श्रीमच्छङ्करभगवत्पूज्यपादशिष्यश्रीमत्सुरेश्वराचार्यविरचितम्

तैत्तिरीयोपनिषद्भाष्यवार्तिकम्

पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपोऽथ समाधानं व्याख्यानं षड्विधं मतम् ॥

तैत्तिरीयोपनिषद्भाष्यवार्तिकम्
सत्यं ज्ञानमनन्तमेकममलं ध्वस्तान्धकारं परं
निर्द्वैतं हृदि पद्ममध्यनिलयं निःशेषधीसाक्षिणम् ।
वेदान्तोपनिविष्टबोधविषयं प्रत्यक्तया योगिनां
भक्त्या तं प्रणीपत्य वेदशिरसो वक्ष्यामि सद्वार्तिकम् ॥ १ ॥
यस्येदं सकलामलेन्दुकिरणप्रख्यैर्यशोरश्मिभि —
र्व्याप्तं यश्च कृपालुतापरवशश्चक्रे हितं दुःखिनाम् ।
यद्वाणीकुलिशावरुग्णमतयः पेतुर्दिशस्तार्किका
भक्त्या पूज्यतमं प्रणम्य तमहं तद्भाष्यनीतौ यते ॥ २ ॥
तैत्तिरीयकसारस्य मयाऽऽचार्यप्रसादतः ।
विस्पष्टार्थरुचीनां हि व्याख्येयं सम्प्रणीयते ॥ ३ ॥
दुरितक्षयहेतूनि नित्यानि ब्राह्मणो ययुः ।
काम्यानि चेह कर्माणि दृष्टादृष्टफलानि तु ॥ ४ ॥
विद्या प्रस्तूयतेऽथोर्ध्वं यथाभूतार्थबोधिनी ।
कर्मोपादानहेतूंस्तान्सैवोच्छेत्तुमलं यतः ॥ ५ ॥
स यथाकाम इत्येवं योऽकामश्चेति सादरम् ।
कामाकामैकहेतू नो बन्धमोक्षौ श्रुतिर्जगौ ॥ ६ ॥
अपविद्धद्वये तत्त्वे सर्वदैवात्मरूपके ।
विपर्ययोऽनभिज्ञानात्ततः कामः क्रियास्ततः ॥ ७ ॥
यदज्ञानात्प्रवृत्तिर्या तज्ज्ञानात्सा कुतो भवेत् ।
तस्मात्सर्वप्रवृत्तीनामलं विद्योपशान्तये ॥ ८ ॥
मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ।
नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया ॥ ९ ॥
इति मीमांसकम्मन्यैः कर्मोक्तं  मोक्षसाधनम् ।
प्रत्याख्यायाऽऽत्मविज्ञानं तत्र न्यायेन निर्णयः ॥ १० ॥
नैतदेवं भवेन्न्याय्यं विरुद्धफलदायिनाम् ।
सम्भवात्कर्मणां पुंसो भूयसां शास्त्रदर्शनात् ॥ ११ ॥
अनारब्धफलानीह सन्ति कर्माणि कोटिशः ।
तद्य इहेति वचसो गम्यतां कर्मणां स्थितिः ॥ १२ ॥
न चैकदेहे भोगोऽस्ति ब्रह्महत्याश्वमेधयोः ।
विरुद्धफलहेतुत्वान्मूढसात्त्विकदेहयोः ॥ १३ ॥
सप्तजन्मानुगं कार्यमेकस्यापीह कर्मणः ।
श्रूयते धर्मशास्त्रेषु किमुतानेककर्मणाम् ॥ १४ ॥
अनारब्धेष्टकार्याणां नित्यं चेद्ध्वस्तये मतम् ।
नैवं स्वात्माक्रियाहेतुं यतोऽनर्थं निहन्ति तत् ॥ १५ ॥
पापस्य कर्मणः कार्यं प्रत्यवायगिरोच्यते ।
नित्यैर्विरोधात्तद्धानिर्न त्विष्टफलदायिनः ॥ १६ ॥
कामश्च कर्मणो हेतुस्तस्योच्छित्तेर्न सम्भवः ।
प्रत्यग्बोधमृते यस्मादसम्यगिदमुच्यते ॥ १७ ॥
यद्ध्यनात्मफलं तस्मै कर्म सर्वं विधीयते ।
आप्तत्वादात्मनः कर्म नैव स्यादाप्तये ततः ॥ १८ ॥
नित्यानां चाक्रियाऽभावः प्रत्यवायस्ततः कुतः ।
न ह्यभावाद्भवेद्भावो मानं यस्मान्न विद्यते ॥ १९ ॥
पूर्वोपचितकर्मभ्यस्तस्मात्कर्तारमेति या ।
प्रत्यवायक्रिया तस्या लक्षणार्थः शता भवेत् ॥ २० ॥
नित्यानामक्रिया यस्माल्लक्षयित्वैति सत्वरा ।
प्रत्यवायक्रियां तस्माल्लक्षणार्थे शता भवेत् ॥ २१ ॥
सर्वप्रमाणकोपः स्यादभावाद्भावसम्भवे ।
तस्मादयत्नतः स्थानमात्मनीत्यतिपेलवम् ॥ २२ ॥
निर्धूतातिशया प्रीतिः कर्महेतुरिति त्वया ।
यदभाणि तदन्याय्यं यथा तदभिधीयते ॥ २३ ॥
मुक्तेः कौटस्थ्यरूपत्वान्न तस्याः कर्म साधनम् ।
स्वर्गादिवदनित्या स्याद्यदि स्यात्कर्मणः फलम् ॥ २४ ॥
अनित्यफलदायित्वं ज्ञानहीनस्य कर्मणः ।
कूटस्थफलदायित्वं विद्येतस्येति चेन्मतम् ॥ २५ ॥
नैवमारभ्यमाणस्य ह्यनित्यत्वसमन्वयात् ।
न च प्राप्तमनित्यत्वं विद्या वारयितुं क्षमा ॥ २६ ॥
प्रध्वंसाभाववच्चेत्स्यात् कर्मकार्यमपि ध्रुवम् ।
भावात्मकत्वान्मोक्षस्य नैवमप्युपपद्यते ॥ २७ ॥
कार्यं प्रध्वंसतोऽन्यद्यत्तदनित्यं क्रियोत्थितेः ।
घटादिवत्प्रतिज्ञायां विशिष्टत्वाददोषता ॥ २८ ॥
प्रध्वंसाच्छकलादि स्यात्तच्चानित्यं  घटादिवत् ।
कल्पनामात्रतोऽभावो नैवारभ्यः स कर्मभिः ॥ २९ ॥
आविर्भावतिरोभावैर्धर्मिण्यां मृदि सर्वदा ।
धर्मा घटादयः सर्वे वर्तन्ते न त्वभावगाः ॥ ३० ॥
नास्त्यभावस्य सम्बन्धः क्रियया वा गुणेन वा ।
निरात्मकत्वान्नैवालं सम्बद्धुं केनचित् क्वचित् ॥ ३१ ॥
तस्मात्स्यात्कल्पनामात्रो व्यवहारप्रसिद्धये ।
प्रध्वंसादिरभावोऽयं शिलापुत्रादिवन्मृषा ॥ ३२ ॥
तस्मादविद्याव्युच्छित्तौ स्यादवस्थानमात्मनि ।
न चाविद्याप्रहाणं स्याद्ब्रह्मविद्यामृते क्वचित् ॥ ३३ ॥
तस्माद्विद्याप्तये ज्ञेया प्रारब्धोपनिषत्परा ।
सैवाविद्यापनुत्त्यर्था विद्या चैवात्मगामिनी ॥ ३४ ॥
विद्यासंशीलिनां यस्माद् गर्भजन्माद्यशेषतः ।
उपमृद्नाति विद्येयं तस्मादुपनिषद् भवेत् ॥ ३५ ॥
उपेत्य वा निषण्णं तच्छ्रेय आत्यन्तिकं यतः ।
तस्मादुपनिषज्ज्ञेया ग्रन्थस्तु स्यात्तदर्थतः ॥ ३६ ॥
प्रथमोऽनुवाकः
प्राणवृत्तेस्तथा चाह्नो देवता याऽभिमानिनी ।
मित्रः शं नः सुखं भूयादिति ब्रह्मेह याच्यते ॥ ३७ ॥
रात्रेरपानवृत्तेश्च वरुणश्चाभिमानभाक् ।
शं नो भवतु सर्वत्र चक्षुस्थश्चार्यमा रविः ॥ ३८ ॥
बले तु भगवानिन्द्रो वाचि बुद्धौ बृहस्पतिः ।
विष्णुश्चोरुक्रमः शं नो विस्तीर्णक्रमणो ह्यसौ ॥ ३९ ॥
अध्यात्मदेवताः सर्वा मित्राद्याः शं भवन्तु नः ।
सुखकृत्सु हि तासु स्याद् विघ्नोपशमनं ध्रुवम् ॥ ४० ॥
श्रवणं धारणं चैवमुपयोगश्च सिद्ध्यति ।
ज्ञानस्याप्रतिबन्धेन प्रार्थनीयमतो भवेत् ॥ ४१ ॥
ब्रह्मविद्योपसर्गाणां शान्त्यर्थं वायुरूपिणे ।
ब्रह्मजिज्ञासुना कार्ये नमस्कारोक्तिकर्मणी ॥ ४२ ॥
सर्वक्रियाफलानां हि ब्रह्माधीनत्वहेतुतः ।
वायवे ब्रह्मणे तस्मै प्रह्वीभावोऽस्तु सर्वदा ॥ ४३ ॥
परोक्ष्येण नमस्कृत्य प्रत्यक्षेण नमस्क्रिया ।
परोक्षसाक्षाद्रूपाभ्यां वायुरेवाभिधीयते ॥ ४४ ॥
प्रत्यक्षं ब्रह्म हे वायो त्वमेवासीति संस्तुतिः ।
त्वामेवातो वदिष्यामि साक्षात्त्वमुपलभ्यसे ॥ ४५ ॥
यथाशास्त्रं यथाकार्यं बुद्धौ सुपरिनिश्चितम् ।
ऋतं तत्त्वदधीनत्वाद् वदिष्यामीति सङ्गतिः ॥ ४६ ॥
प्रयोगस्थं तदेवर्तं सत्यमित्यभिधीयते ।
तदपि त्वदधीनत्वाद् वदिष्याम्येव साम्प्रतम् ॥ ४७ ॥
विद्यार्थिना स्तुतं सन्मां ब्रह्मावतु गुरुं च मे ।
विद्याग्रहणवक्तृत्वशक्तिभ्यां नौ सदाऽवतु ॥ ४८ ॥
विद्याप्राप्त्युपसर्गाणां त्रिः शान्तिरभिधीयते ।
आचार्यशिष्ययोस्तस्यां ब्रह्म ज्ञातुं हि शक्यते ॥ ४९ ॥
इति प्रथमोऽनुवाकः ॥ १ ॥
द्वितीयोऽनुवाकः
अर्थज्ञानप्रधानत्वाद् वेदान्तानां विपश्चिताम् ।
पाठे त्वयत्नो मा प्रापदिति शिक्षाऽभिधीयते ॥ ५० ॥
शिक्ष्यते ज्ञायते साक्षाद् वर्णाद्युच्चारणं यया ।
स्याद्वा कर्मणि शिक्षेति व्याख्यास्यामोऽधुना तु ताम् ॥ ५१ ॥
अकारादिर्भवेद्वर्ण उदात्तादिः स्वरस्तथा ।
ह्रस्वदीर्घप्लुता मात्राः प्रयत्नश्च बलं स्मृतम् ॥ ५२ ॥
समता साम वर्णानां वैषम्यस्य विवर्जनम् ।
सन्तानः संहिता तु स्यादिति शिक्षोपदिश्यते ॥ ५३ ॥
इति द्वितीयोऽनुवाकः ॥ २ ॥
तृतीयोऽनुवाकः
सूक्ष्मार्थानुप्रवेशाय बहिष्प्रवणचेतसाम् ।
संहिताविषयं तावत्स्थूलोपासनमुच्यते ॥ ५४ ॥
संहितादिनिमित्तं यद्यशस्तन्नौ सहास्त्विति ।
आचार्यशिष्ययोस्तद्वद् ब्रह्मवर्चसमावयोः ॥ ५५ ॥
यशःख्यातिः प्रकाशः स्याद् वृत्तस्वाध्यायहेतुजम् ।
ब्रह्मवर्चसमित्याहुस्तेजो यत्तन्निबन्धनम् ॥ ५६ ॥
शिष्यस्याऽऽशीरियं ज्ञेया नाऽऽचार्यस्य कृतार्थतः ।
अनाप्तपुरुषार्थानामाशीर्वादो हि युज्यते ॥ ५७ ॥
वेदाध्ययनविज्ञानादनन्तरमिदं यतः ।
नेदीयः संहिताज्ञानमतस्तदभिधीयते ॥ ५८ ॥
संहिताविषयं ज्ञानमिहोपनिषदुच्यते ।
पञ्चाधिकरणां तां तु व्याख्यास्यामोऽधुना स्फुटम् ॥ ५९ ॥
अधिलोकमधिज्योतिरधिविद्यमधिप्रजम् ।
अध्यात्मं चेति लोकादेर्महत्त्वात्तद्विदो जगुः ।
ता महासंहिताः सर्वा इति ता य उपासते ॥ ६० ॥
दृष्तिक्रमविधानार्थास्त्वथशब्दा अमी स्मृताः ।
लोकादीनधिकृत्योक्तेरधिलोकाद्यतो भवेत् ॥ ६१ ॥
पृथिव्यग्निरथाचार्यो माता या चाधरा हनुः ।
पूर्वं स्यात्संहितारूपं दिवादित्याद्यथोत्तरम् ॥ ६२ ॥
पूर्वो वर्णः पूर्वरूपमुत्तरश्चोत्तरं स्मृतम् ॥ ६३ ॥
संहिताया इति ज्ञेयं ततोऽन्या काऽत्र संहिता ।
सन्धिः स्यान्मध्यं छिद्रमाकाशादिस्तथैव च ॥ ६४ ॥
सन्धत्ते येन सन्धानं वाय्वादिरिह कीर्त्यते ।
इतीमा इति वाक्येन प्रदर्श्यन्ते यथोदिताः ॥ ६५ ॥
वेदोपास्ते तु यस्त्वेताः फलं तस्येदमुच्यते ।
शास्त्रार्पितधियोपेत्य ह्यातादात्म्याभिमानतः ।
चिरासनं भवेदर्थे तदुपासनमुच्यते ॥ ६६ ॥
सन्धीयतेऽसौ स्वर्गान्तैः प्रजादिभिरसंशयम् ।
महतीः संहिता वेद यो यथोक्ताः समाहितः ॥ ६७ ॥
इति तृतीयोऽनुवाकः ॥ ३ ॥
चतुर्थोऽनुवाकः
यश्चन्दसामितिज्ञानं मेधाकामस्य भण्यते ।
आवहन्तीति तद्वत्स्याच्छ्रीकामस्येह लिङ्गतः ॥ ६८ ॥
छन्दःशब्दस्त्रयो वेदास्तत्प्रधानत्वकारणात् ।
ऋषभो विश्वरूपश्च सर्ववाग्व्याप्तिकारणात् ॥ ६९ ॥
अमृतेभ्योऽसौ वेदेभ्यः प्रतिभातः प्रजापतेः ।
ओङ्कारस्य हि नित्यत्वान्नाञ्जसोत्पत्तिरुच्यते ॥ ७० ॥
ओङ्कारः सर्वकामेशः स इन्द्रः परमेश्वरः ।
मेधया प्रज्ञया मां स स्पृणोतु प्रीणयत्विति ॥ ७१ ॥
अमृतत्वैकहेतोः स्यामात्मज्ञानस्य धारणः ॥ ७२ ॥
विचक्षणं च मे भूयाच्छरीरं देव सर्वदा ।
मनःप्रह्लादिनी मे स्याज्जिह्वा मधुरभाषिणी ॥ ७३ ॥
कर्णाभ्यां चैव वेदार्थं भूरि विश्रुणुयाम्यहम् ।
ब्रह्मणश्चासि कोशस्त्वमसेरिव परात्मनः ॥ ७४ ॥
अपविद्धैषणा यस्मात्त्वयि पश्यन्ति तत्परम् ।
अभिधानप्रतीकत्वद्वारेणास्योपलब्धये ।
त्वमेव हेतुतां यासि तस्मात्कोशस्त्वमुच्यसे ॥ ७५ ॥
लौकिकप्रज्ञया यस्मान्मेधया पिहितस्ततः ।
नोपासते पराक्चित्तास्त्वां देवममृतप्रदम् ॥ ७६ ॥
रागद्वेषादिहेतुभ्यः श्रुतं गोपाय मे प्रभो ।
येन श्रुतेन सम्पन्नस्त्वामेव प्रविशाम्यहम् ॥ ७७ ॥
प्रापयन्त्यावहन्तीति विस्तारार्थोत्तरा क्रिया ॥ ७८ ॥
कुर्वाणामुभयं देव चिरमावह मे श्रियम् ।
ततो वेदार्थविज्ञानादन्नपानान्तदायिनीम् ॥ ७९ ॥
लोमशां पशुभिर्युक्तां प्रत्येकं सर्वदेति च ।
मन्त्रान्तज्ञापनार्थाय स्वाहाकारोऽयमुच्यते ॥ ८० ॥
तथैव चोत्तरत्रापि स्वाहा तत्सम्भवाद्भवेत् ।
दैवेन मानुषेणैव वित्तेनाऽऽमुत्रिकैहिकम् ।
कर्म कर्तुमलं यस्मात्प्रार्थ्यते तेन तद्द्वयम् ॥ ८१ ॥
आयन्तूद्दिश्य मां सर्व अधीतिश्रवणार्थिनः ॥ ८२ ॥
प्रकृष्ट्यर्थं प्रमायन्तु यत्नतो ब्रह्मचारिणः ।
सम्भूय कोटिशश्चैव मामेवायन्तु सत्वराः ॥ ८३ ॥
जनेऽसानि यशश्चेति पूर्वस्यैतत्प्रयोजनम् ।
वस्यसोऽहं सकाशाच्च श्रेयान्स्यां गुणतोऽधिकः ।
वसीयसो वस्यस इतीलोपश्छान्दसो भवेत् ॥ ८४ ॥
ईयसुन्वसितुर्वास्यात्स्याद्वा वसुमतः परः ।
अभीष्टोऽतिशयो यस्मात्सजातीयाद् गुणोन्नतेः ॥ ८५ ॥
ब्रह्मणः कोशभूतं त्वां भगवन्प्रविशाम्यहम् ।
मां च सर्वात्मभावेन प्रविशेश प्रसीद मे ॥ ८६ ॥
ऐकात्म्यमावयोरस्तु भेदहेतुं विनाशय ।
अनन्तभेदे त्वय्येव निमृजे दुष्कृतं ततः ॥ ८७ ॥
द्रुतमापो यथा यन्ति निम्नेन मकरालयम् ।
तथैवायन्तु मां सर्वे समन्ताद् ब्रह्मचारिणः ॥ ८८ ॥
यस्मिन्नहानि जीर्यन्ते सोऽब्दोऽहर्जर उच्यते ।
अहर्जरे यथा मासा यन्ति सम्वत्सरात्मनि ॥ ८९ ॥
आसन्नगृहपर्यायः प्रतिवेश इहोच्यते ।
प्रतिवेश इवासि त्वं सर्वदुःखापनोदकृत् ॥ ९० ॥
प्रतिप्राणिप्रवेशाद्वा प्रतिवेशोऽसि कीर्त्यसे ।
मां प्रत्यतः प्रभाहि त्वं प्रमापद्यस्व चाञ्जसा ॥ ९१ ॥
इति चतुर्थोऽनुवाकः ॥ ४ ॥
पञ्चमोऽनुवाकः
उपासनमथेदानीं व्याहृत्यात्मन उच्यते ।
स्वाराज्यफलसिद्ध्यर्थं महिमाऽतोऽस्य कीर्त्यते ॥ ९२ ॥
भूर्भुवः स्वरिति ज्ञेयाः प्रसिद्धा व्याहृतीर्नरैः ।
तिस्रस्तासां चतुर्थीं तु मह इत्यृषिरभ्यधात् ॥ ९३ ॥
महाचमसगोत्रत्वाद् गोत्रार्थस्तद्धितो भवेत् ।
महाचमस्योऽतः साक्षान्महो वेदयते पराम् ॥ ९४ ॥
उपासनाङ्गतार्थोऽयमृषिनामग्रहो भवेत् ।
आर्षेयस्मृतिसम्मिश्रमुपासनमिहोच्यते ॥ ९५ ॥
चतुर्थी व्याहृतिर्येयं ब्रह्मेत्येवमुपास्यताम् ।
महत्त्वाद् ब्रह्म सा ज्ञेया आत्मा चाप्नोति येन सा ॥ ९६ ॥
आदित्यचन्द्रब्रह्मान्नभूतेन व्यापिना यतः ॥ ९७ ॥
लोकदेवादयो व्याप्ता आत्मा तेन महो भवेत् ।
देवताग्रहणं चात्र परिशिष्टोपलक्षणम् ॥ ९८ ॥
लोका देवास्तथा वेदाः प्राणाश्चाङ्गानि सर्वशः ।
मह इत्यस्य ज्ञेयानि व्याहृत्यात्मन एव हि ॥ ९९ ॥
महीयन्ते यतः सर्व आदित्याद्यात्मना परे ।
मह इत्येवमुक्तेन तस्मादात्मा भवेन्महः ॥ १०० ॥
आत्मना हि महीयन्ते हस्ताद्यङ्गानि सर्वशः ।
यथा लोकादयस्तद्वदादित्याद्यात्मनैधिताः ॥ १०१ ॥
अयं लोकोऽग्निरृग्वेदः प्राणश्चेति चतुर्विधा ।
भूरिति व्याहृतिर्ज्ञेया तथैवान्या यथाक्रमम् ॥ १०२ ॥
अन्तरिक्षं च वायुश्च साम चापान एव च ।
चतुर्धा भुव इत्येषा द्वितीया व्याहृतिर्मता ॥ १०३ ॥
द्यौरादित्यो यजुश्चेति व्यानश्चेति चतुर्थ्यपि ।
महश्चेति पुरा प्रोक्ता चतस्रः स्युश्चतुर्विधाः ॥ १०४ ॥
उक्तानां पुनरुक्तिः स्यादुपासानियियंसया ।
यथोक्ता व्याहृतिरेतावेदोपास्ते तु यो नरः ।
स वेद सकलं ब्रह्म वक्ष्यमाणविशेषणम् ॥ १०५ ॥
ब्रह्म वेद स इत्येवं पुनरुक्तं किमुच्यते ।
वक्ष्यमाणानुवाकार्थविवक्षुत्वाददोषता ॥ १०६ ॥
स य एषोऽतरित्यादि वक्ष्यमाणानुवाकगम् ।
वस्तूपास्यमिहैवेति स वेदेति पुनर्वचः ॥ १०७ ॥
एकवाक्यत्वमेतस्माद् द्वयोरप्यनुवाकयोः ॥ १०८ ॥
लोका देवादयश्चास्मा उपासित्रे यथाबलम् ।
बलिं भोगं प्रयच्छन्ति फलमेतदुपासितुः ॥ १०९ ॥
इति पञ्चमोऽनुवाकः ॥ ५ ॥
षष्ठोऽनुवाकः
तिस्रो व्याहृतयो यस्य ब्रह्मणोऽङ्गान्यवादिषम् ।
स्थानादिसिद्धये तस्य परः सन्दर्भ उच्यते ॥ ११० ॥
स यः परोक्षनिर्दिष्टः प्रत्यक्षेण स दर्श्यते ।
अन्तर्हृदय आकाशे पश्यात्मानं त्वमात्मना ॥ १११ ॥
पद्माकारो हि मांसस्य खण्डो हृदयमुच्यते ।
आकाशस्तस्य मध्ये यो बुद्धेरायतनं सदा ।
तस्मिन्स पुरुषो ज्ञेयो मनोमय इहाञ्जसा ॥ ११२ ॥
शशिस्थराहुवत्साक्षान्मस्येवोपलभ्यते ॥ ११३ ॥
मनुते मनसा यस्मात्तेनायं स्यान्मनोमयः ।
स्याद्वा तदभिमानित्वात्तल्लिङ्गात्तन्मयः स्मृतः ॥ ११४ ॥
अमृतोऽमरणधर्मा स्याद्धिरण्यं ज्योतिरुच्यते ।
तन्मयोऽयं पुमान्ध्येयस्तत्प्राप्तौ द्वारथोच्यते ॥ ११५ ॥
ऊर्ध्वं प्रवृत्ता नाड्येका सुषुम्ना हृदयादधि ।
गत्वा तालुकयोर्विद्वान् मध्येनोदानगर्भया ॥ ११६ ॥
स्तनवल्लम्बते कण्ठे मांसखण्डस्त्वधोमुखः ।
इन्द्रस्यासौ सृतिर्ज्ञेया रेचकेन तया व्रजेत् ॥ ११७ ॥
तया गत्वाऽथ यायात्स यत्केशान्तो विवर्तते ।
भित्त्वा शिरःकपाले द्वे भूरित्यग्निं प्रपद्यते ॥ ११८ ॥
द्वितीययाऽथ व्याहृत्या वायौ सम्प्रतितिष्ठति ।
आदित्ये सुवरित्येवं लोकेशे प्रतितिष्ठिति ॥ ११९ ॥
स्थित्वैवमङ्गभूतेषु प्रतितिष्ठत्यथाङ्गिनि ।
मह इत्यात्मनि स्थित्वा स्वाराज्यं प्रतिपद्यते ॥ १२० ॥
नान्यो राजाऽस्ति यस्येह राजा यः स्वयमेव तु ।
स स्वराट् तस्य भावश्च स्वाराज्यमिह कीर्त्यते ॥ १२१ ॥
मनोगीश्चक्षुषां चैव श्रोत्रविज्ञानयोरपि ।
आप्नोति पर्युपासीनः स्वाराज्यं नात्र संशयः ।
तत एतत्फलं दिव्यं यथोक्तोपासनाद्भवेत् ॥ १२२ ॥
व्याहृत्यात्मन एतस्य रूपसङ्क्लृप्तयेऽधुना ।
उपासनविधित्सायै परो ग्रन्थोऽवतार्यते ॥ १२३ ॥
वियद्देहमिदं ब्रह्म वियत्सदृशमेव वा ।
मूर्तामूर्तस्वभावं च त्रैलोक्याद्यात्मतो भवेत् ॥ १२४ ॥
इन्द्रियारमणं चैव मन आनन्दमेव च ।
