुतेः कोऽभिप्राय इत्याकाङ्क्षायामाह —

ऋतं चेत्यादिना ।

अनन्तरं चेति ।

चकारोऽवधारणार्थः ।

सकामस्य पितृलोकप्राप्तिरेव ‘कर्मणा पितृलोकः’ इति श्रुतेः, नात्मदर्शनमित्याशयेनाह —

निष्कामस्येति ।

सांसारिकफलेषु निःस्पृहस्यापि विद्यामकामयमानस्य न विद्योत्पत्तिः, किं तु प्रत्यवायनिवृत्तिमात्रमित्याशयेनाह —

ब्रह्म विविदिषोरिति ।

आर्षाणीति ।

नित्यनैमित्तिककर्मस्वपि ‘तपसा कल्मषं हन्ति’ इत्यादौ तपस्त्वप्रसिद्धेस्तज्जन्यानामपि दर्शनानामार्षत्वमुक्तमिति मन्तव्यम् ॥

उत्तरानुवाके कर्मणां कर्तव्यता किमर्थमुपदिश्यत इत्याकाङ्क्षायामाह —

वेदमनूच्येत्यादिना ।

ज्ञानात्पूर्वं कर्मणां ज्ञानार्थिनावश्यं कर्तव्यत्वे हेतुमाह —

पुरुषेति ।

संस्कारस्वरूपं कथयन्संस्कारद्वारा तेषां ब्रह्मविज्ञानसाधनत्वमाह —

संस्कृतस्य हीति ।

सत्त्वस्यान्तःकरणस्य विशिष्टा या शुद्धिः सैव संस्कार इति भावः ।

अञ्जसैवेति ।

अप्रतिबन्धेनैवेत्यर्थः ।

पापरूपस्य चित्तमालिन्यस्य ज्ञानोत्पत्तिप्रतिबन्धकत्वात् , शुद्धिद्वारा कर्मणां विद्योदयहेतुत्वे हि-शब्दसूचितं मानमाह —

तपसेति ।

तपसा कर्मणा कल्मषनिवृत्तौ विद्या भवति, तया विद्यया अमृतमश्नुत इति स्मृत्यर्थः ।

इति हि स्मृतिरिति ।

इति स्मृतेरित्यर्थः ।

ननु कर्मभिर्विशुद्धसत्त्वस्यापि तत्त्वचिन्तां विना कथमात्मविज्ञानमञ्जसैवोत्पद्येत ? तत्राह —

वक्ष्यति चेति ।

तत्त्वचिन्तामपि विद्यासाधनत्वेन श्रुतिर्वक्ष्यतीत्यर्थः ।

श्रुतौ तपःशब्दस्तत्त्वविचारपर इत्येतदग्रे स्फुटीकरिष्यते । उपसंहरति —

अत इति ।

पुरुषसंस्काद्वारा कर्मणां विद्यासाधनत्वादित्यर्थः ।

ननु उपदिशतीत्यनुक्त्वा राजेवानुशास्तीति किमर्थं वदति श्रुतिरित्याङ्क्य गुरूपदेशातिक्रमे महाननर्थो भवेदिति सूचनार्थमित्याह —

अनुशासनशब्दादिति ।

तदतिक्रमे दोषो भवतीति गम्यत इति शेषः ।

तत्रोपपत्तिमाह —

अनुशासनेति ।

लोके राजानुशासनातिक्रमे दोषोत्पत्तिप्रसिद्धेरिति हि-शब्दार्थः ।

ननु यथा ज्ञानात्पूर्वं कर्माणि ज्ञानार्थं कर्तव्यानि तथा ज्ञानोदयानन्तरमपि मुक्त्यर्थं तानि कर्तव्यानि, ज्ञानकर्मसमुच्चयस्यैव मुक्तिसाधनत्वात् ; तथा च स्मृतिः - ‘तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं महामुने’ इति ; नेत्याह —

प्रागुपन्यासाच्चेति ।

च-शब्दः शङ्कानिरासार्थः । कर्मणां विद्यारम्भात्प्रागुपन्यासाद्धेतोर्विद्योदयानन्तरं न तान्यनुष्ठेयानीत्यर्थः ।

केवलेति ।

ब्रह्मविदाप्नोति परमित्यत्र परप्राप्तिसाधनत्वेन विद्यामात्रारम्भाच्च हेतोर्न विद्योदयानन्तरं तान्यनुष्ठेयानीत्यर्थः ।

प्रागुपन्यासं विवृणोति —

पूर्वमिति ।

ब्रह्मविदाप्नोति परमिति विद्यारम्भात्पूर्वं संहितोपनिषद्येव ऋतं चेत्यादावुपन्यस्तानीत्यर्थः ।

विद्योदयानन्तरमेव मुक्तिलाभश्रवणात्तदनन्तरं कर्मणां नैष्फल्यश्रवणाच्च न मुक्तिसाधनत्वं कर्मणामित्याशयेनाह —

उदितायां चेति ।

यदा ब्रह्मण्यभयं यथा भवति तथा प्रतिष्ठामात्मभावं विद्यया विन्दते तदैवाभयं गतो भवति । ब्रह्मणः स्वरूपभूतमानन्दं विद्वान्न बिभेति कुतश्चन, भयहेत्वविद्याया विद्योदयकाल एव निवृत्तत्वादित्यर्थः ।

किमहमिति ।

विदुषः साधुकर्माकरणप्रयुक्तसन्तापाभावोक्त्या तं प्रति कर्मणामाकिञ्चन्यं फलाभावः प्रतीयत इत्यर्थः ।

समुच्चयस्य श्रुतिबाह्यत्वमुपसंहरति —

अत इति ।

प्रागुत्पन्यासादिहेतोरित्यर्थः ।

विद्येति ।

विद्योत्पत्त्यर्थान्येव न मुक्त्यर्थानीति गम्यत इत्यर्थः ।

इतश्च दुरितक्षयद्वारा विद्योत्पत्त्यर्थान्येवेत्याह —

मन्त्रेति ।

अविद्यया कर्मणा मृत्युं पाप्मानं तीर्त्वेति कर्मणां दुरितक्षयफलकत्वप्रतिपादनपूर्वकं विद्यामात्रस्य मुक्तिहेतुत्वप्रतिपादकमन्त्रवर्णाच्चेत्यर्थः ।

एवं च सति तत्प्राप्तिहेतुरिति स्मृतिवचनं क्रमसमुच्चयपरम् , न यौगपद्येन विद्याकर्मणोः समुच्चयपरमिति मन्तव्यम् । पौनरुक्त्यं परिहरति —

ऋतादीनामिति ।

कर्मणां विद्याफले स्वाराज्येऽनुपयोगमाशङ्क्य तत्रोपयोगकथनाभिप्रायेण पूर्वत्रोपदेश इत्यर्थः ।

अनुशब्दार्थमाह —

ग्रन्थेति ।

वेदमध्याप्यानन्तरमेव तदर्थमप्युपदिशतीति वदन्त्याः श्रुतेस्तात्पर्यमहा —

अत इति ।

धर्मजिज्ञासा कर्मविचारः ।

इतश्च धर्मजिज्ञासां कृत्वैव गुरुकुलान्निवर्तितव्यमित्याह —

बुद्ध्वेति ।

न च वेदाध्ययनानन्तरमाचार्येणानुज्ञातो दारानाहृत्य मीमांसया कर्मावबोधं सम्पादयतु, तदा तत्सम्पादनेऽपि न ‘बुद्ध्वा - ’ इतिस्मृतिविरोध इति वाच्यम् , दारसङ्ग्रहानन्तरं नित्यनैमित्तिकानुष्ठानावश्यम्भावेन पुनस्तस्य गुरुकुलवासासम्भवात् ; अतः प्रागेव कर्मावबोधः सम्पादनीय इति भावः ।

यथाप्रमाणावगतमपि परस्याहितं न वाच्यमित्याह —

वक्तव्यं चेति ।

वचनार्हमित्यर्थः । तदाह भगवान् - ‘अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्’ इति ।

सामान्यवचनमिति ।

अनुष्ठेयसामान्यवाचकमपि धर्मपदं सत्यादिरूपधर्मविशेषनिर्देशसंनिधानात्तदतिरिक्तानुष्ठेयपरमित्यर्थः ।

स्वाध्यायादध्ययनादिति ।

अध्ययनेन गृहीतस्य स्वाध्यायस्य प्रमादो विस्मरणम् , तन्माकुर्वित्यर्थः ; ‘ब्रह्मोज्झे मे किल्बिषम्’ इति मन्त्रवर्णेन ‘ब्रह्महत्यासमं ज्ञेयमधीतस्य विनाशनम्’ इति स्मरणेन च वेदविस्मरणे प्रत्यवायावगमात् ।

मे मम किल्बिषं ब्रह्मोज्झे वेदविस्मरणवति पुरुषे गच्छत्विति मन्त्रार्थः । ननु न कर्तव्येति कथम् , सन्ततिप्राप्तेर्दैवाधीनत्वादित्याशङ्क्याह —

अनुत्पद्यमानेऽपीति ।

इतश्चैवमेव श्रुतेरभिप्राय इत्याह —

प्रजेति ।

ऋतं चेत्यनुवाके ‘प्रजा च स्वाध्यायप्रवचने च, प्रजनश्च स्वाध्यायप्रवचने च, प्रजातिश्च स्वाध्यायप्रवचने च’ इति सन्ततिविषय एव प्रजादित्रयनिर्देशबलाच्चेत्यर्थः ।

अन्यथेति ।

श्रुतेः सन्तत्यर्थयत्ने तात्पर्याभाव इत्यर्थः ।

ऋतुकालगमनाभावे प्रत्यवायस्मरणात्तावन्मात्रमेव श्रुतिरवक्ष्यदित्यर्थः । न च श्रुत्या तात्पर्येण सन्ततिः सम्पादनीयेति किमर्थमुच्यत इति वाच्यम् , पितृऋणस्य परलोकप्राप्तिप्रतिबन्धकत्वेन तदपाकरणद्वारा परलोकप्राप्तिसाधनत्वात् ; तथा च श्रुतिः — ‘नापुत्रस्य लोकोऽस्ति’ इति । न केवलं पितृऋणं परलोकप्रतिबन्धकम् , किं तु मोक्षस्यापि ; तथा च मनुः — ‘ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य चैतानि मोक्षमिच्छन्व्रजत्यधः’ इति । तथा च मुमुक्षुणापि सन्ततियत्नः कर्तव्य इति । ननु सत्यात्प्रमादनिषेधवचनस्य यदि सत्यमेव वक्तव्यमित्यर्थो विवक्षितः, तदा ‘सत्यं वद’ इत्यनेन पौनरुक्त्यं स्यादित्याशङ्क्याह —

सत्याच्चेति ।

च-शब्दः शङ्कानिरासार्थः ।

ननु यद्यत्रानृतवदननिषेधो विवक्षितः तर्ह्यनृतं न वक्तव्यमित्यनुक्त्वा प्रमादशब्दप्रयोगे कोऽभिप्रायः श्रुतेरित्याशङ्क्याह —

प्रमादशब्दसामर्थ्यादिति ।

अनृतवदनविषये विस्मृत्यानृतवदनेऽपि दोषाधिक्यमेव, ‘समूलो वा एष परिशुष्यति योऽनृतमभिवदति’ इति श्रुतेः ‘नानृतात्पातकं किञ्चित्’ इति स्मृतेश्च । तस्मादनृतवर्जने सदा जागरूकेणैव भवितव्यमिति भावः ।

अन्यथेति ।

विस्मृत्यानृतवदनेऽपि दोषातिशयाभावे सतीत्यर्थः । असत्येति च्छेदः ।

अननुष्ठानमिति ।

अनुष्ठेयस्वरूपस्य धर्मस्यालस्यादिकृतमननुष्ठानं प्रमाद इत्यर्थः ।

अनुष्ठातव्य एवेति ।

धर्म इति शेषः ।

आत्मरक्षणार्थादिति ।

शरीररक्षणार्थाच्चिकित्सादिरूपादित्यर्थः ।

मङ्गलार्थादिति ।

‘वायव्यं श्वेतमालभेत’ इत्यादौ विहिताद्वैदिकात् लौकिकात्प्रतिग्रहादेश्चेत्यर्थः ।

देवेति ।

देवकार्यं यागादि, पितृकार्यं श्राद्धादीति विभागः ।

मात्रादीनां वस्तुतो देवत्वाभावादाह —

देवतावदिति ।

श्रौतस्मार्तकर्मजातमुपदिश्याचारप्रमाणकानि कर्माणि विशेषोक्तिपूर्वकमुपदिशति —

यान्यपि चेति ।

अपि च यानीति योजना ।

आचार्यकृतानां कर्मणां साकल्येनोपादेयत्वमिति विशेषमाशङ्क्याह —

यान्यस्माकमिति ।

विपरीतानीति ।

शापप्रदानादीनीत्यर्थः ।

आचार्यत्वादीति ।

आदिपदं मातृत्वपितृत्वादिसङ्ग्रहार्थम् , । आचार्यादिभिन्ना इत्यर्थः ।

प्रशस्यतरा इति ।

सगुणनिर्गुणब्रह्मनिष्ठादियुक्ता इत्यर्थः ।

श्रुतस्य ब्राह्मण्यस्याविवक्षायां कारणाभावं मत्वाह —

न क्षत्त्रियेति ।

आसनादिनेति ।

शुश्रूषान्नपानादिसङ्ग्रहार्थमादिपदम् ।

गोष्ठीति ।

शास्त्रार्थनिर्णयाय क्रियमाणो व्यवहारोऽत्र गोष्ठी, सा निमित्तमुद्देश्यतया कारणं यस्य समुदितस्य समुदायस्य तस्मिन्नित्यर्थः ।

प्रश्वासोऽपि न कर्तव्य इति ।

किमु वक्तव्यं पण्डितंमन्यतया विस्रम्भेण वार्त्तादिकं न कार्यमितीति भावः ।

तर्हि तेषां समुदिते गत्वा किं कर्तव्यं मयेत्याशङ्क्याह —

केवलमिति ।

श्रद्धयैवेति ।

अवर्जनीयतया प्राप्तेष्वपात्रेष्वपीत्यर्थः । तदुक्तं वार्त्तिके ‘श्रद्धयैव च दातव्यमश्रद्धाभाजनेष्वपि’ इति ।‘अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो ईह’ इति भगवतोक्तत्वादिति भावः ।

न दातव्यमिति ।

‘अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो ईह’ इति भगवतोक्तत्वादिति भावः ।

स्वविभूत्यनुसारेण देयमित्याह —

श्रियेति ।

बहु ददतापि मया कियद्दीयत इति लज्जावता दातवव्यमित्याह —

लज्जयेति ।

परलोकभयेन देयमित्याह —

भियेति ।

मित्रेति ।

मित्रसुहृदादेर्यत्कार्यं तेनापि निमित्तेन देयमित्यर्थः ।

तत्र कर्मादाविति ।

देशाद्यर्थकस्य तत्रशब्दस्य युक्ता इत्यनेनान्वय उक्तः ; कस्मिन्विषये युक्ता इत्याकाङ्क्षायां कर्मादावित्युक्तमिति विवेचनीयम् ।

अभियुक्ता इति ।

कर्मादावभियोगो विधिवत्तदनुष्ठानम् , अनुष्ठेयार्थनिर्णयस्य संमर्शिन इत्यनेन लब्धत्वादिति मन्तव्यम् ।

अपरप्रयुक्ता इति ।

स्वतन्त्रा इत्यर्थः ।

अकामहता इति ।

लाभपूजादिकामोपहता न भवन्तीत्यर्थः ।

तथा त्वमपीति ।

उदितहोमादिविषये सन्देहे सति स्वस्ववंशस्थितानामेतादृशानामाचाराद्व्यवस्थां निश्चित्य तथा वर्तेथा इत्यर्थः ।

केनचिदिति ।

स्वर्णस्तेयादिरूपेणेत्यर्थः । सन्दिह्यमानेनेति विशेषणात्पातकित्वेन निश्चितानामभ्याख्यातपदेन ग्रहणं नास्तीति गम्यते तेषामसंव्यवहार्यत्वनिश्चयेन तद्विषये विचाराप्रसक्तेरिति मत्वा तद्व्यावृत्तिः कृतेति मन्तव्यम् ।

तेष्विति ।

पातकित्वसंशयास्पदेषु पुरुषेषु यथोक्तं तस्मिन्देशे काले वेत्यादिकं सर्वमुपनयेद्योजयेदित्यर्थः ।

एवं ये तत्रेत्यादिवाक्यजातस्य तात्पर्यमुक्त्वा अक्षरार्थकथनप्रसक्तावाह —

ये तत्रेत्यादिसमानमिति ।

ये तत्रेत्यादिवाक्यजातं पूर्वेण ये तत्रेत्यादिवाक्यजातेन समानार्थम् , अतो न पृथग्व्याख्येयमित्यर्थः ।

उक्तमनुशासनमुपसंहरति —

एष इत्यादिना ।

सत्यं वदेत्यादिग्रन्थसन्दर्भ एतच्छब्दार्थः ।

पुत्रेति ।

पुत्रादिभ्यः शुकादिभ्यः पित्रादीनां व्यासादीनां य उपदेश इतिहासादौ प्रसिद्धः सोऽप्येष एवेत्यर्थः । अयमेवार्थ इतिहासादावुक्त इति भावः ।

कर्मकाण्डस्य कृत्स्नस्याप्यत्रैव तात्पर्यमिति वक्तुमेषा वेदोपनिषदिति वाक्यम् ; तद्व्याचष्टे —

वेदरहस्यमिति ।

एषा वेदोपनिषदित्यत्रैतच्छब्दः प्रकृतकर्मसंहतिपरः ।

ईश्वरवचनमिति ।

‘श्रुतिस्मृती ममैवाज्ञे’ इति स्मरणादिति भावः ।

नन्वनुशासनं विधिरिति कुतो नोच्यते ? तत्राह —

आदेशवाच्यस्येति ।

आदेशपदेन विधेरुक्ततया पौनरुक्त्यापत्तेरिति भावः ।

अनुशासनपदस्यार्थान्तरमाह —

सर्वेषां वेति ।

आदरार्थमिति ।

यथोक्तकर्मानुष्ठाने यत्नाधिक्यसिद्ध्यर्थमित्यर्थः ॥

आद्यवादे केवलाया विद्याया मुक्तिसाधनत्वं साधितमपि विशिष्य समुच्चयनिराकरणेन पुनः साधयितुं चिन्तामुपक्रमते —

अत्रैतदिति ।

विद्याकर्मणोः फलभेदज्ञानार्थमेतद्वक्ष्यमाणं वस्तु चिन्त्यत इत्यर्थः ।

एवकारस्य व्याख्यानम् —

केवलेभ्य इति ।

उत विद्येति ।

विद्या परब्रह्मविद्या, उपसर्जनतया तत्सापेक्षेभ्य इत्यर्थः ।

विद्याकर्मणोः समप्राधान्यपक्षमाह —

आहोस्विदिति ।

विद्याप्राधान्यकोटिमाह —

विद्यया वेति ।

सिद्धान्तकोटिमाह —

उत केवलयैवेति ।

पूर्वपक्षमाह —

तत्रेत्यादिना ।

‘वेदमनूच्य’ इत्यादौ श्रुतेः कर्मस्वत्यन्तादरदर्शनात् ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’ इति भगवद्वचनदर्शनाच्च कर्मभ्य एव परं श्रेयः ; नच विद्यावैयर्थ्यं शङ्कनीयम् , तस्याः कर्मशेषत्वाभ्युपगमात् , तत्फलवचनस्यात एवार्थवादत्वान्न तद्विरोधोऽपीति भावः ।

उपनिषज्जन्याया विद्यायाः कर्मशेषत्वे हेतुमाह —

समस्तेति ।

समस्तवेदार्थज्ञानवतः कर्माधिकारे मानमाह —

वेद इति ।

रहस्यान्युपनिषदः ।

समस्तवेदार्थज्ञानवतः कर्माधिकारेऽप्युपनिषदर्थज्ञानस्य कर्माङ्गत्वे किमायातम् ? तत्राह —

अधिगमश्चेति ।

सरहस्य इति विशेषणादुपनिषत्प्रयोजनभूतेनात्मविज्ञानेन सहैव वेदार्थावगमो गुरुकुले सम्पादनीय इति स्मृत्यर्थोऽवगम्यते ; तथा च कर्मकाण्डार्थज्ञानवद्वेदान्तार्थज्ञानस्यापि कर्माङ्गत्वमायातीति भावः ।

आत्मविद्यायाः कर्माङ्गत्वे हेत्वन्तरमाह —

विद्वानिति ।

सर्वत्र वेदे विद्वान्यजते विद्वान्याजयति इति समस्तवेदार्थज्ञानरूपविद्यावत एव यतोऽधिकारः प्रदर्श्यते, ततोऽप्यात्मज्ञानस्य कर्मशेषत्वमित्यर्थः ।

समस्तवेदार्थज्ञानवतः कर्माधिकारे स्मृत्यन्तरमाह —

ज्ञात्वेति ।

‘ज्ञात्वानुष्ठानम्’ इति स्मृत्या च विदुष एव कर्मण्यधिकारः प्रदर्श्यत इति योजना ।

एवमौपनिषदात्मज्ञानस्य तत्फलवचनस्य च कर्मशेषत्वप्रदर्शनेन कृत्स्नस्य वेदस्य कर्मपरत्वमुक्तम् । तत्र जैमिनिशबरस्वामिसंमतिमाह —

कृत्स्नश्चेति ।

तदुक्तं जैमिनिना - ‘आम्नास्यस्य क्रियार्थत्वात् - ’ इति ; शबरस्वामिना चोक्तम् - ‘दृष्टो हि तस्यार्थः कर्मावबोधनम्’ इति । तस्य वेदस्यार्थः प्रयोजनम् ।

एवं कर्मणामेव मुक्तिहेतुत्वं प्रसाध्य विपक्षे दण्डमाह —

कर्मभ्यश्चेदिति ।

अनर्थकः स्यादिति ।

परमपुरुषार्थपर्यवसायी न स्यात् । न चेष्टापत्तिः, अध्ययनविधिविरोधप्रसङ्गात् । अध्ययनविधिना हि समस्तस्य वेदस्याभ्युदयनिःश्रेयसफलवदर्थावबोधपरत्वमापादितम् । तस्मात्कर्ममात्रसाध्यो मोक्ष इति स्वीकर्तव्यमिति स्थितम् । विद्याया मुक्तिहेतुत्वेऽपि न केवलायास्तस्यास्तद्धेतुत्वम् , ‘विद्यां चाविद्यां च’ इति श्रुत्या विद्याकर्मसमुच्चयस्य मुक्तिहेतुत्वावगमात् ।

समुच्चयेऽपि ‘कर्मणैव हि संसिद्धिम्—’ इत्यादिवचनानुरोधेन कर्मप्राधान्यपक्षः, ‘तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं महामुने’ इत्यादिवचनानुरोधेन समप्राधान्यपक्षः, ’ब्रह्मविदाप्नोति परम्’ इत्यादिवचनानुरोधेन विद्याप्राधान्यपक्ष इति विभागः । इदं च समुच्चयपक्षोपपादनं स्पष्टत्वादुपेक्षितं भाष्यकारेणेति मन्तव्यम् । तत्र केवलकर्मजन्यो मोक्ष इति पक्षं निराकरोति —

नेत्यादिना ।

नित्यो हीति ।

मोक्षस्य नित्यत्वे ‘न स पुनरावर्तते’ इति श्रुतिप्रसिद्धिद्योतनार्थो हि-शब्दः ।

कर्मकार्यस्यापि तस्य नित्यत्वं किं न स्यादित्याशङ्क्याह —

कर्मकार्यस्य चेति ।

ततः किम् ? तत्राह —

कर्मभ्यश्चेदिति ।

अनित्यमिति च्छेदः ।

अनित्यत्वे इष्टापत्तिं वारयति —

तच्चेति ।

मुक्तस्यापि पुनः संसारप्रसङ्गादिति भावः ।

पूर्ववादी प्रकारान्तरेण मोक्षस्य विद्यानैरपेक्ष्यं शङ्कते —

काम्येति ।

मुमुक्षुणा जन्मप्रायणयोरन्तराले सर्वात्मना काम्यनिषिद्धयोरनारम्भान्न तस्य तन्निमित्ता भाविजन्मप्राप्तिः ; पूर्वजन्मसु सञ्चितस्य कर्माशयस्य सर्वस्यैव वर्तमानदेहारम्भकत्वाभ्युपगमेनारब्धफलस्य तस्य कर्मण उपभोगेन क्षयात् न तन्निमित्ता च भाविजन्मप्राप्तिः ; नित्यनैमित्तिकानां साकल्येनानुष्ठानात्प्रत्यवायानुत्पत्तौ प्रत्यवायनिमित्ता च न जन्मप्राप्तिः ; न चान्यज्जन्मनिमित्तमस्ति ; तस्माद्विद्यानपेक्षो मोक्ष इत्यर्थः ।

निराकरोति —

तच्च नेति ।

मुमुक्षोर्वर्तमानदेहारम्भसमये कानिचिदेव कर्माणि वर्तमानदेहमारभन्ते न सर्वाणि, स्वर्गनरकमनुष्यादिविरुद्धफलानां कर्मणामेकदेहारम्भकत्वासम्भवात् ; अतः शेषकर्मसम्भवात्तदपि मतं न सम्भवतीत्यर्थः ।

ननु शेषकर्मसम्भवेऽपि यथावर्णितचरितस्य मुमुक्षोर्ज्ञाननिरपेक्ष एव जन्माभावलक्षणो मोक्षः सिध्यतीति मतं कुतो न सम्भवति ? तत्राह —

तन्निमित्तेति ।

शेषकर्मनिमित्तेत्यर्थः ।

प्रत्युक्तमिति ।

आद्यवाद इति शेषः ।

नन्वस्तु शेषकर्मसम्भवः, तथापि तस्य नित्यानुष्ठानेन नाशसम्भवान्न तन्निमित्ता शरीरोत्पत्तिरिति, तन्न ; नित्यानुष्ठानेन दुरितस्य क्षयसम्भवेऽपि न सुकृतस्य तेन क्षयः सम्भवति, नित्यानुष्ठानसञ्चितसुकृतयोरुभयोरपि शुद्धिरूपत्वेन विरोधाभावात् ; अतः सञ्चितसुकृतनिमित्ता शरीरोत्पत्तिरपरिहार्येति मत्वाह —

कर्मशेषस्य चेति ।

इति चेति ।

इति चाद्यवादे नित्यानुष्ठानस्य सुकृतक्षयहेतुत्वं प्रत्युक्तमित्यर्थः । अतो ज्ञानं विना सञ्चितकर्मक्षयासम्भवाज्ज्ञानापेक्ष एव मोक्षो न तन्निरपेक्ष इति भावः ।

उपनिषदर्थज्ञानस्यापि कर्मशेषत्वात्कर्मसाध्य एव मोक्ष इत्युक्तमनूद्य निराकरोति —

यच्चोक्तमित्यादिना ।

श्रुतज्ञानेन ।

गुरुकुले वेदान्तजनितं ज्ञानं श्रुतज्ञानम् , तस्य कर्मशेषत्वेऽपि तदतिरिक्तोपासनस्य मोक्षसाधनस्य सत्त्वान्न कर्मसाध्यो मोक्ष इत्यर्थः ।

ननु ‘वेदः कृत्स्नोऽधिगन्तव्यः’ इति वचनाद्यथा श्रुतज्ञानं कर्माधिकारिविशेषणतया कर्मशेषस्तथा मननाद्यात्मकमुपासनमपि तच्छेषोऽस्त्विति शङ्कां वारयति —

श्रुतज्ञानमात्रेण हीति ।

मात्रपदव्यवच्छेद्यमाह —

नोपासनमपेक्षत इति ।

मानाभावादिति शेषः ।

ननु श्रुतज्ञानादर्थान्तरभूतमुपासनं वेदान्तेषु मोक्षफलकत्वेन न क्वापि विधीयते, अतो नोपासनसाध्यो मोक्ष इति वदन्तं प्रत्याह —

उपासनं चेति ।

‘मन्तव्यो निदिध्यासितव्यः’ इत्युपासनविधानानन्तरमुपसंहारे ‘एतावदरे खल्वमृतत्वम्’ इति श्रवणादमृतत्वसाधनतया तत्रोपासनविधिः प्रतीयत इति भावः ।

ननु मननादिरूपमुपासनमपि श्रुतज्ञानान्नातिरिच्यते ब्रह्मप्रत्ययत्वाविशेषादिति ; नेत्याह —

अर्थान्तरप्रसिद्धिश्च स्यादिति ।

मनननिदिध्यासनयोर्ब्रह्मप्रत्ययत्वेऽपि श्रुतज्ञानादर्थान्तरत्वं प्रसिद्धमेव भवति, तयोर्विजातीयत्वात्पृथग्विधानाच्चेत्यर्थः ।

एतदेव विवृणोति —

श्रोतव्य इत्युक्त्वेति ।

मनननिदिध्यासनयोश्चेति ।

चकारोऽवधारणार्थः सन्प्रसिद्धपदेन सम्बध्यते । वस्तुतस्तु श्रुतज्ञानस्यापि नास्ति कर्मशेषत्वे मानम् । न चाध्ययनविधिबलाद्गुरुकुले सम्पादितसमस्तवेदार्थज्ञानमध्यपातिनस्तस्यापि कर्मज्ञानवत्कर्माङ्गत्वं प्रतीयत इत्युक्तमिति वाच्यम् ; अध्ययनविधेरक्षरावाप्तिमात्रफलकत्वेनार्थावबोधपर्यन्तत्वासिद्धेः । न च तथा सति विचारविध्यभावात्पूर्वोत्तरमीमांसयोरप्रवृत्तिप्रसङ्ग इति वाच्यम् ; अर्थज्ञानं विनानुष्ठानासम्भवेन तत्तत्क्रतुविधिभिरेव पूर्वमीमांसाप्रवृत्त्युपपत्तेः, उत्तरमीमांसाप्रवृत्तेः श्रोतव्यविधिप्रयुक्तत्वस्य ब्रह्मजिज्ञासासूत्रे स्फुटत्वात् , ‘विद्वान्यजते’ इति वचनस्य कर्मकाण्डगतस्य प्रकृततत्तत्कर्मविद्वत्तामात्रपरत्वेनात्मविद्वत्तापरत्वाभवात् , आत्मज्ञानस्य कर्मानुष्ठानप्रतिकूलताया वक्ष्यमाणत्वेन तच्छेषत्वानुपपत्तेश्च, ‘आम्नायस्य क्रियार्थत्वात्—’ इत्यादिवृद्धवचनजातस्य कर्मविचारप्रकरणगतत्वेन कर्मकाण्डमात्रविषयतायाः समन्वयसूत्रे स्पष्टत्वाच्च । तस्माच्छ्रुतज्ञानमपि न कर्मशेषः । अत एवात्मज्ञानफलश्रवणमर्थवाद इति शङ्कापि निरालम्बनेति बोध्यम् ।

इत्थं केवलकर्मभ्यः परं श्रेय इति पक्षं निरस्य कर्म प्रधानं विद्या चोपसर्जनमिति समुच्चयपक्षमुत्थापयति —

एवं तर्हीति ।

ननु नित्यस्य मोक्षस्य कर्मारभ्यत्वं न सम्भवति, कार्यस्यानित्यत्वनियमादित्युक्ते कथं तस्य विद्यासहितकर्मकार्यत्वशङ्का ? तत्राह —

विद्यासहितानां चेति ।

च-शब्दः शङ्कानिरासार्थः । विद्यालक्षणसहकारिमहिम्ना नित्यस्याप्यारम्भः सम्भवतीति भावः ।

कार्यान्तरेति ।

नित्यकार्येत्यर्थः ।

सहकारिसामर्थ्यात्कार्यवैचित्र्यमात्रे दृष्टान्तमाह —

यथेति ।

यथा स्वतो मरणरूपकार्यारम्भसामर्थ्यवतोऽपि विषस्य मन्त्रसंयुक्तस्य पुष्टिरूपकार्यान्तरारम्भसामर्थ्यम् , यथा वा दध्नः समयविशेषे ज्वररूपकार्यारम्भसामर्थ्यवतोऽपि तदा गुडशर्करादिसंयुक्तस्य तस्य तृप्तिमात्रारम्भसामर्थ्यम् , यथा वा वेत्रबीजस्य दावदग्धस्य कदल्यारम्भसामर्थ्यम् , एवं प्रकृतेऽपीत्यर्थः ।

अस्तु सहकारिवैचित्र्यात्कार्यवैचित्र्यम् , तावता आरभ्यस्यापि मोक्षस्यानित्यत्वप्रसङ्गदोषे किमागतमिति दूषयति —

नारभ्यस्येति ।

‘यत्कृतकं तदनित्यम्’ इति न्यायविरोधान्नित्यस्यारम्भो न सम्भवतीत्यर्थः ।

‘न स पुनरावर्तते’ इति वचनादारभ्यस्यापि मोक्षस्य नित्यत्वमविरुद्धमिति शङ्कते —

वचनादिति ।

वचनस्यानधिगतयोग्यार्थज्ञापकत्वेन पदार्थयोग्यतानाधायकत्वान्न वचनबलादारभ्यस्य नित्यत्वं सिध्यतीति दूषयति —

नेति ।

सङ्ग्रहवाक्यं विवृणोति —

वचनं नामेत्यादिना ।

ननु वचनमेवारभ्यस्य मोक्षस्य नित्यत्वं प्रति योग्यतामविद्यमानामप्याधाय पश्चान्नित्यत्वं तस्य ज्ञापयतीति ; नेत्याह —

नाविद्यमानस्य कर्त्रिति ।

कुत इत्यत आह —

न हीति ।

नित्यमिति ।

आत्मस्वरूपमिति शेषः ।

आरब्धं वेति ।

घटादीति शेषः । हि यस्माद्वचनशतेनापि नित्यस्यारम्भो लोके न दृश्यते तस्मान्नाविद्यमानस्य कर्त्रिति योजना । अन्यथा ‘अन्धो मणिमविन्दत्’ इत्यादावपि वचनबलादेव योग्यताप्रसङ्ग इति भावः ।

समसमुच्चयपक्षमप्यतिदेशेन निराकरोति —

एतेनेति ।

अनित्यत्वप्रसङ्गेनेत्यर्थः ॥

प्रतीचो ब्रह्मत्वरूपमोक्षस्य नित्यत्वेन समुच्चयाजन्यत्वेऽपि तदावारकाविद्यानिवृत्तिहेतुत्वमेव समुच्चयस्यास्त्विति शङ्कते —

विद्याकर्मणी इति ।

आवरणरूपप्रतिबन्धहेतोरविद्याया निवृत्तौ विद्यामात्रस्यैवापेक्षितत्वेन कर्मणोऽनपेक्षितत्वान्न समुच्चयाधीना मुक्तिरिति मत्वाह —

नेति ।

कर्मणामविद्यानिवृत्त्यपेक्षया फलान्तरस्यैव लोके प्रसिद्धत्वाच्च न प्रतिबन्धहेतुनिवृत्तौ कर्मापेक्षेत्याह —

कर्मण इति ।

तदेव विवृणोति —

उत्पत्तीति ।

उत्पत्तिः पुरोडाशादेः, संस्कारो व्रीह्यादेः, विकारः सोमस्याभिषवलक्षणः, आप्तिः पयसः, इत्येवं कर्मणः फलं प्रसिद्धमित्यर्थः ।

ननु यद्यविद्यानिवृत्तौ न कर्मापेक्षा, कर्मफलं चोत्पत्त्यादिकमेव, तर्हि ब्रह्मस्वरूपमोक्षस्यैवोत्पत्त्याद्यन्यतमत्वमस्तु ; नेत्याह —

उत्पत्त्यादिफलविपरीतश्चेति ।

ब्रह्मस्वरूपस्य तु मोक्षस्यानादित्वादनाधेयातिशयत्वादविकार्यत्वान्नित्याप्तत्वाच्च कर्मफलवैपरीत्यम् ; एतेषां हेतूनां श्रुतिसिद्धत्वाच्च नासिद्धिशङ्का कार्येति भावः ।

प्रत्यगात्मतया नित्यप्राप्तस्यापि ब्रह्मणो गतिश्रुतिमवलम्ब्य प्राप्यत्वमाशङ्कते —

गतीति ।

शङ्कां विवृण्वन्गतिश्रुतीरुदाहरति —

सूर्येति ।

विरजा निष्कल्मषा ब्रह्मविद इत्यर्थः ।

तयेति ।

सुषुम्नाख्यया नाड्येत्यर्थः ।

आदिपदात् ‘तेऽर्चिषमभिसम्भवन्ति’ इत्यादिश्रुतयो गृह्यन्ते । गतिश्रुतीनामन्यविषयत्वमभिप्रेत्य परब्रह्मणो गतिप्राप्यत्वं निराकरोति —

न सर्वगतत्वादिति ।

लोके गन्तुः सकाशादन्यस्य परिच्छिन्नस्य च प्राप्यता प्रसिद्धा ; ब्रह्मणस्तु तदुभयाभावान्न प्राप्यतेत्यर्थः ।

सर्वगतत्वं साधयति —

आकाशादीति ।

ब्रह्मणो गन्तृभिर्जीवैरभिन्नत्वं विवृणोति —

ब्रह्माव्यतिरिक्ताश्चेति ।

चकारोऽवधारणे ।

तेनेति ।

सर्वगतत्वादिनेत्यर्थः ।

ननु यदि सर्वगतं गन्तुरनन्यच्च न प्राप्यम् , तर्हि कीदृशं गन्तव्यम् ? अत आह —

गन्तुरिति ।

अनन्यस्य गन्तव्यत्वाभावमनुभवेन साधयति —

न हि येनैवेति ।

गन्तृभिरनन्यत्वं साधयति —

तदनन्यत्वप्रसिद्धिश्चेति ।

तस्य ब्रह्मणो गन्तृभिरनन्यत्वं च श्रुत्यादिभ्यः सिध्यतीत्यर्थः । ब्रह्मण एव जीवभावेन प्रवेशश्रवणात्क्षेत्रज्ञस्य जीवस्य ब्रह्मत्वश्रवणाच्चेत्यर्थः ।

‘अहं ब्रह्म’ इत्यादिश्रुतयः ‘आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति’ इत्यादिस्मृतयश्च आदिपदग्राह्या विवक्षिताः । गतिश्रुतीनां गतिं पृच्छति —

गत्यैश्वर्यादीति ।

यथा ब्रह्मविदो गतिः श्रूयते तथा तस्यैश्वर्यमपि श्रूयते, ब्रह्मणो नित्यप्राप्तत्वाद्यथा तस्य प्रप्यता न सम्भवति तथा परब्रह्मविदो मुक्तस्य निरुपाधिकत्वादैश्वर्यमपि न सम्भवति ; ततश्च तुल्यन्यायत्वादैश्वर्यश्रुतीनामपि गतिप्रश्न इति मन्तव्यम् ।

प्रश्नं प्रपञ्चयति —

अथापि स्यादिति ।

गतिश्रुतयः पूर्वमुदाहृता इत्याशयेनैश्वर्यश्रुतीरुदाहरति —

स एकधेत्यादिना ।

‘स एकधा भवति त्रिधा भवति’ इत्यादिश्रुतिर्मुक्तस्यानेकशरीरयोगं दर्शयति ; ‘स यदि पितृलोककामो भवति’ इत्यादिश्रुतिस्तु मुक्तस्य सङ्कल्पमात्रसमुत्थान्पित्रादिभोगान्दर्शयति ; तथा ‘स्त्रीभिर्वा’ इत्यादिश्रुतिरपि तस्यैश्वर्यमावेदयतीत्यर्थः ।

‘कार्यं बादरिः’ इत्यधिकरणन्यायेन तासां श्रुतीनां गतिमाह —

न कार्येति ।

ननु सगुणब्रह्मोपासकस्य सत्यलोकस्थकार्यब्रह्मप्राप्तिविषयास्ताः श्रुतयो न निर्गुणब्रह्मविदः परब्रह्मप्राप्तिविषया इत्यत्र किं विनिगमकमित्याशङ्क्याह —

कार्ये हीति ।

कार्ये हिरण्यगर्भाख्ये ब्रह्मणि प्राप्ते सति तल्लोके स्त्र्यादयो विषयाः सन्ति, न कारणत्वोपलक्षिते निर्गुणविद्याप्राप्ये विशुद्धे ब्रह्मणि विषयाः सन्ति, विद्यया अविद्यातत्कार्यजातस्य सर्वस्य निवृत्तत्वात् निर्गुणमुक्तस्य निरुपाधिकत्वेन भोक्तृत्वायोगाच्चेत्यर्थः । कार्यब्रह्मलोके स्त्र्यादिविषयाः सन्तीत्यत्र ‘स यदि स्त्रीलोककामो भवति सङ्कल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति’ इत्यादिश्रुतिप्रसिद्धिद्योतनार्थो हि-शब्दः ।

परममुक्तौ भोगाभावे मानमाह —

एकमेवेत्यादिना ।

सजातीयविजातीयस्वगतभेदरहितं ब्रह्मेत्यर्थः ।

यत्रेति ।

अन्योऽन्यत्पश्यतीत्येवमात्मकं प्रसिद्धं द्वैतं यत्र वस्तुतो नास्ति स भूमेत्यर्थः ।

तत्केनेति ।

तत्तदा विदेहकैवल्यसमये केन करणेन कं विषयं पश्येदित्यर्थः । एतेन निर्गुणविद्याप्रकरणगतानाम् ‘स एकधा भवति’ ‘स्त्रीभिर्वा यानैर्वा’ इत्याद्यैश्वर्यश्रुतीनां सगुणमुक्तविषयत्वकल्पनमयुक्तमिति शङ्कापि निरस्ता, परममुक्तौ भोगासम्भवस्य ‘तत्केन कम्’ इत्यादिश्रुतिसिद्धत्वात् , ‘मात्रासंसर्गस्त्वस्य भवति’ इत्यादिश्रुत्या मुक्तस्य सर्वोपाध्यभावप्रतिपादनेन विषयभोगासम्भवाच्च । तथा चैश्वर्यश्रुतीनां प्रकरणे निवेशासम्भवात्कार्यब्रह्मप्राप्तानामैश्वर्यसम्भवाच्च सामर्थ्यानुसारेण प्रकरणमुल्लङ्घ्य सगुणविद्याशेषत्वकल्पनद्वारा सगुणमुक्तविषयत्वकल्पनं युक्तमेवेति ।

एवमविद्यानिवृत्तौ कर्मणामनुपयोगाद्ब्रह्मभावलक्षणमोक्षस्य कर्मसाध्यत्वाभावाच्च मुक्तौ विद्यैव हेतुर्न विद्याकर्मणोः समुच्चय इति प्रतिपादितम् । इदानीं समुच्चयासम्भवे हेत्वन्तरमाह —

विरोधाच्चेति ।

विरोधमेव प्रपञ्चयति —

प्रविलीनेति ।

कर्त्रादिकारकलक्षणा विशेषाः प्रविलीना यस्मिन्ब्रह्मणि तत्तथा, निर्विशेषमिति यावत् । तादृशब्रह्मविषया विद्या यथोक्तब्रह्मविपरीतेन कर्त्रादिकारकजातेन साध्यं यत्कर्म तेन विरुध्यते । हि प्रसिद्धमेतदित्यर्थः ।

ननु ब्रह्मणो निर्विशेषत्वे सिद्धे सद्विषयविद्यया कर्त्रादिद्वैतबाधावश्यम्भावात्कर्मानुष्ठानं न सम्भवतीति विद्याकर्मणोर्विरोधः स्यात् , न तु तत्सिद्धमित्याशङ्क्य तस्य निर्विशेषत्वं साधयति —

न ह्येकमित्यादिना ।

ब्रह्मणो जगदुपादानत्वश्रुत्यनुरोधेन कर्त्रादिसकलद्वैतास्पदत्वं प्रतीयते ‘नेति नेति’ इत्यादिनिषेधश्रुतिभिस्तस्य सर्वविशेषशून्यत्वं च प्रतीयते ; न चैकं वस्तु परमार्थत उभयवत्तया प्रमाणतो निश्चेतुं शक्यत इत्यर्थः । तत्र विरोधादिति युक्तिसूचनार्थो हि-शब्दः ।

ततः किम् ? तत्राह —

अवश्यं हीति ।

लोके पुरोवर्तिनि प्रतीतयोः रजतत्वशुक्तित्वयोर्विरुद्धयोरन्यतरस्य मिथ्यात्वदर्शनादिति हि-शब्दार्थः ।

नन्वन्यतरस्य मिथ्यात्वावश्यम्भावेऽपि ब्रह्मणो निर्विशेषत्वमेव मिथ्यास्तु ; तत्राह —

अन्यतरस्य चेति ।

स्वाभाविकमनादि यदज्ञानं तद्विषयस्य तद्विषयब्रह्मकार्यस्य द्वैतस्य स्वकारणाज्ञानसहितस्य यन्मिथ्यात्वं तद्युक्तमित्यर्थः ।

द्वैतस्य मिथ्यात्वे मानमाह —

यत्र हीत्यादिना ।

यत्राविद्याकाले द्वैतशब्दितं जगल्लब्धात्मकं भवति, तदा इतर इतरं पश्यतीति श्रुत्यर्थः । श्रुताविवकारो मिथ्यात्ववाची, न सादृश्यवाची, उपमेयानुपलम्भादिति भावः । य इह ब्रह्मणि नानाभूतं वस्तुतः कल्पितं जगत्परमार्थं पश्यति, स मृत्योर्मरणान्मृत्युं मरणमेव प्राप्नोतीति द्वैतसत्यत्वदर्शिनोऽनर्थपरम्पराप्राप्त्यभिधानादपि तस्य मिथ्यात्वमेव युक्तमित्यर्थः । अथ भूमलक्षणोक्त्यनन्तरं तद्विपरीतस्याल्पस्य लक्षणमुच्यते भूमलक्षणदार्ढ्याय — यत्र जगति अन्यदन्यः पश्यति तदल्पम् ; अतो यत्र दर्शनादिद्वैताभावस्तस्य भूमरूपता युक्तेत्यर्थः ; द्वैतस्याल्पत्वात्स्वप्नद्वैतवन्मिथ्यात्वमिति भावः । यः परमेश्वरमन्योऽसावन्योऽहमस्मीति चिन्तयति स न परमात्मनस्तत्त्वं वेदेति श्रुत्या जीवस्य परमात्माभेदविरोधिसंसारलक्षणद्वैतस्य मिथ्यात्वमवगम्यत इति भावः । यस्तु स्वस्येश्वरादल्पमपि भेदं पश्यति, तस्य तदानीमेव भयं भवतीति श्रुत्या जीवेश्वरभेदोपलक्षितस्य जगतो मिथ्यात्वं भातीति भावः । ‘सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद’ इत्यादिश्रुतिसङ्ग्रहार्थमादिपदम् ।

एकत्वशब्दितस्य निर्विशेषब्रह्मणः सत्यत्वं च युक्तमित्यत्र हेतुत्वेन श्रुतीरूदाहरति —

एकधैवेति ।

एकरूपेणैव ब्रह्म आचार्योपदेशमनु साक्षात्कर्तव्यमित्यर्थः । अत्रैकरूपत्वं निर्विशेषचैतन्यरूपत्वम् , ‘प्रज्ञानघन एव’ इति वाक्यशेषदर्शनादिति भावः । ‘ब्रह्मैवेदं सर्वम्’ इति सामानाधिकरण्यं ब्रह्मव्यतिरेकेण सर्वं वस्तुतो नास्ति ; ततश्च ब्रह्म निर्विशेषमित्येतदभिप्रायकम् ; एतदभिप्रायकत्वं चास्य सामानाधिकरण्यस्य भाष्यकारैर्द्युभ्वाद्याविकरणे प्रपञ्चितम् ; नेह विस्तरभयात्तल्लिख्यते । सर्वमित्यादीत्यादिपदेन ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ‘तत्सत्यमित्याचक्षते’ ‘तत्सत्यं स आत्मा’ इत्यादिश्रुतयो गृह्यन्ते ।

ननूक्तरीत्या सर्वस्य दृश्यजातस्य चिदेकरसे ब्रह्मण्यध्यस्ततया सर्वाधिष्ठानभूतब्रह्मतत्त्वविद्यया सर्वस्य द्वैतस्य बाधितत्वाद्वस्तुतो जगद्भेदादर्शनेऽपि विदुषः कर्मानुष्ठानं कुतो न सम्भवति, यतो विद्याकर्मणोर्विरोधो भवेदित्याशङ्क्याह —

न चेति ।

सम्प्रदानं कर्मण्युद्देश्या देवता । कर्तृकरणादिसङ्ग्रहार्थमादिपदम् । स्वप्नवज्जगति मायामात्रत्वनिश्चये सति न प्रवृत्तिरुपपद्यत इति भावः ।

रज्जुतत्त्वसाक्षात्कारेण रज्जावध्यस्तसर्पस्येव ब्रह्मतत्त्वसाक्षात्कारेण ब्रह्मण्यध्यस्तद्वैतस्योपमर्दे युक्तिसिद्धे श्रुतयोऽपि सन्तीत्याह —

अन्यत्वदर्शनापवादश्चेति ।

अधिष्ठानयाथात्म्यज्ञानस्याध्यासनिवर्तकत्वनियमदर्शनरूपयुक्तिसमुच्चयार्थश्चकारः । विद्याविषये ब्रह्मणि विद्यासामर्थ्याद्द्वैतदर्शनबाधः ‘तत्केन कं पश्येत्’ इत्यादिश्रुतिषूपलभ्यत इत्यर्थः । तदुक्तं सूत्रकारेण ‘उपमर्दं च’ इति । विद्यया कर्मसाधनकारकजातस्योपमर्दं वाजसनेयिन आमनन्तीति सूत्रार्थः ।

अत इति ।

कर्मसाधनानां विद्ययोपमर्दितत्वादित्यर्थः ।

अतश्चेति ।

विरोधाच्चेत्यर्थः ।

समुच्चयानुपपत्तौ फलितमाह —

अत्र यदुक्तमिति ।

मोक्ष इत्यनुपपन्नमित्यनन्तरं तदयुक्तमित्यपि क्वचित्पाठो दृश्यते । तदानीमित्थं योजना — संहताभ्यां विद्याकर्मभ्यां मोक्ष इति कृत्वा केवलविद्याया मोक्षहेतुत्वमनुपपन्नमिति यदुक्तं तदयुक्तमिति ॥

द्वैतस्य मिथ्यात्वे कर्मश्रुतीनामप्रामाण्यं स्यादिति शङ्कते —

विहितत्वादिति ।

शङ्कां विवृणोति —

यद्युपमृद्येत्यादिना ।

उपमर्धो मिथ्यात्वबोधनम् । विधीयते उपदिश्यते ।

सर्पादीति ।

रज्जौ सर्पोऽयमिति भ्रान्तं प्रति मिथ्यैव सर्पो न वस्तुतः सर्पोऽस्ति रज्जुरेवैषेत्याप्तेन यथा रज्जुतत्त्वविषयकं विज्ञानमुपदिश्यते तथेत्यर्थः । शुक्त्यादिसङ्ग्रहार्थं द्वितीयमादिपदम् । प्रथमं तु रजतादिसङ्ग्रहार्थमिति विभागः ।

निर्विषयत्वादिति ।

सत्यविषयरहितत्वादित्यर्थः । कल्पितद्वैतस्य रज्जुसर्पादेरिव कार्याक्षमत्वादिति भावः ।

विहितत्वादिति हेतुरपि प्रतिपन्न इत्याह —

विहितानि चेति ।

कर्मश्रुतिविरोधापादने इष्टापत्तिं वारयति —

स चेति ।

तथा च द्वैतसापेक्षकर्मश्रुतीनामद्वैतब्रह्मबोधकविद्याश्रुतीनां च परस्परविरोधादप्रामाण्यप्रसङ्ग इति भावः ।

विद्याकर्मश्रुतीनां परस्परमविरोधेन पुरुषार्थोपदेशमात्रे प्रवृत्तत्वान्नाप्रामाण्यप्रसङ्ग इति समाधत्ते —

नेत्यादिना ।

तत्र प्रथमं विद्याश्रुतीनां कर्मश्रुत्यविरुद्धपुरुषार्थोपदेशे प्रवृत्तिं दर्शयति —

विद्योपदेशेति ।

विद्योपदेशपरा तावच्छ्रुतिर्विद्याप्रकाशकत्वेन प्रवृत्तेति सम्बन्धः ।

श्रुतौ विद्यानिरूपणस्य प्रयोजनमाह —

संसारहेतोरिति ।

कर्तव्येतीति ।

अत्रेतिपदानन्तरं कृत्वेति शेषः । संसारहेत्वविद्यानिवर्तिकां विद्यां प्रकाशयन्त्याः श्रुतेराशयं दर्शयति —

संसारादिति ।

तथा च मुमुक्षोर्मोक्षसाधनविद्यालक्षणपुरुषार्थोपदेशाय प्रवृत्ता विद्याश्रुतिः, अतो न विद्याश्रुतेः कर्मश्रुत्या विरोध इत्यर्थः ।

इदानीं विद्याश्रुत्यविरुद्धपुरुषार्थोपदेशपरत्वं कर्मश्रुतीनामाशङ्कापूर्वकं दर्शयति —

एवमपीत्यादिना ।

एवमपीत्यस्य विद्याश्रुतेः कर्मश्रुत्या विरोधाभावेऽपीत्यर्थः ।

विरुध्यत एवेति ।

द्वैतसत्यत्वापहारिण्या विद्याश्रुत्या तत्सत्यत्वपरा कर्मश्रुतिर्विरुध्यत एवेति शङ्कार्थः ।

श्रेयःसाधनरूपपुरुषार्थोपदेशपरायाः कर्मश्रुतेः कारकादिद्वैतास्तित्वेऽपि तात्पर्याभावान्न विरोध इति परिहरति —

न यथाप्राप्तमेवेति ।

भ्रान्तिप्राप्तमेवेत्यर्थः ।

फलेति ।

स्वर्गपश्वादिफलार्थिनां फलसाधनं च विदधच्छास्त्रमित्यर्थः ।

व्याप्रियत इति ।

गौरवादिति भावः । न च द्वैतस्य मिथ्यात्वे शुक्तिरूप्यादिवदर्थक्रियासामर्थ्याभावात्कारकादेः फलसाधनतादिकं न स्यादिति वाच्यम् ; वियदादिप्रपञ्चस्य मिथ्यात्वेऽपि शुक्तिरजतादिवैलक्षण्येन यावत्तत्त्वज्ञानमर्थक्रियासामर्थ्याङ्गीकारात् । इदं चारम्भणाधिकरणादौ प्रपञ्चितं तत्रैवानुसन्धेयमिति भावः ।

ननु मुमुक्षूणां मोक्षसाधनीभूता विद्या शास्त्रेण विधातव्या न तु दुरितक्षयार्थं कर्माणि, विद्यायां मोक्षे वा उपात्तदुरितक्षयस्यानुपयोगादित्याशङ्क्याह —

उपचितेति ।

प्रतिबन्धस्य हीति ।

प्रतिबन्धवतः पुंसः इत्यर्थः । ‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः’ इत्यादिशास्त्रप्रसिद्धिद्योतनार्थो हि-शब्दः ।

ततश्चेति ।

विद्योदयादित्यर्थः । च-शब्दो विद्यायाः कर्मासमुच्चितत्वरूपकैवल्यार्थः ।

तत आत्यन्तिक इति ।

तथा च कर्मकाण्डस्य निःश्रेयसपर्यवसायिनो दुरितक्षयस्य स्वर्गादिफलस्य च साधनत्वेन कर्मणामुपदेशे तात्पर्यमिति कर्मश्रुतीनां पुरुषार्थोपदेशपरत्वं प्रदर्शितमिति बोध्यम् ।

एवं द्वैतमिथ्यात्वसाधनप्रसङ्गप्राप्तं विद्याकर्मश्रुतीनां परस्पविरोधं परिहृत्य प्रकृतायां विद्याकर्मणोः समुच्चयानुपपत्तौ प्रकारान्तरेण विरोधं हेतुमाह —

अपि चेति ।

विद्यावतः कर्मासम्भवं वक्तुं कर्मणः काममूलत्वमाह —

अनात्मदर्शिनो हीति ।

अनात्मनि देहादावात्मत्वदर्शिनः स्वव्यतिरिक्तान्कामयितव्यपदार्थान्पश्यतस्तद्विषयः कामो भवति । हि प्रसिद्धमित्यर्थः ।

ततः किम् ? तत्राह —

कामयमानश्च करोतीति ।

तदुक्तं भगवता व्यासेन - ‘यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्’ इति ।

कर्मणां संसारफलकत्वाच्च विदुषः कर्मानुष्ठानं न सम्भवतीत्याशयेन कर्मफलं दर्शयति —

तत्फलेति ।

संसार इति ।

कामिन इति शेषः ।

विद्यावतस्तु कामाभावान्न कर्मानुष्ठानमित्याह —

तद्व्यतिरेकेणेत्यादिना ।

आत्मैकत्वदर्शिनस्तद्व्यतिरेकेण आत्मैकत्वव्यतिरेकेण कामयितव्यविषयाभावादनात्मगोचरकामानुपपत्तिरित्यर्थः ।

ननु तर्ह्यात्मन्येव कामोऽस्त्वानन्दरूपत्वादात्मनः, तथा च तत्कामनया विदुषोऽपि कर्मानुष्ठानं स्यादिति ; नेत्याह —

आत्मनि चेति ।

कामस्यात्मान्यविषयत्वादात्मानन्दे च विदुषोऽन्यत्वभ्रान्तेर्निवृत्तत्वादात्मनि कामानुपपत्तिः, तदनुपपत्तौ च विदुषो मुक्तिरेव पर्यवस्यति ; तथा च मुक्तस्य न कर्मानुष्ठानप्रत्याशेति भावः ।

फलितमाह —

अतोऽपीति ।

विदुषः कामाभावेन कर्मानुष्ठानासम्भवादपीत्यर्थः ।

विरोध इति ।

एकदैकत्र पुरुषे सहानवस्थानलक्षण इत्यर्थः । तथा च समुच्चयवादिमते कर्मविद्याश्रुतीनामप्येकदैकपुरुषविषयत्वासम्भवलक्षणविरोधोऽपि तदनिष्टः प्राप्नोतीति भावः ।

विद्या प्रधानं कर्म चोपसर्जनमिति पक्षोऽपि समप्राधान्यपक्षवदत एव निरस्त इत्याह —

विरोधादेव चेति ।

स्वमते कर्मविद्याश्रुतीनां क्रमसमुच्चयपरत्वेनाविरोधं वक्तुं पूर्वोक्तमर्थं स्मारयति —

स्वात्मलाभे त्विति ।

स्वात्मलाभे तु स्वोत्पत्तौ तु विद्या कर्माण्यपेक्षत इति योजना ।

एतदेव विवृणोति —

पूर्वोपचितेति ।

कर्मणां विद्याहेतुत्वे मानमाह —

अत एवेति ।

विद्योदयहेतुत्वादेवेत्यर्थः ।

कर्मणां शुद्धिद्वारा विद्याहेतुत्वे फलितमाह —

एवं चेति ।

एतेन ‘विद्यां चाविद्यां च’ इति वचनं क्रमसमुच्चयाभिप्रायम् , उपासनकर्मणोर्यौगपद्येन समुच्चयाभिप्रायं वा भविष्यति ; ‘कर्मणैव हि’ इति वचनमपि कर्मणैव चित्तशुद्ध्यादिक्रमेण मुक्तिं प्राप्ता इत्यभिप्रायकं भविष्यति ; ‘तत्प्राप्तिहेतुर्विज्ञानम्’ इति वचनमपि क्रमसमुच्चयाभिप्रायमेवेति सूचितमिति ध्येयम् ।

परमप्रकृतमुपसंहरति —

अत इति ।

मोक्षे केवलकर्मसाध्यत्वस्य समुच्चयसाध्यत्वस्य च निरस्तत्वादित्यर्थः ॥

कर्मणां विद्यासाधनत्वनिरूपणमुपश्रुत्य लब्धावकाश आश्रमान्तराण्याक्षिपति —

एवं तर्हीति ।

यदि कर्माणि विद्योत्पत्तौ निमित्तानि, तर्ह्याश्रमान्तराणां नैष्ठिकवानप्रस्थपारिव्राज्यलक्षणानामनुपपत्तिरननुष्ठेयता स्यादित्यर्थः ।

विद्योत्पत्तेः कर्मनिमित्तकत्वेऽपि कथमाश्रमान्तरानुपपत्तिः ? अत आह —

गार्हस्थ्ये चेति ।

गार्हस्थ्य एवाग्निहोत्रादीनि कर्माणि विहितानि नाश्रमान्तरेषु, अतो गार्हस्थ्यमेकमेवानुष्ठेयमित्यर्थः ।

गार्हस्थ्यस्यैवानुष्ठेयत्वे हेत्वन्तरमाह —

अतश्चेति ।

अत एवानुकूलतरा भवन्तीति योजना । आश्रमान्तराणामनुष्ठानपक्षे सर्वेषामधिकारिणां यावज्जीवं कर्मानुष्ठानालाभाद्यावज्जीवादिश्रुतयो नानुकूलतराः स्युरित्यर्थः । आश्रमान्तरानुष्ठानपक्षेऽपि यावज्जीवादिश्रुतयोऽनुकूला भवन्त्येव, कर्मणां विद्याहेतुत्वेऽपि विद्यामकामयमानैर्गृहस्थैः प्रत्यवायपरिहारार्थं यावज्जीवं कर्मणामनुष्ठानात् , इदानीं तु विद्याकामैरपि विद्योत्पत्तये यावज्जीवं गार्हस्थ्य एव स्थित्वा कर्माण्यनुष्ठेयानीति विशेषलाभादनुकूलतराः स्युरित्युक्तमिति मन्तव्यम् । आदिपदेन ‘वीरहा वा एष देवानां योऽग्निमुद्वासयते’ इत्याद्या आश्रमान्तरनिषेधश्रुतयो गृह्यन्ते ।

