श्रीभारतीतीर्थमुनिप्रणीता

वैयासिकन्यायमाला

पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपोऽथ समाधानं व्याख्यानं षड्विधं मतम् ॥

प्रारिप्सितग्रन्थस्याविघ्नेन परिसमाप्तये प्रचयगमनाय शिष्टाचारपरिपालनाय च विशिष्टेष्टदेवतातत्वं गुरुमूर्त्युपाधियुक्तं नमस्कृत्य ग्रन्थं प्रतिजानीते
प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् ॥
वैयासिकन्यायमाला श्लोकैः सङ्गृह्यते स्फुटम् ॥ १ ॥
प्रणम्येति । व्यासेनोक्ता वैयासिकी वेदान्तवाक्यार्थनिर्णायकान्यधिकरणानि न्यायाः, तेषामनुक्रमेण ग्रथनं माला । यद्यप्येषा सूत्रभाष्यकारादिभिः प्रपञ्चिता, तथाऽपि सूत्रादीनामतिप्राज्ञविषयत्वान्मन्दबुद्ध्यनुग्रहाय श्लोकैरेषा माला स्फुटं सङ्गृह्यते ॥
तेत्रैकैकमधिकरणं पञ्चावयवम् । विषयः, सन्देहः, सङ्गतिः, पूर्वपक्षः, सिद्धान्तश्चेति पञ्चावयवाः । तेषां सङ्ग्रहप्रकारं दर्शयति -
एको विषयसन्देहपूर्वपक्षावभासकः ॥
श्लोकोऽपरस्तु सिद्धान्तवादी सङ्गतयः स्फुटाः ॥ २ ॥
तत्रैकैकस्याधिकरणस्य सङ्ग्राहकौ द्वौ द्वौ श्लोकौ । तयोराद्यश्लोकस्य पूर्वार्धेन द्वाववयवौ सङ्गृह्येते । उत्तरार्धेनैकः । द्वितीयश्लोकेन चैकः । यद्यपि सङ्गत्याख्य एषोऽवयवः शिष्यते, तथाऽपि - प्रत्यधिकरणं न पृथक्सङ्ग्रहीतव्यो भवति । सकृद्व्युत्पन्नस्य पुरुषस्य स्वयमेवोहितुं शक्यत्वात् ॥
सङ्गतिं विभज्य व्युत्पादयति -
शास्त्रेेऽध्याये तथा पादे न्यायसङ्गतयस्त्रिधा ॥
शास्त्रादिविषये ज्ञाते तत्तत्सङ्गतिरूह्यताम् ॥ ३ ॥
शास्त्रप्रतिपाद्यम् , अध्यायप्रतिपाद्यम् , पादप्रतिपाद्यं चार्थमवगम्य शास्त्रसङ्गतिः, अध्यायसङ्गतिः, पादसङ्गतिश्च, - इति तिस्रः सङ्गतय ऊहितुं शक्यन्ते ॥
-
शास्त्रप्रतिपाद्यम् , अध्यायप्रतिपाद्यं च दर्शयति -
शास्त्रं ब्रह्मविचाराख्यमध्यायाः स्युश्चतुर्विधाः ॥
समन्वयाविरोधौ द्वौ साधनं च फलं तथा ॥ ४ ॥
सर्वेषां वेदान्तवाक्यानां ब्रह्मणि तात्पर्येण पर्यवसानं प्रथमेनाध्यायेन प्रतिपाद्यते । द्वितीयेन सम्भावितविरोधः परिह्रियते । तृतीयेन विद्यासाधननिर्णयः । चतुर्थेन विद्याफलनिर्णयः । इत्येतेऽध्यायानामर्थाः ॥
तत्र प्रथमाध्यायगतपादार्थान्विभजते -
समन्वये स्पष्टलिङ्गमस्पष्टत्वेऽप्युपास्यगम् ॥
ज्ञेयगं पदमात्रं च चिन्त्यं पादेष्वनुक्रमात् ॥ ५ ॥
स्पष्टब्रह्मलिङ्गयुक्तं वाक्यजातं प्रथमपादे चिन्त्यम् । तद्यथा - "अन्तस्तद्धर्मोपदेशात्" (ब्र० सू० १ । १ । २०) इत्यत्र सार्वज्ञ्य – सार्वात्म्य – सर्वपापविरहादिकं ब्रह्मणोऽसाधारणतया स्पष्टं लिङ्गम् । अस्पष्टब्रह्मलिङ्गत्वे सत्युपास्यविषयवाक्यजातं द्वितीयपादे चिन्त्यम् । तद्यथा - प्रथमाधिकरणविषये शाण्डिल्योपास्तिवाक्ये मनोमयत्वप्राणशरीरत्वादिकं सोपाधिकब्रह्मणो जीवस्य च साधारणत्वादस्पष्टं ब्रह्मलिङ्गम् । तृतीयपादे त्वस्पष्टब्रह्मलिङ्गत्वे सति ज्ञेयब्रह्मविषयं वाक्यजातं चिन्त्यम् । तद्यथा - प्रथमाधिकरणे मुण्डकगतब्रह्मात्मतत्त्ववाक्ये द्युपृथिव्यन्तरिक्षप्रोतत्वं सूत्रात्मनः परब्रह्मणश्च साधारणत्वादस्पष्टं ब्रह्मलिङ्गम् । यद्यपि द्वितीयपादे कठवल्ल्यादिगतब्रह्मतत्त्ववाक्यानि विचारितानि, तृतीयपादे च दहरोपासनवाक्यं विचारितम् । तथाऽप्यवान्तरसङ्गतिलोभेन तद्विचारस्य प्रासङ्गिकत्वान्न पादार्थयोः साङ्कर्यापत्तिः । इत्थं पादत्रयेण वाक्यविचारः समापितः । चतुर्थपादेनाव्यक्तपदमजापदं चेत्येवमादि सन्दिग्धं पदं चिन्त्यम् ॥
द्वितीयाध्यायगतपादार्थान्विभजते -
द्वितीये स्मृतितर्काभ्यामविरोधोऽन्यदुष्टता ॥
भूतभोक्तृश्रुतेर्लिङ्गश्रुतेरप्यविरुद्धता ॥ ६ ॥
प्रथमपादे- साङ्ख्ययोगकाणादादिस्मृतिभिः साङ्ख्यादिप्रयुक्ततर्कैश्च विरोधो वेदान्तसमन्वयस्य परिहृतः । द्वितीयपादे- साङ्ख्यादिमतानां दुष्टत्वं दर्शितम् । तृतीयपादे - पूर्वभागेन पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतः, उत्तरभागेन जीवश्रुतीनाम् । चतुर्थपादे - लिङ्गशरीरश्रुतीनां विरोधपरिहारः ॥
तृतीयाध्यायगतपादार्थान्विभजते -
तृतीये विरतिस्तत्त्वम्पदार्थपरिशोधनम् ॥
गुणोपसंहृतिर्ज्ञानबहिरङ्गादिसाधनम् ॥ ७ ॥
प्रथमपादे - जीवस्य परलोकगमनागमने विचार्य वैराग्यं निरूपितम् । द्वितीयपादे - पूर्वभागेन त्वम्पदार्थः शोधितः, उत्तरभागेन तत्पदार्थः । तृतीयपादे - सगुणविद्यासु गुणोपसंहारो निरूपितः । निर्गुणे ब्रह्मण्यपुनरुक्तपदोपसंहारश्च । चतुर्थपादे च - निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूतशमदमनिदिध्यासनादीनि च निरूपितानि ॥
चतुर्थाध्यायगतपादार्थान्विभजते -
चतुर्थे जीवतो मुक्तिरुत्क्रान्तेर्गतिरुत्तरा ॥
ब्रह्मप्राप्तिब्रह्मलोकाविति पादार्थसङ्ग्रहः ॥ ८ ॥
प्रथमपादे - श्रवणाद्यावृत्त्या निर्गुणमुपासनया सगुणं वा ब्रह्म साक्षात्कृत्य जीवतः पापपुण्यलेपविनाशलक्षणा मुक्तिरभिहिता । द्वितीयपादे - म्रियमाणस्योत्क्रान्तिप्रकारो निरूपितः । तृतीयपादे - सगुणविदो मृतस्योत्तरमार्गोऽभिहितः । चतुर्थपादे - पूर्वभागेन निर्गुणब्रह्मविदो विदेहकैवल्यप्राप्तिरभिहिता । उत्तरभागेन सगुणब्रह्मविदो ब्रह्मलोके स्थितिर्निरूपिता । एवं पादार्थाः सङ्गृहीताः ॥
सन्त्वेवंं शास्त्राध्यायपादप्रतिपाद्या अर्थाः । किं तत इत्यत आह -
ऊहित्वा सङ्गतीस्तिस्रस्तथाऽवान्तरसङ्गतीः ॥
ऊहेदाक्षेपदृष्टान्तप्रत्युदाहरणादिकाः ॥ ९ ॥
तद्यथा - ईक्षत्यधिकरणे - "तदैक्षत" – इति वाक्यं प्रधानपरं, ब्रह्मपरं वा, इति विचार्यते । तस्य विचारस्य ब्रह्मसम्बन्धित्वाद्ब्रह्मविचारशास्त्रसङ्गतिः । "वाक्यं ब्रह्मणि तात्पर्यवत्" इति निर्णयात्समन्वयाध्यायसङ्गतिः । ईक्षणस्य चेतने ब्रह्मण्यसाधारणत्वेन स्पष्टब्रह्मलिङ्गत्वात्प्रथमपादसङ्गतिः । एवं सर्वेष्वप्यधिकरणेषु यथायथं सङ्गतित्रयमूहनीयम् । अवान्तरसङ्गतिस्त्वनेकधा भिद्यते - आक्षेपसङ्गतिः, दृष्टान्तसङ्गतिः, प्रत्युदाहरणसङ्गतिः, प्रासङ्गिकसङ्गतिः, इत्येवमादिः ॥
सेयमवान्तरसङ्गतिर्व्युत्पन्नेनोहितुं शक्यते । अतस्तां व्युत्पादयति -
पूर्वन्यायस्य सिद्धान्तयुक्तिं वीक्ष्य परे नये ॥
पूर्वपक्षस्य युक्तिं च तत्राऽऽक्षेपादि योजयेत् ॥ १० ॥
तद्यथा प्रथमाधिकरणे 'ब्रह्मविचारशास्त्रमारम्भणीयम्' इति सिद्धान्तः । तत्र युक्तिः - 'ब्रह्मणः सन्दिग्धत्वात्' इति । द्वितीयाधिकरणस्य 'जगज्जन्मादि ब्रह्मलक्षणं न भवति' इति पूर्वपक्षः । तत्र युक्तिः - 'जन्मादेर्जगन्निष्ठत्वात्' इति । तदुभयमवलोक्य तयोराक्षेपसङ्गतिं योजयेत् । 'सन्दिग्धत्वाद्ब्रह्म विचार्यम्' इत्येतदयुक्तम् । जन्मादेरन्यनिष्ठत्वेन ब्रह्मणो लक्षणाभावे सति ब्रह्मैव नास्ति, कुतस्तस्य सन्दिग्धत्वं विचार्यत्वं च इत्याक्षेपसङ्गतिः । दृष्टान्तप्रत्युदाहरणसङ्गती चात्र योजयितुं शक्येते । 'यथा सन्दिग्धत्वेन हेतुना ब्रह्मणो विचार्यत्वम् , तथा - जन्माद्यन्यनिष्ठत्वेन हेतुना ब्रह्मणो लक्षणं नास्ति' इति दृष्टान्तसङ्गतिः । 'यथा विचार्यत्वे हेतुरस्ति, न तथा लक्षणसद्भावे हेतुं पश्यामः' इति प्रत्युदाहरणसङ्गतिः । ते एते दृष्टान्तप्रत्युदाहरणसङ्गती सर्वत्र सुलभे । पूर्वाधिकरणसिद्धान्तवदुत्तराधिकरणपूर्वपक्षे हेतुमत्त्वसाम्यस्य, उत्तराधिकरणसिद्धान्ते हेतुशून्यत्ववैलक्षण्यस्य च मन्दैरप्युत्प्रेक्षितुं शक्यत्वात् । आक्षेपसङ्गतिर्यथायोगमुन्नेया । अथ प्रासङ्गिकसङ्गतिरुदाह्रियते - देवताधिकरणस्याधिकारविचाररूपत्वात्समन्वयाध्याये ज्ञेयब्रह्मवाक्यविषये तृतीयपादे च सङ्गत्यभावेऽपि बुद्धिस्थावान्तरसङ्गतिरस्ति । तथाहि - पूर्वाधिकरणे अङ्गुष्ठमात्रवाक्यस्य ब्रह्मपरत्वादङ्गुष्ठमात्रत्वं ब्रह्मणो मनुष्यहृदयापेक्षम् , मनुष्याधिकारत्वाच्छास्त्रस्य इत्युक्तम् । तत्प्रसङ्गेन देवताधिकारो बुद्धिस्थः । सेयं प्रासङ्गिकसङ्गतिः । तदेवं न्यायसङ्गतिर्निरूपिता ॥