शान्त्या समृद्धमत्यर्थं ब्रह्मैतदमृतं परम् ॥ १२५ ॥
प्राचीनयोग्योपास्स्वैतद् यथाव्याख्यातलक्षणम् ।
माहाचमस्य आचार्य अन्तेवासिनमुक्तवान् ॥ १२६ ॥
इति षष्ठोऽनुवाकः   ॥ ६ ॥
सप्तमोऽनुवाकः
पाङ्क्तस्वरूपेणैतस्य भूयोऽप्यन्यदुपासनम् ।
उदारफलसिद्ध्यर्थं पृथिवीत्युच्यतेऽधुना ॥ १२७ ॥
पञ्चभिर्यत आरब्धं जगत्पाङ्क्तमतो भवेत् ।
यज्ञः क्लृप्तो भवेदेवं पाङ्क्तो यज्ञ इति श्रुतिः ॥ १२८ ॥
यज्ञेन परिक्लृप्तेन त्रैलोक्यात्मानमश्नुते ।
पाङ्क्तत्वसिद्धये तस्मादारब्धैषा परा श्रुतिः ॥ १२९ ॥
दिगन्तं लोकपाङ्क्तं स्यान्नक्षत्रान्तं च दैवतम् ।
आत्मान्तं भूतपाङ्क्तं च विराडात्माधिकारतः ॥ १३० ॥
उपलक्षणमेतत्स्याद्देवतालोकपाङ्क्तयोः ।
अधिभूतमिति वक्ष्यामोऽथाध्यात्ममतः परम् ॥ १३१ ॥
वायुपाङ्क्तं समानान्तं त्वगन्तं चैन्द्रियं तथा ।
चर्मादि धातुपाङ्क्तं च विश्वमेतावदुच्यते ॥ १३२ ॥
पाङ्क्तमेव जगत्सर्वमिति दृष्ट्वाऽभ्यधादृषिः ।
पाङ्क्तं वा इदमाब्रह्मस्तम्बं नान्यदिति स्म ह ॥ १३३ ॥
आध्यात्मिकेन पाङ्क्तेन सङ्ख्यासामान्यकारणात् ।
बलयत्यात्मभावेन पाङ्क्तं बाह्यमशेषतः ॥ १३४ ॥
इति सप्तमोऽनुवाकः ॥ ७ ॥
अष्टमोऽनुवाकः
सर्वोपासनशेषस्य प्रणवस्याधुनोच्यते ।
उपासनमलं यस्माद् ब्रह्मणोः प्राप्तये द्वयोः ॥ १३५ ॥
परस्य ब्रह्मणो यस्मादपरस्य च चोद्यते ।
आलम्बनतया तस्मात्स एवात्राभिधीयते ॥ १३६ ॥
ओमित्येतच्छब्दरूपं ब्रह्मेति मनसा सदा ।
धारयेत्स्तुतये तस्य परो ग्रन्थोऽवतार्यते ॥ १३७ ॥
तद्यथा शङ्कुनेत्येवं सर्वमोमिति युज्यते ।
अभिधानादृते यस्मादभिधेयं न विद्यते ॥ १३८ ॥
अनुज्ञानुकृतिस्तद्वत्सर्वत्रोमिति कीर्त्यते ।
ओश्रावयेत्यनुज्ञाता यत आश्रावयन्ति च ॥ १३९ ॥
प्रसौति ह्यनुजानाति ब्रह्मोमित्येव चर्त्विजम् ।
प्रवक्ष्यन्ब्राह्मणो वेदमोमित्येवं प्रयुज्यते ॥ १४० ॥
उपाप्नवानि ब्रह्मेति स च वेदमवाप्नुयात् ॥ १४१ ॥
परात्मा वा भवेद्ब्रह्म स तदोकारपूर्वकम् ।
प्राप्नोत्येव न सन्देह उपासीतात ओमिति ॥ १४२ ॥
इति अष्टमोऽनुवाकः ॥ ८ ॥
नवमोऽनुवाकः
यथोक्तोपासनादेव स्वाराज्यफलसंश्रयात् ।
नैष्फल्ये कर्मणां प्राप्ते तत्साफल्यार्थ उत्तरः ॥ १४३ ॥
स्वाध्यायोऽध्ययनं ज्ञेयं तथा चाध्यापनं परम् ।
आधातव्या यथाशास्त्रमग्नयः श्रेयसे तथा ।
होतव्यमगिहोत्रं च कुर्याच्चातिथिपूजनम् ॥ १४४ ॥
तथा संव्यवहारश्च मानुषं स्यादसंशयम् ॥ १४५ ॥
उत्पाद्या च प्रजा योग्या प्रजनं चर्तुसेवनम् ।
निवेशनं सुतस्येह प्रजातिरिति गम्यताम् ॥ १४६ ॥
उक्तेषु व्यापृतेनापि कार्ये एव प्रयत्नतः ।
स्वाध्यायवचने तेन प्रत्येकं च ग्रहस्तयोः ॥ १४७ ॥
वेदार्थबोधनं नास्ति स्वाध्यायेन विना यतः ।
तथा प्रवचनेनातो धर्मार्थं च ग्रहस्तयोः ॥ १४८ ॥
सत्यमेव तु वक्तव्यमिति सत्यवचा जगौ ।
राथीतरो मुनिस्तद्वत्तप एवेत्युवाच ह ॥ १४९ ॥
पुरुशिष्टस्य तनयः कर्तव्यं तु महातपाः ।
मुद्गलस्यात्मजश्चाह कर्तव्ये यत्नमास्थितैः ।
स्वाध्यायप्रवचने एव ते एव तु तपो यतः ॥ १५० ॥
इति नवमोऽनुवाकः ॥ ९ ॥
दशमोऽनुवाकः
स्वाध्यायार्थश्च विज्ञेयः अहं वृक्षस्य रेरिवा ।
इत्यादिरुत्तरो ग्रन्थो विशुद्धिर्हि ततो धियः ॥ १५१ ॥
विशुद्धमनसो यस्मात्सम्यग्ज्ञानोदयो भवेत् ।
मन्त्राम्नायोऽयमारब्ध एतस्मात्कारणात्परः ॥ १५२ ॥
उच्छित्तिलक्षणस्याहं विश्वस्य जगतः सदा ।
अस्य संसारवृक्षस्य रेरिवा जनकोऽस्म्यहम् ॥ १५३ ॥
कीर्तिः ख्यातिर्ममज्ञेया गिरेः पृष्ठमिवोच्छ्रिता ।
ऊर्ध्वं तत्कारणं ब्रह्म पवित्रं भवहानतः ॥ १५४ ॥
यस्य सोऽयं भवेदूर्ध्वं पवित्रं पावनं परम् ॥ १५५ ॥
वाजमन्नमिति ज्ञेयं तद्वतीव दिवाकरे ।
स्वमृतं परमं ब्रह्म बुद्धावस्यामहं सदा ॥ १५६ ॥
द्रविणं धनमित्याहुरिह त्वात्मावबोधनम् ।
सवर्चसं सुदीप्तं स्यान्मोक्षामृतफलप्रदम् ॥ १५७ ॥
अक्षितोऽक्षीणारूपत्वाद् वेदानुवचनं त्विदम् ।
त्रिशङ्कोर्ब्रह्मभूतस्य ह्यार्षं सन्दर्शनं परम् ॥ १५८ ॥
पावनोऽस्य जपः श्रेयान् ब्रह्मज्ञानस्य जन्मने ।
मुमुक्षुः प्रयतस्तस्माज्जपेदेतत्समाहितः ॥ १५९ ॥
कर्मप्रसङ्ग उक्तत्वादयमर्थोऽवसीयते ।
मुमुक्षोस्तत्परस्यैवं श्रौतस्मार्तेषु कर्मसु ।
आर्षं च प्रातिभं ज्ञानमाविर्भवति मोक्षदम् ॥ १६० ॥
इति दशमोऽनुवाकः ॥ १० ॥
एकादशोऽनुवाकः
आरम्भो नियमार्थः स्यादात्मज्ञानोदयात्पुरा ।
श्रुतेर्वेदमनूच्येति श्रुतिश्चैवानुशास्ति हि ॥ १६१ ॥
विद्योत्पत्त्यर्थमेतानि कर्तव्यानि मुमुक्षुणा ।
वक्ष्यमाणानि कर्माणि यावदात्मावबोधनम् ॥ १६२ ॥
आत्मज्ञानोदयादूर्ध्वं पुरुषार्थावसानतः ।
स्वतः सिद्धेश्च मोक्षस्य कर्मकाण्डमनर्थकम् ॥ १६३ ॥
तस्मात्सत्त्वविशुद्ध्यर्थं कार्यं कर्म मुमुक्षुभिः ।
प्रागेव ब्रह्मविज्ञानान्नियमेनेति ह श्रुतिः ॥ १६४ ॥
आनर्थक्यापनुत्त्यर्थमृतादीनां पुरा श्रुतिः ।
नियमार्थमिहोक्तिः स्यादात्मज्ञानोदयार्थिनः ॥ १६५ ॥
अध्याप्य निखिलं वेदमन्तेवासिनमादरात् ।
सत्यं वदेत्येवमादि गरीयाननुशास्ति हि ॥ १६६ ॥
यथोपलब्धं यद्वाक्यं हिंसाकल्कविवर्जितम् ।
सर्वधर्मविदः प्राज्ञास्तत्सत्यं प्रतिजानते ॥ १६७ ॥
अग्निहोत्राद्यनुष्ठानं धर्ममाहुर्विपश्चितः ।
प्रमादं मा कृथास्तद्वत्स्वाध्यायं प्रति सर्वदा ॥ १६८ ॥
तथाभिलषितां न्याय्यामाचार्यायाथ दक्षिणाम् ।
दत्त्वा दारांस्त्वमाहृत्य माच्छेत्सीः सुतसन्ततिम् ॥ १६९ ॥
विस्मृत्याप्यनृतं नित्यं न च वक्तव्यमण्वपि ।
इत्यस्य प्रतिपत्त्यर्थं सत्यादीति पुनर्वचः ॥ १७० ॥
एवं शिष्टेष्वपि ज्ञेयं प्रसिद्धार्थत्वकारणात् ।
स्पष्टार्थ उत्तरो ग्रन्थः स्वयमेवावगम्यताम् ॥ १७१ ॥
उक्तेभ्योऽन्यानि कर्माणि शिष्टाचारोपगानि तु ।
अनाशङ्कितदोषाणि त्वया कार्याणि यत्नतः ॥ १७२ ॥
समाशङ्कितदोषाणि शिष्टैराचरितान्यपि ।
सावद्यानि न कार्याणि कर्माणीह कदाचन ॥ १७३ ॥
श्रुतिस्मृत्यविरुद्धानि शिष्टाचारोपगानि च ।
अस्मत्कर्माणि कार्याणि न विरोधीनि कर्हिचित् ॥ १७४ ॥
अस्मत्तो ब्राह्मणा ये स्युः श्रेयांसः शास्त्रवेदिनः ।
तेषामासनदानेन श्रमापनयनं कुरु ॥ १७५ ॥
तेषामाख्यायिकायां वा न वाच्यं सम्भ्रमात्त्वया ।
तदुक्तसारं त्वादाय नापकार्यं यथाबलम् ॥ १७६ ॥
श्रद्धयैव हि दातव्यमश्रद्धाभाजनेष्वपि ॥ १७७ ॥
श्रीर्विभूतिस्तया देयं देयं चापि सदा ह्रिया ।
भिया भयेन दातव्यं संविन्मैत्री तयाऽपि च ॥ १७८ ॥
एवं चेद्वर्तमानस्य श्रौतस्मार्तेषु कर्मसु ।
वृत्ते वा विचिकित्सा स्यात्संशयो मतिविभ्रमात् ।
तस्मिन्कर्मणि वृत्ते वा विप्रा ये सूक्ष्मदर्शिनः ॥ १७८ ॥
स्वतन्त्रा अभियुक्ताश्च ऋजवः कामवर्जिताः ।
यथा ते तत्र वर्तन्ते वर्तेथास्त्वं तथैव च ॥ १८० ॥
तथा शङ्कितदोषेषु यथोक्तमुपपादयेत् ।
आदेशोऽत्र विधिर्ज्ञेय उपदेशः सुताय च ॥ १८१ ॥
रहस्यं सर्ववेदानां वेदोपनिषदुच्यते ।
अनुशासनमीशस्य ज्ञेयमेतत्परात्मनः ॥ १८२ ॥
यस्मादेवमतः सद्भिर्यथोक्तं यत्नमास्थितैः ।
उपासितव्यं कर्तव्यमेवं चैतत्समाचरेत् ॥ १८३ ॥
इति एकादशोऽनुवाकः ॥ ११ ॥
द्वादशोऽनुवाकः
प्रमादोत्थादपन्यायाद् गुरुशिष्याभिसङ्गतेः ।
प्रसक्तो यस्तयोर्द्वेषस्तच्छान्त्यै शान्तिरुच्यते ॥ १८४ ॥
स्याज्ज्ञानं फलवद्यस्माच्छान्तान्तःकरणो गुरौ ।
तस्येश्वरेणानन्त्यत्वाद् भूयः शान्तिरियं ततः ॥ १८५ ॥
भाव्यं तु परिहाराय तन्मामावीदितीरणम् ।
आत्मनो ब्रह्मतां यस्मात्स्वतः सिद्धां प्रवक्ष्यति ॥ १८६ ॥
॥ इति शिक्षाया वार्तिकानि समाप्तानि ॥
प्रथमोऽनुवाकः
कामादयो यदज्ञानात्तज्ज्ञानात्स्यादकामता ।
अतः परं तदैकात्म्यं वक्ष्यतेऽज्ञानघस्मरम् ॥ १ ॥
नाऽनागतमनैतिह्यं प्रत्यगेकमविक्रियम् ।
अनादेयमहेयं यन्नमस्तस्मै सदादृशे ॥ २ ॥
यावन्त्युपासनान्यादावविरुद्धानि कर्मभिः ।
संहिताविषयादीनि स्युस्तान्यभ्युदयाय तु ॥ ३ ॥
न चैतावदवष्टम्भात्कामकर्मोद्भवत्वतः ।
सर्वानर्थेकबीजस्य मोहस्यास्ति निराक्रिया ॥ ४ ॥
तस्मात्संसारमूलस्य भृशमुच्छित्तयेऽधुना ।
यथाभूतार्थबोध्यात्मज्ञानं सम्यक्प्रवक्ष्यते ॥ ५ ॥
नित्यकर्माद्यनुष्ठानाच्छुद्धान्तःकरणः पुमान् ।
विरक्तश्चाऽऽग्रजाल्लाभात्स्वप्नपुत्रादिलाभवत् ॥ ६ ॥
प्रत्यक्षागमलिङ्गैर्हि यद्यत्कर्मोद्भवं फलम् ।
तत्क्षयिष्ण्विति विज्ञाय विरक्तो नरकाद्यथा ॥ ७ ॥
अपास्ताशेषदोषं यत्सर्वकामनिरासकृत् ।
तदनाप्तं तमोमात्रात्प्रसिद्ध्यैव हि तद्यतः ॥ ८ ॥
तदनाप्तिकृदज्ञानध्वस्तयेऽलं न कारकम् ।
प्रत्यग्ज्ञानेऽधिकार्यस्मात्त्यक्तपूर्वोक्तसाधनः ॥ ९ ॥
त्याग एव हि सर्वेषां मोक्षसाधनमुत्तमम् ।
त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम् ॥ १० ॥
त्यज धर्ममधर्मं च तथा सत्यानृते अपि ।
न्यासो ब्रह्मेति च प्राह तैत्तिरीयश्रुतिस्तथा ॥ ११ ॥
क्षयिण्णु साध्यं विज्ञाय निःशेषं कर्मसाधनम् ।
तत्त्यागसाधनस्तस्मात्प्रत्यज्ञाने प्रवर्तते ॥ १२ ॥
उत्पत्त्यादि स्वतश्चेत्स्यात्कर्मणा किं प्रयोजनम् ।
स्वत एव न चेत्तत्स्याद्वद स्यात्कर्मणाऽत्र किम् ॥ १३ ॥
उत्पत्त्यादौ तु यच्छक्तं हेतुमात्रमपेक्षते ।
कर्मव्यपेक्षा तस्यैव घटोत्पत्तौ मृदो यथा ॥ १४ ॥
नित्यं न भवनं यस्य यस्य वा नित्यभूतता ।
न तस्य क्रियमाणत्वं खपुष्पाकाशयोरिव ॥ १५ ॥
कर्तव्यता न साध्यस्य विदितत्वाद्विधीयते ।
दुःखत्वाच्च न यागस्य ह्युपायस्त्ववबोध्यते ॥ १६ ॥
विजिज्ञासस्व तदिति ब्रह्मज्ञाने प्रवर्तकम् ।
जिज्ञास्यलक्षणोक्तिः स्याद्यतो वा इति च श्रुतिः ॥ १७ ॥
कोशप्रत्यक्प्रवेशेन पूर्वपूर्वप्रहाणतः ।
कारकादिनिषेधेन ह्युपायो ब्रह्मवेदने ॥ १८ ॥
अविद्योद्भूततृष्णेन पुंसा यत्कल्पितं फलम् ।
अनन्तफलसिद्ध्यर्थं तदनूक्तिः प्रवृत्तये ॥ १९ ॥
कर्तुः कर्माणि कार्यार्थमनात्मफलदानि हि ।
पुरोक्तानि यतो नासावन्यथाऽतः प्रवर्तते ॥ २० ॥
क्षयिष्णु साधनाधीनं फलं बुद्ध्वा वितृष्णतः ।
कामहेतोरनुच्छित्तेरपरात्परमीप्सति ॥ २१ ॥
साध्यसाधनवद्वाक्यं तद्विरुद्धार्थसिद्धये ।
प्राह ब्रह्मविदाप्नोति श्रुतिः प्रत्यक्प्रवेशिनी ॥ २२ ॥
शिखा ते वर्धते वत्स गुडूचीं श्रद्धया पिब ।
मातेव प्रेरयेद्बालं सदसम्भाव्यसिद्धये ॥ २३ ॥
साध्यसाधनसम्बन्धात्प्रसक्ता येह दोषधीः ।
सा चैकरूपविज्ञानशिखिप्लुष्टा विनङ्क्ष्यति ॥ २४ ॥
मा भूदण्वपि मे दुःखं सुख्येव स्यामहं सदा ।
इति स्वतोऽभिलाषोऽयं सत्येव विषये भवेत् ॥ २५ ॥
अज्ञातमोक्षरूपोऽपि कैवल्याय प्रवर्तते ।
अलं यथोक्तकामेद्धधिषणो भवभीषितः ॥ २६ ॥
प्रवृत्तिजनकं यस्मात्सर्वत्रैव प्रयोजनम् ।
श्रुतिर्ब्रह्मविदाप्नोतीत्याह पुंसः प्रलुब्धये ॥ २७ ॥
फलश्रुत्यङ्कुशाकृष्टः श्रवणादौ प्रवर्तते ।
तत्पूर्वकं यतो ज्ञानं श्रुतिश्चैवमभाषत ॥ २८ ॥
लौकिकी वैदिकी चाथ प्रवृत्तिर्येह काचन ।
नर्ते प्रयोजनं यस्मात्तदेवातः प्रवृत्तिकृत् ॥ २९ ॥
ब्रह्मविद् ब्रह्म वेत्तीह यः स आप्नोति तत्परम् ।
सत्यादिलक्षणं ब्रह्म वक्ष्यते तदृचा स्फुटम् ॥ ३० ॥
फलोक्तिः परमाप्नोतीत्याप्ता ब्रह्मविदुच्यते ।
सामर्थ्याद् ब्रह्मविद्या तु परस्यावाप्तिसाधनम् ॥ ३१ ॥
स्वर्गं यथाऽग्निहोत्रेण यजमानः प्रसाधयेत् ।
परावाप्तिं तथा कुर्याद् ब्रह्मविद् ब्रह्मविद्यया ॥ ३२ ॥
ब्रह्मैवात्र परं ग्राह्यं तज्ज्ञानं नान्यसिद्धये ।
अन्यज्ज्ञानं हि नान्यस्य क्वचिदप्याप्तये यतः ॥ ३३ ॥
देशकालादिसम्भेदपूर्विकाऽवाप्तिरिष्यते ।
देशकालाद्यभिन्नस्य कथं सेत्युच्यते यथा ।
सर्वात्मनोऽप्यनाप्तिः स्याद्दशमस्येव मोहजा ॥ ३४ ॥
पञ्चस्वन्नमयाद्येषु ह्यहमस्मीति विभ्रमात् ॥ ३५ ॥
दशमोऽस्मीत्यतो ज्ञानादज्ञानध्वस्तिवर्त्मना ।
दशमाप्तिवदाप्तिः स्याद् ब्रह्मणोऽज्ञानहानतः ॥ ३६ ॥
विभिन्नवेत्तृवेद्यादौ गौणं ब्रह्म यतस्ततः ।
अभिन्नवेत्तृवेद्यादि ग्राह्यं मुख्यार्थसिद्धये ॥ ३७ ॥
अन्यदृष्टाविवातोऽत्र न नियोगो मनागपि ।
मोहप्रध्वंसमात्रेण निवृत्ते रोगहानिवत् ॥ ३८ ॥
कर्तृतां प्रत्यगालिङ्ग्य योऽकर्त्रात्मानमीप्सति ।
उल्कापिशाचं सोऽभ्येति शीतार्थः पावकेच्छया ॥ ३९ ॥
करोमीति धिया चेत्तद्ब्रह्मास्मीति हि लभ्यते ।
ब्रूतालाभेऽस्य को हेतुर्न ह्यतोऽन्योऽस्त्यदर्शनात् ॥ ४० ॥
तस्मादविद्यासम्भूतकर्तृ प्रत्यगविक्रियम् ।
अविद्यानर्थतत्कार्यप्रत्याख्यानेन बोध्यते ॥ ४१ ॥
कर्तृर्ज्ञातुर्हि या दृष्टिः सामान्याद्यर्थसंश्रया ।
तत्प्रत्यगात्मदृष्ट्या तां प्रत्याख्यायाश्नुते परम् ॥ ४२ ॥
अशेषानन्दवल्ल्यर्थसूत्रमाद्यमिदं वचः ।
यस्मात्तस्मात्तदर्थस्य ह्याविष्कृदृगुदीर्यते ॥ ४३ ॥
विशेषणविशेष्यत्वात्सत्यादीन्यत एव च ।
चत्वार्येकविभक्तीनि नीलरक्तोत्पलादिवत् ॥ ४४ ॥
वेद्यत्वेन यतो ब्रह्म प्राधान्येन विवक्षितम् ।
तस्माद्विशेष्यं विज्ञेयं ततोऽन्यत्स्याद्विशेषणम् ॥ ४५ ॥
नीलं महत्सुगन्धीति विशिंषन्त्युत्पलं यथा ।
एकाधिकरणान्येवं सत्यादीनि परं महत् ॥ ४६ ॥
एवं विभज्यमानं सत्सत्यमित्येवमादिभिः ।
स्वविशेषविरुद्धेभ्यो धर्मिभ्यः स्यान्निराकृतम् ॥ ४७ ॥
एवं च सति तज्ज्ञातं यदन्येभ्योऽवधार्यते ।
नीलोत्पलादिवद्ब्रह्म नान्यथाऽनवधारणात् ॥ ४८ ॥
ननु व्यभिचरद्वस्तु स्याद्विशेष्यं विशेषणैः ।
ब्रह्मान्तरादृते त्वत्र कुतो ब्रूहि विशेष्यता ॥ ४९ ॥
विशेषणविशेष्यत्वे सति दोषः प्रसज्यते ।
लक्ष्यलक्षणतां यातु न दोषोऽत्र मनागपि ॥ ५० ॥
अनेकात्मविशेष्यस्थमागृहीतविशेष्यकम् ।
सजातीयान्निराकर्तृ विशेषणमिहोच्यते ॥ ५१ ॥
सामान्येतरसंयुक्तमनेकगुणसंयुतम् ।
सम्भव्यसम्भविगुणं विशेष्यं तत्प्रचक्षते ॥ ५२ ॥
विशेष्यान्तरशेषं यस्त्वविशेष्यान्यान्यबुद्धिकृत् ।
परिकल्पितसम्बन्धं लक्षणं भावलक्षणम् ॥ ५३ ॥
निरस्यति यथैवैकं तथैवान्यद्विरोधि यत् ।
स्वात्मनैवैकरूपेण लक्ष्यमत्र निगद्यते ॥ ५४ ॥
सत्यादयः परार्थत्वादितरेतरनिस्पृहाः ।
एकैकस्त्वत एवैषां विशेष्यार्थेन बध्यते ॥ ५५ ॥
सकृत्प्रमितरूपाद्यद्रूपमन्यत्कदाचन ।
नैव प्रपद्यते सत्यं तस्मात्कार्यविलक्षणम् ॥ ५६ ॥
यावान्कश्चिद्विकारोऽत्र ब्रह्म तस्मान्निवर्तितम् ।
भजते कारणत्वं तत्तथाऽचैतन्यधर्मकम् ॥ ५७ ॥
तद्दोषद्वयनुत्त्यर्थं ज्ञानं ब्रह्मेत्युदीर्यते ।
अनेकार्थाभिसम्बन्धात्किमर्थं ज्ञानमुच्यते ॥ ५८ ॥
ब्रह्मणो भेदकं यस्मादानन्त्येन च सङ्गतेः ।
ज्ञप्तिर्ज्ञानमिति न्याय्यमन्यथा दोषदर्शनात् ॥ ५९ ॥
तस्मात्सत्यमनन्तं यज्ज्ञानं तदिह गृह्यते ।
भावसाधनमेवातः स्यादेतद्युक्तिदर्शनात् ॥ ६० ॥
ज्ञानं ब्रह्मेति वचनादन्तवत्त्वमवाप तत् ।
ज्ञानस्य लोकिकस्येह ह्यन्तवत्त्वसमन्वयात् ॥ ६१ ॥
अतस्तत्प्रतिषेधार्थमनन्तमिति शब्द्यते ।
अन्तः सीमा तथेयत्ता तन्निषेधस्त्वनन्तता ॥ ६२ ॥
अनृतादिनिषेधेन सत्यादीनामुपक्षयात् ।
ब्रह्मणश्चाप्रसिद्धत्वान्मिथ्यार्थं चेद्वचो न तत् ॥ ६३ ॥
परमार्थमनालिङ्ग्य न दृष्टं वितथं क्वचित् ।
तस्माद्वा वितथं सर्वं परमार्थैकनिष्ठितम् ॥ ६४ ॥
पदात्पदार्थबुद्धिर्न उत्पलादौ प्रजायते ।
तदभावधियै नालं पदवाक्यार्थरूपतः ॥ ६५ ॥
प्रतिपद्य पदार्थं हि विरोधात्तद्विरोधिनः ।
पश्चादभावं जानाति वध्यघातकवत्पदात् ॥ ६६ ॥
शब्दात्प्रतीयते तावत्सङ्गतिर्धर्मधर्मिणोः ।
मानान्तरादपोहस्तु न शाब्दस्तेन स स्मृतः ॥ ६७ ॥
न नीलवदनादाय नीलधीरुपजायते ।
विशेष्यज्ञानमप्येवं नान्तरेण विशेषणम् ॥ ६८ ॥
वाक्यार्थानुभवोऽस्माकं नीलादेरुपजायते ।