अत्र किमाश्रमान्तराणामविहितत्वादननुष्ठेयत्वम् , किं वा तेषां प्रतिषेधात् , अथ वा तेषु विद्याहेतुकर्माभावात् ? नाद्यः श्रुतिस्मृत्योराश्रमान्तराणां विधिदर्शनात् । न द्वितीयः, निषेधश्रुतेर्यावज्जीवादिश्रुतेश्चाविरक्तविषयतया सङ्कोचोपपत्तेः, अन्यथा सांसारिकफलाद्विरक्तस्य ‘यदहरेव विरजेत्’ इत्यादिसंन्यासविधिविरोधप्रसङ्गात् । न तृतीय इत्याह —

न कर्मानेकत्वादिति ।

विद्याहेतुभूतानां कर्मणां नानाविधत्वादाश्रमान्तरेष्वपि सन्त्येव विद्यासाधनानि कर्माणि, अतो नाश्रमान्तरानुपपत्तिरित्यर्थः ।

ननु यानि गार्हस्थ्ये विहितानि तान्येव कर्माणि, नाश्रमान्तरेषु विहितानि ब्रह्मचर्यादीनीत्याशङ्क्याह —

न हीति ।

न ह्यग्निहोत्रादीन्येव कर्माणि, किं तु ब्रह्मचर्यादीन्यपि कर्माणि भवन्त्येव अनुष्ठेयत्वाविशेषादित्यर्थः ।

तान्येवाश्रमान्तरेषु श्रुत्यादिसिद्धानि कर्माणि प्रपञ्चयन्विद्योत्पत्तिं प्रति तेषां गार्हस्थ्ये विहितकर्मभ्यः सकाशादतिशयं दर्शयति —

ब्रह्मचर्यं तप इत्यादिना ।

असङ्कीर्णानीति ।

हिंसानृतवचनादिदोषैरसङ्कीर्णानीत्यर्थः ।

आश्रमान्तरस्थानां चित्तैकाग्र्यतत्त्वविचारादिकर्मणां विद्यासाधनत्वे मानमाह —

वक्ष्यति चेति ।

‘सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्’ इत्यादिश्रुतिसङ्ग्रहार्थश्चकारः ।

इतश्च कर्मणां विद्यासाधनत्वेऽपि न गार्हस्थ्यमावश्यिकम् , अतो नैकाश्रम्यनिर्बन्ध इत्याशयेनाह —

जन्मान्तरेति ।

केषाञ्चिज्जन्मान्तरकृतकर्मभ्य एव दारसङ्ग्रहात्प्रागपि विद्योदयसम्भवात्तेषां गार्हस्थ्यप्राप्तिरनर्थिका ।

ननूत्पन्नविद्यानामपि गार्हस्थ्यप्राप्तिरस्तु ; नेत्याह —

कर्मार्थत्वाच्चेति ।

‘जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीय’ इत्यादिश्रुतिपर्यालोचनया गार्हस्थ्यप्राप्तेः कर्मानुष्ठानार्थत्वस्यैवावगमात्कर्मफलभूतायां विद्यायां सिद्धायां तत्प्राप्तिरनर्थिकैवेत्यर्थः ।

कर्मसाध्यायां चेति ।

कर्मभिः साधनीयायामित्यर्थः । चकारो विदुषः कर्मासम्भवसूचनार्थः ।

सर्वेषां गार्हस्थ्यनिर्बन्धाभावे हेत्वन्तरमाह —

लोकार्थत्वाच्चेति ।

ननु पुत्रकर्मापरविद्यानां गार्हस्थ्ये सम्पादनीयानां लोकत्रयार्थत्वेऽपि जन्मान्तरकृतकर्मभिरुत्पन्नविद्येन पुंसा गार्हस्थ्यं प्राप्तव्यमेव, तस्यापि लोकार्थत्वादिति ; नेत्याह —

पुत्रादीति ।

‘अयं लोकः पुत्रेणैव जय्यः कर्मणा पितृलोको विद्ययादेवलोकः’ इति श्रुत्या पृथिवीलोकादीनां पुत्रादिसाध्यत्वमवगम्यते । एतेभ्यश्च पुत्रादिसाध्येभ्यो लोकेभ्यो व्यावृत्तकामत्वान्न तस्यात्मदर्शिनः कर्मानुष्ठानोपयोगिनि गार्हस्थ्ये प्रवृत्तिरुपपद्यते । नित्यसिद्ध आत्मैव लोकनं लोक इति व्युत्पत्त्या लोकः लोकनं चैतन्यम् । इदं च नित्यसिद्धात्मलोकदर्शित्वं व्यावृत्तकामत्वे हेतुतयोपात्तम् । तदुक्तं भगवता — ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’ इति । रसो रागः ।

एवं ब्रह्मचर्याश्रम एवोत्पन्नविद्यानां न गार्हस्थ्यमपेक्षितमित्युक्तम् । इदानीं गृहस्थस्य सतो विद्योदयेऽपि गार्हस्थ्यपरित्याग एव न्याय्य इत्याह —

प्रतिपन्नेति ।

विद्यायाः परिपाकः प्रतिबन्धराहित्यम् ; अप्रतिबन्धात्मविद्याबलेन कर्मफलेभ्यो नितरां विरक्तस्येत्यर्थः ।

निवृत्तिरेवेति ।

विधिना कर्मपरित्यागरूपसंन्यास एव स्यादित्यर्थः । अरे मैत्रेयि, अस्मात्प्रत्यक्षात्स्थानाद्गार्हस्थ्यात् प्रव्रजिष्यन्नेवास्मि त्यक्त्वेदं गार्हस्थ्यं पारिव्राज्यं करिष्यन्नस्मीति प्रतिज्ञापूर्वकं यज्ञवल्क्यः प्रवव्राजेति विदुषो याज्ञवल्क्यस्य पारिव्राज्ये प्रवृत्तिदर्शनाल्लिङ्गादित्यर्थः । एवमादीत्यादिपदेन ‘आत्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति’ इत्यादीनि श्रुतिलिङ्गानि गृह्यन्ते । न कर्मानेकत्वादित्यादिना कर्मणां विद्यासाधनत्वेऽपि यथा विद्याकामेन गार्हस्थ्यमनुष्ठातुं शक्यते तथैवाश्रमान्तराण्यपि यथारुच्यनुष्ठातुं शक्यन्ते, तेष्वपि विद्यासाधनकर्मणां सत्त्वात् । तथा च वचनम् ‘तस्याश्रमविकल्पमेके समामनन्ति’ इति । अत्र च वचने तच्छब्दो ब्रह्मचारिपरः । अनन्तरं च जन्मान्तरकृतेत्यादिना विदुषः पारिव्राज्यमेवेत्युक्तम् ।

इत्थं गार्हस्थ्यस्यानावश्यिकत्वादाश्रमाणां वैकल्पिकमनुष्ठानमुक्तमाक्षिपति —

कर्म प्रतीति ।

श्रुतेरग्निहोत्रादिकर्मसु तात्पर्यातिशयवत्त्वादग्निहोत्रादिधर्मयुक्तं गार्हस्थ्यं प्रबलम् , अतोऽतुल्यत्वाद्गार्हस्थ्यानधिकृतविषयमाश्रमान्तरविधानमित्यर्थः ।

आक्षेपं विवृणोति —

अग्निहोत्रादीति ।

अधिको यत्नः तात्पर्यातिशयः । ‘एष आदेशः’ इत्यादिवचनपर्यालोचनया श्रुतेर्यत्नाधिक्यावगमादिति भावः ।

गार्हस्थ्यस्य प्राबल्ये हेत्वन्तरमाह —

महांश्चेति ।

इतश्च तस्य प्राबल्यमित्याह —

तपोब्रह्मचर्यादीनां चेति ।

यानि चाश्रमान्तरस्थानि कर्माणि तान्यपि यथासम्भवं गृहस्थानां सन्त्येव, परं त्वग्निहोत्रादीन्यधिकानि ; तथा च गार्हस्थ्यस्य धर्मबाहुल्यात्प्राबल्यमित्यर्थः ।

इतराश्रमकर्मणामायासाधिक्याभावे हेतुमाह —

अनन्येति ।

ऋत्विग्वित्तादिसाधनापेक्षत्वाभावादित्यर्थः ।

तस्येति ।

गृहस्थस्येत्यर्थः ।

यत्नाधिक्यायासबाहुल्यधर्मबाहुल्यानामन्यथासिद्धत्वाद्गार्हस्थ्यप्राबल्यप्रयोजकत्वमसिद्धमिति मन्वानः कर्मफलभूतायां विद्यायां विरक्तौ वा लब्धायां पुनः कर्मानुष्ठानैकप्रयोजने गार्हस्थ्ये प्रवृत्तिर्विफलेति परिहरति —

न जन्मान्तरकृतानुग्रहादिति ।

सङ्ग्रहवाक्यं विवृणोति —

यदुक्तमित्यादिना ।

ब्रह्मचर्यादिलक्षणं चेति ।

आश्रमान्तरस्थमिति शेषः ।

जन्मान्तरकृतशुभाशुभकर्मणामस्मिञ्जन्मनि स्वफलोत्पादकत्वे लिङ्गमाह —

येनेति ।

कर्मसु प्रवृत्तौ हेतुं सूचयति —

अविरक्ता इति ।

अत एवाह —

विद्याविद्वेषिण इति ।

विद्यायाः सांसारिकभोगविरोधित्वात्तत्र रागिणां वैमुख्यं युक्तम् । इदं च वैमुख्यमशुभकर्मफलमनर्थपरम्परावहत्वात् । येन जन्मनैव वैराग्यादिकं केषाञ्चिद्दृश्यते तेन जन्मान्तरकृतमप्यनुग्राहकं भवति ; यतो जन्मान्तरकृतमप्यनुग्राहकं भवति, तस्माज्जन्मान्तरकृतकर्मजनितसंस्कारेभ्यो विरक्तानामुत्पन्नविद्यानामनुत्पन्नविद्यानां च पारिव्राज्यप्राप्तिरेवेष्यते न गार्हस्थ्यप्राप्तिः, कर्मप्रयोजनस्य सिद्धत्वादित्यर्थः ।

इदानीं यत्नाधिक्यादेरन्यथासिद्धिमाह —

कर्मफलबाहुल्याच्चेति ।

यद्वा जन्मान्तरकृतानुग्रहादित्यनेन जन्मान्तरकृतानामप्यग्निहोत्रादीनां यतो विद्यां प्रत्यनुग्राहकत्वमतोऽग्निहोत्रादिकर्मसु श्रुतेर्यत्नाधिक्यादिकमुपपद्यत इति यत्नाधिक्यादेरन्यथासिद्धावेको हेतुरुक्तः ।

हेत्वन्तरमाह —

कर्मफलबाहुल्याच्चेति ।

कामबाहुल्यादित्युक्तमनुभवेन साधयति —

आशिषामिति ।

अभ्युदयफलानामसङ्ख्येयत्वादेव तत्साधनकर्मानुष्ठानोपयोगिनि गृहाश्रमे कर्मबाहुल्यं कर्मणामायासबाहुल्यं चेति भावः ।

अग्निहोत्रादीनां विद्यां प्रत्युपायत्वाच्च तत्र यत्नाधिक्यादिकमित्यन्यथासिद्धौ हेत्वन्तरमाह —

उपायत्वाच्चेति ।

उपेयं फलम् । तथा च गार्हस्थ्यप्राबल्ये मानाभावादाश्रमान्तरस्थकर्मणां विद्यां प्रति साधकतमत्वेनाश्रमान्तराणामेव प्राबल्यसम्भवाच्च विरक्तानां कर्मानुष्ठानसामर्थ्ये सत्यपि पारिव्राज्यमेव युक्तमिति भावः ।

पूर्वं स्वात्मलाभे त्वित्यादावग्निहोत्रादिकर्मणां प्रतिबन्धकदुरितक्षयद्वारा विद्याहेतुत्वमुक्तम् ; तदुपश्रुत्य शङ्कते —

कर्मनिमित्तत्वादिति ।

किं तद्यत्नान्तरमित्याकाङ्क्षायां सङ्ग्रहं विवृणोति —

कर्मभ्य एवेति ।

श्रवणादिवैयर्थ्यं परिहरति —

न, नियमाभावादिति ।

ईश्वरप्रसादपदेन तद्धेतुभूतोपनिषच्छ्रवणादियत्नो लक्ष्यते, ईश्वरप्रसादस्याननुष्ठेयत्वाच्छ्रवणादियत्नस्य प्रकृतत्वाच्च । तथा च लोके कर्मकृतात्प्रतिबन्धक्षयादेव विद्या जायते न तु श्रवणाद्यनुष्ठानादिति नियमो नास्ति, नास्माभिस्तथाभ्युपगम्यते चेत्यर्थः ।

कुत इत्यत आह —

अहिंसेति ।

संन्यासाश्रमकर्मणामहिंसादीनामपि विद्यां प्रत्यन्तरङ्गसाधनत्वेन तैर्विना कर्मभिः क्षीणपापस्यापि विद्योदयासम्भवादित्यर्थः ।

अहिंसाद्यपेक्षयापि श्रवणादौ विशेषमभिप्रेत्याह —

साक्षादेवेति ।

प्रमाणाद्यसम्भावनादिलक्षणदृष्टप्रतिबन्धनिरासेन विद्यासाधनत्वाच्छ्रवणादेरावश्यकतेत्यर्थः ।

उपसंहरति —

अतः सिद्धानीति ।

विहितत्वाविशेषादियुक्तेरित्यतःशब्दार्थः ।

विद्यायामिति ।

विद्यासाधनकर्मसु सर्वेषामाश्रमिणामधिकारः सिद्ध इत्यर्थः ।

समुच्चयनिराकरणफलमुपसंहृतमपि पुनरुपसंहरति चिन्तासमाप्तिद्योतनार्थम् —

परं श्रेय इति ।

विद्याया इति पञ्चमी ॥

ननु ‘शं नो मित्रः’ इत्यादिशान्तेरादावेव पठितत्वादिदानीं पुनः किमर्थं पठ्यते ? तत्राह —

शं नो मित्र इत्याद्यतीतेति ।

संहितोपनिषद्यतीतानां विद्यानां प्राप्तौ ये उपसर्गाः विघ्नास्तेषामुपशमनाय ‘शं नो मित्रः’ इत्याद्या शान्तिरादौ पठितेत्यर्थः ।

पुनः पाठ उत्तरार्थ इत्याह —

इदानीमिति ।

यद्यपि पुनःपाठस्यापि पूर्वशेषत्वमेव प्रतीयते ‘आवीन्माम्’ इत्यादिलिङ्गात् , तथाप्यतीतविद्योपसर्गप्रशमनरूपस्य प्रार्थनाप्रयोजनस्य सिद्धत्वादुपक्रमे ‘शं नो भवत्वर्यमा’ इति प्रार्थनालिङ्गाच्च पुनःपाठस्योत्तरविद्याशेषत्वमुक्तमिति मन्तव्यम् ; तथा च ‘तन्मामावीत्’ इत्यादौ तत् वाय्वाख्यमपरं ब्रह्म माम् अपरविद्यार्थिनम् आवीत् अरक्षत् इदानीं परविद्यार्थिनं मामवत्वित्यादिप्रकारेण परब्रह्मविद्याशेषत्वानुगुणमुपपादनं कर्तव्यमिति भावः ।

‘सह नाववतु’ इति शान्तिं प्रतीकग्रहणपूर्वकं व्याचष्टे —

सह नाववत्वित्यादिना ।

गुरोः कृतार्थत्वाच्छिष्य एव गुरोः स्वस्य च क्षेमं प्रार्थयत इत्याह —

रक्षत्विति ।

ब्रह्मेति शेषः ।

भोजयत्विति ।

पालयत्वित्यर्थः । यथा गुरुर्निरालस्य उपदिशति यथा चाहमुपदिष्टमर्थमप्रतिपत्तिविप्रतिपत्त्यादिरहितो गृह्णामि तथा पालयत्विति भावः ।

विद्यानिमित्तमिति ।

मम विद्योदयं प्रति निमित्ततया यदावयोः सामर्थ्यमपेक्षितमूहापोहादिलक्षणं तत्सहितावेव निर्वर्तयावहै इत्यर्थः ।

अधीतमिति ।

आवयोः सम्बन्धि यदधीतमुपनिषद्ग्रन्थजातं तत्तेजस्व्यस्त्विति योजना ।

अधीतस्य तेजस्वित्वं सौष्ठवमित्याह —

स्वधीतमिति ।

अपेक्षितब्रह्मविद्योपयोगित्वेन तदेव सौष्ठवं निरूपयति —

अर्थज्ञानेति ।

ननु शिष्याचार्ययोर्द्वेषो न प्रसज्यते परस्परमत्यन्तहितैषित्वादित्याशङ्क्याह —

विद्येति ।

विद्याग्रहणं निमित्तीकृत्य कदाचिद्वैमनस्यरूपो द्वेषो प्रसज्यत इत्यर्थः ।

तस्यापि स्वारसिकत्वं व्यावर्तयति —

प्रमादेति ।

अन्यकृतदुर्बोधनादिना शिष्यस्याचार्यविषयेऽनादररूपोऽपराधो भवति, तथा आचार्यस्यापि शिष्यविषये तादृग्विध एवापराधो भवति, इदं च लोके प्रसिद्धमिति भावः । शिष्येण तावत्स्वविषये आचार्यकर्तृकद्वेषोऽवश्यं परिहर्तव्यः, इतरथा अविद्यानिवृत्तिपर्यन्तविद्योदयासम्भवात् ; तदुक्तं वार्त्तिके - ‘स्याज्ज्ञानं फलवद्यस्माच्छान्तान्तःकरणे गुरौ’ इति ; तथा स्वस्याचार्यविषयकद्वेषोऽपि सम्यक्परिहर्तव्यः, तस्य तद्भक्तिविघटकत्वेन भक्तिहीनस्य तादृशविद्योदयासम्भवात् । तथा च श्रुतिः - ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः’ इतीति भावः ।

उक्तार्थमिति ।

त्रिर्वचनमाध्यात्मिकाधिभौतिकाधिदैविकानां विद्याप्राप्त्युपसर्गाणां प्रशमनार्थमिति ग्रन्थेनेति शेषः ।

सह नाववत्विति शान्तेर्वक्ष्यमाणविद्याशेषत्वं निर्विवादमित्याशयेनाह —

वक्ष्यमाणेति ।

‘श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः’ इत्यादिवचनैरात्मविद्याप्राप्तौ विघ्नबाहुल्यावगमात्तन्निवृत्तिरवश्यं प्रार्थनीयेत्याह —

अविघ्नेन हीति ।

इतरथा तत्प्राप्त्यभावः प्रसिद्ध इति हि-शब्दार्थः ।

ननु मुमुक्षुणा आत्मविद्याप्राप्तिः किमर्थमाशास्यते ? तत्राह —

तन्मूलं हीति ।

प्रकृष्टश्रेयसो मोक्षस्यात्मविद्यामूलकत्वे ‘तरति शोकमात्मवित्’ इत्यादिश्रुतिप्रसिद्धिसूचनार्थो हि-शब्दः ॥

वृत्तानुवादपूर्वकमानन्दवल्ल्यास्तात्पर्यमाह –

संहितादीत्यादिना ।

­वक्ष्यमाणविद्यावैलक्षण्यार्थमाह –

कर्मभिरविरुद्धानीति ।

कर्मभिरविरुद्धमेवान्यदप्युपासनमुक्तमित्याह –

अनन्तरं चेति ।

ननु कर्मसमुच्चितेन व्याहृतिशरीरब्रह्मोपासनेन स्वाराज्यप्रापकेणैव सबीजस्य संसारस्य निवृत्तिसम्भवात्किं निरुपाधिकब्रह्मविद्यारम्भेणेत्याशङ्क्याह –

न चैतावतेति ।

कर्मसमुच्चितेनापि सोपाधिकात्मदर्शनेनेत्यर्थः ।

अत इति ।

सोपाधिकात्मदर्शनस्याधिष्ठानयाथात्म्यदर्शनरूपत्वाभावेनाशेषसंसारबीजोपमर्दने सामर्थ्यरहितत्वादित्यर्थः ।

ननु निर्विशेषात्मदर्शनादप्यज्ञानस्य निवृत्तिर्न सम्भवति तस्यानादित्वादित्याशङ्क्य विरोधिसन्निपाते सत्यनादेरपि निवृत्तिः सम्भवत्येव, प्रागभावस्यानादेरपि निवृत्तिदर्शनात् , गौरवेण भावत्वविशेषणायोगादित्याशयेनाह –

प्रयोजनं चेति ।

ननु विरोधिविद्यावशादविद्या कामवस्थामापद्यते ? असत्त्वावस्थामापद्यत इति ब्रूमः । तथा हि - यथा मुद्गरपातादिरूपविरोधिसंनिपातात्पूर्वं मृदादिदेशेन मुहूर्तादिकालेन जलाहरणादिकार्येण च सम्बन्धयोग्यं सद्घटादिस्वरूपं विरोधिसंनिपाताद्देशकालक्रियाभिः सम्बन्धायोग्यत्वलक्षणमसत्त्वमापद्यते, तथा विद्योदयरूपविरोधिसंनिपातात्पूर्वं चैतन्यरूपदेशेन ईश्वराद्यात्मककालेन संसाररूपकार्येण च सम्बन्धयोग्यं सदविद्यास्वरूपं विरोधिविद्योदयसंनिपाताच्चैतन्यादिना सम्बन्धायोग्यत्वलक्षणमसत्त्वमापद्यते । ननु विरोधिसंनिपाते सति घटादेर्ध्वंसो जायत इति चेत् ; किमेतावता ? न हि घटादिरेव ध्वंसरूपाभावो भवति ; अत एव प्रागुत्पत्तेर्नाशादूर्ध्वं च कार्यमसदिति वैशेषिकादिराद्धान्तः । ध्वंसोऽपि जन्मवत्क्षणिको विकारो न पराभिमताभावरूप इति व्यवस्थापितं शास्त्रसिद्धान्तलेशसङ्ग्रहादौ । ननु सिद्धान्ते विरोधिसंनिपाते सति कार्यस्य स्वपरिणाम्युपादाने सूक्ष्मावस्थारूपनाशाभ्युपगमान्नष्टस्यापि घटादिकार्यस्य सूक्ष्मरूपतामापन्नस्यास्ति देशादिसम्बन्धयोग्यतेति चेत् , न ; सिद्धान्तेऽपि कार्यगतस्थूलावस्थाया विरोधिसंनिपातेन निरुक्तासत्त्वोपगमात् । विद्योदये सत्यविद्यायास्तुच्छत्वापत्तिर्वार्त्तिककारैरुक्ता - ‘प्रत्यग्ब्रह्मणि विज्ञाते नासीदस्ति भविष्यति’ इति । पञ्चदश्यामप्युक्तम् - ‘विद्यादृष्ट्या श्रुतं तुच्छम्’ इति । विद्यारूपया तत्त्वदृष्ट्या मूलाविद्यायास्तुच्छत्वापत्तिः श्रुतिसिद्धेति तदर्थः । तस्माद्विद्योदये सति चैतन्यमात्रमवशिष्यते, नाविद्या नापि तत्कार्यमिति सङ्क्षेपः ।

नन्वविद्यानिवृत्तिर्न प्रयोजनम् असत्त्वापत्तिरूपायास्तस्याः सुखदुःखाभावेतरत्वादित्यत आह –

ततश्चेति ।

अविद्यानिवृत्तिवशादेव तत्कार्यसंसारस्य दुःखात्मकस्यात्यन्तिकी निवृत्तिर्भवति ; तथा चाविद्यानिवृत्तिद्वारा संसारदुःखनिवृत्तिरूपा मुक्तिर्विद्यायाः प्रयोजनमित्यर्थः ।

तत्र मानमाह –

वक्ष्यति चेति ।

भयोपलक्षितं संसारदुःखं न प्राप्नोति विद्वानित्यर्थः ।

अत्रैव पुनर्वचनद्वयमाह –

संसारेति ।

विद्ययात्यन्तिकसंसारनिवृत्तौ सत्यामेवाभयप्रतिष्ठावचनं पुण्यपापयोरकरणकरणानुसन्धानप्रयुक्तसन्तापाभाववचनं चोपपन्नमित्यर्थः ।

साधितं ब्रह्मविद्याप्रयोजनं सप्रमाणमुपसंहरति –

अतोऽवगम्यत इति ।

उपाहृतवचनजातादित्यतःशब्दार्थः ।

अस्माद्विज्ञानादिति ।

विधूतसर्वोपाधीत्यत्र प्रकृतादित्यर्थः ।

एवमानन्दवल्ल्यास्तात्पर्यमुपवर्ण्याद्यवाक्यस्य तात्पर्यमाह –

स्वयमेवेति ।

स्वयमेव श्रुतिः ‘ब्रह्मविदाप्नोति परम्’ इति वाक्येन ब्रह्मविद्यायाः प्रयोजनं सम्बन्धं च किमर्थमाहेत्याशङ्क्याह –

आदावेवेति ।

तत्र ‘आप्नोति परम्’ इत्यनेन प्रयोजननिर्देशः, ‘ब्रह्मवित्’ इत्यनेन ब्रह्मविद्याया निर्देशः, ताभ्यामेव समभिव्याहृताभ्यां विद्याप्रयोजनयोः प्रयोजनप्रयोजनिभावलक्षणसम्बन्धनिर्देश इति विभागः ।

नन्वादावेव तयोर्ज्ञापनं किमर्थम् ; तत्राह –

निर्ज्ञातयोर्हीति ।

मुमुक्षोरुपनिषत्सु स्वप्रयोजनमुक्तिसाधनविद्यासाधनत्वज्ञानं विना उपनिषच्छ्रवणादौ प्रवृत्त्ययोगात्तदर्थमादावेव प्रयोजनादिकं वक्तव्यमित्यर्थः । तत्र वृद्धसंमतिसूचनार्थो हि-शब्दः । तदुक्तं वृद्धैः - ‘सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः’ इति । विद्यामुद्दिश्य गुरुमुखात्प्रथमं श्रवणम् , श्रुतस्यार्थस्याप्रतिपत्त्यादिनिरासेन ग्रहणम् , गृहीतस्यार्थस्य धारणम् , धृतस्यार्थस्य युक्तिभिरनुचिन्तनरूपोऽभ्यासः, तदर्थमित्यर्थः ।

नन्वधीतसाङ्गस्वाध्यायस्य वेदान्तेभ्य एव विद्यारूपफलोदयसम्भवाच्छ्रवणादिकं व्यर्थमिति, नेत्याह –

श्रवणादिपूर्वकं हीति ।

तत्र हि-शब्दसूचितं मानमाह –

श्रोतव्य इति ।

प्रमाणप्रमेयासम्भावनयोर्निरासाय श्रवणमनने आवश्यके इति भावः । ‘पाण्डित्यं निर्विद्य’ इत्यादिश्रुतिसङ्ग्रहार्थमादिपदम् ।

इदानीं प्रतीकग्रहणपूर्वकमक्षराणि व्याचष्टे –

ब्रह्मविदित्यादिना ।

वक्ष्यमाणलक्षणं ब्रह्मात्र ब्रह्मेति पदेनाभिधीयते न जात्यादिकमित्यत्र हेतुमाह –

वृद्धतमत्वादिति ।

ब्रह्मपदेन ‘बृहि वृद्धौ’ इति व्युत्पत्तिबलाद्वृद्धिमद्वस्तु कथ्यते ; सा च वृद्धिः सङ्कोचकाभावान्निरतिशयमहत्त्वे पर्यवस्यति ; तच्च निरतिशयमहत्त्वं वक्ष्यमाणलक्षण एव ब्रह्मणि सम्भवति नान्यत्रेति भावः ।

परं निरतिशयमिति ।

न चोत्कृष्टवाचिना परशब्देन स्वर्गादेरपि ग्रहणसम्भवात्कथं निरतिशयोत्कृष्टं ब्रह्मैवात्र परशब्दार्थः स्यादिति वाच्यम् ; ब्रह्मशब्दस्येव परशब्दस्यापि सङ्कोचकाभावेन परमानन्दरूपतया निरतिशयोत्कृष्टे ब्रह्मण्येव पर्यवसानसम्भवादिति भावः ।

ब्रह्मवेदनमात्रादब्रह्मप्राप्त्यसम्भवादपि तदेव परशब्दार्थ इत्याह –

न ह्यन्यस्येति ।

लोके कौन्तेयस्य सतो राधेयत्वभ्रमवत आप्तोपदेशजनितात् ‘कौन्तेयोऽहम्’ इति ज्ञानात्कौन्तेय एव प्राप्यो नान्य इति प्रसिद्धिसूचनार्थो हि-शब्दः ।

श्रुत्यन्तरानुसारादप्येवमेवेत्याह –

स्पष्टं चेति ।

तत्प्रकृतं परं ब्रह्म यो वेद स ब्रह्मैव भवति ह वै प्रसिद्धमेतद्विदुषामिति श्रुत्यन्तरार्थः ।

आप्नोतीत्यस्य विवक्षितमर्थं दर्शयितुमाक्षिपति –

नन्विति ।

वक्ष्यतीति ।

आनन्त्यादिवचनेनेति शेषः ।

ततः किम् ? अत आह –

अत इति ।

सर्वगत्वात्सर्वात्मकत्वाच्चेत्यर्थः ।

एवंभूतस्याप्याप्यत्वं किं न स्यादित्याशङ्क्य तत्र लौकिकव्याप्तिविरोधं मत्वा तामाह –

आप्तिश्चेति ।

लोके प्राप्यत्वेन प्रसिद्धग्रामादिवैलक्षण्यं ब्रह्मणो दर्शयति –

अपरिच्छिन्नमिति ।

फलितमाह –

अत इति ।

उक्तानुपपत्तेरदोषत्वं कथमिति पृच्छति –

कथमिति ।

मुख्याप्तेरत्राविवक्षितत्वादनुपपत्तिर्न दोष इत्याशयेनाह –

दर्शनेति ।

अदर्शननिमित्तामप्राप्तिं साधयति –

परमार्थत इत्यादिना ।

भूतमात्राभिः पञ्चीकृतापञ्चीकृतभूतांशैः कृता ये आत्मस्वरूपापेक्षया बाह्याः परिच्छिन्नाश्चान्नमयादयः कोशाः तेष्वात्मदर्शिनो जीवस्य या अविद्या तया स जीवो नान्योऽहमस्मीत्यभिमन्यत इति योजना । तदासक्तचेतसः तेष्वेवासक्तं चेतो यस्य तथाभूतस्य । आसक्तिरत्र कोशाभिमानप्रयुक्तदुःखादिमत्ता विवक्षिता । परमार्थं ब्रह्मस्वरूपं नास्तीत्यभावदर्शनं लक्षणं लिङ्गं यस्याः सा तथा, तयेत्यर्थः । ‘अन्नमयादीन्’ इत्यादिद्वितीया षष्ठ्यर्थे । अन्नमयाद्यात्मभ्योऽन्योऽहमस्मीति नाभिमन्यते कोशव्यतिरिक्तं परमार्थस्वरूपं न जानातीत्यर्थः । अत्र नाभिमन्यत इत्यनेन स्वरूपभूतेऽपि ब्रह्मणि ग्रहणाभाव उक्तः । अन्नमयाद्यात्मदर्शिन इत्यनेन तस्मिन्देहाद्यात्मत्वगोचरो विपर्यय उक्तः । अविद्ययेत्यनेनावरणसमर्था मूलाविद्या दर्शिता ।

स्वरूपेऽप्यग्रहणादयो भवन्तीत्यत्र दृष्टान्तमाह –

प्रकृतेति ।

प्रकृताया दशसङ्ख्यायाः पूरणे समर्थस्यात्मनः स्वस्य देवदत्तस्य संनिकृष्टस्यापि स्वापेक्षया बाह्या ये नव सङ्ख्येयाः तद्विषयासक्तचित्ततया स्वात्मानं विहाय तेष्वेव पुनः पुनः परिगणनव्यासक्तचित्ततया स्वात्मभूतोऽपि दशमो नास्तीत्यभावदर्शनम् , तद्धेतुभूतं दशमं न जानामीत्यनुभूयमानमावरणम् , नवैव वर्तामह इति विपर्ययश्च यथा दशमस्य स्वरूपेऽपि दृश्यन्ते तथेत्यर्थः ।

अदर्शननिमित्तां ब्रह्मणोऽनाप्तिमुपसंहरति –

एवमिति ।

इदानीं दर्शननिमित्तां तदाप्तिं दृष्टान्तेन विवृणोति –

तस्यैवमिति ।

केनचिदिति ।

'दशमस्त्वमसि’ इत्याप्तेन स्मारितस्वरूपस्येत्यर्थः ।

तस्यैवेति ।

यद्दशमस्वरूपमविद्ययानाप्तमासीत्तस्यैवेत्यर्थः ।

श्रुतीति ।

श्रुत्युपदिष्टस्य सर्वात्मकस्य ब्रह्मणो यदात्मत्वेन दर्शनं तदेव विद्या, तया आप्तिरनाप्तत्वभ्रमनिवृत्तिरूपा उपपद्यत इत्यर्थः ।

इत्थमाद्यं ब्राह्मणवाक्यं व्याख्याय अनेन वाक्येनोत्तरसन्दर्भस्य सङ्गतिमाह –

ब्रह्मविदाप्नोतीति ।

सूत्रभूतमिति ।

सङ्ग्राहकमित्यर्थः । अनेनाद्यवाक्यस्यैव विवरणरूपत्वादुत्तरग्रन्थस्य व्याख्यानव्याख्येयभावेनानयोः सङ्गतिरित्यर्थः ।

इत्थमाद्यवाक्यविवरणरूपमुत्तरं मन्त्रब्राह्मणवाक्यजातमिति तात्पर्यमुक्त्त्वा ‘सत्यं ज्ञानम्’ इति मन्त्रं सङ्क्षेपतोऽर्थकथनपूर्वकमवतारयति –

ब्रह्मविदाप्नोति परमित्यनेनेत्यादिना ।

अनिर्धारितेति ।

बृहत्त्वाद्ब्रह्मेति व्युत्पत्तिबलेनास्ति किमपि महद्वस्त्विति प्रतीयते, न तु तद्बलेन ब्रह्मणः स्वरूपविशेषोऽपि प्रतीयत इति भावः । सर्वतो व्यावृत्तो यः स्वरूपविशेषस्तत्समर्पणे समर्थस्य लक्षणस्याभिधानेन स्वरूपनिर्धारणायैषा ऋगुदाह्रियत इति सम्बन्धः । ब्रह्मविदित्यनेन अविशेषेण ‘अस्ति ब्रह्म’ ‘अहं ब्रह्म’ इति वेदनद्वयसाधारण्येनोक्तं वेदनं यस्य ब्रह्मणः तस्येत्यर्थः । वक्ष्यमाणं लक्षणं सच्चिदानन्त्यरूपं यस्य तस्येत्यर्थः । विशेषेणेत्यस्य विवरणमनन्यरूपेणेति ।

तस्य पर्यवसितमर्थमाह –

प्रत्यगात्मतयेति ।

'अहं ब्रह्म’ इत्येवमाकारेण ब्रह्मणो विज्ञेयत्वाय चैषा ऋगुदाह्रियत इति सम्बन्धः ।

तत्सर्वात्मभाव इति ।

सर्वसंसारास्पृष्टब्रह्मस्वरूपभूतसर्वात्मभाव एव नान्यत्स्वर्गादिकमित्यर्थः ।

इत्थं मन्त्रमवतार्य तदाद्यपादतात्पर्यमाह –

ब्रह्मण इति ।

ब्रह्मणः स्वरूपलक्षणार्थकमिदं वाक्यमित्यर्थः ।

लक्षणवाक्यस्थपदानि विभजते –

सत्यादीनि हीति ।

सत्यादिपदत्रयं विशेषणसमर्पकमित्यर्थः । ब्रह्मपदसमभिव्याहृतानां सत्यादिपदानां बुभुत्सितं ब्रह्म प्रति विशेषणसमर्पकत्वाभावे ब्रह्मस्वरूपविशेषनिर्णयायोगादिति युक्तिसूचनार्थो हि-शब्दः ।

वेद्यतयेति ।

आद्यवाक्ये वेद्यतयोक्तं ब्रह्म विशेष्यम् ; तस्यैव प्राधान्येनात्र वक्तुमिष्टत्वादित्यर्थः । न च लक्षणं सजातीयविजातीयव्यावर्तकम् , विशेषणं तु विशेष्यस्य तत्सजातीयमात्रव्यावर्कमिति वक्ष्यति, तथा च लक्षणविशेषणयोर्भेदात्कथं लक्षणार्थं वाक्यमित्युपक्रम्य विशेषणाद्यर्थकतया वाक्यं व्याख्यायत इति वाच्यम् ; सजातीयविजातीयव्यावर्तकस्य सतो लक्षणस्य विशेषणस्येव सजातीयव्यावर्तकत्वांशोऽपि विद्यत इत्येतावतात्र विशेषणत्वव्यवहारस्वीकारेण समानजातीयमात्रनिवर्तकत्वरूपमुख्यविशेषणत्वस्यात्राविवक्षितत्वात् । न चैवमपि ब्रह्मणः स्वरूपभूतं सत्यादिकं कथं लक्षणम् , व्यावर्तकधर्मस्यैव वादिभिर्लक्षणत्वाभ्युपगमादिति वाच्यम् ; गौरवेण धर्मत्वांशस्य तत्र प्रवेशायोगात् , व्यावर्तकमात्रस्य स्वरूपेऽपि सम्भवात् । न च सत्यादेर्लक्ष्यब्रह्मस्वरूपत्वात्कथमेकस्यैव लक्षणत्वं लक्ष्यत्वं च सम्भवतीति वाच्यम् ; लक्ष्यस्वरूपस्यापि सतः सत्यादेर्ज्ञातस्य इतरव्यावृत्तिबोधोपयुक्ततया लक्षणत्वम् , सत्यादिस्वरूपस्यैव सतो ब्रह्मण इतरव्यावृत्ततया ज्ञाप्यमानत्वरूपं लक्ष्यत्वमित्येकत्रापि रूपभेदेनोपपत्तेरित्यन्यत्र विस्तरः ।

सत्यादिपदार्थानां विशेषणविशेष्यभावे लिङ्गमाह –

विशेषणविशेष्यत्वादेवेति ।

'नीलं महत्सुगन्ध्युत्पलम्’ इत्यादौ सत्येव विशेषणविशेष्यभावे समानाधिकरणतयैकविभक्त्यन्तानि नीलादिपदानि प्रसिद्धानि ; प्रकृते च सत्यादिपदानि तथाभूतानि ; ततोऽर्थगतविशेषणविशेष्यभावनिबन्धनानीति गम्यत इत्यर्थः ।

सत्यादिपदार्थानां विशेषणत्वप्रसाधनफलमाह –

सत्यादिभिश्चेति ।

विशेष्यमाणमिति ।

सम्बध्यमानमित्यर्थः । निर्धार्यते व्यावर्त्यते ।

इतरव्यावृत्तिबोधफलमाह –

एवं हीति ।

यदि ब्रह्मान्येभ्यो निर्धारितं स्यादेवं सति तद्ब्रह्म ज्ञातं विशेष्य निर्णीतं भवतीत्यर्थः ।

बुभुत्सितस्य वस्तुनो विशेषणैर्विशेषतो निर्धारणे हि-शब्दसूचितं दृष्टान्तमाह –

यथेति ।

उक्तं विशेषणविशेष्यभावमाक्षिपति –

नन्विति ।

यत्र विशेष्यजातीयं वस्तु विशेषणान्तरं व्यभिचरद्वर्तते तत्र विशेष्यजातीयं विशेष्यते विशेषणैरित्यत्रोदाहरणम् –

यथेति ।

उप्पलजातीयं नीलं रक्तं चास्तीति कृत्वा नैल्येन विशेष्यते ‘नीलमुत्पलम्’ इति यथेत्यर्थः ।

एतदेव प्रपञ्चयति –

यदा हीति ।

अर्थवत्त्वमिति ।

स्यादिति शेषः ।

तत्र व्यतिरेकमाह –

न हीति ।

एकस्मिन्नेव वस्तुनि विशेषणान्तरायोगाद्धेतोर्विशेषणस्यार्थवत्त्वं न हि सम्भवतीत्यर्थः ।

अत्रोदाहरणमाह –

यथासाविति ।

विशेषणान्तरयोगिन आदित्यजातीयस्यान्यस्याभावादादित्यस्य विशेषणमर्थवन्न भवति यथेत्यर्थः ।

ततः किम् ? तत्राह –

तथैकमेवेति ।

ब्रह्मणोऽद्वितीयत्वश्रवणादिति भावः ।

किमत्र सत्याद्यर्थानां समानजातीयमात्रव्यावर्तकत्वरूपं मुख्यविशेषणत्वमाक्षिप्यते किं वा समानजातीयव्यावर्तकत्वमात्ररूपमौपचारिकमपि ? नान्त्यः, तस्येहापि सम्भवात् ; न च ब्रह्मणः समानजातीयानां ब्रह्मान्तराणामभावात्कथं तत्सम्भवतीति वाच्यम् ; वस्तुतो ब्रह्मान्तराणामभावेऽपि कल्पितानामव्याकृतभूताकाशकालादिलक्षणब्रह्मान्तराणां सत्त्वात्तेषामपि व्यापकत्वरूपवृद्धिमत्त्वेन ब्रह्मशब्दवाच्यत्वोपपत्तेः ; तथा च ब्रह्मसमानजातीयानामव्याकृतादीनां व्यावर्त्यानां सत्त्वात्सत्याद्यर्थानां समानजातीयव्यावर्तकत्वमात्ररूपमौपचारिकविशेषणत्वं निष्प्रत्यूहम् , यथा बिम्बप्रतिबिम्बभावेनादित्यस्य कल्पितं नानात्वमादाय ‘अम्बरस्थः सविता सत्यः’ इति सत्यविशेषणस्य जलादौ कल्पितादित्यव्यावर्तनेनार्थवत्त्वम् ; नाद्यः, इष्टापत्तेरित्याशयेनाह –

नेति ।

स्वरूपलक्षणसमर्पकत्वाद्विशेषणपदानामित्यर्थः ।

सङ्ग्रहवाक्यं विवृणोति –

नायं दोष इत्यादिना ।

विशेषणानीति ।

सत्यादीनि विशेषणपदानि यतो लक्षणरूपार्थपराण्येव, न मुख्यविशेषणपराणि, तथा सति ब्रह्मणः सत्यादिविशेषणैः समानजातीयाद्व्यावृत्तिलाभेऽपि प्रकृते विवक्षितायाः सर्वतो व्यावृत्तेरलाभप्रसङ्गात् , ततश्च स्वरूपविशेषनिर्धारणाभावप्रसङ्ग इत्यर्थः ।

ननु प्रसिद्धविशेषणानां सजातीयमात्रव्यावर्तकत्वं लक्षणस्य तु सर्वतो व्यावर्तकत्वमित्ययं विशेष एव कुतः यतोऽत्र सत्यादीनां लक्षणत्वमुपेत्य विशेषणत्वं प्रतिषिध्यते न विशेषणप्रधानानीत्याक्षिपति –

कः पुनरिति ।

अनुभवमाश्रित्याह –

उच्यत इति ।

सर्वत इति ।

सजातीयाद्विजातीयाच्चेत्यर्थः ।

यथेति ।

यथा भूतत्वेन सदृशात्पृथिव्यादेर्विसदृशदात्मादेश्च सकाशादाकाशस्य व्यावर्तकमवकाशदातृत्वमित्यर्थः ।

ननु सत्यादिवाक्यं विशेषणविशेष्यसंसर्गपरं समानाधिकरणवाक्यत्वान्नीलोत्पलवाक्यवदिति, नेत्याह –

लक्षणार्थं चेति ।

देवदत्तस्वरूपैक्यपरे ‘सोऽयं देवदत्तः’ इति वाक्ये व्यभिचारात्सत्यत्वादिविशेषणविशिष्टस्य ब्रह्मणः सत्यादिवाक्यार्थत्वे विशिष्टस्य तस्य परिच्छिन्नत्वेनानन्त्यायोगाद्वाक्यशेषे तस्य वागाद्यगोचरत्वप्रतिपादनविरोधाच्च विशिष्टस्य वागादिगोचरत्वनियमात्तस्मान्न नीलोत्पलवाक्यवत् न संसर्गपरं सत्यादिवाक्यं किं त्वखण्डैकरसवस्तुपरमिति मत्वा प्रागेव ब्रह्मणो लक्षणार्थं वाक्यमित्यवोचामेत्यर्थः ॥

ननु प्राक्सत्याद्यर्थानां त्रयाणामपि ब्रह्मविषेणत्वमित्युक्तम् ; तदयुक्तम् , संनिधानात्तेषां परस्परविशेषणविशेष्यभावसम्भवादिति, नेत्याह –

सत्यादिशब्दा इति ।

हेतुं साधयति –

विशेष्यार्था हि त इति ।

आद्यवाक्ये वेद्यतयोपात्तं ब्रह्म कीदृशमित्याकाङ्क्षायां तत्स्वरूपविशेषसमपर्कत्वेन प्रवृत्तं सत्यादिपदत्रयं ब्रह्मण एव विशेषणम् , संनिधानादाकाङ्क्षायाः प्रबलत्वाद्विशेष्यस्य प्रधानत्वेन विशेषणानां तदर्थत्वाच्च, प्रधानसम्बन्धस्याभ्यर्हितत्वाद्विशेषणानां समत्वेन परस्परं गुणप्रधानभावलक्षणविशेषणविशेष्यभावे विनिगमकाभावाच्च । अस्मिन्नर्थे वृद्धसंमतिसूचनार्थो हि-शब्दः । तदुक्तं जैमिनिना - ‘आनन्तर्यमचोदना’ ‘गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यात्’ इति । आकाङ्क्षा विरुद्धमानन्तर्यं संनिधानमचोदना अन्वये कारणं न भवतीत्याद्यसूत्रार्थः ।

अत इति ।

परस्परसम्बन्धायोगादित्यर्थः ।

तत्र सत्यपदार्थमाह –

यद्रूपेणेति ।

रज्जुत्वेन रूपेण निश्चितं रज्ज्वात्मकं वस्तु न कदाचिद्रज्जुत्वरूपं परित्यजतीति तत्तेन रूपेण सत्यमित्युच्यते, तथा तदेव रज्ज्वात्मकं वस्तु सर्पत्वेन रूपेण निश्चितं कालान्तरे तद्रूपं परित्यजतीति तेन रूपेण तदनृतमुच्यते । एतदुक्तं भवति - यद्यस्य कादाचित्कं रूपं तत्तस्यानृतं यथा रज्ज्वादेः सर्पादिरूपं यथा वा मृदादेर्घटादिरूपमिति ।

फलितमनृतशब्दार्थमाह –

अत इति ।

रज्ज्वादौ सर्पादेरिव प्रकृतिषु विकाराणामपि कादाचित्कत्वाविशेषादित्यर्थः ।

उक्तयुक्तिसिद्धविकारानृतत्वानुवादिनीं श्रुतिमाह –

वाचारम्भणमिति ।

घटशरावादिविकारो नामधेयं नाममात्रम् , अनृतमिति यावत् ; तत्र हेतुर्वाचेति ; विकारसत्यत्वस्य वागालम्बनमात्रत्वात् , कारणसत्त्वव्यतिरेकेण दुर्निरूपत्वादित्यर्थः । न चैवमर्थकल्पनायां मानाभाव इति वाच्यम् ; कारणमात्रसत्यत्वावधारणस्यैव मानत्वात् ।

'एवं सोम्य स आदेशो भवति’ इति दार्ष्टान्तिकश्रुतिमर्थतः पठति –

एवं सदेवेति ।

आदिश्यत उपदिश्यत इत्यादेशः परमात्मा सच्छब्दवाच्यः एवं मृदादिवत्सत्यं परमार्थो भवति ब्रह्म, विकारस्तु प्रपञ्चो मृद्विकारवदनृत एवेत्यर्थः ।

एवं विकारस्यानृतत्वं कारणस्य सत्यत्वं च प्रसाध्य सत्यविशेषणफलमाह –

अत इति ।

विकारस्य सत्यत्वाभावादित्यर्थः ।

ननु सत्यविशेषणेन ब्रह्मणो विकाराद्व्यावृत्तिसिद्धावतः परिशेषात्कारणत्वं प्राप्तं चेत्‌ ; अस्तु को दोषः ? तत्राह –

कारणस्य चेति ।

कारकत्वमिति ।

कर्त्रादिकारकरूपत्वमित्यर्थः । कारणेषु कुलालादिषु कर्त्रादिकारकभावदर्शनादिति भावः ।

ब्रह्माचेतनं वस्तुत्वान्मृदादिवदित्याह –

वस्तुत्वादिति ।

ननु ज्ञानविशेषणेन ब्रह्मणः कारकत्वनिवृत्तिर्न लभ्यते कर्तृसाधनज्ञानपदेन तस्य ज्ञानक्रियां प्रति कर्तृकारकत्वावगमादिति, नेत्याह –

ज्ञानं ज्ञप्तिरिति ।

ज्ञानपदस्य ज्ञप्तिपरत्वे हेतुमाह –

ब्रह्मेति ।

ननु ज्ञानस्य सत्यानन्त्याभ्यां सह ब्रह्म प्रति विशेषणत्वेऽपि ब्रह्म ज्ञानकर्तृ किं न स्यादित्याशङ्क्याह –

न हीति ।

ब्रह्मणो ज्ञानकर्तृत्वे सत्यत्वाद्यनुपपत्तिं प्रपञ्चयति –

ज्ञानकर्तृत्वेन हीति ।

ज्ञानकर्तृत्वं हि ज्ञानं तदनुकूलक्रिया च । न च ज्ञानादिरूपेण विक्रियमाणस्य ब्रह्मणः सत्यत्वं सम्भवति । विकारजातस्येव विकारिणोऽपि जडत्वनियमात् जडस्य च चित्यध्यस्तत्वनियमेनानृतत्वावश्यम्भावादिति युक्तिसूचनार्थो हि-शब्दः ।

अनन्तं चेति ।

कथं भवेदित्यनुषङ्गः ।

तत्र हेतुः –

यद्धीति ।

प्रविभज्यते भिद्यते ।

ननु ज्ञानकर्तृत्वेऽपि ब्रह्मणो नास्ति कुतश्चित्प्रविभागः, तत्राह –

ज्ञानकर्तृत्वे चेति ।

च-शब्दः शङ्कानिरासार्थः । कर्तृत्वस्य कर्मक्रियानिरूपितत्वात्ताभ्यां कर्तुर्भेदाभावे कर्त्रादिव्यवस्थायोगात् , तस्माद्ब्रह्मणोऽनन्ततायै ज्ञात्रादिद्वैतराहित्यं वक्तव्यमित्यर्थः ।

तस्य सर्वद्वैतराहित्ये श्रुत्यन्तरमाह –

यत्रेति ।

ज्ञानक्रियाकर्तृभूतस्य वस्तुतोऽनन्तत्वाभावेऽपि श्रुतिमाह –

यत्रान्यदिति ।

यत्रेत्यस्य यदित्यर्थः ।

शङ्कते –

विशेषप्रतिषेधादिति ।

न विजानातीति ज्ञानकर्तृत्वसामान्यनिषेधमकृत्वा अन्यत्र विजानातीत्यन्यविज्ञातृत्वरूपविशेषप्रतिषेधसामर्थ्यात्स्वकर्मकज्ञानकर्तृत्वं भूम्नः श्रुत्यनुमतमिति गम्यते ; तथा च यः स्वात्मानं विजानाति स भूमेति वाक्यार्थपर्यवसानाद्ब्रह्मणो द्वैतराहित्येनेयं श्रुतिर्मानमित्यर्थः ।

'भूमानं भगवो विजिज्ञासे’ इति भूमस्वरूपलक्षणजिज्ञासायां सत्यामिदं वाक्यं प्रवृत्तम् , अतो न स्वज्ञातृत्वपरमिदं वाक्यमिति दूषयति –

नेति ।

सङ्ग्रहवाक्यं विवृणोति –

यत्र नान्यदित्यादिना ।

भूम्नो लक्षणविधिपरमेव वाक्यं न स्वात्मनि क्रियास्तित्वपरमिति सम्बन्धः । बुभुत्सितभूमस्वरूपज्ञापनपरमेव तत् न स्वकर्मकज्ञानक्रियाकर्तृत्वसद्भावपरम् , तस्याबुभुत्सितत्वादित्यर्थः ।

वाक्यस्य स्वज्ञातृत्वपरत्वाभावे फलितं वाक्यार्थमाह –

यथाप्रसिद्धमेवेति ।

भ्रान्तिसिद्धमेव ज्ञात्रादिद्वैतमनूद्य तद्यत्र वस्तुतो नास्ति स भूमेति भूमस्वरूपं लक्षणवाक्येन बोध्यते एवमन्यग्रहणस्य प्रतिषेधशेषत्वान् स्वज्ञातृत्वे वाक्यतात्पर्यग्राहकतेत्यर्थः ।

विरोधादपि न स्वज्ञातृत्वे भूमलक्षणवाक्यतात्पर्यमित्याह –

स्वात्मनि चेति ।

एकक्रियानिरूपितं कर्तृत्वं कर्मत्वं चैकदैकत्र विरुद्धत्वेन प्रसिद्धम् ; तथा च स्वात्मनि ब्रह्मणि भेदाभावात्स्वकर्मकज्ञानकर्तृत्वानुपपत्तिरित्यर्थः ।

ननु तर्हि प्रत्यगात्मरूपस्य ब्रह्मणो ज्ञानकर्मत्वमेवास्तु ; तत्राह –

आत्मनश्चेति ।

च-शब्दः शङ्कानिरासार्थः ॥

नन्वात्मनश्चिज्जडरूपांशद्वयोपेतत्वाच्चिदंशेन ज्ञाता जडांशेन ज्ञेयश्च भविष्यति, अतो न ज्ञात्रभावप्रसङ्ग इति भट्टमतमाशङ्क्य निषेधति –

एक एवेति ।

नेति ।

निष्फलश्रुत्या आत्मनो निरवयवत्वावगमात्सावयवस्यानित्यत्वनियमाच्च तन्मतं न युक्तमित्यर्थः ।

ननु निरवयवस्यापि युगपदेकज्ञानक्रियानिरूपितं कर्तृत्वं कर्मत्वं च किं न स्यादित्याशङ्क्य स्वात्मनि चेत्यत्रोक्तामेवानुपपत्तिं स्मारयति –

न हीति ।

स्वात्मनो लौकिकज्ञानकर्मत्वोपगमे तदुपदेशानर्थक्यप्रसङ्गाच्च न स्वज्ञातृत्वे भूमवाक्यस्य ‘सत्यं ज्ञानम् ‘ इत्यत्र ज्ञानपदस्य च तात्पर्यमित्याह –

आत्मनश्चेति ।

तस्मादिति ।

ज्ञातुर्ज्ञेयज्ञानाभ्यां प्रविभक्तत्वादित्यर्थः ।

ब्रह्मणो ज्ञातृत्वे सत्यत्वानुपपत्तिमप्युक्तां समारयति –

सन्मात्रत्वं चेति ।

ज्ञानकर्तृत्वादिविशेषवत्त्वं ज्ञानतदनुकूलक्रियादिरूपपरिणामवत्त्वं परिणामिनश्च मिथ्यात्वावश्यम्भावाद्बाधायोग्यत्वरूपं सन्मात्रत्वमनुपपन्नमित्यर्थः ।

ननु सन्मात्रत्वानुपत्तावपि मन्त्रोक्तसत्यत्वानुपपत्तौ किमागतममित्यत आह –

सन्मात्रं च सत्यमिति ।

सद्वस्तु प्रकृत्य ‘तत्सत्यम्’ इति वदता श्रुत्यन्तरेण सन्मात्रसत्ययोरभेदप्रतिपादनात्सन्मात्रत्वानुपपत्तिः सत्यत्वानुपत्तिरेवेत्यर्थः ।

ब्रह्मणो ज्ञानकर्तृत्वे सत्यत्वानन्तत्वयोरयोगाज्ज्ञानशब्दस्य भावसाधनत्वमेवेत्युपसंहरति –

तस्मादिति ।

ज्ञानपदस्य ज्ञप्तिपरत्वे सिद्धे फलितमाह –

ज्ञानमिति ।

यदुक्तं सत्यविशेषणेन ब्रह्मणो विकाराद्व्यावृत्तिसिद्धौ विकारभिन्नत्वात्कारणत्वं प्राप्तम् , कारणस्य च कारकत्वं मृदादिवदचिद्रूपता च प्राप्ता, अत इदमुच्यते ज्ञानं ब्रह्मेतीति, ज्ञानविशेषणफलं तदत्र सिद्धमिति बोध्यम् । ज्ञानशब्दस्य ज्ञानकर्तृपरत्वनिराकरणपरेण ग्रन्थेनार्थाज्ज्ञायते यत्तज्ज्ञानमिति कर्मव्युत्पत्तिप्राप्तं कर्मकारकत्वमपि स्वात्मनि च भेदाभावादित्यादिना निरस्तम् ; एवं ज्ञायतेऽनेनेति व्युत्पत्तिप्राप्तं करणकारकत्वमपि ब्रह्मरूपस्यात्मनो न सम्भवति, तस्य करणत्वे ज्ञात्रभावप्रसङ्गात् , इदमपि प्रागात्मनश्च विज्ञेयत्वे ज्ञात्रभावप्रसङ्ग इत्यत्रोक्तप्रायमेव ; तथा ज्ञानकर्तृत्वनिराकरणेनाधिकरणकारकत्वमपि निरस्तम् ; एवं ज्ञानपदस्य कारकान्तरपरत्वनिराकरणमपि सिद्धवत्कृत्य कर्त्रादीत्यादिग्रहणमिति मन्तव्यम् ।

निवृत्त्यर्थं चेति ।

यद्यपि भावसाधनो ज्ञानशब्दो ज्ञप्तिक्रियावाची सा च क्रिया जडरूपा वृत्तिरिति वक्ष्यते, तथापि ज्ञानपदस्य चैतन्यलक्षकत्वं वक्ष्यमाणमभिप्रेत्याचिद्रूपतानिवृत्त्यर्थं चेत्युक्तमिति मन्तव्यम् ।

ज्ञानपदस्य वाच्यार्थमादाय शङ्कते –

ज्ञानं ब्रह्मेति वचनादिति ।

अनन्तमितीति ।

ब्रह्मणो ज्ञप्तिक्रियारूपत्वे सत्यानन्त्यायोगादानन्त्यसिद्धये ज्ञानपदेन चैतन्यमात्रं लक्षणीयमिति भावः ।

सत्यादिविशेषणैरनृतादिव्यावृत्तेरुक्तत्वादनृतादिव्यावृत्तिरेव सत्यादिपदवाच्यत्वेनोक्तेति मत्वा शङ्कते –

सत्यादीनामिति ।

ब्रह्मपदमप्यसदर्थकमेव, ब्रह्मणो मानान्तरासिद्धत्वेन तत्सत्त्वे मानाभावादित्याह –

विशेष्यस्य चेति ।

पदचतुष्टयस्याप्यसदर्थकत्वे फलितं सदृष्टान्तमाह –

मृगतृष्णेति ।

न चानृतादिव्यावृत्तेरन्योन्याभावरूपत्वेन शशशृङ्गादिवदसत्त्वाभावात्कथं शून्यार्थकतेति वाच्यम् ; सिद्धान्त्यभिमतवाक्यार्थनिषेधमात्रस्यात्र विवक्षितत्वात् ।

परिहरति –

नेति ।

ननु व्यावृत्त्यर्थत्वस्योक्तत्वात्कथं लक्षणार्थत्वमित्याशङ्क्य सङ्ग्रहवाक्यं विवृणोति –

विशेषणत्वेऽपि चेति ।

च-शब्दः शङ्कानिरासार्थः । सत्यादिपदत्रयस्य विशेषणत्वेऽपि व्यावृत्त्यर्थत्वेऽपि न व्यावृत्तेः शाब्दत्वमुपेयते, व्यावृत्तेरार्थिकत्वोपपत्तेः, अतो लक्षणरूपार्थपरत्वमेवेत्युक्तमित्यर्थः ।

अत एव ब्रह्मपदमपि नासदर्थकमित्याह –

शून्ये हीति ।

विशेषणत्वेऽपि च सत्यादीनां नासदर्थतेत्युक्तमेव प्रपञ्चयति –

विशेषणार्थत्वेऽपि चेत्यादिना ।

सत्यादिपदानां व्यावृत्तिप्रयोजनकत्वेऽपि स्वार्थस्य सन्मात्रादेः परित्यागो नास्त्येव ।

कुत इत्यत आह –

शून्यार्थत्वे हीति ।

सत्यादिपदानां शून्यार्थत्वे स्वार्थपरित्यागे सति विशेष्यं प्रति नियन्तृत्वानुपपत्तिः इतरव्यावृत्तिप्रयोजनकत्वस्य पूर्ववाद्यभिमतस्यानुपपत्तिः सत्यादिपदैर्ब्रह्मणि व्यावर्तकस्वरूपविशेषासमर्पणात् लोके नीलादिपदैरुत्पले नैल्यादिरूपविशेषे समर्पिते सत्येव रक्तादिव्यावृत्तिबोधदर्शनादिति हि-शब्दार्थः ।

एवं व्यतिरेकमुक्त्वान्वयमाह –

सत्याद्यर्थैरिति ।

सत्यादिपदानामिति शेषः ।

तद्विपरीतेति ।

सत्यत्वादिधर्मविपरीता अनृतत्वादिधर्माः, तद्वन्तोऽनृतजडपरिच्छिन्नाः पदार्थाः, तेभ्य इत्यर्थः । ब्रह्मणः विशेष्यस्य इति षष्ठ्यौ द्वितीयार्थे ।

यदुक्तं विशेष्यस्य ब्रह्मण उत्पलादिवदप्रसिद्धत्वादसत्त्वमिति, तत्राह –

ब्रह्मशब्दोऽपीति ।

स्वार्थेनेति ।

वृद्धिमत्त्वेनेत्यर्थः । न च पदमात्रस्याप्रमाणत्वादुत्पलादिवन्मानान्तराप्रसिद्धत्वाच्च न तस्य सत्त्वसिद्धिरिति वाच्यम् , मिथ्यार्थस्य रज्जुसर्पादेः सदधिष्ठानत्वदर्शनात्प्रपञ्चस्यापि दृश्यत्वादिहेतुभिर्मिथ्यात्वेनावगतस्य सदधिष्ठानत्वमनुमीयते, एवं सर्वाधिष्ठानतयानुमानोपस्थिते वृद्धिमति ब्रह्मशब्दस्य शक्तिग्रहाभ्युपगमान्न तस्यासत्त्वशङ्का, न चैतमनुमानादेव ब्रह्मसिद्धेः श्रुत्यादिवैयर्थ्यमिति वाच्यम् , तस्य स्वरूपविशेषावगतेः श्रुत्यधीनत्वाभ्युपगमादिति भावः ।