अथेदानीं प्रत्यधिकरणमवयवचतुष्टयं श्लोकाभ्यां सङ्गृह्यते -
(तत्र (प्रथमे ब्रह्मणो विचार्यत्वाधिकरणे) शास्त्रस्य प्रथमं सूत्रम् ॥ )
प्रथमाधिकरणमारचयति -
अविचार्यं विचार्यं वा ब्रह्माध्यासानिरूपणात् ॥
असन्देहाफलत्वाभ्यां न विचारं तदर्हति ॥ ११ ॥
अध्यासोऽहम्बुद्धिसिद्धोऽसङ्गं ब्रह्म श्रुतीरितम् ॥
सन्देहान्मुक्तिभावाच्च विचार्यं ब्रह्म वेदतः ॥ १२ ॥
"आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" (बृह० २ । ४ । ५ । ) इत्यत्राऽऽत्मदर्शनफलमुद्दिश्य तत्साधनत्वेन श्रवणं विधीयते । श्रवणं नाम वेदान्तवाक्यानां ब्रह्मणि तात्पर्यं निर्णेतुमनुकूलो न्यायविचारः । तदेतद्विचारविधायकं वाक्यं विषयः । न च – अयं विषयः श्लोकयोर्न सङ्गृहीतः - इति शङ्क्यम् , सन्देहसङ्ग्रहेणैवार्थात्तत्सङ्ग्रहप्रतीतेः । 'ब्रह्मविचारात्मकं न्यायनिर्णयात्मकं शास्त्रमनारभ्यम् , आरभ्यं वा', इति सन्देहः । पूर्वोत्तरपक्षयुक्तिद्वयं सर्वत्र सन्देहबीजमुन्नेयम् । तत्र 'अनारभ्यम्' इति तावत्प्राप्तम् , विषयप्रयोजनयोरभावात् । सन्दिग्धं हि विचारविषयो भवति । ब्रह्म त्वसन्दिग्धम् । तथाहि - तत्किं ब्रह्माकारेण सन्दिह्यते, आत्माकारेण वा नाऽऽद्यः, "सत्यं ज्ञानमनन्तं ब्रह्म" (तैत्ति० २ । १ । १) इति वाक्येन ब्रह्माकारस्य निश्चयात् । न द्वितीयः, अहंप्रत्ययेनाऽऽत्माकारस्यापि निश्चयात् - अध्यस्तात्मविषयत्वेन भ्रान्तोऽहंप्रत्ययः - इति चेत् । न, अध्यासानिरूपणात् । तमःप्रकाशवद्विरुद्धस्वभावयोर्जडाजडयोर्देहात्मनोः शुक्तिकारजतवदन्योन्यतादात्म्याध्यासो न निरूपयितुं शक्यते । तस्मादभ्रान्ताभ्यां श्रुत्यहंप्रत्ययाभ्यां निश्चितस्यासन्दिग्धत्वाद्विचारस्य न विषयोऽस्ति । नापि प्रयोजनं पश्यामः, उक्तप्रकारेण ब्रह्मात्मनि निश्चितेऽपि मुक्त्यदर्शनात् । तस्मात् - 'ब्रह्म विचारानर्हम्' इति शास्त्रमनारम्भणीयम् - इति पूर्वपक्षः ।
अत्रोच्यते - शास्त्रमारम्भणीयम् । कुतः - विषयप्रयोजनसद्भावात् । श्रुत्यहम्प्रत्यययोर्विप्रतिपत्त्या सन्दिग्धं ब्रह्माऽऽत्मवस्तु । "अयमात्मा ब्रह्म" (बृह० २ । ५ । १९) इति श्रुतिरसङ्गं ब्रह्मात्मत्वेनोपदिशति । 'अहं मनुष्यः' इत्याद्यहम्बुद्धिर्देहतादात्म्याध्यासेनाऽऽत्मानं गृह्णाति । अध्यासस्य च दुर्निरूपणत्वमलङ्काराय । तस्मात्सन्दिग्धं वस्तु विषयः । तन्निश्चयेन मुक्तिलक्षणप्रयोजनं श्रुत्या विद्वदनुभवेन च प्रसिद्धम् । तस्मात् - वेदान्तवाक्यविचारमुखेन ब्रह्मणो विचारार्हत्वाच्छास्त्रमारम्भणीयम् - इति सिद्धान्तः ॥
(द्वितीये ब्रह्मणो लक्षणाधिकरणे सूत्रम् ॥ )
द्वितीयाधिकरणमारचयति -
लक्षणं ब्रह्मणो नास्ति किंवाऽस्ति, नहि विद्यते ॥
जन्मादेरन्यनिष्ठत्वात्सत्यादेश्चाप्रसिद्धितः ॥ १३ ॥
ब्रह्मनिष्ठं कारणत्वं स्याल्लक्ष्म स्रग्भुजङ्गवत् ॥
लौकिकान्येव सत्यादीन्यखण्डं लक्षयन्ति हि ॥ १४ ॥
"यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व तद्ब्रह्म" (तैत्ति० ३ । १ । १) इति, "सत्यं ज्ञानमनन्तं ब्रह्म" (तैत्ति० २ । १ । १) इति वाक्यद्वयं विषयः । प्रयन्ति म्रियमाणानीत्यर्थः । तत्र – 'श्रूयमाणं ब्रह्मलक्षणं न घटते, घटते वा' - इति संशयः । न घटते । तथाहि - किं जन्मादिकं तल्लक्षणम् , उत सत्यादिकम् । नाऽऽद्यः, तस्य जगन्निष्ठत्वेन ब्रह्मसम्बन्धाभावात् । द्वितीयेऽपि लोकप्रसिद्धस्य सत्यज्ञानादेः स्वीकारे भिन्नार्थत्वादखण्डं ब्रह्म न सिध्येत् , अप्रसिद्धस्य तु सत्यादेर्लक्षणत्वमयुक्तम् । तस्मात् - तटस्थलक्षणं स्वरूपलक्षणं च न विद्यते ।
अत्रोच्यते - यल्लक्षणं रूपानन्तर्भूतं सत्पदार्थान्तरव्यवस्थाहेतुः, तत्तटस्थलक्षणम् । जन्मादेरन्यनिष्ठत्वेऽपि तत्कारणत्वं ब्रह्मणि कल्पनया सम्बद्धं तटस्थलक्षणं भविष्यति । "यो भुजङ्गः सा स्रक्" इतिवत् 'यज्जगत्कारणं तद्ब्रह्म' इति कल्पितेनापि वस्तुनोपलक्षयितुं शक्यत्वात् । भिन्नार्थानामपि पितृसुतभ्रातृजामात्रादिशब्दानामेकदेवदत्तपर्यवसायित्वे यथा न विरोधः, तथा लोकसिद्धभिन्नार्थवाचिसत्यादिशब्दानामखण्डब्रह्मपर्यवसायित्वे स्वरूपलक्षणसिद्धिः । इत्युभयमप्युपपन्नम् ॥
(तृतीये ब्रह्मणो वेदकर्तृत्ववेदैकमेयताधिकरणे सूत्रम् ॥ )
तृतीयाधिकरणस्य प्रथमं वर्णकमारचयति -
न कर्तृ ब्रह्म वेदस्य किंवा कर्तृ, न कर्तृ तत् ॥
विरूप नित्यया वाचेत्येवं नित्यत्ववर्णनात् ॥ १५ ॥
कर्तृ निःश्वसिताद्युक्तेर्नित्यत्वं पूर्वसाम्यतः ॥
सर्वावभासिवेदस्य कर्तत्वात्सर्वविद्भवेत् ॥ १६ ॥
"अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदः" (बृह० । २ । ४ । १० ) इति वाक्यं विषयः। 'यदृग्वेदादिकमस्ति तदेतस्य नित्यसिद्धस्य ब्रह्मणो निःश्वास इवायत्नेन सिद्धम्' इत्यर्थः - 'ब्रह्म वेदं करोति, नकरोति वा' - इति सन्देहः । न करोति, वेदस्य नित्यत्वात् । "वाचा विरूप नित्यया" इत्यस्मिन्मन्त्रे - 'विरूप' इति देवतां सम्बोध्य 'नित्यया वाचा संस्तुतिं प्रेरय' इत्येवं प्रार्थ्यते । नित्या वाग्वेद एव,
"अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा ।
आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः" ।
इति स्मृतेः । अतः - न वेदकर्तृ ब्रह्म । इति प्राप्ते,
ब्रूमः - ब्रह्म वेदस्य कर्तृ भवितुमर्हति । कुतः - निःश्वसितन्यायेनाप्रयत्नोत्पत्त्यवगमात् । "तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे" इति, सर्वैर्यज्ञैर्हूयमानाद्यज्ञशब्दवाच्याद्ब्रह्मणो विस्पष्टमेव वेदोत्पत्तिश्रवणाच्च । अप्रयत्नोत्पत्त्यैवार्थेषु बुद्ध्या रचितैः कालिदासादिवाक्यैर्वैलक्षण्यादपौरुषेयत्वम् । प्रतिसर्गं पूर्वसाम्येनोत्पन्नैः प्रवाहरूपेण नित्यता । सर्वजगद्व्यवस्थावभासिवेदकर्तृत्वनिरूपणेन ब्रह्मणः सर्वज्ञत्वं निरूपितं भवति ॥
द्वितीयं वर्णकमाह -
अस्त्यन्यमेयताऽप्यस्य किंवा वेदैकमेयता ॥
घटवत्सिद्धवस्तुत्वाद्ब्रह्मान्येनापि मीयते ॥ १७ ॥
रूपलिङ्गादिराहित्यान्नास्य मान्तरयोग्यता ॥
तं त्वौपनिषदेत्यादौ प्रोक्ता वेदैकमेयता ॥ १८ ॥
"तं त्वौपनिषदं पुरुषं पृच्छामि" (बृह० ३ । ९ । २६ ) इति शाकल्यं प्रति याज्ञवल्क्येनोक्तवाक्ये परब्रह्मरूपस्य पुरुषस्योपनिषद्वेद्यत्वं प्रतीयते । तद्वाक्यं विषयः । तत्र – 'ब्रह्मणः प्रत्यक्षादिगम्यत्वमस्ति, न वा' इति संशयः । पूर्वपक्षस्तु विस्पष्टः ।
रूपरसाद्यभावान्नेन्द्रिययोग्यता । लिङ्गसादृश्यादिराहित्याच्च नानुमानोपमानादियोग्यता । 'उपनिषत्स्वेवाधिगतः' इति व्युत्पत्त्या "नावेदविन्मनुते तं बृहन्तम्" इत्यन्यनिषेधश्रुत्या च वेदैकमेयत्वम् । भाष्यकारैः "जन्मादि" सूत्रे - "श्रुत्यादयोऽनुभवादयश्च यथासम्भवमिह प्रमाणम्" इत्यन्यमेयत्वमङ्गीकृतम् - इति चेत् । बाढम् । प्रथमतः श्रुत्यैव प्रमिते ब्रह्मणि पश्चादनुवादरूपेणानुमानानुभवयोरङ्गीकारात् । अतो वेदैकमेयं ब्रह्म ॥