किं नीलमिति चाकाङ्क्षा सत्येवमुपपद्यते ॥ ६९ ॥
प्रत्यक्षतोऽवसेयत्वादेवं सर्वस्य वस्तुनः ।
नैवं साधयितुं शक्यं क्षणिकत्वं कथञ्चन ॥ ७० ॥
सति कुम्भो न नाशोऽस्ति  नाशोऽपि न तदाश्रयः ।
अस्ति चेत्पूर्ववद्धर्मी न नष्टः पूर्ववद् घटः ॥ ७१ ॥
इष्टो नाशस्य नाशश्चेदस्तु जीव शतं समाः ।
घटोऽनाशीति मत्पक्षः स च नैवं विहन्यते ॥ ७२ ॥
न नाशो हन्ति नष्टारं गन्तारमिव तद्गतिः ।
यस्मिन्सत्येव यः सिध्येन्निरुणाद्धि स तं कथम् ॥ ७३ ॥
लक्षणार्थमिदं वाक्यं यस्मात्पूर्वमुदाहृतम् ।
विशेषणाश्रयान्नातः शून्यताऽत्र प्रसज्यते ॥ ७४ ॥
विशेषणत्वेऽप्येतेषां लक्षणार्थत्वमात्मनि ।
लक्ष्येऽसति न तादर्थ्यं सत्यादीनां प्रसज्यते ॥ ७५ ॥
अतो लक्षणवाचित्वान्न शून्यार्थमिदं वचः ।
विशेष्यत्वेऽपि नैवं स्यात्स्वार्थासन्त्यागकारणात् ॥ ७६ ॥
स्वार्थेऽसति न सत्यादेर्विशेष्यार्थे नियन्तृता ।
नियम्यार्थनियन्तृत्वं स्वार्थे सत्युपपद्यते ॥ ७७ ॥
स्वेनार्थेनार्थवांश्चात्र ब्रह्मशब्दः सहेतरैः ।
तत्रानन्तोऽन्तवद्वस्तुव्यावृत्त्यैव विशेषणम् ॥ ७८ ॥
स्वार्थार्पणप्रनाड्यैव परिशिष्टौ विशेषणम् ।
तद्विरोध्यर्थसन्त्यागः सामर्थ्यात्स्यान्न शब्दतः ॥ ७९ ॥
गुहायां निहितं यस्मादेतस्मादात्मनस्तथा ।
ब्रह्मात्मशब्दयोस्तस्मादैकार्थ्यमवसीयते ॥ ८० ॥
विज्ञानात्मातिरेकेण ज्ञाप्यते ब्रह्म चेत्परम् ।
नियोगगम्यः सन्भेदो वद केन निवार्यते ॥ ८१ ॥
न चेदात्मा परं ब्रह्म स्वतः स्यादस्य दुःखिनः ।
नियोगो वाऽभियोगो वा कं विशेषं करिष्यति ॥ ८२ ॥
पश्यतः प्रत्यगात्मानमपविद्धान्यवस्तुनः ।
अहं ब्रह्मेति चेज्ज्ञानं शास्त्रादन्यत्परं कथम् ॥ ८३ ॥
आत्मनोऽन्यस्य चेद्धर्मा अस्थूलत्वादयो मताः ।
अनात्मत्वेऽस्य किं तैः स्यादात्मत्वेत्वन्यधीह्नुतिः ॥ ८४ ॥
यत्साक्षादित्युपक्रम्य य आत्मेत्युपसंहृतेः ।
अन्योन्यार्थसमाप्तेश्च व्यतिरेके त्वसम्भवात् ॥ ८५ ॥
आत्मैव चेत्परं ब्रह्म भवताऽभ्युपगम्यते ।
आत्मनो ज्ञानकर्तृत्वाज्ज्ञानं स्यात्कर्तृसाधनम् ॥ ८६ ॥
पारतन्त्र्यमनित्यत्वं धात्वर्थत्वे प्रसज्यते ।
तर्कशास्त्रप्रसिद्धेश्च कर्तृतैवात्मनो भवेत् ॥ ८७ ॥
उच्चैर्बाहुं समुद्धृत्य इत्याहुश्चोद्यचुञ्चवः ।
यथोदितमिदं सर्वं नैतदेवं भवेत्कुतः ॥ ८८ ॥
स्वरूपाव्यतिरेकेऽपि कार्यत्वमुपचारतः ।
बुद्ध्युपाश्रयकार्याणि कल्प्यन्तेऽत्राविवेकतः ॥ ८९ ॥
स्वरूपमात्मनो ज्ञानं न तस्माद्व्यतिरिच्यते ।
बुद्धेः प्रत्ययकारित्वं तत्साक्षिण्युपचर्यते ॥ ९० ॥
आत्मचैतन्यसंव्याप्ता वृत्तीर्धीः कुरुते यतः ।
चैतन्यालिङ्गिताः सर्वास्तप्तायोविस्फुलिङ्गवत् ॥ ९१ ॥
चैतन्यखचितान्दृष्ट्वा प्रत्ययान्बुद्धिकर्तृकान् ।
ज्ञानं क्रियत इत्यज्ञाः कूटस्थमपि मन्वते ॥ ९२ ॥
आविर्भावतिरोभावौ बुद्धेर्यत्साक्षिकौ नृणाम् ।
ततोऽन्यं कं समाश्रित्य साक्षिकर्तृत्वमुच्यते ॥ ९३ ॥
बुद्धिभावानवच्छिन्नं तादृग्रूपं यथा पुरा ।
बुद्ध्युत्पत्तावपि तथाऽविक्रियं ह्यनुभूयताम् ॥ ९४ ॥
कर्तृकार्यावभासित्वात्कर्तृकार्याभिधायिनः ।
लक्षयन्ति परं ब्रह्म नाञ्जसा तत्प्रचक्षते ॥ ९५ ॥
यत्तु तद्ब्रह्मणो ज्ञानं सर्वानन्यदविक्रियम् ।
ब्रह्मणोऽव्यतिरिक्तं तत्सर्वप्रत्यक्समाप्तितः ॥ ९६ ॥
प्रत्याख्याताखिलानात्मभेदसत्यार्थवाचिना ।
तथैव सत्यशब्देन लक्ष्यते तन्न तूच्यते ॥ ९७ ॥
एवं सत्यादयः शब्दाः स्वार्थासन्त्यागिनः परम् ।
लक्षयन्ति विरुद्धार्थनिवृत्त्याऽज्ञानहानतः ॥ ९८ ॥
निवर्त्यभेदाद्भिन्नोऽर्थोऽसत्याद्यर्थनिवर्तिनाम् ।
सत्यादीनामतः सिद्धवाक्यार्थत्वमात्मनः ॥ ९९ ॥
यतो वाचो निवर्तन्ते नेति नेतीति चापरम् ।
एवं सत्यर्थवत्सर्वमन्यथा तदनर्थकम् ॥ १०० ॥
कौटस्थ्यं सत्यमित्युक्तं तद्गुणं ज्ञानमुच्यते ।
स्वतो बोधस्य कौटस्थ्ये ज्ञातुरानन्त्यमेकता ॥ १०१ ॥
ज्ञात्रभेदात्तु तद्ब्रह्म ह्यनीप्सिततमं परम् ।
ज्ञातुरन्यस्य चाभावाद्यो वेदेत्युच्यते कथम् ॥ १०१ ॥
ज्ञात्रभेदात्तु तद्ब्रह्म ह्यनीप्सिततमं परम् ।
ज्ञातुरन्यस्य चाभावाद्यो वेदेत्युच्यते कथम् ॥ १०२ ॥
सत्यादिलक्ष्याज्ञानोत्थाऽसत्याद्यर्थनिषेधधीः ।
वर्त्मनैवाऽऽप्तमाप्नोति केवलाज्ञानहानतः ॥ १०३ ॥
एवं ज्ञातं विजानाति विमुक्तश्च विमुच्यते ।
निवर्तते निवृत्तं च त्रिर्वः शपथयाम्यहम् ॥ १०४ ॥
तस्मादासन्नकर्तृत्वतिमिरोऽयमविद्यया ।
सत्यादिलक्षणं ब्रह्म प्रत्यक्स्थमपि नेक्षते ॥ १०५ ॥
अतोऽविद्यानिषेधेन सदा विस्फुरितेक्षणः ।
पिबंज्ञात्रादिनानात्वं प्रत्यगात्मानमीक्षते ॥ १०६ ॥
भूतमात्रोपसंश्लेषसमुत्थं यत आत्मनः ।
कर्तृभोक्तृत्वविज्ञानं बुद्धौ तन्निहितं ततः ॥ १०७ ॥
तमोरजोविनिर्मुक्ततद्वृत्त्या चोपलभ्यते ।
ब्रह्मातो निहितं बुद्धौ मनसैवेति च श्रुतिः ॥ १०८ ॥
निगूढमस्यां तद्ब्रह्म कामाविद्याद्युपप्लवात् ।
प्रत्यग्धियोऽनुपश्यन्ति तस्माद् बुद्धिर्गुहोच्यते ॥ १०९ ॥
परमं व्योम हार्दं स्याद्बाह्यात्तत्परमं यतः ।
श्रुतेर्योऽयं बहिर्धेति तच्च बुद्धेः समाश्रयम् ॥ ११० ॥
गुहायां परमे व्योमन्वस्तुवृत्तमपेक्ष्य वा ॥ १११ ॥
सत्यादिलक्षणान्नान्यद्धियः प्रत्यक्प्रतीयते ॥ १११ ॥
सत्याद्यर्थविरुद्धेभ्यः सम्यग्व्यावृत्तधीर्यतिः ।
धियः प्रत्यक्प्रविश्याथ सत्यात्मानं प्रपश्यति ॥ ११२ ॥
तस्मादुपायसिद्ध्यर्थं बुद्धेः प्रत्यक्प्रवेशनम् ।
गुहायां परमे व्योमञ्श्रुतिरस्मानतोऽन्वशात् ॥ ११३ ॥
ज्ञातुर्ज्ञेयं परं ब्रह्म भेदबुद्ध्यपनुत्तये ।
गुहायां परमे व्योमं ज्ञेयं ज्ञातरि शिष्यते ॥ ११४ ॥
साध्यसाधनसम्बन्धवर्त्मनैवानुधावतः ।
साध्यसाधननिर्मुक्तं स्वात्मन्याविशते परम् ॥ ११५ ॥
सोऽश्नुते निखिलान्कामान्कर्तृत्वे तदसम्भवम् ।
आशङ्क्य ब्रह्मणेत्याह युगपत्स्यात्सहेति च ॥ ११६ ॥
प्रतीचि न स्यात्तद्ब्रह्म भेदार्था चेत्सहार्थता ।
सम्भाव्यते पराग्भूतं नापि सत्यादिमत्परम् ॥ ११७ ॥
नापि नोत्सहते वक्तुं निपातत्वात्सहार्थताम् ।
तस्माद्युगपदर्थस्य वाचकं स्यात्सहेति यत् ॥ ११८ ॥
ज्ञानादसत्याद्युच्छित्तेरात्मनोऽन्यन्न विद्यते ।
तस्माद्विपश्चिद्ब्रह्मभ्यां कामान्सर्वान्सहाश्नुते ॥ ११९ ॥
ज्ञातुर्हार्दगुहान्तस्थं प्रतीचोऽन्यन्न लभ्यते ।
सत्यादिमदतो ब्रह्म प्रत्यगात्मैव तद्विदः ॥ १२० ॥
विपश्चिद्व्यतिरेकेण ज्ञेयत्वाद्यपनुत्तये ।
सामानाधिकरण्येन ब्रह्मणाह विपश्चिता ॥ १२१ ॥
एकयाऽक्रमवर्तिन्या व्याप्नोति क्रमवर्तिनः ।
अवगत्याखिलान्कामान्योऽकाम इति च श्रुतिः ॥ १२२ ॥
आदावन्ते तथा मध्ये धियोऽनेकशरीरगाः ।
निर्विशेषैकचिद्व्याप्ता ह्यनन्यानुभवात्मना ॥ १२३ ॥
सर्वप्रवृत्तिहेतूंश्च यस्माद्ब्रह्मविदश्नुते ।
कामान्ब्रह्मविदस्तस्मान्न प्रवृत्तिरहेतुतः ॥ १२४ ॥
अविद्याहेतवः कामाः काममूलाः प्रवृत्तयः ।
धर्माधर्मौ च तन्मूलौ देहोऽनर्थाश्रयस्ततः ॥ १२५ ॥
अतोऽविद्यानिरोधे स्यान्निरोधो विदुषः सदा ।
निःशेषकर्महेतूनां विकाराणां तदैव तु ॥ १२६ ॥
कृत्स्नोपनिषदर्थस्य सूत्रमित्यभ्यधात्पुरा ।
सङ्क्षेपतस्तदर्थश्च सम्यङ्मन्त्रेण वर्णितः ॥ १२७ ॥
अनेन त्वाद्यसूत्रेण यावानर्थोऽत्र सूत्रितः ।
आसमाप्तेरियं वृत्तिस्तस्मादित्युच्यतेऽधुना ॥ १२८ ॥
सत्यं ज्ञानमनन्तं च रसादेः पञ्चकात्परम् ।
स्यामदृश्यादिशास्त्रोक्तमहं ब्रह्मेति निर्भयम् ॥ १२९ ॥
ननु सत्यमनन्तं च कथं सम्यक्प्रतीयते ।
देशकालादिहेतुत्वात्तदिदानीं विभाव्यते ॥ १३० ॥
वस्तुतो देशतश्चैव कालतश्च त्रिधोच्यते ।
आनन्त्यं ब्रह्मणश्चातः सत्याद्यपि च सिद्ध्यति ॥ १३१ ॥
अनन्तं देशतो व्योम देशवत्प्रकृतित्वतः ।
कारणेनैकदेशं हि कार्यं नान्यत्र वर्तते ॥ १३२ ॥
कार्यत्वात्कालतो नास्य वस्तुतश्च विहायसः ।
वस्त्वन्तरस्य सद्भावादानन्त्यं वस्तुतोऽपि न ॥ १३३ ॥
कालाकाशादियोनित्वात्सर्वात्मत्वात्तथाऽऽत्मनः ।
वस्त्वन्तरस्य चासत्त्वान्मुख्यानन्त्यं परात्मनः ॥ १३४ ॥
कल्पितेन परिच्छेदो न ह्यकल्पितवस्तुनः ।
कल्पितश्चेह कालादिर्वाचारम्भणशास्त्रतः ॥ १३५ ॥
तस्मात्सत्यादियाथात्म्यं तस्मादित्येवमादिना ।
वक्ष्यते ब्रह्मणः सम्यक्सृष्टिव्याजेन यत्नतः ॥ १३६ ॥
तस्मादित्यादिवाक्योक्तं वैशब्दः स्मरणाय तु ।
एतस्मादितिमन्त्रोक्तं सत्यादिगुणलक्षितम् ॥ १३७ ॥
तद्विद्विपश्चित्सामर्थ्यात्तदेतद्भ्यां प्रतीयते ।
आत्मश्रुतेर्न मुख्योऽर्थः प्रतीचोऽन्यत्र लभ्यते ॥ १३८ ॥
मत्तः सर्वमिदं जातं मय्येवान्ते प्रलीयते ।
अहमेको बिभर्मीदमित्येवं च प्रसिध्यति ॥ १३९ ॥
सर्वानन्याविकार्येकमकार्याकारणं परम् ।
ब्रह्मस्वभावमालम्ब्य सृष्टिर्वक्तुं न शक्यते ॥ १४० ॥
ब्रह्मणोऽन्यदतः सर्वं कार्यत्वेन विवक्ष्यते ।
ब्रह्मणोऽकारणत्वाच्च सृष्टौ हेतोरसम्भवः ॥ १४१ ॥
ब्रह्मस्वभावो हेतुश्चेत्सृष्टेस्तत्संनिधेः सदा ।
सर्वदा ब्रह्मवत्सर्गो न च देशाद्यसम्भवात् ॥ १४२ ॥
नाभूत्सृष्टिरभूतत्वादभूतं कालहेतुतः ।
न भविष्यत्यभाव्यत्वादभाव्यं चाक्रियोत्थितेः ॥ १४३ ॥
नेदानीमद्वितीयत्वात्कौटस्थ्यादात्मनः सदा ।
भविष्यत्यस्त्यभून्नातो वस्तुवृत्तमपेक्ष्य तु ॥ १४४ ॥
भविष्यत्यस्त्यभूच्चेति यतो वन्ध्यं विशेषणम् ।
उष्ट्रादिवदणोस्तस्मादविद्यैवात्र कारणम् ॥ १४५ ॥
असतः कारणं नास्ति सतोऽनतिशयत्वतः ।
कौटस्थ्याज्जन्मनाशानामनवस्था जनेर्जनौ ॥ १४६ ॥
कालत्रयस्याविद्यायाः समुत्थानादहेतुता ।
कर्मदेवेश्वरादीनामत एवानिमित्तता ॥ १४७ ॥
जनिस्थित्यप्यया ह्येते जगतः स्युः प्रतिक्षणम् ।
धिया जनयते कर्ता कर्मभिश्चेति हि श्रुतिः ॥ १४८ ॥
अनादिमध्यनिधनाविद्यासन्दूषितात्मनः ।
ब्रह्मणो जायते व्योम तिमिरादिव चन्द्रमाः ॥ १४९ ॥
नालं क्षणमपि स्थातुं कार्यं तद्ध्रुवता कुतः ।
रज्ज्वेव भोग्यविद्योत्थं मूढदृष्टेर्ध्रुवायते ॥ १५० ॥
तिमिरोपप्लुतो यद्वद्भिन्नमिव समीक्षते ।
चन्द्रिकामात्मनस्तद्वत्कार्यं भिन्नं समीक्षते ॥ १५१ ॥
यद्यद्भूत यथासङ्ख्यं तत्तत्तावद्गुणं स्मृतम् ।
पूर्वैर्व्याप्तानि कार्यत्वादुत्तराणि यथाक्रमम् ॥ १५२ ॥
आकाशादेश्च कार्यत्वान्न वाय्वादि प्रजायते ।
वियद्रूपान्मरुज्जन्म तस्मादात्मन एव तत् ॥ १५३ ॥
पञ्चैवखलु भूतानि व्योमादीन्युपलक्षयेत् ।
कार्यकारणरूपेण भूतेभ्यो नान्यदिष्यते ॥ १५४ ॥
वाय्वादिषु तु यः शब्दः स्वस्थं तमविचक्षणाः ।
वाय्वादीनामिवेक्षन्ते स्रग्गुणानिव भोगिनः ॥ १५५ ॥
चतुर्गुणात्मिका पृथ्वी न चतुर्ष्वपि सा यथा ।
ब्रह्मात्मकं जगत्सर्वं ब्रह्मैवं न जगन्मयम् ॥ १५६ ॥
सत्यं ज्ञानमनन्तं यत्प्रत्यज्ञायि पुरैकलम् ।
अनन्यानुभवं ब्रह्म तत्सिद्धं न्यायतः स्फुटम् ॥ १५७ ॥
दिगादिकरणो देवः पञ्चभूतशरीरभृत् ।
सर्वोऽस्मीत्यभिमानेद्धो विराडेवमजायत ॥ १५८ ॥
अस्मात्पूर्वं भवेत्सूत्रं तस्मिन्सति विराड्यतः ।
श्रुत्यन्तरानुरोधाच्च विज्ञानमिति लिङ्गतः ॥ १५९ ॥
व्युत्ताप्यान्नमयादिभ्यो ह्यन्नं प्राणमितीरणात् ।
उपासनोपदेशाच्च सूत्रमत्र विवक्षितम् ॥ १६० ॥
कार्योत्पादात्पुरा सूत्रं मृद्वत्सदविभागवत् ।
कारणं कार्यमुत्पाद्य कार्यतामिव गच्छति ॥ १६१ ॥
कार्येऽसति तु तत्सूत्रं प्रज्ञानघनरूपभृत् ।
अवच्छिन्नं स्वकार्येण समष्टिव्यष्टितां व्रजेत् ॥ १६२ ॥
वृष्ट्यादिसव्यपेक्षाया भुवः पञ्चगुणात्मिकाः ।
व्रीहिप्रभृतयः सर्वा भवन्त्योषधयः क्रमात् ॥ १६३ ॥
अदनार्हं तथाऽन्नं च ताभ्यः समभिजायते ।
जग्धादन्नाद्रसोत्पत्तिः शोणितं जायते रसात् ॥ १६४ ॥
जायते रुधिरान्मांसं मेदसश्च ततो भवः ।
मेदसोऽस्थीनि जायन्ते मज्जाऽप्यस्थिसमुद्भवा ।
ततः शुक्रस्य निष्पत्तिर्बीजं मात्रसृजा सह ॥ १६५ ॥
निजाविद्यामहाजालसंवीतधिषणः पुमान् ।
मोहोत्थानलकामाख्यबडिशापहताशयः ॥ १६६ ॥
तमसा कामशार्ङ्गेण सङ्कल्पाकर्षणेन सः ।
रागाख्यविषलेपेन  ताडितो विषयेषुणा ॥ १६७ ॥
ग्रहाविष्ट इवानीशश्चोदितो जन्यकर्मणा ।
योषिदग्निं पतत्याशु ज्योतिर्लोभात्पतङ्गवत् ॥ १६८ ॥
आकृष्य देहात्तच्छुक्रं यथाकर्म यथाश्रुतम् ।
रेतोवहप्राणाड्याऽथ योनौ पुंसा निषिच्यते ॥ १६९ ॥
तस्य योनौ निषिक्तस्य निमित्तवशवर्तिनः ।
जायते कललाऽवस्था ततो बुद्बुदरूपिणी ॥ १७० ॥
बुद्बुदाज्जायते पेशी पेशीतो जायते घनम् ।
घनादङ्गाभिनिष्पत्तिः केशरोमाणि चाङ्गतः ॥ १७१ ॥
पूर्वजन्मनि यान्यासन्भूतानि करणानि च ।
तन्येवेहापि देहाय तद्यथेति श्रुतेर्बलात् ॥ १७२ ॥
सर्वात्मनोऽप्यवच्छेदो विराजः सूत्रजन्मनः ।
इयानस्मीति सम्मोहात्कामकर्मसमन्वयात् ॥ १७३ ॥
लिङ्गात्मकतया तद्वत्समष्टिव्यष्टिरूपिणः ।
तदवच्छेदहेतोः स्यादव्यक्तस्य सुषुप्तता ॥ १७४ ॥
परात्मनोऽप्यनन्तस्य क्षेत्रज्ञत्वमविद्यया ।
क्षेत्रज्ञं चापि मां विद्धीत्येवं सत्युपपद्यते ॥ १७५ ॥
न जानामीत्यविद्यैकाऽनित्या तत्कारणं मता ।
स्वप्रसिद्ध्यैव सा सिध्येन्निशौलूकीव वासरे ॥ १७६ ॥
प्रमाणोत्पन्नया दृष्ट्या योऽविद्यां द्रष्टुमिच्चति ।
दीपेनासौ ध्रुवं पश्येद् गुहाकुक्षिगतं तमः ॥ १७७ ॥
अनात्मेतीह यद्भाति तदविद्याविजृम्भितम् ।
तस्मादविद्या साऽप्युक्ता विद्या त्वात्मैकरूपिणी ॥ १७८ ॥
आत्माग्रहातिरेकेण तस्या रूपं न विद्यते ।
अमित्रवदविद्येति सत्येवं घटते सदा ॥ १७९ ॥
तस्मात्सदसदित्यादिर्विकल्पो मूढचेतसाम् ।
निरूप्यमाणो निर्वाति न वेद्मीत्यग्रहात्मनि ॥ १८० ॥
तया संवीतचित्तोऽयं त्यक्त्वा देहं पुरातनम् ।
लिङ्गात्मा प्रविशेद्योनिं कर्मादिमरुतेरितः ॥ १८१ ॥
अन्नमम्भस्तथा तेजो भुक्तं प्रत्येकशस्त्रिधा ।
त्रिवृत्कृतं तथैकैकं परिणामं प्रपद्यते ॥ १८२ ॥
पुरीषमांसबुद्ध्यंशैर्मूत्रासृक्प्राणरश्मिभिः ।
तथाऽस्थिमज्जावाग्भागैरन्नाप्तेजांसि कालतः ॥ १८३ ॥
मनोबुद्धीन्द्रियाणां स्यात्कर्मशक्तेश्च भारती ।
प्राणश्च प्राणभेदानामुपलक्षणसिद्धये ॥ १८४ ॥
कर्मोत्थभावनाभिस्तु चोद्यते यद्यदिन्द्रियम् ।
जायते तदहङ्काराद्यथाकर्म यथाश्रुतम् ॥ १८५ ॥
श्रोताऽस्मीत्यभिमानाद्धि जायते श्रवणेन्द्रियम् ।
परिशिष्टेषु चाप्येवमिन्द्रियेषूपधारयेत् ॥ १८६ ॥
देहोत्पत्तिमनूत्पन्नो व्योमवद् घटजन्मना ।
अस्त्यादयोऽप्यतो न स्युः सति जन्मनि ते यतः ॥ १८७ ॥
यावद्यावदयं देहो वर्धते गर्भशायिनः ।
तवत्तावदभिव्यक्तिर्लिङ्गस्याप्युपजायते ॥ १८८ ॥
समग्रकरणस्याथ नवमे मासि देहिनः ।
व्यतीतानेकजन्मोत्था व्यज्यन्ते वासनाः क्रमात् ॥ १८९ ॥
आविर्भूतप्रबोधोऽसौ गर्भदुःखादिसंस्कृतः ।
हा कष्टमिति निर्विण्णः स्वात्मानं शोशुचीत्यथ ॥ १९० ॥
अनुभूताः पुराऽसह्या मया मर्मच्छिदोऽसकृत् ।
करम्बवालुकास्तप्ता या दहन्त्यशुभाशयान्   ॥ १९१ ॥
जाठरानलसन्तप्ताः पित्ताख्यरसविप्लुषः ।
गर्भाशये निमग्नं ता दहन्त्यतिभृशं तु माम् ॥ १९२ ॥
औदर्यकृमिवक्त्राणि कूटशाल्मलिकण्टकैः ।
तुल्यानि वितुदन्त्यार्तं पार्श्वास्थिक्रकचार्दितम् ॥ १९३ ॥
गर्भे दुर्गन्धभूयिष्ठे जाठराग्निप्रदीपिते ।
दुःखं मयाऽऽप्तं यत्तस्मात्कनीयः कुम्भिपाकजम् ॥ १९४ ॥
पूयासृक्श्लेष्मपायित्वं वान्ताशित्वं च यद्भवेत् ।
अशुचौ क्रिमिभावश्च तत्प्राप्तं गर्भशायिना ॥ १९५ ॥
गर्भशय्यां समारुह्य दुःखं यादृङ्मयाऽऽपि तत् ।
नातिशेते महद्दुःखं निःशेषनरकेषु यत् ॥ १९६ ॥
अस्थियन्त्रविनिष्पिष्टः परीतः कुक्षिवह्निना ।
क्लेदासृग्दिग्धसर्वाङ्गो जरायुपटसंवृतः ॥ १९७ ॥