ब्रह्मस्वरूपलक्षणसमर्पकेषु सत्यादिपदेषु त्रिष्वावन्तरभेदमाह –

तत्रेति ।

अनन्तशब्दः परिच्छेदाभावबोधनद्वारा ब्रह्मणो विशेषणं परिच्छिन्नाद्व्यावर्तकमित्यर्थः ।

सत्यज्ञानशब्दौ त्विति ।

अनन्तशब्दस्येव सत्यज्ञानशब्दयोरभावबोधद्वारकत्वं नास्तीति विशेषार्थकस्तु-शब्दः ।

तमेव विशेषं विवृणोति –

स्वार्थेति ।

सच्चिद्रूपत्वलक्षणस्वार्थबोधनद्वारेणैव विशेषणे भवतः अनृतादिव्यावर्तकौ भवतः नाभावसमर्पणद्वारेणेत्यर्थः । अत्र ब्रह्मण्यनन्तपदसमर्पितः परिच्छेदाभावो ब्रह्मस्वरूपमेव, परिच्छेदस्य कल्पितत्वेन कल्पितप्रतियोगिकाभावस्याधिष्ठानानतिरेकादिति मन्तव्यम् ॥

ननु जीवस्याकल्पिततया तत्प्रतियोगिकभेदरूपस्य परिच्छेदस्याकल्पितत्वादनन्तपदेन कथं तन्निषेध इति चेत् , न ; जीवब्रह्मणोर्भेदस्यैवासिद्धेरित्याशयेनाह –

तस्माद्वा इति ।

आत्मशब्दस्य जीववाचित्वादिति भावः ।

आनन्दमयपदलक्षिते ब्रह्मण्यात्मशब्दप्रयोगाच्चैवमित्याह –

एतमिति ।

आत्मतामिति ।

ब्रह्मण इति शेषः ।

ब्रह्मण एव जीवभावे हेत्वन्तरमाह –

तत्प्रवेशाच्चेति ।

ननु प्रवेशश्रवणं जीवभावेनेत्यत्र किं विनिगमकमित्याशङ्क्य श्रुत्यन्तरानुसारादित्याशयेन विवृणोति –

तत्सृष्ट्वेति ।

श्रुतौ तच्छब्दौ ब्रह्मपरौ ।

अत इति ।

ब्रह्मणो जीवभावेन प्रवेशश्रवणादित्यर्थः ।

शङ्कते –

एवं तर्हीति ।

यद्युक्तिरीत्या जीवात्मैव ब्रह्म तर्हि ब्रह्मण आत्माभिन्नत्वाज्ज्ञानकर्तृत्वं प्राप्तमित्यर्थः ।

नन्वसङ्गत्वादात्मन एव ज्ञानकर्तृत्वं नास्ति, कुतस्तदभेदाद्ब्रह्मणस्तत्प्रसक्तिरित्याशङ्क्याह –

आत्मा ज्ञातेति हीति ।

जानामीति ज्ञानकर्तृत्वस्यात्मन्यनुभवसिद्धत्वादसङ्गत्वश्रुतिरन्यपरेति भावः ।

यथा जीवाभिन्नत्ववचनानि ब्रह्मणो ज्ञानकर्तृत्वं प्रापयन्ति तथा ‘सोऽकामयत’ इति वचनमपि तत्प्रापयतीत्यत्र हेतुमाह –

कामिन इति ।

ब्रह्मणो ज्ञानकर्तृत्वप्राप्तौ फलितं दोषमाह –

अत इति ।

'ज्ञानं ब्रह्म’ इति वचनात्प्राप्तमन्तवत्त्वमित्यत्रोक्तमनित्यत्वप्रसङ्गं प्रपञ्चयन्नितश्च ज्ञप्तिर्ब्रह्मेत्ययुक्तमित्याह –

अनित्यत्वेति ।

ननु ब्रह्मणो ज्ञप्तिरूपत्वेऽपि कथमनित्यत्वं ज्ञप्तेर्नित्यचैतन्यरूपत्वादित्याशङ्क्य हेत्वसिद्धिमाह –

यदि नामेति ।

यदि नामाभ्युपगम्यत इत्यर्थः ।

लौकिकस्य ज्ञानस्यान्तवत्त्वदर्शनात्तदतिरिक्तनित्यज्ञानाभावाच्चेति भावः । पारतन्त्र्यं जन्यत्वम् ।

अनित्यत्वादिप्रसङ्गाज्ज्ञप्तिर्ब्रह्मेत्ययुक्तमित्युपसंहरति –

अतोऽस्येति ।

ज्ञानस्येत्यर्थः ।

आत्मनो नित्यचैतन्यरूपतायाः श्रुतियुक्तिसिद्धत्वाज्ज्ञप्तिर्ब्रह्मेत्यत्रात्मचैतन्यमेव ज्ञप्तिर्विवक्षिता, अतो नानित्यत्वादिप्रसङ्गः ; आत्मनश्च ‘साक्षी चेता केवलो निर्गुणश्च’ इति वचनाज्ज्ञानकर्तृत्वमसिद्धम् ; जानामीत्यनुभवस्तु बुद्धितादात्म्यकृतः, ‘ध्यायतीव लेलायतीव’ इति श्रुतेः ; तथा च नात्माभिन्नत्वाद्ब्रह्मणो ज्ञानकर्तृत्वप्रसङ्गः, कामयितृत्ववचनमपि ब्रह्मणो मायोपाधिप्रयुक्तमेव, न स्वत इत्याशयेन समाधत्ते –

नेति ।

ज्ञप्तेरात्मस्वरूपाव्यतिरेकत्वे सति तस्यां ज्ञप्तौ कार्यत्वस्योपचारमात्रत्वाज्ज्ञप्तिरूपस्य ब्रह्मणो नानित्यत्वादिप्रसङ्ग इत्यर्थः ।

उक्तं विवृणोति –

आत्मन इति ।

चैतन्यरूपा ज्ञप्तिरात्मनो न भिद्यते मानाभावात् , अतो नित्यात्मस्वरूपत्वादिह विवक्षिता ज्ञप्तिर्नित्यैवेत्यर्थः ।

ननु तर्हि विषयावभासिकायां ज्ञप्तौ कथं कार्यत्वप्रसिद्धिरित्याशङ्क्य कार्यत्वोपचारादित्याह –

तथापीति ।

कार्यवृत्तिसंसर्गात्कार्यत्वेनोपचर्यत इति शेषः ।

वृत्तेः कार्यत्वं साधयति –

बुद्धेरुपाधिलक्षणाया इति ।

प्रत्यगात्मोपाधिभूताया इत्यर्थः ।

शब्दाद्याकारेति ।

शब्दादिविषयगोचराः शब्दाद्यवभासकत्वेन प्रसिद्धाः परिणामास्ते आत्मस्वरूपस्य विज्ञानस्य विषयावभासकचैतन्यस्य विषयभूता उपाधिभूता इत्यर्थः । तथा चोपाधिभूतवृत्तितादात्म्यादात्मस्वरूपभूतायां ज्ञप्तौ कार्यत्वोपचार इति भावः । आत्मविज्ञानस्य विषयभूता ये शब्दाद्याकारावभासाः ते उत्पद्यमानाः सन्त आत्मविज्ञानव्याप्ता एवोत्पद्यन्त इति योजना ।

अत्र वृत्तीनामात्मविज्ञानेन व्याप्तिर्वृत्तिचैतन्ययोरवभास्यावभासकभावप्रयोजकतादात्म्यसम्बन्धरूपा विवक्षिता । अत एवाह –

तस्मादात्मविज्ञानभास्याश्चेति ।

उक्तव्याप्तिस्तच्छब्दार्थः ।

भावसाधनज्ञानशब्दवाच्यत्वमपि वृत्तीनामेवेत्याह –

विज्ञानेति ।

जानातीत्यत्र धात्वर्थत्वमपि तासामेव कारकपारतन्त्र्यादित्याह –

ते धात्वर्थभूता इति ।

ननु चक्षुरादिकरणजन्यानां ज्ञानानां वैशेषिकादिभिरात्मधर्मत्वाङ्गीकाराद्बुद्धिधर्मत्वमयुक्तम् , अत आह –

आत्मन एवेति ।

आत्मनो विकाररूपाः सन्तस्तस्यैव धर्मा गुणा इति श्रुतितात्पर्यानभिज्ञैः कल्प्यन्ते न तु परमार्थत आत्मधर्मत्वं तेषाम् ‘कामः सङ्कल्पः’ इत्यादिश्रुत्या जन्यज्ञानादीनां मनोधर्मत्वप्रतिपादनादात्मनो निर्गुणत्वप्रतिपादनाच्चेत्यर्थः ।

एवं लौकिकज्ञानस्य कारकपारतन्त्र्यादिकं निरूप्य स्वरूपज्ञानस्य तद्वैपरीत्यमुपपादयति –

यत्त्विति ।

तु-शब्दः स्वरूपज्ञानस्य वृत्तिवैलक्षण्यार्थः । ‘सत्यं ज्ञानम्’ इत्यत्र ज्ञानपदलब्धं यज्ज्ञानं तत्सवित्रादेः प्रकाशादिकमिव ब्रह्मस्वरूपादात्मनोऽव्यतिरिक्तमात्मस्वरूपमिति यावत् । अतो ब्रह्मणः स्वरूपमेवेत्यर्थः ।

नन्वात्मस्वरूपत्वेऽपि ज्ञानस्य कथं ब्रह्मस्वरूपत्वं कारकापेक्षस्य तस्य ब्रह्मत्वायोगादित्याशङ्क्याह –

तन्न कारणान्तरेति ।

नित्यात्मस्वरूपादिति हेत्वर्थः ।

ननु ज्ञानस्य ब्रह्मरूपत्वे सर्वज्ञत्वश्रुतिविरोधः, तस्याकार्यतया ब्रह्मणस्तत्र कर्तृत्वासम्भवात् ; न च बुद्धिवृत्त्युपहितत्वेन स्वरूपज्ञानेऽपि कार्यत्वोपचार उक्त इति वाच्यम् , तावता बुद्ध्युपाधिकस्य जीवस्य ज्ञानकर्तृत्वलाभेऽपि ब्रह्मणस्तदलाभात् ; जीवब्रह्मणोरभेदेऽपि कल्पितभेदाभ्युपगमेन धर्मसाङ्कर्यायोगादित्याशङ्क्य ब्रह्मणः सर्वज्ञत्वं सर्वसाक्षित्वरूपमेवास्तु, कर्तृत्वश्रुतेरौपचारिकत्वोपपत्तेरित्याशयेन सर्वसाक्षित्वमुपपादयति –

सर्वभावानां चेत्यादिना ।

तेनेति ।

तेन ब्रह्मणा अविभक्तौ विभागरहितौ देशकालौ येषां ते तथोक्तास्तेषां भावस्तत्त्वं तस्मान्न तस्य विप्रकृष्टादिकमस्तीत्यर्थः ।

सर्वपदार्थानां ब्रह्माविभक्तत्वे हेतुः –

कालाकाशादीति ।

सर्वकल्पनाधिष्ठानत्वादित्यर्थः ।

स्वप्रकाशचिद्रूपतया ब्रह्मणोऽतिस्वच्छत्वान्न तस्याप्रकाश्यं किञ्चित्सूक्ष्ममस्तीत्याह –

निरतिशयेति ।

तस्मात्त्विति ।

सर्वपदार्थसंसर्गित्वादित्यर्थः । वस्तुतस्तु जीवस्य बुद्ध्युपाधिवशान्मुख्यज्ञातृत्वादिवद्ब्रह्मणोऽपि मायोपाधिवशान्मुख्यमेव सर्वज्ञत्वं कामयितृत्वादिकं च सम्भवतीति विशेषसङ्ग्रहार्थस्तु-शब्दः । तदुक्तं वाक्यवृत्तावाचार्यैरेव - ‘मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः’ इति ।

कारकनिरपेक्षं स्वरूपज्ञानमस्तीत्यत्र मन्त्रब्राह्मणवाक्यानि प्रमाणयति –

मन्त्रेत्यादिना ।

अपाणिर्ग्रहीता अपादो जवनः ।

परस्य नान्योऽवभासकोऽस्ति, तस्य स्वप्रकाशत्वादित्याह –

न चेति ।

अग्रे सृष्टेः पूर्वकाले भवमग्र्यम् । विज्ञातुरात्मनो या विज्ञातिः स्वरूपभूता संवित् तस्या विपरिलोपो विनाशो नास्ति, अविनाशित्वात् नाशसामग्रीशून्यत्वादित्यर्थः ।

ज्ञप्तेरात्मस्वरूपत्वेन कारकानपेक्षत्वप्रधानफलमाह –

विज्ञातृस्वरूपेति ।

तत् आत्मस्वरूपं ज्ञानम् । न धात्वर्थ इत्यत्र अतःशब्दोक्तं हेतुमाह –

अविक्रियेति ।

नित्यत्वादित्यर्थः । कारकसापेक्षक्रियाया एव धत्वर्थत्वादिति भावः । अत एवेति । ज्ञातस्य नित्यत्वादेव तत्र ज्ञाने ब्रह्मणः कर्तृत्वमप्यापादयितुमशक्यमित्यर्थः ।

तस्मादेव चेति ।

तत् ज्ञानस्वरूपं ब्रह्म ज्ञानपदवाच्यलौकिकज्ञानविलक्षणत्वादेव ज्ञानपदवाच्यमपि नेत्यर्थः ।

कथं तर्हि ‘ज्ञानं ब्रह्म’ इति सामानाधिकरण्यम् ? तत्राह –

तथापीति ।

वाच्यत्वाभावेऽपीत्यर्थः ।

तदाभासेति ।

ज्ञानाभासवाचकेनेत्यर्थः ।

कोऽसौ ज्ञानाभास इत्याकाङ्क्षायां तदेव विवृणोति –

बुद्धीति ।

बुद्धिपरिणामरूपवृत्तिज्ञानवाचकेनेत्यर्थः । वृत्तेर्जडायाश्चैतन्यतादात्म्यमन्तरेण विषयावभासकत्वायोगाज्ज्ञानाभासत्वमिति भावः ।

पूर्वोक्तं वाच्यत्वाभावमनूद्य तत्र हेत्वन्तरमाह –

न तूच्यत इत्यादिना ।

अर्थेषु शब्दानां प्रवृत्तिहेतुत्वेन प्रसिद्धा ये जात्यादयो धर्मास्तद्रहितत्वाद्ब्रह्मण इत्यर्थः ।

तद्रहितत्वे हेतुमाह –

सत्यानन्तेति ।

सामानाधिकरण्यादित्यनन्तरं ब्रह्मशब्दस्येति शेषः । सत्यानन्तपदाभ्यां बाधायोग्यत्वत्रिविधपरिच्छेदराहित्यसमर्पकाभ्यां ब्रह्मणो निर्विशेषत्वावगमादित्यर्थः ।

अत एव सत्यशब्दस्यापि न वाच्यं ब्रह्मेत्याह –

तथा सत्यशब्देनापीति ।

सर्वेति ।

सर्वविशेषरहितस्वरूपत्वादेवेत्यर्थः ।

कथं तर्हि ‘सत्यं ब्रह्म’ इति सामानाधिकरण्यम् ? तत्राह –

बाह्येति ।

बाह्यं लोकसिद्धं यत्सत्तासामान्यं सत्ताजातिस्वरूपं तद्वाचकेन सत्यशब्देन बाधायोग्यं वस्तु लक्ष्यत इत्यर्थः । यद्वा पूर्वं विकारेष्वव्यभिचारितया वर्तमाने वस्तुनि रज्ज्वादौ सत्यशब्दप्रसिद्धेरुक्तत्वाल्लौकिकसत्यवस्तुवाचिना सत्यशब्देन परमार्थभूतं वस्तु लक्ष्यते, अतः ‘सत्यं ब्रह्म’ इति सामानाधिकरण्यमुपपद्यत इति बोध्यम् ।

न त्विति ।

केवलस्य परमार्थवस्तुनः प्रागनुपस्थितत्वेन शक्तिग्रहाभावादिति भावः ।

सत्यादिपदत्रयव्याख्यानमुपसंहरति –

एवमिति ।

नियम्यनियामकभावफलमाह –

सत्यादीति ।

स्वस्वाच्यार्थान्निवर्तकाश्च भूत्वा ब्रह्मणो लक्षणस्य सच्चिदद्वितीयस्वरूपस्य समर्पका भवन्तीत्यर्थः ।

लक्षणवाक्यार्थविचारमुपसंहरति –

अतः सिद्धमिति ।

निरुक्तं वाच्यम् , तद्भिन्नमनिरुक्तम् ।

नीलोत्पलवदिति ।

सत्यत्वादिविशेषणविशिष्टस्य ब्रह्मणः सत्यादिवाक्यार्थतायाः ‘न विशेषणप्रधानान्येव’ इत्यत्र ‘लक्षणार्थं च वाक्यमित्यवोचाम’ इत्यत्र च तात्पर्यतो निरस्तत्वाद्ब्रह्मणो नीलोत्पलवाक्यार्थवैलक्षण्यं च सिद्धमित्यर्थः । सच्चिदेकरसं ब्रह्म प्रकृतं भेदवर्जितम् । मन्त्रस्य प्रथमे पादे तात्पर्येण निरूपितम् ॥

गूहतेरिति ।

गूहतेः संवरणार्थस्य गुहेति रूपमिति भावः ।

गुहाशब्दस्यावारकार्थकत्वेऽपि प्रकृते का गुहा विवक्षिता ? तत्राह –

निगूढा इत्यादिना ।

ज्ञात्रादिपदार्थानां बुद्धिपरिणामत्वपक्षमाश्रित्य तत्र तेषां निगूढत्वमुक्तम् । बुद्धिनिरोधावसरे ज्ञात्रादिपदार्थानां भेदेनानुपलम्भात्तेषां तत्र निगूढत्वमवगन्तव्यम् ।

तेषां मायापरिणामत्वपक्षमाश्रित्याह –

निगूढाविति ।

भोगो दुःखादिः, अपवर्गो ज्ञानम् , तदुभयं बुद्धिपरिणामत्वात्तत्र निगूढमित्यर्थः ।

भूताकाशं व्यावर्तयति –

अव्याकृताख्य इति ।

अव्याकृतमज्ञानम् ।

तस्य परमत्वे कारणं हि-शब्देनाह –

तद्धीति ।

जगत्कारणत्वादिति हि-शब्दार्थः ।

इतश्चाव्याकृतं परममित्याह –

एतस्मिन्निति ।

अक्षरे ब्रह्मणि हे गार्गि कालत्रयापरिच्छिन्नं जगदुपादानमाकाशशब्दितमव्याकृतं साक्षादध्यस्तमिति श्रुत्यर्थः । संनिकर्षः साक्षात्सम्बन्धः । अज्ञानव्यतिरिक्तपदार्थानामज्ञाते ब्रह्मण्यध्यस्ततया अज्ञानद्वारक एव ब्रह्मणा संनिकर्ष इति भावः । एवमव्याकृताख्ये परमे व्योम्नि कारणभूते या कार्यभूता बुद्धिगुहा तस्यां निहितं ब्रह्मेति रीत्या ‘गुहायाम्’ ‘व्योमन्’ इति सप्तम्योर्वैयधिकरण्यमुक्तम् ।

इदानीं तयोः सामानाधिकरण्यमाह –

गुहायामिति ।

न बुद्धिरित्येवकारार्थः ।

अव्याकृतेऽपि गुहाशब्दप्रवृत्तिनिमित्तमाह –

तत्रापीति ।

सृष्टिस्थितिसंहारकालेष्वित्यर्थः ।

ननु बुद्धेः स्वच्छत्वात्तत्र ब्रह्मणो निधानं सम्भवति, कथमव्याकृते तत्सम्भवतीत्याशङ्क्याह –

सूक्ष्मतरत्वाच्चेति ।

अतिस्वच्छत्वादित्यर्थः । च-शब्दः शङ्कानिरासार्थः । वस्तुतस्तु परमे व्योम्नि या गुहा बुद्धिः तस्यां निहितमिति सप्तम्योर्वैयधिकरण्येन व्याख्यानमेव युक्तम् , बुद्धुयपहितजीवाभेदेन ब्रह्मण आपरोक्ष्यलाभात् ‘अहं ब्रह्मास्मि’ इत्यादिश्रुत्यन्तरैकार्थ्यलाभात् प्रवेशवाक्येन वृत्तिस्थानीयेनास्य गुहानिहितवाक्यस्यैकर्थ्यलाभाच्च । सामानाधिकरण्यपक्षे त्वव्याकृतस्य विक्षेपशक्तिमदज्ञानांशरूपस्य परोक्षत्वात्तत्र निहितस्य ब्रह्मण आपरोक्ष्यादिकं न लभ्यते । अनेनैवाभिप्रायेण बुद्धेरेव गुहात्वं स्वीकृत्य तत्र निधानमौपचारिकमिति वक्ष्यतीति मन्तव्यम् ।

'परमे व्योमन्’ इत्यत्र व्योमपदं पराभिप्रायेण व्याख्याय स्वाभिप्रायेण व्याचष्टे –

हार्दमेव त्विति ।

भूताकाशमेव व्योमेत्यत्र हेतुः –

न्याय्यमिति ।

रूढ्यनुसारस्य न्याय्त्वादित्यर्थः । परं तूक्तरीत्या बुद्धेरेवात्र गुहात्वात्तदधिकरणत्वलाभाय हार्दमित्युक्तम् । हृदयमध्यस्थमित्यर्थः । परमत्वविशेषणमपि तस्य सम्भवतीति सूचनार्थस्तु-शब्दः । अव्याकृतवारणायावधारणम् ।

ननु भूताकाशस्य कार्यत्वात्कथं परमत्वं सम्भवति ? तत्राह –

विज्ञानाङ्गत्वेनेति ।

सगुणब्रह्मोपासनस्थानतया हार्दस्य व्योम्नो गायत्रीविद्यादौ विवक्षितत्वात्कार्यस्यापि तस्योत्कर्षरूपं परमत्वं सम्भवतीत्यर्थः । न हि कारणत्वप्रयुक्त एवोत्कर्ष इति नियमोऽस्ति, भूतकार्यस्यापि सूर्यमण्डलादेः स्वकारणापेक्षयोत्कर्षस्य मूर्तामूर्तब्राह्मणादौ प्रसिद्धत्वादिति भावः ।

हार्दव्योम्नो विज्ञानाङ्गत्वेन परमत्वमेव साधयति –

यो वै स इति ।

पुरुषाच्छरीरात् यो बहिर्धा बहिराकाशः यो वा अन्तः पुरुषे शरीरे आकाशः स इत्युपक्रम्य ‘योऽयमन्तर्हृदय आकाशः’ इति श्रुत्यन्तराद्गायत्त्रीविद्याप्रकरणस्थाद्गायत्त्रीपदलक्षितब्रह्मोपासनस्थानतया हार्दाकाशस्य ब्रह्मविज्ञानाङ्गत्वबोधकात् हार्दस्य व्योम्नः परमत्वं प्रसिद्धं निश्चितमित्यर्थः ।

तद्वृत्त्येति ।

बुद्धिवृत्त्या ‘तत्त्वमसि’ इति श्रुतिजनितया बुद्ध्यादिभ्यः सकाशाद्विविक्ततया गृह्यत इत्यर्थः । यद्वा बुद्धिवृत्त्या बुद्धिसंसर्गेण विविक्ततया स्फुटतया द्रष्टृत्वश्रोतृत्वमन्तृत्वादिरूपेण ब्रह्मोपलभ्यत इत्यर्थः । तथा च गुहानिहितवाक्यं प्रति वृत्तिस्थानीयस्य प्रवेशवाक्यस्यार्थवर्णनावसरे वक्ष्यति - ‘गुहायां बुद्धौ द्रष्टृ श्रोतृ मन्तृ विज्ञातृ इत्येवं विशेषवदुपलभ्यते’ इति ।

ननु निहितशब्दः स्थितिं ब्रूते, ततश्च कथमन्यथा निधानं व्याख्यायते ? तत्राह –

न ह्यन्यथेति ।

अत्र सम्बन्धपदमाधेयत्वपरम् ; तथा च अन्यथा उपलम्भव्यतिरेकेण देशविशेषाद्याधेयत्वरूपं निधानं ब्रह्मणो न ह्यस्तीत्यर्थः ।

सर्वगतत्वादिति ।

न चाकाशस्य सर्वगतत्वेऽपि स्वकारणमादायादौ स्थितिरस्तीति वाच्यम् , कार्यस्याकाशस्य लोकप्रसिद्ध्या सर्वगतत्वेऽपि वस्तुतः सर्वगतत्वाभावादिति भावः ।

किं च ‘यत्राधेयत्वं तत्र सविशेषत्वम् ‘ इति व्याप्तिर्दृश्यते, ब्रह्मणि च व्यापकसविशेषत्वनिवृत्त्या व्याप्याधेयत्वनिवृत्तिरित्याशयेनाह –

निर्विशेषत्वाच्चेति ।

यद्वा विशेषपदमाधारपरम् , ततश्च आधारराहित्यश्रवणाच्च न तस्याधेयत्वमित्यर्थः ।

एवं गुहानिहितवाक्यं व्याख्यायानन्तरवाक्यमाकाङ्क्षापूर्वं व्याचष्टे –

स एवमित्यादिना ।

यो ब्रह्म गुहायां प्रत्यक्तया स्थितम् ‘अहं ब्रह्म’ इति वेद विजानाति स एवं विजानन्किं लभत इत्याकाङ्क्षायामाहेत्यर्थः । भुङ्क्ते अनुभवति ।

सर्वशब्दस्यासङ्कुचितं साकल्यमर्थतया दर्शयति –

निरवशिष्टानिति ।

कामशब्दस्येच्छापरत्वं व्यावर्तयति –

काम्यानिति ।

तानेव विशिष्य दर्शयति –

भोगानित्यर्थ इति ।

भुज्यत इति व्युत्पत्त्या भोगपदमानन्दपरमिति भावः ।

सह शब्दमवतारयति –

किमिति ।

यथास्मादादिः पुत्रस्वर्गादीन्पर्यायेण क्रमेण भुङ्क्ते तथैव विद्वानपि किं कामान्भुङ्क्त इति योजना ।

एकक्षणेति ।

एकक्षणावच्छिन्नानित्यर्थः ।

ननु सुखव्यञ्जकानां सत्त्ववृत्तिविशेषाणां क्रमिकत्वात्कथमेकदैवानन्दानामनुभवो विदुषः सिध्यति ? तत्राह –

एकयेति ।

वृत्तिकृतानन्दानुभवो नात्र विवक्षित इति भावः ।

यामिति ।

'सत्यं ज्ञानम्’ इत्यत्र ज्ञानमिति पदेन लक्षणीयतया यामुपलब्धिमवोचाम तया ब्रह्मस्वरूपाव्यतिरिक्तया कामानश्नुत इति योजना ।

तदुच्यत इति ।

यत्सर्वकामानामनुभवे यौगपद्यमुक्तं तदेव ब्रह्मणा सहेत्यत्र सहशब्देनोच्यते न साहित्यमित्यर्थः ।

नन्वत्र तृतीयया साहित्यमेव सहशब्दार्थतया भातीत्याशङ्क्याह –

ब्रह्मभूत इति ।

इत्थम्भावे तृतीयेयं न साहित्यप्रतियोगित्ववाचिनीति भावः ।

पूर्वोक्तव्यतरेकदृष्टान्तविवरणपूर्वकमुक्तमर्थं प्रपञ्चयति –

न तथेत्यादिना ।

अत्रोपाधिकृतेनेत्याद्या अपि तृतीया इत्थम्भावे द्रष्टव्याः ; तथा च परमात्मनो जलसूर्यवत्प्रतिबिम्बभूतं घटाकाशवदवच्छिन्नं वा उपाधिकृतं सांसारिकं संसारधर्मकं यत्स्वरूपं तदात्मा लोको यथा धर्मादिसाधनापेक्षान्कामान्पर्यायेणाश्नुत इत्यर्थः ।

विदुषः कामाशनप्रकारं पृच्छति –

कथं तर्हीति ।

पूर्वोक्तेनैव प्रकारेणेत्याह –

यथोक्तेनेति ।

सर्वज्ञेनेति ।

सर्वसाक्षिणेत्यर्थः ।

सर्वगतेन हीति ।

सर्वप्राणिसुखानुगतेन विदुष आत्मभूतेनेत्यर्थः । सर्वगतत्वादिकं श्रुतिषु प्रसिद्धमिति हि-शब्दार्थः ।

सर्वज्ञादिरूपस्य विद्वदात्मनः सेश्वरसाङ्ख्यमत इव ताटस्थ्यं वारयति –

नित्यब्रह्मस्वरूपेणेति ।

धर्मादीति ।

स्वकीयधर्माद्यनपेक्षानित्यर्थः ; यथाश्रुते प्रतिप्राणिवर्तिनां कामानां तत्तद्धर्माद्यपेक्षत्वादसाङ्गत्यापत्तेः । एवमग्रेऽपि ।

तद्धीति ।

ब्रह्मणः प्रसिद्धं सर्वसाक्षित्वमेव विपश्चित्त्वम् , नान्यदित्यर्थः ।

इदं च विशेषणं विदुषो ब्रह्मानन्दानुभवकाले समुद्राम्भसि विप्रुषामिव ब्रह्मानन्देऽन्तर्भूतानां सर्वप्राणिगतानामानन्दानां सर्वसाक्षिचैतन्यरूपेणैवाशनमत्र विवक्षितं न प्रकारान्तरेणेत्येतस्यार्थस्य गमकमित्याशयेनाह –

तेन सर्वज्ञस्वरूपेणेति ।

ननु यः सत्यज्ञानानन्तलक्षणं ब्रह्म प्रत्यक्त्वेन वेद सोऽर्चिरादिवर्त्मना ब्रह्मलोकं गत्वा तत्रस्थेन सर्वज्ञेन ब्रह्मणा सह दिव्यान्कामानश्नुत इति ऋज्वर्थ एवात्र किमिति न विवक्षित इति चेत् , न ; ब्रह्मणा सहेत्यन्वयस्य ‘सोऽस्नुते सर्वान्कामान्सह’ इत्यत्राध्ययनसम्प्रदायप्राप्तवाक्यविच्छेदाननुगुणत्वात् परब्रह्मविदो गत्युत्क्रान्त्याद्यभावस्य चतुर्थाध्याये साधितत्वाद् ‘अशरीरं वाव सन्तम् ‘ इत्यादिश्रुत्या मुक्तस्य शरीरसम्बन्धप्रतिषेधात् ‘तत्केन कं पश्येत्’ इत्यादिश्रुत्या तस्य विशेषविज्ञानप्रतिषेधाच्च ‘ब्रह्म वेद ब्रह्मैव भवति’ इति श्रुत्या सावधारणया ब्रह्मस्वरूपव्यतिरिक्तस्य प्राप्यत्वप्रतिषेधाच्च ; तस्मादत्र ऋज्वर्थाविवक्षेत्यन्यत्र विस्तरः ॥

वृत्तानुवादपूर्वकमुत्तरसन्दर्भमवतारतयति –

सर्व एवेत्यादिना ।

तद्वृत्तीति ।

तस्य सूत्रस्य वृत्तिर्विस्तरतो व्याख्या तत्स्थानीय इत्यर्थः ।

तत्र सृष्टिवाक्येनानन्त्यं प्राधान्येन प्रपञ्च्यत इति तात्पर्यं दर्शयितुं पूर्वोक्तेष्वर्थविशेषमनुवदति –

तत्र चेति ।

आहेत्यनन्तरम् ‘तस्माद्वै’ इत्यादिश्रुतिरिति शेषः ।

नन्वन्तशब्दस्य नाशे प्रसिद्धत्वादनन्तत्वं नित्यत्वम् ; तच्चाकाशादिकारणत्ववचनाद्ब्रह्मणो न सिध्यति, तस्यान्तवत्त्वेऽप्याकाशादेर्वाय्वादिकारणत्ववदाकाशादिकारणत्वोपपत्तेरित्याशङ्क्य आनन्त्यं विभजते –

तत्र त्रिविधं हीति ।

तथा च त्रिविधे आनन्त्ये यद्वस्तुत आनन्त्यं तदेव सृष्टिवाक्येन तात्पर्यतो निरूप्यत इति भावः ।

तत्र देशत आनन्त्यस्य हि-शब्दसूचितां प्रसिद्धिमाकाशे दर्शयति –

तद्यथेति ।

न हीति ।

अवकाशात्मना सर्वत्रावस्थानादित्यर्थः । अभावः परिच्छेदः ।

ननु किं कालतो वस्तुतश्चानन्त्यमप्याकाशे प्रसिद्धम् ? नेत्याह –

न त्विति ।

कालत आनन्त्याभावे हेतुं पृच्छति –

कस्मादिति ।

यद्वा आकाशस्य नित्यत्वमभिप्रेत्य नैयायिकः शङ्कते –

कस्मादिति ।

'आत्मन आकाशः सम्भूतः’ इति श्रुतिमाश्रित्य परिहरति –

कार्यत्वादिति ।

तथा च कार्याकाशस्यानित्यत्वात्कालत आनन्त्यं नास्ति । वाय्वादेराकाशसमसत्ताकस्य वस्तुनः सत्त्वाद्वस्तुत आनन्त्यमपि तस्य नास्तीति भावः ।

ननु नित्यत्वेन प्रसिद्धस्य चेदाकाशस्य कालत आनन्त्यं नास्ति, तर्हि ब्रह्मणोऽपि तन्नास्त्येव, नेत्याह –

नैवमिति ।

नन्वकार्यत्वमसिद्धं ब्रह्मणः कारणत्वादाकाशादिवदिति, नेत्याह –

अकार्यं चेति ।

च-शब्दः शङ्कानिरासार्थः । आकाशादेरिव ब्रह्मणः सृष्टिप्रलययोरश्रवणान्मूलकारणस्यापि ब्रह्मणः कार्यत्वे कारणानवस्थाप्रसङ्गेनोक्तकारणत्वानुमानस्याप्रयोजकत्वात् ‘सर्वगतश्च नित्यः’ इत्यादौ नित्यत्वश्रवणात् ब्रह्मण उत्पत्तौ सामग्र्यनिरूपणादेश्च हेतोरकार्यं ब्रह्मेत्यर्थः ।

तथेति ।

तथा वस्तुतश्चानन्तं ब्रह्मेत्यर्थः ।

ननु वस्तुतो ब्रह्मातिरिक्तस्य जगतः सत्त्वात्तस्य वस्तुत आनन्त्यमसिद्धमित्याक्षिपति –

कथं पुनरिति ।

जगतो ब्रह्मापेक्षया वस्त्वन्तरत्वमसिद्धं कल्पितत्वादित्याशयेनाह –

सर्वानन्यत्वादिति ।

ननु सर्वस्य जगतो ब्रह्मानन्यत्वेऽपि ब्रह्मणस्तत्कृतः परिच्छेदः किं न स्यादित्याशङ्क्याह –

भिन्नं हीति ।

भिन्नस्यान्तत्वं प्रसिद्धमित्युक्तम् , तदेव प्रपञ्चयति –

वस्त्वन्तरबुद्धिर्हीति ।

गोत्वसंनिकर्षदशायां गोत्वरूपस्याश्वत्वाद्यपेक्षया वस्त्वन्तरस्य बुद्धिर्जायते ; सा च गोसंनिहितायामश्वादिव्यक्तावपि गौरयमपीत्येवमाकारेण प्रसक्ता सती तत्राश्वत्वं दृष्ट्वा निवर्तते नायं गौरिति हि प्रसिद्धमेतदित्यर्थः ।

ततः किम् ? तत्राह –

यत इति ।

उक्तं सामान्यन्यायं स्वयमेवोदाहरणनिष्ठतया योजयति –

तद्यथेति ।

अश्वत्वान्तमिति ।

गोत्वमश्वत्वान्तमश्वत्वावधिकमनुभूयत इति कृत्वा गोत्वमन्तवद्भवतीत्यर्थः ।

उक्तस्य वस्तुपरिच्छेदस्य घटत्वादिसाधारण्येन प्रसिद्धिमाह –

स चेति ।

एवं वस्त्वन्तरस्यान्तवत्त्वं प्रसाध्य प्रकृतमाह –

नैवमिति ।

भेदपदं भिन्नवस्तुपरम् ।

अत इति ।

परमार्थतो ब्रह्मभिन्नवस्त्वभावादित्यर्थः । सर्वस्यैव जगतो ब्रह्मानन्यत्वस्य पूर्वमभिहितत्वादिति भावः ।

सर्वानन्त्यत्वे हेतुं पृच्छति –

कथमिति ।

'आत्मन आकाशः सम्भूतः’ इति सृष्टिवाक्येनोत्तरमाह –

उच्यत इति ।

ननु कालपरमाण्वादीनां नित्यत्वात्सर्ववस्तुकारणत्वमसिद्धमित्याशङ्क्याह –

सर्वेषां हीति ।

कालादेरपि कार्यत्वं वियदधिकरणन्यायसिद्धमिति सूचनार्थो हि-शब्दः । ‘चिदविद्यासम्बन्धः कालः’ विष्णुपुराणोक्तरीत्या ‘ब्रह्मण एव रूपभेदः कालः’ इति पक्षयोः कालस्यानादित्वेन कार्यत्वाभावेऽपि न क्षतिः, आद्यपक्षे कालस्याविद्यावत्कल्पितत्वेन वस्त्वन्तरत्वाभावात् , द्वितीये कालस्य ब्रह्मस्वरूपत्वादेव वस्त्वन्तरत्वाभावादिति मन्तव्यम् ।

ब्रह्मवद्ब्रह्मकार्यस्यापि परमार्थत्वं मन्वानः शङ्कते –

कार्यापेक्षयेति ।

आरम्भणाधिकरणन्यायेन परिहरति –

नानृतत्वादिति ।

यत इति ।

यतः पृथक्सत्त्वाद्धेतोः कारणबुद्धिः कार्यान्निवर्तेत तत्पृथक्सत्त्वं कार्यस्य नास्तीत्यर्थः । अत एव ‘मृद्घटः’ ‘मृच्छरावम्’ इति विकारेषु कारणबुद्धिरनुवर्तते, तथा जगत्यपि ‘सन्घटः’ ‘सन्पटः’ इत्यादिरूपेण सद्रूपब्रह्मबुद्धिरनुवर्तते, न हि पृथक्सत्त्वयुक्तयोर्घटपटयोर्मध्ये घटबुद्धिः पटे पटबुद्धिर्वा घटेऽनुवर्तत इति भावः ।

कार्यस्य कारणात्पृथक्सत्त्वाभावे श्रुतिमाह –

वाचारम्भणमिति ।

वस्तुत आनन्त्यनिरूपणमुपसंहरति –

तस्मादिति ।

देशत इति पाठेऽपि देशपदं वस्तुपरम् ।

ब्रह्मणो देशत आनन्त्यं कैमुतिकन्यायेन साधयति –

आकाशो हीत्यादिना ।

आकाशस्य देशत आनन्त्यं प्रसिद्धमित्ययमर्थः प्रागेवोक्त इति सूचनार्थो हि-शब्दः ।

ननु सर्वगतमाकाशं प्रति ब्रह्मण उपादानकारणत्वेऽपि कथं तस्याकाशापेक्षयापि महत्त्वं सिध्यति स्वन्यूनपरिमाणद्रव्यस्याप्युपादानत्वसम्भवादित्याशङ्कां निराकरोति –

न हीति ।

कार्यद्रव्ये स्वन्यूनपरिमाणद्रव्यारभ्यत्वनियमस्य दीर्घविस्तृतदुकूलाद्यारब्धरज्ज्वादौ व्यभिचारात्सर्वगतस्याकाशादेरसर्वगतादुत्पद्यमानतायाः प्रत्यक्षादिसिद्धत्वाभावाच्चौचित्येनाकाशस्य ततोऽप्यधिकपरिमाणादेवोत्पत्तिः सिध्यतीत्यर्थः ।

'ज्यायानाकाशात्’ इत्यादिश्रुत्या च ब्रह्मणो निरतिशयमहत्त्वं सिद्धमित्याशयेन फलितमाह –

अत इति ।

अत एवेति ।

त्रिविधपरिच्छेदशून्यत्वादेवेत्यर्थः ।

निरतिशयमिति ।

त्रैकालिकबाधशून्यत्वलक्षणमित्यर्थः ॥

इत्थं सृष्टिवाक्यतात्पर्यार्थमानन्त्यं निरूप्याक्षराणि व्याचष्टे –

तस्मादित्यादिना ।

यथालक्षितमिति ।

परामृश्यत इत्यनुषङ्गः ।

उक्तं सर्वनामद्वयार्थमनुवदन्नेव वाक्यार्थमाह –

यदित्यादिना ।

ननु प्रतीच एवात्मशब्दवाच्यत्वात्कथं ब्रह्मण आत्मशब्दवाच्यत्वमित्याशङ्क्याह –

आत्मा हीति ।

तत् ब्रह्म सर्वस्य भोक्तृवर्गस्य आत्मा वास्तवं स्वरूपमित्यर्थः ।

तत्र हि-शब्दसूचितं मानमाह –

तत्सत्यमिति ।

आत्मेति ।

आत्मशब्दवाच्यमित्यर्थः ।

आकाशस्य लक्षणं स्वरूपं चाह –

आकाशो नामेत्यादिना ।

तस्माच्चेति ।

चकार आत्मसमुच्चयार्थः । तथा च आकाशतादात्म्यापन्नादात्मनः सकाशादेव वायुः सम्भूत इत्यर्थः । एवमुत्तरत्रापि पूर्वपूर्वभूततादात्म्यापन्नादुत्तरोत्तरभूतस्योत्पत्तिरवगन्तव्या ‘तदभिध्यानादेव तु’ इत्यादौ तथा व्यस्थापितत्वादिति मन्तव्यम् । अग्निशब्दस्तेजःसामान्यपरः ।

पृथिव्या इति ।

अत्र पञ्चम्याः प्रकृत्यर्थत्वात्पूर्वत्रापि पञ्चम्यः प्रकृत्यर्था एवेति मन्तव्यम् । ओषधयः सम्भूताः, अन्नं सम्भूतम् , पुरुषः सम्भूत इति सर्वत्र क्रियापदं द्रष्टव्यम् । ‘अन्नात्पुरुषः’ इति वाक्योक्तं पुरुषस्यान्नविकारत्वं व्याख्यातुम् ‘स वा एषः’ इत्युत्तरवाक्यं प्रवृत्तम् अतो न पौनरुक्त्यमिति मन्तव्यम् ।

रसशब्दितस्य रेतसः पुरुषाकृतिनियामकत्वमाह –

पुरुषाकृतीति ।

पितुः पुरुषाकृत्या भावितं संस्कृतं सत् पितुरङ्गेभ्यः सकाशात्सम्भूतमित्यर्थः ।

तेज इति ।

सर्वेषामङ्गानां सारभूतमित्यर्थः । तथा च श्रुतिः – 'यदेतद्रेतस्तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भूतम्’ इति ।

तस्मादिति ।

पुरुषाकृतिभाविताद्रेतोरूपाद्बीजादित्यर्थः ।

पुरुषग्रहणस्य तात्पर्यं वक्तुमाक्षेपमवतारयति –

सर्वेषामपीति ।

पश्वादीनामपरीत्यर्थः । क्रमेण ब्रह्मविकारत्वं ब्रह्मवंश्यत्वम् ।

समाधत्ते –

प्राधान्यादिति ।

यदि प्राधान्यं भक्षणादिविषये तदा पश्वादीनामेव प्राधान्यं स्यादित्याशयेन शङ्कते –

किं पुनरिति ।

कर्मज्ञानाधिकारित्वमत्र प्राधान्यम् , तच्च मनुष्यस्यैव न पश्वादीनामित्याह –

कर्मेति ।

तदुक्तं सूत्रकारेण - ‘मनुष्याधिकारत्वाद् ‘ इति ।

अधिकारमेव साधयति –

पुरुष एव हीति ।

हि-शब्दसूचितान्हेतूनाह –

शक्तत्वादर्थित्वाच्चेति ।

विधिनिषेधविवेकसामर्थ्योपेतत्वाच्छास्त्रोक्तस्वर्गादिफलार्थित्वसम्भवादित्यर्थः । अपर्युदस्तत्वादिहेत्वन्तरसङ्ग्रहार्थश्चकारः ।

पुरुषस्य यथोक्तसामर्थ्याद्युपेतत्वे श्रुतिमाह –

पुरुषे त्वेवेति ।

ब्राह्मण्यादिजातिमति मनुष्यदेह एवाविस्तरामतिशयेन प्रकट आत्मा ज्ञानाद्यतिशयवानित्यर्थः ।

एतदेवानुभवेन साधयति –

स हीत्यादिना ।

श्वस्तनं परेद्युर्भाविनम् । लोको भोग्यः, तत्साधनमलोकः । मर्त्येन विनाशार्हेण ज्ञानकर्मादिसाधनेनाक्षयं फलमाप्तुमिच्छतीत्यर्थः ।

साधितं ज्ञानातिशयमुपसंहरति –

एवं सम्पन्न इति ।

येन ज्ञानाद्यतिशयेन पुरुषस्य प्राधान्यं विवक्षितं तत्पश्वादीनां नास्तीत्याह –

अथेतरेषामिति ।

तेषां बुभुक्षादिविषयकज्ञानमेवास्ति न पूर्वोक्तमित्यर्थः ।

प्रकृतायामपि ब्रह्मविद्यायां पुरुषस्यैवाधिकारित्वाच्चात्र पुरुषग्रहणमित्याशयेनाह –

स हीति ।

ननु यद्यत्र सर्वान्तरं ब्रह्म प्रापयितुमिष्ठः पुरुषस्तर्हि तं प्रति तादृशब्रह्मोपन्यास एवोत्तरसन्दर्भे कार्यो न कोशोपन्यास इत्याशङ्क्य तदुपन्यासस्य तात्पर्यमाह –

तस्य चेति ।

विद्याधिकारिणः पुरुषस्येत्यर्थः । चकारोऽवधारणार्थः सन्सप्तम्या सम्बध्यते । चिदात्मापेक्षया बाह्या येऽचिदात्मानः कल्पिताकारविशेषाः कोशास्तेष्वेवानात्मस्वनादिकालमारभ्याहमित्यात्मत्वभावनोपेता बुद्धिः कञ्चिदुपायविशेषमनालम्ब्य सहसा सर्वान्तरप्रत्यगात्मविषया पूर्वमात्मत्वेन गृहीतकोशरूपालम्बनशून्या च कर्तुमशक्येति कृत्वा प्राणमयादिषु शिरआदिमत्त्वेन दृष्टस्थूलशरीरसाम्योपन्यासेन अन्योऽन्तर आत्मान्योऽन्तर आत्मेत्यादिनान्तः प्रवेशयन्नाहेत्यर्थः । यथा लोके चन्द्रं बुबोधयिषुः शाखाग्रमालम्ब्य बोधयति ‘शाखाग्रं चन्द्रः’ इति स च बोद्धा दिगन्तराणि त्यक्त्वा शाखाग्रं पश्यन् तद्द्वारा चन्द्रं पश्यति, तद्वदन्नमयादिषु कोशेषु क्रमेणात्मत्वेनोपदिष्टेषु सत्सु बाह्ये पुत्रादौ पूर्वपूर्वकोशे चात्मत्वबुद्धिं क्रमेण परित्यज्य सर्वकोशाधिष्ठानभूतं सर्वान्तरं ब्रह्माहमस्मीति प्रतिपद्यते मुमुक्षुरित्यर्थः । ब्रह्मविद्योपायविशेषत्वेन कोशपरम्परा शाखाग्रस्थानीयोपदिश्यत इति दृष्टान्तदार्ष्टान्तिकयोः सङ्गतिः । एवं कोशेषु पक्षपुच्छादिमत्त्वोपन्यासात्सुपर्णाकारतयोपास्तयो विधीयन्ते । ता अप्युपास्तयश्चित्तैकाग्र्यद्वारा ब्रह्मविद्याशेषभूता एव न स्वतन्त्राः । तासु फलश्रवणं प्रयाजाद्यङ्गवाक्येषु फलश्रवणवदर्थवादमात्रमित्यादिकं वार्त्तिकादौ द्रष्टव्यमिति सङ्क्षेपः ।

अन्नमयस्य प्रसिद्धं शिर एव शिर इत्यत्रावधारणस्य तात्पर्यमाह –

प्राणमयादिष्विति ।

एवमिति ।

अयमेव दक्षिणः पक्ष इत्यादिप्रकारेणान्नमयपर्याये सर्वत्रावधारणं योजनीयमित्यर्थः ।

ननु बाह्वोर्दक्षिणत्वादेरनित्यतत्वात्कथं दक्षिणो बाहुरित्युच्यते ? तत्राह –

पूर्वाभिमुखस्येति ।

श्रौतस्मार्तेषु कर्मसु पूर्वाभिमुखत्वस्यौत्सर्गिकत्वादिति भावः ।

आत्मेति ।

अयं मध्यमो देहभागोऽङ्गानामात्मेत्यवगन्तव्यमित्यत्र श्रुत्यन्तरमाह –

मध्यं हीति ।

मध्यमभागस्य सर्वाङ्गस्पर्शितया सर्वाङ्गव्यापकत्वरूपमात्मत्वं तस्य युक्तमिति हि-शब्दार्थः ।

प्रतिष्ठापदं स्थितिसाधनत्वं वददाधारपरमित्याह –

प्रतितिष्ठतीति ।

नाभेरधोभागे पुच्छदृष्टिकरणे इवशब्दसङ्गृहीतं सामान्यमाह –

अधोलम्बनेति ।

एतत्प्रकृत्येति ।

अन्नमयस्य पुरुषविधत्वं शिरआदिमत्त्वलक्षणं प्रकृत्य ‘तस्य पुरुषविधताम् , अन्वयं पुरुषविधः’ इति वक्ष्यमाणं पुरुषविधत्वं प्राणमयादीनां सिध्यतीत्यर्थः ।

मूषेति ।

अन्तः प्रतिमाकारच्छिद्रवती मृन्मयी प्रतिकृतिर्मूषा, तस्यां निषिक्तं द्रुतं ताम्रादिकं यथा प्रतिमाकारं भवति, तथा शिरआदिमत्यन्नमयकोशेऽन्तर्व्याप्य विद्यमानं प्राणमयादिकमपि तदाकारं भवतीत्यर्थः ।

अत्रान्नमयकोशस्य विराडात्मनोपास्यत्वं विवक्षितमिति मत्वा विराडात्मन्यन्नमयकोशे मन्त्रमवतारयति –

तदप्येष इति ॥

अन्नादिति ।

विराडात्मकादित्यर्थः ।

स्थावरेति ।

व्यष्ट्यन्नमयकोशा इत्यर्थः ।

कदा लीयन्त इत्याकाङ्क्षायामाह –

अन्त इति ।

विराजोऽस्मदादिकारणत्वे हेतुपरमन्नं हीति वाक्यं हि-शब्दयोगादिति मत्वा तदाकाङ्क्षापूर्वकमवतार्य व्याचष्टे –

कस्मादित्यादिना ।

अन्नशब्दितस्य विराजः प्रथमजत्वे फलितमाह –

अन्नमयादीनां हीति ।

प्राणमयादीनामन्नविकारत्वाभावेऽप्यन्नोपचितत्वमस्तीति मत्वात्रादिपदं प्रयुक्तम् । अन्नं विराडात्मकं यतः प्रथममेव जातं सत्स्वव्यतिरिक्तानां भूतानां कारणं कारणत्वयोग्यम् अतोऽन्नप्रभवा इत्यर्थः । प्रथममुत्पन्नस्य पश्चादुत्पद्यमानकार्यं प्रति कारणत्वयोग्यतासम्भवसूचनार्थो हि-शब्दः ।

यस्माच्चैवमिति ।

चोऽवधारणे । यस्मादन्नजीवना एव प्रजाशब्दवाच्याः प्राणिन इत्यर्थः ।

दाहेति ।

जाठरकृता क्षुद्दाहः, तत्प्रशामकमित्यर्थः ॥

उत्तरवाक्यतात्पर्यमाह –

अन्नब्रह्मविद इति ।

ननु कथमन्नस्य ब्रह्मत्वं कथं वा तदुपासनमिति पृच्छति –

कथमिति ।

उत्तरम् – अन्नज इत्यादि । यस्मादन्नं प्रथमकोशजातस्य जन्मस्थितिप्रलयकारणं तस्मादन्नं ब्रह्म, तच्चान्नात्मकं ब्रह्माहमस्मीति चिन्तयेत् , उपास्यविराड्देवभावापत्तिं विना सर्वान्नप्राप्त्यसम्भवात् देवभावस्य चाहङ्ग्रहं विना प्राप्तुमशक्यत्वादित्यर्थः ।

अन्नं हीति पुनर्वचनमन्नब्रह्मविदः सर्वान्नप्राप्तौ हेतुपरमिति मत्वा तदवतारयति –

कुतः पुनरिति ।

अन्नस्य ज्येष्ठत्वे हेतुमाह –

भूतेभ्य इति ।

भूतेभ्यः पूर्वं निष्पन्नत्वादन्नं ज्येष्ठम् , तच्च ज्येष्ठमन्नं हि यस्माद्भूतानां जन्मजीवनादिकारणं तस्मादन्नं सर्वौषधमुच्यते लोकैरिति योजना । अनेन हि पुनर्वचनेन अन्नदेवतात्मनो विराजः स्वकार्येषु सर्वप्राणिषु व्याप्तिस्तात्पर्येण प्रतिपाद्यते लोके कारणस्य मृदादेः कार्येषु व्याप्तेः प्रसिद्धत्वात् ।

सा च व्याप्तिर्विराडात्मभावमापन्नस्यान्नब्रह्मविदः सर्वप्राण्यात्मना सर्वान्नात्तृत्वे हेतुर्भवतीति मत्वाह –

तस्मादिति ।

अन्नब्रह्मविदो विराडात्मना सर्वप्राणिव्यापित्वादित्यर्थः । अस्य पुनर्वचनस्यायमभिप्रायो वार्त्तिके स्पष्टमभिहितः - ‘कार्यं सर्वं यतो व्याप्तं कारणेनात्तृरूपिणा । इति हेतूपदेशाय त्वन्नं हीत्युच्यते पुनः’ इति ।

ननु ‘अन्नाद्वै प्रजाः प्रजायन्ते’ इत्युक्तत्वात्पुनः ‘अन्नाद्भूतानि जायन्ते’ इत्यादिवचनं व्यर्थमित्याशङ्क्याह –

उपसंहारार्थमिति ।

अद्यत इत्यादेस्तात्पर्यमाह –

इदानीमिति ।

तच्च निर्वचनमुपास्यस्यान्नरूपप्रजापतेरद्यत्वात्तृत्वरूपगुणद्वयविधानार्थमिति मन्तव्यम् । यस्मात्प्रकृतं व्रीहियवादिलक्षणं वस्तु भूतैरद्यते तस्मादन्नशब्दवाच्यं भवति, यस्माच्च तद्भूतान्यत्ति संहरति तस्मादपि तदन्नमुच्यते ; अन्नस्य चापथ्यादिरूपस्य प्राणिसंहारसाधनत्वं लोके प्रसिद्धमिति मन्तव्यम् ।

इत्थमन्नमयकोशं निरूप्य तस्यानात्मत्वसिद्धये प्राणमयकोशवाक्यप्रवृत्तिः ; एवमुत्तरत्रापीति तात्पर्यमाह –

अन्नमयादिभ्य इति ।

आत्मभ्य इति ।

कल्पितात्मभ्य इत्यर्थः ।

अत एवाह –

अविद्याकृतेति ।

यथा लोकोऽनेकतुषकोद्रववितुषीकरणेन कोद्रवतण्डुलान्दर्शयितुं प्रवर्तते तथा प्रत्यगात्मावरणभूताविद्याकृतपञ्चकोशापनयनेनान्नमयादिभ्य आनन्दमयान्तेभ्य अन्तरतमं ब्रह्म कोशापनयनशब्दितविवेकजनितया विद्यया प्रत्यक्तया दर्शयितुमिच्छु शास्त्रं प्रस्तौति प्रवर्तत इत्यर्थः । तस्माद्वा एतस्माद्यथोक्तादिति । अत्र ‘अन्नाद्वै प्रजाः प्रजायन्ते’ इत्यादौ दूरदेशे भूतकारणत्वेन प्रकृतं विराजं वै-शब्देन स्मारितं तस्मादित्यनेनानूद्य एतस्मादित्यनेनान्नमयकोशस्य विराडात्मत्वं प्रबोध्यते । एवमुत्तरत्रापि । तदुक्तं वार्तिके – 'वै-शब्देनैव संस्मार्य दवीयोदेशवर्तिनम् । तस्माच्छब्देन वैराजमादायाध्यात्मरूपिणः । एतस्मादिति शब्देन वैराजत्वं प्रबोध्यते । कार्याणां कारणात्मत्वमेवं स्यादुत्तरेष्वपि’ इति । कार्याण्याध्यात्मिकाः कोशाः, तेषां विराडाद्यात्मत्वबोधनं च प्रागानन्दमयपर्यायाद्विराडाद्यभेदेनोपासनसूचनार्थम् ; आनन्दमयपर्याये तु तदेतच्छब्दयोरुक्तार्थपरत्वेऽपि न चिन्तनविवक्षास्ति, किं त्वध्यात्माधिदैवतलक्षणाद्द्विविधादप्यानन्दमयतत्कारणकोशाच्चिदेकरसस्य पुच्छह्मणो विवेकमात्रं विवक्षितम् ; तत्पर्याये पक्षपुच्छादिकल्पनस्यान्यदेव प्रयोजनमिति वक्ष्यते । यथोक्तादित्यस्य सुपर्णाकारेणोक्तादित्यर्थः । आत्मत्वेन परिकल्पित इति योजना ।

वायुरिति ।

अत्र हिरण्यगर्भोपाधिभूते समष्टिकारणात्मनि क्रियाशक्तिमदंशः प्राणो विवक्षित इति मत्वा वायुरित्युक्तम् । तत्रैव ज्ञानशक्तिमदंशभूतं समष्ट्यन्तःकरणं मनोमय इत्यत्र मनःशब्दार्थ इत्यपि बोध्यम् ।

तत्प्राय इति ।

तद्विकार इत्यर्थः ।

अत एवानुवादावसरे वक्ष्यति –

वायुविकारस्येति ।

प्राणमयस्यान्नमयं प्रत्यात्मत्वं तद्व्यापित्वादित्युपपादनार्थम् ‘तेनैष पूर्णः’ इत्युक्तम् ।

तत्र प्राणेन देहो व्याप्त इत्यत्रानुरूपं दृष्टान्तमाह –

वायुनेवेति ।

शिरःपक्षादिभिरिति ।

शिरःपक्षपुच्छादिकल्पनालम्बनभूतैरवयवैः पुरुषाकारः प्राण इत्यर्थः ।

ननु पञ्चवृत्तेः प्राणस्यामूर्तत्वात्स्वयमेव तस्य पुरुषविधत्वं न सम्भवतीति शङ्कते –

किं स्वयमेवेति ।

'तस्य पुरुषविधताम् ‘ इति श्रुत्या परिहरति –

नेत्याहेति ।

श्रुतिरिति शेषः ।

नन्वन्नमयस्य वा कथं पुरुषविधत्वम् ? तत्राह –

प्रसिद्धमिति ।

प्राणमये उक्तं न्यायं मनोमयादिष्वतिदिशति –

एवमिति ।

कथं पुरुषविधतास्येति ।

अस्य प्राणमयस्य यद्यपि पुरुषविधता सिद्धा तथापि कथं पक्षपुच्छादिकल्पनाप्रकार इत्यर्थः ।

वृत्तिविशेष इति ।

वृत्तिमतः प्राणस्यावयवित्वेन विवक्षितत्वादिति भावः ।

ननु प्राणवृत्तौ शिरस्त्वकल्पनायां किं नियामकम् ? तत्राह –

वचनादिति ।

उत्तरत्रापि वचनमेव नियामकमित्याह –

सर्वत्रेति ।

यद्वा सर्वपर्यायेष्वपि वस्तुगत्या वचनमेव तत्कल्पने नियामकमित्याह –

सर्वत्रेति ।

आकाशपदेन शरीरमध्याकाशस्थसमानलक्षणायां कारणमाह –

प्राणवृत्त्यधिकारादिति ।

समानस्य मध्यभागत्वरूपात्मत्वकल्पनायां युक्तिमाह –

मध्यस्थत्वादिति ।

इतराः पर्यन्ता वृत्तीरपेक्ष्य मध्यस्थत्वात्समान आत्मेति योजना ।

ननु मध्यस्थस्यापि कथमात्मत्वम् ? तत्राह –

मध्यं हीति ।

पृथिवीदेवतेति ।

न च प्राणवृत्त्यधिकाराविशेषात्पृथिवीशब्देनोदानग्रहणं न्याय्यमिति वाच्यम् ; प्रतिष्ठात्वलिङ्गविरोधेन प्रकरणस्यानादरणीयत्वात् । न ह्युदानवृत्तेर्वृत्तिमन्तं प्राणमयं प्रति प्रतिष्ठात्वं सम्भवति ।

स्थितिहेतुत्वादिति ।

पृथिवीदेवताया आध्यात्मिकप्राणस्थितिहेतुत्वस्य श्रुत्यन्तरादवगतत्वादित्यर्थः । श्रुतावपानपदं प्राणमयकोशपरम् ।

अन्यथेति ।

देवताकृतावष्टम्भनाभाव इत्यर्थः । उदानवृत्तेरूर्ध्वगमनहेतुत्वम् ‘अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापम्’ इत्यादिश्रुत्यन्तरादेव सिद्धमिति मन्तव्यम् , उदानवृत्तेः कालविशेषापेक्षत्वेन सदोर्ध्वगमनप्रसक्त्यभावेऽपि च्छिन्नकदलीस्तम्भादेरिव भूमौ पतनं वा प्रसज्यत इत्यर्थः ॥