(चतुर्थे वेदान्तानां ब्रह्मैकपरत्वाधिकरणे सूत्रम् ॥ )
चतुर्थाधिकरणस्य प्रथमवर्णकमाह -
वेदान्ताः कर्तृदेवादिपरा ब्रह्मपरा उत ॥
अनुष्ठानोपयोगित्वात्कर्त्रादिप्रतिपादकाः ॥ १९ ॥
भिन्नप्रकरणाल्लिङ्गषट्काच्च ब्रह्मबोधिकाः ॥
सति प्रयोजनेऽनर्थहानेऽनुष्ठानतोऽत्र किम् ॥ २० ॥
स्पष्टौ विषयसन्देहौ । जीवप्रकाशकवाक्यानि कर्तृपराणि । ब्रह्मप्रकाशकवाक्यानि देवतापराणि । सृष्टिप्रकाशकवाक्यानि साधनपराणि । तथा सति वेदान्तानामनुष्ठानोपयोगित्वं भविष्यति । ब्रह्मपरत्वे त्वनुष्ठानासम्भवान्निष्प्रयोजनत्वं स्यात् । तस्मात् - वेदान्ताः कर्तृदेवतासाधनप्रतिपादकाः ॥
अत्रोच्यते - ब्रह्मपरा वेदान्ताः । कुतः - भिन्नप्रकरणपठितानां तेषां कर्त्रादिप्रतिपादकतया कर्मशेषत्वासम्भवात् । तात्पर्यनिश्चयहेतुलिङ्गषट्केन ब्रह्मपरत्वसम्भवाच्च । लिङ्गषट्कं पूर्वाचार्यैर्दर्शितम् -
"उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिश्चये" इति ।
"सदेव सोम्येदमग्र आसीत्" इत्युपक्रमः । "ऐतदात्म्यमिदं सर्वम् । तत्सत्यं स आत्मा तत्त्वमसि" इत्युपसंहारः । तयोर्ब्रह्मविषयत्वेनैकरूप्यमेकं लिङ्गम् । असकृत् "तत्त्वमसि" इत्युक्तिरभ्यासः । मानान्तरागम्यत्वमपूर्वत्वम् । एकविज्ञानेन सर्वविज्ञानं फलम् । उत्पत्तिस्थितिप्रलयप्रवेशनियमनानि पञ्चार्थवादाः । मृदादिदृष्टान्ता उपपत्तयः । एतैर्लिङ्गैर्ब्रह्मपरत्वं निश्चेयम् । न चानुष्ठानमन्तरेण प्रयोजनाभावः, 'नायं सर्पः' इत्यादाविव बोधादनर्थनिवृत्तेः सम्भवात् ॥
द्वितीयं वर्णकमाह -
प्रतिप्रत्तिं विधित्सन्ति ब्रह्मण्यवसिता उत ॥
शास्त्रत्वात्ते विधातारो मननादेश्च कीर्तनात् ॥ २१ ॥
नाकतन्त्रेऽस्ति विधिः शास्त्रत्वं शंसनादपि ॥
मननादिः पुराबोधाद्ब्रह्मण्यवसितास्ततः ॥ २२ ॥
एकदेशी मन्यते - ब्रह्मपरत्वेऽपि वेदान्ता न ब्रह्मण्येव पर्यवस्यन्ति । किं तर्हि पारोक्ष्येण ब्रह्मतत्त्वं प्रतिपाद्य पश्चादपरोक्षप्रतिपत्तिं विदधति । तथा च सति वेदान्तानां शासनाच्छास्त्रत्वमुपपद्यते । किञ्च 'श्रोतव्यः' इति श्रवणं शब्दज्ञानात्मकं विधायाथ "मन्तव्यो निदिध्यासितव्यः" इत्यनुभवज्ञानात्मकं मननादिकं स्पष्टमेव विधीयते । तस्मात् - प्रतिपत्तेर्विधातारो वेदान्ताः । इति प्राप्ते, -
ब्रूमः - न प्रतिपत्तेर्विधिः सम्भवति, कर्तुमकर्तुमन्यथा वा कर्तुमशक्यत्वादपुरुषतन्त्रत्वात् । शास्त्रत्वं तु नानुष्ठेयशासनादेव नियतम् , सिद्धवस्तुशंसनेनापि तदुपपत्तेः । शाब्दज्ञाने जाते पश्चादनुभवात्मकं मननादिकं विधीयते - इति वक्तुं न युक्तम् । 'दशमस्त्वमसि' इतिवच्छब्दस्यैवापरोक्षानुभवजनकत्वेन शाब्दबोधात्पुरैवासम्भावनादिनिवृत्तये व्यापाररूपस्य कर्तृतन्त्रस्य मननादेर्विधानात् । तस्मात् "तत्त्वमसि" इत्यादयो वेदान्ता ब्रह्मण्यवसिताः ॥
(पञ्चमे ब्रह्मण एव सच्छब्दवाच्यताधिकरणे सूत्राणि ॥ )
पञ्चमाधिकरणमारचयति -
तदैक्षतेतिवाक्येन प्रधानं ब्रह्म वोच्यते ॥
ज्ञानक्रियाशक्तिमत्त्वात्प्रधानं सर्वकारणम् ॥ २३ ॥
ईक्षणाच्चेतनं ब्रह्म क्रियाज्ञाने तु मायया ॥
आत्मशब्दात्मतादात्म्ये प्रधानस्य विरोधिनी ॥ २४ ॥
छान्दोग्ये षष्ठाध्याये - "सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" इति प्रस्तुत्य "तदैक्षत – बहु स्यां प्रजायेय – इति तत्तेजोऽसृजत" इति श्रूयते । तत्र साङ्ख्या मन्यन्ते - सच्छब्दवाच्यं सर्वजगत्कारणं प्रधानम् । न तु ब्रह्म, प्रधानस्य सत्त्वगुणयुक्ततया परिणामितया च ज्ञानशक्तिक्रियाशक्तिसम्भवात् । निर्गुणस्य कूटस्थस्य ब्रह्मणस्तदसम्भवात् - इति ।
अत्रोच्यते - ईक्षितृत्वश्रवणाच्चेतनं ब्रह्म सच्छब्दवाच्यम् । अचेतनस्य प्रधानस्येक्षितृत्वायोगात् । ज्ञानक्रियाशक्ती तु ब्रह्मणि मायया सम्भविष्यतः । किञ्च – "अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति नामरूपव्याकर्त्री जगत्कारणदेवता स्ववाचकेनाऽऽत्मशब्देन चेतनं जीवं व्यपदिशति । तथा "तत्त्वमसि" इति चेतनस्य श्वेतकेतोर्जगत्कारणतादात्म्यं गुरुरुपदिशति । तदुभयमप्यचेतनस्य प्रधानस्य जगत्कारणत्वे विरुध्यते । तस्मात् - चेतनं ब्रह्म सच्छब्देनोच्यते ॥
( षष्ठे ब्रह्मण आनन्दमयताधिकरणे सूत्राणि ॥ )
षष्ठाधिकारणमेकदेशिमतेनाऽऽह -
संसारी ब्रह्म वाऽऽनन्दमयः, संसार्ययं भवेत् ॥
विकारार्थमयट्शब्दात्प्रियाद्यवयवोक्तितः ॥ २५ ॥
अभ्यासोपक्रमादिभ्यो ब्रह्मानन्दमयो भवेत् ॥
प्राचुर्यार्थो मयट्शब्दः प्रियाद्याः स्युरुपाधिगाः ॥ २६ ॥
तैत्तिरीयके देहप्राणमनोबुद्ध्यानन्दरूपा अन्नमय – प्राणमय – मनोमय – विज्ञानमयानन्दमय – संज्ञकाः पञ्च पदार्थाः क्रमेणैकैकस्मादान्तराः पठिताः । तत्र – 'सर्वान्तर आनन्दमयः संसारी, परमात्मा वा' - इति सन्देहः । 'संसारी' इति प्राप्तम् । कुतः - 'आनन्दस्य विकार आनन्दमयः' इति व्युत्पत्तेः संसारिणि सम्भवात् । अविकृते तु परमात्मन्यसौ न सम्भवति । किञ्च "तस्य प्रियमेव शिरः, मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा" इत्यानन्दमयस्य पञ्चावयवा उच्यन्ते । अपेक्षितविषयदर्शनजन्यं सुखं प्रियम् । तल्लाभजन्यो मोदः । तद्भोगजन्यः प्रमोदः । सुषुप्त्यादौ भासमानमज्ञानोपहितं सुखसामान्यमानन्दः । निरुपाधिकं सुखं ब्रह्म । प्रियादीनां पञ्चावयवानां शिरआदिरूपत्वं प्रतिपत्तिसौकर्याय कल्प्यते । पक्षित्वेन कल्पितस्याऽऽनन्दमयस्य शिरः पक्षौ च, इत्यवयवत्रयम् , आत्मशब्देन मध्यशरीरं चतुर्थावयवत्वेनोच्यते, पुच्छमपरभागः, प्रतिष्ठापादौ, अयं पञ्चमोऽवयवः । न च निरंशस्य परमात्मनोऽवयवा युक्ताः । तस्मात् - संसार्येवाऽऽनन्दमयः ॥ इत्येवं प्राप्ते, -
ब्रूमः - आनन्दमयः परमात्मा । कुतः - अभ्यासात् "सैषाऽऽनन्दस्य मीमांसा भवति" "एतमानन्दमयमात्मानमुपसङ्क्रामति" इत्यादिनाऽऽनन्दमयोऽभ्यस्यते । अभ्यासश्च तात्पर्यलिङ्गम् - तात्पर्यं च वेदान्तानां ब्रह्मण्येव – इत्यवोचाम । किञ्च "सत्यं ज्ञानमनन्तं ब्रह्म" इति ब्रह्मोपक्रमात् "इदं सर्वमसृजत" इति सर्वस्रष्टृत्वादिभ्यश्चाऽऽनन्दमयो ब्रह्म । न च ब्रह्मणि मयट्शब्दानुपपत्तिः, प्राचुर्यार्थत्वसम्भवात् । प्रियाद्यवयवा अपि विषयदर्शनाद्युपाधिकृता भविष्यन्ति । तस्मात् - परमात्माऽऽनन्दमयः - इत्येकदेशिनां मतम् ॥
इदानीं स्वमतानुसारेणाधिकरणं रच्यते -
अन्याङ्गं स्वप्रधानं वा ब्रह्म पुच्छमिति श्रुतम् ॥
स्यादानन्दमयस्याङ्गं पुच्छेऽङ्गत्वप्रसिद्धितः ॥ २७ ॥
लाङ्गूलासम्भवादत्र पुच्छेनाऽऽधारलक्षणा ॥
आनन्दमयजीवोऽस्मिन्नाश्रितोऽतः प्रधानता ॥ २८ ॥
"ब्रह्म पुच्छं प्रतिष्ठा" इति यच्छ्रुतं ब्रह्म, तत्किमानन्दमयस्याङ्गत्वेन निर्दिश्यते, उत स्वयं प्राधान्येन प्रतिपाद्यते - इति संशयः - आनन्दमयस्यावयवत्वेन – इति तावत्प्राप्तम् । लोके पुच्छशब्दस्यावयववाचित्वेन प्रसिद्धत्वात् ।
उच्यते - न पुच्छशब्दोऽवयववाची । किन्तु लाङ्गूलवाची । न चाऽऽनन्दमयस्य लाङ्गूलं सम्भवति । लाङ्गूलस्य गवादिलक्षणान्नमयावयवत्वादानन्दमयस्यावयवत्वायोगात् । अतः पुच्छशब्देन मुख्यार्थासम्भवे सति योग्यतावशादत्राऽऽधारो लक्ष्यते । ब्रह्म, - आनन्दमयस्य जीवस्याऽऽधारः, तत्कल्पनाधिष्ठानत्वात् । न च – आनन्दमयः परमात्मा, प्राचुर्यार्थस्वीकारेऽप्यल्पदुःखसद्भावप्रतीतेः । तस्मात् - जीवाधारो ब्रह्म प्राधान्येन प्रतिपाद्यते । तथाच -
"असन्नेव स भवति असद्ब्रह्मेति वेद चेत् ।
अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः" ।
इत्यादि ब्रह्माभ्यासः, "ब्रह्मविदाप्नोति परम्" इति ब्रह्मोपक्रमश्चानुकूलो भवति ।
(सप्तमे परमेश्वरस्यैव हिरण्मयपदवाच्यताधिकरणे सूत्रे - )
सप्तमाधिकरणमारचयति -
हिरण्मयो देवतात्मा किं वाऽसौ परमेश्वरः ॥
मर्यादाधाररूपोक्तेर्देवतात्मैव नेश्वरः ॥ २९ ॥
सार्वात्म्यात्सर्वदुरितराहित्याच्चेश्वरो मतः ॥
मर्यादाद्या उपास्त्यर्थमीशेऽपि स्युरुपाधिगाः ॥ ३० ॥
छान्दोग्यस्य प्रथमाध्याये उद्गीथोपासनायामुपसर्जनान्युपास्यान्यभिधाय प्रधानमुपास्यमभिधातुमिदमाम्नायते - "अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते" इति । तत्र – आदित्यमण्डले विद्याकर्मातिशयवशात्कश्चिज्जीवो देवभावमुपेत्य जगदधिकारं निष्पादयन्नवतिष्ठते, ईश्वरश्च सर्वगतत्वान्मण्डलेऽपि वर्तते । अतस्तयोः संशयः । तत्र 'देवतात्मा' इति तावत्प्राप्तम् । कुतः - मर्यादाधाररूपाणामुच्यमानत्वात् । "ये चामुष्मात्पराञ्चो लोकाः, तेषां चेष्टे देवकामानां च" इत्यैश्वर्यमर्यादोक्तिः, "अन्तरादित्ये" इत्याधारोक्तिः, 'हिरण्मयः' इति रूपोक्तिः । न हि सर्वेश्वरस्य सर्वाधारस्य नीरूपस्य परमेश्वरस्यैश्वर्यमर्यादाधाररूपाणि सम्भवन्ति । तस्मात् - देवतात्मा । इति प्राप्ते, -
उच्यते - हिरण्मय ईश्वरो भवेत् । कुतः - सर्वात्मत्वश्रवणात् । "सैवर्क् , तत्साम, तदुक्थम् , तद्यजुः, तद्ब्रह्म" इति वाक्ये तच्छब्दैः प्रकृतं हिरण्मयं पुरुषं परामृश्य तस्य ऋक्सामाद्यशेषजगदात्मकत्वमुपदिश्यते । तच्चाद्वितीये परमेश्वरे मुख्यमुपपद्यते । न तु सद्वितीयायां देवतायाम् । तथा - "स एष सर्वेभ्यः पाप्मभ्य उदितः" इति श्रूयमाणं सर्वपापराहित्यं ब्रह्मणोऽसाधारणं लिङ्गम् । यद्यपि देवतायाः कर्मण्यनधिकारात्क्रियमाणकरिष्यमाणपापयोरभावः । तथाऽप्यसुरादिजनितदुःखसद्भावात्तद्धेतुभूतं जन्मान्तरसञ्चितदुरितमनुवर्तत एव । मर्यादाधाररूपाणि तूपाधिधर्मतया सोपाधिके परमात्मन्युपास्ये वर्तितुमर्हन्ति । तस्मात् - ईश्वरो हिरण्मयः ॥
(अष्टमे ब्रह्मण एवाऽऽकाशशब्दवाच्यताधिकरणे सूत्रम् ॥ )
अष्टमाधिकरणमारचयति -
आकाश इति होवाचेत्यत्र खं ब्रह्म वाऽत्र खम् ॥
शब्दस्य तत्र रूढत्वाद्वाय्वादेः सर्जनादपि ॥ ३१ ॥
साकाशजगदुत्पत्तिहेतुत्वाच्छ्रौतरूढितः ॥
एवकारादिना चात्र ब्रह्मैवाऽऽकाशशब्दितम् ॥ ३२ ॥
पूर्वोक्ताद्धिरण्मयवाक्यादुत्तरस्मिन्वाक्ये शालावत्येन महर्षिणा सर्वलोकाधारवस्तुनि पृष्टे सति प्रवाहणो राजोत्तरमाह । तत्रत्यं वाक्यमेतत् - "आकाश इति होवाच, सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते, आकाशं प्रत्यस्तं यन्ति, आकाशो ह्येवैभ्यो ज्यायान् , आकाशः परायणम्" इति । तत्र – आकाशशब्दार्थो 'वियत्' , ब्रह्म वा - इति सन्देहः । रूढत्वात् वियत् इति प्राप्तम् । सर्वभूतोत्पत्तिलयहेतुत्वं च वियत उपपद्यते । "आकाशाद्वायुः, वायोरग्निः" - इत्यादौ वाय्वादीनां सर्वभूतानां वियत्कार्यत्वश्रवणात् ॥
अत्रोच्यते - ब्रह्मैवाऽऽकाशशब्दार्थः । "सर्वाणि ह वै" - इत्यत्रासङ्कुचितसर्वशब्देन वियत्सहितसर्वभूतोत्पत्तिहेतुत्वश्रवणात् । न च वियतो वियद्धेतुत्वं सम्भवति । रूढिस्तु लौकिकी वियत्येवास्तु । श्रौती तु ब्रह्मण्यपि । "आकाशो वै नामरूपयोर्निर्वहिता" इति प्रयोगदर्शनात् । किञ्च – "आकाशादेव" इत्येवकारः कारणान्तरं व्युदस्यति । न चैतद्वियत्पक्षे सम्भवति, घटादिषु वियद्व्यतिरिक्तानां मृदादिकारणानामुपलम्भात् । ब्रह्मपक्षे तु ब्रह्मणः सद्रूपस्य सर्वानन्यतया कारणान्तरव्युदास उपपद्यते । ज्यायस्त्वपरायणत्वे च श्रुत्यन्तरे ब्रह्मणः श्रूयेते - "ज्यायान्पृथिव्याः, ज्यायानन्तरिक्षात्" , "विज्ञानमानन्दं ब्रह्म रातेर्दातुः परायणम्" इति । 'कर्मफलं दातुं समर्थम्' इत्यर्थः । तस्मात् - ब्रह्मैवाऽऽकाशशब्देन विवक्षितम् ॥
(नवमे ब्रह्मण एव प्राणशब्दवाच्यत्वाधिकरणे सूत्रम् ॥ )
नवमाधिकरणमारचयति -
मुखस्थो वायुरीशो वा प्राणः प्रस्तावदेवता ॥
वायुर्भवेत्तत्र सुप्तौ भूतसारेन्द्रियक्षयात् ॥ ३३ ॥
सङ्कोचोऽक्षपरत्वे स्यात्सर्वभूतलयश्रुतेः ॥
आकाशशब्दवत्प्रणशब्दस्तेनेशवाचकः ॥ ३४ ॥
आकाशवाक्यादुत्तरस्मिन्वाक्ये प्रस्तावनाम्नः सामभागस्य देवतां प्रस्तोत्रा पृष्टायामुषस्तिरुत्तरं ददौ । तत्रत्यं वाक्यमेतत् - "प्राण इति होवाच । सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति, प्राणमभ्युज्जिहते, सैषा देवता प्रस्तावमन्वायत्ता" इति । तत्र – 'प्राणशब्दार्थो मुखबिलान्तर्वर्तिवायुः, ब्रह्म वा', इति - सन्देहः । मुखबिलान्तर्वर्ती वायुर्भवेत् , सर्वभूतलयस्य तत्र सुसम्पादत्वात् । सुषुप्तिकाले सर्वभूतसाराणामिन्द्रियाणां प्राणवायौ प्रविलयात् । इति प्राप्ते, -
उच्यते - इन्द्रियमात्रलयपरत्वे व्याख्यायमाने "सर्वाणि ह वै" - इत्यसौ सर्वशब्दः सङ्कुचितः स्यात् । आकाशशब्दवत्प्राणशब्दोऽपि श्रौतरूढ्येवकाराभ्यां ब्रह्मवाचकः । अस्ति हि प्राणशब्दस्य ब्रह्मणि श्रौतरूढिः, "प्राणस्य प्राणम्" इत्यत्र ब्रह्मविवक्षया द्वितीयप्राणशब्दप्रयोगात् । तस्मात् - ईश्वरः प्राणः ॥
(दशमे ब्रह्मण एव ज्योतिःशब्दाभिधेयत्वाधिकरणे सूत्राणि ॥ )
दशमाधिकरणमारचयति -
कार्यं ज्योतिरुत ब्रह्म ज्योतिर्दीप्यत इत्यदः ॥
ब्रह्मणोऽसंनिधेः कार्यं तेजोलिङ्गबलादपि ॥ ३५ ॥
चतुष्पात्प्रकृतं ब्रह्म यच्छब्देनानुवर्त्यते ॥
ज्योतिः स्याद्भासकं ब्रह्म लिङ्गं तूपाधियोगतः ॥ ३६ ॥
छान्दोग्यस्य तृतीयेऽध्याये गायत्रीविद्यायां हृदयच्छिद्रोपासनमभिध्यायेदमाम्नायते - "अथ यदतः परो दिवो ज्योतिर्दीष्यते" इति । तत्र – 'द्युलोकात्परं दीप्यमानं वस्तु किं कार्यरूपं नेत्रानुग्राहकं तेजः, उत ब्रह्म' इति संशयः । 'कार्यम्' इति तावत्प्राप्तम् । ब्रह्मणोऽसंनिहितत्वेन वाक्यस्य ब्रह्मपरत्वायोगात् । तेजःपरत्वं तूपपद्यते, तल्लिङ्गसद्भावात् । "इदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः" इति श्रूयमाणो जाठराग्न्यभेदस्तेजोलिङ्गम् । अत्रोच्यते - असिद्धोऽसंनिधिः, पूर्वस्मिन्गायत्रीखण्डे -
"पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि" ।
इति चतुष्पदो ब्रह्मणः प्रकृतत्वात् । तस्य चात्र प्रकृतवाचिना यच्छब्देनानुवर्तनात् । 'अस्य ब्रह्मणः सर्वाणि भूतान्येकांशः, पादत्रयोपलक्षितमनन्तस्वरूपं द्योतनात्मके दिवि स्वस्मिन्नेवावतिष्ठते' इत्यर्थः । न च ज्योतिःशब्दस्य ब्रह्मणि वृत्त्यनुपपत्तिः, भासकत्वत्वाचित्वात् । ब्रह्मणो जगद्भासकत्वात् । तेजोलिङ्गं त्वौपाधिके ब्रह्मण्यवकल्प्यते । तस्मात् - ज्योतिर्ब्रह्म ॥
(एकादशे ब्रह्मण एव प्राणशब्दव्युत्पाद्यत्वाधिकरणे सूत्राणि ॥ )
एकादशाधिकरणमारचयति -
प्राणोऽस्मीत्यत्र वाय्विन्द्रजीवब्रह्मसु संशयः ॥
चतुर्णां लिङ्गसद्भावात्पूर्वपक्षस्त्वनिर्णयः ॥ ३७ ॥
ब्रह्मणोऽनेकलिङ्गानि तानि सिद्धान्यनन्यथा ॥
अन्येषामन्यथासिद्धेर्व्युत्पाद्यं ब्रह्म नेतरत् ॥ ३८ ॥
कौषीतकीनामुपनिषदीन्द्रप्रतर्दनाख्यायिकायां प्रतर्दनं प्रतीन्द्रो वक्ति - "प्राणोऽस्मि प्रज्ञात्मा तं माम् - आयुरमृतम् - इत्युपास्स्व" इति । तत्र चतुर्विधलिङ्गवशाच्चतुर्धा संशयः । "इदं शरीरं परिगृह्योत्थापयति" इति प्राणवायोर्लिङ्गम् । "अस्मि" इति वक्तुरिन्द्रस्याहङ्कारवाद इन्द्रलिङ्गम् । "वक्तारं विद्यात्" इति वक्तृत्वं जीवलिङ्गम् । "आनन्दोऽजरोऽमृतः" इति ब्रह्मलिङ्गम् । तत्र – प्राबल्यदौर्बल्यविवेकाभावादनिर्णयः - इति पूर्वपक्षः ।