निष्क्रामन्भृशदुःखार्त्तो रुदन्नुच्चैरधोमुखः ।
यन्त्रादिव विनिर्मुक्तः पतत्युत्तानशाय्यधः ॥ १९८ ॥
अकिञ्चिज्ज्ञस्तदा बालो मांसपेशीसमः स्थितः ।
श्वमार्जारादिदंष्ट्रिभ्यो रक्ष्यते दण्डपाणिभिः ॥ १९९ ॥
पितृवद्राक्षसं वेत्ति मातृवङ्डाकिनीमपि ।
पूयं पयोवदश्नाति धिक्पापिष्ठं हि शैशवम् ॥ २०० ॥
दृप्तोऽथ यौवनं प्राप्य मन्मथज्वरविह्वलः ।
गायत्यकस्मादुच्चैः स तथाऽकस्माच्च वल्गति ॥ २०१ ॥
आरोहति तरुं वेगाच्छान्तानुद्वेजयत्यपि ।
कामक्रोधमदान्धः सन्न किञ्चिदपि वीक्षते ॥ २०२ ॥
महापरिभवस्थानं जरां प्राप्याथ दुःखितः ।
श्लेष्मणा पिहितोरस्को जग्धमन्नं न जीर्यति ॥ २०३ ॥
भग्नदन्तो भग्नदृष्टिः कटुतिक्तकाषायभुक् ।
वातभुग्नकटिग्रीवाकरोरुचरणोऽबलः ॥ २०४ ॥
गदायुतसमाविष्टः परिभूतः स्वबन्धुभिः ।
निःशौचो मलदिग्धाङ्ग आलिङ्गितधरोषितः ॥ २०५ ॥
कासाधोवायुमुरजा सितश्मश्रुकचाम्बरा ।
श्वासोत्थस्वनवंशा च जाठरध्वनिगेयिका ॥ २०६ ॥
वलीपलितवच्चर्मवरकञ्चुकधारिणी ।
दण्डतृतीयपादेयं प्रस्खलन्ती मुहुर्मुहुः ॥ २०७ ॥
अग्निपाकिकरुक्माढ्या सूक्ष्मत्वक्पटसंवृता ।
गुल्फजान्वस्थिसङ्घर्षचलन्नूपुरघोषिणी ॥ २०८ ॥
प्रज्ञां मेधां धृतिं शौर्यं यूनां जग्ध्वा बलं तथा ।
क्रुतार्थेव प्रहर्षेण जरायोषित्प्रनृत्यति ॥ २०९ ॥
ततोऽपि मृतिदुःखस्य दृष्टान्तो नोपलभ्यते ।
यस्माद्बिभ्यति भूतानि प्राप्तान्यपि परां रुजम् ॥ २१० ॥
ह्रियते मृत्युना जन्तुः परिष्वक्तोऽपि बान्धवैः ।
सागरान्तर्जलगतो गरुडेनेव पन्नगः ॥ २११ ॥
हा कान्ते हा धनं पुत्र क्रन्दमानः सुदारुणम् ।
मण्डूक इव सर्पेण गीर्यते मृत्युना नरः ॥ २१२ ॥
मर्मसूत्कृत्यमानेषु मुच्यमानेषु सन्धिषु ।
यद्दुःखं म्रियमाणस्य स्मर्यतां तन्मुमुक्षुभिः ॥ २१३ ॥
दृष्टावाक्षिप्यमाणायां संज्ञया ह्रियमाणाया ।
मृत्युपाशेन बद्धश्च त्रातारं नोपलप्स्यसे ॥ २१४ ॥
संरुध्यमानस्तमसा महच्छ्वभ्रमिवाऽऽविशन् ।
उरो घ्नतस्तदा ज्ञातीन्द्रक्ष्यसे दीनचक्षुषा ॥ २१५ ॥
अयःपाशेन कालेन स्नेहपाशेन बन्धुभिः ।
आत्मानं कृष्यमाणं त्वमभितो द्रक्ष्यसे तदा ॥ २१६ ॥
हिक्किकाबाध्यमानस्य श्वासेन परिशुष्यतः ।
कृष्यमाणस्य पाशेन न खल्वस्ति परायणम् ॥ २१७ ॥
संसारयन्त्रमारूढो यमदूतैरधिष्ठितः ।
क्व यास्यामीति दुःखार्तः कालपाशेन योजितः ॥ २१८ ॥
माता पिता गुरुसुताः स्वजनो ममेति
मायोपमे जगति कस्य भवेत्प्रतिज्ञा ।
एको यदा व्रजति कर्मपुरःसरोऽयं
विश्रामवृक्षसदृशः खलु जीवलोकः ॥ २१९ ॥
सायं सायं वासवृक्षं समेताः
प्रातः प्रातस्तेन तेन प्रयान्ति ।
त्यक्त्वाऽन्योन्यं तं च वृक्षं विहङ्गा
यद्वत्तद्वज्ज्ञातयोऽज्ञातयश्च ॥ २२० ॥
मृतिबीजं भवेज्जन्म जन्मबीजं तथा मृतिः ।
घटीयन्त्रवदश्रान्तो बम्भ्रमीत्यनिशं नरः ॥ २२१ ॥
द्युपर्जन्यधरामर्त्ययोषिदग्निषु देवतैः ।
श्रद्धोडुराजवर्षान्नरेतआख्यं हविर्हुतम् ॥ २२२ ॥
पञ्चम्यामाहुतावेवं पुंवचा जायते पुमान् ।
क्रमात्तस्य महानर्थसंसृत्युच्छित्तिरुच्यते ॥ २२३ ॥
इत्याद्या विक्रियाः सर्वा लिङ्गदेहसमाश्रयाः ।
अतद्वानपि संमोहात्तद्वानित्यभिमन्यते ॥ २२४ ॥
ज्ञातास्मीत्यभिमानाद्धि चेष्टते ज्ञानकर्मणि ।
मन्ताऽस्मीति ततो मोहात्कुरुते मानसीः क्रियाः ॥ २२५ ॥
प्राणाद्यात्माभिमानेन कर्मचेष्टां प्रपद्यते ।
चक्षुराद्यभिमानी च रूपाद्यालोचनापरः ॥ २२६ ॥
तथा देहस्य दाहादौ दग्धोऽस्मीति च मन्यते ।
श्यामोऽस्मीति च देहस्य श्यामत्वं मन्यतेऽबुधः ॥ २२७ ॥
गोधनाद्यभिमानेन तद्वानस्मीत्यविद्यया ।
ब्रह्मचारी गृहस्थोऽहं तापसोऽस्मि तथा मुनिः ।
देहलिङ्गात्मसंस्कारान्मन्यते सङ्गकारणात् ॥ २२८ ॥
भिन्नात्मनां तु भूतानां शरीरं कार्यमुच्यते ।
ममाहमिति सम्मोहादनर्थं प्रतिपद्यते ॥ २२९ ॥
सर्वेषां चान्नकार्यत्वे ब्रह्मजत्वे समे तथा ।
कर्मज्ञानाधिकारित्वात्पुमानेवेह गृह्यते ॥ २३० ॥
अनेकानर्थनीडेऽस्मिन्निमग्नं ब्रह्मविद्यया ।
सङ्क्रामयितुमिष्टत्वाद् ब्रह्मान्तरतमं नरम् ॥ २३१ ॥
तरुशाखाग्रदृष्ट्यैव सोमं यद्वत्प्रदर्शयेत् ।
निष्कोशं कोशदृष्ट्यैव प्रतीचि ब्रह्म दर्श्यते ॥ २३२ ॥
अनादाविह संसारे वासनारञ्जिता मतिः ।
प्रतीच्युपायतः कर्तुं शक्या तस्मात्स उच्यते ॥ २३३ ॥
द्वैतास्पृक्प्रत्यगात्मैकः प्रतीचीव परागपि ।
युष्मदस्मद्विभागाभ्यां भिद्यतेऽविद्यया मृषा ॥ २३४ ॥
अस्मद्विभागे पञ्चास्य यथैवान्नमयादयः ।
तथा तत्प्रत्यगात्मानो युष्मदन्नादयः स्मृताः ॥ २३५ ॥
आध्यात्मिकान्विलाप्याथ यथास्वं प्रत्यगात्मसु ।
अन्नादीन्पर्युपासीत ह्युत्तरोत्तररूपगान् ॥ २३६ ॥
जग्ध्वा कार्यात्मतामेवं कारणात्मतया स्थितः ।  
आत्मनाऽऽलिङ्गते ब्रह्म वाक्याज्जग्ध्वा च तामपि ॥ २३७ ॥
अन्नं विराडिति ज्ञेयं प्राणात्तदभिवर्धते ।
ऋग्यजुःसामरूपोऽतो वेदात्माऽन्तर्मनोमयः ॥ २३८ ॥
वेदार्थविषया बुद्धिर्विज्ञानं निश्चयात्मकम् ।
ज्ञानकर्माभिनिर्वृत्त आनन्दः फललक्षणः ॥ २३९ ॥
त्रीण्येवान्नानि चैतानि प्राजापत्यानि सर्वशः ।
प्राणो मनस्तथा वाक्च विराडन्नात्मतां गतः ॥ २४० ॥
चतुर्णां प्रत्यगात्मैवमानन्दमय उच्यते ।
प्रज्ञानघनरूपत्वात्स्याद्भेदोऽप्यस्य कार्यतः ॥ २४१ ॥
शिरआदिप्रक्लृप्तिस्तु स्यादुपासनकर्मणे ।
तस्मादेवं चितीरेता मानसीर्व्याचचक्षिरे ॥ २४२ ॥
शिरो मूर्धा भुजौ पक्षावात्मा कायश्च मध्यमः ।
शेषं पुच्छमितिज्ञेयं चितिमेवं विचिन्तयेत् ॥ २४३ ॥
उपासीनश्चितीरेवं विद्वानेता यथाक्रमम् ।
पूर्वपूर्वप्रहाणेन ह्यन्तरन्तः प्रपद्यते ॥ २४४ ॥
श्रुतेरनतिशङ्क्यत्वात्सम्भाव्येत यथोदितम् ।
लिङ्गप्रत्यक्षगम्ये हि स्यादाशङ्का नृबुद्धितः ॥ २४५ ॥
स्वभावतो वा सम्प्राप्तमनूद्योपासनं श्रुतिः ।
नामादाविव भूमानं विधत्ते ज्ञानमात्मनि ॥ २४६ ॥
श्रुत्यन्तराद्वा सम्प्राप्तं मोक्षादर्वाक्फलाय तु ।
तदनूद्य परं श्रेयः प्राप्तये ज्ञानमुच्यते ॥ २४७ ॥
ब्रह्मविद्योडुपेनैव कोशानर्थमहोदधेः ।
निनीषन्ती परं पारं स वा इत्यभ्यधादथ ॥ २४८ ॥
मूलात्मानं सशब्देन स्पृष्ट्वा तत्स्मृतयेऽथ वै ।
कोशात्मतां समापन्न एष इत्यभिधीयते ॥ २४९ ॥
अविद्ययाऽतदर्होऽपि रज्जुः सर्पात्मतामिव ।
कोशपञ्चकतां यातस्तमनुक्रोशतीव हि ॥ २५० ॥
मयडत्र विकारार्थे निषिद्धोऽसौ परात्मनः ।
युक्त्यागमाभ्यामन्नस्य कार्यं देहः प्रतीयते ॥ २५१ ॥
इदमेव शिरस्तस्य मा भूदध्यासलक्षणम् ।
प्राणाकोशवदेवेति तस्मादेवावधार्यते ॥ २५२ ॥
विराट्पिण्डात्मनोरैक्यं श्रुत्यन्तरवशादिह ।
उपासनोपदेशाच्च जानीयात्पिण्डदेवताम् ॥ २५३ ॥
विराडात्मकतां याते पिण्डेऽध्यात्मावसायिनि ।
प्राणो वाय्वात्मतामेति प्रध्वस्तघटदीपवत् ॥ २५४ ॥
विद्यादन्नमयेनैव मूषायां द्रुतताम्रवत् ।
सर्वान्प्राणमयादींस्तान्रचितान्पुरुषाकृतीन् ॥ २५५ ॥
यथोदितानुवादी तु श्लोकोऽप्यत्र निगद्यते ।
ब्राह्मणोक्तार्थविज्ञानद्रढिम्ने हितकाम्यया ॥ २५६ ॥
द्वितीयोऽनुवाकः
अन्नादेव प्रजाः सर्वा जायन्तेऽन्नेन बृंहिताः ।
वर्धन्ते त्वन्नमेवैताः प्रविलीयन्ति सर्वशः ॥ २५७ ॥
भूतेभ्यः पूर्वनिष्पत्तेर्ज्येष्ठमन्नं विराड् भवेत् ।
स वै शरीरी प्रथमस्तथा पौराणिकी स्मृतिः ॥ २५८ ॥
ओषणादग्निरोषः स्याद्धातूनुष्यति येन सः ।
धानात्तस्यान्नतत्त्वज्ञैरौषधं शब्द्यते सदा ॥ २५९ ॥
सर्वेषां जाठराग्न्याख्यं वत्सं चोष्यादिभिः स्तनैः ।
अन्नं गौर्धयते यस्मात्सर्वौषधमतो भवेत् ॥ २६० ॥
उद्भूतिस्थितिहानिभ्यो जगतोऽन्नं हि कारणम् ॥ २६१ ॥
कार्यस्य कारणाद्ब्रह्म तद्ये नित्यमुपासते ।
आप्नुवन्त्यखिलं तेऽन्नमध्यात्मं दैवतात्मना ॥ २६२ ॥
सैषा विराडिति ह्युक्तमन्नात्तृत्वं हि ताण्डिकैः ।
कार्यं सर्वं यतो व्याप्तं कारणेनात्तृरूपिणा ।
इति हेतूपदेशाय ह्यन्नं हीत्युच्यते पुनः ॥ २६३ ॥
 अद्यतेऽन्नं प्रधानत्वाददितित्वात्तथाऽत्ति च ।
अन्नान्नादत्वहेतोस्तदन्नं हीत्युच्यते बुधैः ॥ २६४ ॥
आप्नोति सर्वकार्याणि कारणात्मतया विराट् ।
ततोऽप्यन्तः प्रवेशाय तस्मादित्यभिधीयते ॥ २६५ ॥
वैशब्देनैव संस्मार्य दवीयोदेशवर्तिनम् ॥ २६६ ॥
तस्माच्छब्देन वैराजमादायाध्यात्मरूपिणः ।
एतस्मादितिशब्देन वैराजत्वं प्रबोध्यते ॥ २६७ ॥
कार्याणां कारणात्मत्वमेवं स्यादुत्तरेष्वपि ।
ब्रह्मानन्तं भवेदेवं साङ्ख्यराद्धान्तमन्यथा ॥ २६८ ॥
पूर्वकार्यातिरेकेण स्वात्मना चान्वयोक्तितः ।
अन्वयव्यतिरेकाभ्यां यथोक्तार्थः समर्थितः ॥ २६९ ॥
यथोक्तान्नमयादस्मादन्यः स्यात्तद्विलक्षणः ।
अन्तरः प्रत्यगित्येतदात्मा चात्मसमन्वयात् ॥ २७० ॥
कोशैश्चतुर्भिः संव्याप्तो यथैवान्नमयः पुरा ।
जानीयादुत्तरानेवं त्रिद्व्येकार्थसमन्वयान् ॥ २७१ ॥
तेन प्राणमयेनैष पूर्णो रज्ज्वेव पन्नगः ।
कार्यतोऽन्नमयः क्लृप्तो वाचारम्भणशास्त्रतः ॥ २७२ ॥
स वै पुरुषविधो ह्युक्तो योऽयं प्राणमयः स्मृतः ।
अमूर्तत्वात्कुतोऽन्वेतद्धेतुस्तस्येति भण्यते ॥ २७३ ॥
प्राणस्तस्य शिरः श्रैष्ठ्यात्प्राणो यस्मान्मुखालयः ।
व्यानोऽस्य दक्षिणः पक्ष उत्तरोऽपान उच्यते ॥ २७४ ॥
सामान्यं वीर्यवत्ता स्यादितरस्यातथात्मता ।
आकाश इति चात्र स्यात्समानोऽम्बरसाम्यतः ॥ २७५ ॥
प्राणानां तत्प्रतिष्ठानादात्माऽसौ श्रुतितो भवेत् ।
पृथिवी देवता पुच्छं सैषेति श्रुतिदर्शनात् ॥ २७६ ॥
असोराध्यात्मिकस्यैषा स्थितिहेतुः प्रकीर्तिता ।
अन्नात्मनीवेहाप्याह श्लोकं प्राणमयात्मनि ॥ २७७ ॥
इति द्वितीयोऽनुवाकः ॥ २ ॥
तृतीयोऽनुवाकः
प्राणं प्राणन्तमन्वेव देवाः प्राणन्ति न स्वतः ॥ २७८ ॥
वर्षसीह यदैव त्वमथेमाः प्राणते प्रजाः ।
मनुष्याः पशवोऽन्ये च प्राणन्त्यसुसमाश्रयात् ॥ २७९ ॥
अध्यात्ममधिदैवं च करणान्यधिदेवताः ।
प्राणस्वरूपमापद्य जहुर्मृत्युमिति श्रुतिः ॥ २८० ॥
घटतेऽसाविदं सर्वं सर्वस्यायुर्यतो ह्यसुः ।
तस्मात्तं तद्विदः प्राहुः सर्वायुषमनेकशः ॥ २८१ ॥
सर्वायुषगुणेनासुं य आत्मानमुपासते ।
ते तं सर्वायुषं प्राणं प्राप्नुवन्त्यभियोगतः ॥ २८२ ॥
तस्य त्वन्नमयस्यैष योऽयं प्राणमयः स्मृतः ।
भवः शरीरे शारीर आत्मा तेनाऽऽत्मवान्यतः ॥ २८३ ॥
सत्यादिलक्षणो वाऽऽत्मा गौणो ह्यात्माऽमुतो परः ।
सर्वान्तरत्वान्न्याय्यैवं यः पूर्वस्येति हि श्रुतिः ॥ २८४ ॥
मिथ्यात्मनां हि सर्वेषां सत्यादिगुणलक्षणम् ।
व्याविद्धाशेषसंसारमात्मानं तं प्रचक्ष्महे ॥ २८५ ॥
न ह्यात्मवान्भवेत्सर्पो दण्डाद्यध्यासरूपिणा ।
आत्मनाऽवितथेनैव सर्पो रज्ज्वात्मनाऽऽत्मवान् ॥ २८६ ॥
प्राणाद्ध्येवेत्यतो न्यायाद्वक्ष्यमाणश्रुतीरितात् ।
व्युत्थाप्यान्नमयं तुच्छं प्राणोऽस्मीति व्यवस्थितः ।
यस्तं मनोमयात्मानं सङ्क्रामयितुमुच्यते ॥ २८७ ॥
तस्मादित्यादिवाक्यस्य त्वर्थं पूर्वमवादिषम् ।
प्राधान्यं यजुषो ज्ञेयं हविःप्रक्षेपकारणात् ॥ २८८ ॥
स्वाहा स्वधा वषट् चेति संनिपत्योपकुर्वते ॥ २८९ ॥
शिरआदिप्रक्लृप्तिस्तु वाचनिक्यथवाऽस्त्विह ।
वचनं बलवद्यस्मात्पौरुषेयी हि कल्पना ॥ २९० ॥
पदवाक्यस्वरस्थाननादवर्णादिसंयुता ।
यत्नोत्थमानसी वृत्तिर्यजुःसङ्केतवर्त्मना ॥ २९१ ॥
ऐश्वरज्ञानसन्दृब्धा पदवाक्यानुरञ्जिता ।
श्रोत्रादिकरणद्वास्था यजुरित्यभिधीयते ॥ २९२ ॥
ज्ञानात्मत्वे हि मन्त्राणां घटते मानसो जपः ।
ज्ञानस्याशब्दरूपत्वादृगावृत्तिर्न सिध्यति ।
अशक्यत्वान्न चाऽऽवृत्तिर्घटादेरिव शक्यते ॥ २९३ ॥
आवृत्तिश्चोद्यते चर्चां श्रुतौ त्रिः प्रथमामिति ॥ २९४ ॥
अथर्चोऽविषयत्वेऽपि स्मृतेरावृत्तिरिष्यते ।
ऋगर्थविषयायाश्चेन्मैवं गौणी हि सा भवेत् ॥ २९५ ॥
भूयोऽल्पीयःफलत्वं च बाह्यमानसयोर्जपे ।
अतो मानसमुख्यत्वमितरस्यास्तु गौणता ॥ २९६ ॥
नात्मानं लभते गौणी मुख्यार्थे सति कल्पना ।
तस्मादैश्वरविज्ञानं यजुर्बुद्ध्याद्युपाश्रयम् ॥ २९७ ॥
एवं च सति नित्यत्वं वेदानां घटतेऽञ्जसा ।
वाचकत्वमशब्दस्य सिद्धं न स्फोटरूपतः ॥ २९८ ॥
सर्वे वेदाश्च यत्रैकं भवन्तीति श्रुतेर्वचः ।
आदेशो ब्राह्मणं विद्याद्यस्मात्स विधिरूपभृत् ॥ २९९ ॥
ब्रह्मणो वा परस्येयमाज्ञा ब्राह्मणलक्षणा ।
तस्मादादेश इत्येवं ब्राह्मणं सम्प्रचक्षते ॥ ३०० ॥
अथर्वाङ्गिरसाभ्यां ये दृष्टाः पुष्ट्यादिकारिणः ।
एत एव हि मन्त्राः स्युरथर्वाङ्गिरसोऽत्र तु ॥ ३०१ ॥
मनोमयात्मसाक्ष्यत्र श्लोकः पूर्ववदुच्यते ।
यथोक्तवेदसिद्ध्यर्थं लिङ्गं श्लोकेऽपि कीर्त्यते ॥ ३०२ ॥
अभिधाननिवृत्तिर्हि ब्रह्मणो नान्यतो यतः ।
सदावगमरूपत्वान्मनो यस्मान्निवर्तते ॥ ३०३ ॥
इति तृतीयोऽनुवाकः ॥ ३ ॥
चतुर्थोऽनुवाकः
यद्धिवाचाऽनभ्युदितं मनुते मनसा न यत् ।
ब्रह्मणोऽविषयत्वं हि श्रुतिर्वाङ्मनसोऽवदत् ॥ ३०४ ॥
नागोचरं ययोरस्ति ब्रह्म मुक्त्वा निरञ्जनम् ।
ते मनोमयनिर्दिष्टे विद्याद्वाङ्मनसे बुधः ।
इतीममर्थं चोद्दिश्य श्लोकं श्रुतिरुदाहरत् ॥ ३०५ ॥
ब्रह्मणोऽनवरत्वात्तु नेह मन्त्राभिधेयता ॥ ३०६ ॥
वृत्तिप्रधानो वेदात्मा वृत्तिमान्स्यादथोत्तरः ॥ ३०६ ॥
व्यवसायात्मिका बुद्धिर्वृत्तिमानित्युदीर्यते ।
यज्ञं तनुत इत्येतत्कर्तृत्वे सति युज्यते ॥ ३०७ ॥
आत्मचैतन्यरूपा धीः कर्त्र्यात्मा न ध्रुवत्वतः ।
यज्ञारम्भस्य हेतुत्वात्तदभावाद् वृथा यजिः ॥ ३०८ ॥
श्रद्धया उत्तमाङ्गत्वं स्मृतिरश्रद्धयेति च ॥ ३०९ ॥
सत्यं हि श्रदिति प्राहुर्धत्ते धीः प्रत्यगात्मनि ।
तद्यतस्तां महात्मानः श्रद्धामित्यूचिरे धियम् ॥ ३१० ॥
योगो युक्तिः समाधानमात्मा स्यात्तदुपाश्रयात् ।
श्रद्धादीनि यथोऽक्तार्थप्रतिपत्तिक्षमाणि च ॥ ३११ ॥
महत्तत्वं महो ग्राह्यं नीडं कार्यस्य तद्यतः ।
व्याचष्टे तन्महद्यक्षं श्रुतिः प्रथमजं तु यत् ॥ ३१२ ॥
इति चतुर्थोऽनुवाकः ॥ ४ ॥
पञ्चमोऽनुवाकः
विज्ञानं तनुते यज्ञं कर्माण्यन्यानि यानि च ।
सर्वे च देवा विज्ञानं ब्रह्म ज्येष्ठमुपासते ॥ ३१३ ॥
परमेव हि तद्ब्रह्म बुद्धिकञ्चुकभृत्स्वयम् ।
घटादाविव विज्ञप्तौ धीरात्मानं ततोऽर्पयेत् ॥ ३१४ ॥
अग्रजं ब्रह्म विज्ञानं देवा अग्न्यादयः सदा ।
उपासते तदाप्त्यर्थं ते देवा इति च श्रुतिः ॥ ३१५ ॥
यथोक्तेन प्रकारेण विज्ञानं ब्रह्म वेद चेत् ।
प्रमाद्यति न चेत्तस्मादुक्तकोशात्मशक्तितः ॥ ३१६ ॥
पाप्मनामाश्रयो यस्माद्रूपनामक्रियात्मकः ।
देहोऽतस्तत्प्रहाणेन हानिः स्यात्सर्वपाप्मनाम् ॥ ३१७ ॥
विज्ञानमहमस्मीति तावन्मात्राभिमानतः ।
शरीरे पाप्मनो हित्वा सर्वान्कामान्समश्नुते ॥ ३१८ ॥
अणिमादिगुणैश्वर्यो बुद्ध्यात्मा कार्यरूपिणः ।
कार्यं हि कारणव्याप्तमतः कामान्समश्नुते ॥ ३१९ ॥
ज्ञानकर्मफलोपाधिविज्ञानं प्रत्यगात्मनः ।
आनन्दमय इत्यत्र भण्यते कर्तृशान्तये ॥ ३२० ॥
विज्ञानमयशब्देन कर्ता व्याख्यायि पूर्वया ।
तस्य प्रत्यक्तया चाथ श्रुत्या भोक्तोच्यतेऽधुना ॥ ३२१ ॥
शुद्धस्यापि स्वतो बुद्धौ प्रियाद्याकारतोदये ।
जायते तदुपाधित्वाद्भोक्ताऽऽत्मा स्यादविद्यया ॥ ३२२ ॥
अपरे पण्डितम्मन्याः परमेतं प्रचक्षते ।
इहैवोपरमादूर्ध्वं भृगोश्च वरुणस्य च ॥ ३२३ ॥
अपि चाऽऽनन्दरूपस्य ब्रह्मत्वं बहुशः श्रुतम् ।
तथा चाऽऽनन्दवल्लीति व्यपदेशोऽपि युज्यते ॥ ३२४ ॥
कार्याधिकारगत्वात्तु नैतद्ब्रह्म परं भवेत् ।
अन्नादिमयवत्कार्यं स्यादानन्दमयोऽप्ययम् ॥ ३२५ ॥
मयट् चात्र विकारार्थे यथैवान्नमयादिषु ।
वैरूप्यलक्षणो दोषः प्रायोऽर्थत्वे प्रसज्यते ॥ ३२६ ॥
अपि सङ्क्रमणादस्य कार्यताऽध्यवसीयते ।