तदात्मभूता इति ।

सूत्रात्मभूता इत्यर्थः । अग्न्यादिदेवानां सूत्रात्मविभूतितया तदात्मकतायाः शाकल्यब्राह्मणसिद्धत्वादिति मन्तव्यम् । यद्वा सूत्रात्मोपास्त्या तदात्मकतां प्राप्ता इत्यर्थः । अथवा अस्मदादय इवाग्न्यादयोऽपि तदात्मभूताः क्रियाशक्तिमत्प्राणोपाधिकाः सन्त इत्यर्थः ।

देवशब्दस्य प्रसिद्धिमाश्रित्याग्न्यादिपरत्वमुक्तम् ; इदानीमिन्द्रियपरो देवशब्द इति सयुक्तिकमाह –

अध्यात्माधिकारात्त्विति ।

तु-शब्दोऽवधारणार्थः सन्निन्द्रियाणीत्यत्र सम्बध्यते । प्राणमयकोशाधिकारादित्यर्थः ।

मुख्यप्राणमन्विति ।

तस्मिन्निरुद्धे इन्द्रियाणां प्रवृत्त्यदर्शनादिति भावः ।

न केवलमिन्द्रियाणामेव प्राणाधीना चेष्टा, अपि तु शरीरादीनामपीत्याह –

तथा मनुष्या इति ।

'प्राणं देवा अनु प्राणन्ति’ इत्यादिनां केवलदेहात्मवादो निरस्त इति तात्पर्यमाह –

अतश्चेति ।

प्राणाधीनचेष्टाकत्वाच्छरीराणामित्यर्थः ।

तस्य वस्तुतोऽनात्मत्वं सूचयति –

परिच्छिन्नेनेति ।

आत्मशब्दः स्वरूपपरः ।

नन्वन्नमयातिरिक्तं स्वरूपं नोपलभ्यत इति शङ्कते –

किं तर्हीति ।

'प्राणं देवा अनु प्राणन्ति’ इत्यादिश्रुतिमाश्रित्याह –

तदन्तर्गतेति ।

तस्य पिण्डवत्परिच्छेदं व्यावर्तयन्साधारणपदं व्याचष्टे –

सर्वपिण्डेति ।

सर्वपदमेकैकस्यैव पिण्डस्यावयवसाकल्याभिप्रायम् । अथ वा सूत्रात्मरूपेण प्राणमयस्य सर्वपिण्डव्यापित्वमुक्तमिति मन्तव्यम् ।

एवमान्तरत्वेन निरूपणीय आत्मा प्राणमय एवेति शङ्कानिरासार्थमुत्तरकोशानामप्यात्मतामाह –

एवं मनोमयादिभिरिति ।

अत्रापि प्राणमयाद्यन्तर्गतैरिति मनोमयादेर्विशेषणं द्रष्टव्यम् , तदन्तर्गतेति प्राणमयस्योक्तत्वात् प्रतिपर्यायं श्रुतावन्तरशब्दप्रयोगाच्च । तथा चोत्तरोत्तरकोशेषु पूर्वपूर्वापेक्षयान्तरत्वसूक्ष्मत्वव्यापित्वविशेषणानि तानि यत्र काष्ठां गच्छन्ति, स एव मुख्य आत्मेति ज्ञापनार्थानीति मन्तव्यम् ।

अविद्योपाधिकस्यानन्दमयशब्दितजीवस्यापि प्रियादिविशिष्टत्वाकारेण कार्यत्वं मत्वाह –

आकाशादीति ।

कोशानां स्वकारणैराकाशादिभूतैः सह मिथ्यात्वं सूचयति –

अविद्याकृतैरिति ।

स्वतश्चैतन्यस्वरूपाणां प्राणिनामन्तर्बहिर्भावेनावारकतया पञ्चकोशसद्भावे दृष्टान्तमाह –

यथेति ।

ननु अन्योऽन्तर आत्मा अन्योऽन्तर आत्मेति प्रकृत्य आन्तरत्वोक्तेरानन्दमये परिसमापनादानन्दमय एव परमात्मा, तथा च तस्याविद्याकृतत्वोक्तिरयुक्ता ; नेत्याह –

तथा स्वाभाविकेनापीति ।

स्वाभाविकत्वमकल्पितत्वम् ।

तत्र हेतुं सूचयति –

आकाशादीति ।

सर्वकल्पनाधिष्ठानभूतेनेत्यर्थः । तस्य विनाशित्वपरिच्छिन्नत्वपरिणामित्वानि वारयति – नित्येनेत्यादिना विशेषणत्रयेण ।

तस्य प्रकरणित्वं सूचयति –

सत्येति ।

आनन्त्यविवरणरूपाणि नित्येन सर्वगतेन सर्वात्मनेत्येतानि त्रीणि विशेषणानि । आत्मवन्तः मुख्यस्वरूपवन्तः ।

सर्वे प्राणिन इत्यत्र हेतुमाह –

स हीति ।

'अयमात्मा ब्रह्म’ इत्यादिश्रुतिभिर्यथोक्तात्मैव परपमार्थत आत्मा प्रतीयते यत इत्यर्थः ।

अर्थादिति ।

ब्रह्मण्यानन्दमयादान्तरत्वोक्त्यभावेऽपि तं प्रति ब्रह्मणः प्रतिष्ठात्वोक्तिसामर्थ्यादानन्दमयादप्यान्तरत्वं प्रतीयते ; तत एतदपि पुच्छवाक्यनिर्दिष्टस्य ब्रह्मणो मुख्यात्मत्वमप्यत्र कथितप्रायमेव भवति, तस्मान्नानन्दमयस्य मुख्यात्मत्वमिति भावः ।

तत्कस्मादित्याहेति ।

तत् प्राणस्य सर्वप्राणिचेष्टाहेतुत्वं कस्मादित्याकाङ्क्षायामाहेत्यर्थः ।

प्राणस्य सर्वभूतजीवनहेतुत्वे कौषीतकिश्रुतिसंवादमाह –

यावद्ध्यस्मिन्निति ।

'तस्मात्सर्वायुषमुच्यते’ इति वाक्येन प्राणस्य सर्वायुष्ट्वे लोकप्रसिद्धिरुच्यत इत्यभिरप्रेत्य तां विवृणोति –

प्राणापगम इति ।

'सर्वमेव त आयुर्यन्ति’ ‘ये प्राणं ब्रह्मोपासते’ इति वाक्यद्वयमर्थक्रमेणावतार्य व्याचष्टे –

अत इत्यादिना ।

प्राणमयस्यान्नमयं प्रत्यात्मत्वात्सर्वभूतायुष्ट्वाच्चेत्यतःशब्दार्थः । अस्मादित्यस्य चाक्षुषप्रत्यक्षसिद्धादित्यर्थः ।

असाधारणादिति ।

परिच्छिन्नादित्यर्थः ।

अपक्रम्येति ।

अपक्रमणमात्मत्वबुद्धिपरित्यागः । तत्र हेतुत्वेन चाक्षुषत्वबाह्यत्वपरिच्छिन्नत्वविशेषणान्युपात्तानीति मन्तव्यम् । सर्वभूतात्मत्वं सूत्रात्मरूपेण बोध्यम् , तेन रूपेण प्राणमयकोशस्येहोपास्यत्वात् ।

आयुष्ट्वमुपास्यो गुण इति मत्वाह –

आयुरिति ।

तस्य तद्गुणकत्वे हेतुः –

जीवनहेतुत्वादिति ।

तद्धेतुत्वस्य श्रुत्यनुभवसिद्धत्वादित्यर्थः ।

प्रागिति ।

वर्तमानदेहारम्भसमये यावदायुः सप्तत्यशीत्यादिलक्षणं विधिना कल्पितं तावदायुः प्राप्तायुःशब्दार्थः ।

सर्वमायुरितीति ।

'सर्वमेव च आयुर्यन्ति’ इत्यत्र सर्वशब्दसामर्थ्याच्छतं वर्षाणि यन्तीत्येव युक्तमित्यर्थः ।

परार्धसङ्ख्यां विहाय शतमित्यत्र हेतुमाह –

श्रुतिप्रसिद्धेरिति ।

'शतायुः पुरुषः’ इति श्रुतिप्रसिद्धेरित्यर्थः ।

आयुष्ट्वगुणकोपासनया आयुरेव प्राप्तव्यमित्यत्र किं विनिगमकमिति पृच्छति –

किं कारणमिति ।

श्रुतिरुत्तरमित्याशयेनाह –

प्राणो हीति ।

नन्वत्र किं नियामकं सूचितं भवतीत्यत आह –

यो यद्गुणकमिति ।

'तं यथा यथोपासते तदेव भवति’ इति न्यायेनायुष्ट्वगुणकोपासनादायुःप्राप्तिलक्षणं फलं युक्तमित्येवं विद्याफलप्राप्तौ हेतुसूचनार्थमिदम् ‘प्राणो हि’ इत्यादिपुनर्वचनमित्यर्थः ।

'तस्यैष एव’ इति वाक्यमानन्दमयो ब्रह्मेति वदतां वृत्तिकाराणां मतेन व्याचष्टे –

तस्य पूर्वस्येति ।

अत एवानन्दमयाधिकरणे वृत्तिकारमते स्थित्वा आनन्दमयपर्यायस्थमिदं वाक्यं तस्य पूर्वस्येति पदयोरित्यर्थमेव व्यवहितान्वयप्रदर्शनेन व्याख्यातमाचार्यैः । विवक्षितार्थस्तु - पूर्वस्यान्नमयस्य कल्पितस्य यः परमार्थरूप आत्मा आकाशादिद्वारा तत्कारणत्वेन प्रकृतः, एष एव तस्य ‘अन्योन्तर आत्मा प्राणमयः’ इति ब्राह्मणोक्तस्य प्राणमयस्य मुख्य आत्मा ; अस्य च शारीरत्वं शरीरे साक्षितयोपलभ्यमानत्वादुपपद्यते ; एवं च सति प्रकृतप्रधानपरामर्शकैतच्छब्द आत्मशब्दश्च मुख्यार्थौ भवतः ; वस्तुतः स्वरूपान्तरव्यवच्छेदकमवधारणं च सङ्गच्छते ; शरीरस्वामित्वरूपं मुख्यशारीरत्वं प्राणमयेऽपि न सम्भवतीति मन्तव्यम् । अत एव वार्त्तिके यथाभाष्यमिदं वाक्यं योजयित्वा पश्चादियं योजना मुख्यत्वेन प्रदर्शिता - ‘सत्यादिलक्षणो वात्मा गौणो ह्यात्मा ततोऽपरः । सर्वान्तरत्वान्न्याय्येयं यः पूर्वस्येति हि श्रुतिः’ इति । एवमुत्तरपर्यायेष्वपि द्रष्टव्यमिति सङ्क्षेपः ।

अन्यदिति ।

मनोमयपदव्यतिरिक्तमित्यर्थः ।

मयटो विकारार्थत्वे दृष्टान्तः –

यथेति ।

यजुःशब्दस्य प्रसिद्धमर्थमाह –

यजुरितीत्यादिना ।

मन्त्रपदात्पूर्वं य इति शेषः ।

प्राधान्यादिति ।

शरीराङ्गाणां मध्ये शिरस इव वेदानां मध्ये यजुषः प्राधान्यादित्यर्थः ।

संनिपत्येति ।

यागादौ स्वरूपोपकार्यङ्गत्वादित्यर्थः ।

तदेव विवृणोति –

यजुषा हीति ।

शास्त्रात्मिका ऋक् स्तोत्रात्मकं साम च स्तुतिद्वारा आरादुपकारकत्वादप्रधानमिति भावः ।

ननु देवतोद्देशेन द्रव्यत्यागात्मकस्य यागस्य स्वरूपोत्पत्तिर्मन्त्रं विनापि सम्भवत्येव, परं त्वपूर्वीयस्य तस्य तेन विनोत्पत्तिर्न सम्भवति ; तथा च विचक्षितविवेकेन यजुषोऽपि ऋक्सामयोरिवादृष्टार्थत्वपर्यवसानाद्यजुषः प्राधान्यमसिद्धम् , प्रत्युत ‘वेदानां सामवेदोऽस्मि’ इति भगवतोक्तत्वात्तस्यैव प्राधान्यं युक्तमित्यस्वरसात्पूर्वोक्तां वस्तुगतिं स्मारयति –

वाचनिकी वेति ।

ननु यजुःशब्दस्य शब्दराशिविशेषे प्रसिद्धत्वात्तस्य च शब्दराशिविशेषस्य मनोमयकोशं प्रत्यवयवत्वाभावात्कथं प्रसिद्धयजुषि शिरस्त्वकल्पनम् , पूर्वोत्तरपर्यायेषु प्रायेण कोशावयवेष्वेव शिरस्त्वादिकल्पनादर्शनादित्याशङ्क्य, तर्हि यजुरादौ मनोमयं प्रति शिरआदिदृष्टिविधिबलादेव वेदानां मनोवृत्तिविशेषरूपत्वेन तदवयवत्वं कल्प्यते प्रमाणभूतायाः श्रुतेरनतिशङ्कनीयत्वादित्याशयेनाह –

मनसो हीत्यादिना ।

हि-शब्दः प्रसिद्धिद्योतनार्थः अवधारणार्थो वा । तथा च मनसोऽवयवत्वेन प्रसिद्धा वृत्तिरेव यजुरित्युच्यत इति सम्बन्धः ।

तामेव वृत्तिं विशिनष्टि –

स्थानेत्यादिना ।

ताल्वादिस्थानेषु वाय्वभिघातानुकूलेन प्रयत्नेन जनितो यो नादो ध्वनिः तद्व्यङ्ग्या ये उदात्तादिस्वरयुक्ता वर्णाः ते च पदानि च वाक्यानि च विषया यस्यां वृत्तौ सा तथोक्ता ।

तत्सङ्कल्पनात्मिकेति ।

तेषु वर्णपदवाक्येषु पूर्वोक्तानियताक्षरपादावसानत्वसङ्कल्परूपेत्यर्थः ।

तद्भावितेति ।

यजुर्वेदोऽयमित्याकारोपेतेत्यर्थः । श्रोत्राख्यं करणं द्वारं यस्याः सा तथोक्ता ।

प्रथमं शब्दराशिविशेषे गृहीतोऽपि सङ्केतः पश्चात्तद्विषयकवृत्तिविशेषविषयतया कल्प्यते, यथा प्रथमं चक्षुरादिशब्दानां गोलकेषु गृहीतोऽपि सङ्केतस्तदतिरिक्तचक्षुरादीन्द्रियविषयतया पश्चात्कल्प्यते तद्वदित्याशयेनाह –

यजुःसङ्केतविशिष्टेति ।

यजुष इव ऋगादेरपि तुल्यन्यायतया मनोवृत्तिविशेषरूपत्वमाह –

एवमिति ।

ऋक्सामग्रहणमथर्ववेदस्याप्युपलक्षणम् ।

श्रुत्यनुग्राहिकां युक्तिमाह –

एवं चेति ।

एवंशब्दार्थमेवाह –

मनोवृत्तित्वे मन्त्राणामिति ।

अन्यथेति ।

तेषां मानसक्रियारूपत्वानुपगम इत्यर्थः ।

मन्त्रो नावर्तयितुं शक्य इत्यत्र हेतुः –

अविषयत्वादिति ।

आवृत्तिविषयत्वादर्शनादित्यर्थः ।

मास्तु मन्त्रावृत्तिरिति वदन्तं प्रत्याह –

मन्त्रावृत्तिश्चोद्यत इति ।

मन्त्राणां घटादिवद्बाह्यद्रव्यत्वे तेषामावृत्तिर्नोपपद्यते लोके क्रियाया एवावर्त्यत्वदर्शनात् अत आवृत्तिविध्यनुपपत्त्या मन्त्राणां क्रियात्वं वाच्यमित्युक्तम् ।

तत्रान्यथाप्युपपत्तिं शङ्कते –

अक्षरविषयेति ।

अन्यथोपपत्तिं दूषयति –

न, मुख्यार्थेति ।

ननु कोऽसौ मुख्यार्थः कथं वा तदसम्भवप्रसङ्ग इत्याकाङ्क्षायामाह –

त्रिः प्रथमामित्यादिना ।

तत्रेति ।

आवृत्तावित्यर्थः । अविषयत्व इति च्छेदः । नन्वेवं ‘स्वाध्यायोऽध्येतव्यः’ इत्यादौ वाचनिके जपे च मन्त्राणामुच्चारणं तदावृत्तिश्चावगम्यते ; तेषां मनोवृत्तित्वपक्षे कथमुच्चारणकर्मत्वं सम्भवति ? तथा चाध्ययनविध्यादेर्मुख्यार्थपरित्यागप्रसङ्ग इति चेत् , न ; मानसजपविध्यनुसारेण मनोवृत्तिरूपवेदानामध्ययनादेर्बाह्यशब्दद्वारकतया गौणत्वोपपत्तेः । न चात्र विनिगमनाविरह इति वाच्यम् ; मानसजपस्य फलाधिक्यश्रवणेन तस्यैव मुख्यताया न्याय्यत्वात् । अनेनैवाशयेन मानसो जपो नोपपद्यत इति प्रागुक्तम् । वार्त्तिकेऽप्येतद्दर्शितम् - ‘भूयोल्पीयःफलत्वं च बाह्यमानसयोर्जपे । अतो मानसमुख्यत्वमितरस्यास्तु गौणता’ इति ।

नन्वस्मिन्पक्षे कथं वेदानां नित्यत्वनिर्वाहः वृत्तेः क्षणिकत्वादित्याशङ्कां परिहरन्नुपसंहरति –

तस्मादिति ।

वृत्तिविशेषानुगतं चैतन्यमेव वेदा इत्यर्थः । यया वृत्त्या बह्यो वेदो विषयीक्रियते तद्वृत्त्यनुगतचैतन्येनापि स विषयीक्रियत इति प्रसिद्धवेदविषयकं चैतन्यमेव मुख्यवेदश्चैतन्यस्य तदुपाधिभूतवृत्तेश्च कल्पिततादात्म्यसत्त्वाद्वेदानां सृष्टिप्रलयादिश्रवणं पूर्वोक्तावृत्त्यादिकं सर्वं चैतन्यस्यैव भवतीति न पूर्वग्रन्थविरोधोऽपीति भावः ।

येनाभिप्रायेण वेदानां चैतन्यरूपत्वमुपसंहारावसरे दर्शितं तमेवाभिप्रायं प्रपञ्चयति –

एवं चेति ।

चैतन्यरूपत्वे सतीत्यर्थः । वेदानां चैतन्यरूपत्वाविशेषेऽप्युपाधिभूतवृत्तिभेदाद्यजुरादिभेद इत्यादिकमूह्यम् ।

अन्यथेति ।

अन्यथा मनोवृत्तिमात्रत्वे शब्दमात्रत्वे वा वेदानां विषयत्वशब्दितं जडत्वं प्रसज्येत, सति च विषयत्वे रूपादिवदनित्यत्वं भवेदित्यर्थः । ‘अतोऽन्यदार्तम्’ इत्यादिश्रुत्या चैतन्यातिरिक्तस्य सर्वस्य विनाशित्वावगमादिति युक्तिसूचनार्थश्चकारः ।

तत्रेष्टापत्तिं वारयति –

नैतद्युक्तमिति ।

एतद्वेदानित्यत्वं न युक्तम् ‘वाचा विरूप नित्यया’ ‘अनादिनिधना नित्या’ इत्यादिश्रुतिस्मृतिविरोधप्रसङ्गादित्यर्थः ।

वेदानां चैतन्यरूपत्वे श्रुत्यन्तरमनुकूलयति –

सर्वे वेदा इति ।

यत्र चिदेकरसे आत्मनि एकम् एकतां गच्छन्ति स मानसीनः मनसि साक्षितया वर्तमानः सर्वेषां जनानाम् आत्मा वास्तवस्वरूपमित्यर्थः ।

ऋगादीनां कार्यत्वेनानित्यत्वेऽपि कार्यकारणयोस्तादात्म्यादेकं भवन्तीति वचनं कथञ्चिदुपपद्यते ; तेषां नित्यत्वेन स्वरूपैक्ये तु जीवब्रह्मणोरिवैकत्ववचनं मुख्यार्थमेव भवतीत्याशयेनाह –

समञ्जसेति ।

सर्वकारणत्वात्परमे विभुत्वादिभिर्व्योमसदृशे अक्षरे नाशरहिते यस्मिन्ब्रह्मणि देवा ब्रह्मादयः सर्वे अधिनिषेदुः उपरिभावेन स्थिताः, सर्वसंसारास्पृष्टे ब्रह्मणि स्वरूपत्वेन स्थिता इति यावत् ; तथैव ऋचो वेदास्तस्मिन्स्थिता इति मन्त्रार्थः । अतिदेष्टव्यविशेषान्कर्तव्यविशेषान् इदमेवं कर्तव्यमिति अतिदिशति उपदिशतीत्यर्थः ।

ननु ब्राह्मणं चेति ब्राह्मणस्यापि प्रतिष्ठात्वेन ग्रहणं न युक्तम् आदेशपदेन ब्राह्मणस्यात्मत्वेन समर्पितत्वादित्याशङ्क्य अत्र ब्राह्मणपदं तद्विशेषपरम् अतो नोक्तदोष इत्याशयेन ब्राह्मणमपि विशिनष्टि –

शान्तीत्यादिना ।

प्रधाना इति पुंलिङ्गनिर्देशो मन्त्रपदाभिप्रायः, तदिति निर्देशः पुच्छपदाभिप्राय इति विभागः ।

मनोमयात्मप्रकाशक इति ।

मनोमयावयवयजुरादिप्रकाशक इत्यर्थः ॥

तथा च यतश्चिदेकरसादानन्दान्मनसा सह वाचस्तमप्राप्य निवर्तन्ते तं ब्रह्मणः स्वरूपभूतमानन्दं मनोमयस्य शिरःपक्षादिरूपं विद्वानुपासीनः कदापि न बिभेतीति योजना । यद्वा मनोमयात्मप्रकाशक इति भाष्यं यथाश्रुतमेव । न चैवमब्रह्मस्वरूपस्य मनोमयात्मनः श्लोकप्रतिपाद्यब्रह्मात्मत्वासम्भवादसङ्गतिरिति वाच्यम् ; अब्रह्मण्यपि तस्मिन्ब्रह्मत्वमध्यारोप्य श्लोकप्रवृत्त्युपपत्तेः । न चारोपे निमित्तप्रयोजनयोरभाव इति वाच्यम् ; ब्रह्मविज्ञानसाधनत्वेन निमित्तेन तस्मिन्ब्रह्मत्वारोपाभ्युपगमादारोपस्य चात्रोपास्यस्य मनोमयकोशस्य स्तुतिरूपप्रयोजनसम्भवाच्च ; तथा च वक्ष्यति - ‘मनोमये चोदाहृतो मन्त्रो मनसो ब्रह्मविज्ञानसाधनत्वात्तत्र ब्रह्मत्वमध्यारोप्येति’ ; तथा च अवाङ्मनसगोचरब्रह्मत्वेन स्तुतस्य मनोमयस्य स्वरूपं यजुराद्यवयवोपेतं विद्वानुपासीनः सौत्रं पदं प्राप्य आनन्दमनुभवन्न बिभेति कादचनेत्यध्याहारेण योजना । अथवा मन्त्रे ब्रह्मण इति मनस एव निर्देशः । मनोमयकोशस्यात्रापरब्रह्मदृष्टिभाक्त्वेन विवक्षितत्वात् वागाद्यगोचरत्वं च तस्यैव विशेषणम् , मनसः साक्षिप्रत्यक्षसिद्धस्याज्ञातत्वाभावेन शब्दगम्यत्वाभावात् स्वस्य स्वविषयत्वाभावेन मनोगोचरत्वाभावाच्च । तथा च अवाङ्मनसगोचरस्य मनोमयाख्यस्य ब्रह्मणः स्वरूपं विद्वान् क्रमेणानन्दं प्राप्य न बिभेतीति योजना पूर्ववदेव द्रष्टव्या । वेदात्मनि मनोमय उक्ते सति वेदार्थस्य बुद्धिस्थत्वाद्विज्ञानमय इत्यत्र वेदार्थज्ञानमेव प्रकृत्यर्थ इत्याशयेनाह –

वेदात्मोक्त इति ।

ननु मनोमयावयवत्वेन निर्दिष्टं यजुरादि तदवयवभूतवृत्तिविशेषानुगतं चैतन्यमेव नान्यदित्युक्तम् , तथा च वेदार्थविषयकं निश्चयरूपं विज्ञानमपि चैतन्यमेवेति विज्ञानमयोऽपि वेदात्मा स्यादिति मन्दशङ्कां वारयति –

तच्चेति ।

यद्वा वेदार्थगोचरविज्ञानस्यात्मधर्मत्वाद्वक्ष्यमाणरीत्या तन्मयत्वमन्तःकरणस्य कथमित्याशङ्क्य हेत्वसिद्धिमाह –

तच्चेति ।

धर्म इति ।

अत्र प्रकृत्यर्थत्वेन विवक्षितं विज्ञानमन्तःकरणधर्म एव न चैतन्यमित्यर्थः । यद्वा अन्तःकरणस्यैव धर्मो नात्मनः तस्य कूटस्थनित्यत्वादित्यर्थः ।

तन्मय इति ।

ननु विज्ञानमयत्वं विज्ञानविकारत्वम् , तच्च कथमन्तःकरणस्य तद्धर्मिणश्चतुर्थकोशत्वेनात्र विवक्षितस्य सम्भवतीत्याशङ्क्याह –

निश्चयेति ।

यद्यपि मनोमयकोशोऽप्यन्तःकरणमेव तथापि संशयवृत्त्यवस्थमन्तःकरणं मनोमयः निश्चयवृत्त्यवस्थमन्तःकरणमेव विज्ञानमय इत्यवस्थाभेदेन भेद इति भावः । यद्वा केवलमन्तःकरणं मनोमयः तप्तायःपिण्डवच्चैतन्यतादात्म्यापन्नं तदेव विज्ञानमय इति भेदः ।

प्रमाणस्वरूपैरिति ।

प्रमारूपैर्विज्ञानैर्विशेषणभूतैस्तद्विशिष्टतया निर्वर्तितो निष्पादितोऽन्तःकरणात्मा धर्मी विज्ञानमयशब्दवाच्यतामापन्नः सन्मनोमयस्याभ्यन्तर आत्मा भवतीत्यर्थः । विशिष्टरूपस्य विशेषणायत्तत्वानुभवाद्विशिष्टस्य विशेषणविकारत्वं सम्भवतीति भावः ।

निश्चयरूपं वेदार्थविज्ञानमेव प्रकृत्यर्थ इत्यत्र हेत्वन्तरमाह –

प्रमाणविज्ञानेति ।

तायते, तनोतेरिदं रूपम् ; विस्तार्यत इत्यर्थः ।

ततः किम् ? अत आह –

यज्ञादीति ।

'विज्ञानं यज्ञं तनुते’ इति मन्त्रेण विज्ञानस्य यज्ञादिहेतुताया वक्ष्यमाणत्वादत्र ब्राह्मणेऽपि विज्ञानं यज्ञानुष्ठानहेतुवेदार्थज्ञानमेवेत्यर्थः । एतेन अन्नमयप्राणमयमनोमयशब्देषु प्रकृत्यर्थतया आधिदैविकानामन्नप्राणमनसां गृहीतत्वात् भृगुवल्ल्यां कोशवाक्यगतान्नप्राणमनोविज्ञानपदोपात्तानामाधिदैविकान्नादीनामिह प्रकृतिभिः प्रत्यभिज्ञायमानत्वाच्च विज्ञानमय इत्यत्र प्रकृत्यर्थतया निश्चयावस्थं समष्ट्यन्तःकरणमेव ग्राह्यम् , एवं सति मयडर्थभूतविकारत्वमप्यस्मदाद्यन्तःकरणस्य मुख्यमेव सम्भवतीति शङ्का निरस्ता ; अत्रैकार्थविषयतया प्रवृत्तयोर्मन्त्रब्राह्मणयोः श्रुतस्य विज्ञानपदस्यावश्यमेकार्थताया वक्तव्यत्वान्मन्त्रे च विज्ञानपदस्य वेदार्थज्ञानपरत्वस्य निश्चितत्वाद् मन्त्रेणैव प्रकृत्यर्थस्यान्यथा व्याख्याने क्रियमाणे सति पूर्वोक्ताधिदैविकप्रायपाठादेरकिञ्चित्करत्वादिति भावः । यद्वा विज्ञानपदस्याधिदैविकविज्ञानपरत्वमुक्तप्रमाणसिद्धं कृत्वा वेदार्थविज्ञानपरतयापि व्याख्यानं सम्भवतीत्याशयेनास्य भाष्यस्य प्रवृत्तिरुपपादनीया, मन्त्रब्राह्मणयोरेककोशोपास्तिविषयत्वमात्रेण सङ्गत्युपपत्तेः ; अत एव कोशवाक्यविवरणरूपयोर्भाष्यवार्त्तिकयोस्तात्पर्यनिरूपणावसरे श्रीमदानन्दगिर्याचार्यैरुक्तम् - ‘अत्र प्राणो मनो विज्ञानं चेति प्रकृत्यर्थभूतं कोशत्रयं सूत्रात्मरूपमन्नं विराट् कोश आनन्दः कारणकोशः’ इति । एतेन तुल्यन्यायतया आनन्दमय इत्यत्रापि प्रकृत्यर्थतया प्रियमोदादिग्रहणं व्याख्यानान्तराभिप्रायमेवेति सूचितं भवति । वस्तुतस्तु - भृगुवल्ल्यां पञ्चमपर्याये सर्वभूतकारणत्वेन वक्ष्यमाणमानन्दरूपं ब्रह्मैव कारणत्वविशिष्टवेषेणानन्दमय इत्यत्र प्रकृत्यर्थः ; ‘आनन्द आत्मा’ इत्यत्र च कारणत्वप्रयोजकमायोपहितत्ववेषेण तदेवानन्दपदार्थ इति सर्वमनवद्यम् ।

तस्येति ।

वेदार्थनिश्चयवतो या पूर्वं श्रद्धोत्पद्यते सा तस्य प्रकृतस्य विज्ञानमयस्य शिर इव शिर इति योजना । श्रद्धां विना वेदार्थानुष्ठानं विफलमिति शास्त्रीयप्रसिद्धिसूचनार्थो विज्ञावतो हीति हि-शब्दः ।

यथाव्याख्याते इति ।

'ऋतं वदिष्यामि, सत्यं वदिष्यामि’ इत्यत्र यथाव्याख्याते एव ऋतसत्ये विज्ञानमयस्य दक्षिणोत्तरपक्षावित्यर्थः ।

समाधानमिति ।

समाधानं समाधिः, स च तस्य आत्मा मध्यकायः ।

तत्र दृष्टान्तः –

आत्मेवेति ।

प्रसिद्धदेहमध्यकाय इवेत्यर्थः ।

समाधानस्य प्रसिद्धदेहमध्यकायस्य च किं साम्यम् ? अत आह –

आत्मवतो हीति ।

यथा आत्मवत आत्मशब्दितमध्यकायवतः प्रसिद्धदेहस्याङ्गानि शिरआदीनि स्वकार्यक्षमाणि भवन्ति हि प्रसिद्धमेतत् , तथा मुमुक्षोर्युक्तस्य श्रद्धा ऋतसत्यानि यथार्थशब्दितब्रह्मप्रतिपत्तिरूपस्वकार्यक्षमाणि भवन्तीत्यर्थः । एतदुक्तं भवति - देहावयवानां मध्ये मध्यकायस्य प्राधान्यं ब्रह्मप्रतिपत्तिसाधनश्रद्धादीनां मध्ये समाधेः प्राधान्यमित्यनेन साम्येन समाधौ मध्यकायत्वदृष्टिरत्र विवक्षितेति । एतच्च यत्र किञ्चिन्नियामकं सम्भाव्यते तत्र न त्वक्तव्यमित्याशयेनोक्तम् । वस्तुगतिस्तु प्रागेवासकृद्दर्शिता वाचनिकी वा शिरआदिकल्पना सर्वत्रेति ।

महत्तत्त्वमिति ।

समष्ट्यन्तःकरणाभिमानी हिरण्यगर्भ इत्यर्थः । हिरण्यगर्भस्य विराडपेक्षयापि प्रथममुत्पन्नत्वात्प्रथमजत्वम् ।

तत्र मानमाह –

महद्यक्षमिति ।

यक्षं पूज्यम् ।

ननु कारणत्वेऽपि कथं प्रतिष्ठात्वम् ? तत्राह –

कारणं हीति ।

हि-शब्दसूचितां प्रसिद्धिमुदाहरणेन दर्शयति –

यथेति ।

नन्वस्मदादिबुद्धिरूपाणां विज्ञानमयकोशानां हिरण्यगर्भः कारणं चेदस्तु तस्य प्रतिष्ठात्वम् , तदेवासिद्धमित्याशङ्क्याह –

सर्वबुद्धीति ।

'आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत’ इत्यादिशास्त्रेण हिरण्यगर्भस्य सर्वभूतकारणत्वमवगम्यते ; न च भूतानां स्वतः कार्यत्वमस्ति ; अतो भूतशब्दितजीवोपाधिभूतानां लिङ्गशरीराणां ब्रह्मा कारणं सिद्धमिति भावः ।

फलितमाह –

तेनेति ।

कारणत्वेनेत्यर्थः ।

पूर्ववदित्युक्तं विवृणोति –

यथेति ।

विज्ञानमयस्यापीति ।

प्रकाशकः श्लोको भवतीति शेषः ॥

ननु विज्ञानं नाम वेदार्थविषयो निश्चय इत्युक्तम् , अतस्तस्य कथं कर्तृत्वनिर्देश इत्याशङ्क्य, उपचारादित्याह –

विज्ञानवान्हीति ।

'य एवं विद्वान्यजते’ इत्यादौ वेदार्थज्ञानवतो यज्ञादिकर्तृत्वं प्रसिद्धमिति सूचनार्थो हि-शब्दः ।

कर्माणि चेति ।

लौकिकानीति शेषः, वैदिककर्मणां यज्ञशब्देन सङ्गृहीतत्वात् । अत्र विज्ञानमयस्य मुख्यं लौकिकवैदिककर्मकर्तृत्वम् , विज्ञानस्य तु तदौपचारिकमिति व्यवस्था दर्शिता । स च विज्ञानमयो नानाविधानि कर्माण्युपासनानि च कुर्वन्नपरब्रह्मवज्जगतः कारणं भवति । इयांस्तु विशेषः - विज्ञानमयो ह्यदृष्टद्वारा कारणम् , अपरब्रह्म तु साक्षादेवेश्वरवत्कारणमिति ।

तथा च ‘विज्ञानं यज्ञं तनुते’ इति वाक्योक्तं सर्वकर्मकर्तृत्वं विज्ञानमयकोशे जगत्कारणत्वसाम्यसम्पादनद्वारा अपरब्रह्मारोपे निमित्तमित्याशयेनाह –

यस्मादिति ।

विज्ञानपदं कोशपरम् ।

इतश्च विज्ञानमयोऽपरब्रह्माभेदेनोपास्य इत्याह –

किं च विज्ञानमिति ।

विज्ञानमयमित्यर्थः ।

ज्येष्ठपदं कारणपरं वेत्याह –

सर्वप्रवृत्तीनामिति ।

सर्वप्राणिचेष्टानां सूत्ररूपब्रह्मकारणकत्वाद्वा ब्रह्म ज्येष्ठमित्यर्थः ।

ध्यायन्तीति ।

पूर्वजन्मनि यजमानावस्थायामिति शेषः ।

अभिमानमिति ।

अहम्बुद्धिमित्यर्थः ।

पूर्वं ब्रह्मोपासनं देवैरनुष्ठितमित्यत्र देवत्वावस्थायां ज्ञानाद्यैश्वर्यदर्शनं लिङ्गमित्याशयेनाह –

तस्मादिति ।

इदानीमुपासनविधिं दर्शयति –

तच्च विज्ञानमिति ।

विज्ञानमयमित्यर्थः । अत्र चेच्छब्दः प्रकृतोपासनदौर्लभ्यसूचनार्थः, कथञ्चिदुपासने प्रवृत्तावपि तत्र प्रमादसम्भवस्यावश्यकत्वात् । अप्रमाददौर्लभ्यसूचनार्थो द्वितीयश्चेच्छब्दः ।

प्रमादप्रसक्तिमाह –

बाह्येष्विति ।

विज्ञानमयापेक्षया बाह्यानां मनोमयप्राणमयान्नमयानामपि पूर्वमात्मत्वेन भावितत्वादित्यर्थः ।

प्रमदनमिति ।

विज्ञानमये ब्रह्मण्यात्मभावनायाः सकाशात्प्रमदनं नाम पूर्वकोशेषु पुनरात्मभावनमित्यर्थः ।

फलितमाह –

अन्नमयादिष्विति ।

सूक्ष्मशारीराभिन्ने ब्रह्मणि विषये क्रियमाणादुपासनात्पाप्महानं भवतीत्यत्र युक्तिमाह –

शरीराभिमाननिमित्ता हीति ।

मनुष्यत्वब्राह्मणत्वगृहस्थत्वादिधर्मवति शरीरे ‘मनुष्योऽहम्’, ’ब्राह्मणोऽहम्’, ’गृहस्थोऽहम्’ इत्याद्यभिमानं निमित्तीकृत्य मनुष्यादीनां प्रतिषिद्धैः कर्मभिः पाप्मानो भवन्ति । अत्रार्थे लोकवेदप्रसिद्धिद्योतको हि-शब्दः ।

ततः किम् ? तत्राह –

तेषां चेति ।

चोऽवधारणे । तेषां हानमुपपद्यत इति सम्बन्धः । विज्ञानमयब्रह्मण्येवाहमभिमानात्पाप्मनिमित्तस्य शरीरात्माभिमानस्यापाये सतीत्यर्थः ।

निमित्तापाये नैमित्तिकापाय इत्यत्र दृष्टान्तमाह –

छत्रापाय इति ।

एवं पाप्महानफलवचनस्योपपत्तिमुक्त्वा तस्यार्थमाह –

तस्मादिति ।

शरीरात्माभिमानस्य निमित्तस्य निवृत्तत्वादित्यर्थः ।

शरीर एवेति ।

जीवद्दशायामेवेति यावत् ।

विज्ञानमयेनैवात्मनेति ।

इहैव साक्षात्कारेण विज्ञानमयब्रह्मस्वरूपापन्नो विद्वान्सर्वान्पाप्मनो हित्वा देहपातानन्तरं विज्ञानमयब्रह्मात्मभावेनैव स्थित्वा तल्लोकस्थान्सर्वान्भोग्याननुभवतीत्यर्थः ॥

अत्रानन्दमयः प्रकरणी पर एव न संसारीति केचित् ; तान्प्रत्याह –

आनन्दमय इतीति ।

आनन्दमय इति पदेन कार्यात्मन एव प्रतीतिर्भवति न तु कारणस्य परमात्मन इत्यर्थः । यद्यप्यानन्दमयो न कार्यभूतः अविद्योपाधिकस्य जीवस्यानन्दमयत्वाभ्युपगमेनानादित्वात् , तथापि मयडर्थवर्णनावसरे तस्य प्रियमोदादिविशिष्टतया प्रकृत्यर्थभूतानन्दविकारत्वस्य वक्ष्यमाणत्वात्कार्यात्मेत्युक्तम् ।

अधिकारं विवृणोति –

अन्नादिमया हीति ।

तेषां कार्यात्मत्वं प्रसिद्धमिति हि-शब्दार्थः ।

नन्वानन्दमय इत्यत्र मयटः प्राचुर्यार्थकत्वाभ्युपगमान्न तस्य मयट्च्छ्रुत्या कार्यात्मत्वमित्याशङ्क्य द्वितीयहेतुमपि विवृणोति –

मयट् चेति ।

प्राचुर्यार्थत्वपक्षे प्राचुर्यस्य प्रतियोग्यल्पतापेक्षत्वादानन्दप्रचुरस्य ब्रह्मणो दुःखाल्पत्वमपि प्रसज्येत, तस्माद्विकारार्थ एव मयट् न प्राचुर्यार्थ इत्यर्थः ।

किं च विकारे प्राचुर्ये च मयटो विधानाविशेषात्संशये विकारार्थकमयट्प्रवाहपतितत्वाद्विकारार्थकत्वमेवात्र निश्चीयत इत्याशयेनाह –

यथेति ।

एवमनात्मप्रायपाठाद्विकारार्थकमयट्च्छ्रुतिबलाच्चानन्दमयः कार्यात्मेत्युपसंहरति –

तस्मादिति ।

सङ्क्रमणाच्चेति ।

आनन्दमयस्य सङ्क्रमणं प्रति कर्मत्वश्रवणाच्च कार्यात्मत्वमित्यर्थः ।

हेत्वसिद्धिं परिहरति –

आनन्दमयमिति ।

व्याप्तिमाह –

कार्यात्मनां चेति ।

चोऽवधारणे । अत्र प्रकरणे यत्र यत्र सङ्क्रमणकर्मत्वं तत्र तत्र कार्यात्मत्वमेवेति व्याप्तिर्दृष्टेत्यर्थः ।

अनात्मनामिति ।

मुख्यात्मभिन्नानामन्नमयादीनामिति यावत् ।

हेतोः पक्षधर्मत्वमाह –

सङ्क्रमणकर्मत्वेन चेति ।

तदेव दृष्टान्तेन साधयति –

यथेति ।

आनन्दमयस्य सङ्क्रमणकर्मत्वलिङ्गेनाब्रह्मत्वमुक्तम् ।

विपक्षे बाधकं वदन्नप्रयोजकत्वशङ्कां निराकरोति –

न चात्मन एवेति ।

सङ्क्रमितुरेवंविदः परब्रह्मस्वरूपत्वादानन्दमयस्यापि ब्रह्मत्वे स्वस्यैव स्वेनोपसङ्क्रमणिति प्रसज्जेत, तच्च न युक्तमित्यर्थः ।

अधिकारेति ।

सङ्क्रमणकर्तुरेवंविदः सकाशादन्यस्यैवान्नमयादेः सङ्क्रमणकर्मत्वं प्रकृतम् ; अत्र स्वस्यैव स्वेनोपसङ्क्रमणाभ्युपगमे कर्तृकर्मणोर्भेदाधिकारविरोध इत्यर्थः ।

असम्भवं विवृणोति –

न हीति ।

एवंविद्ब्रह्मणोर्भेदमाशङ्क्याह –

आत्मभूतं चेति ।

अत्र सङ्क्रमणं प्राप्तिर्बाधो वा, उभयथाप्यानन्दमयस्य ब्रह्मत्वे सङ्क्रमणकर्मत्वायोगात्कार्यात्मत्वमेवेति भावः ।

आनन्दमयस्य कार्यात्मत्वे हेत्वन्तरमाह –

शिरआदीति ।

ननु ब्रह्मण्यप्युपासनार्थं शिरआदिकल्पनमुपपद्यत इत्याशङ्क्यानुपपत्तिमेव साधयति –

न हि यथोक्तलक्षण इति ।

सत्यज्ञानानन्ताख्यस्वरूपलक्षणवतीत्यर्थः ।

तटस्थलक्षणमप्याह –

आकाशादीति ।

कार्यकोटिप्रविष्ट एवान्नमयादौ शिरआदिकल्पनदर्शनाच्च तद्विलक्षणे ब्रह्मणि न तत्कल्पनमुपपद्यत इत्याशयेनाह –

अकार्यपतित इति ।

इत्थं मुमुक्षुज्ञेये निर्विशेषे ब्रह्मण्यनुपास्ये शिरआदिकल्पनमनुपपन्नम् , निर्विशेषत्वे च यथोक्तलक्षण इत्यादिनोपक्रमस्वारस्यं प्रमाणत्वेन सूचितम् ।

तत्रैव वाक्यशेषं श्रुत्यन्तराणि च प्रमाणयति –

अदृश्य इत्यादिना ।

आनन्दमयः कार्यात्मा शिरआदिकल्पनावत्त्वादन्नमयादिवत् , विपक्षे हेतूच्छित्तिरेव बाधिकेति निष्कर्षः ।

आनन्दमयस्य ब्रह्मत्वे विवक्षिते सति तद्विषयश्लोके तस्यैवासत्त्वाशङ्का वाच्या, सा च न सम्भवति, अतो नानन्दमयो ब्रह्मेत्याह –

मन्त्रोदाहरणेति ।

न हि मन्त्रोदाहरणमुपपद्यत इति सम्बन्धः ।

इतश्च नानन्दमयो ब्रह्मेत्याह –

ब्रह्म पुच्छमिति ।

आनन्दमयस्य ब्रह्मत्वे ब्रह्मणोऽवयवित्वेन गृहीतत्वात्पृथक्तस्यैव ब्रह्मणः पुच्छत्वेन प्रतिष्ठात्वेन च ग्रहणमनुपपन्नम् एकत्रावयवावयविभावादिकल्पनस्यानुचित्तत्वादिति भावः ।

तस्मादिति ।

उक्तहेतुसमुदायादित्यर्थः ।

न पर एवेति ।

न साक्षात्परमात्मैवानन्दमय इत्यर्थः ।

आनन्दमय इत्यत्र प्रकृत्यर्थमाह –

आनन्द इतीति ।

आनन्द इति प्रकृत्यंशेनोपासनाकर्मफलभूतं प्रियमोदादिलक्षणं सुखमुच्यते आनन्दपदस्य लोके विषयसुखेषु प्रसिद्धत्वादित्यर्थः ।

मयडर्थमाह –

तद्विकार इति ।

विशिष्टस्य विशेषणविकारत्वात्प्रकृत्यर्थभूतानन्दविशिष्ट आत्मा तद्विकार इत्यर्थः ।

आनन्दमयस्य विज्ञानमयादान्तरत्वं श्रुत्युक्तमुपपादयति –

ज्ञानकर्मणोर्हि फलमिति ।

तयोः फलशब्दितसुखसाधनत्वं प्रसिद्धमिति हि-शब्दार्थः । भोक्त्रर्थत्वादित्यत्र भोक्तृपदं भावप्रधानं सत्फलत्वेन विवक्षितं सुखरूपं भोगमाह ; तथा च कर्तुर्विज्ञानमयस्य भोक्तृशब्दितफलसाधनत्वाज्ज्ञानकर्मफलभूतं सुखं साधनभूतविज्ञानमयाद्यपेक्षया अन्तरतममित्यर्थः ।

तथाप्यानन्दमयस्यान्तरत्वे किमायातम् ? तत्राह –

अन्तरतमश्चेति ।

चोऽवधारणार्थः । अन्तरतमफलविशिष्टः सन्नानन्दमय आत्मा पूर्वेभ्यो विज्ञानमयान्तेभ्यः कोशेभ्योऽन्तरतमो भवत्येवेत्यर्थः ।

नन्वानन्दमयो न विद्याकर्मफलविशिष्टः किं तु प्रियादिविशिष्टः ‘तस्य प्रियमेव शिरः’ इत्यादिश्रवणादित्याशङ्क्याह –

विद्याकर्मणोः प्रियाद्यर्थत्वाच्चेति ।

च-शब्दः शङ्कानिवृत्त्यर्थः । प्रियादेः सुखरूपत्वान्न विद्याकर्मफलात्प्रियादेर्भेद इति भावः ।

तयोः प्रियाद्यर्थत्वं प्रसिद्धमित्याह –

प्रियादिप्रयुक्ते हीति ।

प्रियाद्युद्देश्यके इत्यर्थः ।

आनन्दमयस्यान्तरत्वप्रतिपादनमुपसंहरति –

तस्मादिति ।

आत्मसंनिकर्षादिति ।

आत्मविशेषणत्वादिति यावत् ।

अस्येति ।

आन्तरैः प्रियादिभिर्विशिष्टस्यात्मन इत्यर्थः ।

इत्थमानन्दमयस्य विज्ञानमयादभ्यन्तरत्वं प्रसाध्य तस्मादन्यत्वं साधयति –

प्रियादिवासनेति ।

जाग्रति प्रियाद्यनुभवजनिताभिर्वासनाभिर्निर्वर्तितः ; वासनाविशिष्ट इति यावत् । एवंभूत आनन्दमय आत्मा विज्ञानमयाश्रिते स्वप्ने प्रियादिविशिष्टतयोपलभ्यते । स च विज्ञानमयादन्यः विज्ञानमयस्य जाग्रति यज्ञादिकर्मकर्तृत्वेन व्यवस्थितत्वात् स्वप्ने चात्मनः कर्मक्रतृत्वाभावात् स्वप्ने कर्मकरणादिव्यापारस्य वासनामात्रत्वात् । किं च स्वप्नप्रपञ्चस्य विज्ञानमयशब्दितसाभासान्तःकर्णपरिणामत्वाद्विज्ञानमयो विषयत्वेनैवोपक्षीणः ; ततो विषयभूताद्विज्ञानमयादानन्दमयस्य स्वप्नद्रष्टुरन्यत्वमावश्यकमित्याशयेन विज्ञानमयाश्रिते स्वप्न इत्युक्तमिति मन्तव्यम् ।

स एव चेति ।

लाभनिमित्त एव हर्षो लब्धस्योपभोगादिना प्रकर्षं प्राप्तः सन्प्रमोदशब्दवाच्यो भवतीत्यर्थः । आनन्द इति पदेन सुखसामान्यमुच्यते ; तच्च शिरआद्यवयवरूपेण कल्पितानां प्रियादीनामात्मा मध्यकाय इत्यर्थः ।

आनन्दस्य सामान्यरूपत्वे युक्तिमाह –

तेष्विति ।

प्रियादिषु सुखविशेषेष्वित्यर्थः ।

ननु सुखसामान्यं नाम किं जातिरूपम् ? नेत्याह –

आनन्द इतीति ।

सुखसामान्यवाचिना आनन्द इति पदेन परं सुखरूपतयोत्कृष्टं ब्रह्मोच्यत इत्यर्थः । यथा घटाद्युपहितानि च्छिद्राण्याकाशविशेषाः तेषु स्वरूपेणानुस्यूतमाकाशमाकाशसामान्यमिति प्रसिद्धम् , तथा वृत्तिविशेषोपहितानि ब्रह्मस्वरूपसुखान्येव सुखविशेषाः तेषु स्वरूपेणानुस्यूतं ब्रह्मसुखमेव सुखसामान्यमुच्यते, न जातिरूपमिति भावः ।

वृत्तिविशेषैरभिव्यक्तं तदुपहितस्वरूपसुखमेव विषयसुखं सदत्र प्रियमोदादिशब्दैरभिधीयत इतीममेवाभिप्रायं प्रकटयति –

तद्धीत्यादिना ।

प्रत्युपस्थाप्यमान इति पदं वृत्तिविशेष इत्यस्य विशेषणम् ; उत्पद्यमान इत्यर्थः । समस्तपाठे प्रत्युपस्थाप्यमानाः प्राप्यमाणाः पुत्रमित्रादिविषयविशेषा उपाधयः कारणानि यस्य वृत्तिविशेषस्येति विग्रहः ।

क्रोधादिवृत्तिवैलक्षण्यरूपं वृत्तेर्विशषमेवाह –

तमसेति ।

अप्रच्छादनफलमाह –

प्रसन्न इति ।

अभिव्यज्यत इति ।

निवृत्तावरणं भवतीत्यर्थः ।

ततः किमित्यत आह –

तद्विषयेति ।

तद्वृत्तिविशेषोपहितं तेनैवाभिव्यक्तं ब्रह्मस्वरूपसुखमेव लोके विषयजनितं सुखमिति प्रसिद्धं न तु वस्तुगत्या विषयजनितमन्यत्सुखमस्तीत्यर्थः ।

ननु विषयसुखस्य ब्रह्मानन्दस्वरूपत्वे क्षणिकत्वं न स्यात् ब्रह्मानन्दस्य नित्यत्वादित्याशङ्क्याह –

तद्वृत्तीति ।

स्वरूपसुखव्यञ्जकवृत्तिविशेषोत्पादककर्मणः क्षणिकत्वादित्यर्थः ।

नन्वेवमपि स्वरूपसुखस्य वृत्तिविशेषेष्वभिव्यक्तस्याप्येकरूपत्वात्कथं विषयसुखेषूत्कर्षतारतम्यमित्याशङ्क्याह –

तद्यदेति ।

तमोघ्नत्वविशेषणं दमादिसाधारणं बोध्यम् । विद्यया उपास्त्या ।

विविक्त इति ।

तमसेति शेषः । अन्तःकरणशुद्धितारतम्यात्तारतम्योपेतास्तद्वृत्तयो भवन्ति, वृत्तितारतम्याच्च तदभिव्यङ्ग्यमात्मसुखमपि तरतमभावेनाभिव्यज्यत इत्यर्थः ।

आनन्दविशेष इति ।

वृत्तिविशेषोपहितानन्द इत्यर्थः ।

विषयसुखानां ब्रह्मसुखावयवत्वे मानमाह –

वक्ष्यति चेति ।

सः प्रकृतः परमात्मा रसः सारः आनन्द इत्यर्थः ।

अयमिति ।

ब्रह्मादिस्तम्बपर्यन्तो लोक इत्यर्थः ।

एष ह्येवेति ।

आनन्दरूपः पर एव निजेनानन्देनानन्दयतीत्यर्थः ।

वाजसनेयश्रुतिमाह –

एतस्यैवेति ।

आत्मानन्दस्यैवेत्यर्थः । आत्मानं ब्रह्मणः सकाशादन्यत्वेन मन्यमानानि भूतानि प्राणिनो मात्रां लेशमेवानुभवन्तीत्यर्थः ।

सुखतारतम्यस्य चित्तशुद्धितारतम्यानुरोधित्वे सत्येव वाक्यशेषोऽप्युपपद्यत इत्याशयेनाह –

एवं चेति ।

कामोपशमः शुद्धिः ।

वक्ष्यत इति ।

'श्रोत्रियस्य चाकामहतस्य’ इत्यत्रेत्यर्थः ।

'ब्रह्म पुच्छं प्रतिष्ठा’ इति वाक्यं व्याचष्टे –

एवं चेति ।

उक्तरीत्यैवोत्कृष्यमाणस्य उत्कर्षतारतम्योपेतप्रियादिविशिष्टस्यानन्दमयात्मनः परमेव ब्रह्म पुच्छं प्रतिष्ठेति सम्बन्धः ।

नन्वानन्दमयं प्रति ब्रह्मणः प्रतिष्ठात्वं किमर्थमुपदिश्यते ? तत्राह –

परमार्थेति ।

परमार्थस्य ब्रह्मणः सर्वान्तरत्वज्ञानार्थमित्यर्थः ।

पुच्छशब्दप्रयोगेऽपि ब्रह्मणोऽत्र प्राधान्यसूचनार्थं प्रकरणित्वमाह –

यत्प्रकृतमिति ।

ब्रह्मप्रकरणस्य कोशवाक्यैर्विच्छेदमाशङ्क्य तेषां प्रकरणिब्रह्मसम्बन्धित्वमाह –

यस्य चेति ।

यस्य ब्रह्मणः सर्वान्तरत्वप्रतिपत्त्यर्थमन्तर्बहिर्भावेन पञ्च कोशाः श्रुत्योपन्यस्ता इत्यर्थः ।

ननु सर्वान्तरत्वमानन्दमयकोशस्यैव न पुच्छब्रह्मणः तस्यान्तरत्वाश्रवणादित्याशङ्क्याह –

यच्चेति ।

अन्नमयादिवदानन्दमयस्यापि कार्यात्मकतायाः प्राक्साधितत्वान्न तस्य सर्वान्तरत्वम् ; पुच्छब्रह्मण्यान्तरत्ववाचिपदाभावेऽपि प्रतिष्ठात्वलिङ्गेनानन्दमयान्तकोशजातं प्रत्यान्तरत्वरूपं सर्वान्तरत्वं सिध्यतीति भावः ।

'आत्मन आकाशः’ इत्यादौ ब्रह्मण्येवात्मशब्दप्रयोगात्तदेव कोशानां वास्तवं स्वरूपमित्याह –

येन चेति ।

ननु प्रतिष्ठापदेन ब्रह्मण आनन्दमयं प्रत्याधारत्वोक्तौ पुच्छपदेन पौनरुक्त्यं प्रसज्येत तेनापि तदाधारस्य लक्षणीयत्वादित्याशङ्क्य प्रतिष्ठापदस्यानन्दमयोपलक्षितसर्वद्वैताधारपरत्वमाह –

तदेव चेति ।

आनन्दमयस्येति ।

यदद्वैतं ब्रह्म आनन्दमयस्य प्रितष्ठा प्रतिष्ठात्वेन श्रुतं तत्सर्वस्यैव द्वैतस्य अवसानभूतमधिष्ठानभूतमिह विवक्षितमित्यर्थः ।

द्वैतस्य सर्वस्य साधिष्ठानत्वे युक्तिं सूचयति –

अविद्यापरिकल्पितस्येति ।

शुक्तिरूप्यादिवन्मिथ्याभूतस्येत्यर्थः ।

पुच्छवाक्यनिर्दिष्टब्रह्मास्तित्वसाधनपरत्वेन श्लोकमवतारयितुं तदस्तित्वमुपक्षिपति –

एकत्वावसानत्वादस्तीत्यादिना ।

एकत्वमद्वैतमविद्यापरिकल्पितस्य द्वैतस्याद्वैतावसानत्वाद्धेतोर्यत्तस्यावसानभूतमद्वैतं ब्रह्म पुच्छप्रतिष्ठाशब्दितं तदेकमस्तीति योजना । ननु पुच्छपदेन ब्रह्मण आनन्दमयं प्रत्यवयवत्वावगमात्कथं श्लोकस्य तद्विषयत्वं पूर्वपर्यायेषु श्लोकानामवयविकोशविषयत्वदर्शनादिति चेत् , न ; पूर्वत्रापि मनोमयपर्यायस्थस्य ‘यतो वाचः’ इति श्लोकस्य मनोमयावयवभूतयजुरादिविषयत्वेन तथा नियमाभावात् पुच्छपदस्यापि प्रियादिविशिष्टानन्दमयाधारमात्रलक्षकस्यावयवपरत्वाभावेन तेन ब्रह्मणोऽवयवत्वप्रतीत्यभावाच्च । न च ब्रह्मणि पुच्छदृष्टिलक्षकस्य पुच्छपदस्य कथमाधारलक्षकत्वमिति वाच्यम् ; अत्र पर्याये पूर्वपर्यायेष्विवोपासनाविधिफलश्रवणयोरभावेनानन्दमयकोशस्यानुपास्यत्वात् प्रियादिषु शिरःपक्षादिकल्पनस्यानन्दमये कार्यात्मत्वप्रतिपत्तिमात्रप्रयोजनकत्वोपपत्तेः । एतच्च प्रयोजनं प्रागेव भाष्ये शिरआदिकल्पनानुपपत्तेश्चेत्यादिना प्रपञ्चितम् । अतोऽत्र पुच्छवाक्यनिर्दिष्टस्य ब्रह्मण एव प्राधान्यात् ‘असन्नेव स भवति’ इति श्लोकस्य तद्विषयत्वे नानुपपत्तिः ; प्रत्युत तस्यानन्दमयविषयत्व एवानुपपत्तिरुक्ता वक्ष्यते चेति सङ्क्षेपः ॥

असत्सम एव भवतीति ।

वन्ध्यापुत्रसम एव भवतीत्यर्थः ।

तदेव साम्यं प्रपञ्चयति –

यथेति ।

ब्रह्मणो नास्तित्वे स्वयमपि नास्त्येवेति पर्यवस्यति, सर्वेषां तत्स्वरूपत्वात् , तथा च असत्त्वमापन्नस्य ब्रह्मासत्त्ववेदिनो युक्तमेव वन्ध्यापुत्रस्येव भोगाद्यसम्बन्धित्वापादनमिति मन्तव्यम् । तद्विपर्ययेण अस्ति ब्रह्मेति वेद चेदिति सम्बन्धः ।

तदस्तित्वे लिङ्गं सूचयति –

सर्वविकल्पास्पदमिति ।

सर्वस्य विकल्पस्य द्वैतस्याधिष्ठानमित्यर्थः । विमतं जगत्सदधिष्ठानं कल्पितत्वाद्रज्जुसर्पादिवदिति लिङ्गेन तदस्तित्वसिद्धिरिति भावः ।

तत्रैव लिङ्गान्तरं सूचयति –

सर्वप्रवृत्तिबीजमिति ।

सर्वसृष्टिकर्त्रित्यर्थः । क्षित्यादिकं चेतनकर्तृकं कार्यत्वाद्घटवदिति रीत्या सर्वजगत्कर्तृत्वेन च तदस्तित्वसिद्धिरिति भावः ।

सर्वलयाधारत्वेनापि तदस्तित्वं सूचयति –

सर्वविशेषेति ।

सर्वे विशेषाः प्रत्यस्तमिता विलीना यस्मिन्निति विग्रहः ।

ननु यद्युक्तप्रमाणबलादस्ति ब्रह्म कथं तत्र नास्तित्वाशङ्का हेत्वभावादित्याक्षिप्य समाधत्ते –

का पुनरित्यादिना ।

तदेव प्रपञ्चयति –

व्यवहारविषये हीत्यादिना ।

विकारमात्रे अस्तित्वभावनोपेता लोकबुद्धिः व्यवहारविषये अस्तित्वमिव तद्विपरीते शशशृङ्गादौ नास्तित्वमपि व्यवहारकाले निश्चिनुयादित्यर्थः ।

अस्मिन्नर्थे हि-शब्दसूचितां प्रसिद्धिमुदाहृत्य दर्शयति –

यथा घटादिरिति ।

एवमिति ।

तैः शशशृङ्गादिभिः सह इहापि ब्रह्मण्यपि व्यवहारातीतत्वस्य समानत्वादेवं शशशृङ्गादीनामिव बह्मणोऽपि नास्तित्वमिति निश्चयो भवतीत्यर्थः ।

तस्मादुच्यत इति ।

यस्माद्ब्रह्मण्यसत्त्वाशङ्का जायते तस्मात्तन्निराकरणार्थमस्तित्वमुच्यत इत्यर्थः ।

स इति ।

सर्वप्रत्यग्भूतं ब्रह्मास्तीति श्रुत्युपपत्तिभ्यां यो विजानाति स ब्रह्मवित्त्वेनान्येषां वेदनीयो भवतीत्यर्थः ।

ननु वस्तुतः सद्रूपे ब्रह्मण्यसत्त्ववेदनमात्राद्वेदितुरसत्त्वं नोपपद्यत इत्यस्वरसादाह –