सिद्धान्तस्तु - सन्त्यत्र ब्रह्मणोऽनेकलिङ्गानि । तद्यथा - "त्वमेव मे वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे" इति हिततमत्वमेकं लिङ्गम् । "यो मां विजानीयात् , नास्य केनचन कर्मणा लोको मीयते, न मातृवधेन, न पितृवधेन" इति ज्ञानमात्रेण महापातकाद्यलेपोऽपरं लिङ्गम् । एवमन्यान्यपि लिङ्गान्युदाहर्तव्यानि । न चैतानि प्राणेन्द्रजीवपक्षेषु कथञ्चिदप्युपपादयितुं शक्यन्ते । प्राणादिलिङ्गानि तु ब्रह्मण्युपपद्यन्ते, प्राणादीनां ब्रह्मबोधद्वारत्वात् । तथा सति ब्रह्मलिङ्गानामनेकत्वादनन्यथासिद्धत्वाच्च प्राबल्यम् । तस्मात् - 'ब्रह्मैवात्र व्युत्पाद्यम् , न प्राणादि' इति सिद्धम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां प्रथमाध्यायस्य प्रथमः पादः ॥ १ ॥
अत्र पादे आदिते
अधिकरणानि ११ ११
सूत्राणि ३१ ३१
(प्रथमे ब्रह्मण एव मनोमयत्वाद्यधिकरणे सूत्राणि ॥ )
द्वितीयपादस्य प्रथमाधिकरणमारचयति -
मनोमयोऽयं शारीर ईशो वा प्राणमानसे ॥
हृदयस्थित्यणीयस्त्वे जीवे स्युस्तेन जीवगाः ॥ १ ॥
शमवाक्यगतं ब्रह्म तद्धितादिरपेक्षते ॥
प्राणादियोगश्चिन्तार्थश्चिन्त्यं ब्रह्म प्रसिद्धितः ॥ २ ॥
छान्दोग्यस्य तृतीयेऽध्याये शाण्डिल्यविद्यायामिदमाम्नायते - "मनोमयः प्राणशरीरो भारूपः" इति । तत्र – 'जीवः ईशो वा' इति सन्देहः । 'जीवः' इति तावत्प्राप्तम् । मनःसम्बन्धादीनां जीवे सुसम्पादत्वात् । 'मनसो विकारो मनोमयः' इति मनः सम्बन्धः । 'प्राणः शरीरमस्य' इति प्राणसम्बन्धः । नचेदं द्वयमीश्वरे सुसम्पादम् । "अप्राणो ह्ममनाः शुभ्रः" इति निषेधात् । तथा - "एष म आत्माऽन्तर्हृदयेऽणीयान्" इति श्रूयमाणं हृदयेऽवस्थानम् , अणीयस्त्वं च निराधारस्य सर्वगतस्य न कथञ्चिदुपपद्यते । तस्मात् - जीवः । इति प्राप्ते,   -
ब्रूमः "सर्वं स्वल्विदं ब्रह्म तज्जलान् - इति शान्त उपासीत" इत्येतस्मिञ्शमविधिपरे पूर्ववाक्ये श्रूयमाणं यद्ब्रह्म, 'तदेव मनोमयः, प्राणशरीरः' इत्येताभ्यां तद्धितबहुव्रीहिभ्यां विशेष्यत्वेनापेक्ष्यते । शमवाक्यस्यायमर्थः - 'यस्मात्सर्वमिदं ब्रह्म तज्जत्वात् , तल्लत्वात् , तदंस्त्वाच्च, तस्मात्सर्वात्मके ब्रह्मणि रागद्वेषविषयासम्भवादुपस्तिकाले शान्तो भवेत्' इति । एतद्वाक्यगते ब्रह्मणि विशेष्यत्वेनान्विते मनोमयवाक्यमपि ब्रह्मपरं भविष्यति । न च – ब्रह्मणो मनःप्राणसम्बन्धाद्यनुपपत्तिः, निरुपाधिके तदनुपपत्तावपि सोपाधिकस्योपास्यस्य चिन्तनार्थतया तदुपपत्तेः । तस्मात् - सर्वेष्वपि वेदान्तवाक्येषु यद्ब्रह्मोपास्यत्वेन प्रसिद्धम् , तदेवात्राप्युपास्यम् । न हि क्वचिदपि वेदान्ते जीवस्योपास्यत्वं प्रसिद्धम् । ततो 'ब्रह्मैव' इति सिद्धान्तः ॥
(द्वितीये, ईश्वरस्यैवात्तृत्वाधिकरणे सूत्रे - )
द्वितीयाधिकरणमारचयति -
जीवोऽग्निरीशो वाऽत्ता स्यादोदने जीव इष्यताम् ॥
स्वाद्वत्तीति श्रुतेर्वह्निर्वाऽग्निरन्नाद इत्यतः ॥ ३ ॥
ब्रह्मक्षत्रादिजगतो भोज्यत्वात्स्यादिहेश्वरः ॥
ईशप्रश्नोत्तरत्वाच्च संहारस्तस्य चातृता ॥ ४ ॥
कठवल्लीषु द्वितीयवल्ल्यवसाने पठ्यते -
"यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः" इति ।
अयमर्थः - 'ब्राह्मणक्षत्रियजाती यस्यौदनस्थानीये, मृत्युश्चोपसेचनस्थानीयः, स पुरुषो यत्र वर्तते तत्स्थानम् इदमित्थम्' इति को वेद । न कोपि जानाति, इत्यर्थः । अत्र – ओदनोपसेचनशब्दाभ्यां कश्चिद्भक्षकः प्रतीयते । स जीवः, अग्निः, ईशो वा इति त्रेधा सन्दिह्यते । 'जीवः' इति तावत्प्राप्तम् । कुतः - "तयोरन्यः पिप्पलं स्वाद्वत्ति" इति जीवस्यात्तृत्वश्रवणात् । अथवा वह्निर्भवेत् , "अग्निरन्नादः" इत्यत्तृत्वावगमात् । इति प्राप्ते, -
उच्यते - ब्रह्मक्षत्रयोरुपलक्षणत्वेन कृस्नं जगदिह भोज्यत्वेनावगम्यते । नहि तादृशस्य भोज्यस्येश्वरादन्योऽत्ता सम्भवति  किञ्च -
"अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् ।
अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद" ।
इति धर्माधर्मकार्यकारणकालत्रयातीते परमेश्वरे नचिकेतसा पृष्टे सति "यस्य ब्रह्म च" – इति वाक्येन यम उत्तरं ददौ । तस्माद् - ईश्वरोऽत्र प्रतिपाद्यः - "अनश्नन्नन्योऽभिचाकशीति" इतीश्वरे भोक्तृत्वं निषिध्यते - इति चेत् । तर्ह्यत्रात्तृत्वं नाम संहर्तृत्वं भविष्यति । तच्चेश्वरस्य सर्वेषु वेदान्तेषु प्रसिद्धम् ॥
(तृतीये जीवब्रह्मणोरेव गुहाप्रवेशाधिकरणे सूत्रे - )
तृतीयाधिकरणमारचयति -
गुहां प्रविष्टौ धीजीवौ जीवेशौ वा हृदि स्थितेः ॥
छायातपाभ्यां दृष्टान्ताद्धीजीवौ स्तो विलक्षणौ ॥ ५ ॥
पिबन्ताविति चैतन्यं द्वयोर्जीवेश्वरौ ततः ॥
हृत्स्थानमुपलब्ध्यै स्याद्वैलक्षण्यमुपाधितः ॥ ६ ॥
कठवल्लीष्वेव तृतीयवल्ल्यादौ श्रूयते -
"ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः" इति ।
अयमर्थः - "सुकृतस्य फलभूतं यद्ब्राह्मणादिशरीरं तत्परस्यार्धं परब्रह्मण उपलब्धिस्थानम् । तच्च परमम् , विद्याधिकारहेतुशमदमाद्युपेतत्वात् । तादृशस्य शरीरस्य मध्ये स्थितं हृदयपुण्डरीकं गुहा तां प्रविष्टौ । यद्वा - ऋतशब्दवाच्यं कर्मफलं पिबन्तौ छायातपवत्परस्परविलक्षणौ वेदविदो वदन्ति" इति । 'तौ द्वौ बुद्धिजीवौ, जीवेशौ वा' - इति सन्देहः ।  'बुद्धिजीवौ' इति प्राप्तम् , तयोः परिच्छिन्नयोर्गुहाप्रवेशसम्भवात् । जडाजडरूपत्वेन च्छायातपवद्वैलक्षण्याच्च ॥
अत्रोच्यते - 'पिबन्तौ' इति द्विवचनेन द्वयोश्चेतनत्वं प्रतीयते । ततः - चेतनाविह जीवेश्वरौ भवतः । सर्वगतस्यापीश्वरस्य हृदयेऽवस्थानमुपलब्ध्यै वर्ण्यते । द्वयोश्चेतनत्वसाम्येऽपि सोपाधिकत्वनिरुपाधिकत्वाभ्यां वैलक्षण्यमुपपद्यते ॥
(चतुर्थे ब्रह्मण एवाक्षिगतत्वाधिकरणे सूूत्राणि - )
चतुर्थाधिकरणमारचयति -
छायाजीवौ देवतेशौ वाऽसौ योऽक्षणि दृश्यते ॥
आधारदृश्यतोक्त्येशादन्येषु त्रिषु कश्चन ॥ ७ ॥
कं खं ब्रह्म यदुक्तं प्राक्तदेवाक्षण्युपास्यते ॥
वामनीत्वादिनाऽन्येषु नामृतत्वादिसम्भवः ॥ ८ ॥
छान्दोग्यस्य चतुर्थाध्याये - उपकोसलविद्यायामुपकोसलं शिष्यं प्रति सत्यकामो गुरुराह । तत्रत्यं वाक्यमेतत् - "य एषोऽक्षिणि पुरुषो दृश्यते, एष आत्मेति होवाच । एतदमृतम् , एतद्ब्रह्म" इति । तत्र चतुर्धा संशये सति - 'अक्षणि सर्वैर्दृश्यमाना छाया' इति तावत् प्राप्तम् , अक्ष्याधारत्वदृश्यत्वयोस्तस्यामपि स्पष्टत्वात् । यद्वा - जीवोऽयं भवितुमर्हति, रूपदर्शनवेलायां तस्य चक्षुष्यवस्थितत्वेनान्वयव्यतिरेकाभ्यां दृश्यमानत्वात् । अथवा - देवता स्यात् , "आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्" इति दर्शनात् । सर्वथा न परमात्मा, तस्याऽऽधारत्वदृश्यत्वासम्भवात् । तस्मात् - छायाजीवदेवेषु यः कोऽप्यस्तु ॥
इति प्राप्ते ब्रूमः - "कं ब्रह्म" "खं ब्रह्म" इति सुखरूपम् , आकाशवत्परिपूर्णं यद्ब्रह्म पूर्ववाक्येनोक्तम् , तदेव "य यषोऽक्षिणी" - इति प्रकृतवाचकेनैतच्छब्देन परामृश्याक्षण्युपास्यत्वेनोपदिश्य वामनीत्वभामनीत्वसंयद्वामत्वादिगुणानुपासनयोपगिशति । वामनीत्वं कामप्रापकत्वम् । भामनीत्वं जगद्भासकत्वम् । संयद्वामत्वं प्राप्तकामत्वम् । एतैर्गुणैरुपास्यब्रह्मणः सोपाधिकत्वादक्ष्याधारत्वं शास्त्रदृष्ट्या दृश्यमानत्वं च न विरुध्यते । छायाजीवदैवतेषु त्वमृतत्वाभयत्वादीनि न सम्भवन्ति । तस्मात् - ईश्वरोऽत्रोपास्यः ॥