कार्यात्मनां हि सङ्क्रान्तिर्युज्यते कारणात्मनि ॥ ३२७ ॥
अत्ययो वाऽथ सम्प्राप्तिः सङ्क्रान्तिः स्यात्परात्मनः ।
नात्मत्वादात्मनः प्राप्तिस्तदु नात्येति कश्चन ॥ ३२८ ॥
न चात्मना स्वात्मानमुपसङ्क्रामतीश्वरः ।
नालं स्वस्कन्धमारोढुं निपुणोऽपीह साधकः ॥ ३२९ ॥
शिरआद्याकृतेरत्र मूर्तामूर्ताद्यसम्भवात् ।
असम्भवः परे तत्त्वे नेति नेतीति शास्त्रतः ॥ ३३० ॥
अदृश्येऽनात्म्य इत्येवं पूर्वोत्तरविरुद्धता ।
न स्यादाकारवत्त्वाद्धि अस्ति नास्तीति संशयः ॥ ३३१ ॥
कार्यात्माऽयमतो ग्राह्यो यथोक्तन्यायगौरवात् ।
भृगोरुपरमाच्चेति कार्यात्मत्वेऽपि युज्यते ॥ ३३२ ॥
आनन्दवल्ल्यां ब्रह्मोक्तं तदुपायविधित्सया ।
अधीहि भगवो ब्रह्मेत्यवोचद्वरुणं भृगुः ॥ ३३३ ॥
व्याख्यातत्वादुपेयस्य ह्युपायोऽत्रावशिष्यते ।
उपायाः कोशाः पञ्चापि यस्मात्तैस्तं प्रपद्यते ॥ ३३४ ॥
अन्वयव्यतिरेकाभ्यां कोशैरात्मसमीक्षणम् ।
क्रियते हि यतस्तेषामुपायत्वं प्रतीयते ॥ ३३५ ॥
स्वातन्त्र्यं यत्र कर्तुः स्यात्तत्रैवासौ नियुज्यते ।
फलं कर्त्रनधीनत्वात्सम्बन्धायैव शक्यते ॥ ३३६ ॥
पञ्च कोशानतस्तस्मै वाक्यार्थप्रतिपत्तये ।
स्वतः प्रसिद्धेः शेषस्य ह्युपरेमे भृगुस्ततः ॥ ३३७ ॥
ब्रह्मताऽऽनन्दरूपस्य केन वा प्रतिषिध्यते ।
निरस्ताशेषभेदस्य रूपं तत्परमात्मनः ॥ ३३८ ॥
प्रियाद्यानन्दरूपाणां भेदो यत्र निवर्तते ।
अमनोविषयेऽत्यन्तं तमानन्दं प्रचक्ष्महे ॥ ३३९ ॥
कोशपञ्चक एतस्मिन्निषिद्धेऽज्ञानहेतुके ।
नाऽऽनन्दमयता न्याय्या धियां वाचामगोचरे ॥ ३४० ॥
परानन्दस्वभावेन पूर्णा ह्यन्नमयादयः ।
कार्यात्मानोऽपि तद्धेतोरानन्दमयता भवेत् ॥ ३४१ ॥
तस्माज्ज्ञानक्रियाकार्यं प्रियाद्यारक्तबुद्धिगम् ।
आनन्दमयमात्मानं श्रुतिः सोपाधिकं जगौ ॥ ३४२ ॥
प्रियादिवासनारूपो ह्यानन्दमय ईक्ष्यते ।
विज्ञानमयसंस्थो यः स्वप्ने वै स्वप्नदर्शिभिः ॥ ३४३ ॥
पुत्रादिविषया प्रीतिर्वासना शिर उच्यते ।
प्रियलाभनिमित्तोत्थो हर्षो मोदः प्रकीर्तितः ॥ ३४४ ॥
प्रकर्षगुणसंयुक्तः प्रमोदः स्यात्स एव तु ।
सुखसामान्यमात्मा स्यादानन्दो भेदसंश्रयात् ॥ ३४५ ॥
उत्कृष्यमाण आनन्दो निष्ठां यत्राधिगच्छति ।
तदेकं सकलं ब्रह्म पुच्छं सर्वाश्रयत्वतः ॥ ३४६ ॥
आनन्दः पर एवात्मा भेदसंसर्गवर्जितः ।
स एव सुखरूपेण व्यज्यते पुण्यकर्मभिः ॥ ३४७ ॥
यावद्यावत्तमोऽपैति बुद्धौ धर्मसमाहतम् ।
तावत्तावद्धियः स्वास्थ्यं तावत्तावत्सुखोन्नतिः ॥ ३४८ ॥
तारतम्यं सुखस्यापि वैचित्र्यादुपपद्यते ।  
पुण्यस्य कर्मणस्तस्मादात्मैवाऽऽनन्द उच्यते ॥ ३४९ ॥
तस्मात्कामादिहानेन ह्युत्तरोत्तरवृद्धितः ।
श्रोत्रियस्येति वाक्येन काष्ठाऽऽनन्दस्य भण्यते ॥ ३५० ॥
तत्रैतस्मिन्यथोक्तेऽर्थे श्लोकोऽप्युच्चैर्निगद्यते ।
मन्त्रद्वारेण वाक्यार्थं कथं नाम प्रपत्स्यते ॥ ३५१ ॥
इति पञ्चमोऽनुवाकः ॥ ५ ॥
षष्ठोऽनुवाकः
असत्समोऽसौ भवति योऽसद्ब्रह्मेति वेद चेत् ।
अस्ति ब्रह्मेति चेद्वेद सन्तं तं ब्राह्मणा विदुः ॥ ३५२ ॥
सदप्यात्मस्वरूपेण ब्रह्मासदिति वेद चेत् ।
सोऽसन्नेवेह भवति कोशात्मत्वाभिमानभाक् ॥ ३५३ ॥
न हि कोशात्मना सत्त्वमृते ब्रह्म समश्नुते ।
कुतः सर्पात्मना सत्त्वमृते रज्जुं सदात्मिकाम् ॥ ३५४ ॥
असद्भ्यः खलु कोशेभ्यः सदेकं ब्रह्म वेद चेत् ।
दृशे रूपान्तरासत्त्वात्सन्तं तं ब्राह्मणा विदुः ॥ ३५५ ॥
यस्मादेवमतो हित्वा कोशानज्ञानकल्पितान् ।
निर्विकारमनाद्यन्तं परमात्मानमाश्रयेत् ॥ ३५६ ॥
यतः कोशातिरेकेण नासत्त्वं विद्यते परम् ।
मृत्युर्वा असदित्येवं घटते श्रुत्युदीरणम् ॥ ३५७ ॥
अस्तीत्येवोपलब्धव्यः सदेवेति च शासनम् ।
ब्रह्मात्मव्यतिरेकेण सत्त्वमन्यत्र दुर्लभम् ॥ ३५८ ॥
तस्यैष एव शारीरो योऽशरीरः सदेकलः ।
आनन्दान्तस्य पूर्वस्य ह्यात्माऽनात्मवतः परः ॥ ३५९ ॥
उक्तं ब्रह्मविदाप्नोति परं नाज्ञोऽसदाश्रयः ।
इत्यस्य निर्णयार्थाय परो ग्रन्थोऽवतार्यते ॥ ३६० ॥
साधारणं परं ब्रह्म विदुषोऽविदुषश्च चेत् ।
प्राप्त्यप्राप्ती समे स्यातां नियमे हेत्वसम्भवात् ॥ ३६१ ॥
कार्यमात्रावबद्धान्तःकरणत्वात्तमस्विनः ।
न शक्याऽस्तीति धीः कर्तुं स्वतःसिद्धात्मवस्तुनि ॥ ३६२ ॥
अतोऽस्यास्तित्वसिद्ध्यर्थं कल्पनातीतरूपिणः ।
अथात इत्यनुप्रश्ना वक्ष्यन्ते निर्णयार्थिने ॥ ३६३ ॥
अथानन्तरमस्यैव साधारण्याप्रमेयतः ।
आचार्योक्तिमनुप्रश्नाः शिष्यस्य गुरुसंनिधौ ॥ ३६४ ॥
अप्यविद्वानमुं लोकं प्रेत्य कश्चित्समश्नुते ।
न चेदविद्वानाप्नोति विद्वानेतीति का प्रमा ।
स्यान्नवेत्यपरः प्रश्नस्त्रित्वाद्धि बहुवागियम् ॥ ३६५ ॥
प्लुतिश्चात्र विचारार्था विचार्यं वस्त्विदं यतः ।
एतेषां खलु चोद्यानामुत्तरार्थोत्तरा श्रुतिः ॥ ३६६ ॥
द्वयोः सद्भावपूर्वत्वादस्तित्वं तावदुच्यते ॥ ३६७ ॥
घटाङ्कुरादि यत्कार्यं दृष्टं सत्कारणं हि तत् ।
आकाशादि च नः कार्यं तदप्येवं प्रतीयताम् ॥ ३६८ ॥
असतश्चेदिदं कार्यं सर्वं स्यादसदन्वितम् ।
असतः कारणत्वं च निरात्मत्वान्न सिद्ध्यति ॥ ३६९ ॥
ध्रुवः सन्कुरुते कार्यमयस्कान्तो मणिर्यथा ।
कारणत्वं भवेदेवं कुर्वतोऽतिशयः कुतः ॥ ३७० ॥
साविद्यः प्रत्यगात्मा यो वियद्योनिः पुरोदितः ।
सोऽकामयत नाविद्यां विना कामोऽस्ति कस्यचित् ॥ ३७१ ॥
आलातस्यैकरूपस्य वैश्वरूप्यं यथान्यतः ।
रूपाभिधानभ्रान्त्युत्था बहुतेयं परात्मनः ।
प्रजायेयेत्यतो वक्ति नामरूपात्मना प्रभुः ॥ ३७२ ॥
आत्मस्थे नामरूपे ये देशकालाद्यपेक्षिणी ।
जगत्कर्मवशादीशाद् व्यज्येते बहुधात्मनः ॥ ३७३ ॥
व्याकृतिर्या तयोर्विष्णोः प्रत्यहं नामरूपयोः ।
भूयो भवनमेतत्स्यान्मायिनोऽनेकता यथा ॥ ३७४ ॥
न ह्यनवयवस्यास्य बहुत्वं युज्यतेऽञ्जसा ।
तस्माद्भाक्तं बहुत्वं स्याद् व्योम्नो यद्वद् घटादिभिः ॥ ३७५ ॥
श्रौतं सृष्ट्यादिविषयमीश्वरालोचनं तपः ।
कार्यत्वाल्लौकिकस्येह तपसोऽसम्भवो भवेत् ॥ ३७६ ॥
यथाश्रुति समालोच्य ससर्ज जगदीश्वरः ।
यथाक्रमं यथारूपं यथाकर्म यथाकृति ॥ ३७७ ॥
मायावी जगदुत्पाद्य माययैवेश्वरेश्वरः ।
सर्पादीन्कल्पितान्स्रग्वत्तदेवानुविवेश सः ॥ ३७८ ॥
मृद्वच्चेत्कारणं ब्रह्म कार्यं सर्वं तदात्मकम् ।
तदात्मतातिरेकेण प्रवेशोऽन्यो न विद्यते ॥ ३७९ ॥
 न चान्यः प्राविशद्विष्णोः श्रूयते ह्येककर्तृता ।
सृष्ट्वा जगत्तदेवानुप्राविशच्चेति हि श्रुतिः ॥ ३८० ॥
कपालाद्यात्मना कुम्भं मृद्वच्चेत्प्राविशज्जगत् ।
मृदोऽनेकात्मकत्वात्तु घटते नैकतो दृशेः ॥ ३८१ ॥
अनाप्तदेशवन्मृद्वत्प्रवेशो व्यापिनः कथम् ।
प्रवेशश्रवणात्तर्हि परिच्छिन्नं प्रकल्प्यताम् ॥ ३८२ ॥
मुखे हस्तादिवच्चायं प्रवेशोऽपि घटिष्यति ।
अमूर्तस्यापि नैवं स्यात्कार्यव्यापित्वहेतुतः ॥ ३८३ ॥
व्यापि वाऽव्यापि वा कार्यं व्याप्नोत्येव हि कारणम् ।
न ह्यात्मशून्यो देशोऽस्ति यं जीवेनाऽऽविशेत्परः ॥ ३८४ ॥
अथ कारणरूपेण कार्यमीशः समाविशेत् ।
अहं ब्रह्मेतिवज्जह्यात्कार्यं कार्यात्मतां तथा ॥ ३८५ ॥
मतं जीवात्मकं कार्यं याति कार्यान्तरं यदि ।
विरोधान्नैवमप्येतन्नैति कुम्भः शरावताम् ॥ ३८६ ॥
नामरूपादिकार्याच्च व्यतिरेकानुवादिनी ।
श्रुतिः कुप्येत मोक्षश्च तदापत्तौ सुदुर्लभः ॥ ३८७ ॥
जलार्कवत्प्रवेशश्चेन्नापरिच्छिन्नरूपतः ।
अमूर्तत्वाच्च नास्यैवं प्रवेश उपपद्यते ॥ ३८८ ॥
एवं तर्हि प्रवेशोऽस्य श्लिष्यते न कथञ्चन ।
न च गत्यन्तरं विद्मो येन वाक्यं समर्थ्यते ॥ ३८९ ॥
आनर्थक्यादिदं तर्हि त्यज्यतां शिशुवाक्यवत् ।
प्रवेशवाक्यं नैवं तद्गत्यन्तरसमाश्रयात् ॥ ३९० ॥
ब्रह्मवित्परमाप्नोतीत्युक्त्वा सत्यादिलक्षणम् ।
प्रवेशयद् गुहां तच्च तदनात्मत्वशान्तये ॥ ३९१ ॥
अब्रह्मत्वनिवृत्त्यर्थं ब्रह्मात्मैति विशेषणम् ।
तन्निवृत्ताववाक्यार्थं कैवल्यं प्रतिपद्यते ॥ ३९२ ॥
यस्मादेवं फलं तस्माज्ज्ञानमत्र विवक्षितम् ।
गुहायामद्वयं ब्रह्म तस्मान्निहितमुच्यते ॥ ३९३ ॥
तद्रूपानुगमयान्नमयान्तं कार्यमाह हि ॥ ३९४ ॥
पूर्वपूर्वातिरेकेण त्रीन्कोशानतिलङ्घ्य च ।
विज्ञानमयरूपायां गुहायां दर्शितः परः ॥ ३९५ ॥
तत्रानन्दमयो यस्माल्लक्ष्यते राहुचन्द्रवत् ।
मानुषादधि यत्रेदं सुखं निष्ठां प्रपद्यते ।
उत्कृष्यमाणं क्रमशस्तद्ब्रह्मासीति बोधयेत् ॥ ३९६ ॥
विकल्पयोनावेतस्यां निर्विकल्पोऽधिगम्यते ।
तस्मात्तस्यां प्रवेशोऽस्य कल्प्यते नाञ्जसोच्यते ॥ ३९७ ॥
प्रकाशात्मक एतस्मिन्द्रष्टृश्रोत्रादिलक्षणम् ।
मोहादीक्षामहे यस्मात्प्रविष्टस्तेन कल्प्यते ॥ ३९८ ॥
तस्यैष एव शारीर आत्मेत्येवं ब्रुवाणया ।
ऐकात्म्यमुच्यते श्रुत्या हृत्प्रविष्टाप्रविष्टयोः ॥ ३९९ ॥
प्रवेशहेतुदोषाणामध्यस्तानां परात्मनि ।
यदाहीत्यादिना ध्वंस एवं सत्युपपद्यते ॥ ४०० ॥
अप्रविष्टस्वभावस्य प्रवेशस्तेन कल्प्यते ।
क्षेत्रज्ञेश्वरहानेन ह्यैकात्म्यं स्यात्कथं त्विति ॥ ४०१ ॥
मूर्तामूर्तात्मकं कार्यं यत्सृष्ट्वा प्राविशत्प्रभुः ।
रजतं शुक्तिकैवात्मा तदात्मेवाभवन्मृषा ॥ ४०२ ॥
मूर्तं भूतत्रयं सत्स्यादितरत्त्यदिहोच्यते ।
अव्याकृतादाशरीरादेतावद्वस्तु नापरम् ॥ ४०३ ॥
समानेतरजातीयान्निर्धार्येदन्तयोच्यते ।
यन्निरुक्तं तदत्र स्यादनिरुक्तमितोऽन्यथा ॥ ४०४ ॥
साक्षात्परोक्षरूपे तु मूर्तामूर्ते पुरोदिते ।
निरुक्तेतररूपे ये तयोरेव विशेषणे ॥ ४०५ ॥
निलयो मूर्तधर्मः स्यादुत्तरोऽमूर्तसंश्रयः ।
विज्ञानं चेतनं विद्यादविज्ञानमचेतनम् ॥ ४०६ ॥
व्यावहारिकमेवात्र सत्यं स्यादधिकारतः ।
पारमार्थिकसत्यस्य वाक्यान्ते समुदीरणात् ॥ ४०७ ॥
मृगतृष्णादिवन्मिथ्या तदिहानृतमुच्यते ।
इत्येतदभवत्स्रष्टा ह्यविद्योत्थमविद्यया ॥ ४०८ ॥
प्रत्याख्यानेन सर्वस्य सत्त्यदाद्यात्मकस्य हि ।
व्यावृत्ताखिलनानात्वमहं ब्रह्मेति बोध्यते ॥ ४०९ ॥
नैतदस्ति न नास्तीदं द्वयोर्मोहोद्भवत्वतः ।
न सत्तन्नासदित्येवं प्राह विश्वेश्वरोऽपि हि ॥ ४१० ॥
आविर्भावतिरोभावौ बुद्धेर्यत्साक्षिकाविह ।
तमेकमन्तरात्मानं विद्यादव्यभिचारिणम् ॥ ४११ ॥
तस्मादस्ति परं ब्रह्म यस्याविद्याप्रकल्पिताः ।
सन्तीव सत्तामालम्ब्य कार्यकारणलक्षणाः ॥ ४१२ ॥
विवादगोचरापन्नं यत्किञ्चिद्रचनात्मकम् ।
तत्सर्वं बुद्धिमत्पूर्वं तदात्मत्वाद् घटादिवत् ॥ ४१३ ॥
तत्रैतस्मिन्यथोक्तेऽर्थे श्लोकः पूर्ववदुच्यते ।
श्रुत्युक्तार्थानुवादी तु द्रढिम्ने पुन्धियोऽधुना ॥ ४१४ ॥
इति षष्ठोऽनुवाकः ॥ ६ ॥
सप्तमोऽनुवाकः
यदिदंशब्दधीगम्यं प्रागसत्तदभूज्जगत् ।
असच्छब्देन चात्र स्याद्ब्रह्मैवानामरूपकम् ॥ ४१५ ॥
नामरूपात्मकं कार्यमनात्मत्वात्स्वतो ह्यसत् ।
यत्सदेकं परं ब्रह्म ततो वै सदजायत ॥ ४१६ ॥
सत्यं ज्ञानमनन्तं यत्तदुपेतमविद्यया ।
स्वात्मनैव स्वमात्मानं सत्त्यद्रूपमचीक्लृपत् ॥ ४१७ ॥
यस्मात्स्वयमिदं सर्वमकरोन्निपुणः प्रभुः ।
सुकृतं प्रभुमेवातो महात्मानः प्रचक्षते ॥ ४१८ ॥
यदि वेश्वरनिर्वृत्तं कार्यं सुकृतमुच्यते ।
निष्ठासंश्रवणात्साक्षान्न तु कर्तेश उच्यते ॥ ४१९ ॥
लोकेऽपि स्वामिना साक्षाद्यत्कृतं कर्म यत्नतः ।
तदेव सुकृतं प्राहुर्न तु भृत्यैस्तथा कृतम् ॥ ४२० ॥
यद्वै तत्सुकृतं प्रोक्तं सत्त्यदादिस्वभावकम् ।
नीरसस्यास्य कार्यस्य रसोऽसौ परमः स्मृतः ॥ ४२१ ॥
रसः सारोऽमृतं ब्रह्म आनन्दो ह्लाद उच्यते ।
निःसारं तेन सारेण सारवल्लक्ष्यते जगत् ॥ ४२२ ॥
रसस्यातीन्द्रियस्यास्य त्वानन्दत्वं कुतो न्विति ।
अतस्तत्प्रतिपत्त्यर्थं रसं हीत्युत्तरं वचः ॥ ४२३ ॥
एतस्मादपि हेतोस्तदस्तीत्यभ्युपगम्यताम् ।
इतश्चास्ति परं ब्रह्म रसत्वस्य प्रसिद्धितः ॥ ४२४ ॥
तृप्तिहेतू रसो नाम मधुराम्लादिलक्षणः ॥ ४२५ ॥
अन्नादिरसलाभेन यथा तृप्ताः समासते ।
आनन्दिनः कामहीना निरीहाः साध्यसिद्धये ॥ ४२६ ॥
अपविद्धैषणास्तद्वद्बाह्योपादानवर्जिताः ।
निःसम्बोधं परानन्दं प्राप्ताः संन्यासिनोऽमलाः ॥ ४२७ ॥
नूनं तेषां परं स्वास्थ्यं चेतांस्याह्लादयत्यलम् ।
प्रह्लादचेतसां यानि तानि लिङ्गानि तेषु हि ॥ ४२८ ॥
उपाग्नि पामनस्येव सुखसंसक्तचेतसः ।
लिङ्गं कण्डूयमानस्य लक्षयाम्यात्मवेदिषु ॥ ४२९ ॥
अज्ञातानन्दतत्त्वानामनुमानमिदं भवेत् ।
साक्षात्कृतात्मतत्त्वानां प्रत्यक्षतममेव तत् ॥ ४३० ॥
बाह्येन्द्रियाणामध्यात्मं संहतिर्येह लक्ष्यते ।
एकार्थवृत्तिरूपेण सा दृष्टाऽसंहते सति ॥ ४३१ ॥
अतः साक्षेपमोहेयं को ह्येवान्यादिति श्रुतिः ।
आकाशे परमे व्योम्नि ह्यानन्दो न भवेद्यदि ॥ ४३२ ॥
आब्रह्मस्तम्बलोकेऽस्मिन्पुण्यकर्मानुरूपतः ।
आनन्दः परमो यस्मादानन्दयति नः सदा ॥ ४३३ ॥
सोऽयं लौकिक आनन्दो निष्ठां साधनसम्पदा ।
यत्र प्रपद्यते भूम्नि सोऽस्त्यानन्दः परो रसः ॥ ४३४ ॥
अस्तित्वे हेतवः सम्यग्ब्रह्मणोऽभिहिता यतः ।
उताविद्वानिति प्रश्नः श्रुत्याऽऽविष्क्रियतेऽधुना ॥ ४३५ ॥
विद्वानेवैति तद्ब्रह्म ह्यभयं भयहेतु यत् ।
तमोमात्रावरुद्धत्वात्तत्प्राप्तेर्नान्यदस्ति हि ॥ ४३६ ॥
व्यवधानं हि यद्यस्मात्तत्तन्मोहैकहेतुकम् ।
यस्मात्तस्मादविद्यैव मोक्षाप्तेर्व्यवधिर्भवेत् ॥ ४३७ ॥
अविद्यासाक्ष्यपि प्रत्यक्सदाऽनस्तमितोदितः ।
अविद्यया व्यवहितस्तद्बलेनैव तद्वचः ॥ ४३८ ॥
विद्वत्ताव्यतिरेकेण यदि तत्प्राप्तिरुच्यते ।
चोद्यमेतत्तदा युक्तं न त्वेवं सति युक्तिमत् ॥ ४३९ ॥
यातु साधारणी प्राप्तिरात्मत्वाद्ब्रह्मणः स्वतः ।
विदुषोऽविदुषो वाऽसावस्माभिर्न नियम्यते ॥ ४४० ॥
अतोऽविद्यानिषेधेन सर्वदाऽवाप्तिरूपिणः ।
प्राप्तिः स्यादात्महेतुत्वादिति पूर्वमवादिषम् ॥ ४४१ ॥
अतः परीक्ष्यते श्रुत्या तदिदानीं प्रयत्नतः ।
विद्वानेवैति नाविद्वान्यदा हीत्येवमाद्यया ॥ ४४२ ॥
विषयानुपातिनी या तु ह्यशेषकरणाश्रया ।
लौकिकत्वात्पदार्थस्य दृशिरत्राभिधीयते ॥ ४४३ ॥
विशेषवद्भवेद्दृश्यं तद्धि दर्शनमर्हति ।
नित्या दृष्टिरभावो वा नैव दर्शनमर्हति ॥ ४४४ ॥
दृश्यान्वयि हि यद्वस्तु तदात्म्यमिति भण्यते ।
स्वतो ह्यस्यात्मदारिद्र्यादर्हार्थे लभते च यत् ॥ ४४५ ॥
स्याद्वा जाग्रदवस्थेऽयं दृश्यत्वेन प्रसिद्धितः ।
कोशत्रयमिहात्म्यं स्यादात्मार्थत्वसमन्वयात् ॥ ४४६ ॥
पञ्चमोऽत्र निरुक्तः स्यात्पारिशेष्यात्फलात्मकः ।
अत्यानन्दमयं ब्रह्म त्वनिरुक्तं परं पदम् ॥ ४४७ ॥
निलीयते जगद्यस्मिन्निलीनं जायते यतः ।
निलयं तत्परं ब्रूमः कोशपञ्चककारणम् ॥ ४४८ ॥
सच्च त्यच्चादि वाऽपेक्ष्य निषेधोऽयमिहोच्यते ।
प्राप्तिर्ह्यभवदित्युक्ता चारु प्राप्तनिषेधनम् ॥ ४४९ ॥
मूर्तामूर्तौ हि राशी द्वौ सच्च त्यच्चादिनोदितौ ।
श्रुत्यन्तरेण सङ्गानात्तयोरेवास्त्वपह्नुतिः ॥ ४५० ॥
अस्मिन्पक्षे तु निलयो वासनानिलयो भवेत् ।
एवं च नेति नेतीति साक्षात्स्याद्ब्रह्मदर्शनम् ॥ ४५१ ॥
भावाभावात्मिका बुद्धिर्यत आत्मापचारिणी ।
भावाभावनिषेधेन प्रतीची स्थाप्यते ततः ॥ ४५२ ॥
दृश्यादिप्रतिषेधोक्त्या प्रतीचि ब्रह्म बोध्यते ।
न तदन्यत्तदन्यस्य परमार्थात्मता कुतः ॥ ४५३ ॥
न नञर्थो विकल्पो वा परमार्थमकल्पितम् ।
असम्प्रविश्य संसिद्धिं लभते क्वचिदन्यतः ॥ ४५४ ॥
दृश्यादिगुणहीनस्य स्वत आत्मत्वकारणात् ।
वेत्ति विन्दत इत्यस्मादैकार्थ्यादुपसंहृतिः ॥ ४५५ ॥
दृश्यादिगुणहीनेऽस्मिन्निरविद्यो यदाऽभयम् ।
साक्षाद्वेत्ति तदैवायमभयं विन्दते परम् ॥ ४५६ ॥
ब्रह्मपुच्छं प्रतिष्ठेति यदभाणि पुरा सकृत् ।