अथ वेति ।

सन्मार्गस्य नास्तित्वमेव निश्चिनुयादित्यत्र हेतुमाह –

ब्रह्मेति ।

सन्मार्गेण निष्कामनयानुष्ठितेन प्राप्तव्यं यन्मोक्षरूपं फलं तद्ब्रह्मैव तदपलापे नास्तिकः स्यादित्यर्थः ।

तस्मादिति ।

ब्रह्मनास्तित्ववेदिनो नास्तिकत्वाद्यापत्तेरित्यर्थः ।

अस्य मन्त्रस्यानन्दमयविषयत्वं वृत्तिकाराभिमतं निराकृतमपि दार्ढ्यार्थं पूनर्निराकरोति –

तं प्रतीति ।

आनन्दमयं प्रति या आशङ्का आनन्दमयनास्तित्वगोचरा वृत्तिकारैर्वक्तव्या सा कास्ति नास्त्येव, प्रियादिविशिष्टस्य तस्य प्रत्यक्षसिद्धत्वादित्यर्थः ।

तस्य स्वाभिमतं पुच्छवाक्यनिर्दिष्टब्रह्मविषयकत्वं निषप्रत्यूहं ब्रह्मण्यानन्दमयविलक्षणे नास्तित्वशङ्काया उपपादितत्वादित्याशयेनाह –

अपोढेति ।

ननु ब्रह्मणि सर्वव्यवहारापोहोऽसिद्धः विद्वद्व्यवहारविषयत्वादित्याशङ्क्याह –

सर्वसमत्वाच्चेति ।

च-शब्दः शङ्कानिरासार्थः । ब्रह्मणः सर्वजीवसाधारणत्वात्सर्वान्प्रति तस्य व्यवहार्यत्वं स्यात् , न चैतदस्तीत्यतः सर्वसाधारण्येन व्यवहारविषयत्वाभावात्तत्रासत्त्वशङ्का युक्तेत्यर्थः ।

यस्मादेवमिति ।

सर्वसमं ब्रह्मेत्येवंशब्दार्थः ।

अतस्तस्मादिति ।

अयमतःशब्दः श्रुतिगत इति बोद्धव्यम् ।

आचार्योक्तिमिति ।

ब्रह्मविद्ब्रह्म प्राप्नोति, विद्याप्राप्यं च ब्रह्म सर्वकारणं सर्वात्मकमित्येवमाद्याचार्योपदेशमित्यर्थः ।

श्रुतावविदुषो ब्रह्मप्राप्तिप्रश्नो दृश्यते, तस्यालम्बनमतःशब्दोपात्तं विवृणोति –

सामान्यं हीति ।

समानमित्यर्थः ।

विद्वदविदुषोः समानं ब्रह्मेत्यत्र हि-शब्दसूचितं हेतुमाह –

आकाशादीति ।

प्रकृतस्याकाशादिकारणभूतब्रह्मणः सर्वप्रत्यक्तया पुच्छवाक्ये प्रतिष्ठापदेनोक्तत्वादित्यर्थः । यद्वा आकाशादिक्रमेण सर्वभूतकारणत्वात्कार्यभूतानां विदुषामविदुषां च साधारणं ब्रह्मेत्यर्थः । जीवानां स्वतः कार्यत्वाभावेऽपि स्थूलसूक्ष्मोपाधिविशिष्टतया कार्यत्वाभ्युपगमादिति भावः ।

अमुमिति ।

बुद्ध्यादिसाक्षितया प्रत्यक्षसिद्धस्यापि परमात्मन इन्द्रियागोचरत्वविवक्षया अदःशब्देन परोक्षतया निर्देश इति बोध्यम् ।

लोकमिति ।

लोकनं लोक इति व्युत्पत्त्या चैतन्यैकरसमित्यर्थः ।

इतः प्रेत्येति ।

मृत्वेत्यर्थः ।

नन्वविद्वानपि किं ब्रह्म गच्छति किं वा न गच्छतीति कोटिद्वयोपेतः प्रश्न एक एव यथा विष्णुमित्रो विष्ण्वालयं गच्छति न वेत्यादौ, ततश्च कथं तस्य द्वित्वकल्पनमित्याशङ्क्य बहुवचनानुरोधादित्याह –

अनुप्रश्ना इतीति ।

अन्यौ द्वाविति ।

न्यायसाम्यादिति भावः ।

ननु विदुषो ब्रह्मप्राप्त्यभावशङ्का निरालम्बनेत्याशङ्क्याह –

यद्यविद्वानिति ।

विष्णुमित्रविषयकप्रश्नन्यायमनुसरति –

द्वाविति ।

बहुवचनस्य गतिमाह –

बह्विति ।

पूर्वत्रास्तित्वनास्तित्वरूपकोटिद्वयश्रवणसामर्थ्यप्राप्तं प्रश्नान्तरमपेक्ष्य बहुवचनं भविष्यतीत्यर्थः । तु-शब्दोऽस्य पक्षस्य श्रुत्यभिमतत्वरूपविशेषद्योतनार्थः । प्रथमव्याख्याने हि ‘सोऽकामयत’ इत्यारभ्यैव विद्वदविद्वद्विषयप्रश्ननिर्णय एव कर्तव्यतया प्राप्नोति ; न चासौ ‘सोऽकामयत’ इत्यारभ्य दृश्यते, तस्मात् ‘सोऽकामयत’ इत्यादेरसङ्गतत्वपरिहारायायमेव पक्षः श्रुत्यभिमत इति गम्यत इति मन्तव्यम्‌ ।

सामर्थ्यप्राप्तेत्येतदेव विवृणोति –

असदित्यादिना ।

यद्यपि पूर्वत्रासत्त्ववेदने दोषाभिधानेन सत्त्ववेदने गुणाभिधानेन च ब्रह्मणः सत्त्वं निर्णीतं निर्णीतत्वाच्च न संशयो नापि तन्मूलकः प्रश्नो घटते, तथापि तर्केषु प्रविणस्य ब्रह्मजिज्ञासोरल्पोपत्तिमात्रेणापरितुष्यतः श्रुत्युपदर्शितास्तित्वनास्तित्वरूपकोटिद्वयं चोपशृण्वतः संशयो न निवर्तत इति तन्मूलकः प्रश्नः श्रुत्यभिमत इति भावः ।

अपक्षपातित्वादिति ।

विद्वदविद्वत्साधारण्यत्वादित्यर्थः ॥

उत्तरग्रन्थेऽप्यव्यवहितस्य ‘सोऽकामयत’ इत्यादेरवान्तरतात्पर्यमाह –

तत्रास्तित्वमेवेति ।

तावच्छब्दः प्राथम्यार्थः ।

ननु ‘ब्रह्मविदाप्नोति परम् ‘ इति सूत्रस्य सङ्क्षेपतो व्याख्यानरूपेण ‘सत्यं ज्ञानम्‌ - ‘ इति मन्त्रेण सह सूत्रं प्रति विस्तरतो व्याख्यानरूपस्यास्य ग्रन्थस्य समानार्थताया वक्तव्यत्वात्केनांशेन मन्त्रस्य ‘सोऽकामयत’ इत्यादिब्राह्मणस्य च विवरणविवरणिभावेन समानार्थत्वमिति जिज्ञासायां तद्दर्शयितुमनुवदति –

यच्चोक्तमिति ।

तत्रेति ।

तत्र मन्त्रे सङ्ग्रहेणोक्तं सत्यत्वं कथमित्याकाङ्क्षायामेतद्विस्तरेण वक्तव्यमित्यर्थः ।

ननु ब्रह्मण्यसत्त्वशङ्कानिवृत्तिपरे ग्रन्थे सत्त्वमेवोच्यते न सत्यत्वमित्याशङ्क्य सत्सत्यशब्दयोः पर्यायत्वमुक्तं स्मारयति –

उक्तं हीति ।

हि-शब्दस्तयोः पर्यायत्वप्रसिद्धिद्योतकः ; तथा च सत्त्वसत्यत्वयोरेकत्वान्नोक्तशङ्कावकाश इत्याशयेनाह –

तस्मादिति ।

एवमर्थतेति ।

सत्त्वसाधनपरतेत्यर्थः ।

शब्दानुगमादिति परिहारं विवृणोति –

अनेनैवेति ।

सत्त्वलक्षणेनैवार्थेन, न तु विद्वदविदुषोर्ब्रह्मप्राप्त्यप्राप्तिलक्षणेनेत्यर्थः । इत्थं तात्पर्यमुपवर्ण्याक्षराणि व्याचिख्यासुरुत्तरग्रन्थव्यावर्त्यं पूर्वपक्षमुद्भावयति ।

तत्रासदेवेति ।

पूर्वोक्तसंशये सतीत्यर्थः ।

विशेषत इति ।

व्यवहारगोचरत्वेनेत्यर्थः ।

'इदं सर्वमसृजत, यदिदं किं च’ इति श्रुत्युक्तं ब्रह्मणो जगत्कारणत्वमवलम्ब्य शङ्कां निराकरोति –

तन्नेति ।

तन्नेति प्रतिज्ञां विवृणोति –

न नास्ति ब्रह्मेति ।

आकाङ्क्षापूर्वकं हेतुं विवृणोति –

कस्मादित्यादिना ।

कस्मादित्यनन्तरमाकाशादिकारणत्वादिति शेषः ।

हेतुं साधयति –

आकाशादि हीति ।

कार्यत्वेनाभिमतमाकाशादिकं सर्वं ब्रह्मणः सकाशाज्जातत्वेन ‘इदं सर्वमसृजत’ इति श्रुत्या गृह्यते, अतो ब्रह्मणि नाकाशादिकारणत्वहेतोरसिद्धिरित्यर्थः । आकाशादेर्ब्रह्मकार्यत्वे श्रुत्यन्तरप्रसिद्धिसूचनार्थो हि-शब्दः ।

इदानीं व्याप्तिमाह –

यस्माच्चेति ।

च-शब्दोऽवधारणार्थः सन्नस्तीत्यनेन सम्बध्यते । लोके किञ्चिद्यस्माज्जायते तदस्त्येवेति दृष्टमित्यर्थः । यद्भावकार्यं तत्सदुपादानकमिति व्याप्तिनिष्कर्षः ।

निगमयति –

तस्मादिति ।

उक्तव्याप्तिबलादित्यर्थः ; अत्र विमतं जगत्सदुपादानकं कार्यत्वात्संमतवदिति सृष्टिश्रुत्यभिमतानुमाननिष्कर्षः । तच्च जगदुपादानभूतं सद्ब्रह्मैव तदतिरिक्तस्य सर्वस्य कल्पिततायाः प्रागेव तत्र तत्र साधितत्वात् ; तथा च न ब्रह्मण्यसत्त्वशङ्केति भावः ।

नन्वस्तु ब्रह्मण आकाशादिकारणत्वं मास्तु सत्त्वमित्यप्रयोजकत्वशङ्कां निराचष्टे –

न चासत इति ।

ननु लोके कार्यस्यासज्जन्यत्वाग्रहेऽपि सर्गाद्यकार्यमसदुपादानकमेवास्तु ; नेत्याह –

असतश्चेदिति ।

कार्यमित्यनन्तरं जायेतेति शेषः । कार्यस्य ह्युपादानमात्मा सत्ताप्रदमिति यावत् ; तथा च असत उपादानत्वे नामरूपकर्मात्मकस्य जगतो निरात्मकत्वात्सत्ताहीनत्वात्सत्त्वेन रूपेण जगन्नोपलभ्येतेत्यर्थः ।

तर्कस्य विपर्यये पर्यवसानमाह –

उपलभ्यते त्विति ।

'सन्घटः’ ‘सन्पटः’ इत्येवं सत्त्वेनैव जगदुपलभ्यत इत्यर्थः ।

फलितमाह –

तस्मादिति ।

हेतोरप्रयोजकत्वासम्भवादित्यर्थः । यद्वा कारणत्वादित्यर्थः ।

विपक्षे बाधकान्तरप्रदर्शनपूर्वकं पुनस्तदस्तित्वमुपसंहरति –

असतश्चेत्कार्यमित्यादिना ।

असत उपादानभूतात्कार्यं जगज्जायेत चेत्तर्हि यथा जायमानं जगदसदन्वितं जायते तथा गृह्यमाणमप्यसदन्वितत्वेनैव गृह्येतासज्जगदिति, यथा मृद्विकारजातं मृदन्वितत्वेनैव गृह्यते तद्वत् ; न चैवं गृह्यते जगत् , तस्माज्जगति सदुपादानकत्वानुमानस्याप्रयोजकत्वाभावात्कारणं ब्रह्मास्तीत्यर्थः ।

न्यायत इति ।

असदन्वयादर्शनादियुक्तित इत्यर्थः ।

तस्मादिति ।

श्रुत्यन्तरबलादपीत्यर्थः ।

मान्त्रवर्णिकसत्यत्वविवरणवन्मान्त्रवर्णिकचेतनत्वविवकरणमप्यत्र कामयितृत्ववचनेन क्रियत इत्याशयेन तद्वचनाभिप्रायं शङ्कापूर्वकं कथयति –

तद्यदीत्यादिना ।

तद्ब्रह्म ।

ननु कामस्याचेतनधर्मतायाः श्रुतिस्मृतिसिद्धत्वात्कथं कामेन ब्रह्मणोऽचेतनत्वव्यावृत्तिर्लभ्यत इत्याशङ्क्य लौकिकव्याप्तिबलेनेत्याशयेनाह –

न हीति ।

यद्वा प्रसङ्गात्साङ्ख्यशङ्कामुद्भाव्य कामश्रुत्या निराकरोति –

तद्यदीत्यादिना ।

तदाह सूत्रकारः - ‘कामाच्च नानुमानापेक्षा’ इति । अनुमानशब्दितं प्रधानं कारणत्वेन नापेक्षितव्यं कारणस्य ‘सत्यं ज्ञानम् - ‘ इति चिद्रूपत्वश्रवणात्कामयितृत्वश्रवणाच्चेति तदर्थः ।

मन्त्रेऽपि सङ्ग्रहेण ब्रह्मणश्चेतनत्वमुक्तमित्याह –

सर्वज्ञमिति ।

अवोचामेति ।

मन्त्रगतज्ञानपदविवेचनावसर इत्यर्थः ।

यद्वा कामयितृत्ववचनादिना ब्रह्मणश्चेतनत्वसिद्धावपि सृष्टेः पूर्वं शरीराद्यभावेन ज्ञानासम्भवात्सृष्ट्यनुकूलकामानुपपत्तिरित्याशङ्क्याह –

सर्वज्ञमिति ।

'पश्यत्यचक्षुः’ इत्यादिश्रुत्या परमेश्वरज्ञानस्य चैतन्यरूपस्य मायावृत्तिरूपस्य वा करणाद्यनपेक्षत्वश्रवणान्नोक्तशङ्कावकाश इति भावः ।

अत इति ।

चेतनत्वात्सर्वज्ञत्वाद्वेत्यर्थः ।

ब्रह्मणः कामयितृत्वे तस्याप्तकामत्वश्रुतिविरोधमाशङ्कते –

कामयितृत्वादिति ।

अनाप्तकामत्वे कामयितृत्वं न प्रयोजकम् आप्तकामानामपि ब्रह्मविदां परानुग्रहार्थं विद्यासम्प्रदायप्रवर्तनादौ कामयितृत्वदर्शनात् ; किं तु कामवश्यत्वम् , तच्च ब्रह्मणो नास्ति, अतो नाप्तकामत्वश्रुत्या सह कामयितृत्वश्रुतेर्विरोध इति परिहरति –

न ; स्वातन्त्र्यादिति ।

ब्रह्मणः कामेषु स्वातन्त्र्यमस्मदादिकामवैलक्षण्योक्तिपूर्वकं प्रपञ्चयति –

यथान्यानित्यादिना ।

ननु ब्रह्मकामा दोषरूपा ब्रह्मप्रवर्तकाश्च न भवन्ति चेत्तर्हि ते कथम्भूता यतस्तैर्ब्रह्म न प्रवर्त्यत इति पृच्छति –

कथं तर्हीति ।

विशुद्धा इत्युत्तरम् ।

ब्रह्मकामानां विशुद्धत्वे ब्रह्मैवोपमानमित्याशयेनाह –

सत्यज्ञानलक्षणा इति ।

'सत्यं ज्ञानम्’ इति मन्त्रोक्तब्रह्मण इव लक्षणं दोषरहितं स्वरूपं येषां ते यथोक्ताः ।

तेषां विशुद्धत्वे हेतुमाह –

स्वात्मभूतत्वादिति ।

स्वस्य ब्रह्मण आत्मभूता या माया तत्त्वात् तत्परिणामत्वादिति यावत् । आत्मभूतत्वं च मायायास्तादात्म्यापन्नत्वमुपाधित्वं वा । एतदुक्तं भवति – ब्रह्मोपाधिभूतमायाया विशुद्धत्वात्तत्परिणामरूपाणां कामानां विशुद्धत्वं मायाया ब्रह्मवश्यत्वात्कामानामपि तद्वश्यत्वं चेति ।

ननु तर्हि ब्रह्मणः कामाः पुण्यकारिणामप्यनिष्टफलप्राप्त्यनुकूलाः स्युः स्वातन्त्र्यादित्याशङ्क्याह –

तेषां त्विति ।

तु-शब्दोऽवधारणार्थः । तद्ब्रह्म प्राणिकर्मापेक्षयैव प्राणिकर्मफलप्रदानां स्वकामानां प्रवर्तकं न प्राणिकर्मानपेक्षया, यथा सेवकानां कर्मापेक्षया राजा स्वकामानां सेवकफलप्रदानां प्रवर्तकस्तथेत्यर्थः ।

एतेन ब्रह्मणः स्वकामेषु सापेक्षत्वे कथं स्वातन्त्र्यमिति शङ्कापि निरस्ता, लोके सेवापेक्षस्यापि राज्ञः स्वातन्त्र्यप्रसिद्धिदर्शनेन ब्रह्मणोऽपि ‘सर्वेश्वरः’ इत्यादिश्रुतिसिद्धस्वातन्त्र्योपपत्तेरित्याशयेनाह –

तस्मादिति ।

कामानां विशुद्धत्वादित्यर्थः ।

अत इति ।

स्वातन्त्र्यादित्यर्थः ।

साधनान्तरेति ।

ब्रह्मणः स्वकामेषु स्वकीयसाधनान्तरानपेक्षत्वाच्च नानाप्तकामं ब्रह्मेति प्रतिपत्तव्यमित्यर्थः ।

साधनान्तरानपेक्षत्वमेव व्यतिरेकोदाहरणेन प्रपञ्चयति –

किं चेत्यादिना ।

अनात्मभूता इति ।

अस्वाधीना इत्यर्थः । यद्वा दोषरूपा इत्यर्थः । अथ वा आत्मव्यतिरिक्तसाधनोद्भूता इत्यर्थः ।

अस्मिन्पक्षेऽस्यैव विवरणम् –

धर्मादीत्यादि ।

कामानां साधनापेक्षत्वे हि साधनविलम्बात्कामितार्थालाभप्रसक्त्या ब्रह्मणोऽनाप्तकामत्वं स्यात् , साधनान्तरानपेक्षत्वे तु नायं दोष इति भावः । कार्यं स्थूलशरीरम् , कारणं लिङ्गशरीरम् , स्वात्मव्यतिरिक्तानि कार्यकारणान्येव स्वात्मापेक्षया साधनान्तराणीत्यर्थः ।

न तथा ब्रह्मण इति ।

कामानामिति शेषः ।

किं तर्हीति ।

यदि ब्रह्मणः कामाः स्वात्मव्यतिरिक्तसाधनापेक्षा न भवन्ति तर्हि किं तेषां साधनमित्यर्थः ।

उत्तरमाह –

स्वात्मनोऽनन्या इति ।

स्वात्ममात्रसाध्या ब्रह्मणः कामा इत्यर्थः ।

तदेतदिति ।

तद्विशुद्धत्वेन निरूपितमेतत्स्वात्ममात्रसाध्यत्वेन च निरूपितं कामानां स्वरूपमभिप्रेत्य ब्रह्मणः कामयितृत्वमाह श्रुतिरित्यर्थः ।

प्रकृते ब्रह्मणि स इति पुंलिङ्गनिर्धेशो न संनिहितब्रह्मपदापेक्षः, किं तु ‘आत्मन आकाशः सम्भूतः’ इत्यादौ व्यवहितात्मपदापेक्ष इत्याशयेनाह –

स आत्मेति ।

कामनाप्रकारं प्रश्नपूर्वकं दर्शयति –

कथमित्यादिना ।

एकस्य बहुभवनं विरुद्धमिति शङ्कते –

कथमेकस्येति ।

नन्वेकस्यापि मृद्वस्तुनो विकारात्मना बहुभवनं दृष्टमित्याशङ्क्याह –

अर्थान्तराननुप्रवेश इति ।

यद्यप्यर्थान्तरानुप्रवेशाभावे सत्येकस्य बहुत्वं विरुद्धं तथापि प्रकृते न बहुभवनस्यानुपपत्तिः अर्थान्तरानुप्रवेशेनैव बहुत्वस्य विवक्षितत्वादिति परिहरति –

उच्यत इति ।

उत्पद्येयेति ।

पूर्वसिद्धस्य ब्रह्मणः स्वत उत्पत्त्ययोगादाकाशाद्यर्थान्तरानुप्रवेशेनैवोत्पत्तिर्विवक्षिता वाच्या, अतः प्रजायेयेत्येतदर्थान्तरानुप्रवेशेन बहुभवनस्योपपादकमिति भावः ।

ननु पितुरर्थान्तरभूतैः पुत्रादिभिर्यथा तस्य बहुभवनं तथा किं ब्रह्मणोऽर्थान्तरभूतैराकाशादिविकारैर्बहुभवनं विवक्षितम् ? नेत्याह –

न हीति ।

अर्थान्तरपदं भिन्नसत्ताकवस्तुपरम् , तत्प्रयुक्तस्य बहुभवनस्यामुख्यत्वेन प्रकृते तद्ग्रहणे हेत्वभावादिति भावः ।

नन्वसङ्गस्वभावस्य ब्रह्मण आकाशादिविकारतादात्म्यमादायापि बहुभवनं न सम्भवतीत्यभिप्रायेण शङ्कते –

कथं तर्हीति ।

वस्तुतस्तदसम्भवेऽपि काल्पनिकं तादात्म्यमादाय तदुपपद्यत इत्याशयेन परिहरति –

आत्मस्थेति ।

आत्मनि स्थिते अनभिव्यक्ते ये नामरूपे तयोः सर्गादावभिव्यक्त्या आभिमुख्येन तादात्म्येन व्यक्त्या स्थूलीभावापत्त्या नामरूपाधिष्ठानभूतस्यात्मनो बहुभवनमित्यर्थः ।

उक्तं विवृणोति –

यदेति ।

आत्मस्वरूपापरित्यागेनैवेति ।

कारणभूतात्मतादात्म्येनैव, न ततो भेदेनेत्यर्थः ।

तमेवापरित्यागं विवृणोति –

ब्रह्मणोऽप्रविभक्तेति ।

ब्रह्मणः सकाशादप्रविभक्तौ प्रविभागरहितौ देशकालौ ययोरिति विग्रहः । तन्मात्रावस्था स्थूलभूतावस्था अण्डावस्था तदन्तर्वर्तिविकारावस्था चेत्येताः कार्यगता अवस्थाः सर्वावस्थाशब्देनोच्यन्ते ।

नान्यथेति ।

अन्यथा विविधपरिणामिविकारतया बहुत्वापत्तिर्नोपपद्यत इत्यत्र हेतुं सूचयति –

निरवयवस्येति ।

लोके सावयवस्यैव मृदादेः परिणामित्वदर्शनादिति भावः । अल्पत्वं वेति दृष्टान्तार्थम् ।

एवं परिणामितया बहुत्वादिकं निरस्य नामरूपोपाधिकृतमेव ब्रह्मणस्तदित्यत्र दृष्टान्तमाह –

यथेति ।

वस्त्वन्तरकृतमिति ।

घटाद्युपाधिकृतमित्यर्थः । इदं च ब्रह्मणो नानाजीवभावेन बहुभवने उदाहरणमिति बोध्यम् । जगदात्मना बहुभवने तु रज्ज्वादेः सर्वदण्डधारादिभावेन बहुभवनमुदाहर्तव्यम् ।

अतस्तद्द्वारेणैवेति ।

परिणामितया बहुत्वासम्भवात्स्वाध्यस्तनामरूपद्वारेणैवात्मा बहुत्वमापद्यत इत्यर्थः ।

नामरूपयोरप्रविभक्तदेशकालत्वं साधयति –

न हीति ।

अन्यदित्यस्य विवरणमनात्मभूतमिति । यत्सूक्ष्मं व्यवहितं विप्रकृष्टं भूतवर्तमानभविष्यदादिरूपं वात्मनोऽन्यज्जगद्वस्तु तत्तस्माद्ब्रह्मणः सकाशात्प्रविभक्तदेशकालं यथा भवति तथा न हि विद्यत इति योजना । कल्पितस्य जगतोऽधिष्ठानब्रह्मतादात्म्यशून्यतयावस्थानायोगादिति भावः ।

नामरूपयोर्ब्रह्मणि कल्पितत्वे स्थिते फलितमाह –

अत इति ।

ब्रह्मणैवात्मवती इति ।

ब्रह्मसत्तयैव सत्तावती इत्यर्थः । न स्वतः सत्तावती इत्येवकारार्थः ।

वैपरीत्यं निषेधति –

न ब्रह्मेति ।

स्वप्रकाशस्य ब्रह्मणो नामरूपात्मके जगत्यध्यस्तत्वेन तत्सत्तया सत्तावत्त्वे स्वीकृते सति जगदान्ध्यं प्रसज्येत, जगतः स्वतः प्रकाशात्मकत्वाभावादध्यस्तस्य जडत्वनियमेन ब्रह्मणोऽपि स्वप्रकाशत्वासम्भवाच्च ; तस्माद्ब्रह्म नामरूपसत्तया सत्तावन्न भवतीत्यर्थः ।

ब्रह्मणैवात्मवती इत्युक्तं सहेतुकं विवृणोति –

ते तदिति ।

तत्प्रत्याख्याने ब्रह्मप्रत्याख्याने, ब्रह्मसत्तां विनेति यावत् , ते नामरूपे न स्त एवेति कृत्वा ते तदात्मके ब्रह्मात्मके उच्येते इत्यर्थः ।

ब्रह्मणो नामरूपोपाधिकबहुभवनं कीदृशमित्याकाङ्क्षायामाह –

ताभ्यां चेति ।

ताभ्यामेव न स्वत इत्यर्थः । तत्रायं विभागः – बुद्ध्युपाधिकं ब्रह्म ज्ञातृव्यवहारभाक् बुद्धिवृत्त्युपाधिकं ब्रह्म ज्ञानमिति व्यवहारभाक् , विषयोपाधिकं ब्रह्म ज्ञेयव्यवहारभाक् , नामोपाधिकं ब्रह्म शब्दव्यवहारभाक् , सामान्यतो जडोपाधिकं ब्रह्मार्थव्यवहारभागिति । आदिपदं कर्मादिसङ्ग्रहार्थम् । एवं सर्वव्यवहारभाग्ब्रह्मेत्यर्थः । श्रुत्यन्तरे मयट् स्वार्थिक इति भावः ।

इतरस्य कायक्लेशादिरूपस्य तमसः सम्भव एव नास्तीत्यत्र हेत्वन्तरमाह –

आप्तकामत्वाच्चेति ।

इदमुपलक्षणम् ; प्राक्सृष्टेर्ब्रह्मणः कायाभावाच्चेत्यपि द्रष्टव्यम् । आलोचनमित्यनेन ‘तप आलोचने’ इति वैयाकरणप्रसिद्धिरपि प्रकृते तपो ज्ञानमित्यत्र हेतुरिति सूचितं भवति ।

सृज्यमानजगद्वैचित्र्ये निमित्तं सूचयति –

प्राणिकर्मादीति ।

उपासनादिलक्षणं श्रुतमादिपदार्थः, ‘यथाकर्म यथाश्रुतम् ‘ इति श्रुतेः ।

आनुरूप्यमेव विवृणोति –

देशत इत्यादिना ।

सर्वावस्थैरिति ।

देवत्वमनष्यत्वतिर्यक्त्वाद्यवस्थैरित्यर्थः । यत्किं चेदमवशिष्टं जगत् तत्सर्वं सृष्टवानिति योजना । ‘तत्सृष्ट्वा तदेवानुप्राविशत् , तदनुप्रविश्य’ इत्येषु वाक्येषु तच्छब्दा जगत्पराः ॥

प्रवेशपदार्थनिर्णयप्रयोजनकं विचारमारभते –

तत्रैतच्चिन्त्यमित्यादिना ।

कथंशब्दसूचितं विमर्शमेव विवृणोति –

किमिति ।

किं परमात्मा स्वेनैवात्मनानुप्राविशत् , किं वा स्वविकाराद्यात्मनानुप्राविशदित्यर्थः ।

तत्र प्रथमं सिद्धान्तमाह –

किं तावद्युक्तमित्यादिना ।

अन्येनात्मना प्रवेश इति स्वमतमुत्थापयितुं प्रथमं पूर्ववादिसिद्धान्तं निराकरोति –

ननु न युक्तमित्यादिना ।

कार्यस्य बुद्ध्यादेरुत्पत्तिप्रभृतिकारणात्मकत्वात्कारणेन व्याप्तत्वात्कार्यभूतदेहाद्युत्पत्तिव्यतिरेकेण कार्ये देहादौ प्रवेश इत्येतन्न युक्तमित्यर्थः ।

उक्तमेव विवृणोति –

कारणमेव हीति ।

कारणमेव कार्यात्मना परिणतमिति प्रसिद्धमित्यर्थः ।

ततः किम् ? अत आह –

तत इति ।

कारणेन कार्यस्य जन्मप्रभृति व्याप्तत्वादित्यर्थः ।

अप्रविष्टस्येवेति ।

देवदत्तादेरिति शेषः ।

उपादानकारणस्य कार्याकारपरिणतिव्यतिरेकेण कार्ये प्रवेशो नास्तीत्यत्र दृष्टान्तमाह –

न हीति ।

एवं ब्रह्मणस्तेनैवात्मनानुप्रवेश इति सिद्धान्तं निराकृत्यान्येनात्मनानुप्रवेश इति स्वमतं दृष्टान्तेनाह –

यथा घट इत्यादिना ।

पार्थिवानि रजांस्यत्र चूर्णशब्दार्थः । घटोपादानभूताया मृदो मृज्जातीयचूर्णात्मना घटे यथानुप्रवेशः तथा परस्यान्येन जीवेनात्मनानुप्रवेश इह विवक्षित इत्यर्थः ।

अत्रार्थे छन्दोगश्रुतिसंवादमाह –

श्रुत्यन्तराच्चेति ।

सिद्धान्ती निराकरोति –

नैवं युक्तमेकत्वाद्ब्रह्मण इति ।

परमात्मनो जीवेनैक्याच्चूर्णस्य मृदन्यत्ववज्जीवस्य ब्रह्मान्यत्वं नास्ति, तथा च मृदश्चूर्णात्मनेव ब्रह्मणोऽन्येन जीवेनात्मना प्रवेशकल्पनं न युक्तमेवेत्यर्थः । श्रुत्यन्तरेऽपि जीवस्यान्यत्वाश्रवणात् ‘तत्त्वमसि’ इत्यभेदस्यैव श्रवणाच्च अऩ्येनात्मनेति वदतः पूर्ववादिनो न तदप्यनुकूलमिति भावः ।

सङ्ग्रहवाक्यं दृष्टान्तवैशम्योक्तिपूर्वकं विवृणोति –

मृदात्मनस्त्वित्यादिना ।

मृज्जातीयस्य त्वित्यर्थः ।

सावयवत्वाच्चेति ।

सावयवस्य मूर्ततया प्रवेशयोग्यत्वाच्चेत्यर्थः ।

चूर्णस्येति ।

तस्य स्वेनाप्रविष्टदेशवत्त्वाच्चेत्यर्थः ।

एकत्वे सतीति ।

एकत्वादित्यर्थः ।

ननु यदि जीवस्य ब्रह्मानन्यत्वाद्ब्रह्मणश्च स्वतो व्यापकत्वादित्यादियुक्त्या अन्येनात्मना प्रवेशस्त्वया निराक्रियते, तर्हि तवापि कथं प्रवेशनिर्वाहः तेनैवात्मनानुप्रवेशासम्भवस्याप्युक्तत्वादिति मत्वा पूर्ववादी पृच्छति –

कथं तर्हीति ।

मास्तु प्रवेश इति त्वयापि वक्तुं न शक्यत इत्याह –

युक्तश्चेति ।

तस्मादन्येनात्मनानुप्रवेश इति वदता मयैव प्रवेशनिर्वाहः कर्तव्य इति भावः ।

कथमित्याशङ्क्याह पूर्ववादी –

सावयवमेवास्तु तर्हीति ।

यदि ब्रह्मणो निरवयवत्वे प्रवेशायोग्यता तर्हि सावयवमेव ब्रह्मास्तु उपादानत्वान्मृदादिवत् ।

ततश्च प्रवेशोपपत्तिरित्याह –

सावयवत्वादिति ।

यथा शिरःपाण्यादिमतो देवदत्तस्य हस्तादिरवयवः तथा नामरूपशब्दितकार्यप्रपञ्चाकारेण परिणममानस्य ब्रह्मणोऽप्यवयवविशेषो जीवः ; तथा च देवदत्तस्य हस्तात्मना मुखबिले प्रवेशवत्स्वायवभूतजीवात्मना ब्रह्मणः शरीरलक्षणकार्ये प्रवेश उपपद्यत इत्यर्थः ।

उक्तं पूर्ववादिना प्रवेशनिर्वाहं सिद्धान्ती निराकरोति –

नाशून्यत्वादिति ।

प्रवेष्टव्यप्रदेशशून्यत्वाद्ब्रह्मणो नोक्तविधयापि प्रवेशो युक्त इत्यर्थः ।

उक्तमेव विवृणोति –

न हीति ।

कार्यात्मना परिणतस्य ब्रह्मणस्तावन्नामरूपात्मककार्यदेशे प्रवेशो वक्तुं न शक्यते, मृत्कार्यस्य मृदा तदवयवैरिव च ब्रह्मकार्यस्य सर्वस्य ब्रह्मणा तदवयवजीवैश्च जन्मप्रभृत्येव व्याप्तत्वात् , नापि तदतिरेकेणात्मना शून्यः कश्चित्प्रवेशोऽस्ति यं प्रदेशं स्वावयवभूतेन जीवेनात्मना ब्रह्म प्रविशेदित्यर्थः । निष्कलश्रुत्या विरोधेन ब्रह्मणः सावयवत्वसाधकानुमानानुत्थानाच्चेत्यपि दृष्टव्यम् ।

इत्थमन्येनात्मना ब्रह्मणः कार्ये प्रवेश इति वदतः पूर्ववादिनो निरासं श्रुत्वा तदेकदेशी प्रत्यवतिष्ठते –

कारणमेव चेत्प्रविशेदिति ।

नात्र कारणस्य कार्ये प्रवेशः कथ्यते, किं तु कार्यविशेषस्य जीवस्य कारणे, तस्य च परिच्छिन्नत्वात्प्रवेष्टृत्वोपपत्तिरिति चेदित्यर्थः ।

सिद्धान्ती तमपि निराकरोति –

जीवात्मत्वं जह्यादिति ।

यदि जीवः स्वकारणे प्रविशेत्तदा स्वकीयं जीवात्मत्वमेव जह्यात्परित्यजेदित्यर्थः । जीवस्वरूपस्यैव विलयनप्रसङ्गादिति यावत् ।

विकारस्य प्रकृतौ प्रवेशे लय एव स्यादित्यत्रोदाहरणमाह –

यथेति ।

इतश्च न कारणे कार्यस्यानुप्रवेशो युक्त इत्याह –

तदेवेति ।

तच्छब्दोपात्तस्य कार्यस्यैव प्रवेशकर्मत्वश्रवणादित्यर्थः ।

एवं पूर्ववाद्येकदेशिनि निरस्ते पुनः पूर्ववादी प्रकारान्तरेण प्रवेशनिर्वाहकमाशङ्कते –

कार्यान्तरमेव स्यादिति ।

तदेव विवृणोति –

तदेवेति ।

'तदेवानुप्राविशत्’ इत्यत्र नामरूपात्मना परिणतं ब्रह्म जीवात्मरूपं कार्यं सद्देहादिरूपं कार्यान्तरमेवापद्यत इत्ययमर्थो विवक्षितः, ‘स्थूलोऽहम्’ ‘कृशोऽहम्’ इत्यादिरूपेणाहंशब्दार्थस्य जीवस्य शरीराद्यभेदानुभवादनुभवानुसारेण श्रुत्यर्थवर्णनस्य न्याय्यत्वात् , तथा च ब्रह्मणोऽन्येन जीवेनात्मना प्रवेश इति सिद्धमिति भावः ।

सिद्धान्ती निराकरोति –

न, विरोधादिति ।

कार्यान्तरस्य कार्यान्तरस्य कार्यान्तरतापत्तेर्विरुद्धत्वादित्यर्थः ।

अत्रोदाहरणमाह –

नहीति ।

जीवस्य देहादिभावो वास्तव इति पक्षे विरोधान्तरमाह –

व्यतिरेकेति ।

जीवस्यावस्थात्रये बाल्यादिषु चानुवृत्तिरवस्थात्रयस्य बाल्यादीनां च व्यावृत्तिश्चानुभवसिद्धा ; तथा चानुवृत्तिव्यावृत्तिलक्षणाभ्यामन्वयव्यतिरेकाभ्यामेव जीवस्य देहादिभ्यः सकाशाद्यो व्यतिरेकः सिद्धः तदुपोद्बलकतया तं व्यतिरेकमनुवदन्त्यः ‘योऽयं विज्ञानमयः’ इत्याद्याः श्रुतयो विरुध्येरन्नित्यर्थः । अत एव ‘स्थूलोऽहम्’ इत्यादिप्रतीतेरप्रमात्वान्न तदनुसारेण प्रवेशवाक्यार्थकल्पनं युज्यत इति भावः ।

जीवस्य देहादिभावो वास्तव इत्यत्रैव बाधकान्तरमाह –

तदापत्ताविति ।

जीवस्य देहादिलक्षणकार्यान्तरतापत्तावित्यर्थः ।

असम्भवमेव विवृणोति –

न हीति ।

यत इति ।

देहादिलक्षणाद्बन्धादित्यर्थः ।

दृष्टान्तमाह –

न हीति ।

यथा शृङ्खलया बद्धस्य चोरादेर्या शृङ्खलापत्तिर्विद्यते सैव तस्करादेर्न हि मोक्षो भवति तद्वदित्यर्थः ।

ननु यदि जीवस्य देहादिभावापत्तौ व्यतिरेकश्रुतिविरोधः प्रसज्येत तर्हि तदविरुद्ध एव प्रवेशोऽस्त्विति पूर्ववादी प्रत्यवतिष्ठते –

बाह्यान्तर्भेदेनेति ।

एतदेव प्रपञ्चयति –

तदेवेति ।

प्रकृतमाकाशादिकारणं ब्रह्मैव प्रथमं जीवं प्रत्याधारभूतदेहाद्याकारेण परिणमते पश्चाद्देहादावाधारे तदाधेयजीवरूपेण च परिणमते ; तथा च ब्रह्मणो देहाद्याकारेण परिणतिः सृष्टिः जीवरूपेण परिणतिः प्रवेश इति सृष्टिप्रवेशक्रिययोर्भेदः समानकर्तृकत्वं च सिध्यति, ब्रह्मणोऽन्येन जीवेनात्मना प्रवेश इति स्वाभिमतार्थोऽपि सिध्यतीत्यर्थः ।

येयं शरीराद्यन्तर्जीवात्मना परिणतिः सा किं ब्रह्मणो मुख्यप्रवेशत्वेन त्वदभिमता किं वौपचारिकप्रवेशत्वेन ? नाद्य इत्याह –

न ; बहिष्ठेत्यादिना ।

न द्वितीयः, ब्रह्मणः परिणामित्वस्यासम्भवात् । एतच्च ब्रह्मणः परिणामित्वनिराकरणं स्मृतिपादे विस्तरेण कृतमित्याशयेनात्राचार्यैर्न कृतम् । सूचितं चात्रपि सङ्ग्रहेण प्राक् ‘नान्यथा निरवयवस्य ब्रह्मणो बहुत्वापत्तिरुपपद्यते’ इत्यत्र । तस्मादन्येनात्मना ब्रह्मणः प्रवेश इति पूर्ववादिमतमनुपपन्नमेवेति स्थितम् ।

इत्थं पूर्ववादिनं निराकृत्य सिद्धान्ती स्वैकदेशिनमप्युत्थाप्य निराकरोति –

जलसूर्येत्यादिना ।

यथा सूर्यादेर्जलादौ प्रतिबिम्बभावलक्षणः प्रवेशोऽस्ति, तथा बुद्ध्यादौ ब्रह्मणः प्रतिबिम्बभाव एव प्रवेशपदार्थः ‘यथा ह्ययं ज्योतिरात्मा विवस्वान्’ इत्यादिश्रुतिषु ‘आभास एव च’ इत्यादिसूत्रेषु च ब्रह्मणः प्रतिबिम्बभावस्य प्रसिद्धत्वेन तस्यैव प्रवेशपदार्थत्वकल्पने बाधकाभावादित्याशयः ।

अपरिच्छिन्नत्वादिति ।

व्यापकत्वादित्यर्थः ।

अमूर्तत्वाच्चेति ।

मूर्तिरवयवसंस्थानविशेषः, तद्रहितत्वात् , निरवयवद्रव्यत्वादिति यावत् ।

व्यापकत्वे हेतुं पूर्ववाक्येनाह –

आकाशादीति ।

ननु निरवयवत्वव्यापकत्वादिना प्रसिद्धस्य गगनस्य मेघालोकाद्यवच्छेदेन जलादौ प्रतिबिम्बोदयदर्शनादात्मनोऽपि तथा किं न स्यादित्याशङ्क्याह –

तद्विप्रकृष्टेति ।

लोके बिम्बसूर्याद्यपेक्षया विप्रकृष्टदेशवद्रूपवच्च प्रतिबिम्बबोदययोग्यं जलादिकं यथास्ति, न तथा ब्रह्मणः प्रतिबिम्बाधारवस्त्वस्ति, बुद्ध्यादेर्व्यापकात्मापेक्षया विप्रकृष्टदेशत्वाभावात् उद्भूतरूपरहितत्वाच्चेत्यर्थः । अत एव पूर्वोदाहृतश्रुतिसूत्राणामनयैव रीत्या प्रतिबिम्बभावपरत्वं निरस्यार्थान्तरे तात्पर्यम् ‘वृद्धिह्रासभाक्त्वम्’ इति सूत्रतद्भाष्ययोर्महता प्रपञ्चेन प्रतिपादितमिति न तद्विरोध इति भावः ।

प्रतिबिम्बभावलक्षणस्य प्रवेशस्य निराकरणे प्रवेशवाक्यं निर्विषयं स्यादिति सिद्धान्त्येकदेश्याह –

एवं तर्हीति ।

प्रकारान्तरेण प्रवेशवाक्यस्य विषयमाशङ्क्य प्रकारान्तराणां निरस्तत्वादित्याशयेनाह –

न चेति ।

प्रवेशवाक्यस्य निर्विषयत्वमयुक्तं श्रुतिवाक्यत्वादित्याह –

तदेवेति ।

प्रवेशादेरतीन्द्रियत्वेन तत्राज्ञाते श्रुतिप्रामाण्यस्यावाभ्यां स्वीकृतत्वाच्चेत्याह –

श्रुतिश्चेति ।

तर्ह्यस्तु प्रवेशवाक्यादतीन्द्रियार्थबोध इत्याशङ्क्याह –

न चास्मादिति ।

प्रतिबिम्बभावानुपगमे सत्येतद्वाक्यार्थबोधे यत्नवतामप्यस्माकमस्माद्वाक्यादर्थज्ञानं न चोत्पद्यते, तस्मात्प्रतिबिम्बभावनिराकरणे प्रवेशवाक्यं निर्विषयं स्यादित्यर्थः ।

एवमेकदेशिना प्रवेशवाक्यस्य निर्विषयत्वापादने कृते तच्छ्रुत्वा तटस्थ आह –

हन्त तर्हीति ।

इदानीं सिद्धान्ती प्रवेशवाक्यस्य निर्विषयत्वादिकमपाकरोति –

न, अन्यार्थत्वादिति ।

प्राङ् निराकृतेभ्योऽर्थेभ्यः सकाशादन्यस्य प्रकरणाविरुद्धस्य प्रकरणापेक्षितस्य चार्थस्य सत्त्वान्न वाक्यस्य निर्विषयत्वप्रसङ्गो न वापोह्यतेत्यर्थः ।

सङ्ग्रहवाक्यं विवृणोति –

किमर्थमिति ।

वाक्यस्य निर्विषयत्वाद्यापादनमस्थाने न युक्तम् , अत इदं किमर्थं क्रियत इत्यर्थः ।

निर्विषयत्वाद्यापादनस्यायुक्तत्वे हेतुमाह –

प्रकृतो हीति ।

हि-शब्दो हेत्वर्थः । प्रकृतस्यात्र स्मर्तुं योग्यस्यार्थान्तरस्य सत्त्वादित्यर्थः ।

कोऽसौ प्रकृतोऽर्थ इत्याकाङ्क्षायां तं दर्शयति –

ब्रह्मविदिति ।

'ब्रह्मविदाप्नोति...’ इति सूत्रे ‘सत्यं ज्ञानम्‌...’ इति मन्त्रे च तस्य ब्रह्मणः प्रत्यक्त्वेन विज्ञानं प्रकृतम् , न केवलं प्रकृतं विवक्षितं च तत् । ‘अहं ब्रह्म’ इति ज्ञानस्यैव परप्राप्तिसाधनत्वादित्यर्थः ।

एवं सूत्रमन्त्रयोः प्रकृतस्य ब्रह्मावगमस्य प्रवेशवाक्यपर्यन्तमनुवृत्तिमाह –

ब्रह्मस्वरूपेत्यादिना ।

ब्रह्मावगमश्चेति ।

'आत्मन आकाशः सम्भूतः’ इत्यादिवाक्ये यतो ब्रह्मस्वरूपावगमायैव शरीरान्तं कार्यं प्रदर्शितम् अतस्तद्वाक्येऽपि ब्रह्मावगम आरब्धोऽनुवृत्त इत्यर्थः ।

एवं सृष्टिवाक्येऽनुवृत्तस्य च तस्य विज्ञानमयवाक्येऽनुवृत्तिमाह –

तत्रान्नमयादिति ।

कोशवाक्येषु मध्य इति तत्रशब्दार्थः । स्थूलसूक्ष्मक्रमेण कोशानामान्तरत्वोपदेशस्य सर्वान्तरब्रह्मप्रतिपत्तिशेषत्वाद्विज्ञानशब्दलक्षितायां बुद्धिगुहायां ब्रह्मावगमस्यानुवृत्तिर्युक्ता । अत्र प्रवेशवाक्यपर्यन्तमनुवृत्तिकथनावसरे प्राणमये प्रवेशितो मनोमये प्रवेशित इत्यनुक्त्वा विज्ञानमयपर्याये प्रवेशित इत्युक्तेः कोऽभिप्राय इत्याकाङ्क्षायां तमभिप्रायं गुहाशब्दप्रयोगेण सूचयति । एतदुक्तं भवति - ‘यो वेद निहितं गुहायां परमे व्योमन्’ इत्यत्र हार्दाकाशनिष्ठा गुहा केत्याकाङ्क्षायां सा गुहा विज्ञानमयपर्याये बुद्धिरूपेण निरूप्यते, अतो बुद्धौ निहितत्वेन ब्रह्मणोऽवगमः सम्पादनीय इति गुहानिहितवाक्यतात्पर्यसूचनार्थं विज्ञानगुहायां प्रवेशित इत्युक्तिरिति ।

नन्वेवमानन्दमयस्य मुख्यात्मत्वं सिध्येत् ‘अन्योऽन्तर आत्मानन्दमयः’ इति वाक्येन तस्यैव बुद्धिगुहास्थत्वाभिधानादित्याशङ्क्याह –

तत्रेति ।

प्रियादिविशिष्ट एवात्मा तत्र प्रवेशितः न शुद्धचिद्धातुः विशिष्टश्चामुख्य आत्मेत्युक्तमित्यर्थः ।

कथं तर्हि बुद्धिगुहानिहितत्वेन शुद्धब्रह्मावगमसिद्धिरित्याशङ्क्याह –

ततः परमिति ।

आनन्दमयाधिगमानन्तरमित्यर्थः ।

नन्वानन्दयमाधिगमस्यानन्तर्योक्तिसिद्धविशुद्धब्रह्माधिगमोपायत्वं कथमित्यत आह –

आनन्दमयलिङ्गेति ।

आनन्दमय एव विशिष्टोऽर्थो विशेष्यस्य शुद्धचिद्धातोर्लिङ्गम् , विशिष्टस्य विशेष्याव्यभिचारित्वदर्शनात् ।

आनन्देति ।

आनन्दवृद्धेर्वक्ष्यमाणाया अवसानः अवधिभूतः, निरतिशयानन्दरूप इत्यर्थः ।

प्रतिष्ठाशब्दार्थमाह –

सर्वविकल्पेति ।

सर्वकल्पनाधिष्ठानत्वादेव वस्तुतो निर्विशेषत्वमाह – –

निर्विकल्प इति ।

तथा च आनन्दमयरूपलिङ्गाधिगमद्वारेणानन्दवृद्ध्यवसानभूत आत्मा यथोक्तोऽस्यामेवानन्दमयगुहायामेवाधिगन्तव्य इत्यभिप्रेत्य बुद्धौ द्रष्टृत्वादिरूपेणोपलब्धिरेव तस्य ब्रह्मणः प्रवेशत्वेन प्रवेशवाक्ये कल्प्यते गौण्या वृत्त्योपचर्यत इत्यर्थः । तथा च वक्ष्यति – तदनुप्रविष्टमिवान्तर्गुहायां बुद्धौ द्रष्टृ श्रोतृ मन्तृ विज्ञातृ इत्येवं विशेषवदुपलभ्यते तदेव तस्य प्रवेश इति ।

बुद्धावेव प्रवेशकल्पने हेतुमाह –

न ह्यन्यत्रेति ।

बुद्धेः सकाशादन्यत्र ब्रह्मचैतन्यस्यानुपलम्भादित्यर्थः ।

तत्र हेतुमाह –

निर्विशेषत्वादिति ।

व्यञ्जकपदार्थरूपो यो विशेषस्तत्सम्बन्धरहितत्वादित्यर्थः ।

बुद्धिसम्बन्धस्य ब्रह्मोपलब्धिहेतुत्वं सदृष्टान्तमाह –

विशेषसम्बन्धो हीति ।

व्यञ्जकपदार्थो विशेषपदस्यार्थः ।

ननु बुद्धावेव ब्रह्मचैतन्यस्योपलब्धिरिति न नियमः, घटः स्फुरति पटः स्फुरतीत्यादिप्रकारेण बुद्धेरन्यत्रापि तस्योपलब्धिदर्शनादित्याशङ्क्याह –

संनिकर्षादिति ।

वृत्तिद्वारा बुद्धिसम्बन्धादेव तत्राप्युपलब्धिरित्यर्थः ।

बुद्धेश्चैतन्यव्यञ्जकत्वे युक्तिमाह –

अवभासात्मकत्वाच्चेति ।

प्रकाशात्मकत्वादित्यर्थः । अन्तःकरणस्य प्रकाशात्मकत्वमालोकादेरिव स्वाभाविकमेव, न तु तप्तायःपिण्डादेरिवान्यकृतमिति सूचनार्थश्चकारः ।

बुद्धिवृत्तेर्घटादिषु चैतन्यव्यञ्जकत्वं सदृष्टान्तमाह –

यथा चेति ।

आदिपदं नीलपीतादिसङ्ग्रहार्थम् । यथा नीलपीताद्युपलब्धिरालोकसम्बन्धकृता तथा विषयेष्वात्मनः स्फुरणरूपेणोपलब्धिरन्तःकरणवृत्तिलक्षणालोकसम्बन्धप्रयुक्तेत्यर्थः ।

एवमन्वयव्यतिरेकाभ्यां बुद्धेरेव ब्रह्मोपलब्धिसाधनत्वमिति प्रसाध्य प्रकृतमुपसंहरति –

तस्मादिति ।

मन्त्रे यद्गुहायां निहितमिति गुहानिहितत्वं प्रकृतं तदेव प्राविशदित्यनेन पुनरुच्यत इत्यर्थः ।

तर्हि पौनरुक्त्यं स्यादिति शङ्कां वारयति –

वृत्तिस्थानीय इति ।

वृत्तिर्व्याख्या । तथा च व्याख्यानव्याख्येयभावापन्नयोर्गुहानिहितप्रवेशवाक्ययोर्न पौनरुक्त्यदोष इति भावः ॥

इदानीं प्रवेशशब्दार्थं कथयति –

तदेवेदमित्यादिना ।

यदाकाशादिकारणं प्रकृतं तदेव ब्रह्म इदं प्रत्यक्षादिसंनिधापितं कार्यं सृष्ट्वेत्यर्थः ।

अनुप्रविष्टमिवेति ।

गुहादावनुप्रविष्टं देवदत्तादिवस्तु यथा तदन्तरुपलभ्यते तथा ब्रह्मापि बुद्धेरन्तरुपलभ्यते, तथा चान्तरुपलभ्यमानत्वसाम्यात्प्रवेशशब्दो गौण इत्यर्थः । द्रष्टृत्वादिरूपेणोपलब्धिलक्षणे विवक्षिते प्रवेशे बुद्ध्युपहितचैतन्यरूपस्य जीवस्यैव कर्तृत्वेऽपि जीवब्रह्मणोर्वास्तवैक्यमादाय सृष्टिप्रवेशक्रिययोः समानकर्तृत्वसत्त्वात् यः स्रष्टा स एवानुप्राविशत् क्त्वाप्रत्ययश्रवणादिति सिद्धान्तो निष्प्रत्यूह इति भावः ।

एवमक्षराणि व्याख्याय प्रवेशवाक्यस्यापि ब्रह्मसत्त्वसाधने उपयोगं कथयति –

तस्मादस्तीति ।

तत्प्रकृतमाकाशादिकारणं ब्रह्म अस्ति नास्तीति न, प्रवेष्टृत्वात् असतः प्रवेशादर्शनादित्यर्थः ।

ब्रह्मणो नास्तित्वाभावे फलितमाह –

अत इति ।

पृथिव्यादिभूतत्रयं मूर्तमवशिष्टं भूतद्वयममूर्तमिति विभागो बोध्यः ।

ब्रह्मैव मूर्तामूर्ते अभवदित्यनेन तयोर्ब्रह्मतादात्म्यमुच्यते, तत्रोपपत्तिमाह –

मूर्तामूर्ते हीति ।

प्रागुत्पत्तेरव्याकृतनामरूपतयात्मनि स्थिते मूर्तामूर्ते एव सर्गादौ स्वान्तर्गतेन परमात्मना व्याक्रियेते इत्यर्थः । तयोरव्याकृतनामरूपतया प्रागवस्थाने ‘तद्धेदं तर्ह्यव्याकृतमासीत्’ इति श्रुतिप्रसिद्धिद्योतनार्थो हि-शब्दः ।

ततः किम् ? अत आह –

व्याकृते चेति ।

आत्मना त्विति ।

परमात्मना अविभक्तदेशकाले परमात्मना तादात्म्यापन्ने एव, प्रागुत्पत्तेरात्मनोऽद्वितीयत्वश्रवणादिति भावः । एतदुक्तं भवति - मूर्तामूर्तयोरव्याकृतयोरात्मतादात्म्यात्तयोरेव व्याकृतयोरपि तत्तादात्म्यमुपपद्यत एवेति कृत्वा तत्कारणभूत आत्मा ते मूर्तामूर्ते अभवदिति श्रुत्योच्यत इति ।

इदं तदित्युक्तमिति ।

यत्त्वया पृष्टं तदिदमिति निर्दिष्टमित्यर्थः । इहेदानीमयं विष्णुमित्र इत्यादिप्रकारेण निरूपितं वस्त्वित्यर्थः ।

विशेषणे इति ।

निरुक्तं मूर्तस्यैवाभेदेन विशेषणम् अनिरुक्तममूर्तस्यैवाभेदेन विशेषणमिति विभागः ।

यथेति ।

यथा सच्छब्दवाच्यं प्रत्यक्षं भूतत्रयं मूर्तस्याभेदेन विशेषणं त्यच्छब्दवाच्यं च परोक्षं भूतद्वयममूर्तस्याभेदेन विशेषणं तथा निरुक्तानिरुक्ते अपीत्यर्थः ।

तथेति ।

निलयनं च तथा निरुक्तवन्मूर्तस्यैव धर्म इति सम्बन्धः ।

धर्म इति ।

तथा च सन्निरुक्तनिलयनानि मूर्तधर्माः, त्यदनिरुक्तानिलयनान्यमूर्तधर्मा इति विभागः कृत इति बोध्यम् ।

ननु त्यदादीनाममूर्तधर्मत्वे सति ब्रह्मधर्मत्वं प्रसज्येत ब्रह्मणोऽप्यमूर्तत्वादिति, नेत्याह –

त्यदनिरुक्तेति ।

व्याकृतेति ।

व्याकृतं कार्यम् , तद्विशेषणान्येव न कारणब्रह्मविशेषणानि, तेषां तद्विशेषणत्वे सर्गात्प्रागपि सत्त्वापत्त्या तदुत्तरकालभावित्वश्रवणविरोधादित्यर्थः ।

व्याकृतविषयत्वमेव विवृणोति –

त्यदितीत्यादिना ।

प्राणो वायुः, आकाशसङ्ग्रहार्थमादिपदम् ।

अत इति ।

त्यदनिरुक्तानिलयनशब्दैरभिहितस्य प्राणादेः कार्यत्वादेतान्यमूर्तस्य विशेषणानि व्याकृतविषयाण्येवेति योजना ।

सत्यं चेति ।

'सत्यं चानृतं च’ इत्यत्र सत्यशब्देन व्यावहारिकसत्यमेवोच्यते ।

न तु परमार्थसत्यमित्यत्र हेतुः –

अधिकारादिति ।

सच्च त्यच्चेत्यादीनां व्यवहारविषयाणामेव विकाराणां प्रकरणादित्यर्थः । किं च ‘सत्यं च’ इत्यत्र परमार्थसत्यग्रहणे परमार्थद्वयं प्रसज्येत, ‘सत्यमभवत्’ इत्यत्रापि परमार्थसत्यस्य गृहीतत्वात् ।

भवत्विति चेत् , तत्राह –

एकमेव हीति ।

परमार्थसत्यस्याद्वितीयत्वं श्रुतिस्मृतिन्यायसहस्रप्रसिद्धमिति द्योतनार्थो हि-शब्दः, अतो न परमार्थद्वये इष्टापत्तिरिति भावः ।

ननु व्यवहारविषयाकाशादिप्रपञ्चस्य कल्पितत्वात्कथं तत्र सत्यशब्दप्रवृत्तिरिति शङ्कां निराकुर्वन्सत्यं च व्यवहारविषयमित्युक्तं विवृणोति –

इह पुनरिति ।

'सत्यं चानृतं च’ इत्यत्रेत्यर्थः । आपेक्षिकं सत्यमुच्यत इति सम्बन्धः ।

किमपेक्षयोदकादिलक्षणस्य सत्यस्यापेक्षिकत्वमित्याकाङ्क्षायामाह –

मृगतृष्णिकादीति ।

'सत्यं चानृतं च’ इत्यत्र व्यावहारिकं वस्तु सत्यशब्दार्थः प्रातिभासिकं वस्त्वनृतशब्दार्थ इति निष्कर्षः ।

किं पुनरिति ।

एतत्प्रत्कृतं निरुक्तादिकं सर्वं किमिति प्रश्ने सत्यमभवदिति प्रतिवचनम् ।

तत्र सत्यं विशिनष्टि –

परमार्थेति ।

इदं च विशेषणं सत्यं चेत्यत्र गृहीतसत्यव्यावृत्त्यर्थमिति प्रागेव व्यक्तम् ।

परमार्थसत्यस्वरूपं प्रश्नपूर्वकं विशिष्य दर्शयति –

किं पुनस्तदित्यादिना ।

यत्सत्यादिशब्दैरुपात्तं यच्चेदं किं चाविशेषितं विशिष्यानुपात्तं तत्सर्वं परमार्थसत्यमभवदिति रीत्या श्रुतौ ‘यदिदं किं च’ इति वाक्यस्य पूर्वेणैकवाक्यता बोध्या ।

इमामेवैकवाक्यतां प्रदर्शयन् ‘तत्सत्यमित्याचक्षते’ इत्यस्योपपत्तिमाह –

यस्मादित्यादिना ।

पूर्वग्रन्थस्य विवक्षितमर्थं दर्शयितुं तत्र वृत्तमनुवदति –

अस्तीत्यादिना ।

इदानीं तत्र विवक्षितं कथयति –

तस्मादिति ।

श्रुत्या ब्रह्मण्यसत्त्वाशङ्कानिराकरणपूर्वकं सत्त्वप्रतिपादनायैव तस्य भोक्तृभोग्यात्मनावस्थानप्रतिपादनादित्यर्थः । अस्य हेतोरस्तीति विजानीयादित्यनेन सम्बन्धः ।

तदेवेति ।

ब्रह्मैवेत्यर्थः ।

इदंशब्दार्थमेवाह –

कार्यस्थमिति ।

कार्यकरणसङ्घाते साक्षितया स्थितमित्यर्थः ।

बुद्धौ विशिष्य तस्योपलब्धिमभिप्रेत्याह –

परम इत्यादिना ।

व्योम्नि या गुहा तस्यामिति सप्तम्योर्वैयधिकरण्यम् । हार्दमेवाकाशं परमं व्योमेति च प्रागेव दर्शितम् ।

मुख्यस्य निधानस्यासम्भवं मनसि निधाय हृदयगुहायां निहितमित्यस्यार्थमाह –

तत्प्रत्ययेति ।

तस्मिन्हृदयगुहाशब्दिते प्रत्यये साक्षिणा प्रतीयमानेऽन्तःकरणे योऽयमात्मचैतन्यस्यावभासमानो विशेषः ‘पश्यन् शृण्वन्’ इत्यादिभाष्येण प्रदर्शितो द्रष्टृत्वादिरूपभेदस्तेन रूपभेदेनोपलभ्यमानं प्रकाशमानं ब्रह्मेत्यर्थः ।