(पञ्चमे परमेश्वरस्यैवान्तर्यामिताधिकरणे सूत्राणि - )
पञ्चमाधिकरणमारचयति -
प्रधानं जीव ईशो वा कोऽन्तर्यामी जगत्प्रति ॥
कारणत्वात्प्रधानं स्याज्जीवो वा कर्मणो मुखात् ॥ ९ ॥
जीवैकत्वामृतत्वादेरन्तर्यामी परेश्वरः ॥
द्रष्टृत्वादेर्न प्रधानं न जीवोऽपि नियम्यतः ॥ १० ॥
बृहदारण्यके पञ्चमाध्याये याज्ञवल्क्य उद्दालकं प्रत्याह – "यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः" इति । तत्र – पृथिव्यादिजगत्प्रति योऽन्तर्यामी, श्रूयते, तस्मिंस्त्रेधा संशये सति 'प्रधानम्' इति प्राप्तम् । तस्य सकलजगदुपादानत्वेन स्वकार्यं प्रति नियामकत्वसम्भवात् । अथवा - जीवोऽन्तर्यामी । स हि धर्माधर्मरूपं कर्मानुष्ठितवान् । तच्च कर्म स्वफलदानाय फलभोगसाधनं जगदुत्पादयति । अतः कर्मद्वारा जगदुत्पादकत्वाज्जीवोऽन्तर्यामी ॥
इति प्राप्ते ब्रूमः - "एष त आत्माऽन्तर्याम्यमृतः" इत्यन्तर्यामिणो जीवतादात्म्यममृतत्वं च श्रूयते । तथा - पृथिव्यन्तरिक्षादिषु सर्ववस्तुष्वन्तर्यामित्वोपदेशेन सर्वव्यापित्वं प्रतीयते । तेभ्यो हेतुभ्योऽन्तर्यामी परमेश्वरः । न च प्रधानस्यान्तर्यामित्वं सम्भवति, "अदृष्टो द्रष्टा, अश्रुतः श्रोता" इति द्रष्टृत्वश्रोतृत्वाद्यवगमादचेतनस्य प्रधानस्य तदसम्भवात् । नापि जीवोऽन्तर्यामी, "य आत्मानमन्तरो यमयति" इति जीवस्य नियम्यत्वश्रवणात् । तस्माद् - अन्तर्यामी परमेश्वरः ॥
(षष्ठे परमेश्वरस्यैव भूतयोनित्वाधिकरणे सूत्राणि - )
षष्ठाधिकरणमारचयति -
भूतयोनिः प्रधानं वा जीवो वा यदि वेश्वरः ॥
आद्यौ पक्षावुपादाननिमित्तत्वाभिधानतः ॥ ११ ॥
ईश्वरो भूतयोनिः स्यात्सर्वज्ञत्वाादिकीर्तनात् ॥
दिव्याद्युक्तेर्न जीवः स्यान्न प्रधानं भिदोक्तितः ॥ १२ ॥
मुण्डकोपनिषदि श्रूयते - "तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः" इति । तत्र त्रेधा संशये सति - प्रधानम् , जीवो वा, इति पक्षद्वयं तावत्प्राप्तम् । योनिशब्दस्योपादाननिमित्तलक्षणार्थद्वयवाचित्वात् । प्रधानस्य विश्वाकारेण परिणममानस्योपादानत्वात्‌ । जीवस्य च धर्माधर्मद्वारेण निमित्तत्त्वात् ।।
अत्रोच्यते -
"यः सर्वज्ञः सर्ववित् , यस्य ज्ञानमयं तपः" ।
इति "सामान्याकारेण सर्वज्ञत्वम् , विशेषाकारेण सर्ववित्त्वम् , पर्यालोचनात्मकं तपश्च", इत्येतादृशस्य ब्रह्मलिङ्गस्य कीर्तनाद्भूतयोनिः परमेश्वरः । न च जीवस्य भूतयोनित्वं युक्तम् ,
"दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः" ।
इति बाह्याभ्यन्तरव्यापित्वजन्मराहित्ययोः श्रुतत्वात्परिच्छिन्नस्य जन्मादिमतो जीवस्य तदसम्भवात् । नापि प्रधानस्य भूतयोनित्वं युक्तम् , "अक्षरात्परतः परः" इत्यक्षरशब्दवाच्यात्प्रधानाद्भेदेन भूतयोनेः परत्वाभिधानात्   । तस्मात् - ईश्वरो भूतयोनिः ॥
(सप्तमे परमेश्वरस्यैव वैश्वानरत्वाधिकरणेे सूत्राणि - )
सप्तमाधिकरणमारचयति -
वैश्वानरः कौक्षभूतदेवजीवेश्वरेषु कः ॥
वैश्वानरात्मशब्दाभ्यामीश्वरान्येषु कश्चन ॥ १३ ॥
द्युमूर्धत्वादितो ब्रह्मशब्दाच्चेश्वर इष्यते ॥
वैश्वानरात्मशब्दौ तावीश्वरस्यापि वाचकौ ॥ १४ ॥
छान्दोग्यस्य पञ्चमाध्याये वैश्वानरविद्यायामाम्नायते - "आत्मानं वैश्वारनमुपास्ते" इति । किमयं वैश्वानरः कुक्षिस्थितोऽग्निः, किंवा भूताग्निः, आहोस्वित् - आदित्यदेवता, किंवा जीवात्मा, अथवा परमात्मा, इति संशयः । तत्र वैश्वानरशब्दवशादाद्यं पक्षत्रयं प्राप्तम् । "अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे (येनेदमन्नं पच्यते )" इति श्रुतौ वैश्वानरशब्दो जाठराग्नौ प्रयुक्तः । "विश्वस्मा अग्निं भुवनाय देवा वैश्वानरम्" इति बाह्येऽग्नौ प्रयुक्तः । "वैश्वानरस्य सुमतौ स्याम" इति देवतायां प्रयुक्तः । अतः पक्षत्रयमुपपद्यते । आत्मशब्दस्य जीवे रूढत्वाज्जीवो वा वैश्वानरः स्यात् । न त्वीश्वरः, तद्नमकाभावात् । इति प्राप्ते, -
ब्रूमः - वैश्वानरो ब्रह्म भवितुमर्हति, द्युमूर्धत्वादिश्रवणात् । "तस्य ह वा एतस्याऽऽत्मनो वैश्वानरस्य मूर्धैव सुतेजाः" इत्यादिना द्युलोकाद्यशेषजगतो वैश्वानरावयवत्वं श्रूयते । न चैतदीश्वरादन्यत्र सम्भवति । "किञ्च को न आत्मा, किं ब्रह्म" इति ब्रह्मशब्दश्चेश्वरे मुख्यः । वैश्वानरशब्दस्तु योगवृत्त्या ब्रह्मणि वर्तते । विश्वश्चासौ नरश्च विश्वानरः । सर्वात्मकपुरुष इत्यर्थः । विश्वानर एव वैश्वानरः । आत्मशब्दश्च जीववद्ब्रह्मण्यपि वर्तते । तस्मात् - वैश्वानरः परमेश्वरः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां प्रथमाध्यायस्य द्वितीयः पादः ॥ २ ॥
अत्र पादे आदितः
अधिकरणानि ७ १८
सूत्राणि ३३ ६४
(प्रथमे ब्रह्मण एव द्युभ्वाद्यायतनत्वाधिकरणे सूत्राणि - )
प्रथमाधिकरणमारचयति -
सूत्रं प्रधानं भोक्तेशो द्युभ्वाद्यायतनं भवेत् ॥
श्रुतिस्मृतिप्रतिद्धिभ्यां भोक्तृत्वाच्चेश्वरेतरः ॥ १ ॥
नाऽऽद्यौ पक्षावात्मशब्दान्न भोक्ता मुक्तगम्यतः ॥
ब्रह्मप्रकरणादीशः सर्वज्ञत्वादितस्तथा ॥ २ ॥
मुण्डकोनपषदि श्रूयते -
"यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः ।
तमेवैकं जानथाऽऽत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः" इति ।
'द्युलोकभूलोकाद्यशेषं जगद्यस्मिन्नाधारे आश्रितम् , तमाधारमेकमेवाऽऽत्मानं जानीथ, न त्वाश्रितं द्युपृथिव्यादि । इतोऽतिरिक्ता अनात्मप्रतिपादिकास्तर्कशास्त्रादिवाचो विमुञ्चथ, अपुरुषार्थत्वात्'  इत्यर्थः । अत्र (संशयः) - किं द्युभ्वाद्यायतनं सूत्रात्मा, किंवा प्रधानम् , अथवा भोक्ता, आहोस्वित् ईश्वरः - इति सन्देहः । सूत्रात्मा स्यात् , "वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः, सर्वाणि च भूतानि सन्दृब्धानि भवन्ति इति श्रुतिप्रसिद्ध्या वायोः सूत्रात्मनो द्युभ्वाद्यायतनत्वावगमात् । प्रधानं वा स्यात् , तस्य साङ्ख्यस्मृतिप्रसिद्ध्या सर्वाधारत्वावगमात् । भोक्ता वा स्यात् , "तमेवैकं जानथाऽऽत्मानम् । इत्यात्मशब्दात्" इति प्राप्ते, -
ब्रूमः - न तावदाद्यौ पक्षौ सम्भवतः, उक्तस्याऽऽत्मशब्दस्य तयोरसम्भवात् । नापि भोक्ता,
"(यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । )
तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परं साम्यमुपैति"
इति द्युभ्वाद्यायतनस्य मुक्तपुरुषप्राप्यत्वश्रवणाद्भोक्तुर्जीवस्य तत्प्राप्यत्वासम्भवात् । "कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति" इत्येकविज्ञानेन सर्वविज्ञानमुपक्रान्तम् । "ब्रह्म वेद ब्रह्मैव भवति" इत्युपसंहृतम् । ततो ब्रह्मप्रकरणाद्भूतयोन्यधिकरणोक्तसर्वज्ञत्वादियुक्तेरपि ब्रह्मैव द्युभ्वाद्यायतनम् ॥
(द्वितीये परमात्मन एव भूमत्वाधिकरणे सूत्रे - )
द्वीतीयाधिकरणमारचयति -
भूमा प्राणः परेशो वा प्रश्नप्रत्युक्तिवर्जनात् ॥
अनुवर्त्यातिवादित्वं भूमोक्तेश्चासुरेव सः ॥ ३ ॥
विच्छिद्यैष त्विति प्राणं सत्यस्योपक्रमात्तथा ॥
महोपक्रम आत्मोक्तेरीशोऽयं द्वैतवारणात् ॥ ४ ॥