तेनैकवाक्यतार्थाय प्रतिष्ठामिति भण्यते ॥ ४५७ ॥
अथाधुना यथाऽविद्वान्प्रेत्य नैति परं पदम् ।
व्याख्यायते तथा स्पष्टं यदा हीत्येवमाद्यया ॥ ४५८ ॥
सदा लब्धात्मकस्यापि यतोऽज्ञानमनाप्तिकृत् ।
अवाद्युच्चैरतः श्रुत्या विद्वानेतीति सादरम् ॥ ४५९ ॥
यस्मादेवं ततोऽविद्वाल्लभते न तमीश्वरम् ।
अविद्याव्यवधानाद्धि लब्ध एव न लभ्यते ॥ ४६० ॥
यदा ह्येवैष आत्मैको दृश्यत्वादिविवर्जितः ।
एतस्मिन्वर्तमानोऽपि वञ्चितोऽविद्ययैव हि ॥ ४६१ ॥
हस्तप्राप्तमपि द्रव्यमप्राप्तमिव मन्यते ।
मोहादेवमनप्तिः स्यादात्मनोऽपि ममाऽऽत्मनः ॥ ४६२ ॥
अविद्यया तदोद्धृत्य रज्ज्वा रज्जुमिव स्वयम् ।
अहित्वेनाद्वयाद्बोधात्कुरुते कर्तृभोक्तृभिः ॥ ४६३ ॥
अरं छिद्रं भिदाऽन्यत्वं वेद्यवेत्तृत्वलक्षणम् ।
यस्मादुत्कुरुते मोहादात्मनो ब्रह्मणः स्वतः ॥ ४६४ ॥
अन्योऽसावीश्वरो मत्तस्तस्माच्चाहमनीश्वरः ।
इति च्छिद्रयतोऽच्छिद्रं छिद्रेऽनर्थो भवेद्भयम् ॥ ४६५ ॥
निर्भयोऽपि स्वतोऽविद्वानेकं सन्तमनेकधा ।
प्रकल्प्याविद्याऽऽत्मानं तमेव भयमाप्नुयात् ॥ ४६६ ॥
भयहेतोर्द्वितीयस्य हिशब्देन परिग्रहात् ।
द्वितीयाद्वै भयं हीति श्रुतिरुच्चैरतोऽन्वशात् ॥ ४६७ ॥
ईशितव्याद्विभक्तो मद्यस्मादीशो भयङ्करः ।
इति कल्पयतस्तस्मादभयं जायते भयम् ॥ ४६८ ॥
अहो बलमविद्याया अतिशेते न कश्चन ।
अग्न्यादिभयहेतोर्या ब्रह्मणोऽपि भयङ्करी ॥ ४६६ ॥
निर्भयो भयकृद्देव ईश्वराणामपीश्वरः ।
भयं तस्यापि जनयेन्नाज्ञानस्यास्त्यगोचरः ॥ ४७० ॥
यज्ज्ञात्वा विन्दते विद्वानभयं हीत्यवादिषम् ।
तत्त्वेवाभयकृद्ब्रह्म स्यान्मोहादात्मनो भयम् ॥ ४७१ ॥
निषिद्धदृश्यत्वाद्येकमभयं मोहनिह्नवात् ।
यत्तस्यैव भयं तत्स्यादविद्यावशवर्तिनः ॥ ४७२ ॥
अपि वालाग्रमात्रेण विदुषः प्रत्यगात्मनः ।
भिन्नं ब्रह्मेति सम्मोहादात्मैवास्य भयं भवेत् ।
व्याख्यानं वा पुरोक्तस्य च्छिद्रस्य क्रियतेऽनया ॥ ४७३ ॥
अमन्वानस्य तद्ब्रह्म विदुषोऽपि भयङ्करम् ॥ ४७४ ॥
वेद्यवेत्तृत्वशून्यत्वाद्विद्वत्ताऽपि तमोमयी ।
रजतत्वादिवच्छुक्तावमन्वनो भवेदतः ॥ ४७५ ॥
यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
विदिताविदिताभ्यां तदन्यदेवेति हि श्रुतिः ॥ ४७६ ॥
अन्यदेव हि तद्वेद्यादवेद्यादन्यदेव तत् ।
वेद्यवेत्तृद्वयाच्चान्यदिति श्रुत्यनुशासनम् ॥ ४७७ ॥
वेद्यावेद्यात्मता यस्माच्छब्दाद्यर्थानुपातिनी ।
वेद्यवेत्तृत्वमप्येवमन्यथा तदसङ्गतेः ॥ ४७८ ॥
व्युत्थाप्य वेद्याद्विद्याया वेत्तुश्चाज्ञानकल्पितात् ।
तदन्येभ्यश्च जानीयादहं ब्रह्मेतिवाक्यतः ॥ ४७९ ॥
इति सप्तमोऽनुवाकः ॥ ७ ॥
अष्टमोऽनुवाकः
यथोक्तबोधविरहादीश्वराणामपीश्वराः ।
प्रतीचो ब्रह्मणो भीताः स्वकर्माणि प्रकुर्वते ॥ ४८० ॥
वातादयो महावीर्याः स्वतन्त्रा बाहुशालिनः ।
तेऽपि भीताः प्रवर्तन्ते ब्रह्मणोऽपि महत्तमाः ॥ ४८१ ॥
यस्माद्ब्रह्मण आनन्दाद्भीता वातादयोऽवशाः ।
स्वकर्मसु प्रवर्तन्ते भृत्याः स्वामिभयादिव ।
तस्यानन्दस्य मीमांसा विचारः क्रियतेऽधुना ॥ ४८२ ॥
उत्कर्षेतरहीनोऽसौ य आनन्दोऽधिगम्यते ॥ ४८३ ॥
दृष्टः सातिशयस्तावदानन्दः कर्महेतुकः ।
आब्रह्मनरपर्यन्ते लोकेऽस्माभिः प्रमाणतः ॥ ४८४ ॥
उत्कृष्यमाणो यत्रायं परां निष्ठां प्रपद्यते ।
अनापन्नादिमध्यान्तं तद्ब्रह्मेत्यवधारयेत् ॥ ४८५ ॥
ब्रह्मादिनरपर्यन्तं पुण्यकर्मानुरूपतः ।
उपजीवति लोकोऽयं यस्यानन्दस्य विप्रुषम् ॥ ४८६ ॥
उत्तरोत्तरवृद्ध्यैवं मनुष्यादधि तं वयम् ।
प्रतिपद्यामहे साक्षादानन्दं स्वात्मनि स्थितम् ॥ ४८७ ॥
विषयेन्द्रियसम्बन्धसमुत्थो वा भवेदयम् ।
लौकिकानन्दवत्स्याद्वा सर्वसाधननिस्पृहः ॥ ४८८ ॥
तत्र लौकिक आनन्दो बाह्याध्यात्मिकसाधनः ।
सम्पन्निमित्तो यो दृष्टः सैषेति स इहोच्यते ॥ ४८९ ॥
उत्कृष्यमाणेनानेन ह्यस्मद्गोचरवर्तिना ।
असाधनमसाध्यं तमानन्दं व्याचचक्ष्महे ॥ ४९० ॥
निष्ठां सातिशयं यस्मात्स्वतोऽनतिशयात्मनि ।
गच्छदीक्षामहे यस्मादेवमानन्द ईक्ष्यताम् ॥ ४९१ ॥
येयं सातिशया सङ्ख्याऽसङ्ख्येयार्थावसायिनी ।
यथैवमस्मदानन्दः स्यात्परानन्दनिष्ठितः ॥ ४९२ ॥
आविष्करिष्यन्त्याहात इममर्थं श्रुतिः स्वयम् ।
बहिष्प्रवणदृष्टीनां स्वतोऽसामर्थ्यदर्शनात् ॥ ४९३ ॥
युवा प्रथमवयाः स्याद्यूनः साधुयुवेति किम् ।
पञ्चविंशाब्दिकः साधुरिति साधुयुवोच्यते ॥ ४९४ ॥
 मिथः सव्यभिचारित्वात्साधुयौवनयोरतः ।
विशेषणमिदं तस्मात्पुनः साधुयुवेति हि ॥ ४९५ ॥
अध्येति सर्वमध्येयमतोऽध्यायक उच्यते ।
क्षिप्रकार्यतिशायित्वादाशिष्ठोऽसौ भवेदतः ॥ ४९६ ॥
समग्रशेषचार्वङ्गो दृढिष्ठः परिकीर्त्यते ।
अभिभूय यतः सर्वान्बलिनो वर्तते ततः ।
बलिष्ठस्तेन विद्वद्भिः कीर्त्यते पृथुकीर्तिभिः ॥ ४९७ ॥
यावदाध्यात्मिकं किञ्चित्पुम्भिरापेक्ष्यते क्वचित् ।
दृष्टादृष्टेष्टभोगाय तेन सर्वेण संयुतः ॥ ४९८ ॥
तस्येवं पृथिवी सर्वा पूर्णा वित्तस्य चेद्भवेत् ।
इति साधनमुक्तं स्याद्दृष्टादृष्टार्थकर्मणः ॥ ४९९ ॥
बाह्यैराध्यात्मिकैश्चैव सम्पन्नः साधनैः पुमान् ।
लभते यमसौ ह्लादं नरानन्दः स उच्यते ॥ ५०० ॥
य एते शतमानन्दा मानुषाणां समाहृताः ।
नरगन्धर्वकाणां स्यात्तावानेकः प्रमाणतः ॥ ५०१ ॥
सुगन्धिनः कामरूपा अन्तर्धानादिशक्तयः ।
नृत्यगीतादिकुशला गन्धर्वाः स्युर्नृलौकिकाः ॥ ५०२ ॥
भूयोद्वन्द्वप्रतीघातशक्तिसाधनसम्पदा ।
नारगन्धर्विको भूयानानन्दो मानुषादधि ॥ ५०३ ॥
आविरिञ्चाद्भवेदेवं पूर्वस्मादुत्तरोऽधिकः ।
सहस्रदशभागेन ह्युत्तरोत्तरतः क्रमात् ॥ ५०४ ॥
श्रोत्रियोऽधीतवेदः स्यात्साध्वाचारः प्रसिद्धितः ।
कामानुपहतात्माऽपि स्यादकामहतस्तथा ॥ ५०५ ॥
मार्त्याद्भोगाद्विरक्तस्य ह्युत्तराह्लादकामिनः ।
सहस्रदशभागेन मानुषाद् गुणितो भवेत् ॥ ५०६ ॥
इत्येतस्य प्रसिद्ध्यर्थमादावग्रहणं कृतम् ।
अकामहत इत्यस्य हेतोरानन्दवृद्धये ॥ ५०७ ॥
श्रोत्रियावृजिनत्वे द्वे सर्वत्रैव समे अपि ।
कामानुपहतत्वस्य वृद्धौ ह्लादो विवर्धते ॥ ५०८ ॥
यतोऽकामहतत्वं स्यात्सर्वातिशयिनोऽञ्जसा ।
सुखस्य प्राप्तये तस्मात्तदेवोत्कृष्टिकृद्भवेत् ॥ ५०९ ॥
तस्माद्यथोदितानन्दप्राप्तये साधनत्रयम् ।
श्रोत्रियावृजिनत्वे द्वे तथाऽकामहतात्मता ॥ ५१० ॥
तुल्ये आब्रह्मणः पूर्वे उत्कर्षस्तूत्तरस्य च ।
अकामहततैवातः पूर्वाभ्यां साधनं परम् ॥ ५११ ॥
चिरकालस्थितिर्येषु पितृलोकेषु ते स्मृताः ।
चिरलोकलोकास्तेऽपि स्युः पितृश्रद्धादिकारिणः ॥ ५१२ ॥
आजानो देवलोकः स्यात्तज्जा आजानजाः स्मृताः ।
स्मार्तकर्मकृतस्तत्र जायन्ते देवभूमिषु ॥ ५१३ ॥
कर्मणैव त्वविद्वांसो ये जाताः सुरसद्मसु ।
कर्मदेवांस्तु तान्विद्याद्देवांश्चोत्तरमार्गगान् ॥ ५१४ ॥
त्रैलोक्यदेहश्चात्र स्याद्विराडेव प्रजापतिः ।
समष्टिव्यष्टिरूपश्च ब्रह्मेह परिगृह्यते ॥ ५१५ ॥
त एते सर्व आनन्दा यत्रैकत्वं व्रजन्ति नः ।
कामश्च तन्निमित्तोत्थो ज्ञानं यच्च द्वयात्मकम् ॥ ५१६ ॥
तथाऽकामहतत्वं च निष्ठां यत्र प्रपद्यते ।
तमानन्दं विजानीयाद्वर्त्मनाऽनेन वाक्यतः ॥ ५१७ ॥
आनन्दानन्दिनोश्चात्र न भेदः स्यान्मनागपि ।
श्रुत्यैवापोदितो यस्मच्छिद्रं कुर्वन्मनागपि ॥ ५१८ ॥
न साधनमयं किञ्चित्स्वात्मसिद्धावपेक्षते ।
स्वतः सिद्धेरविद्याया हानमात्रमपेक्षते ॥ ५१९ ॥
गुरुभारावसन्नस्य भारापनयतो यथा ।
उत्कृष्यते क्रमात्स्वास्थ्यं स्वात्मन्येवं तमःक्षयात् ॥ ५२० ॥
अथेदानीं परीक्षाया अद्वैतानन्दलक्षणम् ।
उपसंह्रियते साक्षात्फलं साधननिस्पृहम् ॥ ५२१ ॥
निर्धूताशेषसंसारः सत्यमित्यादिनोदितः ।
व्युत्ताप्यासत्यज्ञानादेर्बुद्धौ चात्मनि दर्शितः ॥ ५२२ ॥
निष्कृष्याविद्योत्सङ्गस्थात्तत्साक्षिणमनात्मनः ।
साक्षात्तेनैव तं विद्मः प्रात्यक्ष्यात्सोऽयमित्यतः ॥ ५२३ ॥
अकामहत इत्येवं निरविद्योऽभिधीयते ।
तस्यामसत्यां तद्ब्रह्म स्वयमेवानुभूयते ॥ ५२४ ॥
अज्ञातं ज्ञायते यत्र प्रमातृत्वाद्यनिह्नवात् ।
तत्र मानान्तरापेक्षा न स्वतोऽवगमात्मके ॥ ५२५ ॥
प्रमैवाऽऽत्मात्मिका यत्र त्वनन्यानुभवात्मिका ।
नात्र मानान्तरापेक्षा सैवानस्तमितोदिता ॥ ५२६ ॥
आधेयार्थप्रधानेयं सप्तमी पुरुषात्परा ।
योऽयमित्यादिना तद्वच्छ्रुतिरेवं प्रवादिनी ॥ ५२७ ॥
अकामहतधीगम्यो योऽयं बुद्धेः सदेक्षकः ।
अयं पुरुष इत्यत्र स एव त्वभिधीयते ॥ ५२८॥
प्रध्वस्तास्मद्विभागश्च रोचिष्णुर्यश्च भास्करे ।
सूर्य आत्मेति मन्त्रोऽपि योऽसाविति च साक्ष्यथ ॥ ५२९ ॥
क्षेत्रज्ञेश्वरभेदेन ह्यभिन्नं वस्त्वविद्यया ।
तस्मात्तद्धानतश्चैक्यं घटेतरखयोरिव ॥ ५३० ॥
मूर्तामूर्तात्मकस्यास्य ह्युत्कर्षः परमो रविः ।
स्वान्तर्गतेन तस्यैक्यं तन्निमित्तनिषेधतः ॥ ५३१ । ॥
अनूद्य स य इत्येवमपकृष्टं नृबुद्धिगम् ।
उत्कृष्टेनेश्वरेणाथ विशिनष्ट्यहिरज्जुवत् ॥ ५३२ ॥
उत्कृष्टो यदपेक्ष्येशस्तत्तावद्बाध्यते बलात् ।
जहाति पश्चादुत्कर्षमपकृष्टाश्रयो हि सः ॥ ५३३ ॥
नाऽऽदित्यस्थस्तदोत्कर्षो नापकृष्टिस्तथाऽऽत्मनि ।
हित्वोभयमवाक्यार्थं नेति नेतीति विन्दते ॥ ५३४ ॥
उत्कृष्टिर्वाऽपकृष्टिर्वा नेह स्वात्मनि विद्यते ।
तमोपहतदृष्टीनामुत्कर्षेतरवीक्षणम् ॥ ५३५ ॥
अविद्यैव यतो हेतुरुत्कृष्ट्यादेर्न वस्त्वतः ।
जग्धायां विद्यया तस्यां नानात्वं विनिवर्तते ॥ ५३६ ॥
अतिशेते यतः सर्वानानन्दानाग्रजादधि ।
विकल्पभूमेर्व्यावृत्तेरैक्यं स्वात्मरविस्थयोः ॥ ५३७ ॥
सत्यं ज्ञानमिति ह्यस्मादसत्याद्यर्थवारणात् ।
भेदाश्रयस्य व्यावृत्तेरैक्यं स्वात्मरविस्थयोः ॥ ५३८ ॥
कार्येण रसलाभेन प्राणनाद्युपपत्तिभिः ।
अस्तीत्यपाक्रियैतस्य प्राहुर्भाष्यकृतः स्वयम् ॥ ५३९ ॥
प्रश्नयोरस्ति नास्तीति व्याख्यातत्वादथाधुना ।
आहो विद्वानमुं लोकमित्यस्यापाक्रियोच्यते ॥ ५४० ॥
तद्वाणीभानुसम्प्लुष्टबहुलाज्ञानधीरहम् ।
यदा हीत्यादिना मन्ये उतेत्यादेर्विनिर्णयम् ॥ ५४१ ॥
उताविद्वानमुं लोकमितिप्रश्नविनिर्णयात् ।
अस्ति नास्तीति सिद्धः स्यात्प्रश्नयोरपि निर्णयः ॥ ५४२ ॥
विद्वत्ताव्यतिरेकेण फलं भिन्नं यथा तथा ।
अकामहततायास्तु परानन्दो न भिद्यते ॥ ५४३ ॥
अनेकजन्मसंसिद्धः स यः कश्चिद्भवेदिह ।
यथोदितार्थवित्साक्षादस्माद्रागेतरात्मकात् ॥ ५४४ ॥
लोकादाध्यात्मिकात्प्रेत्य यश्च स्यादाधिभौतिकः ।
तदुत्क्रान्तेर्भवेद्धेतुरन्नसृष्टिस्थितिक्षयः ॥ ५४५ ॥
लोकादस्मात्समुत्क्रम्य ह्येवंविदितिवाचकः ।
सर्वशेषमिति न्याय्यं तद्व्याख्यानाय चोत्तरम् ॥ ५४६ ॥
गत्वेहान्नमयात्मानं तत्कार्यं यद्वदत्यगात् ।
अन्नेनान्नमयं तद्वद्विद्वान्प्राणमयात्मना ॥ ५४७ ॥
तस्यापि ह्यन्तरात्मानमही रज्जुमिव स्वतः ।
मनोमयात्मना बाह्यमुपसङ्क्रामतीश्वरः ।
पूर्वपूर्वप्रहाणं स्यादुत्तरोत्तरगामिभिः ॥ ५४८ ॥
दृश्यादृश्यादिहीनेऽथ प्रतिष्ठां विन्दतेऽभयम् ॥ ५४९ ॥
योऽसावेवंविदित्युक्तः परस्मात्किमसौ भवेत् ।
स्वतो भिन्नोऽथ वाऽभिन्नो यदि वोभयलक्षणः ॥ ५५० ॥
भेदे श्रुतिविरोधः स्यादन्योऽसाविति निन्दनात् ।
कर्मकर्तृत्वमेकस्य दोषोऽभेदेऽपि विद्यते ॥ ५५१ ॥
परस्य दुःखिता चैवं पराभावः प्रसज्यते ।
तस्मान्निर्धारणार्थोऽयं विचारः क्रियतेऽधुना ॥ ५५२ ॥
निश्चितं हि परिज्ञानं फलवत्स्यात्प्रसिद्धितः ॥ ५५३ ॥
नान्यस्यान्यात्मता यस्माद् ध्वंसे वाऽध्वंस एव वा ।
तस्मादनन्यो विज्ञेयः परस्मादात्मनो बुधः ॥ ५५४ ॥
अनन्यश्चेद्भवेद्विद्वान्भूतत्वाद्भवतीति किम् ।
बाढं प्राप्तं परं ब्रह्म नानात्माऽऽप्नोति येन तत् ॥ ५५५ ॥
दशमाप्तिवदज्ञानात्स्वरूपादिव वर्ण्यते ।
विद्यया तदवाप्नोति यदनाप्तमविद्यया ॥ ५५६ ॥
तमोह्नुत्यतिरेकेण नेह ग्रामाद्यवाप्तिवत् ।
तत्प्राप्तिसाधनं ज्ञानं ग्राममार्गप्रबोधवत् ॥ ५५७ ॥
इत्येवं चेन्न वैधर्म्यान्न हि तत्रोपदिश्यते ।
गन्तव्यविषयं ज्ञानं यथा सत्यादिलक्षणम् ॥ ५५८ ॥
कर्मापेक्षं परप्राप्तौ ज्ञानं स्यादिति चेन्न तत् ।
मुक्तौ न कर्मणः कार्यं यस्मादण्वपि विद्यते ॥ ५५९ ॥
बुद्धं यस्मात्स्वतस्तत्त्वमतः शुद्धं स्वतो भवेत् ।
अतो मुक्तं स्वतो ब्रह्म वद स्यात्कर्मणाऽत्र किम् ॥ ५६० ॥
स्रष्टृप्रवेष्ट्रोश्चैकत्वादभिन्नः स्यात्पराद्बुधः ।
विपश्चिद्व्यतिरेकेण यदीशोऽन्यो न विद्यते ।
ततः स्यादभयप्राप्तिर्द्वितीयाद्वै भयश्रुतेः ॥ ५६१ ॥
द्वितीयं चेदविद्योत्थमेकं वस्तु स्वतो यदि ।
न स वेदैकधैवेति विभागोक्तिस्तदा भवेत् ॥ ५६२ ॥
यदि तैमिरिकादन्यैर्द्वितीयो नेक्ष्यते शशी ॥ ५६३ ॥
चन्द्र एक इति ज्ञानं तदा स्यात्पारमार्थिकम् ।
तद्गृह्यते द्वितीयं चेन्न सुषुप्तेऽग्रहः श्रुतेः ॥ ५६४ ॥
न चेहान्यमनस्ता स्यात्सर्वेषामग्रहो यतः ।
अस्त्येवैतद्द्वितीयं चेद् ग्रहणात्स्वप्नबोधयोः ॥ ५६५ ॥
अविद्योत्थानतो नैवं तदा तद्भावभावतः ।
द्वयाबोधः सुषुप्तेऽपि त्वज्ञानादिति चेन्न तत् ।
स्वाभाविकत्वात्तस्यापि निमित्तस्यानपेक्षणात् ॥ ५६६ ॥
अन्यापेक्षं हि यद्रूपं न तत्तस्य स्वतो भवेत् ।
विक्रियाऽविक्रिया त्वस्य तत्त्वमन्यानपेक्षणात् ॥ ५६७ ॥
स्वप्नवन्न सुषुप्तोऽतः स्वत एवाद्वयत्वतः ।
द्रष्टुर्दृष्टेर्न लोपः स्यात्सत्यमेवं श्रुतेर्वचः ॥ ५६८ ॥
आत्मनोऽन्यो भवेद्येषामीश्वरः कारणात्तथा ।
कार्यं भयानिवृत्तिः स्यादन्यहेतुत्वसंश्रयात् ॥ ५६९ ॥
अन्यस्य भयहेतुत्वमधर्मापेक्षयेति चेत् ।
मैवं तस्यापि तुल्यत्वान्निवृत्तेः स्यादसम्भवः ॥ ५७० ॥
निर्निमित्तं भयं चेत्स्यान्न तस्यास्ति निवारणम् ।
ध्वंसेन वा निवृत्तिः स्यादात्मनो नेष्यते तथा ॥ ५७१ ॥
एकत्वपक्षे त्वेतेषां दोषो नान्यतमो भवेत् ।
भयस्याज्ञानहेतुत्वात्तन्निवृत्तौ निवर्तते ॥ ५७२ ॥
अन्यहेतुः स्वतो वा स्याद्भयं नोभयथाऽपि हि ।
स्वातन्त्र्याभावादन्यस्मिन्स्वात्महानं च नेष्यते ॥ ५७३ ॥
अनिवर्त्य स्वमात्मानं न भयस्य निराक्रिया ।
निवृत्तावपि नैव स्यान्निवृत्त्यैव समाप्तितः ॥ ५७४ ॥
अविद्यामात्रहेतौ तु सर्वमेतत्समञ्जसम् ।
तस्यामसत्यां तन्न स्यात्सत्यामेव हि भीर्यतः ॥ ५७५ ॥
यदज्ञानाद्भयं यत्स्यात्तज्ज्ञानात्तत्कुतो भवेत् ।
रज्जुसर्पादिवत्तस्मादविद्यैव भयोद्भवः ॥ ५७६ ॥
विद्याऽविद्यात्मकं ब्रह्म मतं चेन्न विरोधतः ।
पृथक्च दृश्यमानत्वादात्मनो घटरूपवत् ॥ ५७७ ॥
प्रत्यक्षेण हि दृश्येते विद्याविद्ये मनोगते ।
न तयोरात्मधर्मत्वं तस्मात्ते नामरूपयोः ॥ ५७८ ॥
अन्तरा नामरूपे ये ब्रह्मबाह्ये तयोर्हि तत् ।
न स्तो ब्रह्मणि ते भानावुदयास्तमयाविव ॥ ५७९ ॥
कर्मकर्तृकतैकस्य दोषः स्यादिति चेन्न तत् ।
सङ्क्रान्तेर्ज्ञानमात्रत्वात्तद्धि भेदनिरासि नः ॥ ५८० ॥
सुखदुःखादिसम्बद्धमात्माऽऽत्मानं न वेत्ति चेत् ।
भवतो मुमुक्षुता कस्माद्विस्रम्भादेतदुच्यताम् ॥ ५८१ ॥
जाग्रत्स्वप्नसुषुप्तेषु वस्तुवृत्तानुरोधतः ।
श्यामः सुखी न वेद्मीति वेत्त्यात्मानं प्रसिद्धितः ॥ ५८२ ॥
कार्यकारणहानाच्च न विभागः परात्मनि ।
अभावात्कर्मकर्त्रादेर्बोध एवावशिष्यते ॥ ५८३ ॥
कारकाण्युपमृद्नाति विद्या बुद्धिमिवोषरे ।
कारकत्वमविद्योत्थं स्वतश्चाकारकात्मता ॥ ५८४ ॥
यद्धि यस्य स्वतो रूपं न तत्प्राप्तावपेक्षते ।
क्रियामन्यनिमित्तत्वादपेक्षा कर्त्रपह्नवे ॥ ५८५ ॥
नैवेहान्नमयात्मानं जलूकावत्परोऽञ्जसा ।
उपसङ्क्रामतीत्यस्माद्गौणी सङ्क्रान्तिरिष्यते ॥ ५८६ ॥
बहिः प्रवृत्तेः सङ्क्रान्तिः प्रत्यावृत्येति चेन्मतम् ।