ननु ‘असद्वा इदम् - - ’ इति श्लोको न सर्वान्तरात्मास्तित्वप्रतिपादकः तदस्तित्ववाचिपदाभावात् , प्रत्युत आकाशादिकारणे वस्तुन्यसच्छब्दश्रवणेन तदसत्त्वस्यैव प्रतीतेश्चेत्याशङ्क्य विशिनष्टि –

कार्यद्वारेणेति ।

असतः कार्यकारणत्वासम्भवादसच्छब्दनिर्दिष्टस्यापि कारणस्य सत्त्वं सिध्यतीत्याशयः ॥

असदिति पदेनाव्याकृतं ब्रह्मोच्यत इति सम्बन्धः । तत्रासच्छब्दप्रयोगे हेतुमाह –

व्याकृतेति ।

व्याकृतौ व्यक्तीकृतौ नामरूपात्मकौ विशेषौ यस्य जगतस्तस्मिन्सच्छब्दस्य प्रसिद्धत्वात्तद्विपरीते कारणे ब्रह्मण्यसच्छब्दप्रयोग इत्यर्थः ।

नन्वसत्पदस्य शून्यवाचित्वमेव किं न स्यात् ? तत्राह –

न पुनरिति ।

तत्र हेतुः –

न हीति ।

हि यस्मादसतः सकाशात्सतः कार्यस्य जन्म लोके नास्ति तस्मादत्र सज्जन्महेतुत्वेन श्रूयमाणमसदत्यन्तासन्न भवतीत्यर्थः ।

इदमिति पदस्यार्थमाह –

नामरूपेति ।

तत इति ।

कारणादित्यर्थः ।

स्वयमिति ।

स्वयमन्यानधिष्ठितं सदात्मानमेव जगदात्मना कृतवदित्यर्थः ।

यस्मादेवमिति ।

यस्माद्ब्रह्म स्वयमेव कृतवदित्यर्थः । सूपसर्गस्य शोभनवाचिनः स्वयंशब्दनिर्दिष्टमपरतन्त्रत्वलक्षणं शोभनमर्थः । कर्मार्थकस्यापि क्तप्रत्ययस्य च्छान्दस्या प्रक्रियया कर्तृत्ववाचित्वस्वीकारात्कृतमित्यस्य कर्त्रर्थः । तथा च तस्मादिति हेतुवचनानुसारेण स्वयं कर्तृत्ववेषेण ब्रह्मैव सुकृतमित्युच्यत इत्यर्थः ।

ननु ब्रह्मण एव स्वयं कर्तृत्वात्सुकृतशब्दवाच्यत्वमित्ययुक्तं ब्रह्मान्यस्यापि कस्यचित्स्वयं कर्तृत्वसम्भवादित्याशङ्क्याह –

स्वयमिति ।

लोकशब्दिते शास्त्रे समस्तजगत्कारणत्वाद्ब्रह्मैव स्वयमन्यानधिष्ठिततया जगत्कर्त्रिति प्रसिद्धं नान्यत् , अतो नातिप्रसङ्ग इति भावः ।

'तदात्मानं स्वयमकुरुत’ ‘तस्मात्तत्सुकृतमुच्यते’ इति वाक्यद्वयं पुनरपि योजयन्प्रकारान्तरेण ब्रह्मणः सुकृतशब्दवाच्यत्वमाह –

यस्माद्वेति ।

यद्वा ब्रह्म स्वयमात्मानमेव सर्वं जगदकरोत् यस्मादात्मानमेव सर्वजगदात्मनाकरोत्तस्मात्तदेव कारणं ब्रह्म पुण्यरूपेणाप्यवस्थितं सत्सुकृतमुच्यत इति योजना ।

'असद्वा इदमग्र आसीत्’ इति प्रकृतश्लोके ‘तस्मात्तत्सुकृतमुच्यते’ इति भागस्य ब्रह्मणः सुकृतशब्दवाच्यत्वसाधने न तात्पर्यं वैफल्यात् , किं तु ब्रह्मास्तित्वसाधन एव तात्पर्यं तत्परतयैवास्य श्लोकस्यावतारितत्वादित्याशयेन सुकृतशब्दवाच्येऽनास्थां प्रदर्शयन्ब्रह्मास्तित्वसाधने उपयोगं सुकृतवाक्यस्य दर्शयति –

सर्वथापि त्वित्यादिना ।

यदि प्रसिद्धिबलात्पुण्यं सुकृतशब्दवाच्यं यदि वास्मदुक्तरीत्या ब्रह्म उभयथापि सुकृतशब्दवाच्यं स्वर्गादिफलसम्बन्धादिकारणं लोकशब्दिते शास्त्रे प्रसिद्धमित्यर्थः । तत्र पुण्यस्य फलसम्बन्धतत्साधनदिव्यदेहादिसम्बन्धकारणत्वं कर्मकाण्डे प्रसिद्धम् , स्वयं कर्तृतया सुकृतशब्दवाच्यस्य ब्रह्मणोऽपि फलसम्बन्धादिकारणत्वम् ‘श्रुतत्वाच्च’ इति सूत्रोदाहृतश्रुतिप्रसिद्धमिति विभागः । फलदातृत्वस्य श्रुतिसिद्धत्वादुपपत्तेश्च ब्रह्मैव फलदातृ, न कर्म आशुतरविनाशित्वादिति सूत्रार्थः ।

ततः किम् ? अत आह –

सा प्रसिद्धिरिति ।

सुकृतशब्दवाच्यपुण्यस्य सा फलसम्बन्धादिकारणत्वप्रसिद्धिः आशुतरविनाशिनो जडस्य पुण्यकर्मणः स्वतः फलदातृत्वायोगान्नित्ये सर्वज्ञे ब्रह्मणि सत्येवोपपद्यत इत्यर्थः । ब्रह्मणः सुकृतशब्दवाच्यत्वपक्षे तु सा ब्रह्मणि फलसम्बन्धादिकारणत्वप्रसिद्धिस्तस्यासत्त्वे नोपपद्यत इति बहिरेव द्रष्टव्यम् ।

उपसंहरति –

तस्मादिति ।

सुकृतस्य फलसम्बन्धादिकारणत्वप्रसिद्धेरित्यर्थः ।

रसत्वादिति ।

आनन्दत्वादिति यावत् । यत्सुकृतशब्दवाच्यत्वेन प्रसिद्धं ब्रह्म तदेव रसः । विधेयापेक्षया पुंलिङ्गनिर्देशः ।

रसशब्दो ब्रह्मानन्दे गौण इति मत्वा गुणज्ञानाय मुख्यार्थमाह –

रसो नामेति ।

तृप्तिपदं तुष्टिपरम् । एवं ब्रह्मानन्दोऽपि सत्त्वप्रधानेऽन्तःकरणेऽभिव्यक्तः सन्प्राणिनामानन्दकर इति प्रागभिहितम् । तथा चानन्दकरत्वसाम्याद्रसशब्दो ब्रह्मानन्दे गौण इति भावः ।

रसमिवायमिति ।

अयं लोकः प्रसिद्धरससदृशमात्मानन्दं वृत्तिद्वारा लब्ध्वेत्यर्थः ।

सुखी भवतीति ।

तथा चानन्दकरत्वादानन्दरूपं ब्रह्मास्तीति भावः ।

ननु ब्रह्मणः सत्त्वाभावेऽप्यानन्दहेतुत्वमस्तु ; नेत्याह –

नासत इति ।

ननु विषयाणामेवानन्दहेतुत्वं न ब्रह्मानन्दस्येत्याशङ्क्य विषयशून्यानामप्यानन्ददर्शनान्मैवमित्याह –

बाह्येति ।

बाह्यत्वं साधनविशेषणम् । निरीहाः समस्तकरणचेष्टावर्जिताः, समाधिनिष्ठा इति यावत् । निरेषणाः नीरागाः विद्वांसः, साक्षात्कृतब्रह्मतत्त्वा इति यावत् ।

तेषामानन्दकारणं ब्रह्मैवेति निश्चीयत इत्याह –

नूनमिति ।

एवं विषयाभावेऽप्यानन्ददर्शनाद्विषयानुसन्धानस्थलेऽपि विषयाणां वृत्तिविशेषद्वारा स्वरूपानन्दव्यञ्जकत्वमेव, नाविद्यमानानन्दस्वरूपोत्पादकत्वमिति प्रागावेदितम् ; अतः सर्वप्राण्यानन्दहेतुत्वादस्ति तदानन्दकारणं ब्रह्मेत्युपसंहरति –

तस्मादिति ।

तेषामित्युपलक्षणम् , सर्वप्राणिनामित्यर्थः ।

इतश्चेति ।

वक्ष्यमाणहेतोरपि ब्रह्मास्ति ।

तमेव हेतुमाकाङ्क्षापूर्वकमाह –

कुत इत्यादिना ।

हेतुं साधयति –

अयमपि हीति ।

अपिशब्दोऽनुक्तसमुच्चयार्थः सन्नाधिदैविकादिपिण्डसङ्ग्रहार्थः । अध्यात्माधिभूताधिदैविकेषु पिण्डेषु प्राणनादिक्रिया प्रत्यक्षानुमानादिप्रसिद्धेति सूचनार्थो हि-शब्दः ।

मृतदेहं व्यावर्तयति –

जीवत इति ।

'को ह्येवान्यात्कः प्राण्यात्’ इति श्रुतौ प्राणापानग्रहणमुपलक्षणमित्याशयेनाह –

इत्येवमिति ।

संहतैरिति ।

यथा मृद्दारुतृणादीनि गृहप्रासादादिभावेन संहन्यन्ते तथा शरीरभावेन कार्यकरणानि संहन्यन्त इति भावः ।

ततः किमित्यत आह –

तच्चैकार्थेति ।

कार्यकरणानामेकस्य चेतनस्यार्थं प्रयोजनं प्रति साधनत्वेन मेलनमित्यर्थः ।

असंहतमिति ।

संहतकार्यकरणव्यतिरिक्तमित्यर्थः ।

अन्यत्रेति ।

गृहप्रासादादिषु स्वतन्त्रं चेतनं स्वामिनमन्तरेण संहननस्यादर्शनात्कार्यकरणसङ्घातेऽपि तद्विलक्षणः स्वामी चेतनोऽस्तीति निश्चीयते । स च चेतनः प्रतिशरीरं भेदेऽनन्यथासिद्धप्रमाणाभावात्सर्वात्मकं ब्रह्मैवेति तदस्तित्वसिद्धिरित्यर्थः ।

इतश्चेत्यादिना प्रसाधितेऽर्थे वाक्यमवतारयति –

तदाहेति ।

तत्कार्यकरणचेष्टाशेषित्वेन ब्रह्मणोऽस्तित्वमाह श्रुतिरित्यर्थः । ननु ‘आकाश आनन्दो न स्यात्’ इत्यत्राकाशानन्दपदयोः सामानाधिकरण्यमुचितम् , योगेन निरूढ्या वा आकाशपदस्य ब्रह्मण्यपि प्रयोगसम्भवात् , अत एव ‘आकाशस्तल्लिङ्गात्’ इत्यधिकरणे अत्रत्याकाशपदस्यानन्दत्वरूपब्रह्मासाधारणगुणश्रवणाद्ब्रह्मपरत्वमाचार्यैरेवे दर्शितम् ; तथापि गुहानिहितवाक्यानुसारात् रूढ्यनुसाराच्च वैयधिकरण्यमुक्तमिति मन्तव्यम् ।

न भवेदिति ।

सन्न स्यादित्यर्थः । अपानचेष्टां निःश्वासमिति यावत् ।

यदर्था इति ।

कार्यकरणानां प्राणनाद्युपलक्षिताः सर्वाश्चेष्टा यदर्थाः यस्यासंहतस्य चेतनस्य भोगार्थाः स चेतनोऽस्त्येव अन्यथा भोक्तुरभावेन कार्यकरणचेष्टानां वैयर्थ्यप्रसङ्गात् तस्य च चेतनस्य वस्तुगत्या ब्रह्मत्वादस्ति तद्ब्रह्मेत्युक्तम् ।

तत्कृत एव चेति ।

आत्मानन्दकृत एव लोकस्यानन्दश्चेत्यर्थः ।

ननु परस्यैवानन्दरूपत्वादानन्दहेतुत्वमयुक्तम् आनन्दभेदाभावादित्याशङ्क्याह –

स एवेति ।

अविद्ययेति ।

भ्रान्त्या नानात्वेनानुभूयत इत्यर्थः ।

'यदा ह्येवैषः’ इत्यादेस्तात्पर्यमाह –

भयाभयेति ।

नन्वसतः सकाशादेव भयनिवृत्तिरस्तु ; नेत्याह –

सद्वस्त्वाश्रयण इति ।

लोके श्रीरामादेः सत एव भयनिवृत्तिहेतुत्वप्रसिद्धेरसतः शशशृङ्गादेस्तदप्रसिद्धेश्च असद्ब्रह्माश्रयणाद्भयनिवृत्तिर्नोपपद्यत इत्यर्थः ।

ब्रह्मणो विद्वदभयहेतुत्वे मानं प्रश्नपूर्वकं दर्शयति –

कथमित्यादिना ।

विकार इति ।

अध्यस्तमिति यावत् ।

अविषयीभूत इति ।

सर्वदृश्यवर्जित इति यावत् ।

आत्म्यपदेनात्मीयं शरीरमुच्यत इत्याशयेनाह –

अशरीर इति ।

यस्माच्चेति ।

च-शब्दोऽवधारणार्थः । यस्माद्धेतोरनात्म्यं ब्रह्म तस्मादेव हेतोरनिरुक्तमपीत्यर्थः । अत्रात्म्यनिरुक्तनिलयनानां दृश्यविशेषत्वाद्दृश्यसामान्यनिषेधस्य ‘व्यापकनिवृत्त्या व्याप्यनिवृत्तिः’ इति न्यायेनात्म्यनिरुक्तनिलयननिषेधहेतुत्वमत्र विवक्षितमिति मन्तव्यम् ।

विशेषो हीति ।

स विशेषः पदार्थ इत्यर्थः । निरुच्यते समानासमानजातीयेभ्यो निष्कृष्योच्यत इत्यर्थः । घटादिरत्रोदाहरणम् ।

यत एवमिति ।

यतः अदृश्यत्वाद्धेतोरनिरुक्तं ब्रह्म तस्मादेव हेतोरनिलयनम् आधाररहितमित्यर्थः । यद्वा यथाश्रुतानुरोधेन पूर्वपूर्वनिषेधस्यैवोत्तरोत्तरनिषेधहेतुत्वं बोध्यम् ।

एवं व्याख्यातानि पदान्यनूद्य वाक्यार्थमाह –

तस्मिन्नेतस्मिन्नित्यादिना ।

सर्वकार्यपदं दृश्यमात्रोपलक्षणार्थम् , अन्यथा मूलाविद्यादिवैलक्षण्यसिद्ध्यभावप्रसङ्गादिति बोध्यम् ।

क्रियाविशेषणमिति ।

अभयं यथा भवति तथा विन्दत इति लाभक्रियाविशेषणमित्यर्थः ।

प्रतिष्ठाविशेषणं वेत्याह –

अभयामिति वेति ।

आत्मभावमिति ।

सर्वविशेषरहितं ब्रह्माहमिति साक्षात्काराभिव्यङ्ग्यमिति शेषः ।

अदर्शनादिति ।

वस्तुत इति शेषः । विदुषोऽपि बाधितद्वैतदर्शनाभ्युपगमादिति मन्तव्यम् ।

अभयप्राप्तिमेव विवृणोति –

स्वरूपप्रतिष्ठो हीति ।

यत्र यस्मिन्स्वरूपे स्थितो विद्वान्वस्तुतोऽन्यन्न पश्यति अन्यन्न शृणोति अन्यन्न विजानाति च, तादृशस्वरूपप्रितष्ठोऽसौ विद्वान् तदा विद्याकाले भवतीति मन्तव्यमित्यर्थः ; अद्वितीयं ब्रह्मैव तदा भवतीति यावत् । तत्र ‘ब्रह्म वेद ब्रह्मैव भवति’ इत्यादिश्रुतिप्रसिद्धिसूचनार्थो हि-शब्दः ।

ननु विदुषोऽन्यदर्शनाभावेऽपि कथं भयनिवृत्तिरित्यत आह –

अन्यस्य हीति ।

ननु स्वस्मादपि स्वस्य भयं किं न स्यादित्याशङ्क्याह –

नात्मन इति ।

तथा सति ‘द्वितीयाद्वै भयं भवति’ इति श्रुतिविरोधप्रसङ्गादनुभवविरोधप्रसङ्गाच्चेति भावः ।

अनात्मैवेति ।

स च विदुषो वस्तुतो नास्ति, अतः ‘अथ सोऽभयं गतो भवति’ इति वचनमुपपन्नमिति भावः ।

यदुक्तं विद्वदभयहेतुत्वादस्ति ब्रह्मेति तदनुभवेन साधयति –

सर्वत इति ।

ब्राह्मणा ब्रह्मविदः ।

भयहेतुष्विति ।

शरीरप्रतिकूलेषु सर्पव्याघ्रादिष्वित्यर्थः ।

उक्तमर्थं सङ्क्षिप्य प्रश्नपूर्वकमाह –

कदासावित्यादिना ।

तैमिरिकेति ।

यथा तैमिरिको दुष्टनेत्रः पुरुषो वस्तुत एकस्मिन्नेव चन्द्रे चन्द्रभेदं पश्यति तथा एकस्मिन्नेवात्मस्वरूपे ब्रह्मण्यविद्यया कल्पितं भेदरूपं वस्तु यदा पश्यतीत्यर्थः ।

अविद्याप्रत्युपस्थापितभेदवस्तुदर्शनमेवाक्षरव्याख्यानपूर्वकं विवृणोति –

उदित्यादिना ।

नन्वत्रान्तरशब्दितस्यात्मब्रह्मभेदस्यानादित्वादन्तरं कुरुत इत्यनुपपन्नमित्याशङ्क्याह –

भेददर्शनमिति ।

इतश्चान्तरपदं भेददर्शनपरमेव न भेदपरमित्याह –

भेददर्शनमेव हीति ।

अल्पमपीति ।

उपास्योपासकभावोपेतमपीत्यर्थः ।

आत्मन इति ।

भेदेन दृष्टादीश्वरादित्यर्थः ।

उक्तमर्थं सङ्क्षिप्याह –

तस्मादिति ।

स्वरूपभूतोऽपि परमात्मा तद्भेददर्शिनो भयकारणमित्युक्तं भवतीत्यर्थः ।

अस्मिन्नर्थे उत्तरवाक्यमवतार्य व्याचष्टे –

तदेतदाहेति ।

विद्वानपीति ।

य एकरूपमद्वितीयमात्मनस्तत्त्वं न पश्यति, सोऽयं विद्वानपि सकलवेदशास्त्रविदपि अविद्वानेव भयमध्यस्थत्वादित्यर्थः ।

नन्वविदुषः स्वस्येश्वराद्भेदं पश्यतोऽपि कथं भयसम्भावना ? तत्राह –

उच्छेदेति ।

उच्छेदो नाशपीडादिः, तत्कारणवस्तुज्ञानादुच्छेद्यत्वेनाभिमतस्य प्राणिवर्गस्य भयं भवतीत्यर्थः । तच्च सर्वोच्छेदहेतुभूतं वस्तु ब्रह्मैवेत्याशयः ।

कुत इत्यत आह –

अनुच्छेद्यं हीति ।

उच्छेदहेतोरप्युच्छेद्यत्वे तस्य तस्यान्य उच्छेदहेतुर्वक्तव्य इत्यनवस्थाप्रसङ्गान्नित्यत्वं वक्तव्यम् ; तच्च ब्रह्मणोऽन्यत्र न सम्भाव्यते, ‘अतोऽन्यदार्तम्’ इति श्रुत्या तदतिरिक्तस्य सर्वस्य नाशप्रतिपादनादिति भावः ।

एवं भेददर्शिनः प्राणिवर्गस्य भयकारणं ब्रह्मेति वदतो वाक्यसन्दर्भस्य ब्रह्मास्तित्वसाधने तात्पर्यमादौ सङ्गृहीतं प्रपञ्चयति –

तन्नासतीति ।

तस्मादुच्छेदहेतुदर्शनकार्यं भयं जगतो दृश्यमानं स्वयमनुच्छेद्यस्वभावे परेषामुच्छेदहेतावसति न युक्तमिति योजना ।

ननु तद्दर्शनकार्यं भयं जगतो नास्तीति वदन्तं प्रत्याह –

सर्वं चेति ।

अनुच्छेदात्मकमिति ।

नित्यमिति यावत् ।

यत इति ।

यतो जगद्बिभेति तद्भयकारणमस्ति नूनं निश्चय इत्यर्थः ॥

अस्मादिति ।

प्रकृताद्ब्रह्मण इत्यर्थः । अग्निश्चेन्द्रश्च स्वस्वकार्यमनुतिष्ठत इत्यर्थः ।

धावतीति ।

समाप्तायुषः प्रतीति शेषः । पञ्चमः पञ्चत्वसङ्ख्यापूरक इत्यर्थः ।

श्लोकस्य भयकारणब्रह्मास्तित्वे तात्पर्यं दर्शयति –

वातादयो हीति ।

महार्हा इति ।

पूज्यतमा इत्यर्थः । यदा वाय्वादीनामपि भयकारणं ब्रह्म तदान्येषां किमु वक्तव्यमित्याशयेन श्रुतौ वातादय उदाहृताः, तमाशयं प्रकटयितुं महार्हत्वादिविशेषणमिति मन्तव्यम् ।

ननु स्वयं दिगीश्वराणामपि तेषां नियता प्रवृत्तिः स्वत एवास्तु यथेश्वरस्य सृष्ट्यादौ नियता प्रवृत्तिरनन्यायत्ता तद्वदिति ; नेत्याह –

तद्युक्तमिति ।

बहूनां दिक्पालानां प्रायेण तुल्यैश्वर्याणां विरुद्धेषु कार्येषु प्रवर्तमानानां विनिगमनाविरहादिना लोकवदेव कलहप्रवृत्तेरावश्यकत्वान्नियतं तेषां प्रवर्तनमसत्यन्यस्मिन्नियन्तरि न युक्तमित्यर्थः ।

यत इति ।

यतस्ते वातादयो राज्ञो भृत्या इव बिभ्यति तत्तेषां नियन्तृ ब्रह्मास्तीति योजना ।

ननु सैषा ब्रह्मणो मीमांसा भवतीति वक्तव्यं तस्यैव भयादिहेतुत्वेन प्रकृतत्वात् नानन्दस्येत्याशङ्कां वारयन्मीमांसावाक्यमवतारयति –

यस्मादित्यादिना ।

आनन्दं ब्रह्मेति ।

'यदेष आकाश आनन्दो न स्यात्’ इति ब्रह्मण एवानन्दरूपत्वस्योक्तत्वान्नासङ्गतिरिति भावः ।

नन्वानन्दस्वरूपस्य दुःखादिस्वरूपवत्प्रसिद्धत्वादानन्दस्वरूपं न विचारणीयमिति मत्वा शङ्कते –

किमानन्दस्येति ।

ब्रह्मस्वरूपतया श्रुत आनन्दो विषयानन्दवज्जन्यो नित्यो वेति संशयनिवृत्त्यर्था मीमांसेत्याह –

उच्यत इति ।

स्रक्चन्दनादिर्विषयः, तदनुभविता पुरुषो विषयी, तयोः सम्बन्धेनेत्यर्थः ॥

ननु ब्रह्मानन्दस्य चेन्मीमांसा प्रस्तुता किमर्थस्तर्हि मानुषाद्यानन्दोपन्यासः ? तत्राह –

तत्र लौकिक इति ।

बाह्यसाधनानि विषयाः, आध्यात्मिकानि साधनानि देहमधिकृत्य वर्तमानानि यौवनादीनि, तेषां द्विविधानां साधनानां सम्पत्तिर्मेलनं निमित्तं यस्यानन्दस्य स तथा । अत एवानन्दस्योत्कर्षो निर्दिश्यते ‘स एको मानुषः’ इत्यादिनेति शेषः ।

ब्रह्मानन्दानुगमार्थमिति ।

लौकिक आनन्दः क्वचित्काष्ठां प्राप्तः सातिशयत्वात्परिमाणवदित्यानन्दतारतम्यावधित्वेन निरतिशयस्वाभाविकानन्दरूपब्रह्मानन्दानुमानार्थं लौकिक आनन्दो निर्दिश्यत इत्यर्थः ।

अनुगममेव विशदयति –

अनेन हीति ।

ब्रह्मानन्दस्य विषयानुसन्धानविमुखविद्वद्बुद्धिविषयत्वाच्च न विषयविषयिसम्बन्धजनितत्वमित्याशयेनाह –

व्यावृत्तेति ।

व्यावृत्ता निवृत्ता विषया यस्या बुद्धेः सकाशात्सा तथा ।

प्रकारान्तरेण लौकिकानन्दानां ब्रह्मानन्दावगमोपायत्वमभिप्रेत्याह –

लौकिकोऽपीति ।

मात्रा अवयवः । लोकिकानन्दानां हिरण्यगर्भानन्दादर्वाक्तारतम्येन निकर्षः, मानुषानन्दादूर्ध्वं तारतम्येनोत्कर्ष इति व्यवस्था ।

तत्र लौकिकानन्दस्य ब्रह्मानन्दमात्रारूपत्वं प्रपञ्चयन्नादौ तत्र निकर्षप्रयोजकमाह –

अविद्ययेति ।

तिरस्क्रियमाणे विज्ञान इति ।

विवेके तारतम्येनाभिभूयमान इत्यर्थः ; तथा च विवेकाभिभव एको निकर्षप्रयोजक इति भावः ।

तत्र प्रयोजकान्तरं सूचयति –

उत्कृष्यमाणायां चेति ।

कामक्रोधादिलक्षणैः स्वकार्यविशेषैर्निबिडायामित्यर्थः ।

कर्मापकर्षतारतम्यमप्यपकर्षप्रयोजकमित्याशयेनाह –

कर्मवशादिति ।

यथाविज्ञानं विभाव्यमान इति सम्बन्धः ।

विषयापकर्षादिकमपि तत्र प्रयोजकमित्याशयेनाह –

विषयादीति ।

चलः क्षणिकः, अनवस्थितः अनेकरूपः, अपकर्षतारतम्योपेत इति यावत् । सम्पद्यते, ब्रह्मानन्दो लौकिकः सम्पद्यत इत्यर्थः । योऽयं ब्रह्मानन्दस्य विषयविशेषादिकृतवृत्त्युपहितो भागः एष एव मात्राशब्दितो लौकिकान्द इति भावः ।

स एवेति ।

व्यावृत्तविषयबुद्धिगम्य इत्यत्र अकामहतविद्वच्छ्रोत्रियप्रत्यक्षगम्यत्वेन प्रकृतो ब्रह्मानन्द एव मनुष्यगन्धर्वाद्युत्तरोत्तरभूमिषु ब्रह्मण आनन्द इत्यन्तासु शतगुणोत्तरोत्कर्षेण विभाव्यत इति सम्बन्धः ।

उत्तरोत्तरमानन्दोत्कर्षे पूर्वोक्तानामविद्यादीनामपकर्षतारतम्यं प्रयोजकमाह –

अविद्याकामकर्मापकर्षेणेति ।

अकामहतेति ।

अकामहतविद्वच्छ्रोत्रियपदानां कर्मधारयः । ‘श्रोत्रियस्य चाकामहतस्य’ इत्यत्राकामहतत्वं सातिशयमिति वक्ष्यति, तद्वदत्रापीति शङ्कानिरासार्थं विद्वत्पदम् , तच्च ब्रह्मसाक्षात्कारवत्परमिति मन्तव्यम् ।

ब्रह्मण इत्यस्य विवरणम् –

हिरण्यगर्भस्येति ॥

मात्राभूतेन लौकिकानन्दजातेनावगन्तव्यं ब्रह्मानन्दं दर्शयति –

निरस्ते त्विति ।

साधनसम्पत्तिकृतवृत्तिविशेषोपहितस्वरूपानन्दो विषयः, तदनुभविता जीवो विषयी, तयोर्विभागो मूलाविद्याप्रयुक्तः ; तस्मिन्नविद्याकृते ब्रह्मात्मैक्यविद्यया निरस्ते सति य आनन्दः समाधावभिव्यज्यते स एव स्वाभाविकः पिरपूर्ण एकरूपो ब्रह्मानन्द इत्यवगतो भवतीत्यर्थः । एतदुक्तं भवति - यथोक्ताः सर्वे लौकिकानन्दा यस्य मात्राः समुद्राम्भस इव विप्रुषः, स स्वाभाविक आनन्दो विद्वत्प्रत्यक्षसिद्धोऽस्ति, स एव ब्रह्मानन्द इत्येवं मात्रारूपलौकिकानन्दैर्नित्यो ब्रह्मानन्दो विदितो भवतीति ।

एतमर्थमिति ।

अद्वैतानन्दावगमोपायभूतं लौकिकानन्दं विभावयिष्यन्प्रदर्शयिष्यन्नाह श्रुतिरित्यर्थः ।

प्रथमवया इति ।

पूर्ववया इत्यर्थः । साधुर्यथोक्तकारी ।

आशुतम इति ।

भोग्येषु वस्तुषु यथाकालमविलम्बेन प्रवृत्तिमानिति यावत् ।

दृढतम इति ।

युद्धादिषु प्रवृत्तौ मनोधैर्यवानित्यर्थः ।

बलवत्तम इति ।

कायिकबलातिशयविशेषवानित्यर्थः ।

'युवा स्यात्’ इत्यादेः पिण्डितार्थमाह –

एवमाध्यात्मिकेति ।

आत्मानं देहमधिकृत्य यानि साधनानि सम्भाव्यन्ते तैः सर्वैः सम्पन्न इत्यर्थः ।

वित्तस्य दृष्टार्थत्वमेव विवृणोति –

उपभोगेति ।

अदृष्टार्थत्वविवरणम् –

कर्मेति ।

मनुष्याः सन्त इति ।

अस्मिन्कल्पे मनुष्याः सन्त इत्यर्थः ।

तेषामानन्दोत्कर्षे हेतुमाह –

ते हीति ।

आकाशगमनादिशक्तिसङ्ग्रहार्थमादिग्रहणम् । उक्तशक्त्यादिसम्पत्तिः शास्त्रप्रसिद्धेति सूचनार्थो हि-शब्दः । कार्यकरणानां सूक्ष्मत्वं प्रायेण शीतोष्णादिद्वन्द्वाभिघातायोग्यत्वम् ।

तस्मादिति ।

सूक्ष्मकार्यकरणवत्त्वादित्यर्थः ।

द्वन्द्वेति ।

अल्पानां द्वन्द्वानां प्राप्तावपि तेषां प्रतिघाते निवारणे या शक्तिः या च स्रक्चन्दनादीनामानन्दसाधनानां सम्पत्तिः सा चास्तीत्यर्थः ।

फलितमाह –

अत इति ।

प्रसादो विक्षेपराहित्यम् , शुद्धिविशेष इति यावत् । मनुष्यगन्धर्वाणां स्वरूपं वार्तिके दर्शितम् - ‘सुगन्धिनः कामरूपा अन्तर्धानादिशक्तयः । नृत्तगीतादिकुशला गन्धर्वाः स्युर्नृलौकिकाः’ इति ।

देवगन्धर्वादीनामपि यथोक्तसामग्र्युत्कर्षतारतम्यकृतचित्तप्रसादविशेष आनन्दोत्कर्षतारतम्यप्रयोजक इत्यतिदिशति –

एवमिति ।

भूमिः पदम् , देवगन्धर्वत्वाद्यवस्थेति यावत् ।

'स एको मानुष आनन्दः’ इत्यत्र प्रथमपर्याये ‘श्रोत्रियस्य चाकामहतस्य’ इति कुतो न पठ्यते ? तत्राह –

प्रथममिति ।

मनुष्येति ।

मनुष्यस्य सार्वभौमस्य यो विषयभोगः विषयानन्दः तद्गोचरकामरहितस्य मनुष्यगन्धर्वानन्दप्राप्तिसाधनंसपत्तिं विनैव तमानन्दमत्रैव लोके कामयमानस्य श्रोत्रियस्य मनुष्यानन्दाच्छतगुणितेन मनुष्यगन्धर्वानन्देन तुल्यः सन्नानन्दो भवतीति वक्तव्यमित्येतदर्थमित्यर्थः । मानुषानन्दे कामाभावप्रयोजकविवेकोपयोगित्वेन मनुष्यगन्धर्वानन्दे कामोपयोगिगुणदर्शनोपयोगित्वेन च साङ्गाध्ययनवत्त्वरूपं श्रोत्रियत्वमुपात्तमिति मन्तव्यम् । ननु मनुष्यगन्धर्वस्य नृत्तगीतादिसामग्रीविशेषमहिम्ना यो हर्षविशेषो भवति स कथमत्रैवाकामहतश्रोत्रियस्य भवेदिति चेत् , अत्राहुः - मा भूदयं हर्षविशेषः तस्य क्षणिकस्य मुख्यानन्दत्वाभावात् , कस्तर्हि तस्य मुख्यानन्दः ? उच्यते - मनुष्यगन्धर्वस्य स्वोचितविषयप्राप्त्या तदिच्छायां शान्तायां नृत्तगीतादिजनितहर्षविशेषेषु च शान्तेषु या तृप्तिरनुगच्छति सैव मुख्य आनन्दः, तथा च स्मर्यते - ‘यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्’ इति । स च तृप्तिरूपो मुख्यानन्दो मनुष्यगन्धर्वेण समानः श्रोत्रियस्य सम्भवति । न चास्य श्रोत्रियस्य मनुष्यगन्धर्वानन्दे कामनावत्त्वान्न तृष्णाक्षय इति वाच्यम् , तथापि मनुष्यगन्धर्वाणां तत्पर्यायपठितश्रोत्रियस्य च मानुषानन्दगोचरतृष्णाक्षयसाम्येन तृप्तिलक्षणानन्दसाम्ये बाधकाभावादिति । मनुष्यगन्धर्वपर्याये पठितस्य श्रोत्रियस्य मनुष्यगन्धर्वानन्दगोचरकामनावत्त्वम् ‘मनुष्यविषयभोग - - ‘ इति भाष्ये मनुष्यग्रहणसूचितम् , वार्तिकेऽपि स्पष्टमेव दर्शितम् - ‘मार्त्याद्भोगाद्विरक्तस्य ह्युत्तराह्लादकामिनः’ इति । एवमुत्तरत्रापि तत्तत्पर्यायपठितस्य श्रोत्रियस्य तत्पूर्वपूर्वभूम्यन्तानन्देषु कामानभिभूतत्वं तत्तद्भूमिगतानन्दकामनावत्त्वं चोहनीयम् ।

ननु सार्वभौमस्याश्रोत्रियत्वात्पूर्वे वयस्यतिक्रान्तमर्यादत्वाच्च न तस्य मानुषानन्दः सम्पूर्ण इत्याशङ्कावारणायोक्तं स्मारयति –

साध्विति ।

साधुपदाद्यथोक्तकारित्वरूपमवृजिनत्वं गृह्यते, ततो न तस्यातिक्रान्तमर्यादत्वाशङ्का, तथा अध्यायकपदाच्छ्रोत्रियत्वं गृह्यत इत्यर्थः । एवम् ‘श्रोत्रियस्य चाकामहतस्य’ इति प्रतिपर्यायं श्रुतस्य श्रोत्रियस्यापि यथोक्तकारित्वरूपमवृजिनत्वमपेक्षितम् , अन्यथा अधीतसाङ्गस्वाध्यायत्वेन श्रोत्रियस्यापि तस्य यथोक्तकारिभिः श्रोत्रियैर्निन्द्यमानस्य मनुष्यगन्धर्वादितुल्यानन्दप्राप्त्यसम्भवप्रसङ्गाद् , अत एव श्रुत्यन्तरे तदपि पठ्यते - ‘यश्च श्रोत्रियोऽवृजिनोऽकामहतः’ इति ।

ननु द्वितीयपर्यायमारभ्य श्रुतानां श्रोत्रियाणां मध्ये कस्यचिन्मनुष्यगन्धर्वानन्देन तुल्य आनन्दः कस्यचित्तु देवगन्धर्वानन्देनेत्यादिलक्षणो विशेषः किङ्कृतः श्रोत्रियत्वावृजिनत्वाकामहतत्वानामानन्दसाधनानामेकरूपत्वादिति ; नेत्याह –

ते हीति ।

हि-शब्दोऽवधारणार्थः । सर्वत्र सर्वेषु श्रोत्रियेषु श्रोत्रियत्वावृजिनत्वे एवाविशिष्टे तुल्ये, न त्वकामहतत्वमपि, तत्तु तत्तत्पर्यायगतस्य श्रोत्रियस्य विशिष्यते भिद्यते ।

तद्भेदे हेतुः –

विषयेति ।

मनुष्यगन्धर्वपर्यायस्थश्रोत्रियस्य मानुषानन्दमात्रे कामाभावः तस्य तदतिरिक्तानन्देषु सर्वत्र साभिलाषत्वात् , तथा देवगन्धर्वपर्यायस्थस्य श्रोत्रियस्य मानुषानन्दे मनुष्यगन्धर्वानन्दे च विषये कामाभावः तस्य तदतिरिक्तानन्देषु सर्वत्र साभिलाषत्वात् । एवमुत्तरत्रापि । एतदुक्तं भवति – कामस्य विषयबाहुल्यरूपोत्कर्षे सति तन्निवृत्तिरूपस्याकामहतत्वस्यापकर्षरूपो विशेषो भवति, कामस्य विषयाल्पत्वरूपापकर्षेसति तन्निवृत्तिरूपस्याकामहतत्वस्योत्कर्षरूपो विशेषो भवतीति । तथा चाकामहतत्वोत्कर्षादुत्तरोत्तरमानन्दोत्कर्षः श्रोत्रियाणामिति स्थितम् ।

एवं यावद्यावदकामहतत्वोत्कर्षस्तावत्तावच्छ्रोत्रियानन्दोत्कर्ष इति श्रुत्यर्थे स्थिते फलितं श्रुतितात्पर्यमाह –

अत इति |

तद्विशेषत इति ।

अकामहतत्वविशेषतः श्रोत्रियेष्वान्दोत्कर्षोपलब्ध्या सर्वात्मना कामोपशमे सति सर्वोत्कृष्टः परमानन्दः प्राप्तो भवेदिति यतः प्रतिभाति अतः अकामहतग्रहणं निरतिशयस्याकामहतत्वस्य परमानन्दप्राप्तिसाधनत्वविधानार्थमिति गम्यत इत्यर्थः ।

'ते ये शतं मनुष्यगन्धर्वाणामानन्दाः’ इत्यादिपदजातं न व्याख्येयं प्रथमपर्यायव्याख्यानेन गतार्थत्वादित्याशयेनाह –

व्याख्यातमन्यदिति ।

जातित इति ।

जन्मत इत्यर्थः । एतदुक्तं भवति – कल्पादावेव देवलोके जाता गायका देवगन्धर्वा इति ।

कर्मदेवत्वं विवृणोति –

ये वैदिकेनेति ।

केवलेनेति ।

उपासनासमुच्चयरहितेनेत्यर्थः । देवानपियन्ति देवैश्चन्द्रादिभिरधिष्ठिताल्लोँकान्यान्तीत्यर्थः ।

'ते ये शतं प्रजापतेरानन्दाः, स एको ब्रह्मण आनन्दः’ इत्यत्रानन्दस्य परिमाणकथनलिङ्गेन ब्रह्मशब्दस्य हिरण्यगर्भपरत्वमाह –

समष्टीत्यादिना ।

समष्टिव्यष्टिरूपः व्याप्यव्यापकरूपः । तत्र कार्यात्मना व्याप्यः कारणात्मना व्यापक इत्यर्थः ।

तदीयव्याप्तेरवधिमाह –

संसारेति ।

ब्रह्माण्डव्यापीत्यर्थः ।

यत्रैत इति ।

यत्र हिरण्यगर्भे प्रकृता आनन्दविशेषाः पारिमाणत एकत्वमिव गच्छन्ति सांसारिकानन्दोत्कर्षसर्वस्वं यत्रेत्यर्थः । तन्निमित्त इति । तस्यानन्दोत्कर्षसर्वस्वभूतस्य फलस्य निमित्तभूतो धर्मश्च यत्र निरवधिक इत्यर्थः ।

तद्विषयमिति ।

यथोक्तफलतन्निमित्तधर्मादिविषयकं ज्ञानं च यत्र निरतिशयमित्यर्थः ।

अकामहतत्वं चेति ।

हिरण्यगर्भस्य तावत्पूर्वभूमिषु नास्ति कामना, स्वभूम्यपेक्षया तासामत्यन्तनिकृष्टत्वात् ; स्वभूमावपि नास्ति कामना, तस्याः प्राप्तत्वात् , अप्राप्तवस्तुगोचरत्वात्कामनायाः ; अतस्तस्याकामहतत्वमपि निरतिशयमित्यर्थः । तथा च स्मृतिः ‘ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम्’ इति । ननु मानुषानन्दोऽस्माकं प्रसिद्ध एव, मनुष्यस्य प्रत्यक्षत्वेन मुखप्रसादादिलिङ्गैस्तदीयानन्दस्योत्प्रेक्षितुं शक्यत्वाद् , अन्ये त्वस्माकमप्रसिद्धा इति कथं तद्द्वारा ब्रह्मानन्दानुगमसिद्धिरप्रिसिद्धेनाप्रसिद्धबोधनायोगात् , अतोऽन्यैरप्यानन्दैः प्रसिद्धैरेव भवितव्यम् , तेषां प्रसिद्धिमाश्रित्य ब्रह्मानन्दानुगम इत्ययमर्थः प्रागाचार्यैरेव दर्शितः ‘अनेन हि प्रसद्धेनानन्देन व्यावृत्तविषयबुद्धिगम्य आनन्दोऽनुगन्तुं शक्यते’ इत्यादिना । नैष दोषः, मनुष्यगन्धर्वाद्यानन्दानां प्रसिद्धिसम्पादनायैव प्रतिपर्यायं मनुष्यलोकस्थश्रोत्रियप्रत्यक्षत्वकथनात् ।

इममेवाभिप्रायं प्रकटयितुं हिरण्यगर्भानन्दस्य तत्पर्यायस्थश्रोत्रियप्रत्यक्षत्वमाह –

तस्यैष आनन्द इति ।

हिरण्यगर्भाद्यानन्दस्य ब्रह्मानन्दावगमोपायत्वसिद्ध्युपयोगितया प्रसिद्धत्वकथनपरेण ‘श्रोत्रियस्य चाकामहतस्य’ इति वाक्यजातेनान्यदपि सिध्यतीत्याह –

तस्मादिति ।

मनुष्यस्य सतः श्रोत्रियस्य श्रोत्रियत्वादित्रितयमहिम्ना हिरण्यगर्भादितुल्यानन्दकथनात्त्रीण्यप्येतान्यानन्दप्राप्तौ साधनानीति गम्यत इत्यर्थः ।

त्रिषु मध्ये विशेषमाह –

तत्रेति ।

सर्वेषां श्रोत्रियाणां श्रोत्रियत्वावृजिनत्वे नियते साधारणे, अकामहतत्वमेवोत्कृष्यमाणं सदानन्दोत्कर्षे कारणमित्यतः प्रकृष्टसाधनता अकामहतत्वस्यावगम्यत इत्यर्थः ।

यदुक्तं प्रकारान्तरेण ब्रह्मानन्दानुगमप्रदर्शनाय लौकिकोऽप्यानन्दो ब्रह्मानन्दस्यैव मात्रेति, तमेव प्रकारान्तरेण ब्रह्मानन्दानुगममिदानीं लौकिकानन्दानां ब्रह्मानन्दमात्रात्वप्रदर्शनपूर्वकं दर्शयति –

तस्येत्यादिना ।

तस्य ब्रह्मण इति सम्बन्धः । आनन्द इत्यनन्तरमपिशब्दोऽध्याहर्तव्यः । स च पूर्वोक्तानन्दानामनुक्तानां च सङ्ग्रहार्थ इति मन्तव्यम् ।

सर्वेषामेव लौकिकानन्दानां ब्रह्मानन्दैकदेशत्वे मानमाह –

एतस्यैवेति ।

अन्यानीति ।

ब्रह्मणः सकाशादात्मानमन्यत्वेन मन्यमानानि भूतानि प्राणिन इत्यर्थः ।

लौकिकानन्दस्य परमानन्दमात्रात्वे मानसिद्धे फलितमाह –

स एष इति ।

पूर्वोक्तो लौकिकानन्दो यस्य मात्रा यस्मादुपाधितो भिन्नो यत्रैवोपाधिविलये पुनरेकतां गच्छति स आनन्दः स्वाभाविको नित्योऽस्तीत्यत्र हेतुमाह –

अद्वैतत्वादिति ।

'अथ यदल्पं तन्मर्त्यम्’ इति श्रुत्या परिच्छिन्नस्यानित्यत्वप्रतिपादनादद्वैतत्वं नित्यत्वसाधने समर्थमिति मन्तव्यम् ।

ननु ब्रह्मानन्दस्याद्वैतत्वमसिद्धम् ‘रसं ह्येवायं लब्ध्वानन्दी भवति’ इत्यानन्दानन्दिभावेन ब्रह्मानन्दजीवयोर्भेदावगमादित्यत आह –

आनन्दानन्दिनोश्चेति ।

च-शब्दः शङ्कानिरासार्थः । अत्रेत्यस्य विद्याकाल इत्यर्थः । ततश्चाविद्याकाल एवाविद्यिको भेदो न विद्याकाले विद्यया भेदकोपाधेरविद्याया निरस्तत्वादित्यर्थः । एतदुक्तं भवति - ब्रह्मानन्दजीवयोरविद्याकल्पितो विभागो न वास्तवः, अतो ब्रह्मानन्दस्य नाद्वैतत्वहानिरिति ॥

एवम् ‘सैषानन्दस्य मीमांसा भवति’ इत्युपक्रम्य श्रुत्या मात्राभूतसातिशयानन्दोपन्यासद्वारा सूचितया ‘लौकिकानन्दः क्वचित्काष्ठां प्राप्तः सातिशयत्वात्’ ‘लौकिकानन्दो यस्य मात्रा समुद्राम्भस इव विप्रुट्’ इत्यादिलक्षणया मीमांसया ‘अस्त्यद्वितीयः परमानन्दः’ इति निर्णयः कृत इति प्रदर्श्य इदानीमुत्तरवाक्यतात्पर्यमाह –

तदेतदिति ।

तदेतत् ब्रह्मानन्दस्याद्वितीयत्वस्वाभाविकत्वादिलक्षणं मीमांसाफलं मीमांसया निर्णीतमित्यर्थः ।

'स यश्चायम्’ इत्यत्र स इति शब्देन गुहानिहितवाक्ये तद्वृत्तिस्थानीये प्रवेशवाक्ये च निर्दिष्टः प्रत्यगात्मा निर्दिश्यत इत्याह –

यो गुहायामिति ।

आकाशे या गुहा तस्यामित्यन्वयः । योऽन्नमयान्तमाकाशादिकार्यं सृष्ट्वा तदेव कार्यमनुप्रविष्ट इत्यर्थः ।

अयमित्यनेन तस्यापरोक्षत्वमुच्यत इत्याशयेनाह –

कोऽसावित्यादिना ।

पुरुष इति ।

शरीर इत्यर्थः ।

श्रोत्रियप्रत्यक्ष इति ।

यद्यपि लौकिकानन्दानामेव पूर्वत्र श्रोत्रियप्रत्यक्षत्वं निर्दिष्टं न परमानन्दस्य, तथापि तत्र परमानन्दस्याकामहतविद्वच्छ्रोत्रियप्रत्यक्षत्वमर्थान्निर्दिष्टमिति तदभिप्रायोऽयं ग्रन्थः, अकामहतत्वस्य निरतिशयोत्कर्षे सति विदुषः परमानन्दप्राप्तेः प्रागुपपादितत्वादिति मन्तव्यम् । यो विद्वत्प्रत्यक्षत्वेन ब्रह्मादिसर्वभूतोपजीव्यानन्दानुगम्यत्वेन च प्रकृतः परमानन्दः, सोऽसावादित्यदेवताधेयत्वेन निर्दिश्यत इत्यर्थः ।

स एक इति ।

‘स यश्चायं पुरुषे’ इति वाक्यनिर्दिष्टस्य बुद्ध्यवच्छिन्नजीवरूपानन्दस्य ‘यश्चासावादित्ये’ इति वाक्ये आदित्यान्तःस्थत्वेन निर्दिष्टस्य मायावच्छिन्नपरमानन्दस्य च ‘स एकः’ इति वाक्येनोपाधिद्वयनिरसनपूर्वकं स्वाभाविकमभिन्नत्वमुपदिश्यते, अस्मिन्नर्थे इत्थमक्षरयोजना - सः द्विविधोऽप्यानन्दो वस्तुत एक एवेति । भिन्नप्रदेशस्थयोर्घटाकाशाकाशयोराकाशस्वरूपेण यथैकत्वमिति दृष्टान्तार्थः ।

ननु ‘स यश्चायं पुरुषे’ इति सामान्यतः शरीरस्थत्वेनात्मनो निर्देशो न युक्तः प्रसिद्धिविरोधादिति शङ्कते –

नन्विति ।

तन्निर्देश इति ।

तस्यात्मनोऽध्यात्मनिर्देशे विवक्षिते सतीत्यर्थः ।

कथं तर्हि निर्देशः कर्तव्य इत्याकाङ्क्षायामाह –

यश्चायं दक्षिण इति ।

'य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः’ इति श्रुत्यन्तरे दक्षिणाक्षिग्रहणस्य प्रसिद्धत्वात्तदैकरूप्यायात्रापि तथा निर्देश एव युक्त इत्यर्थः ।

तत्र सोपाधिकस्य ब्रह्मण उपासनार्थं स्थानविशेषनिर्देशेऽपि नात्र तदपेक्षेति परिहरति –

न, पराधिकारादिति ।

निरुपाधिकात्मप्रकरणादित्यर्थः ।

हेतुं साधयति –

परो हीत्यादिना ।

ननु परस्य प्रकृतत्वेऽपि ‘यश्चासावादित्ये’ इत्यादौ सोपाधिकमुपास्यमेव निर्दिश्यतामिति ; नेत्याह –

न ह्यकस्मादिति ।

परमात्मनि प्रकृते सति ‘स यश्चायम्’ इत्यादौ प्रकृतपरमात्माकर्षकसर्वनामश्रुतिषु च सतीषु कथमकस्माद्धेतुं विनात्र सोपाधिको निर्देष्टुं युक्तः तस्याप्रकृतत्वादित्यर्थः ।

ननु तर्हि परस्यैव ध्यानार्थमादित्यादिस्थाननिर्देशोऽत्रास्तु ; नेत्याह –

परमात्मविज्ञानं चेति ।

च-शब्दः शङ्कानिरासार्थः । निरुपाधिकस्य ‘तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ इत्यादौ ध्याननिषेधादत्र तद्ध्यानविवक्षायां मानाभावाच्चेत्यर्थः ।

उपसंहरति –

तस्मादिति ।

पराधिकारात्पर एव निर्दिश्यते नापरः, अतो नाक्षिस्थाननिर्देशापेक्षेत्यर्थः ।

इतश्चात्र पर एव निर्दिश्यत इत्याह सिद्धान्ती –

नन्वानन्दस्येति ।

फलस्वरूपमेव कथयति –

अभिन्नस्वभावक इत्यादिना ।

न च मीमांसाफलस्यानुपसंहारे कानुपपत्तिरिति वाच्यम् , मीमांस्यत्वेनोपक्रान्तस्यानन्दस्य ‘स यश्चायम्’ इत्यादावद्वितीयत्वेनोपसंहाराभावे चरमपर्यायनिर्दिष्टे विषयविषयिसम्बन्धजनिते सातिशये हिरण्यगर्भानन्द एव मीमांसापर्यवसानापत्त्या तदद्वितीयत्वनिर्णयालाभलक्षणाया अनुपपत्तेः सत्त्वात् ।

सिद्धान्त्येव स्वपक्षे पुरुष इत्याद्यविशेषतो निर्देशस्यानुकूल्यमाह –

ननु तदनुरूप एवेति ।

'स यश्चायम्’ इति वाक्यं जीवानुवादकम् , आदित्यवाक्यमीश्वरानुवादकम् , ‘स एकः’ इति तु तयोर्भिन्नाधिकरणस्थयोरुपाधिविशेषनिरसनद्वारा एकत्वबोधकमिति रीत्या निर्देशस्यानुरूप्यम् । ते च भिन्ने अधिकरणे आदित्यः शरीरं चेति मन्तव्यम् ।

अत्रोपसनविवक्षाभावे सत्यादिग्रहणं विफलम् , ‘तत्त्वमसि’ इत्यादाविवेश्वरस्य शब्दान्तरेणैव निर्देशसम्भवादिति मत्वा शङ्कते –

नन्वेवमपीति ।

उक्तरीत्या परमात्मनिर्देशादेरावश्यकत्वेऽपीत्यर्थः । आदित्यदेवताया उत्कृष्टोपाधिकत्वात्तदन्तःस्थत्वेन परमात्मनो निर्देशे तस्याप्युत्कृष्टोपाधिकत्वेनार्थादुत्कर्षो निर्दिष्टो भवति ; तथा च ‘स यश्चायम्’ इत्यनेन निकृष्टमात्मानमनूद्य ‘यश्चासावादित्ये’ इत्यनेनोत्कृष्टमीश्वरं चानूद्य ‘स एकः’ इत्यनेन तयोर्निरुपाधिकपरमानन्दस्वरूपेणैकत्वे बोधिते सत्युपाधितत्कृतोत्कर्षापकर्षाणामपोहो भवति ।

एवमुत्कर्षप्रत्यायनद्वारा तदपोहप्रयोजनकत्वादादित्यग्रहणं नानर्थकमिति परिहरति –

नानर्थकमिति ।

उत्कर्षस्यापकर्षनिरूपकत्वादुत्कर्षापोहे निकर्षापोहोऽपि भवतीति मत्वा निकर्षापोहोऽप्यादित्यग्रहणप्रयोजनत्वेनोक्त इति मन्तव्यम् ।

आदित्यदेवतोपाधेरुत्कृष्टत्वे मानमाह –

द्वैतस्य हीति ।

अत्र सवितृशब्दो मण्डलपरः तदन्तर्गतश्च समष्टिलिङ्गदेहोऽपि विवक्षितः । तत्र मण्डलात्मकः सविता मूर्तस्य पर उत्कर्षः सार इति यावत् , तथा तदन्तर्गतो लिङ्गात्मा अमूर्तस्य पर उत्कर्षः, तदुभयमादित्यदेवतोपाधिभूतं मूर्तामूर्तलक्षणस्य द्वैतस्य सारभूतमित्येतद्वाजसनेयके प्रसिद्धमिति द्योतनार्थो हि-शब्दः ।

ननु ब्रह्मात्मैकत्वविज्ञानेनोत्कर्षाद्यपोहे सति किं फलतीत्याशङ्क्याह –

स चेदिति ।

सवित्रादिद्वारा बुद्धिस्थः सर्वोत्कृष्टः परमेश्वर इत्यर्थः । तथा च सोपाधिक ईश्वरः स्वोपाधिभूतं विशेषं परित्यजन् शरीरगतलिङ्गात्मकजीवोपाध्युपमर्दनेन परमानन्दमपेक्ष्य परमानन्दस्वरूपेण सम एकत्वमापन्नो भवति चेदित्यर्थः ।

ततः किमित्यत आह –

न कश्चिदिति ।

निर्विशेषपरमानन्दब्रह्मणा सहैकत्वलक्षणम् ‘स एकः’ इति वाक्ये प्रकृतां गतिं गतस्य विदुषः सगुणमुक्तस्येवोत्कर्षो वा संसारिण इवापकर्षो वा न कश्चिदस्तीति सिध्यतीत्यर्थः ।

ननु निकर्षस्य हेयत्वेऽपि परममुक्तस्योत्कर्षः किमिति हेयः, सूर्यादेरिवोत्कर्षं प्राप्तस्यापि तस्य कृतार्थत्वसम्भवात् , तथा चोत्कर्षापोहप्रयोजनकमादित्यग्रहणमसङ्गतमिति ; नेत्याह –

अभयमिति ।

मुक्तस्योत्कर्षप्राप्त्युपगमे तत्प्रयोजकेनोपाधिनापि भवितव्यम् , तथा च सोपाधिकस्य मुक्तस्य परमानन्दरूपादीश्वराद्भेदावश्यम्भावात्सूर्यवाय्वादेरिव भयमावश्यकमित्येकत्वज्ञानेन मुक्तिं प्राप्तस्य ‘अभयं प्रतिष्ठां विन्दते’ इति वचनमनुपपन्नमेव स्यात् , ततो न विदुष उत्कर्षप्राप्तिरिष्टेति तदपोहप्रयोजनकमादित्यग्रहणमं सङ्गतमेवेति भावः ॥

वृत्तानुवादपूर्वकमुत्तरग्रन्थमवतारयति –

अस्ति नास्तीत्यादिना ।

व्याख्यातो निराकृत इत्यर्थः ।

कथं निराकृत इत्याकाङ्क्षायामाह –

कार्येति ।

कार्यं च रसलाभश्च प्राणनं चाभयप्रतिष्ठा च भयदर्शनं च, एतान्येवोपपत्तय इत्यर्थः ।

विषयाविति ।

अविशिष्टाविति शेषः ।

उच्यत इति ।

'स य एवंवित्’ इत्यादिना ब्रह्मप्राप्तिर्विदुष उच्यत इत्यर्थः ।

ननु तर्हि मध्यमोऽनुप्रश्नो विशिष्येत ; नेत्याह –

मध्यम इति ।

विदुषो ब्रह्मप्राप्तिप्रतिपादनेनान्त्यप्रश्नापाकरणे कृते सति अर्थादविदुषस्तत्प्राप्तिर्नास्तीति निर्णयलाभान्मध्यमप्रश्नो निराकर्तव्यत्वेन नावशिष्यते, अतो न तदपाकरणाय श्रुत्या प्रयत्नः कृत इत्यर्थः । इदमुपलक्षणम् ; अविदुषो ब्रह्मप्राप्तिप्रश्नस्यातिफल्गुत्वाच्च तदपाकरणाय श्रुत्या न यत्यत इत्यपि द्रष्टव्यम् ।

वेदनस्योत्कर्षादिरहिताद्वितीयस्वप्रकाशब्रह्मविषयकत्वलाभे हेतुमाह –

एवंशब्दस्येति ।

लोकशब्दस्य प्रत्यक्षसिद्धभोग्यमात्रपरत्वं व्यावर्तयति –

दृष्टादृष्टेति ।

'अस्माल्लोकात्प्रेत्य’ इत्यनेन सर्वस्मात्कर्मफलाद्वैराग्यं विवक्षितमित्याह –

निरपेक्षो भूत्वेति ।

अत्र येन क्रमेणैव वेदनं प्राप्तं तत्क्रमानुवादपूर्वकमेवं वेदनफलमुच्यत इति प्रतीयते, तां प्रतीतिमाश्रित्य व्याख्यानमिदम् ; विवक्षितं तु व्याख्यानं करिष्यमाणचिन्तावसाने भविष्यतीति मन्तव्यम् ।

एवं विरक्तो भूत्वा प्रथमं पुमान्किं करोति ? तत्राह –

एतमिति ।

यथोक्तमिति ।

'स वा एष पुरुषोऽन्नरसमयः’ इत्यत्रान्नरसविकारत्वेनोक्तमित्यर्थः । विषयजातमित्यनेन व्यष्टिपिण्डव्यतिरिक्तः समष्टिपिण्डात्मा विराडुच्यते ।

विराजं व्यष्टिपिण्डव्यतिरिक्तं न पश्यति चेत्कथं तर्हि पश्यतीत्याकाङ्क्षायां तद्दर्शयन्नुपसङ्क्रामतीत्यस्यार्थमाह –

सर्वमिति ।

समष्टिस्थूलात्मानं विराजमन्नमयात्मानं पश्यति समष्टिव्यष्ट्यात्मकमन्नलक्षणं ब्रह्माहमिति पस्यतीति यावत् ।

तत इति ।

विराडात्मकादन्नमयकोशादान्तरमित्यर्थः ।

एतमिति ।

'अन्योऽन्तर आत्मा प्राणमयः’ इत्यत्र प्रकृतमित्यर्थः ।

अविभक्तमिति ।

सूत्रात्मना एकीभूतमित्यर्थः । अत एव सर्वपिण्डव्यापित्वरूपं सर्वान्नमयात्मस्थत्वविशेषणं प्राणमयस्योपपद्यते । तथा चान्नमयात्मदर्शनानन्तरं तद्धित्वा यथोक्तं प्राणमयात्मानं पश्यतीत्यर्थः । एवमुत्तरत्रापि योजनीयम् ।

उपसङ्क्रामतीति ।

एवं क्रमेणानन्दमयमात्मानमुपसङ्क्रम्यानन्तरमानन्दमयं प्रति पुच्छप्रतिष्ठाभूतमुत्कर्षादिरहितं सत्यज्ञानानन्तलक्षणं ब्रह्माहमस्मीति पश्यंस्तदेव प्राप्नोतीति भावः ।

अथेति ।

एवंविदेवं वेदनानन्तरमित्यर्थः ॥

तत्रैतच्चिन्त्यमिति ।

'स य एवंवित्’ इत्यत्र ‘उपसङ्क्रामति’ इत्यत्र च एवंवित्स्वरूपं सङ्क्रमणस्वरूपं च विचारणीयमित्यर्थः ।

कोऽयमेवंविदित्युक्तं विवृणोति –

किमिति ।

अन्य इत्यस्य विवरणं प्रविभक्त इति पक्षद्वयेऽप्यनुपपत्त्यभावात्संशयो न घटत इति मत्वा पृच्छति –

किं तत इति ।

पक्षद्वयेऽप्यनुपपत्तिं संशयकारणभूतामाह –

यद्यन्यः स्यादित्यादिना ।

'अन्योऽसौ ‘ इत्यनया श्रुत्या जीवपरभेदचिन्तनस्याज्ञानप्रयुक्तत्वप्रतिपादनात्तयोः स्वाभाविकमन्यत्वमेतच्छ्रुतिविरुद्धं चेत्यर्थः ।