छान्दोग्ये सप्तमाध्याये नारदं प्रात सनत्कुमारो नामादीन्युत्तरोत्तरभूयांसि बहूनि तत्त्वान्युपदिस्यान्ते निरतिशयं भूमानमुपदिशति - "यत्र नान्यत्पश्यति, नान्यच्छृणोति, नान्यद्विजानाति, स भूमा" इति । तत्र – भूमशब्दवाच्ये द्विधा सन्दिग्धे सति, 'प्राणः' इति तावत्प्राप्तम् । प्रश्नप्रत्युक्तिवर्जनात् । पूर्वेषु नामादितत्त्वेषु "अस्ति भगवो भूयः" इति नारदः पदे पदे पृच्छति, सनत्कुमारश्च 'अस्ति' इति प्रतिवक्ति, एवं च प्रश्नप्रतिवचनपूर्वकतया नामादीनि प्राणान्तानि तत्त्वान्युपदिश्य प्राणस्योपरि विनैव प्रश्नप्रत्युक्तिभ्यां भूमानमवतारयति । अतः प्राणभूम्नोर्मध्ये विच्छेदकस्याभावात्प्राण एव भूमा । किञ्च – प्राणतत्त्वमुपदिश्य प्राणोपासकतयाऽतिवादित्वनामकमुत्कर्षमभिधाय प्रकरणविच्छेदशङ्कानिवृत्तये तदेवातिवादित्वमनुवर्त्य भूमानमुपदिशन्प्राणभूम्नोरभेदं गमयति । तस्मात् - प्राणो भूमा ॥
इति प्राप्ते, ब्रूमः - अयं भूमा परमेश्वरः । कुतः - "एष तु वा अतिवदति यः सत्येनातिवदति" इत्यत्रातिवादित्वहेतुं प्राणोपासनं तुशब्देन व्यावर्त्य मुख्यातिवादित्वहेतोर्ब्रह्मणः सत्यशब्देन पृथगुपक्रमात् । तथा - परमोपक्रमे "तरति शोकमात्मवित्" इति वेद्यतया परमात्मोच्यते । तथा - "यत्र नान्यत्पश्यति" इति द्वैतनिषेधेन भूमो लक्षणमभिधीयते । तस्मात् - अद्वैतः परमात्मैव भूमा ॥
(तृतीये ब्रह्मण एवाक्षरताधिकरणे सूत्राणि - )
तृतीयाधिकरणमारचयति -
अक्षरं प्रणवः किंवा ब्रह्म लोकेऽक्षराभिधा ॥
वर्णे प्रसिद्धा तेनात्र प्रणवः स्यादुपास्तये ॥ ५ ॥
अव्याकृताधारतोक्तेः सर्वधर्मनिषेधतः ॥
शासनाद्द्रष्टृतादेश्च ब्रह्मैवाक्षरमुच्यते ॥ ६ ॥
बृहदारण्यके पञ्चमाध्याये गार्गीं प्रति याज्ञवल्क्य आह – "एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति, अस्थूलमनण्वह्रस्वम्" इति । अत्र – 'अक्षरशब्देन प्रणवो ब्रह्म वाऽभिधीयते' - इति सन्देहे, 'प्रणवः' इति प्राप्तम् । कुतः - लोके "येनाक्षरसमाम्नायमधिगम्य" इत्यादौ वर्णेऽक्षरशब्दप्रसिद्धेः । प्रणवाक्षरस्यात्रोपास्यतया वक्तव्यत्वात् । इति प्राप्ते, -
ब्रूमः - ब्रह्मैवाक्षरशब्दवाच्यम् । कुतः - "एतस्मिन्खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च" इत्याकाशशब्दवाच्यमव्याकृतं प्रत्यक्षरस्याऽऽधारतोक्तेः । प्रणवस्य तदसम्भवात् । किञ्च - "अस्थूलमनण्वह्रस्वम्" इत्यक्षरे सर्वसंसारधर्मा निषिध्यन्ते । तथा - "एतस्य वाऽक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः" इति तस्यैवाक्षरस्य जगच्छासितृत्वमुच्यते । (तथा) "तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्टृ, अश्रुतं श्रोतृ" इत्यादिना द्रष्टृत्वादिकं प्रमाणाविषयत्वम् चाऽऽम्नातम् । तदेतत्सर्वं न प्रणवपक्षेऽवकल्पते । तस्मात् - ब्रह्मैवाक्षरम् ॥
(चतुर्थे परब्रह्मण ईक्षतिकर्मता (ध्येयता) धिकरणे सूत्रम् - )
चतुर्थाधिकरणमारचयति -
त्रिमात्रप्रणवे ध्येयमपरं ब्रह्म वा परम् ॥
ब्रह्मलोकफलोक्त्यादेरपरं ब्रह्म गम्यते ॥ ७ ॥
ईक्षितव्यो जीवघनात्परस्तत्प्रत्यभिज्ञया ॥
भवेद्ध्येयं परं ब्रह्म क्रममुक्तिः फलिष्यति ॥ ८ ॥
प्रश्नोपनिषदि श्रूयते - "यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत" इति । तत्र 'ध्येयं वस्तु हिरण्यगर्भाख्यमपरं ब्रह्म, उत परं ब्रह्म' – इति संशये सति, 'अपरम्' इति तावत्प्राप्तम् । कुतः - "स सामभिरून्नीयते ब्रह्मलोकम्" इति कमलासनलोकप्राप्तिफलश्रवणात् । परब्रह्मध्यानस्य परमपुरुषार्थस्य तावन्मात्रफलत्वानुपपत्तेः । "पुरं पुरुषम्" इति परशब्दविशेषणमपरस्मिन्नपि ब्रह्मण्युपपद्यते । तस्यापीतरापेक्षया परत्वात् । इति प्राप्ते -
ब्रूमः - परमेव ब्रह्माभिध्येयम् । कुतः - ईक्षितव्यस्य परस्य ध्येयत्वेन प्रत्यभिज्ञानात् । "स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते" इति वाक्यशेषे श्रूयते । तस्यायमर्थः - 'य उपासनया ब्रह्मलोकं प्राप्तः, स एतस्मात्सर्वजीवसमष्टिरूपादुत्कृष्टाद्धिरण्यगर्भादप्युत्कृष्टं सर्वप्राणिहृदये शयानं परमात्मानं पश्यति' इति । तत्रेक्षितव्यो यः परमात्मा स एव वाक्योपक्रमे ध्यानविषयत्वेनाभिप्रेतः - इत्यवगम्यते । परपुरुषशब्दाभ्यां तस्य प्रत्यभिज्ञानात् । न च ब्रह्मलोकप्राप्तिमात्रं फलम् , क्रममुक्तिसम्भवात् । तस्मात् - ब्रह्मैव ध्येयम् ॥
(पञ्चमे ब्रह्मण एव दहराकाशत्वाधिकरणे सूत्राणि - )
पञ्चमाधिकरणमारचयति -
दहरः को वियज्जीवो ब्रह्म वाऽऽकाशशब्दतः ॥
वियत्स्यादथवाऽल्पत्वश्रुतेर्जीवो भविष्यति ॥ ९ ॥
बाह्याकाशोपमानेन द्युभूम्यादिसमाहितेः ॥
आत्माऽपहतपाप्मत्वात्सेतुत्वाच्च परेश्वरः ॥ १० ॥
छान्दोग्यस्याष्टमाध्याये श्रूयते - "अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म, दहरोऽस्मिन्नन्तराकाशः, तस्मिन्यदन्तः, तदन्वेष्टव्यम् , तद्वाव विजिज्ञासितव्यम्" इति । 'ब्रह्मण उपलब्धिस्थानत्वेन शरीरं ब्रह्मपुरम् , तत्राल्पं हृदयपुण्डरीकं वेश्म यदवतिष्ठते, तस्मिन्वेश्मन्यल्प आकाशो वर्तते' इत्यर्थः । तत्राऽऽकाशस्य त्रेधा संशये सति, 'वियत्' इति तावत्प्राप्तम् , आकाशशब्दस्य वियति रूढत्वात् । यद्वा - दहरशब्देनाल्पत्वोक्तेः परिच्छिन्नो जीवो भविष्यति । न तु ब्रह्म ॥
इति प्राप्ते, ब्रूमः - ब्रह्मैवाऽऽकाशशब्दवाच्यम् । "यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः" इति प्रसिद्धेन वियतोपमितत्वात् । न हि वियतो वियदुपमानं सम्भवति । नाप्यल्पपरिमाणो जीवो वियत्परिमाणेनोपमातुं शक्यः । लौकिकरूढिस्तु श्रौतरूढ्या परिहृता । किञ्च – "उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते" इत्यादिना द्यावापृथिव्याद्यशेषजगदाधारत्वं दहराकाशस्य श्रूयते । "अथैष आत्माऽपहतपाप्मा" इत्यात्मत्वमपहतपाप्मत्वं च । "य आत्मा स सेतुर्विधृतिः" इति जगन्मर्यादानामसाङ्कर्याय विधारकत्वलक्षणसेतुत्वं च । तस्मादेतेभ्यो हेतुभ्यः परमात्मा ॥
(षष्ठ ईश्वरस्यैवाक्षिपुरुषत्वाधिकरणे सूत्राणि - )
षष्ठाधिकरणमारचयति -
यः प्रजापतिविद्यायां स किं जीवोऽथवेश्वरः ॥
जाग्रत्स्वप्नसुषुप्तोक्तेस्तद्वाञ्जीव इहोचितः ॥ ११ ॥
आत्माऽपहतपाप्मेति प्रकम्यान्ते स उत्तमः ॥
पुमानित्युक्त ईशोऽत्र जाग्रदाद्यवबुद्धये ॥ १२ ॥
दहरविद्याया उपरि प्रजापतिविद्यायामिन्द्रविरोचनप्रजापतिसंवादे श्रूयते - "य एषोऽक्षिणि पुरुषो दृश्यते, एष आत्मेति होवाच" इति । तत्र – 'जीवात्मा' इति प्राप्तम् । कुतः - अवस्थात्रयोपन्यासात् । "अक्षिणि पुरुषः" इति जागरणोपन्यासः ।
"य एष स्वप्ने महीयमानश्चरति" इति स्वप्नोपन्यासः । "सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानाति" इति सुषुप्तोपन्यासः । एवमवस्थात्रय उपन्यस्ते सत्यवस्थावाञ्जीवो ग्रहीतुमुचितः, ईश्वरस्यावस्थाराहित्यात् ॥
इति प्राप्ते, ब्रूमः - ईश्वरोऽत्र ग्रहीतव्यः । कुतः - "य आत्माऽपहतपाप्मा विजरो विमृत्युः" इति परमात्मानमुपक्रम्य "स उत्तमः पुरुषः" इत्यनेन परमात्मन एवोपसंहारात् । नच -  एवंसति जागरणाद्युपन्यासवैयर्थ्यम् , शाखाचन्द्रन्यायेन परमात्मबोधोपयुक्तत्वात् । तस्मात् - ईश्वरोऽक्षिपुरुषः ॥
(सप्तमे चैतन्यस्य सर्वजगद्भासकत्वाधिकरणे सूत्रे - )
सप्तमाधिकरणमारचयति -
न तत्र सूर्यो भातीति तेजोन्तरमुतात्र चित् ॥
तेजोभिभावकत्वेन तेजोन्तरमिदं महत् ॥ १३ ॥
चित्स्यात्सूर्याद्यभास्यत्वात्तादृक्तेजोप्रसिद्धितः ॥
सर्वस्मात्पुरतो भानात्तद्भासा चान्यभासनात् ॥ १४ ॥
मुण्डकोपनिषदि श्रूयते -
"न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति" इति ।