मनोमयादिवन्नैवं विरुद्धा स्वात्मनि क्रिया ॥ ५८७ ॥
स्फुरन्ती न जलूकाऽपि स्वात्मानं स्वात्मनाऽञ्जसा ।
उपसङ्क्रामतीत्यत्र निर्भागत्वात्तथाऽपि न ॥ ५८८ ॥
तस्मात्प्राप्तिर्न सङ्क्रान्तिर्न च कोशात्मकर्तृका ।
पञ्चकोशातिरिक्तात्मकर्तृका परिशिष्यते ॥ ५८९ ॥
कोशातिरिक्तरूपस्य सर्वान्तरतमात्मनः ।
अक्रियस्यैव सङ्क्रान्तिर्नभोवत्स्यात्परात्मनः ॥ ५९० ॥
गुहाश्रयाभिसम्बन्धो योऽविद्याविभ्रमाद्भवेत् ।
आत्मज्ञानाद् भ्रमध्वस्तौ सङ्क्रान्तिरिति गीरियम् ॥ ५९१ ॥
तस्मात्सत्यमनन्तं यत्सर्वदाऽविकलेक्षणम् ।
तदस्मीति प्रबोधार्थं बहुस्यामिति कल्प्यते ॥ ५९२ ॥
पञ्चकोशातिवर्त्यात्मा ज्ञानभानूदयात्क्रमात् ।
जग्ध्वा पञ्चापि कोशांस्तान्निर्वात्यात्मनि दीपवत् ॥ ५९३ ॥
तदेतस्मिन्यथोक्तेऽर्थे श्लोको मन्त्रोऽपि विद्यते ।
अशेषानन्दवल्ल्यर्थसारस्यास्य प्रकाशकः ॥ ५९४ ॥
इत्यष्टमोऽनुवाकः ॥ ७ ॥
नवमोऽनुवाकः
यतो वाचो निवर्तन्ते तद्ब्रह्मेति प्रतीयताम् ॥ ५९५ ॥
शब्दप्रवृत्तिहेतूनां प्रत्यगात्मन्यसम्भवात् ।
शब्दार्थासम्भवं प्राह ह्यप्राप्येत्यादराच्छ्रुतिः ॥ ५९६ ॥
तस्माल्लक्षणवाचीनि सत्यादीनि पुराऽब्रवम् ।
विशेषणविशेष्याणां निषेधात्कोशशायिनाम् ।
निर्ममं निरहङ्कारं ब्रह्मैवाऽऽत्मेत्युपास्महे ॥ ५९७ ॥
द्रव्यादिविषये यानि प्रयुक्तानि प्रयोक्तृभिः ।
स्वार्थहेतोर्निवृत्त्यैव निवर्तन्ते वचांस्यतः ॥ ५९८ ॥
न मातृयायिनो यस्मात्प्रत्यया बुद्धिकर्तृकाः ।
तन्निवृत्तौ निवर्तन्ते तस्मात्ते मनसा सह ॥ ५९९ ॥
यतो वाचोऽभिधानानि प्रयुक्तान्युपलब्धये ।
सर्वाण्यनभिधायैव निवर्तन्तेऽवबोध्य च ॥ ६०० ॥
उदपादि च यच्छब्दैर्ज्ञानमाकारवद्धियः ।
स्वतो बुद्धं तदप्राप्य नाम्ना सह निवर्तते ॥ ६०१ ॥
माहात्म्यमेतच्छब्दस्य यदविद्यां निरस्यति ।
सुषुप्त इव निद्राया दुर्बलत्वाच्च बाध्यते ॥ ६०२ ॥
दुर्बलत्वादविद्याया आत्मत्वाद्बोधरूपिणः ।
शब्दशक्तेरचिन्त्यत्वाद्विद्मस्तं मोहहानतः ॥ ६०३ ॥
अगृहीत्वैव सम्बन्धमभिधानाभिधेययोः ।
हित्वा निद्रां प्रबुध्यन्ते सुषुप्ते बोधिताः परैः ॥ ६०४ ॥
जाग्रद्वन्न यतः शब्दं सुषुप्ते वेत्ति कश्चन ।
ध्वस्तेऽतो वचसाऽज्ञाने ब्रह्मास्मीति भवेन्मतिः ॥ ६०५ ॥
नाभेदः क्रिययोरत्र क्रियातत्फलभेदतः ।
किं पूर्वमिति चोद्यस्य नात्रातः सम्भवो भवेत् ॥ ६०६ ॥
अविद्याघातिनः शब्दादहं ब्रह्मेति धीर्भवेत् ।
नश्यत्यविद्यया सार्धं हत्वा रोगमिवौषधम् ॥ ६०७ ॥
अवशिष्टं स्वतो बुद्धं शुद्धं मुक्तं ततो भवेत् ।
नातः स्याद्भावनापेक्षा नापि मानान्तरं प्रति ॥ ६०८ ॥
अलौकिकत्वाद्बोधस्य स्वतश्चावगमात्मनः ।
बोध्ये हि लौकिकेऽपेक्षा परतोऽवगतौ तथा ॥ ६०९ ॥
नद्यास्तीरे फलानीव प्रत्यक्षाद्यनपेक्षतः ।
किमिवेहान्यमानेषु तावापेक्षाऽभिधाश्रुतेः ॥ ६१० ॥
प्रमाता च प्रमाणं च प्रमेयो निश्चितिस्तथा ।
यत्सान्निध्यात्प्रसिध्यन्ति तत्सिद्धौ किमपेक्षते ॥ ६११ ॥
जाग्रत्स्वप्नसुषुप्तेषु घटोऽयमिति संविदः ।
व्यवधानं न चेहास्ति तद्भावाभावसाक्षितः ॥ ६१२ ॥
इदमेवमिदं नैवमिति बुद्धिर्विभागभाक् ।
अनात्मिकाऽऽत्मवत्यत्र येनासौ किमपेक्षते ॥ ६१३ ॥
कर्त्रादिव्यापृतेः पूर्वमसङ्कीर्ण उपाधिभिः ।
अविक्षिप्तो ह्यसंसुप्तोऽनुभवः किमपेक्षते ॥ ६१४ ॥
अभिधेयं न यद्वस्तु प्रत्ययश्च न ढौकते ।
नियुक्तोऽपि नियोगेन कथं तद् द्रष्टुमर्हति ॥ ६१५ ॥
अपि मानान्तरप्राप्तं वस्तुवृत्तं निवर्तयेत् ।
नियोगार्थानुरोधेन यदि वस्त्ववबोध्यते ॥ ६१६ ॥
भाव्यतेऽसन्नपीहार्थः प्रसिद्धेर्लोकवह्निवत् ।
ब्रह्मणस्त्वप्रसिद्धत्वात्तथाऽप्यत्र सुदुर्लभम् ॥ ६१७ ॥
क्रियतेऽलौकिकोऽप्यर्थः पदार्थान्वयरूपतः ।
अवाक्यार्थात्मकं ब्रह्म तथाप्यत्र सुदुष्करम् ॥ ६१८ ॥
प्रमाणमप्रमाणं च प्रमाऽऽभासस्तथैव च ।
कुर्वन्त्येव प्रमां यत्र तदसम्भावना कुतः ॥ ६१९ ॥
प्रामाण्यमेतत्पृष्ठेन कस्मान्नैत्यभिधाश्रुतिः ।
नियोगस्यापि मानत्वं नानपेक्ष्य प्रमामिमाम् ॥ ६२० ॥
पश्येदात्मानमित्यादि वाक्यं यत्स्याद्विधायकम् ।
ज्ञानकर्तव्यतायां तन्नियोज्यपुरुषं प्रति ॥ ६२१ ॥
स्वव्यापारेऽनपेक्ष्यैव वस्तुवृत्तं  वचो यतः ।
नियुङ्के पुरुषं तस्माद्वस्तुवृत्तं सुदुर्लभम् ॥ ६२२ ॥
स्वशकत्यननुरूपं चेत्कार्यं वाक्यशतैरपि ।
नियुक्तोऽपि न तत्सिद्धावलं शक्ये स हीश्वरः ॥ ६२३ ॥
अभिधाश्रुतितत्सिद्धौ व्यापृच्छेत प्रयत्नतः ।
विधिवाक्यानुगामित्वान्नार्थस्पृक्स्यात्स्वतन्त्रतः ॥ ६२४ ॥
स्वमांसान्यपि खादन्ति नियोगानतिलङ्गिनः ॥ ६२५ ॥
जहत्यपि प्रियान्प्राणाञ्शक्यार्थत्वात्ततोऽपि हि ।
अशक्ये विनियुक्तोऽपि कृष्णलाञ्श्रपयेदिति ॥ ६२६ ॥
सर्वात्मनाऽप्यसौ कुर्वन्कुर्यात्तस्करकन्दुवत् ॥ ६२७ ॥
न चोपासान्तराधीनो ब्रह्मज्ञानोदयो भवेत् ।
तं यथा, तं तमेवेति न्यायदृब्धश्रुतेः स्मृतेः ॥ ६२८ ॥
नार्थस्पृग्भावना चेत्स्याद्ब्रह्मधीजन्मने न सा ।
स्वभ्यस्ता राजती नो धीः शुक्तिकाज्ञानजन्मने ॥ ६२६ ॥
द्रष्टव्यश्चेद्भवेदात्मा स्यान्नियोगस्तदाऽऽत्मनि ।
निषेधाद्दर्शनस्येह न नियोगोऽस्त्यतः परे ॥ ६३० ॥
नियोगानुप्रवेशेन वस्तुतत्त्वं प्रबोध्यते ।
न हि विध्यनपेक्षस्य प्रामाण्यमनुवादिनः ॥ ६३१ ॥
नैवं यतः क्रियैवेह चोदनाभिर्विधीयते ।
स्वव्यापारे यतस्ताभिर्नियोक्तुं शक्यते पुमान् ।
द्रव्यस्वरूपेऽसाध्यत्वात्कथं ताभिः प्रवर्त्यते ॥ ६३२ ॥
न चापीहात्मविज्ञानं चोदनाभिर्विधीयते ।
स्वाध्यायोऽध्येतव्य इति ह्येतस्मात्तस्य सिद्धितः ॥ ६३३ ॥
कर्मावबोधो न यथा नियोगान्तरमीक्षते ।
तथैवात्मावबोधोऽपि न नियोगान्तराद्भवेत् ॥ ६३४ ॥
स्यादेतदात्मबोधस्य नियोगविरहाद्यदि ।
पुमर्थकारिता पुम्भिर्लभ्यते न तु लभ्यते ॥ ६३५ ॥
नियोगैकाधिगम्यत्वाज्ज्ञानकार्यस्य नान्यतः ।
प्रमान्तरादिदं सिध्येन्नापि स्यादभिधानतः ॥ ६३६ ॥
नैतदेवं यतो नेह ज्ञेयार्थव्याप्तिमात्रतः ।
फलान्तरं प्रबोधस्य किञ्चित्सम्भाव्यतेऽण्वपि ॥ ६३७ ॥
अन्तरेण नियोगं च स्वात्मबोधस्य सिद्धितः ।
स्वाध्यायोऽध्येतव्य इति ब्रूहि स्यात्किं नियोगतः ॥ ६३८ ॥
नैवं यतोऽन्यदेवेदं विज्ञानान्तरमात्मनि ।
सोपायं कार्यमित्येवं चोद्यते केवलं परम् ॥ ६३९ ॥
शब्दाज्जनितविज्ञानाद् व्यतिरिक्तं परात्मगम् ॥ ६४० ॥
न हि शब्दसमुत्थेन ब्रह्म ज्ञानेन शक्यते ।
तस्यावाक्यार्थरूपत्वात्परिच्छेत्तुं घटादिवत् ॥ ६४१ ॥
नानापदार्थसंसर्गलक्षणोऽयं यतः स्मृतः ।
वाक्यार्थो वाक्यविद्भिर्हि प्रमावाक्यं च नो मतम् ।
तस्य चाविषयत्वात्तु ब्रह्मावाक्यार्थरूपभृत् ॥ ६४२ ॥
विज्ञानान्तरगम्यं तदभ्युपेयं बलादपि ।
न चेद्वाक्योत्थविज्ञानग्राह्यं ब्रह्माभ्युपेयते ।
नाम्नायार्थो भवेत्तर्हि नैवं वेदार्थ एव च ॥ ६४३ ॥
कथं वेदार्थतैतस्य न चेद्वाक्यार्थ इष्यते ॥ ६४४ ॥
पुंव्यापाराधीनत्वान्न नियोगादयं भवेत् ।
पदार्थानन्वयान्नापि वाक्योत्थो बोध आत्मनि ॥ ६४५ ॥
तदन्वयेऽपि नैवायं वाक्यार्थत्वं समश्नुते ।
सामान्यमात्रवाचित्वे पदानां सङ्क्षयो यतः ॥ ६४६ ॥
पदार्थव्यतिरेकेण न चावाक्यार्थवाचकः ।
अतोऽवाक्यार्थरूपोऽयं योऽहं ब्रह्मेति निश्चयः ॥ ६४७ ॥
नियोगानुप्रवेशेन वस्तुतत्त्वमितीरितम् ।
यत्तस्य परिहाराय श्लोकोऽस्माभिर्यथोदितः ॥ ६४८ ॥
इदं ज्ञेयमिदं ज्ञानं ज्ञाताऽस्मीति विभागतः ।
सर्वदा दर्शनात्तावन्नाविद्याऽस्यैषु विद्यते ॥ ६४९ ॥
चिन्मात्रव्यतिरेकेण सर्वप्रत्ययसाक्षिणः ।
रूपान्तरं न सम्भाव्यं प्रमाभासात्तथा ह्नुतिः ॥ ६५० ॥
हानोपादानहीनोऽयं तत्साक्षित्वात्स्वतो ध्रुवः ।
द्रष्ट्रादिसाक्षिताऽप्यस्य तत्कारणसमाश्रयात् ॥ ३५१ ॥
इदं वेद्मि न वेद्मीदमिति बुद्धिर्विवर्तते ।
प्रत्यभिज्ञाश्रया सा स्याद् द्रष्टैवोभयरूपभाक् ॥ ६५२ ॥
निर्विभागात्मकत्वात्तु सर्वकोशातिवर्तिनः ।
रूपं नानात्मवन्न्याय्यं प्रत्यभिज्ञासमाश्रयम् ॥ ६५३ ॥
प्रतिस्मृत्यान्यतः प्राप्तं रूपं यत्पारिणामिकम् ।
ज्ञाता प्रत्यभिजानाति प्रत्यक्षार्थोपसंस्कृतः ॥ ६५४ ॥
बुद्धेः स्यादपराधोऽयं यद्बाह्यार्थानुकारिता ।
प्रत्यक्त्वं चिन्निभत्वं च कौटस्थ्यान्नायमात्मनि ॥ ६५५ ॥
अन्वयव्यतिरेकाभ्यां जाग्रत्स्वप्नसुषुप्तिसु ।
बाह्यं निरस्य धीरूपं चिन्मात्रात्मावभासया ।
धियोपलक्ष्यावाक्यार्थं सर्वदाऽव्यभिचारतः ॥ ६५६ ॥
व्यभिचारिणश्च बाधेन तत्त्वमस्यादिरूपिणी ।
दहन्त्यखिलमज्ञानं बोधयत्येव केवलम् ॥ ६५७ ॥
सामानाधिकरण्यादेर्घटेतरखयोरिव ।
व्यावृत्तेः स्यादवाक्यार्थः साक्षान्नस्तत्त्वमर्थयोः ॥ ६५८ ॥
वाक्यादेवमवाक्यार्थो यस्मात्साक्षात्प्रसिध्यति ।
अन्यदेवेदमित्यादि सर्वं स्यात्तुषकण्डनम् ॥ ६५९ ॥
अज्ञानमन्यथाज्ञानं संशयज्ञानमेव च ।
घटादावेव तद्दृष्टं न ज्ञातृज्ञानसाक्षिषु ॥ ६६० ॥
अज्ञानादि त्रयं तावत्प्रत्ययेऽपि न विद्यते ।
तस्य ह्यव्यवधानेन प्रत्यक्षान्नान्यमानता ॥ ६६१ ॥
ज्ञातुरव्यवधानेन संशयो निश्चयोऽपि वा ।
प्रत्ययः प्रथते यस्मान्न मानान्तरकाङ्क्ष्यतः ॥ ६६२ ॥
अज्ञानादि त्रयं तावज्ज्ञातर्यपि न विद्यते ।
किमङ्ग सर्वदाऽलुप्तचक्षुष्यात्मनि केवले ॥ ६६३ ॥
निर्धूताशेषभेदोऽयमवाक्यार्थात्मकस्तथा ।
सुषुप्ते गम्यतेऽस्माभिर्नानृतं श्रुतिगौरवात् ॥ ६६४ ॥
सर्वदा चात्मरूपत्वाद् व्यभिचारादनात्मनः ।
ब्रह्मात्मनि स्वतः सिद्धं ज्ञानं मोहापनोदि यत् ॥ ६६५ ॥
ज्ञाताज्ञातविभागोऽस्मिंज्ञानाज्ञानात्मता तथा ।
ज्ञात्रज्ञातृत्वमप्येवं स्वतः सिद्धेर्न साक्षिणः ॥ ६६६ ॥
स्वव्यापारे नियोगोऽपि नियुङ्क्ते पुरुषं बलात् ।
यथाभूतार्थता बुद्धेर्वास्तवी न तु पौरुषी ॥ ६६७ ॥
इदमेवमदो नेति यथैवार्थमृते विधिम् ।
वेत्ति तत्त्वमसीत्येवं किं न वेत्त्यभिधाश्रुतेः ॥ ६६८ ॥
क्रियायां विधिसम्पातः कर्त्रादिषु न सिद्धितः ।
न चानेकार्थतैकस्य वाक्यस्य भवतेष्यते ॥ ६६९ ॥
प्रत्यक्षादेव भेदोऽयमभिधाननियोगयोः ।
तस्य चेद् व्यभिचारित्वं व्यर्थं सर्वज्ञभाषितम् ॥ ६७० ॥
कर्तुः क्रियायां स्वातन्त्र्यं वस्तुवृत्ते ह्यनीश्वरः ।
वस्तुवृत्तं च नो मुक्तिः क्रियातश्चेदनित्यता ॥ ६७१ ॥
यथावस्तु हि या बुद्धिः सम्यग्ज्ञानं तदेव नः ।
पौरुषायासमात्रोत्थमज्ञानं रजतादिवत् ॥ ६७२ ॥
वस्तुमात्रानुरोधित्वात्सम्यग्ज्ञानस्य दुष्करम् ।
नियोगानुप्रवेशेन वस्तुतत्त्वावबोधनम् ॥ ६७३ ॥
नियोगानुप्रवेशे वा होतोर्व्याप्तिः प्रदर्श्यताम् ।
गमकत्वमृते व्याप्तिं नैव हेतोः प्रसिध्यति ॥ ६७४ ॥
विधिशून्यस्य वाक्यस्य प्रामाण्यं प्रत्यगात्मनि ।
येषां प्रकाश्यत इति न तेषां मतिरीदृशी ॥ ६७५ ॥
प्रकाश्यत्वाश्रयश्चायं व्यापारः सर्व एव च ।
तस्मिन्नसति तन्मिथ्या यदेतद्भवतेरितम् ॥ ६७६ ॥
अस्थूलाशब्दतावादिप्रकाश्यत्वादि कुप्यति ।
नियोगानुप्रवेशेन यदि वस्तु प्रकाश्यते ॥ ६७७ ॥
न चाप्रमाणता तस्य नियोगोत्सङ्गसंश्रयात् ।
एवमप्यप्रमाणं चेन्नियोगोऽविषयो भवेत् ॥ ६७८ ॥
अदृश्यं पश्य इत्येवं नियुक्तोऽपि न शक्नुयात् ।
शक्नुयात् स नियोगाच्चेत्कुर्यात्तस्करकन्दुवत् ॥ ६७६ ॥
विदितेतरातिरेकित्वाद् ब्रह्मरूपानुवादिभिः ।
नियोगगर्भवचनैः पश्येदिति विरुध्यते ॥ ६८० ॥
विज्ञातारमरे केन विजानीयादिति श्रुतेः ।
न दृष्ठेरिति दृश्यत्वं नियोगैरेव वार्यते ॥ ६८१ ॥
सदावगतिरूपस्य ज्योतिश्चक्रावभासिनः ।
स्वयञ्ज्योतिःस्वभावस्य न्याय्यं तस्मान्न दर्शनम् ॥ ६८२ ॥
द्रश्ट्रा चेद् दृश्यते दृश्यं प्रत्यक्षाविषयः कथम् ।
कर्मकर्तृत्वमेकस्य दोषो ब्रह्मात्मदर्शने ॥ ६८३ ॥
अदृष्टं तदकर्मत्वात्कौटस्थ्यान्नापि दृष्टिकृत् ।
जन्यादिविक्रियाषट्कनिषेधोऽप्येवमर्थवान् ॥ ६८४ ॥
प्रमातृत्वादिभेदेन यत्स्वरूपं प्रतीयते ।
तत्प्रकाश्यत इत्याहुरप्रकाशस्वरूपतः ॥ ६८५ ॥
प्रमातैव प्रमेयं चेत्प्रमाणं प्रमितिस्तथा ।
स्वरूपाच्चैकरूपत्वान्न तदेभिर्निरुच्यते ॥ ६८६ ॥
प्रामाण्यमनुवादानां न चेत्स्वविषये मतम् ।
पयोगुणस्य सम्बन्धो न प्राप्नोति जुहोतिना ॥ ६८७ ॥
स्वर्गेणैवाभिसम्बन्धः पयसश्चेदनुत्तरम् ।
स्वर्गस्य सिद्धये नालं द्रव्यमात्रं पयो यतः ॥ ६८८ ॥
प्रणयः साधनत्वं च प्राप्तं तस्मादनूद्यते ।
विशिष्टोपाश्रयं द्रव्यमतोऽलं पशुसिद्धये ॥ ६८९ ॥
गोदोहनस्य भिन्नत्वाद्भिन्नं चेत्साधनं मतम् ।
प्राप्ता प्रणयतीत्यस्य साध्यभेदाद्विभिन्नता ॥ ६९० ॥
हानोपादानशून्यत्वादप्रामाण्यं मतं यदि ।
ब्रह्मास्मीति परिज्ञानमप्रमाणं प्रसज्यते ॥ ६९१ ॥
आत्मत्वादनुपादेयमनन्यत्वादहेयता ।
अभिधाश्रुतेश्चेदेतत्किमन्यत्प्रार्थ्यते विधेः ॥ ६९२ ॥
अनूक्तेरपि मानत्वं नैव ध्वाङ्क्षैर्विलुप्यते ।
नियोगानुप्रविष्टत्वाद्यथैवेहाभिधाश्रुतेः ॥ ६९३ ॥
एवं च सति दृष्टान्तो भवतां नोपपद्यते ।
नियोगादेव विज्ञानमित्येवं नियमः कुतः ॥ ६९४ ॥
वादानुवादयोरर्थो यदि भिन्नः प्रतीयते ।
अगतार्थाधिगन्तृत्वादस्त्वनूक्तेः प्रमाणता ॥ ६९५ ॥
अन्वक्षं भिन्नरूपा धीरिह वादानुवादयोः ।
अपूर्वाधिगतिः पूर्वमिह बुद्धावबोधनम् ॥ ६९६ ॥
मृगतोयादिवन्मिथ्या यद्यनूक्तेर्भवेन्मतिः ।
विधेर्निर्विषयत्वं वः सर्वत्रैव प्रसज्यते ॥ ६९७ ॥
स्वाभिधेयं निराकाङ्क्षो ह्यनुवादः प्रबोधयेत् ।
तत्र चेदप्रमाणं स्यात्स्यात्तदुच्चारणं वृथा ॥ ६९८ ॥
साकाङ्क्षत्वानुवादत्वे कुतश्चावगते त्वया ।
अप्रामाण्यान्न चेत्ताभ्यां विधेयप्रक्षयाद्विधेः ॥ ६९९ ॥
स्वशब्दानभिधेयं यत्तदेवापेक्षते पदम् ।
स्वार्थे तदप्रमाणं चेद्वाक्यार्थस्यान्वयः कुतः ॥ ७०० ॥
अप्रमाणमिति ज्ञानं कस्मादज्ञायि कथ्यताम् ।
विद्यमानोपलम्भानि न ह्यभावं प्रमिण्वते ॥ ७०१ ॥
परस्वभावविध्वंसवर्त्मनैवात्मवस्तुनः ।
वक्ष्यत्यवगतिं चोर्ध्वं विधिनैवेति दुस्थितम् ॥ ७०२ ॥
व्यावृत्तिः परतोऽभावो न च तस्येन्द्रियेण हि ।
सम्बन्धोऽस्ति ततो भेदः प्रमाणैर्नोपलभ्यते ॥ ७०३ ॥
प्रमाऽभावस्वरूपत्वान्नाप्यभावाद्भिदेष्यते ।
संवित्त्यभावो नैवेह प्रकाशयति किञ्चन ॥ ७०४ ॥
इति स्वाभिमतं सर्वं तेन चास्य विरुद्धता ।
वस्तुवृत्तानुरोधेन व्यापारः फलवानिह ॥ ७०५ ॥
न कुलालवशाद् व्योम शरावायाप्यलं यतः ।
आत्मज्ञानं प्रसिद्धं चेद्विधेरेव विधिः कुतः ।
अथाप्रसिद्धं नितरां विधिर्नैवोपपद्यते ॥ ७०६ ॥
कैवल्यकारिता बुद्धेर्नियोगादेव चेद्भवेत् ।
नियोगार्थावगतये नियोगोऽन्योऽपि मृग्यताम् ॥ ७०७ ॥
तत्त्वमस्यादिवाक्योत्थं विज्ञानं स्वफलं स्वतः ।
अतोऽवगम्यतेऽस्माभिस्तृप्त्याख्यफलवद्भुजेः ॥ ७०८ ॥
स्वाध्यायोऽध्येतव्य इति विध्यन्तरमृते यथा ।
विध्यर्थावगमस्तद्वदस्त्विहाप्यभिधाश्रुतेः ॥ ७०९ ॥
नियोगविरहादस्य यद्यर्थावगमो मृषा ।
इहापि तदमानत्वमभिधानश्रुतेरिव ॥ ७१० ॥
भवेद्विध्यनुकूला वा अभिधा यदि वा विधिः ।
अभिधावर्त्मयायी स्यात्तत्र दोषगुणाविमौ ॥ ७११ ॥
स्याद् द्युलोकाग्निवज्ज्ञानं यदि विध्यनुरोधिनी ।
अभिधाश्रुतिरदृष्टार्था सम्यग्ज्ञानं तु दुर्लभम् ॥ ७१२ ॥
अथाभिधानुरोधी स्यान्नियोगोऽयं तथापि च ।
अभिधानुविधायित्वाद्विध्यर्थोऽत्र सुदुर्लभः ॥ ७१३ ॥
प्राक्तु वाक्यार्थविज्ञानात्तन्निविष्टपदार्थयोः ।
अन्वयव्यतिरेकाख्यविवेकाय विधिर्भवेत् ॥ ७१४ ॥
वाक्यार्थप्रतिपत्तौ हि पदार्थाज्ञानमेव च ।
प्रतिबन्धो यतस्तस्मादन्वयाद्यवलोकनम् ॥ ७१५ ॥
वाक्यार्थज्ञानकाले यः पदार्थो नैव विद्यते ।