आनन्दमयमिति ।

उपसङ्क्रमणस्य प्राप्तिरूपत्वमाश्रित्येदमुदाहरणम् ; तथा च एवंवित्परयोरभेदे तयोः प्राप्तिं प्रति कर्तृकर्मभावो नोपपद्यत इत्यर्थः ।

किं च, तयोरभेदपक्षे किं जीवस्य परस्मिन्नन्तर्भावः किं वा परस्य जीवे ? नाद्यः, तथा सति परव्यतिरेकेण जीवाभावादचेतनानां संसारित्वासम्भवाच्चानुभूयमानं संसारित्वं परमात्मन एव प्रसज्येतेत्याह –

परस्यैवेति ।

द्वितीये दोषमाह –

पराभावो वेति ।

जीवनियन्तृत्वेन श्रुतिसिद्धस्य परस्याभावः प्रसज्येतेत्यर्थः ।

पक्षद्वयेऽप्यपरिहार्यं दोषं श्रुत्वा मध्यस्थश्चिन्तामाक्षिपति –

यद्युभयथेति ।

जीवस्य परस्मादन्यत्वेऽनन्यत्वे चेत्यर्थः ।

नन्वभेदपक्षे प्राप्तो दोषो वक्ष्यमाणरीत्या परिहर्तुं शक्यत इति वदन्तं चिन्तारम्भवादिनं प्रति मध्यस्थ एवाह –

अथान्यतरस्मिन्निति ।

परापरयोर्वास्तवौ भेदाभेदाविति पक्षान्तरं निर्दुष्टं मन्यमानस्य भास्करादेरभिप्रायमनूद्य तस्मिन्नपि पक्षे चिन्तावैयर्थ्यमाह –

तृतीये वेति ।

अदुष्ट इति च्छेदः ।

सिद्धान्ती चिन्तावैयर्थ्यं निराकरोति –

न, तन्निर्धारणेनेति ।

तेषां पक्षाणामन्यतमस्यादुष्टत्वनिर्धारणेनेत्यर्थः । चिन्तां विना निर्धारणासम्भवादिति भावः ।

सङ्ग्रहवाक्यं तटस्थोक्तानुवादपूर्वकं विवृणोति –

सत्यमित्यादिना ।

न शक्य इत्यत्र यदिशब्दोऽध्याहर्तव्यः ।

पुनरपि मध्यस्थश्चिन्तावैयर्थ्यमाह –

सत्यमर्थवतीति ।

न तु निर्णेष्यसीति ।

त्वया निर्णेतुमशक्यमित्यभिसन्धिः ।

अभिसन्धिमानेव तटस्थं निराकरोति –

किमिति ।

निर्णयस्याशक्यत्वमसिद्धमित्यारम्भवादिनोऽपि गूढोऽभिसन्धिः ।

यथाश्रुतमुपालम्भं तटस्थः परिहरति –

नेति ।

वेदवचनं न भवतीत्यर्थः ।

आरम्भवादी न तु निर्णेष्यसीत्यत्र हेतुं पृच्छति –

कथं तर्हीति ।

यदि न वेदवचनं तर्हि कथं न निर्णेष्यसीति वदसीत्यर्थः ।

निर्णयस्याशक्यत्वे स्वाभिसंहिते हेतुमाह –

बह्विति ।

अद्वैतस्यैव वेदार्थत्वात्तत्साधनपरस्त्वमेक एव, भेदवादिनः पुनरसङ्ख्याताः, ततश्च कथं तेषु जीवत्सु तव निर्णयसिद्धिरित्यर्थः ।

'शतमप्यन्धानां न पश्यति’ इति न्यायमाश्रित्यारम्भवादी परिहरति –

एतदेवेति ।

एकयोगिनमिति ।

एकत्ववादिनमित्यर्थः । अनेकयोगिनो नानात्ववादिनो बहवः प्रतिपक्षा यस्य स तथा, तमित्यर्थः । त्वदीयं यदेकत्ववादीत्यादिवचनमेतदेव मम स्वस्त्ययनं निर्णयसामर्थ्यसूचकमित्यर्थः । नानात्ववादिनां बहुत्वेऽपि न तेषां प्राबल्यशङ्का, नानात्वस्य मानशून्यतायास्तत्र तत्रोक्तत्वाद्वक्ष्यमाणत्वाच्चेति भावः ।

तेषां दौर्बल्याभिप्राये स्थिते फलितमाह –

अत इति ।

एवमात्मैकत्वस्य वादिविप्रतिपत्त्या सन्दिग्धत्वात्तन्निर्णयस्य मुक्तिफलकत्वाच्च विषयप्रयोजनवतीमात्मतत्त्वगोचरां चिन्तामारभते –

आरभे च चिन्तामिति ॥

भेदपक्षं भेदाभेदपक्षं चावधारणतुशब्दाभ्यां क्रमेण निराकुर्वन्नेव सिद्धान्तमाह –

स एव तु स्यादिति ।

न तावज्जीवब्रह्मणोर्भेदोऽस्ति मानाभावात् । न चाभेदे परस्यैव संसारित्वं पराभावो वा स्यादिति वाच्यम् , चिदात्मनः परमार्थत एकत्वेऽपि बुद्ध्युपहितश्चिदात्मा जीवः बुद्धिकारणीभूताविद्योपहितश्चिदात्मा परमेश्वर इत्येवं भेदकल्पनया संसारित्वासंसारित्वव्यवस्थोपपादनसम्भवात् ; तथा च श्रुतिः - ‘कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः’ इति । एतेन नाहमीश्वर इति भेदप्रत्यक्षस्य सुखदुःखादिवैचित्र्यादेश्च जीवेश्वरभेदसाधकत्वं निरस्तम् औपाधिकभेदेनैवोक्तप्रत्यक्षाद्युपपत्त्या वास्तवभेदसाधने तत्प्रत्यक्षादेः सामर्थ्याभावात् । अत एव तयोर्वास्तवौ भेदाभेदाविति पक्षोऽपि निरस्तः, एकत्र वस्तुतो भेदाभेदयोर्विरुद्धत्वाच्च । तस्माद्वस्तुतो जीवः पराभिन्नः, ‘अन्योऽसौ’ इत्यत्र भेददृष्टेर्निन्दितत्वात् ‘एकमेवाद्वितीयम्’ ‘तत्त्वमसि’ इत्याद्यभेदश्रुतेश्चेति भावः ।

एवंवित्पर एव स्यादित्यत्र हेत्वन्तरमाह –

तद्भावस्य त्विति ।

तु-शब्दश्चार्थः सन्पञ्चम्या सम्बध्यते ।

विवृणोति –

तद्विज्ञानेनेति ।

परब्रह्मविज्ञानेनेत्यर्थः ।

ननु परस्यैवंविद्भिन्नत्वेऽपि ‘ब्रह्मविदाप्नोति परम् ‘ इत्यत्र विवक्षिता परभावापत्तिरेवंविदः किं न स्यादिति ; नेत्याह –

न हीति ।

अन्यस्य स्वरूपे स्थिते नष्टे वा अन्यात्मकत्वं न ह्युपपद्यत इत्यर्थः ।

अभेदपक्षेऽप्यनुपपत्तितौल्यमाशङ्कते –

नन्विति ।

यद्यपि ब्रह्मस्वरूपस्य सतो ब्रह्मविदस्तद्भावापत्तिर्मुख्या न सम्भवति, तथाप्यौपचारिकी सा सम्भवतीत्याह –

न, अविद्याकृतेति ।

अविद्याकृतो योऽयमतदात्मभावस्तदपोह एवार्थः पुरुषार्थः तत्स्वरूपत्वात्तद्भावापत्तेः न तद्भावानुपपत्तिरित्यर्थः ।

हेतुं विवृणोति –

या हीत्यादिना ।

उपदिश्यते ‘ब्रह्मविदाप्नोति परम्’ इत्यादिश्रुत्येति शेषः ।

अध्यारोपितस्येति ।

एतेन सङ्ग्रहवाक्यगतातदात्मभावशब्देन प्रत्यगात्मन्यभेदेनाध्यस्तोऽन्नमयादिरनात्मा विवक्षित इति सूचितम् । अन्नमयादेरविद्याकृतत्वविशेषणेन विद्यया अविद्यापोहद्वारा तत्कृतान्नमयादेरपोह इति सूचितम् , प्रत्यगात्मन्यध्यस्तस्य कार्यवर्गस्य साक्षाद्विद्यापोह्यत्वाभावात् ; तदुक्तं पञ्चपादिकायाम् - ‘यतो ज्ञानमज्ञानस्यैव निवर्तकम्’ इति ।

देवदत्तस्य ग्रामादिप्राप्तिवदत्र मुख्यां प्राप्तिं विहायामुख्यप्राप्त्यर्थकता फलवाक्यस्य केन हेतुनावगम्यत इति पृच्छति –

कथमिति ।

परप्राप्तिसाधनत्वेन ‘ब्रह्मविद्’ इति विद्यामात्रोपदेशात्सकार्याविद्यानिवृत्तिरेव परप्राप्तिरिति गम्यत इत्याह –

विद्यामात्रेति ।

नन्वप्राप्तप्राप्तिरपि विद्यामात्रफलं किं न स्यादिति ; नेत्याह –

विद्यायाश्चेति ।

च-शब्दः शङ्कानिरासार्थः अवधारणार्थो वा । लोके शुक्तितत्त्वादिगोचरविद्यायाः सकार्याविद्यानिवृत्तिरेव कार्यत्वेन दृष्टा, नाप्राप्तप्राप्तिरपीत्यर्थः ।

ननु सर्वमस्येदं दृष्टं भवति ‘य एवं वेद’ इत्यादाविव ‘ब्रह्मविद्’ इत्यत्रापि विदेर्विद्यावृत्तिरूपोपास्तिवाचित्वाद्विद्यामात्रोपदेशोऽसिद्ध इति ; नेत्याह –

तच्चेहेति ।

विदेरुक्तोपास्तिपरत्वे लक्षणाप्रसङ्गाद्विद्यामात्रमेव तदर्थ इति नासिद्धिशङ्का, उदाहृतश्रुतौ च ‘यां देवतामुपास्से’ इत्युपक्रमानुसारादिलिङ्गबलाल्लक्षणा न दुष्यतीति विशेष इति भावः ।

ननु ‘ब्रह्मविदाप्नोति परम्’ इत्युपदेशस्य ‘मार्गविदाप्नोति ग्रामम्’ इत्युपदेशतुल्यत्वाद्यथा तत्र मार्गविदः क्रियाद्वारा ग्रामप्राप्तिः अवाप्यो ग्रामश्च मार्गविदो गन्तुः सकाशादन्यः, तथात्रापि ब्रह्मविद्यावतो विद्यावृत्तिलक्षणोपास्तिद्वारा परप्राप्तिः प्राप्तव्यं परं च ब्रह्मविदः सकाशादन्यत्स्यात् ; तथा चाविद्यानिवृत्तिरूपापरप्राप्तिरनुपपन्ना, उपास्तेरविद्यानिवर्तकत्वाभावादिति शङ्कते –

मार्गेति ।

शङ्कामेव विवृणोति –

तदात्मत्व इति ।

अविद्यानिवृत्तिमात्ररूपे परात्मभाव इत्यर्थः ।

'ब्रह्मविदाप्नोति’ इत्यत्र ब्रह्मविद्या ‘अहं ब्रह्म’ इत्याकारा विवक्षिता, गुहानिहितत्ववचनेन प्रवेशवाक्येन च तथा निर्णीतत्वात् ; अत एव प्राप्यं परं ब्रह्मापि ब्रह्मविदो न भिन्नम् ; तथा चोपदेशवैषम्यान्नायं दृष्टान्तो युक्त इत्याह –

नेति ।

तत्र हीति ।

यः प्राप्तव्यो ग्रामः तद्विषयं ज्ञानं न ह्युपदिश्यते ‘त्वं ग्रामोऽसि’ इत्यनुक्तेरित्यर्थः ।

न तथेहेति ।

प्राप्तव्यं यत्परं ब्रह्म तद्विषयमेव ज्ञानम् ‘ब्रह्मवित् - - ‘ इत्युपदिश्यते, न तद्व्यतिरेकेण तदावृत्तिलक्षणस्य साधनान्तरस्य तद्विज्ञानस्य वात्रोपदेशोऽस्ति, ‘वेद’ इत्यस्य साधनान्तरादिपरत्वे लक्षणाप्रसङ्गादिति भावः ।

ननु ‘ब्रह्मविदाप्नोति परम्’ इत्यत्र विद्यामात्रश्रवणेऽपि न तन्मात्रं परप्राप्तिसाधनत्वेनोपदिश्यते, किं तु संहितोपनिषद्युक्तैः कर्मज्ञानैः समुच्चितमेव ब्रह्मविज्ञानम् , अतो विद्यामात्रोपदेशोऽसिद्ध इति पुनः शङ्कते –

उक्तकर्मादीति ।

अविद्यानिवृत्तिमात्रे मोक्षे ब्रह्मविज्ञानव्यतिरिक्तसाधनापेक्षाभावात्समुच्चयवादिना ब्रह्मभावलक्षणोऽन्यो वा मोक्षो ज्ञानकर्मसमुच्चयजन्यो वाच्यः, तत्र चानित्यत्वप्रसङ्गदोषः प्रागेवोक्त इत्याह –

न नित्यत्वादिति ।

'ब्रह्मविदाप्नोति’ इत्यत्र समुच्चयोपदेशो न विवक्षित इति प्रतिज्ञार्थः ।

प्रत्युक्तत्वादिति ।

समुच्चयपक्षस्येति शेषः । एवम् ‘तद्भावस्य तु विवक्षितत्वात्’ इत्यादिना एवंवित्पर एव स्यादित्यत्र परप्राप्तिवचनं प्रमाणमित्युपपादितम् ।

तत्रैव हेत्वन्तरमाह –

श्रुतिश्चेति ।

कार्यस्थस्येति ।

देहादिसङ्घातलक्षणे कार्ये साक्षित्वेन स्थितस्य प्रत्यगात्मनो ब्रह्मस्वरूपत्वं दर्शयतीत्यर्थः ।

एवंवित्पर एवेत्यत्र हेत्वन्तरमाह –

अभयेति ।

अभयप्रतिष्ठावचनोपपत्तिमेव प्रपञ्चयति –

यदि हीति ।

यदा एवंवित्स्वस्माद्भिन्नमीश्वरं न पश्यति ततस्तदा सकलजगद्भयहेतोः परमेश्वरस्य स्वस्मादन्यस्याभावाद्विदुषोऽभयं प्रतिष्ठां विदन्त इति फलवचनमुपपन्नं स्यादिति योजना । विदुषः सकाशात्परमेश्वरस्यान्यत्वे तस्मादस्य भयावश्यम्भावादभयप्रतिष्ठावचनोपपत्तये तयोरनन्यत्वं निश्चीयत इति निष्कर्षः ।

नन्वीश्वरस्यानन्यत्वेऽपि राजादेरन्यस्य सत्त्वात्कथमभयसिद्धिरित्याशङ्क्य जीवपरान्यत्ववद्राजादिजगदप्यसदेवेत्याह –

अन्यस्य चेति ।

राजादिप्रपञ्चस्याप्यन्यत्वेन प्रतीयमानस्योक्तवक्ष्यमाणश्रुतिन्यायैरविद्याकृतत्वे सिद्धे सति विदुषो विद्यया सर्वं जगदवस्त्वेवेति दर्शनमुपपद्यते, तथा च न जगतोऽपि विदुषो भयप्रसक्तिरित्यर्थः । एतदुक्तं भवति – श्रुत्यादिप्रमाणजनितया तत्वदृष्ट्या द्वैतस्याग्रहणादसत्त्वमिति ।

अस्मिन्नर्थे दृष्टान्तमाह –

तद्धीति ।

दृष्टान्तवैषम्यमाशङ्कते –

नैवमिति ।

यथा तिमिराख्यदोषरहितचक्षुष्मता द्वितीयश्चन्द्रो न गृह्यते एवं द्वैतं विदुषा न गृह्यत इति न, किं तु गृह्यत एव, अन्यथा विदुषः शास्त्रार्थोपदेशादौ प्रवृत्त्यभावप्रसङ्गादित्यर्थः ।

व्यवहारकाले विदुषा तद्ग्रहणेऽपि समाध्यवस्थायामग्रहणादविद्वत्साधारण्येन सुषुप्तावग्रहणाच्च न वैषम्यमित्याशयेन परिहरति –

न, सुषुप्तेति ।

सुषुप्तादौ द्वैताग्रहणं द्वैतासत्त्वप्रयुक्तं न भवतीति शङ्कते –

सुषुप्त इति ।

यथा इषुकार इष्वासक्तमनस्तया इषुव्यतिरिक्तं विद्यमानमपि न पश्यति, एवं विद्यमानमेव द्वैतं सुषुप्तौ समाधौ च न पश्यतीत्यर्थः ।

दृष्टान्तवैषम्येण निराकरोति –

न, सर्वाग्रहणादिति ।

इषुकारस्य हि सर्वाग्रहणं नास्ति इषुग्रहणस्यैव सत्त्वात् , सुषुप्त्यादौ तु न कस्यापि विशेषस्य ग्रहणमस्ति, अतो द्वितीयचन्द्रस्येव द्वैतस्य कदाचिदग्रहणादसत्त्वमेव वक्तव्यमित्यर्थः ।

ननु द्वैतस्य सुषुप्तादौ चेदनुपलम्भादसत्त्वं तर्हि जाग्रदादावुपलम्भात्सत्त्वमेव किं न स्यादिति शङ्कते –

जाग्रदिति ।

उपलभ्यमानत्वमात्रं न सत्त्वप्रयोजकम् , तथा सति शुक्तिरूप्यद्वितीयचन्द्रादेरपि सत्त्वप्रसङ्गात् , किं तु बाधायोग्यत्वादिकमन्यदेव सत्त्वप्रयोजकम् , तच्च द्वैतस्य नास्ति ‘नेह नानास्ति किञ्चन’ इत्यादौ सहस्रशो बाधदर्शनादित्यभिप्रेत्य द्वैतस्य शुक्तिरूप्यादेरिवान्वयव्यतिरेकाभ्यामविद्याकार्यत्वं दर्शयति –

न, अविद्याकृतत्वादिति ।

सङ्ग्रहं विवृणोति –

यदन्यग्रहणमिति ।

यदन्यत्वेन गृह्यमाणं जगदित्यर्थः ।

अन्वयमाह –

अविद्याभाव इति ।

मुक्तावविद्याया अभावे जगतोऽभावादिति व्यतिरेको बहिरेव द्रष्टव्यः । न चात्र मानाभावः शङ्कनीयः, ‘सत्किञ्चिदवशिष्यते’ इत्यादेर्मुक्तिप्रतिपादकशास्त्रस्य मानत्वात् ।

नन्वविद्यायां सत्यां गृह्यमाणं द्वैतं यद्यसत्तर्हि सुषुप्ते स्वयमेव प्रकाशमानमद्वैतमपि परमार्थं न स्यात् , तदाप्यविद्यायाः सत्त्वादिति मत्वा शङ्कते –

सुषुप्तेऽग्रहणमपीति ।

न विद्यते ग्रहणं स्वेनान्येन वा यस्य तदग्रहणम् , स्वयञ्ज्योतिःस्वभावमद्वैतमिति यावत् ।

अविद्याकालीनस्याप्यद्वैतस्य न कल्पितत्वम् अन्यानपेक्षस्वभावत्वादिति परिहरति –

नेति ।

सङ्गृहीतमर्थं दृष्टान्तपूर्वकं विवृणोति –

द्रव्यस्य हीत्यादिना ।

लोके प्रसिद्धस्य मृदादिद्रव्यस्य अविक्रिया यत्कुलालादिकारकैरविकृतं मृत्स्वरूपमस्ति तत्तस्य तत्त्वम् अनृतविलक्षणं स्वरूपम् उक्तकारकानपेक्षत्वात् , तस्यैव मृदादिद्रव्यस्य या विक्रिया घटादिविकारावस्था सा तस्य अतत्त्वम् अनृतं रूपमित्यर्थः ।

ननु मृद्वस्तुनः कारकापेक्षमपि विकाररूपं वास्तवं किं न स्यादिति चेत् ; नेत्याह –

न हीति ।

कारकापेक्षं विकारजातं वस्तुनो मृदादेस्तत्त्वं वास्तवं रूपं न भवति कादाचित्कत्वाच्छुक्तिरूप्यादिवदित्यर्थः । ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ‘ इति श्रुतिप्रसिद्धिसङ्ग्रहार्थो हि-शब्दः ।

एवं जगत्कारणस्य ब्रह्मणः परानपेक्षस्वभावत्वान्मृदादिद्रव्यस्येव सत्यत्वमभिप्रेत्य मृदादिविकारस्येव ब्रह्मविकारस्य जगतोऽनृतत्वमाह –

सत इति ।

ननु सतः सत्सामान्यरूपस्य ब्रह्मणो विशेषो नाम कः यस्य कारकापेक्षत्वेन मिथ्यात्वमुच्यते ? तत्राह –

विशेषश्च विक्रियेति ।

विक्रिया विकारात्मकं जगदित्यर्थः ।

अयमेव मिथ्याभूतो विशेषः प्रत्यक्षादिना गृह्यते, न केवलं परमार्थसत्यमद्वैतमित्याशयेनाह –

जाग्रदिति ।

ग्रहणपदं गृह्यमाणार्थकम् ।

एवं द्रव्यस्य हीत्यादिना प्रपञ्चितमर्थं सङ्क्षिप्याह –

यद्धि यस्येति ।

अन्याभाव इति ।

यद्यपि मृदादेः कारकापेक्षं घटादिरूपं कारकाभावेऽपि तिष्ठति तथापि शुक्त्यादेरज्ञानादिसापेक्षं रजतादिरूपं तदभावे न तिष्ठति, तथा सद्रूपस्य ब्रह्मणोऽपि मूलाविद्यादिसापेक्षं जगद्रूपं तदभावे न तिष्ठतीति प्रायिकाभिप्रायेण तदुक्तिः । विवक्षितार्थस्तु – यद्धि यस्य कादाचित्कं रूपं न तत्तस्य तत्त्वं यथा शुक्त्यादे रूप्यादि, यथा वा मृदादेर्घटादि ; यद्धि यस्याव्यभिचारिरूपं तत्तस्य वास्तवं रूपम् , परं तु मृदादिस्वरूपमापेक्षिकसत्यम् , ब्रह्म तु पारमार्थिकसत्यं कदापि व्यभिचाराभावादिति । इममेव विभागमभिप्रेत्य परमार्थसत्यस्य ब्रह्मणो लौकिकसत्यं मृदादिश्रुतौ दृष्टान्तत्वेनोपादीयते । एतेनानाद्यज्ञानादेरपि मिथ्यात्वं व्याख्यातम् , अज्ञानादेरपि चैतन्ये कादाचित्कत्वात् । न च हेत्वसिद्धिः, अज्ञानतत्सम्बन्धजीवत्वादीनां विद्यया निवृत्तिश्रवणादित्यन्यत्र विस्तरः ।

उपसंहरति –

तस्मादिति ।

यथा जाग्रत्स्वप्नयोरनुभूयमानो विशेषः कादाचित्कत्वादविद्याकृतः तथा सुषुप्ते सुषुप्त्यादिसाधकत्वेन प्रकाशमानं सदद्वयं वस्तु नाविद्याकृतम् अन्यानपेक्षस्वभावत्वादित्यर्थः ।

एवं स्वमते भयहेतोरन्यस्य परस्याभावादभयं प्रतिष्ठां विन्दत इत्युपपाद्य एवंवित्परस्मादन्य इति पक्षे तदसम्भवमिदानीमाह –

येषामित्यादिना ।

येषां मते परमार्थत एव जीवादन्यः परो जगच्चान्यत् , तेषां मते विदुषो भयनिवृत्तिर्न स्याद्भयहेतोरन्यस्येश्वरस्य सत्त्वादित्यर्थः ।

ननु परमार्थतोऽन्यस्यापि सत ईश्वरस्य विद्यया नाशसम्भवात्स्यादेव भयनिवृत्तिरिति ; नेत्याह –

सतश्चेति ।

च-शब्दः शङ्कानिरासार्थः । आत्महानं स्वरूपनाशः ।

तत्र दृष्टान्तमाह –

न चासत आत्मलाभ इति ।

यथा शशशृङ्गादेरसत आत्मलाभशब्दितोत्पत्तिर्न सम्भवति तथैवेश्वरस्य परमार्थसतो नाशो नोपपद्यत इत्यर्थः । न च परमार्थस्यापि पटादेर्नाशो दृष्ट इति वाच्यम् , पटादौ परमार्थत्वासम्प्रतिपत्तेः भिन्नेश्वरवादिभिरीश्वरनाशेन विदुषो भयनिवृत्त्यनभ्युपगमाच्चेति भावः ।

नन्वीश्वरस्य प्राणिकर्मसापेक्षस्यैवास्माभिर्भयहेतुत्वमुपेयते न सत्तामात्रेण, विदुषस्तु कर्माभावादभयं भविष्यतीति शङ्कते –

सापेक्षस्येति ।

निराकरोति –

न तस्यापीति ।

ईश्वरं प्रति सहायभूतस्य धर्मादेरपि त्वया परमार्थसत्यत्वाभ्युपगमादीश्वरस्येवात्महानं न सम्भवति ; तथा चास्मिन्नपि पक्षे विदुषो भयानिवृत्तिदोषस्य तुल्यत्वान्नायं परिहारो युक्त इत्यर्थः ।

सङ्ग्रहं विवृणोति –

यद्धर्मादीति ।

नित्यमनित्यं वा यदन्यद्धर्मादिलक्षणं निमित्तमपेक्ष्यान्यद्ब्रह्म भयकारणं स्यात्तस्यापि तथाभूतस्येश्वरवत्परमार्थभूतस्य धर्मादेरात्मनाशाभावादित्यर्थः ।

निमित्तपदव्याख्यानम् –

सहायभूतमिति ।

नित्यमिति साङ्ख्यमताभिप्रायम् , तन्मते धर्मादेः प्रकृतिपरिणामस्य प्रकृत्यात्मना नित्यत्वाभ्युपगमात् ।

परमार्थसतोऽपि धर्मादेरात्महानोपगमे बाधकमाह –

आत्महाने वेति ।

यथा शशशृङ्गादेरसतः सत्त्वापत्तावसत्स्वभाववैपरीत्यं तथा सतः परमार्थस्यापि नाशेनासत्त्वापत्तौ सत्स्वभाववैपरीत्यमापद्येत ; एवं सदसतोरितरेतरतापत्तावुपगम्यमानायामात्माकाशादावपि त्वत्पक्षे आश्वासो न स्यात् , आत्माकाशादेरप्यसत्त्वप्रसङ्ग इत्यर्थः ; तस्मादीश्वरस्य तत्सहायभूतधर्मादेश्च नाशासम्भवादभयवचनं भिन्नेश्वरवादे न सम्भवतीति स्थितम् ।

स्वमते तु नोक्तदोष इत्याह –

एकत्वपक्ष इति ।

निमित्तमविद्या, तया सहैव जीवेश्वरविभागादिलक्षणस्य संसारस्य भ्रान्तिसिद्धत्वाद्विद्यया तन्निवृत्तौ सत्यामभयं विदुषः सम्भवतीति स्वमते भयनिवृत्त्यनुपपत्तिदोषो नास्तीत्यर्थः ।

ननु जीवपरयोरेकत्वपक्षेऽपि पूर्वमसतः संसारस्याविद्यादिकारणवशात्सत्त्वापत्तिर्विद्यया चासत्त्वापत्तिरिति स्वभाववैपरीत्यप्रसङ्गदोषस्तुल्य इत्याशङ्क्याह –

तैमिरिकदृष्टस्य हीति ।

दोषवता पुरुषेण दृष्टस्य द्वितीयचन्द्रादेरनिर्वचनीयत्वाद्वस्तुत उत्पत्तिर्विनाशो वा नास्ति, हि प्रसिद्धमित्यर्थः । अयं भावः – चन्द्रद्वित्वादिवदनिर्वचनीयस्य स्थूलसूक्ष्मात्मनानादिकालमारभ्यानुवर्तमानस्य संसारस्याविद्यादिकारणबलेन सर्गादावात्मलाभोपगमेऽपि नासतः सत्त्वापत्तिः असत उत्पत्त्यनुपगमादुत्पन्नस्यापि संसारस्यात्मवत्सत्त्वानुपगमाच्च ; अत एव विद्याबलात्संसारस्यासत्त्वापत्तावपि न सतोऽसत्त्वापत्तिरूपस्वभाववैपरीत्यं संसारस्य सत्त्वानभ्युपगमादेवेति ।

ननु संसारकारणभूताया अविद्याया आत्मधर्मत्वमेवाभ्युपगन्तव्यं धर्म्यन्तरानुपलम्भात् , तथा तन्निवर्तिकाया विद्याया अपि तत्सामानाधिकरण्यलाभायात्मधर्मत्वमेवोपेयमित्यविद्यादिधर्मवता पुरुषेण निर्धर्मकस्य परस्याभिन्नत्वमिति पक्षः कथं सम्भाव्यत इति मन्वानः शङ्कते –

विद्याविद्ययोरिति ।

किं तयोरात्मधर्मत्वं काल्पनिकं विवक्षितं वास्तवं वा ? आद्ये न परापरयोरेकत्वानुपपत्तिरिति मत्वा द्वितीयं निराकरोति –

न, प्रत्यक्षत्वादिति ।

प्रत्यक्षत्वं साक्षिप्रत्यक्षविषयत्वम् , दृश्यत्वमिति यावत् । तथा च विद्याविद्ययोर्दृश्यत्वाद्दृग्रूपात्मधर्मत्वं तयोर्वस्तुतो न सम्भवतीत्यर्थः ।

तयोः स्वरूपकथनपूर्वकं हेतुं साधयति –

विवेकेति ।

सर्वदृश्यविविक्तात्मतत्त्वगोचरा तत्त्वमस्यादिश्रुतिजनिता वृत्तिर्विवेकः तन्निवर्त्या मूलाविद्या अविवेकः ।

ननु दृश्ययोरपि तयोर्द्रष्टृधर्मत्वं किं न स्यादित्याशङ्क्य अन्यत्रादर्शनादित्याह –

न हीति ।

विद्याविद्ययोः प्रत्यक्षत उपलभ्यमानत्वं प्रपञ्चयति –

अविद्या चेत्यादिना ।

चकारोऽवधारणार्थः । किमात्मतत्त्वं जानासीति गुरुणा पृष्टेन शिष्येण आत्मतत्त्वविषये मूढ एवाहं मम स्वरूपभूतं विज्ञानमविविक्तं विविच्य न ज्ञातमित्येवं स्वानुभवेन सिद्धा मूलाविद्या निरूप्यते, तथा विद्योपदेशे प्रवृत्तेन गुरुणा प्रथमं स्वकीया विद्यानुभूयते, पश्चादनुभवसिद्धां तां शिष्येभ्य उपदिशति, शिष्याश्च तां गृहीत्वा उपपत्तिरभिरवधारयन्तीत्यर्थः । विद्याविद्ययोर्दृश्यत्वे नास्ति विवादावसर इत्याशयः ।

तयोरात्मधर्मत्वनिराकरणमुपसंहरति –

तस्मादिति ।

आत्मधर्मत्वासम्भवान्मूढोऽहं विद्वानहमित्यनुभवानुसारेण नामरूपान्तर्भूतान्तःकरणस्यैव विद्याविद्ये धर्मत्वेनावशिष्येते । तदुक्तं प्रागेवान्तःकरणस्थाविति । ननु वृत्तिरूपाया विद्याया अन्तःकरणधर्मत्वेऽपि नाविद्यायास्तद्धर्मत्वम् अविद्याकार्यस्यान्तःकरणस्याविद्याश्रयत्वायोगादिति चेत् ; नायं दोषः, अविद्यायाश्चैतन्याश्रितत्वेऽपि प्रतीतितः कामादिपरिणाम्यन्तःकरणधर्मत्ववर्णनस्यात्र विवक्षितत्वाद् , जीवचैतन्यस्याविद्यावत्त्वेऽपि वस्तुतस्तद्राहित्यान्न ब्रह्मैक्यानुपपत्तिरित्यावेदितमधस्तादिति सङ्क्षेपः ।

ननु विद्याविद्ययोर्नामरूपान्तर्गतान्तःकरणधर्मत्वेऽपि नामरूपयोरेवात्मधर्मत्वमस्तु ; नेत्याह –

नामरूपे चेति ।

नामरूपे चिदात्मनः कल्पितधर्मावेव न वास्तवधर्मौ, चिदात्मनि तयोः शतशो निषेधोपलम्भात् तयोरर्थान्तरत्वाच्चेति भावः । नामरूपे आत्मधर्मौ न भवत इत्यक्षरार्थः ।

तयोश्चिदात्मनः सकाशादर्थान्तरत्वे श्रुतिमाह –

नामरूपयोरिति ।

ते नामरूपे यदन्तरा यस्माद्भिन्ने तन्नामरूपनिर्वहित्राकाशं ब्रह्मेत्यर्थः ।

नामरूपशब्दितस्य प्रपञ्चस्यात्मनि कल्पितधर्मत्वं सदृष्टान्तमाह –

ते च पुनरिति ।

उदयास्तमयवर्जिते सवितरि यथा तौ कल्प्येते तथेत्यर्थः । एवं बहुप्रपञ्चेनैवंवित्पर एवेति साधितम् ।

तत्र पूर्वोक्तामनुपपत्तिमुद्भाव्य निराकरोति –

अभेद इत्यादिना ।

नेति ।

न तावदानन्दमयः परमात्मा तस्य कार्यात्मतायाः प्रागेवोक्तत्वात् ; नापि तत्प्राप्तिः सङ्क्रमणं प्राप्तेः सङ्क्रमणार्थताया निरसिष्यमाणत्वात् , किं तु ब्रह्मात्मैकत्वविज्ञानमात्रकृता भ्रमनिवृत्तिरत्र सङ्क्रमणम् , अतो नोक्तानुपपत्तिरित्यर्थः ।

सङ्ग्रहं विवृणोति –

न, जलूकावदित्यादिना ।

सङ्क्रमणस्य प्राप्तिरूपत्वनिराकरणार्थमाशङ्कामुद्भावयति –

नन्विति ।

'आनन्दमयमात्मानमुपसङ्क्रमति’ इत्युपसङ्क्रमणं श्रूयते ; तच्चान्नमय इवानन्दमयेऽपि मुख्यमेव किं न स्यादिति शङ्कार्थः ।

दृष्टान्तासिद्ध्या निराकरोति –

नेति ।

सङ्ग्रहं विवृणोति –

न मुख्यमेवेत्यादिना ।

आनन्दमयपर्याये सङ्क्रमणं मुख्यं न भवत्येवेति प्रतिज्ञार्थः ।

न हीति ।

बाह्यात्पुत्रभार्यादिलक्षणादस्मादपरोक्षाल्लोकाद्भोगोपायभूतात्प्रेत्य अन्नमयमुपसङ्क्रामतस्तत्त्वविदो जलूकावदन्नमये सङ्क्रमणं न हि दृश्यत इत्यर्थः । यथा एकतृणस्थाया जलूकायास्तृणान्तरप्राप्तिरूपं सङ्क्रमणं दृश्यते, नैवमेवंविदः शरीरस्थस्यान्नमयसङ्क्रमणं दृश्यत इति यावत् । अतो नानन्दमयेऽपि सङ्क्रमणं प्राप्तिरिति भावः ।

ब्रह्मविदः शरीरस्थत्वादेव प्रकारान्तरेण सङ्क्रमणमपि निरस्तमित्याशयेनाह –

अन्यथा वेति ।

नीडे पक्षिप्रवेशवद्वान्नमये सङ्क्रमणं न दृश्यत इत्यर्थः ।

नन्वेवंवित्परयोरभेदेऽपि तस्य प्रवेशादिरूपं परं प्रति सङ्क्रमणं सम्भवति, मनोमयविज्ञानमययोरात्मसङ्क्रमणस्य तथाविधस्य दृष्टत्वादिति मन्वानः शङ्कते –

मनोमयस्येति ।

संशयात्मकवृत्तिमदन्तःकरणं मनोमयः निश्चयात्मकवृत्तिमदन्तःकरणं विज्ञानमय इति विभागः ।

दृष्टान्तासिद्ध्या निराकरोति –

नेति ।

तत्र संशयनिश्चयरूपयोर्वृत्त्योरेव बहिर्विषयदेशे चक्षुरादिद्वारा निर्गमनं पुनः स्वाश्रयं प्रत्यागमनरूपं सङ्क्रमणं च दृश्यते, न तु साक्षान्मनोमयविज्ञानमययोर्बहिर्निर्गमनं स्वात्मनां प्रत्यागमनरूपं च सङ्क्रमणं दृश्यते, न च सम्भवति, स्वात्मनि स्वस्यैव प्रवेशादिक्रियाया विरुद्धत्वादित्यर्थः ।

मनोमयो मनोमयमेवोपसङ्क्रामति विज्ञानमयो विज्ञानमयमेवोपसङ्क्रामतीत्यर्थकल्पनं प्रक्रमविरुद्धं चेत्याह –

अन्य इति ।

एवंविदित्यर्थः ।

एवं दृष्टान्तं निरस्य दार्ष्टान्तिकं निराकरोति –

तथेति ।

आनन्दमय एव सन्नेवंविदानन्दमयं स्वात्मानमुपसङ्क्रामति प्राप्नोति प्रविशतीति वा नोपपद्यते, स्वात्मनि क्रियाविरोधात्प्रक्रमविरोधाच्चेत्यर्थः ।

सङ्क्रमणस्य प्राप्त्यादिरूपत्वनिराकरणमुपसंहरति –

तस्मादिति ।

ननु स्वात्मनि क्रियाविरोधादानन्दमयसङ्क्रमणमानन्दमयकर्तृकं न भवति चेत् , तर्हि अन्नमयाद्यन्यतमकर्तृकमस्तु ; नेत्याह –

नापीति ।

'आनन्दमयमात्मानमुपसङ्क्रामति’ इत्यत्रान्नमयाद्यन्यतमस्य कर्तृत्वेनाश्रवणादिति भावः ।

फलितमाह –

पारिशेष्यादिति ।

प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गाच्छिष्यमाणे संप्रत्ययः परिशेषः, परिशेष एव पारिशेष्यम् , तस्मादित्यर्थः । एतदुक्तं भवति - आनन्दमयसङ्क्रमणे तावदहमनुभवगोचरः कर्तेति निर्विवादम् ; तच्च कर्तृत्वमन्नमयादिष्वपि प्रसक्तम् अन्नमयादीनामप्यहमनुभवगोचरत्वात् ; तत्प्रतिषेधे सत्यहमनुभवगोचरादन्यत्र स्तम्भादिषु तत्कर्तृत्वाप्रसक्तेः शिष्यमाणे चिदात्मन्येवंवित्त्वेन प्रकृते बुद्ध्युपाधिसम्बन्धादानन्दमयसङ्क्रमणकर्तृत्वमस्तीति प्रमारूपः संप्रत्ययो भवति ; तादृशसंप्रत्ययरूपात्परिशेषात्कोशपञ्चकव्यतिरिक्तकर्तृकमानन्दमयसङ्क्रमणमित्युपपद्यते ; एवमन्नमयादिसङ्क्रमणेऽप्येवंविदेव कर्ता, तस्यैव सर्वत्र सङ्क्रमणे कर्तृत्वेन प्रकृतत्वादिति ।

ज्ञानमात्रं चेति ।

तत्त्वज्ञानमात्रकृतं भ्रान्तिनाशरूपमेव सङ्क्रमणमिति चोपपद्यत इत्यर्थः ।

ननु सङ्क्रमशब्दस्य भ्रमनाशे प्रसिद्ध्यभावात्कथमुपपत्तिरित्याशङ्क्याह –

ज्ञानमात्रे चेति ।

ज्ञानमात्रकृते विभ्रमनाशे सङ्क्रमशब्द उपचर्यते न मुख्यस्तत्र, अतो न प्रसिद्ध्यपेक्षेति भावः ।

एतदेव विशदयति –

आनन्दमयेत्यादिना ।

वस्तुतः सर्वान्तरस्य ब्रह्मणो जगत्सृष्ट्वानुप्रविष्टत्वेन श्रुतस्य बुद्धितादात्म्याद्योऽयमन्नमयादिष्वात्मत्वभ्रमो मूलाविद्याकृतः, स मुमुक्षोः कोशविवेकक्रमेणात्मतत्त्वसाक्षात्कारोत्पत्त्या समूलो विनश्यति ।

ततः किम् ? अत आह –

तदेतस्मिन्निति ।

एतदुक्तं भवति - तत्तत्कोशगोचरविभ्रमनाशस्तत्र तत्र सङ्क्रमो विवक्षित इति ।

एवमुपचारे नियामिकां मुख्यार्थानुपपत्तिमुक्तां स्मारयति –

न ह्यञ्जसेति ।

सर्वगतस्येति ।

पूर्णत्वेनात्मानं मन्यमानस्य विदुष इत्यर्थः ।

वस्त्वन्तरेति ।

अत्रोपसङ्क्रमणकर्मत्वेन श्रुतानामन्नमयादीनामप्राप्तग्रामादीनामिवात्यन्तभिन्नत्व - विप्रकृष्टत्वाद्यभावाच्चेत्यर्थः ।

नन्वत्यन्तभेदविप्रकर्षाद्यभावेऽपि मुख्यप्राप्यता किं न स्यादित्याशङ्क्याह –

न च स्वात्मन एवेति ।

न हि रज्जोः स्वाध्यस्तसर्पसङ्क्रमणं मुख्यं दृष्टमित्यर्थः ।

यद्वा विदुषः स्वव्यतिरिक्तवस्त्वभावाच्च न विद्वत्कर्तृकं सङ्क्रमणं मुख्यं सम्भवतीत्याह –

वस्त्वन्तरेति ।

स्वात्मकर्मकमेव तर्हि मुख्यसङ्क्रमणमस्तु ; नेत्याह –

न च स्वात्मन एवेति ।

तत्रोदाहरणमाह –

न हीति ।

इत्थमेवंवित्परयोरभेदसाधनेन सङ्क्रमणमौपचारिकमिति व्याख्याय प्रकरणस्य महातात्पर्यमुपसंहारव्याजेनाह –

तस्मादिति ।

आनन्दमीमांसासङ्ग्रहार्थमादिग्रहणम् । संव्यवहारविषयत्वयोग्यं यदज्ञातं ब्रह्म, तस्मिन्ब्रह्मणि सर्गादिकं लोकभ्रान्तिसिद्धमुपदिश्यते शुद्धब्रह्मप्रतिपत्त्यर्थमेव, न तु श्रुत्या तात्पर्येण प्रतिपाद्यते, सर्गादेर्मायामात्रत्वादित्यर्थः ।

'यतो वाचः ...’ इति मन्त्रो विद्याफलविषय इत्याह –

तमेतमिति ।

एवं विदित्वा क्रमेण कोशानुपसङ्क्रम्येति योजना । यद्यपि कोशानामुपसङ्क्रमणं नाम भ्रमनिवृत्तिरूपो बाध इत्युक्तम् , स च बाधस्तत्त्वज्ञानबलेन युगपदेव सम्भवति रज्जुतत्त्वज्ञानबलेनेव तत्राध्यस्तसर्पधारादीनाम् ; तथापि तत्त्वप्रतिपत्त्युपायभूते कोशविवेचने क्रमस्य प्रागुक्तत्वात्तत्फलप्राप्तावपि स एव क्रमोऽनूदितः श्रुत्येति मन्तव्यम् ।

न केवलं विद्याफलविषय एवायं मन्त्रः, किं तु कृत्स्नवल्ल्यर्थोपसंहारपरश्चेति तात्पर्यान्तरमाह –

सर्वस्यैवेति ॥

'अदृश्येऽनात्म्ये’ इत्यादिनिषेधश्रुतिमभिप्रेत्याह –

निर्विकल्पादिति ।

सर्वविशेषरहितादित्यर्थः ।

'सत्यं ज्ञानमनन्तम्’ इति लक्षणवाक्यमभिप्रेत्याह –

यथोक्तलक्षणादिति ।

आनन्त्यविवरणपराम् ‘आत्मन आकाशः सम्भूतः’ इति सृष्टिश्रुतिमभिप्रेत्याह –

अद्वयादिति ।

यद्वा विशेष्यमाह –

अद्वयादिति ।

ब्रह्मण इत्यर्थः ।

मन्त्रे ‘आनन्दं ब्रह्मणः’ इति भेदनिर्देशः ‘राहोः शिरः’ इतिवदौपचारिक इति मत्वाह –

आनन्दात्मन इति ।

आनन्दस्वरूपादित्यर्थः । ‘आनन्दादात्मनः’ इति व्यस्तपाठेऽप्ययमेवार्थः ।

अभिधानानि वाचकपदानि । तेषां मुख्यविषयत्वमाह –

द्रव्यादीति ।

गुणादिसङ्ग्रहार्थमादिग्रहणम् । सविशोषवस्तुविषयाणीति निष्कर्षः ।

ननु तेषां निर्विशेषे ब्रह्मणि प्राप्तेरप्रसक्तत्वात्कथं प्रतिषेध इत्याशङ्क्याह –

वस्तुसामान्यादिति ।

वस्तुत्वसामान्यादित्यर्थः ।

नन्वप्रकाश्येत्यनुपपन्नम् उपनिषच्छब्दैरवश्यं निर्विकल्पस्य ब्रह्मणः प्रकाशनीयत्वात् अन्यथा ‘तं त्वौपनिषदम्’ इत्युपनिषत्प्रकाश्यत्वश्रुतिविरोधप्रसङ्गादित्याशङ्क्य प्राप्तिनिषेधश्रुतेस्तात्पर्यमाह –

स्वसामर्थ्याद्धीयन्त इति ।

सामर्थ्यं शक्तिः, तद्विषयत्वमेवात्र निषिध्यते, न लक्षणाविषयत्वमपि ; अतो न श्रुत्यन्तरविरोध इति भावः । मनसा सहाप्राप्येति सम्बन्धाद्ब्रह्मणि मनःप्रकाश्यत्वमपि निषिध्यते, स्वप्रकाशस्य तस्य मनःप्रकाश्यत्वायोगात् । तत्र सहशब्देन वाचां मनसश्च सहभाव उच्यते ।

तमुपपादयति –

मन इतीत्यादिना ।

मन इति पदेन प्रत्ययोऽभिधीयते, स च प्रत्ययो ज्ञानसामान्यरूपो न भवति । किं तु वाच इत्यनेन समभिव्याहाराच्छब्दशक्तिजनितं विज्ञानं पर्यवस्यति ।

ततः किमत आह –

तच्चेति ।

यत्र शब्दशक्तिविषयत्वं प्रथममेव प्रवृत्तमस्ति तत्र तदनु शब्दशक्तिजनितविज्ञानप्रकाश्यत्वमपि भवति ; यत्र च तादृशज्ञानप्रकाश्यत्वं तत्र शब्दशक्तिविषयत्वमप्यस्त्येवेति कृत्वा सहभाव उक्त इति निष्कर्षः । तदुक्तं वार्त्तिके - ‘उदपादि च यच्छब्दैर्ज्ञानमाकारवद्धियः । स्वतो बुद्धं तदप्राप्य नाम्ना सह निवर्तते’ इति । धियः अन्तःकरणस्य परिणामरूपं सप्रकारं यज्ज्ञानं शब्दैः शक्त्या उत्पादितम् , तदित्यर्थः । स्वतो बुद्धमित्यस्य स्वप्रकाशमित्यर्थः ।

अतीन्द्रियेऽपीति ।

जगत्कारणाद्यतीन्द्रियार्थेऽपीत्यर्थः ।

तस्मादिति ।

उक्तरीत्या सहैव प्रवृत्तिदर्शनादित्यर्थः ।

एवं वाङ्मनसयोः सहैव प्रवृत्तिमुक्त्वा निवृत्तिरपि सहैवेत्याह –

तस्मादित्यादिना ।

अप्रत्ययविषयादिति ।

प्रत्ययविषयत्वायोग्यादित्यर्थः ।

अनभिधेयादिति ।

शब्दशक्त्ययोग्यादित्यर्थः ।

उभयत्र हेतुं सूचयति –

अदृश्यादिविशेषणादिति ।

निर्विशेषत्वात्स्वप्रकाशत्वाच्चेत्यर्थः ।

सर्वप्रकाशनसमर्थेनेति ।

अग्नितप्तायःपिण्डवच्चैतन्यव्याप्तं वृत्तिज्ञानं समस्तस्य सविशेषस्य प्रकाशने समर्थमपि स्वप्रकाशब्रह्मप्रकाशने सामर्थ्याभावान्निवर्तत इति भावः । शब्दशक्तिजनितविज्ञानस्य निर्विशेषब्रह्मगोचरत्वयोग्यताराहित्यात्तदप्रकाश्यैव निवृत्तिरित्यपि मन्तव्यम् ।

अस्यानन्दस्य पारोक्ष्यवारणाय विद्वत्प्रत्यक्षत्वमाह –

श्रोत्रियस्येति ।

अवृजिनत्वं पापराहित्यम् ।

आनन्दमीमांसावाक्यनिर्दिष्टश्रोत्रियनिरासायात्राकामहतत्वं निरङ्कुशमित्याशयेनाह –

सर्वैषणेति ।

सातिशयानन्दवैलक्षण्यं प्रकृतानन्दस्य दर्शयति –

विषयेति ।

विषयादिसम्बन्धजनितत्वाभावेऽपि गगनादेरिवोत्पत्तिमाशङ्क्याह –

स्वाभाविकमिति ।

अनादिमित्यर्थः ।

अनादेरप्यविद्यादेरिव नाशमाशङ्क्याह –

नित्यमिति ।

सर्वेषु शरीरेषु तस्यैक्यमाह –

अविभक्तमिति ।

अत एवास्यानन्दस्य परमत्वमित्याशयेनाह –

परमानन्दमिति ।

यथोक्तेनेति ।

अन्योऽन्तर आत्मान्योऽन्तर आत्मेत्याद्युक्तेन प्रकारेण यथोक्तमानन्दमात्मत्वेन साक्षात्कृतवानित्यर्थः ।

भयनिमित्ताभावात्कुतोऽपि न बिभेतीत्युक्तमेव विशदयति –

न हीति ।

विदुषो भयनिमित्तं वस्त्वन्तरं नास्तीत्यत्र युक्तिमाह –

अविद्ययेत्यादिना ।

ततः किम् ? अत आह –

विदुषस्त्विति ।

भयनिमित्तस्य अविद्याकार्यस्य नाशादिति सम्बन्धः ।

अधिष्ठानयाथात्म्यगोचरविद्यया अध्यस्तवस्तुनाशे दृष्टान्तमाह –

तैमिरिकेति ।

तैमिरिकदृष्टस्य द्वितीयचन्द्रस्य चन्द्रैकत्वविद्यया नाशवदित्यर्थः ।

ननु विशुद्धब्रह्मप्रतिपादकोऽयं मन्त्रः कथमब्रह्मणि मनोमये उदाहृतः कथं वा तत्र भयनिमित्तनिषेधमकृत्वा भयमात्रनिषेधः कृत इत्याशङ्क्याह –

मनोमये चेति ।

मनोमयशब्दवाच्यस्यास्मदादिमनसो ब्रह्मविज्ञानसाधनत्वात्तत्र मनसि ब्रह्मत्वमध्यारोप्य मनोमये चायं मन्त्र उदाहृत इति योजना ; अतो नोदाहरणानुपपत्तिरिति भावः ।

तत्स्तुत्यर्थमिति ।

मनोमयोपासनस्य ब्रह्मविद्याशेषत्वेन फलस्याविवक्षितत्वात्तदुपासनस्य साक्षाद्भयनिमित्तनिरसने सामर्थ्याभावाच्च मनोमयोपासनस्तुतये तत्र भयमात्रं निषिद्धमित्यर्थः ।

प्रकृते तद्वैषम्यमाह –

इह त्विति ।

अद्वैते विद्याविषये ब्रह्मणि द्वैतावशेषासम्भवाद्भयनिमित्तनिषेध उपपद्यत इत्यर्थः ।

भयनिमित्तनिषेधमाक्षिपति –

नन्वस्तीति ।

परिहरति –

नैवमिति ।

विदुषः साध्वकरणं पापकरणं च भयकारणमस्तीत्येवं न वक्तव्यमित्यर्थः ।

तत्र हेतुं पृच्छति –

कथमिति ।

श्रुत्या हेतुमाह –

उच्यत इत्यादिना ।

यथोक्तमिति ।

'आनन्दं ब्रह्मणो विद्वान् ‘ इत्यादिपूर्वग्रन्थे प्रकृतमित्यर्थः ।

कथं पुनरिति ।

साध्वकरणादिकं कथं सन्तापयत्सदेवंविदमेव न सन्तापयतीति प्रश्नार्थः ।

अहमेवमिति ।

अविदुषामासन्ने मरणकाले एवं श्रुत्युक्तप्रकारेण सन्तापो भवतीति योजना ।

एवमविदुषां पापकरणनिमित्तकोऽपि पश्चात्सन्तापो भवतीत्याह –

तथेति ।

विदुषस्तदभावमाह –

ते एते इति ।

एवंशब्दार्थमेव विवृणोति –

यथेति ।

पुण्यपापयोरात्ममात्रत्वेन दर्शनं विदुषः सन्तापाभावे हेतुरिति प्रश्नपूर्वकमाह –

कस्मात्पुनरित्यादिना ।

एते इति सर्वनाम्नः प्रकृतसाध्वकरणादिपरत्वं व्यावर्तयति –

साध्वसाधुनी इति ।

तापहेतू इतीति इति-शब्दः प्रकारवचनः । अकरणकरणद्वारा तापहेतुत्वेनोक्ते इत्यर्थः ।

नन्वत्र एते आत्मानमिति सामानाधिकरण्यात्पुण्यपापयोरात्माभिन्नत्वं भाति, ततश्चात्माभिन्नत्वकृतं पुण्यपापयोः प्रीणनं बलनं वा वाक्यार्थः स्यात् ; न च तत्सम्भवति, तयोः प्रीत्यादिमत्त्वायोगात् ; न चात्मनः पुण्यपपाभिन्नत्वबोधनद्वारा तत्कृतं प्रीणनादिकमात्मनो भवतीति वाक्यार्थ इह विवक्षित इति वाच्यम् , आत्मनि तापककर्मात्मकत्वस्य प्रीत्यादिहेतुत्वासम्भवात् , तस्य प्रीतिबलनहेतुत्वोक्तावपि भयनिवृत्तिहेतुत्वानभिधानाच्चेत्याशङ्क्य विवक्षितं वाक्यार्थमाह –

परमात्मभावेनोभे पश्यतीत्यर्थ इति ।

'स य एवं विद्वानेते आत्मानं स्पृणुते’ इति वाक्योक्तं पुण्यपापयोरात्ममात्रत्वदर्शनमुत्तरवाक्येनानूद्य तस्य विदुषि तापाभावहेतुत्वं प्रतिपाद्यते हि-शब्दयुक्तत्वादुत्तरवाक्यस्येत्याशयेनाह –

उभे इत्यादिना ।

एवकारमात्मपदेन योजयति –

आत्मस्वरूपेणैवेति ।

पश्यतीति शेषः ।

ननु ज्योतिष्टोमकलञ्जभक्षणादिलक्षणं कर्मास्ति प्रकाशत इत्यनुभवानुरोधात्पुण्यपापयोः सर्वानुगतः सच्चिदंश इतरव्यावृत्तो जडांशश्चास्ति, तथा च चिज्जडोभयरूपयोस्तयोः कथं चिदेकरसात्मभावेन दर्शनमित्याशङ्क्याह –

स्वेनेति ।

स्वीयं यद्विशेषरूपं जडांशः तेन हीने कृत्वा अनुसन्धायेत्यर्थः ।

आत्मानं स्पृणुत एवेति ।

पुण्यपापे चिदंशाभिप्रायेणात्मरूपेणैव पश्यतीत्यर्थः ।

एष एते उभे आत्मानमेव स्पृणुत इत्युक्तम् , तत्र एतच्छब्दार्थं पृच्छति –

क इति ।

श्रुत्योत्तरमाह –

य इति ।

एवमित्यस्य व्याख्यानम् –

यथोक्तमिति ।

'सत्यं ज्ञानम् ‘ इत्यादिमन्त्रब्राह्मणजातेन यथानिरूपितमित्यर्थः ।

यथोक्तं स्वरूपमेव सङ्क्षिप्याह –

अद्वैतमानन्दमिति ।

यः सर्वात्मकमानन्दरूपं ब्रह्मात्मत्वेन वेद स पुण्यपापे अप्यात्मस्वरूपेणैव पश्यतीत्यर्थः । तस्येत्यतः प्राक्तस्मादिति शेषः, हि यस्मादित्युपक्रमात् ।

ननु नास्तिकतमस्य मरणकाले संनिहितेऽपि नास्ति साध्वकरणादिकृतः सन्तापः, तावता पारलौकिकं भयं तस्य परिहृतं न भवति ; तथा सर्वात्मैकत्वदर्शिनः पुण्यपापयोरप्यात्मभावं पश्यतो मास्त्विदानीं भयम् , पारलौकिकं तु कर्मनिमित्तं भयं भविष्यतीत्यविज्ञातमेव ; नेत्याह –

निर्वीर्य इति ।

भर्जितबीजवदिति भावः ।

निर्वीर्यत्वफलमाह –

जन्मारम्भके न भवत इति ।

अतो न विदुषः पारलौकिकभयप्रसक्तिरित्यर्थः ।

इत्युपनिषदित्यस्यार्थमाह –

इतीत्यादिना ।

इतिशब्दपरामृष्टा यथोक्ता ब्रह्मविद्या उपनिषत्परमरहस्यम् , तच्च परमरहस्यमस्यां वल्ल्यां दर्शितमित्यन्वयः ।

परमरहस्यत्वे हेतुः –

यस्मादेवं तस्मादिति ।

यस्माद्यथोक्ता विद्या एवं मुक्तिफला तस्मादित्यर्थः । इतरासां सर्वासां विद्यानां रहस्यभूतानामपि न मुक्तिफलकत्वम् , अतो न परमत्वमिति भावः ।

उपनिषत्पदस्यार्थान्तराभिप्रायेणाह –

परं श्रेय इति ।

अस्यां विद्यायां सत्यामस्य विदुषः परं श्रेयो ब्रह्मस्वरूपभूतम् उप सामीप्येन प्रत्यक्त्वेन निषण्णं नितरां स्थितं भवति यतः, अत इयं विद्या उपनिषदित्यर्थः । इति-शब्दो ब्रह्मवल्लीविवरणसमाप्त्यर्थः ॥

वृत्तानुवादपूर्वकमुत्तरवल्लीमवतारयति –

सत्यं ज्ञानमित्यादिना ।

अनुप्रविष्टशब्देन विवक्षितमर्थमाह –

विशेषवदिवेति ।

सांसारिकधर्मजातं विशेषः ; तस्यावास्तवत्वज्ञापनार्थ इवकारः । तथा च श्रुतिः - ‘ध्यायतीव लेलायतीव’ इति ।

प्रवेशवाक्येन ब्रह्मणो जीवभावोक्तेस्तात्पर्यमाह –

यस्मादिति ।

यस्माद्ब्रह्मैव संसारित्वेनोपुलभ्यत इत्युक्तं तस्मादहं यथोक्तं ब्रह्मैवेति विजानीयादिति तात्पर्यतः प्रदर्शितं भवति । जीवभावेनानुप्रवेशकथनस्य अहं ब्रह्मेति ज्ञानैकप्रयोजनकत्वादित्यर्थः । न हि ब्रह्मैव संसारित्वं प्राप्तमिति ज्ञानात्किञ्चित्प्रयोजनं लभ्यते । प्रतीयमानसंसारित्वनिरसनपूर्वकमहं ब्रह्मेति ज्ञानविवक्षायां तु मुक्तिः प्रयोजनं लभ्यत इति जीवस्य ब्रह्मत्वज्ञान एव प्रवेशवाक्यस्य तात्पर्यम् । एतेनाभेदबोधकवाक्याभावादत्राहं ब्रह्मास्मीति ज्ञानमविवक्षितमिति शङ्कापि निरस्ता वेदितव्या, तात्पर्यतो गुहानिहितवाक्यस्य प्रवेशवाक्यस्य चाभेदज्ञानपरत्वात् ।

अभेदज्ञानफलमप्युक्तमनुवदति –

तस्यैवमिति ।

'इत्युपनिषत्’ इत्युपसंहारवाक्यार्थमप्यनुवदति –

परिसमाप्ता च ब्रह्मविद्येति ।

नन्वेवं वक्तव्यानवशेषणादुत्तरवल्ली व्यर्था ; नेत्याह –

अतः परमिति ।

विद्योक्त्यनन्तरमित्यर्थः । न च कोशपञ्चकविवेचनरूपस्य वक्ष्यमाणस्य तपसोऽपि प्रागभिहितत्वात्पुनस्तदुक्तिर्व्यर्थेति वाच्यम् , तस्यैव तपसो ब्रह्मलक्षणमुखेन कर्तव्यत्वरूपविशेषकथनपूर्वकम् उत्तरवल्ल्याः प्रपञ्चार्थत्वेन पौनरुक्त्याभावात् ।

इतश्च न पौनरुक्त्यमित्याशयेनाह –

अन्नादीति ।

ननु तर्हि तपआदिकमेव वक्तव्यं न त्वाख्यायिकापि ; तत्राह –

आख्यायिकेति ।

नन्वाख्यायिकया कथं स्तुतिलाभः ? तत्राह –

प्रियायेति ।

पिता प्रियाय पुत्राय प्रशस्तामेव विद्यामुपदिशेन्नान्यामिति रीत्या विद्यायाः प्रकर्षो लभ्यत इत्यर्थः । हे भगवन् ब्रह्माधीहि स्मर उपदिशेति यावदिति मन्त्रार्थः ।

अत्तारमिति ।

शरिरेऽन्नशब्दप्रयोगात्तदभ्यन्तरस्य प्राणस्यात्तृत्वमुपचारेणोक्तमिति मन्तव्यम् । यद्वा अन्नशब्देन विराडात्मकं शरीरं विवक्षितम् , तदभ्यन्तरः प्राणश्च सूत्रात्मरूपो हिरण्यगर्भो विवक्षित इति कृत्वा प्राणस्यात्तृत्वमुक्तमिति मन्तव्यम् ।

नन्वन्नप्राणयोरुक्तिः ‘अन्नं ब्रह्मेति व्यजानात्’ ‘प्राणो ब्रह्मेति व्यजानात्’ इति करिष्यमाणे विचार उपयुज्यते, रूपाद्युपलब्धिसाधनानां चक्षुरादीनामुक्तिः क्वोपयुज्यते ? तत्राह –

ब्रह्मोपलब्धौ द्वाराणीति ।

अत्र मनःशब्देन ‘मनो ब्रह्मेति व्यजानात्’ इत्यत्र वक्ष्यमाणमाधिदैविकं मनो गृह्यते । एतच्च ‘विज्ञानं ब्रह्मेति व्यजानात्’ इत्यत्र वक्ष्यमाणस्याधिदैविक विज्ञानस्याप्युपलक्षणम् । वागादीनां चक्षुरादीनां च यथायथं प्राणादिकोशेष्यवन्तर्भूतानां ब्रह्मोपलब्धिद्वारत्वं विवक्षितमिति न चक्षुरादिकथनवैयर्थ्यमिति भावः ।

उक्तानुवादपूर्वकम् ‘यतो वै’ इत्यादेस्तात्पर्यमाह –

उक्त्वा चेत्यादिना ।

निर्विशेषस्य ब्रह्मणो धर्मरूपं लक्षणं न सम्भवतीत्याक्षिपति –

किं तदिति ।

काल्पनिकं धर्मरूपं जगत्कारणत्वं तस्य लक्षणं विवक्षितम् अतो नासम्भव इति श्रुत्या परिहरति –

यत इति ।

प्रयन्तीत्यस्य विवरणमभिसंविशन्तीति ।

तत्राभीत्युपसर्गार्थमाभिमुख्यं विवृणोति –

तादात्म्यमेवेति ।

ब्रह्मणि लीयन्त इत्येव विवक्षितार्थः ।

अत्र ब्रह्मणो भूतलयाधारत्वश्रवणात्प्रकृतित्वरूपं कारणत्वं विवक्षितमित्याशयेनाह –

उत्पत्तीति ।

प्रकृतिरेव हि विकाराणामात्मा स्वरूपमिति स्थापितमारम्भणाधिकरणे, अतो यदात्मकतामित्युक्तम् । यद्यपि ब्रह्मादिस्तम्बपर्यन्तानां भूतानां स्वत उत्पत्त्यादयो न सन्ति, तथापि स्थूलसूक्ष्मोपाधिविशिष्टत्वाकारेण तेषामपि ते सन्तीति भावः । नन्वत्र महाभूतानामाकाशादीनां ग्रहणं कुतो न क्रियते प्राणिष्विवाकाशादिष्वपि भूतशब्दस्य प्रसिद्धत्वात् ? अत एव ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते’ इत्यत्र भूतशब्देन महाभूतानां ग्रहणमाचार्यैरेव कृतम् , तथा जन्मादिसूत्रे द्विविधान्यपि भूतानि गृहीतानि ; तथा च कथमत्र प्राणिनामेव ग्रहणमिति चेत् , उच्यते - भूतशब्दस्योभयत्र रूढत्वेऽपि प्राणधारणकर्तृवाचिजीवन्तीत्युपपदानुसारेण प्राणिरूढेरेवोन्मेषो न महाभूतविषयरूढेरिति नात्राकाशादिग्रहणप्रसक्तिः ‘सर्वाणि ह वा इमानि भूतानि’ इत्यत्र च ‘अस्य लोकस्य का गतिः’ इति पृथिवीलोकादिकारणप्रश्नानुसारेण महाभूतरूढेरेवोन्मेषो न प्राणिरूढेः ; जन्मादिसूत्रे च जगत्कारणवाक्यानां सर्वेषामेवोदाहरणत्वाद्वाक्यान्तरानुसारेण द्विविधान्यपि भूतानि गृहीतानीति न किञ्चिदवद्यम् ।

अत्र विवक्षितं लक्षणमाह –

तदेतदिति ।

भूतकारणत्वमित्यर्थः । श्रुतौ तद्ब्रह्म तद्विजिज्ञासस्वेत्यर्थक्रमो बोध्यः ।

यद्वा, ननु ब्रह्म जिज्ञासवे कथं जगत्कारणं जिज्ञास्यत्वेनोपदिश्यते ? तत्राह श्रुतिः –

तद्ब्रह्मेति ।

अस्मिन्पक्षे यथाश्रुत एवार्थक्रमः ।

ननु विजिज्ञासस्वेति पित्रा न वक्तव्यम् , स्वरूपविशेषजिज्ञासायाः प्रागेव सिद्धत्वादित्याशङ्क्याह –

यदेवंलक्षणमिति ।

अन्नादेर्ब्रह्मोपलब्धिद्वारत्वमन्यत्रापि प्रसिद्धमित्याह –

श्रुत्यन्तरमिति ।

षष्ठ्यन्तप्राणादिशब्दोपात्तस्य कार्यकरणसङ्घातजातस्याधिष्ठानतया सत्तास्फूर्तिप्रदं द्वितीयान्तप्राणादिशब्दोपात्तं प्रत्यगात्मानं ये श्रुतिन्यायाभ्यां विदुः ते सृष्टेः पूर्वकालेऽपि स्थितं कूटस्थं ब्रह्म आत्मत्वेन निचिक्युर्जानीयुः नेतरे प्रत्यगात्मस्वरूपज्ञानरहिता इति श्रुत्यन्तरार्थः । योऽन्नादेरधिष्ठानतया सत्ताप्रकाशरूपः प्रत्यगात्मा स ब्रह्मैवेत्येवंप्रकारेण ब्रह्मोपलब्धिद्वारत्वं तत्रावगम्यत इति भावः । पितुरिति पञ्चमी । तस्माच्छ्रुत्वेति योजना ।

ननु पित्रा तपसा ब्रह्म विजिज्ञासस्वेत्यनुक्तत्वात्कथं तपसि ब्रह्मविज्ञानसाधनत्वं भृगुणा विनिश्चितम् ? न हि तन्निश्चयं विना तत्र प्रवृत्तिस्तस्य सम्भवतीति शङ्कते –

कुतः पुनरिति ।

परिहरति –

सावशेषोक्तेरिति ।

सावसेषोक्तेस्तपसि ब्रह्मविज्ञानसाधनत्वप्रतिपत्तिर्भृगोरभूदित्यर्थः ।

गुरूक्तार्थानुवादपूर्वुकं तदुक्तेः सावशेषत्वं साधयति –

अन्नादीत्यादिना ।

ब्रह्मणः प्रतिपत्तौ द्वारभूतमन्नादिकम् ‘अन्नं प्राणम्’ इत्यादिनोक्तवानित्यर्थः ।

सावशेषं हि तदिति ।

यद्भूतजन्मादिकारणं तद्ब्रह्म, तत्प्रतिपत्तौ चान्नादि द्वारमित्येतादृशमुपदेशनं सावशेषमिति ।

अत्र हि-शब्दोक्तं हेतुमाह –

साक्षादिति ।

त्वं ब्रह्मेत्यपरोक्षतया ब्रह्मणो निर्देशाभावादित्यर्थः ।

नन्वेतावता कथं गुरूक्तेः सावशेषत्वं सिध्यति ? तत्राह –

अन्यथा हीति ।

सावशेषत्वाभावे हीत्यर्थः ।

स्वरूपेणैवेति ।

प्रत्यक्त्वेनैवेत्यर्थः । वस्तुतः प्रत्यगात्मस्वरूपत्वाद्ब्रह्मण इति भावः ।

भृगोर्वास्तवस्वरूपज्ञाने ताटस्थ्यं वारयति –

जिज्ञासव इति ।

गुरोर्वास्तवस्वरूपबोधने उपेक्षां वारयति –

स्वपुत्रायेति ।

निर्देशस्वरूपमेव दर्शयति –

इदमित्थंरूपमिति ।

इदं त्वया पृष्टं ब्रह्म इत्थंरूपं तव देहे बुद्ध्यादिसाक्षितयोपलभ्यमानचैतन्यरूपमिति निर्देष्टव्यमिति योजना ।

ननु तथैव पित्रा निर्दिष्टं ब्रह्म ; नेत्याह –

न चैवमिति ।

अनुपलम्भादिति भावः ।

ननु तर्हि कीदृशं ब्रह्मोक्तवानिति पृच्छति –

किं तर्हीति ।

परोक्षतयैव ब्रह्मोक्तवानित्याह –

सावशेषमेवेति ।

इत्थं सावशेषोक्तेरिति हेतुं प्रसाध्य तेन तपसि ब्रह्मज्ञानसाधनत्वप्रतिपत्तिप्रकारमाह –

अत इति ।

सावशेषोक्तेरित्यर्थः ।

साधनान्तरमिति ।

स्वस्मिन्विधिवदुपसदनादिलक्षणं यत्साधनमस्ति तदपेक्षयान्यत्साधनमित्यर्थः । ननु परोक्षतया ब्रह्मोपदेशस्य वस्तुतः सावशेषत्वेऽपि तस्य तत्सावशेषत्वं शिष्येण कथं ज्ञातम् , प्रत्यगात्मैव ब्रह्मेति ज्ञानं विना तदुपदेशस्य सावशेषत्वज्ञानासम्भवादिति चेत् ; नैवम् , ब्रह्मवित्सभायां तदीयव्यवहारादिना सामान्यतो जीवो ब्रह्मेति ज्ञात्वा तदैक्यापरोक्ष्याय गुरूपसदनसम्भवेन परोक्षोपदेशस्य सावशेषत्वज्ञानसम्भवात् ।

ननु ब्रह्मात्मैक्यसाक्षात्कारं प्रति चित्तगतप्रतिबन्धनिवृत्तिद्वारा तत्सम्पादनसमर्थं साधनान्तरं ममापेक्षते पिता नूनं निश्चय इत्यनेन प्रकारेण स्वस्यानुष्ठेयं सामान्यतः साधनान्तरं निश्चितमित्यस्तु, तच्च साधनान्तरं तप एव पितुराशयस्थमिति कथं निश्चितमितयाशङ्क्य योग्यताविशेषादित्याह –

तपोविशेषेति ।

तपोरूपसाधनविशेषेत्यर्थः ।

सर्वेति ।

सर्वेषां ज्ञानसाधनानां मध्ये तपसो ज्ञानं प्रत्यतिशयितसाधनत्वेन ब्रह्मविद्व्यवहारे प्रसिद्धत्वादित्यर्थः ।

सङ्ग्रहवाक्यं विवृणोति –

सर्वेषां हीति ।

साध्यपदं ज्ञानपरम् , तस्य नियतत्वमैकान्तिकफलत्वं ; तेन नियतसाध्येन सह साधनतया सम्बद्धानामित्यर्थः ।

तस्मादिति ।

सावशेषोक्त्यादिलिङ्गादित्यर्थः ।

तपसः स्वरूपं दर्शयति –

तच्चेति ।

समाधानमिति ।

उदाहरिष्यमाणस्मृतिगतस्यैकाग्र्यपदस्य व्याख्यानं समाधानमिति । तत्र बाह्यकरणानां समाधानं विषयेभ्यो व्यावृत्तत्वरूपं विवक्षितम् , अन्तःकरणस्य समाधानं तत्त्वे स्थापनमिति विभागः । स्मृतौ तपसः परमत्वविवरणमुत्तरार्धम् । तपः सर्वधर्माणां मध्ये वस्तुगत्या ज्यायो भवति ; स च तपोरूपो धर्मः पर इति विद्वद्भिरप्युच्यत इति तदर्थः । परमार्थतस्तु श्रुतौ स्मृतौ च तपःपदं भाष्यगतसमाधानपदं च तत्त्वचिन्तापरम् , न समाधिपरम् , ‘तप आलोचने’ इति स्मरणात् महावाक्यार्थज्ञानं प्रति त्वम्पदार्थशोधनरूपस्यालोचनस्यैव साधकतमत्वाच्च, अत्र गुरूपदिष्टस्य ब्रह्मलक्षणस्यापि क्रमेण कोशेभ्यः सकाशादात्मतत्त्वस्य विवेचन एवोपयोगाच्च ब्रह्म जिज्ञासोर्भृगोर्जिज्ञासिते ब्रह्मणि विचारं विना जिज्ञासानिवर्तकनिर्णयायोगाच्च । अत एव ‘तद्विजिज्ञासस्व’ इति श्रुतिमूलके जिज्ञासासूत्रे ब्रह्म जिज्ञासोर्विचार एव कर्तव्यत्वेनोपदिष्टः । अत एव चात्र भाष्यवार्तिके प्रथमं यथाश्रुतभाष्यादिकमनुरुध्य पश्चात्तपःशब्दो विचारपरत्वेनोपपत्तिपूर्वकं योजितः । तथा च वार्त्तिकम् - ‘अन्वयव्यतिरेकादिचिन्तनं वा तपो भवेत् । अहं ब्रह्मेति वाक्यार्थबोधायालमिदं यतः’ इति । सूतसंहितायां परमेश्वरेणाप्युक्तम्‌ - ‘कोऽहं मुक्तिः कथं केन संसारं प्रतिपन्नवान् । इत्यालोचनमर्थज्ञास्तपः संशन्ति पण्डिताः’ इति ॥

तद्धीति ।

अन्नं हीत्यर्थः ।

अन्नाद्ध्येवेति ।

इदं वाक्यमानन्दवल्लीगतेन ‘अन्नाद्वै प्रजाः प्रजायन्ते’ इति वाक्येन समानार्थमिति नास्य व्याख्याने व्याप्रियते ।

तस्मादिति ।

ब्रह्मलक्षणोपेतत्वादित्यर्थः ।

'तद्विज्ञाय’ इत्यस्यार्थमाह –

स एवमिति ।

उपपत्त्या चेति ।

अन्नशब्दितस्य विराजः श्रुतिषूपास्यत्वश्रवणादब्रह्मण उपास्यत्वायोगादित्याद्युपपत्त्या चेत्यर्थः । उपपत्त्या चान्नं ब्रह्मेति विज्ञायेति योजना ।

उत्पत्तिदर्शनादिति ।

ब्रह्मणस्तावदुत्पत्तिर्नास्ति तस्य नित्यत्वश्रवणात् अन्नस्य च हिरण्यगर्भादुत्पत्तेः श्रुतिषु दर्शनात्पृथिव्यादिस्थूलभूतात्मकस्यान्नस्य भूतकारणत्वस्यापि दर्शनाच्चेत्यादिकमालोचयतस्तस्यान्नं ब्रह्म न वेति संशय उत्पन्न इत्यर्थः ।

असकृत् ‘तपसा ब्रह्म विजिज्ञासस्व’ इत्युपदेशस्य तात्पर्यप्रदर्शनपूर्वकमर्थमाह –

तपस इत्यादिना ।

निरतिशयमिति ।

सम्पूर्णमित्यर्थः ।

तावत्तप एवेति ।

विचारं विना जिज्ञासानिवृत्त्ययोगादिति भावः । श्रुतौ ‘तपो ब्रह्म’ इति वाक्यं विधित्सितस्य तपसो ब्रह्मत्वेन स्तुत्यर्थमिति मन्तव्यम् ।

प्रथमपर्यायस्थम् ‘तद्विज्ञाय’ इत्यादिवाक्यव्याख्यानमन्यत्राप्यतिदिशति –

एवं सर्वर्त्रेति ।

'प्राणो ब्रह्मेति व्यजानात्’ इत्यादिवाक्यमभिप्रेत्याह –

ऋज्वन्यदिति ।

स एव ऋज्वर्थः प्रदर्श्यते, तथा हि - स तपः अतप्यत, अन्नस्य सूत्रात्मरूपप्राणपरतन्त्रस्य न ब्रह्मलक्षणं निरपेक्षं सम्भाव्यते प्राणस्य तु स्वातन्त्र्यादिसत्त्वात्तत्सम्भवतीत्यादि लक्षणं विचारं कृतवान् । एवं तपः कृत्वा प्राणो ब्रह्मेति निश्चितवान् , तन्निश्चयोपयोगित्वेन प्राणे ब्रह्मलक्षणं च योजितवानित्याशयेनाह श्रुतिः प्राणाद्ध्येवेत्यादिना । अन्नस्य प्राणाधीनत्वादन्नज्जायमानानि भूतानि प्राणादेव जायन्त इत्ययमर्थो युक्त एवेति द्योतनार्थो हि-शब्दः । तद्विज्ञाय लक्षणोपपत्तिभ्यां प्राणो ब्रह्मेति विज्ञाय पुरनरेव प्राणब्रह्मणि संशयमापन्नो वरुणं पितरमुपगतवान् । संशयकारणं तु प्राणस्यापि मनःपारतन्त्र्यं ज्ञानशक्तिराहित्यादिकमूहनीयम् । इत्थं प्राणब्रह्मणि संशयमापन्नो मुख्यं ब्रह्मान्यदन्वेषमाणो भृगुः पुनर्विचारं कृतवान् - प्राणस्य मनसा निरोधदर्शनेन प्राणापेक्षया मनसः स्वातन्त्र्याज्ज्ञानशक्तिमत्त्वात् , अत एव मनसि ब्रह्मलक्षणसम्भवाच्च आधिदैविकं समष्ट्यन्तःकरणमेव ब्रह्मेति निश्चितवान् । एवं मनो ब्रह्मेति विज्ञाय पुनस्तत्रापि संशयमापन्नो वरुणमुपगतवानित्यादि समानम् । संशयकारणं त्वस्मदादिमनोवदाधिदैविकमनोऽपि करणकोटिप्रविष्टत्वाद्विज्ञानशब्दितकर्तृपरतन्त्रं भवति । न हि परतन्त्रस्य ब्रह्मलक्षणं मुख्यं सम्भवतीत्यादिदोषदर्शनमिति बोध्यम् । एवं मनसि ब्रह्मलक्षणायोगात्कर्तरि च स्वातन्त्र्येण तद्योगादित्यादिविचारं कृत्वा विज्ञानमाधिदैविकं महत्तत्त्वं ब्रह्मेति निश्चितवानित्यादि समानम् । पुनश्च विज्ञानब्रह्मण्यपि तस्य जन्मनाशादिश्रवणलिङ्गेन संशयमापन्नो वरुणमुपगतवानित्याद्यूहनीयम् ॥

'आनन्दो ब्रह्मेति व्यजानात्’ इत्यादि व्याख्यातुमुपक्रमते –

एवं तपसेत्यादिना ।

विशुद्धात्मेति ।

विशुद्धान्तःकरण इत्यर्थः । अत्र विशुद्धिरन्नप्राणादिषु ब्रह्मलक्षणस्य साकल्येन दर्शनविरोधिदोषदर्शनरूपा विवक्षिता प्रकृतत्वादिति बोध्यम् । शनैः शनैरन्तरनुप्रविश्येति । आध्यात्मिककोशानामिवाधिदैविकानामन्नप्राणादिकोशानामप्युत्तरोत्तरस्य पूर्वपूर्वापेक्षया क्रमेणान्तरत्वं निश्चित्येत्यर्थः ।

आन्तरतममिति ।

सर्वान्तरतममित्यर्थः । स्थूलसूक्ष्मकारणात्मकस्य सर्वस्य दृश्यजातस्य विचारेणैव मिथ्यात्वं तदधिष्ठानभूतस्य प्रत्यगानन्दस्य सर्वान्तरत्वं सर्वकारणत्वं च निश्चित्य तदेवानन्दरूपं ब्रह्माहमिति साक्षात्कृतवानित्यर्थः ।

भृगोस्तपसैव ज्ञानमुत्पन्नमिति वदन्त्याः श्रुतेस्तात्पर्यमाह –

तस्मादिति ।

तपसैव ज्ञानोदयदर्शनादित्यर्थः । समाधानपदं विचारपरमिति प्रागुक्तमत्राप्यनुसन्धेयम् ।

प्रकरणार्थ इति ।

तपसा भृगोर्ज्ञानमुत्पन्नमिति यथाश्रुतार्थे प्रयोजनाभावेन प्रकरणस्य तत्र तात्पर्यायोगादिति भावः । श्रुतौ आनन्दं प्रयन्त्यभिसंविशन्तीति, तस्माद्युक्तमानन्दस्येदं लक्षणमित्याभिप्रायः ।

'सैषा भार्गवी’ इत्यादिवचनं न पितुर्न वा पुत्रस्येत्यसङ्गतिमाशङ्क्याह –

अधुनेति ।

आख्यायिकातोऽपसृत्येति ।

कथारूपत्वं परित्यज्येत्यर्थः । सा पूर्ववल्ल्यां प्रकृता । एषा अस्यां वल्ल्यां संनिहिता । विदिता प्राप्ता ।

व्योमस्वरूपमाह –

हृदयाकाश इति ।

हृदयाकाशाख्ये परमे व्योम्नि या गुहा बुद्धिः तस्यां य आनन्दः तस्य कारणत्वादद्वैतत्वम् ; तस्मिन्प्रतिष्ठितेत्यर्थः ।

ननु कस्मादारभ्य प्रवृत्ताया विद्यायाः प्रत्यगानन्दे परिसमाप्तिरुच्यते ? तत्राह –

अन्नमयादिति ।

'अन्नं ब्रह्म’ इत्यारभ्य पूर्वपूर्वप्रहाणेनोपरि प्रवृत्तेत्यर्थः । तथा चान्नमयादिकोशजातादान्तरतममानन्दरूपमद्वितीयं वस्तु ब्रह्मेत्ययमर्थ आख्यायिकायां निष्पन्न इत्यनया श्रुत्या दर्शितं भवतीति भावः ।

'य एवं वेद’ इत्यादेरर्थमाह –

य एवमन्योऽपीत्यादिना ।

अनेनैव क्रमेणेति ।

अन्नादिषु ब्रह्मलक्षणयोजनारूपेणैव प्रकारेणेत्यर्थः ।

अनुप्रविश्येति ।

अन्नादिषु ब्रह्मत्वबुद्धिपरित्यागपूर्वकं सर्वान्तरमानन्दं कारणत्वेन सम्भाव्य तमानन्दं ब्रह्मभूतमात्मत्वेन यो वेदेत्यर्थः ।

विदुषो ब्रह्मानन्दे प्रतिष्ठारूपफलकीर्तने तत्क्रतुन्यायं सूचयति –

विद्याप्रतिष्ठानादिति ।

विद्याया ब्रह्मानन्दे प्रतिष्ठितत्वात्तादृशमानन्दं विद्वानपि तत्र प्रतितिष्ठतीति युक्तमित्यर्थः विवक्षितमर्थं दर्शयति –

ब्रह्मैवेति ।

नन्वश्रुतं प्रभूतत्वविशेषणं कथं निक्षिप्यते ? तत्राह –

अन्यथेति ।

प्रभूतत्वविशेषणं विना अन्नसामान्यमात्रेणैवान्नवत्त्वे विवक्षिते सति सर्वोऽपि जन्तुः शरीरस्थित्याक्षिप्तेनान्नेनान्नवानेवेति कृत्वा विद्याबलाद्विदुषोऽन्ने विशेषो न स्यात् , अतः प्रभूतत्वविशेषणमावश्यकमित्यर्थः ।

ननु सर्वोऽपि जन्तुरन्नमत्त्येव ; तत्राह –

दीप्ताग्निरिति ।

अन्नवत्त्वं दीप्ताग्नित्वं विना व्यर्थमिति भावः । ननु कृतकृत्यस्य ब्रह्मविदो नेदं फलं भवितुमर्हति, न वा ब्रह्मविद इदं फलं नियमेन दृश्यते, न वा चित्रायागफलन्यायेनास्मिञ्जन्मन्यनुपलभ्यमानस्यामुष्मिकत्वं कल्पयितुं शक्यते तस्य पुनर्जन्माभावात् , तस्मादसङ्गतमिदं फलवचनमिति चेत् ; उच्यते - यथा भूमविद्यायाम् ‘स एकधा भवति’ इत्यादिना सगुणविद्याफलं भूमविद्याफलत्वेन सङ्कीर्त्यते भूमविद्यास्तुत्यर्थम् , तथा वक्ष्यमाणान्नान्नादत्वोपासनफलं प्रकृतब्रह्मविद्याफलत्वेन सङ्कीर्त्यते तत्स्तुत्यर्थमित्यदोषः । एतच्च व्रतोपदेशस्यान्नस्तुत्यर्थत्ववर्णनेन भाष्ये वर्णितप्रायमेवेति मन्तव्यम् ॥

न निन्द्यादिति ।

अपकृष्टमन्नं प्राप्तं न निन्द्यादित्यर्थः, ‘यदृच्छया चोपपन्नमद्याच्छ्रेष्ठमुतावरम्’ इति स्मृतिदर्शनात् ।

ननु ब्रह्मविदः कर्तव्याभावात्कथं तस्यानुष्ठेयतया व्रतमुपदिश्यते ? तत्राह –

व्रतोपदेश इति ।

ननु विदुषा निरसनीयस्यान्नस्य कथं स्तुत्यर्थत्वम् ? तत्राह –

स्तुतिभाक्त्वं चेति ।

शरीरमनआदिरूपेण परिणतिद्वारा अन्नस्य विद्यासाधनत्वादित्यर्थः ।

प्रसङ्गात्काम्यान्युपासनान्याह –

प्राणो वा इत्यादिना ।

तेषां सकामानां प्रजादिफलसम्पादकत्वेऽपि निष्कामनयानुष्ठितानां चित्तैकाग्र्यद्वारा विद्यासाधनत्वाद्विद्याप्रकरणे सङ्गतिरिति वा मन्तव्यम् ।

ननु प्राणस्य कथमन्नत्वमित्याशङ्क्य प्रसिद्धान्नसादृश्यादित्याशयेनाह –

शरीरेऽन्तर्भावादिति ।

एतदेवविवृणोति –

यद्यस्येति ।

तत्तस्यान्नमितीह विवक्षितमित्यर्थः ।

‘प्राणो वा अन्नम्’ इत्यत्र हेतुप्रतिपादकत्वेन ‘शरीरे प्राणः प्रतिष्ठितः’ इति वाक्यमाकृष्य योजयति -

शरीरे चेति ।

तस्मादिति ।

प्राणस्य शरीरे प्रतिष्ठितत्वादित्यर्थः ।

'प्राणे शरीरं प्रतिष्ठितम्’ इति वाक्यसङ्गत्यर्थं श्रुतावपेक्षितं पूरयति –

तथेति ।

प्राणे शरीरस्यान्तर्भावाभावेऽपि प्राणाधीनास्थितिकत्वमात्रेणान्नत्वविवक्षेति भावः ।

'प्राणो वा अन्नम्’ इत्यादेः फलितार्थकथनपरम् ‘तदेतदन्नम्’ इति वाक्यं व्याचष्टे –

तत्तस्मादिति ।

उभयमिति ।

प्रकृतत्वाविशेषादिति भावः ।

श्रुतावपेक्षितं पूरयति –

अन्नादं चेति ।

यत उभयमप्यन्नमन्नादं च तस्मादन्नमन्ने प्रतिष्ठितम् अन्नादश्चान्नादे प्रतिष्ठित इति पर्यवसितार्थ इति भावः ।

उभयोरप्यन्नत्वे अन्नादत्वे च श्रुत्युक्तं नियामकं विशदयति –

येनेति ।

फलितं स्वयमुपसंहरति –

तस्मादिति ।

उभयोरन्नान्नादत्वगोचरमुपासनं विधत्ते –

स य इति ।

अन्नान्नादात्मनैवेति ।

शरीरप्राणात्मनैवेत्यर्थः । प्रतितिष्ठति, चिरं जीवतीति यावत् ॥

शरीरप्राणोभयमन्नान्नादत्वगुणकमुपासीनस्यान्नापरिहाराख्ये व्रते विवक्षिते सत्यर्थादन्नस्तुतिरपि पूर्ववल्लभ्यत इत्याशयेनाह –

पूर्ववत्स्तुत्यर्थमिति ।

आर्थिकस्तुतिलाभप्रकारमेव दर्शयति –

तदेवेति ।

तदेवान्नमपरिह्रियमाणं सत्स्तुतं स्यादिति सम्बन्धः ।

स्तुतमित्यस्य विवरणम् –

महीकृतमिति ।

लोको ह्यन्ने शुभाशुभशब्दितौ गुणदोषौ कल्पयित्वा गुणवदन्नमुपादत्ते दोषवदन्नं परिहरति, तथा न परिहरेदिति व्रतोपदेशः । अत्राशुभपदमन्नगतावरत्वरूपदोषपरं न शास्त्रीयदोषपरम् , तस्मिन्सति पीरिहारावश्यम्भावादिति मन्तव्यम् ।

'प्राणो वा अन्नम्’ इत्यादिवाक्यव्याख्यानप्रकारमन्यत्रातिदिशति –

एवं यथोक्तमिति ।

'आपो वा अन्नम् , ज्योतिरन्नादम्’ इत्यत्र शरीरादिसङ्घातान्तःप्रविष्टमेव जलं तेजश्च गृह्यते प्राणशरीरसमभिव्याहारात् । एवम् ‘पृथिवी वा अन्नम् , आकाशोऽन्नादः’ इत्यत्रापि पृथिव्याकाशयोः शरीरादिसङ्घातान्तःप्रविष्टयोरेव ग्रहणं विवक्षितमिति मन्तव्यम् ॥

तथेति ।

अन्नान्नादत्वगुणकत्वेन पृथिव्याकाशद्वयोपासकस्य स्वगृहे वासार्थमागतं न निवारयेदित्येतद्व्रतमित्यर्थः ।

बह्वन्नसङ्ग्रहे वसत्यर्थमागतानामप्रत्याख्यानरूपं व्रतमेको हेतुरुक्तः ; तत्रैव विद्वदाचाररूपं हेत्वन्तरमाह –

यस्मादिति ।

एवं सङ्गृहीतमन्नं सर्वदा पूजापुरःसरमेवार्थिभ्यो देयं नान्यथा ‘श्रद्धया देयम्’ इत्यादिदर्शनादित्याशयेनाह –

अपि चान्नदानस्येति ।

तत्र मानं पृच्छति –

कथमितीति ।

श्रुत्योत्तरमाह –

तदेतदाहेति ।

मुख्यामेव वृत्तिं विवृणोति –

पूजेति ॥

यथोक्तमिति ।

कार्यकरणसङ्घातोपचयादिद्वारा ब्रह्मविद्यासाधनत्वरूपमित्यर्थः । फलं च वेदेति सम्बन्धः ।

श्रुतौ ‘य एवं वेद’ इत्यस्यापेक्षितं पूरयति –

तस्येति ।

यथोक्तम् अन्नदानादिफलमित्यर्थः ।

'प्राणो वा अन्नम्’ इत्यारभ्याब्रह्मोपासनान्युक्तानीति सूचयति –

इदानीमिति ।

उपात्तपरिरक्षणमिति ।

स्थितपरिपालनमित्यर्थः ।

योगक्षेम इतीति ।

प्राणे योगरूपेण अपाने क्षेमरूपेण च ब्रह्म प्रतिष्ठितमित्युपास्यमिति विभागः ।

प्राणापानयोर्योगक्षमरूपेण ब्रह्मदृष्ट्यालम्बनत्वे हेतुमाह –

तौ हीति ।

ननु यदि प्राणापानाधीनौ योगक्षेमौ तर्हि तावेव प्राणापानयोर्द्रष्टव्यौ न तु ब्रह्मेत्याशङ्क्याह –

तथापीति ।

प्राणापाननिमित्तकत्वेऽपीत्यर्थः ।

ब्रह्मनिमित्ताविति ।

ब्रह्मनिमित्तावपीत्यर्थः । ब्रह्मणः सर्वफलदातृत्वस्य शास्त्रसिद्धत्वादिति भावः ।

ब्रह्मनिर्वर्त्यत्वादिति ।

ब्रह्मणः कारयितृत्वादिति भावः । विमुक्तिर्विसर्गः ।

मानुष्य इत्यस्य पर्यवसानमाह –

आध्यात्मिक्य इति ॥

पुत्रेणेति ।

पुत्रजन्मना पितृऋणमोक्षद्वारेण या पितुरमृतत्वप्राप्तिः सा अत्रामृतपदेन विवक्षितेत्यर्थः ।

उपस्थनिमित्तमिति ।

यस्मादेतत्सर्वमुपस्थहेतुकं तस्मादनेनैव रूपेण ब्रह्म तत्र स्थितमित्युपास्यमित्यर्थः । इदमुपासनम् ‘विमुक्तिरिति पायौ’ इत्यत्रैव द्रष्टव्यम् । आध्यात्मिकत्वात् ।

सर्वं हीति ।

हि यस्मात्सर्वमाकाशे प्रतिष्ठितं तस्माद्यत्सर्वमाकाशे वर्तते तत्सर्वरूपेणाकाशे ब्रह्मैव प्रतिष्ठितमित्युपास्यमित्यर्थः ।

'तत्प्रतिष्ठा...’ इत्यत्र ब्रह्माभिन्नमाकाशमुपास्यं केवलस्याकाशस्योपास्यत्वायोगादित्याशयेन तस्य ब्रह्माभिन्नत्वमाह –

तच्चेति ।

सर्वाश्रयत्वेन प्रकृतमित्यर्थः ।

तस्मात्तदिति ।

व्यापकत्वनिर्लेपत्वनिरवयवत्वसूक्ष्मत्वसर्वाश्रयत्वादिरूपलक्षणसाम्येनाकाशस्य ब्रह्माभिन्नत्वसम्भवात्तद्ब्रह्मभूतमाकाशमित्यर्थः ।

प्रतिष्ठावानिति ।

अन्नपानादिभिः स्थितिमानित्यर्थः ।

ननु ‘क्षेम इति वाचि’ इत्यादौ फलाश्रवणात्कथं तदुपासनेषु प्रवृत्तिरित्याशङ्क्याह –

यद्यत्रेति ।

यत्र वागादौ यत्फलं कार्यं क्षेमादिकं श्रुतं तद्रूपेण ब्रह्मैवोपास्यमित्युक्तमित्यर्थः ।

ततः किम् ? अत आह –

तदुपासनादिति ।

क्षेमादिगुणेन ब्रह्मोपासनात्क्षेमादिमानेव भवत्यौचित्यादिति द्रष्टव्यमित्यर्थः ।

अत्रार्थे श्रुतिमप्याह –

श्रुत्यन्तराच्चेति ।

तदेवेति ।

तदनुरूपमेव फलं भवतीत्यर्थः । ‘तन्महः’ इत्यादौ तत्पदं ब्रह्मपरम् ; तथा च वार्त्तिकम् - ‘तद्ब्रह्म मह इत्येवमुपासीत ततः फलम्’ इत्यादि ॥

परिबृढतममिति ।

विराडात्मकमित्यर्थः ।

ब्रह्मवानिति ।

ब्रह्मणो विराजो यो गुणो भोगः तद्वान्भवतीत्यर्थः ।

परस्येति ।

परस्य मायोपाधिकस्य ब्रह्मणः स्वरूपतयोक्तं यदाकाशं तदाकाशं परिमरत्वगुणकमुपासीतेत्यर्थः ।

आकशस्य परिमरत्वगुणोपपादनाय प्रथमं वायोः परिमरत्वमाह –

परिमर इत्यादिना ।

श्रुत्यन्तरेति ।

वायुं प्रकृत्य ‘तमेताः पञ्च देवता अपियन्ति’ इत्यादिश्रुत्यन्तरप्रसिद्धेरित्यर्थः ।

इदानीमाकाशस्य परिमरत्वं साधयति –

स एवायमिति ।

वायुं प्रत्याकाशस्य कारणत्वाद्वाय्वनन्यत्वमित्यर्थः । तं वाय्वात्मानमाकाशं ब्रह्मणः स्वरूपभूतं परिमरत्वगुणकमुपासीतेत्यर्थः ।

सपत्ना द्विविधाः - द्विषन्तोऽद्विषन्तश्च ; ततः सपत्नानां द्विषन्त इति विशेषणमित्याह –

द्विषन्त इत्यादिना ।

अद्विषन्तोऽपि चेति ।

एनमद्विषन्तोऽपीत्यर्थः ॥

प्राणशरीरादेरन्नान्नादत्वनिरूपणस्य विवक्षितं तात्पर्यं कथयितुं व्यवहितं तदनुवदति –

प्राणो वा अन्नमित्यादिना ।

‘आपो वा अन्नम् , ज्योतिरन्नादम्’ इत्यत्र आपः शरीरारम्भिका विवक्षिताः, ज्योतिश्च जाठरं शरीरारम्भकं वा विवक्षितम् । एवं पृथिव्याकाशावपि शरीरारम्भकावेव विवक्षितौ, प्राणरीरसमभिव्याहारेणाबादीनामाध्यात्मिकत्वावगमात् ; ततश्च शरीरप्राणादीनां प्रत्यगात्मोपाधिभूतानामेव ‘प्राणो वा अन्नम्’ इत्यादिना भोगसाधनत्वरूपमन्नत्वं भोक्तृत्वरूपमन्नादत्वं चोक्तमित्यर्थः ।

उक्तं नाम, किं तेनेति ।

उक्तमस्तु नाम, तेनोक्तेन किं तव प्रयोजनं सिध्यति यदर्थं तदिहानूदितमित्यर्थः ।

तदुक्तिसिद्धं प्रयोजनं कथयति –

तेनैतदिति ।

भोक्तृभोग्यभावादिरूपः सर्वोऽपि संसारः कार्यात्मकोपाधिधर्म एव नात्मधर्म इत्यात्मनो नित्यमुक्तत्वं सिध्यतीत्यर्थः ।

ननु यदि संसारस्य कार्यनिष्ठत्वं श्रुत्यभिमतं तदा जीवात्मापि शरीरप्राणादिवत्कार्यविशेष एवेति तस्य स्वाभाविकः संसारो न भ्रान्तिसिद्ध इति शङ्कते –

नन्वात्मापीति ।

आत्मा कार्यं विभक्तत्वादाकाशादिवदित्यर्थः ।

आगमबाधितमनुमानमित्याशयेन निराकरोति –

नेति ।

असंसारिणः परस्यैव जीवरूपेण प्रवेशश्रवणात्परजीवयोरेकत्वमवगम्यते, ततो नात्मनः कार्यत्वमित्यर्थः ।

सङ्ग्रहं विवृणोति –

तत्सृष्ट्वेत्यादिना ।

न केवलमसंसारिणो जीवरूपेण प्रवेशश्रवणाल्लिङ्गात्परेतरात्मनोरेकत्वनिश्चयः, किं तु क्त्वाश्रुतिबलादपीत्याह –

सृष्ट्वेति ।

स्रष्टा तावत्परमात्मेति निर्विवादम् ; प्रविष्टस्य च ‘पश्यञ्शृण्वन्मन्वानः’ इत्यादौ संसारित्वश्रवणात्प्रवेशे जीवः कर्ता सिद्धः ; तथा च क्त्वाश्रुत्या तयोरेकत्वं निश्चीयते, इतरथा कर्त्रैक्याभावेन क्त्वाश्रुतिविरोधप्रसङ्गादित्यर्थः ।

यदुक्तमसंसारिण एव प्रवेशश्रवणात्परेतरात्मनोरेकत्वमिति, तत्र शङ्कते –

प्रविष्टस्येति ।

प्रविष्टस्य बुद्ध्यादिकार्येषूपादानतया सृष्टिसमय एव सिद्धस्य परस्य जीवरूपभावान्तरात्मना परिणतिरेव प्रवेशो विवक्षितः, अतो न प्रवेशलिङ्गात्तयोरेकत्वसिद्धिरित्यर्थः ।

अस्य चोद्यस्य प्रागेव निरासपूर्वकं प्रवेशपदस्यार्थान्तरपरत्वेन व्याख्यातत्वान्नैवमिति परिहरति –

न, प्रवेशस्येति ।

ननु जीवरूपेण परिणामं विनैव परस्य बुद्धिसम्बन्धात्संसारित्वेन भानमेव प्रवेशपदार्थ इति पूर्वव्याख्यानमयुक्तमिति शङ्कते –

अनेनेति ।

धर्मान्तरेणेति ।

जीवरूपविकारान्तरात्मनैव प्रवेशो न त्वविकृतस्यैव परस्य, अन्यथा जीवेनेति विशेषणवैयर्थ्यापत्तेरित्यर्थः ।

यदि जीवेनेति विशेषणबलाज्जीवस्य ब्रह्मविकारत्वं तत्राभिप्रेतं स्यात्तदा वाक्यशेषविरोधः प्रसज्येतेति दूषयति –

न, तत्त्वमसीतीति ।

जीवस्याकाशादिवद्विकारत्वे तस्य ब्रह्मैक्योपदेशविरोध इत्यर्थः ।

अभेदोपदेशस्यान्यथासिद्धिमाशङ्कते –

भावान्तरेति ।

जीवलक्षणं भावान्तरं विकारान्तरमापन्नस्यैव सतः परस्य संसारित्वप्राप्तौ तदपोहार्था जीवपरयोरभेदध्यानलक्षणा सम्पत् ‘तत्त्वमसि’ इत्युपदिश्यते, न पुनर्जीवस्य ब्रह्मविकारत्वविरुद्धम् ऐक्यमुपदिश्यते, अतो न वाक्यशेषविरोध इत्यर्थः ।

'तत्त्वमसि’ इति वाक्यस्य सम्पदुपासनापरत्वे मानाभावाज्जीवस्य विकारत्वे नाशापत्त्या ‘न जीवो म्रियते’ इति वाक्यशेषविरोधाद्वास्तवस्य संसारस्य सम्पदापोहासम्भवाच्च ‘तत्त्वमसि’ इत्यैक्योपदेश एव ‘सोऽयं देवदत्तः’ इतिवदिति परिहरति –

न, तत्सत्यमिति ।

ननु जीवस्य ब्रह्मत्वं संसारित्वानुभवविरुद्धम् , अतो जीवस्य विकारत्वाभावेऽपि ब्रह्मभिन्नत्वात्सम्पत्परमेव ‘तत्त्वमसि’ इति वाक्यमित्याशयेन शङ्कते –

दृष्टमिति ।

आत्मनः संसारोपलब्धृत्वान्न संसारधर्मकत्वमुपलभ्यमानस्य नीलपीतादेरुपलब्धृधर्मत्वादर्शनादित्यर्थः ।

संसारस्य रूपादिवैलक्षण्यं शङ्कते –

संसारधर्मेति ।

'अहं सुखदुःखादिमान्’ इति संसारस्यात्मधर्मत्वमनुभूयते ; स चानुभवो बाधकाभावात्प्रमैव ; ‘गौरोऽहम्’ ‘नीलोऽहम्’ इत्याद्यनुभवस्तु जीवस्य देहव्यतिरिक्तत्वसाधकश्रुतियुक्तिबाधितः ; अतो न रूपादितुल्यत्वं संसारस्येत्यर्थः ।

आत्मनि संसारस्याप्यसङ्गत्वादिश्रुतिबाधितत्वस्य समानत्वान्नात्मनः संसारित्वं परमार्थम् , अतो नाभेदश्रुत्यनुपपत्तिरित्याशयेन परिहरति –

नेति ।

किं चात्मधर्मत्वेनाभिमतस्य सुखदुःखादेरात्मना सहाभेदो भेदो वा ? आद्ये न संसारस्यात्मधर्मतयोपलभ्यमानता सिध्यतीत्याह –

धर्माणामिति ।

अव्यतिरेकादिति ।

अव्यतिरेकाभ्युपगमादित्यर्थः । अभेदपक्षे धर्माणामुपलब्धिकर्तृकोटिप्रविष्टत्वादुपलब्धिकर्मत्वानुपपत्तिरित्यर्थः । भेदपक्षे न संसारस्यात्मधर्मत्वं सिध्यति । तयोः सम्बन्धानिरुपणात् समवायस्य सूत्रकारेणैव निरस्तत्वादित्यन्यत्र विस्तरः ।

अभेदे कर्तृकर्मभावानुपपत्तिरित्यत्र दृष्टान्तमाह –

उष्णेति ।

'तत्त्वमसि’ इत्यभेदोपदेशस्यात्मनि संसारित्वग्राहकप्रत्यक्षविरोधं परिहृत्य तत्र तद्ग्राहकानुमानविरोधमाशङ्क्य परिहरति –

त्रासादिदर्शनादित्यादिना ।

त्रासादेस्तदनुमेयदुःखादेश्च दृश्यत्वेन वस्तुतो द्रष्टृधर्मत्वासम्भवस्य प्रागेवोक्तत्वादित्याशयेनाह –

न, त्रासादेरिति ।

'तत्त्वमसि’ इत्यभेदोपदेशस्य शास्त्रान्तरविरोधमाशङ्क्य निराकरोति –

कापिलेत्यादिना ।

कापिलादिशास्त्रे हि प्रतिशरीरं वस्तुत आत्मभेदः, तेषां च परमार्थ एव ब्रह्मभेदः, संसारित्वं च तेषां वास्तवमित्यादिप्रक्रिया दृश्यते ; ततो निष्प्रपञ्चब्रह्मात्मैक्यं प्रतिपादयत आगमस्य तर्कशास्त्रविरोधादप्रामाण्यं स्यादिति शङ्कार्थः ।

कापिलादितर्कशास्त्राणां मूलप्रमाणशून्यत्वस्य तर्कपादे प्रतिष्ठापितत्वात्पौरुषेयाणां तेषां वेदवत्स्वतःप्रमाण्यायोगाच्चेत्याशयेनाह –

मूलाभाव इति ।

श्रुतिविरोधे स्मृत्यप्रामाण्यस्य पूर्वतन्त्रे व्यवस्थापितत्वाच्च न तद्विरोधाच्छ्रुत्यप्रामाण्यप्रसङ्ग इत्याशयेनाह –

वेदविरोधे चेति ।

भ्रान्तत्वमप्रामाण्यम् ।

उपपादितमर्थमुपसंहरति –

श्रुत्युपपत्तिभ्यां चेति ।

एवमविकृतस्यैव ब्रह्मणो जीवभावेन प्रवेशादिश्रुत्या दृश्यत्वाद्युपपत्त्या च निश्चितमसंसारित्वमात्मन इत्यर्थः ।

एकत्वाच्चेति ।

आत्मनः परेणैकत्वाच्चासंसारित्वं परस्यासंसारित्वादित्यर्थः ।

एकत्वे मानं पृच्छति –

कथमिति ।

उत्तरश्रुतिरेव मानमित्याशयेनाह –

उच्यत इति ॥

उपसङ्क्रम्येति ।

विद्यया कोशेष्वात्मत्वभ्रममपोह्येति यावत् ।

उपसङ्क्रम्येत्यस्य व्यवहितेन सम्बन्धमाह –

एतत्सामेति ।

'इमाँल्लोकान्’ इत्यादेः सङ्गतिकथनाय व्यवहितमनुवदति –

सत्यमित्यादिना ।

'सत्यं ज्ञानम् - - ‘ इति मन्त्रस्य पूर्वार्धार्थो विस्तरेण व्याख्यात इत्यर्थः ।

'स य एवं वित्’ इत्यादिना विदुषो वागाद्यगोचरब्रह्मानन्दप्राप्तेरुक्तत्वादर्थाद्ब्रह्मवल्ल्यामपि सर्वात्मकब्रह्मभावापत्तिप्रयुक्ता सर्वकामाप्तिः सङ्ग्रहेणोक्तैवेति मत्वाह –

विस्तरेणेति ।

इत्थं वृत्तमनूद्याकाङ्क्षापूर्वकम् ‘इमाँल्लोकान्’ इत्यादिकमवतारयति –

के त इत्यादिना ।

तत्र कामानां स्वरूपे आकाङ्क्षां दर्शयति –

के त इति ।

कामानां कारणे तां दर्शयति –

किंविषया इति ।

साहित्ये कामानामशने च तां दर्शयति –

कथं वेति ।

इत्याकाङ्क्षायां सत्यामेतद्विद्याफलं विस्तरेण वक्तव्यमित्याशयेनोत्तरं वाक्यजातं पठ्यत इत्यर्थः ।

एवमुत्तरग्रन्थस्य व्यवहितया आनन्दवल्ल्या सङ्गतिमुक्त्वा अव्यवहितभृगुवल्ल्यापि सङ्गतिं वक्तुम् ‘भृगुर्वै वारुणिः’ इत्यादौ वृत्तं कीर्तयति –

तत्रेत्यादिना ।

अन्नान्नादत्वेनेति ।

अन्नान्नादभावेनोपासने उपयोगश्चोक्त इत्यर्थः ।

'क्षेम इति वाचि’ इत्यादावुक्तमनुवदति –

ब्रह्मविषयेति ।

तेषूपासनेषु विवक्षितान्फलविशेषानपि कामशब्देनानुवदति –

ये चेति ।

प्रतिनियता इति ।

तत्तदुपासनभेदेन व्यवस्थिता इत्यर्थः ।

तेषां मुक्तिवैलक्षण्यं सूचयति –

अनेकेति ।

नानाविधोपायसाध्या इत्यर्थः ।

अत एव तेषामविद्याकालिकत्वमाह –

आकाशादीति ।

आकाशादयो ये अविद्यायाः कर्यभेदास्तद्विषयास्तत्साध्या एव ते अविद्यावस्थायां दर्शिताः, न तु विद्यावस्थायाम् , विद्यावस्थायां त्वत्रापि वल्ल्याम् ‘स एकः, स य एवंवित् ‘ इत्यादौ पूर्वोक्तमेव ‘सोऽश्नुते सर्वान्कामान्सह’ इति फलं तात्पर्यतो दर्शितमिति भावः ।

इत्थमस्यामपि वल्ल्यां वृत्तानुवादेन फलवचनानुवृत्तिं सूचयित्वा तत्रानुपपत्तिमुद्भावयति –

एकत्वे पुनरिति ।

स्वस्य ब्रह्मणा एकत्वे साक्षात्कृते सति कामयितव्यस्याकाशादिभेदजातस्य तत्साध्यकामजातस्य च सर्वस्यात्मव्यतिरेकेणाभावात्पूर्वावस्थायामिव पुनः कामान्प्रति कामित्वानुपपत्तेरित्यर्थः ।

एवमेकत्वे कामित्वानुपपत्तौ सत्यां फलितमाह –

तत्र कथमिति ।

एकत्वं कामित्वानुपपत्तिर्विद्यावस्था वा तत्र-शब्दार्थः । अविद्यालेशवशेन प्रपञ्चाभासमनुभवन्विद्वान् ‘सर्वस्यात्माहम्’ इति मन्यमानोऽणिमाद्यैश्वर्यभुजां योगिनां यत्कामान्नित्वं कामरूपित्वं चास्ति तन्ममैवेति पश्यन्युगपत्सर्वान्विषयानन्दानश्नुत इत्युपचर्यते । विवक्षितं तु विद्याफलं सर्वात्मकब्रह्मभावमात्रम् । अत एव श्रुत्यन्तरम् - ‘ब्रह्मैव भवति’ इति ।

अतो न फलवचने त्वदुक्तानुपपत्तिर्दोष इत्युत्तरग्रन्थतात्पर्येण समाधत्ते –

उच्यत इति ।

तत्राहेति ।

श्रुतिरिति शेषः ।

पूर्वग्रन्थेऽपि विदुषः सार्वात्म्यमर्थसिद्धमिति दर्शयन् ‘स यश्चायम्’ इत्यादौ वृत्तं कीर्तयति –

पुरुषेत्यादिना ।

पुरुषस्थस्य जीवात्मन आदित्यस्थस्य परमात्मनश्चोत्कर्षापकर्षौ तत्प्रयोजकोपाधी च निरस्यैकत्वविज्ञानेनाविद्याकल्पितानन्नमयादीनानन्दमयान्ताननात्मनः क्रमेणोपसङ्क्रम्य सत्यज्ञानादिलक्षणं फलभूतमद्वैतमापन्नः सर्वात्मा सन्निति योजना ।

अद्वैतस्य ब्रह्मणः फलभूतत्वसिद्धये सुखरूपत्वमाह –

आनन्दमिति ।

तस्य तदर्थमेवानर्थास्पृष्टत्वमाह –

अजममृतमभयमिति ।

तस्य परमार्थत्वमाह –

स्वाभाविकमिति ।

तदर्थं निर्विशेषत्वमाह –

अदृश्यादीति ।

सविशेषस्य दृश्यत्वनियमेन मिथ्यात्वादिति भावः ।

तस्य विकारत्वजडत्वपरिच्छेदान्व्यावर्तयति –

सत्यं ज्ञानमनन्तमिति ।

ननु विदुषः सर्वलोकसञ्चारो न नियत इत्याशङ्क्याह –

आत्मत्वेनानुभवन्निति ।

एतत्प्रकृतं ब्रह्म समत्वात्साम ।

समत्वमेवाह –

सर्वानन्यत्वरूपमिति ।

सर्व्यापिस्वरूपभूतमित्यर्थः ।

स्वनुभवसिद्धस्यात्मैकत्वस्य तज्ज्ञानफलस्य कृतार्थत्वस्य च ख्यापनं निष्फलमित्याशङ्क्याह –

लोकानुग्रहार्थमिति ।

आत्मैकत्वज्ञानं विना न संसारदावानलशान्तिः, अतो यत्नतस्तत्सम्पादनीयं सर्वैरिति ज्ञापनं लोकानुग्रहः ।

गानप्रकारमेव प्रश्नपूर्वकमाह –

कथमित्यादिना ।

हावुशब्दो विस्मयार्थः अभ्यासस्तु तत्रातिशयार्थ इति मत्वाह –

अत्यन्तेति ॥

क इति ।

किङ्कृत इत्यर्थः ।

सार्वात्म्यप्राप्तिकृतो विदुषो विस्मय इत्याह –

उच्यत इति ।

ननु नित्यशुद्धादिरूपस्य विदुषः कथमन्नान्नादरूपेण सार्वात्म्यमित्याशङ्क्य विक्षेपशक्तिमदविद्यालेशमहिम्नेत्याशयेनाह –

निरञ्जनोऽपि सन्निति ।

अन्नं भोग्यजातम् , अन्नादो भोक्ता, तयोः सङ्घातो नाम भोक्तृभोग्यभावलक्षणः सम्बन्धः, तत्कर्ता, सर्वकर्मफलदातेति यावत् ।

तत्र सामर्थ्यं सूचयति –

चेतनावानिति ।

सर्वज्ञ इत्यर्थः ।

अथवेति ।

अथ वा अन्नस्यैव सङ्घातकृदिति योजना ।

नन्वनेकेषां मृत्तृणकाष्ठादीनां गृहप्रासादादिरूपेण सङ्घातकरणं दृष्टम् , तत्कथमेकस्यान्नस्यादनीयस्य सङ्घातकरणमित्याशङ्क्य विशिनष्टि –

अनेकात्मकस्येति ।

शरीरेन्द्रियादिरूपेण परिणतिद्वारा अनेकात्मकस्य तस्य संहतिकरणमुपपन्नमित्यर्थः ।

शरीरप्राणादीनां मेलनरूपं सङ्घातं किमर्थमयं करोति ? तत्राह –

पारार्थ्येनेति ।

परस्य चेतनस्यार्थो भोगादिः तत्सिद्ध्यर्थत्वेनेत्यर्थः ।

ननु शरीरादिरूपेण परिणतस्यान्नस्य परार्थत्वे सिद्धे सति तादर्थ्येन संहतिकरणमित्युपपद्यते, तदेव कुतः सिद्धम् ? अत आह –

परार्थस्येति ।

तद्विशदयति –

अन्नादार्थस्य सत इति ।

भोक्त्रर्थस्य सत इत्यर्थः । जडस्य शरीरप्राणादेः काष्ठतृणादेरिव स्वार्थत्वायोगाच्चेतनार्थत्वं वक्तव्यमिति भावः । सत्त्यस्येति सच्च त्यच्च सत्त्यम् , सन्मूर्तं त्यदमूर्तमिति मूर्तामूर्तात्मकस्य ऋतशब्दितस्य जगत उत्पत्तेः पूर्वमेवोत्पन्नो हिरण्यगर्भश्चाहमस्मीत्यर्थः ।

देवेभ्यश्च पूर्वमिति ।

हिरण्यगर्भोत्पत्त्यनन्तरमिन्द्रादिदेवेभ्यः पूर्वमुत्पन्नो विराट्पुरुषश्चाहमस्मीत्यर्थः ।

अमृतस्य नाभिश्चाहमस्मीति श्रुतौ योजनां मत्वा विवृणोति -

अमृतत्वस्येति ।

सर्वेषां मुमुक्षूणां प्राप्तव्यं यदमृतत्वं तन्मत्संस्थं मत्स्वरूपमेव मम परमानन्दस्वरूपत्वादित्यर्थः ।

ननु मां ददातीत्यनुपपन्नम् , चिदेकरसस्य विदुषो देयत्वायोगादित्याशङ्कां वारयति -

अन्नात्मनेति ।

‘अहमन्नम् ‘ इति प्रागुक्तत्वादन्नात्मना स्थित्वा तथाब्रवीदित्यर्थः ।

इत्थमित्यस्य व्याख्यानम् –

यथाभूतमिति ।

अन्नभूतमित्यर्थः । अन्नभूतं मां यो ददाति स एवं ददत्सन्मामविनष्टं यथा भवति तथावतीत्यर्थः । दातुरन्नं वर्धत इत्यभिप्रायः ।

अदत्वेति ।

लोभादिनेति शेषः ।

प्रत्यद्मीति ।

भक्षयामीत्यर्थः । वैश्वदेवावसाने प्राप्तेभ्योऽतिथिभ्यो यथाशक्त्यन्नमदत्वा भुञ्जानस्य गृहस्थस्य नरकपातो भवेदिति विवक्षितार्थः, अन्नभूतं मामदत्वा भक्षयन्तमहमपि भक्षयामीत्युक्तत्वात् । मुक्तं प्रत्यदनीयतया अन्नभूतो यो नास्तिकः तस्यान्नस्यैव सतो मुक्तोऽप्यदनीयो भवत्येवान्नभूतत्वात् , तथा च नास्तिकैर्व्याघ्रादिभिरिवाद्यस्य मुक्तस्य संसारादपि तीव्रतरं दुःखं प्रसज्येत ।

तथा च तदपेक्षया संसार एव श्रेयानिति मुमुक्षुः शङ्कते –

अत्राहेति ।

परिहरति –

मा भैषीरिति ।

सर्वकामाशनशब्दितस्यान्नान्नादभावलक्षणस्य सर्वात्मभावस्य संव्यवहारविषयत्वात्कल्पनामात्रत्वान्न मुक्तस्य भयलेशोऽप्यस्तीत्यर्थः ।

अन्नादिभावस्य संव्यवहारविषयत्वेऽपि कथं मुक्तस्य भयाभाव इत्याशङ्क्य सङ्ग्रहवाक्यं विवृणोति –

अतीत्यायमित्यादिना ।

विद्वद्दृष्ट्या वस्तुतो भयहेतोरभावान्न तस्य भयमित्यर्थः । अयं विद्वानविद्याकृतं सर्वं विद्ययातीत्य बाधित्वा ब्रह्मत्वमापन्नो वर्तत इति योजना ।

ननु यदि मुक्तो ब्रह्मभावमापन्न एवोक्तरीत्या, तर्हीदम् ‘अहमन्नादः’ इत्यादिवचनं केनाभिप्रायेण प्रवृत्तमिति पृच्छति –

एवं तर्हि किमिति ।

ब्रह्मभावलक्षणमुक्तिस्तुत्यभिप्रायेणेदं वचनं प्रवृत्तमिति परिहरति –

उच्यत इति ।

प्रथममन्नादिभावस्य संव्यवहारविषयत्वादित्युक्तं मिथ्यात्वं साधयति –

योऽयमित्यादिना ।

न परमार्थेति ।

वाचारम्भणादिश्रुतेर्दृश्यत्वादियुक्तेश्चेति भावः ।

इदानीं स्तुत्यभिप्रायकत्वमन्नादिवचनस्य विवृणोति –

स एवंभूतोऽपीति ।

ब्रह्मनिमित्तः ब्रह्मकारणकोऽन्नान्नादभावलक्षणः प्रपञ्चो व्यवह्रियमाणोऽपि ब्रह्मव्यतिरेकेण वस्तुगत्यासन्निति कृत्वा निश्चित्य स्थितस्य विदुषो योऽयं विद्याफलभूतो ब्रह्मभावः तस्य स्तुत्यर्थमन्नादिवचनेन सार्वात्म्यं सर्वकामाशनरूपमुच्यते, न त्वन्नादिभावस्तस्य मुख्य इत्यर्थः ।

उपसंहरति –

अत इति ।

विद्याबलादविद्योच्छेदाद्ब्रह्मभूतस्य विदुषो नास्त्यविद्यानिमित्तो भयदुःखादिदोषलेशोऽपीत्यर्थः ।

एवं मोक्षस्यापुरुषार्थत्वशङ्कां निराकृत्य पुनर्विदुषः स्तुत्यर्थमुपक्षिप्तं सर्वात्मभावमेवानुसरन्नुत्तरवाक्यमादत्ते –

अहं विश्वमिति ।

भुवनमिति ।

भूरादिलोकजातमित्यर्थः ।

ईश्वरेणेति ।

सर्वजगत्संहर्तृरुद्ररूपेणाहमेवाभिभवामि संहरामीत्यर्थः ।

सुवर्न इत्यत्र नकार इवार्थ इत्याशयेनाह –

आदित्य इवेति ।

असकृदिति ।

सदेत्यर्थः । ज्योतिःपदं चैतन्यप्रकाशपरम् ।

'इत्युपनिषत्’ इत्यस्यार्थमाह –

इतीयमिति ।

विहिता निरूपिता ।

'य एवं वेद’ इत्यत्र एवंशब्दार्थमाह –

भृगुवदिति ।

वेद, सम्पादयतीत्यर्थः ।

यथोक्तमिति ।

ब्रह्मभावलक्षणमित्यर्थः ।

मङ्गलार्थमोङ्कारमुच्चारयति –

ओमितीति ॥

अन्नप्राणमनोबुद्धिसुखैः पञ्चभिरुज्ज्वला ।
भगवत्यर्पिता जीयाद्वनमाला कृतिर्मम ॥ १ ॥

नारायणपदद्वन्द्वं नारदादिभिरादृतम् ।
नमामि शतशो नित्यं नमतां मुक्तिदायकम् ॥ २ ॥