कर्तव्यः कारकापेक्षो विधेयः स न संशयः ॥ ७१६ ॥
विपरीतस्ततो यस्तु वाक्यादेवावगम्यते ।
नित्योऽकर्मविमुक्तः सन्न विधेयः कथञ्चन ॥ ७१७ ॥
स्वसिद्धेः कारणं नान्यज्ज्ञानमज्ञानहानये ।
यस्मादपेक्षते तस्मान्न निदिध्यासनाय तत् ॥ ७१८ ॥
सिद्धिमप्यात्मकार्यस्य कारणं सिद्धये न चेत् ।
विध्यपेक्षं तदेव स्यान्न स्वसिद्धिप्रकाशकम् ॥ ७१६ ॥
तस्मात्कूटस्थविज्ञानं प्रत्याख्याताखिलद्वयम् ।
आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन ॥ ७२० ॥
ब्रह्मणो ब्राह्मणस्येति भेदश्चात्रौपचारिकः ।
राहोः शिरोवन्मुख्यस्तु नैव स्यान्निर्गुणत्वतः ॥ ७२१ ॥
महिमा ब्राह्मणस्यैष हानिवृद्धिविवर्जितः ।
स्वतः सिद्धेर्विजानंस्तं न बिभेति कुतश्चन ॥ ७२२ ॥
विद्वान्सन्न बिभेतीति विद्याकालं भवेत्फलम् ।
न तु स्वर्गादिवत्प्राप्यं भुञ्जानस्तृप्यतीतिवत् ॥ ७२३ ॥
यतोऽविद्यातिरेकेण प्रतिबन्धो न विद्यते ।
तन्नाशानन्तरां मुक्तिं विद्वानिति ततोऽवदत् ॥ ७२४ ॥
भयहेतुर्द्वयं यस्मात्तच्चाविद्यासमुद्भवम् ।
प्लुष्टायां विद्यया तस्यां न कुतश्चन भीर्भवेत् ॥ ७२५ ॥
परमात्मधियैतस्मिन्प्रत्यगात्मनि केवले ।
निरस्तायामविद्यायां भयं नास्ति कुतश्चन ॥ ७२६ ॥
निर्धूतपदवाक्यार्थमित्येवं प्रतिपत्तये ।
यतो वाचो निवर्तन्ते इत्येवं वचनं श्रुतेः ॥ ७२७ ॥
तथा मनोविकल्पानां निषेधाय परात्मनि ।
धिया सहेत्यतो वक्ति श्रुतिर्याथात्म्यबोधिनी ॥ ७२८ ॥
निषिध्य नायमात्मेति भिन्नमात्मोपलम्भनम् ।
अनन्यानुभवं ब्रह्म यमेवेत्याह नः श्रुतिः ॥ ७२९ ॥
प्रत्यग्ब्रह्मावसायित्वाद्भेदानां रज्जुसर्पवत् ।
उदाहारि ततः श्रुत्या ह्ययं श्लोको मनोमये ॥ ७३० ॥
विद्वानेव परं ब्रह्म आत्मनाऽऽत्मानमद्वयम् ।
न बिभेत्येकलोऽद्वन्द्वो भयहेतोरसम्भवात् ॥ ७३१ ॥
ननु साध्वक्रिया हेतुः पापानुष्ठानमेव च ।
इत्येतस्य निषेधार्थमेतं हेत्युच्यतेऽधुना ॥ ७३२ ॥
नैतमेवंविदं यस्माद्वावेतीहावधारणे ।
न तपत्यन्तकाले तमकर्तृत्वात्मवेदिनम् ॥ ७३३ ॥
क्रियाफलस्य सर्वस्य कर्तृगामित्वकारणात् ॥ ७३४ ॥
धिङ्मां योऽहं शुभं कर्म जीवन्नाकरवं क्वचित् ।
अकार्षं च सदा पापं ह्यतो भयमुपस्थितम् ॥ ७३५ ॥
अस्मद्धेतोर्महांस्तापोऽविद्यासंवीतचेतसाम् ।
जायते मृतिकाले हि हिक्किकावशवर्तिनाम् ॥ ७३६ ॥
फलस्यायं स्वभावो हि यत्स्वकर्त्रनुगामिता ।
अतो न तपतो ज्ञोत्थावकर्तारं शुभाशुभौ ॥ ७३७ ॥
कस्मान्न तपतस्तौ चेद्धर्माधर्मौ विपश्चितम् ।
कौटस्थ्यादद्वयत्वाच्च प्लुष्यत्येव शुभाशुभे ॥ ७३८ ॥
स य एवं यथोक्तार्थं विद्वानेते शुभाशुभे ॥ ७३९ ॥
साधुकर्माक्रिया या च पापानुष्ठानमेव च ।
अकर्ताऽस्मीति विज्ञानहुताशेनाञ्जसा द्रुतम् ॥ ७४० ॥
दग्ध्वा निरन्वये कृत्वा ह्यात्मानं स्पृणुते यतः ।
स्पृणोतिर्बलकर्माऽयमात्मानं बलयत्यतः ॥ ७४१ ॥
अविद्यासंश्रयादात्मा बलीयानपि दुर्बलः ।
अविद्या राजयक्ष्माऽस्य कार्श्यमेति तया यतः ।
ध्वस्तायां विद्यया तस्यामात्मानं बलयत्यतः ॥ ७४२ ॥
बोधेनेव निरस्तायां निद्रायां स्वप्नदर्शनम् ।
बुद्धात्मशेषतामेति तथेहैकलशेषताम् ॥ ७४३ ॥
अथवा एष एवोभे सत्यादृश्यादिलक्षणः ।
शुभाशुभे यतस्तस्मादात्मानं बलयत्ययम् ॥ ७४४ ॥
लिङ्गदेहाश्रितं कार्श्यं तच्च कर्मनिबन्धनम् ।
कर्म कर्त्रादिसम्भूतं कर्त्राद्यज्ञानहेतुकम् ॥ ७४५ ॥
अहं ब्रह्मेत्यतो ज्ञानाद्ध्वस्तायां प्रत्यगात्मनि ।
कार्श्यहेतावविद्यायामेकत्वाद्बलयत्ययम् ॥ ७४६ ॥
स्वतो बुद्धं स्वतः शुद्धं स्वतो मुक्तं यथोदितम् ।
वेदैवं यः स्वमात्मानं फलं तस्येदृशं स्मृतम् ॥ ७४७ ॥
इतीत्युक्तपरामर्शो ब्रह्मणोऽद्वयरूपिणः ।
साक्षात्तद्बोधहेतुत्वाद्वल्ली ह्युपनिषद्भवेत् ॥ ७४८ ॥
विद्यैवोपनिषज्ज्ञेया तयैवोपेत्य निर्द्वयम् ।
विन्दते निर्भयात्मानं तस्मादुपनिषत्स्मृता ॥ ७४९ ॥
इमां वल्लीं तु तादर्थ्यात्परब्रह्मविदो गुणात् ।
सदोपनिषदित्यूचुस्त्यक्तसर्वैषणाः शुभाम् ॥ ७५० ॥
इति नवमोऽनुवाकः ॥ ९ ॥
इति ब्रह्मवल्ल्या वार्तिकानि समाप्तानि ॥
प्रथमोऽनुवाकः
सत्यं ज्ञानमनन्तं यद् ब्रह्मोक्तं प्रत्यगात्मनि ।
तदभिन्नं परं ज्ञानमुक्तं मोहापनोदि यत् ॥ १ ॥
अभिधित्सुरथेदानीं यथोक्तज्ञानसिद्धये ।
यत्साधकतमं तस्य प्राप्त्यै प्रववृते श्रुतिः ॥ २ ॥
गुरुद्वारैव विद्येयमाचार्याद्धेति नः श्रुतिः ।
शिष्योपाध्यायरूपेयमत आख्यायिकोच्यते ॥ ३ ॥
अधीहि भगवो ब्रह्मेत्येतन्मन्त्राभिशब्दितम् ।
अन्तर्णीतणिजर्थस्य ह्यधीहीति भवेद्यतः ॥ ४ ॥
जिज्ञासुः परमं ब्रह्म श्रद्धाभक्तिपुरःसरः ।
उपसीदेद्गरीयांसं मन्त्रेणानेन शुद्धधीः ॥ ५ ॥
मोक्षादर्वाक्षु भोगेषु व्यावृत्तकरणो भृगुः ।
अध्यापय परं ब्रह्मेत्यपृच्छद्वरुणं गुरुम् ॥ ६ ॥
अन्नं प्राणमितीत्यादि वरुणो भृगवेऽवदत् ।
देहकारणमन्नं स्यात्प्राणः प्राणादिकारणम् ।
चक्षुः श्रोत्रं मनो वाक्च करणान्युपलब्धये ॥ ७ ॥
अन्वयव्यतिरेकोक्तिर्ब्रह्मणो वोपलब्धये ॥ ८ ॥
अनिर्देश्यस्य वा भूम्नो लक्षणस्य प्रवृत्तये ।
अन्नं प्राणमितीत्यादि प्रत्यग्धर्मोपदिश्यते ॥ ९ ॥
प्राणस्य प्राणमित्येवं श्रुतिरप्याश्रिता भवेत् ।
कर्मश्रुतिश्च ब्रह्मत्वे वाचमित्यादि युज्यते ॥ १० ॥
अन्नादयः पदार्था वा अन्वयव्यतिरेकयोः ।
इहोच्यन्ते प्रवृत्त्यर्थं सौकर्यं स्यात्कथं न्विति ॥ ११ ॥
उत्पत्तिस्थितिनाशेषु ब्रह्मादिस्थावरावधि ।
नात्येति ब्रह्मरूपं यत्तद्ब्रह्मेति प्रतीयताम् ॥ १२ ॥
विजिज्ञासस्व तद्ब्रह्म यदेवंलक्षणं भवेत् ।
अनुत्पन्नमहीनं च जगदुत्पत्तिहानिभिः ॥ १३ ॥
तपश्चचार तच्छ्रुत्वा भृगुर्ब्रह्मोपलब्धये ।
प्रतिपेदे तपोऽनुक्तं सावशेषोक्तिकारणात् ॥ १४ ॥
शृङ्गग्राहिकयोक्त्वाऽपि ह्यन्नं ब्रह्मेति लक्षणम् ।
पितोवाच यतस्तस्मात्तपो भेजे स्वयं भृगुः ॥ १५ ॥
ब्रह्म साक्षान्न निर्दिष्टं लक्षणोक्तेरतो भृगुः ।
नूनमाकाङ्क्षते योग्यं साधनं ब्रह्मवित्तये ॥ १६ ॥
तपोविशेषादित्सा स्यात्तत्साधनतमत्वतः ।
यद्दुस्तरं यद्दुरापमिति स्मृत्यनुशासनात् ॥ १७ ॥
मनसश्चेन्द्रियाणां चेत्येवमाध्यात्मिकं तपः ।
इह न्याय्यं प्रसिद्धं तु ह्यारादुपकरोति नः ॥ १८ ॥
अन्वयव्यतिरेकादिचिन्तनं वा तपो भवेत् ।
अहं ब्रह्मेतिवाक्यार्थबोधायालमिदं यतः ॥ १९ ॥
कोऽहं कस्य कुतो वेति कः कथं वा भवेदिति ।
प्रयोजनमतिर्नित्यमेवं मोक्षाश्रमी भवेत् ।
व्यासः प्राहात एवेदं मुमुक्षोर्मुक्तये तपः ॥ २० ॥
यतो वा इति चैवं स्यादुक्तमेवं परं तपः ॥ २१ ॥
उक्तलक्षणसम्पन्नं तपस्तप्त्वा प्रयत्नवान् ।
अन्नं ब्रह्मेति भूतानामुत्पत्त्यादिसमन्वयात् ॥ २२ ॥
इति प्रथमोऽनुवाकः ॥ १ ॥
द्वितीयतृतीयचतुर्थपञ्चमानुवाकाः
उक्तान्यन्नमयादीनि यानि तेषां तु कारणम् ।
अन्नादि प्रतिपत्तव्यं न हि कार्येऽस्ति लक्षणम् ॥ २३ ॥
शुङ्गं ह्यन्नमयाद्येतदन्नादेरुपजायते ।
कार्यप्रविलयश्रुत्या कारणानन्दमेत्यतः ॥ २४ ॥
कार्याणि कारणेष्वेवं तानि चैवोत्तरोत्तरम् ।
प्रविलाप्य परानन्दं यायाद्वाचामगोचरम् ॥ २५ ॥
अन्नं ब्रह्मेति विज्ञाय कार्यत्वं तस्य वीक्ष्य सः ।
संशयोच्छित्तये भूयो गत्वाऽपृच्छद् गुरुं भृगुः ॥ २६ ॥
अन्नादेर्ब्रह्मणश्चैवं दोषं दृष्ट्वा स कार्यताम् ।
भूयो भूयः परं ब्रह्म पप्रच्छाऽऽतृण्णिवर्तनात् ॥ २७ ॥
यावत्साक्षात्परं ब्रह्म करविन्यस्तबिल्ववत् ।
न वेत्ति निर्बुभुत्सुः सन्न तावद्विनिवर्तते ॥ २८ ॥
विजिज्ञासस्व तद्ब्रह्म तपसेति पुनः पुनः ।
ब्रुवंज्ञापयतीहास्मांस्तपसैवात्मवीक्षणम् ॥ २९ ॥
इति द्वितीयतृतीयचतुर्थपञ्चमानुवाकाः ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥
षष्ठोऽनुवाकः
अन्वयव्यतिरेकाभ्यामेवं स शनकैर्भृगुः ।
तपसैव परं ब्रह्म विजज्ञौ प्रत्यगात्मनि ॥ ३० ॥
यस्मादेवमतः कार्यं संसारं प्रजिहासुभिः ।
प्रत्यग्ब्रह्मावबोधाय सदा निष्कल्मषं तपः ॥ ३१ ॥
व्युत्थायाऽऽख्यायिकारूपात्तन्निर्वृत्तमथाधुना ।
श्रुतिः स्वेनैव रूपेण व्याचष्टेऽर्थं प्रयत्नतः ॥ ३२ ॥
भृगुणा विदिता यस्माद्भार्गवीयं भवेदतः ।
वारुणी वरुणोक्त्वत्वाद्विद्या स्याद्ब्रह्मवेदनात् ॥ ३३ ॥
युष्मदस्मद्विभागोऽयं यत्र व्यावर्ततेऽञ्जसा ।
स आत्मा तत्परं व्योम तत्र विद्या प्रतिष्ठिता ॥ ३४ ॥
आत्मता ब्रह्मणो यत्र आत्मनो ब्रह्मता तथा ।
अहं ब्रह्मेत्यवाक्यार्थमेवं वाक्यात्प्रपद्यते ॥ ३५ ॥
अन्योऽपि भृगवत्तप्त्वा तप ऐकाग्र्यलक्षणम् ।
कोशान्निरस्य पञ्चापि प्रतिष्ठां लभते पराम् ॥ ३६ ॥
ब्रह्म पुच्छं प्रतिष्ठेति वल्ल्योक्तं पूर्वया तु यत् ।
तस्यामेव प्रतिष्ठायां विद्वान्सम्प्रतितिष्ठति ॥ ३७ ॥
अन्नाद्युपासकानां वा फलमेतदिहोच्यते ।
न्याय्यं नावाप्तकामानामन्नादिफलकीर्तनम् ॥ ३८ ॥
भूयोऽन्नवान्दीप्तवह्निर्महांश्च स्यात्प्रजादिभिः ।
शान्तिदान्त्यादिहेतुस्तिड्ब्रह्मवर्चसमुच्यते ॥ ३९ ॥
इति षष्ठोऽनुवाकः ॥ ६ ॥
सप्तमोऽनुवाकः
अन्नमेव गुरुर्न्याय्यमुत्तरज्ञानहेतुतः ।
अन्नं न निन्द्यात्तेनाऽऽदौ व्रतं स्यात्तदुपासितुः ॥ ४० ॥
अन्योन्यस्थितिहेतुत्वादन्नान्नादत्वमुच्यते ।
शरीरप्राणयोरेवमुत्तरेष्वपि निर्णयः ॥ ४१ ॥
इति सप्तमोऽनुवाकः ॥ ७ ॥
अष्टमोऽनुवाकः
प्राप्तं न परिचक्षीत त्वन्नं व्रतमिदं भवेत् ।
इति अष्टमोऽनुवाकः ॥ ८ ॥
नवमोऽनुवाकः
अन्नं सुबहु कुर्वीत तथैवेहोत्तरं व्रतम् ॥ ४२ ॥
इति नवमोऽनुवाकः ॥ ९ ॥
दशमोऽनुवाकः
वसत्यर्थं तथाऽऽयातं प्रत्याचक्षीत नैव तम् ।
वसते चान्नदानार्थं कुर्यादन्नं गृही बहु ॥ ४३ ॥
एतद्वै मुखत इति सत्कारोक्तिस्त्रिधा भवेत् ।
वयोवस्था त्रिधा वा स्यादन्नदानविवक्षया ॥ ४४ ॥
राद्धं सिद्धं भवेदन्नं पात्रेभ्यो यस्य तस्य तु ।
यथासत्कारवयसी अन्नदानफलं भवेत् ॥ ४५ ॥
गृहिणो ह्यन्नवन्तोऽपि यत आचक्षते सदा ।
अराधि सिद्धमेवान्नमतिथ्यर्थं न संशयः ।
यत एवमतः कार्यं बह्वन्नं यत्नतः सदा ॥ ४६ ॥
अपि चान्नस्य माहात्म्यमिदमन्यद्यथावयः ॥ ४७ ॥
यथाश्रद्धं यथाकालं यथासत्कारमेव च ।
अन्नं दददवाप्नोति तत्तथैव न संशयः ॥ ४८ ॥
उपात्तरक्षणं क्षेमो ब्रह्मैतद्वाचि संश्रितम् ।
क्षेमहेतुर्यतो वाक्यं तदुपासीत वाच्यतः ॥ ४९ ॥
अप्राप्तप्रापणं योगः क्षेमश्चोभयरूपभृत् ।
प्राणापानाश्रयं ब्रह्म तदुपासीत तौ ह्यतः ॥ ५० ॥
योगक्षेमात्मकं ब्रह्म प्राणापानसमाश्रयम् ।
कर्मेति हस्तयोस्तद्वदुपासीताप्रमादवान् ॥ ५१ ॥
तथा गतिरिति ध्येयं पादयोर्ब्रह्म सर्वदा ।
विमुक्तिरिति पायौ च समाज्ञा मानुषीः स्मृताः ॥ ५२ ॥
मनुष्यविषया यस्मादाज्ञा विष्णोरियं ततः ।
समाज्ञा मानुषीस्त्वेवं सदैवाऽऽचक्षते बुधाः ॥ ५३ ॥
अथ दैवीः समाज्ञास्तु उपासीत यथाक्रमम् ।
वृष्टौ तृप्तिरिति ध्येयं तृप्तेर्वृष्टिसमन्वयात् ॥ ५४ ॥
तेन तेनात्मना तद्वदुत्तरेष्वपि चिन्तयेत् ।
ब्रह्मोपस्थ उपासीत प्रजात्यादिगुणात्मकम् ॥ ५५ ॥
प्रजातिः पुत्रपौत्रादिरमृतत्वं ततः पितुः ।
आनन्दः पुरुषार्थोऽत्र सोप्युपस्थाश्रयो भवेत् ॥ ५६ ॥
आकाशे सर्वमित्येवं ब्रह्मोपास्यं समाहितैः ।
सर्वाश्रयं तदाकाश उपासीनस्य शिष्यते ॥ ५७ ॥
तत्प्रतिष्ठेत्युपासीत प्रतिष्ठावानसौ भवेत् ।
उपासनानुरूपं स्यात्फलं यादृगिदं तथा ॥ ५८ ॥
तद्ब्रह्म मह इत्येवमुपासीत ततः फलम् ।
प्रजादिभिर्महान्स स्यात्तं यथेति श्रुतिस्तथा ॥ ५९ ॥
तन्मन इत्युपासीत मनस्वी मानवान्भवेत् ।
प्रह्वीभावो नमोऽर्थः स्यात्फलं तस्येदमुच्यते ।
नम्यन्तेऽस्य यथाकामं विषया भोगकारिणः ॥ ६० ॥
यस्तु ब्रह्मेति तद्ब्रह्म ह्युपासीत यथोदितम् ।
फलं तस्य तदेव स्यादिति पूर्वमवादिषम् ॥ ६१ ॥
ब्रह्मणो ब्राह्मणस्यैव परिमरं ब्रह्म तत्तदा ॥ ६२ ॥
विद्युद्वृष्टिः शशी भानुरग्निश्चेति यतः श्रुतिः ।
वायौ म्रियन्त इत्याह परिमरस्तेन कीर्त्यते ॥ ६३ ॥
अनन्यश्चायमाकाशो वायुना ब्रह्मणा च खम् ।
द्विषन्तश्चाद्विषन्तश्च म्रियन्ते तस्य शत्रवः ॥ ६४ ॥
प्राणो वा अन्नमित्यादिवियदन्तस्य पूर्वया ।
अन्नान्नादत्वं श्रुत्योक्तं कार्यत्वात्संहतस्य हि ।
अन्नान्नादत्वमस्यैव कथं नाम प्रतीयते ॥ ६५ ॥
मा भूद् ब्रह्मणि तत्सक्तिर्मनोवाचामगोचरे ॥ ६६ ॥
अविद्याविषयस्तस्माद्भोक्तृभोज्यादिलक्षणः ।
व्यवहारोऽवसेयः स्यान्न तु सत्यादिलक्षणे ॥ ६७ ।
अविद्योत्थं द्वयाभासं भोज्यभोक्तृत्वलक्षणम् ।
यत्र हि द्वैतमित्याद्या श्रुतिर्नः प्रत्यपीपदत् ॥ ६८ ॥
यत्र त्वस्येति विध्वस्तसर्वाविद्यादिलक्षणे ।
निषेधति सदाऽविद्याध्यस्तं द्वैतमिहात्मनि ॥ ६९ ॥
एकत्वाच्च न संसारः क्रियाकारकलक्षणः ।
कुतस्तदिति चेत्तत्र स यश्चायमितीर्यते ॥ ७० ॥
सह ब्रह्मणेति यच्चोक्तं निर्णयस्तस्य साम्प्रतम् ।
कथं नु सकलान्कामानश्नुते युगपद्बुधः ।
प्रतिपत्तयेऽस्यार्थस्य श्रुतिः प्रववृते परा ॥ ७१ ॥
न सहार्थे तृतीयेयं न्यायोऽत्र प्राक्समीरितः ।
यतोऽतोऽत्र तृतीयेयं ग्राह्येत्थम्भूतलक्षणा ॥ ७२ ॥
हेत्वर्था वा भवेदेषा तृतीया ब्रह्मणेति या ।
सर्वकामाशनं यस्माद् ब्रह्मणैवोपपद्यते ॥ ७३ ॥
निरात्मकस्य सर्वस्य ब्रह्माऽऽत्मा येन तत्परम् ।
सत्यज्ञानादिरूपत्वात्तदेतदधुनोच्यते ॥ ७४ ॥
स यश्चायमिति ह्युक्तिरन्नान्नादादिकस्य हि ।
ग्रन्थस्य ग्रसनार्थाय ब्रह्मविद्यापरस्य तु ॥ ७५ ॥
सङ्क्रम्य विद्यया सर्वानविद्योत्थाननात्मनः ।
आत्मनाऽऽत्मानमापन्नः सत्यादृश्यादिलक्षणम् ॥ ७६ ॥
उत्कृष्टीतरहीनः सन्निमाँल्लोकान्क्रियोद्भवान्   ।
कामान्नी कामरूपी सन्नुपाधीननुसञ्चरन् ॥ ७७ ॥
न हि सञ्चरणं साक्षाद्ब्रह्मणोऽस्त्यविकारिणः ।
यत्र हि ध्यायतीवेति तथा च श्रुतिशासनम् ॥ ७८ ॥
सर्वात्मत्वादिमाँल्लोकान्पश्यन्नात्मतया बुधः ।
एतद्ब्रह्म समं साम गायन्नास्ते कृतार्थतः ॥ ७९ ॥
द्वेधा भिन्नमिदं सर्वमन्नमन्नाद एव च ।
सत्यादृश्यादिरूपात्मा अहमेवैतदीक्ष्यताम् ॥ ८० ॥
तयोः श्लोकश्च सम्बन्धो भोज्यभोक्तृत्वलक्षणः ।
अहमेव यथोक्तात्मा न मत्तोऽन्यस्ततोऽस्ति हि ॥ ८१ ॥
क्रियाकारकनिर्मुक्तं पश्यन्नात्मानमात्मनि ।
त्रिरहो इति भवेत्स्तोभो विस्मयार्थश्च स स्मृतः ॥ ८२ ॥
त्रिरुक्तिश्चादरार्थेयमहमन्नमितीष्यते ।
अश्रद्दधानलोकस्य प्रतिपत्त्यर्थमुच्यते ॥ ८३ ॥
मूर्तामूर्तात्मकस्यास्य ह्यन्नान्नादत्वरूपिणः ।
अतद्वानग्रजोऽहं वै न तदश्नाति हि श्रुतिः ॥ ८४ ॥
देवेभ्यः पूर्वमेवाहं नाभिरस्म्यमृतस्य च ।
कारणत्वाद्भवेन्नाभिर्मन्निष्ठा वाऽमृतात्मता ॥ ८५ ॥
अदत्त्वान्नं तु पात्रेभ्यो यो मामश्नाति घस्मरः ।
अहमन्नमदन्तं तं प्रत्यद्मीहान्नवन्नरम् ॥ ५६ ॥
यो मां ददाति पात्रेभ्यो देशकालसमन्वितम् ।
दददित्थमसावन्नं मामवत्येव सर्वदा ॥ ८७ ॥
सत्यज्ञानादिरूपोऽहमविद्योत्थमशेषतः ।
अहं ह्यभिभवाम्येको दिनकृच्छार्वरं यथा ॥ ८८ ॥
इति दशमोऽनुवाकः ॥ १० ॥
ध्यानैकताननिबिडाहितचेतसोऽजं
प्रध्वस्तकृत्स्ननिजमोहसमस्तदोषम् ।
प्रत्यक्तया शुभधियो यतयोऽभ्युपेत्य
यं देवमेकममलं प्रविशन्ति सोऽव्यात् ॥ ८९ ॥
तैत्तिरीयकसारस्य वार्तिकामृतामुत्तमम् ।
मस्करीन्द्रप्रणीतस्य भाष्यस्यैतद्विवेचनम् ॥ ९० ॥
मुमुक्षुसार्थवाहस्य भवनामभृतो यतेः ।
शिष्यश्चकार तद्भक्त्या सुरेशाख्यो महार्थवित् ॥ ९१ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्करभगवत्पूज्यपादशिष्यस्य श्रीमत्सुरेश्वराचार्यस्य कृतिषु तैत्तिरीयकोपनिषद्भाष्यवार्तिकं सम्पूर्णम् ॥