अयमर्थः - 'तत्र पूर्वप्रकृते ज्योतिषां ज्योतिषि चन्द्रसूर्यादयो न भान्ति, किं तु तमेव ज्योतिषां भासकं पुरतो भासमानं पदार्थमनु सर्वं जगद्भाति । भासनदशायां न स्वतन्त्रेण भानेन जगद्भाति । किं तर्हि तस्य भासकपदार्थस्य भासा सर्वमिदं विभाति' इति । 'अस्मिन्वाक्ये श्रूयमाणं जगद्भासकं किं सूर्यादिसदृशं चाक्षुषं तेजोन्तरम्' , उत चैतन्यम् इति संशये - 'तेजोन्तरम्' इति प्राप्तम् । कुतः - सूर्यादितेजोभिभावकत्वात् । महतस्तेजसः संनिधौ स्वल्पं तेजोऽभिभूयते यथा सूर्यसंनिधौ दीपः । तथाच सूर्यादीनां यदभिभावकं, तत्सूर्यादिभ्योऽप्यधिकं तेजोन्तरमेव ॥
इति प्राप्ते, उच्यते - सूर्यादिभिरभास्यतया श्रूयमाणं वस्तु चैतन्यम् । कुतः - सूर्याद्यभिभावकस्य महतस्तेजोन्तरस्याप्रसिद्धत्वात् । किञ्च "तमेव भान्तमनुभाति सर्वम्" इति सर्वस्मात्पुरोभासमानत्वं चैतन्यधर्मः । तथा - "तस्य भासा सर्वमिदं विभाति" इति प्रकाशाप्रकाशरूपसर्वजगद्भासकत्वं चैतन्यधर्म एव । तस्माच्चैतन्यं वाक्यप्रतिपाद्यम् ॥
(अष्टमे परमेश्वरस्याङ्गुष्ठमात्रत्वाधिकरणे सूत्रे - )
अष्टमाधिकरणमारचयति -
अङ्गुष्ठमात्रो जीवः स्यादीशो वाऽल्पप्रमाणतः ॥
देहमध्ये स्थितेश्चैव जीवो भवितुमर्हति ॥ १५ ॥
भूतभव्येशता जीवे नास्त्यतोऽसाविहेश्वरः ॥
स्थितिप्रमाणे ईशेऽपि स्तो हृद्यस्योपलब्धितः ॥ १६ ॥
कठवल्लीषु चतुर्थवल्ल्यामाम्नायते -
"अङ्गुष्ठमात्र पुरुषो मध्य आत्मनि तिष्ठति ।
ईशानो भूतभव्यस्य न ततो विजुगुप्सते " इति ।
तत्र – अङ्गुष्ठमात्रो जीवः । कुतः - "अङ्गुष्ठमात्रः" इत्यल्पप्रमाणत्वात् । "मध्य आत्मनि तिष्ठति" इति देहमध्यदेशावस्थानाच्च ॥
इति प्राप्ते, ब्रूमः - परमात्मा अङ्गुष्ठमात्रः । कुतः - "ईशानो भूतभव्यस्य" इत्यतीतानागतजगदीशितृत्वश्रवणात् । न च – ईशितृत्वं जीवेऽस्ति, जीवस्येशितव्यत्वात् । अल्पप्रमाणत्वं, देहमध्येऽवस्थानं चेश्वरस्यापि सम्भवतः, हृदयपुण्डरीके ब्रह्मण उपलम्भात्तदपेक्षया तदुभयसङ्कीर्तनात् । तस्मात् - अङ्गुष्ठमात्रः परमेश्वरः ॥
(नवमे देवादीनामप्यधिकारित्वाधिकरणे सूत्राणि - )
नवमाधिकरणमारचयति -
नाधिक्रियन्ते विद्यायां देवाः किंवाऽधिकारिणः ॥
विदेहत्वेन सामर्थ्यहानेर्नैषामधिक्रिया ॥ १७ ॥
अविरुद्धज्ञातवादिमन्त्रादेर्देहसत्त्वतः ॥
अर्थित्वादेश्च सौलभ्याद्देवाद्या अधिकारिणः ॥ १८ ॥
बृहदारण्यके तृतीयाध्याये श्रूयते - "तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् , तथर्षीणाम्" इति । 'देवानां मध्ये यो ब्रह्म बुबुधे स एव ब्रह्माभवत्' इत्यर्थः । तत्र 'देवर्षयो विद्यायां नाधिक्रियन्ते' इति प्राप्तम् । कुतः - 'अर्थी समर्थो विद्वाञ्शास्त्रेणापर्युदस्तोऽधिक्रियते' इत्युक्तानामधिकारहेतूनामशरीरेषु देवेष्वसम्भवात् । न च – मन्त्रार्थवादादिभ्यो देवानां विग्रहवत्त्वम् , विध्येकवाक्यतापन्नानां मन्त्रादीनां स्वार्थे तात्पर्याभावात् ॥
इति प्राप्ते ब्रूमः - त्रिविधो ह्यर्थवादः - गुणवादः, अनुवादः, भूतार्थवादश्चेति । तथा चाऽऽह -
"विरोधे गुणवादः स्यादनुवादोऽवधारिते ।
भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः" इति ।
"आदित्यो यूपः" "यजमानः प्रस्तरः" इत्यादिषु प्रत्यक्षविरोधे सत्यादित्यादिवद्यागनिर्वाहकत्वगुण आदित्यादिशब्दैरुपलक्ष्यत इति गुणवादः । "अग्निर्हिमस्य भेषजम्" "वायुर्वै क्षेपिष्ठा देवता" इत्यादिषु मानान्तरसिद्धार्थानुवादित्वादनुवादत्वम् । तयोरुभयोः स्वार्थे तात्पर्यं मा भूत् । "इन्द्रो वृत्राय वज्रमुदयच्छत्" इत्यादिष्वविरुद्धेष्वननुवादेषु च भूतार्थवादेषु स्वतः प्रामाण्यवादे स्वार्थे तात्पर्यस्य निवारयितुमशक्यत्वात्पदैकवाक्यतया स्वार्थेऽवान्तरतात्पर्यं प्रतिपाद्य पश्चाद्वाक्यैकवाक्यतया विधिषु महातात्पर्यं भूतार्थवादाः प्रतिपद्यन्ते । मन्त्रेष्वप्ययं न्यायोयोज्यः । तथाच – मन्त्रार्थवादादिबलाद्देवादीनां विग्रहवत्त्वे सति श्रवणादिषु सामर्थ्यं सुलभम् । अर्थित्वं चैश्वर्यस्य क्षयित्वसातिशयत्वदर्शनान्मोक्षसाधनब्रह्मविद्याविषयमुपपद्यते । विद्वत्ता चोपनयनाध्ययनरहितानामपि स्वयम्भातवेदत्वात्सुलभैव । तस्मात् - देवानां विद्याधिकारो न निवारयितुं शक्यः । यद्यपि - आदित्यादिदेवतानामादित्याध्यानमिश्रासु सगुणब्रह्मविद्यासु ध्येयानामन्येषामादित्यादीनामसम्भवात् , आदित्यत्वादिप्राप्तिलक्षणस्य विद्याफलस्य सिद्धत्वाच्च माऽस्त्वधिकारः, तथाऽपि निर्गुणविद्यायामधिकारे को दोषः । तस्मादस्त्येवाधिकारः ॥
(दशमे शूद्रस्य ब्रह्मविद्यायामनधिकाराधिकरणे सूत्राणि - )
दशमाधिकरणमारचयति -
शूद्रोऽधिक्रियते वेदविद्यायामथवा न हि ॥
अत्रैवर्णिकदेवाद्या इव शूद्रोऽधिकारवान् ॥ १९ ॥
देवाः स्वयम्भातवेदाः शूद्रोऽध्ययनवर्जनात् ॥
नाधिकारी श्रुतौ स्मार्ते त्वधिकारो न वार्यते ॥ २० ॥
छान्दोग्यस्य चतुर्थाध्याये संवर्गविद्यायामाम्नायते - "आजहारेमाः शूद्र, अनेनैव मुखेनाऽऽलापयिष्यथाः" इति । जानश्रुतिर्नाम कश्चिच्छिष्यो गोसहस्रं दुहितरं मुक्ताहारं रथं कांश्चिद्ग्रामांश्चोपायनत्वेनाऽऽनीय रैक्वनामानं गुरुमुपससाद । तत्र रैक्ववचनमेतत् - 'हे शूद्र जानश्रुते, इमागोसहस्राद्या आहृतवानसि, अनेनैव दुहित्राद्युपायनमुखेन मच्चित्तं प्रसाद्योपदेशयिष्यसि' इति । तत्र 'शूद्रोऽपि वेदविद्यायामधिकारवान्' इति प्राप्तम् । अत्रैवर्णिकदेवदृष्टान्ताच्छूद्रस्याप्यत्रैवर्णिकस्य तत्सम्भवात् ॥
इति प्राप्ते ब्रूमः - अस्ति देवशूद्रयोवैषम्यम् । उपनयनाध्ययनाभावेऽपि स्वयम्भातवेदा देवाः, तादृशस्य सुकृतस्य पूर्वमुपार्जितत्वात् । शूद्रस्तु तादृशसुकृतराहित्यान्न स्वयम्भातवेदः । नापि तस्य वेदाध्ययनमस्ति, उपनयनाभावात् । अतो विद्वत्ताख्यस्याधिकारहेतोरभावान्न श्रौताविद्यायां शूद्रोऽधिकारी । कथं तर्हि - उदाहृते वाक्ये जानश्रुतिविषयः शूद्रशब्दः, 'यौगिकोऽयं, न रूढः' इति ब्रूमः । 'विद्याराहित्यजनितया शुचा गुरुं दुद्राव' इति शूद्रः । न च – रूढ्या योगापहारः, रूढेरत्रासम्भवात् । अस्मिन्नुपाख्याने क्षत्तृप्रेरणाद्यैश्वर्योपन्यासेन जानश्रुतेः क्षत्रियत्वावगमात् । ननु - शूद्रस्य वेदविद्यायामनधिकारे सति मुमुक्षायां सत्यामपि मुक्तिर्नसिध्येत् - इति चेत् । न । स्मृतिपुराणादिमुखेन ब्रह्मविद्योदये सति मुक्तिसिद्धेः । तस्मात् - न शूद्रो वेदविद्यायामधिक्रियते ॥
(एकादश ईश्वरस्यैव कम्पनहेतुताधिकरणे सूत्रम् - )
एकादशाधिकरणमारचयति -
जगत्कम्पनकृत्प्राणोऽशनिर्वायुरुतेश्वरः ॥
अशनिर्भयहेतुत्वाद्वायुर्वा देहचालनात् ॥ २१ ॥
वेदनादमृतत्वोक्तेरीशोऽन्तर्यामिरूपतः ॥
भयहेतुश्चालनं तु सर्वशक्तियुतत्वतः ॥ २२ ॥
कठवल्लीषु षष्ठवल्ल्यामाम्नायते -
"यदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम् ।
महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति॥" इति ।
अयमर्थः - "निःसृतमुत्पन्नं यदिदं जगत्सर्वं प्राणे निमित्तभूते सति कम्पते । तच्च प्राणशब्दवाच्यं वस्तूद्यतं वज्रमिव महाभयहेतुः । एतत्प्राणशब्दवाच्यं ये विदुः, ते मरणरहिता भवन्ति" इति । तत्र – जगत्कम्पनकारिणि प्राणे त्रेधा सन्दिग्धे सति - 'अशनिः' इति तावत्प्राप्तम् । कुतः - "महद्भयम्" इति भयहेतुत्वश्रवणात् । वायुर्वा भविष्यति "प्राण एजति" इति शब्दप्राणवाच्यस्य देहादिचालनकर्तृत्वावगमात् ॥
इति प्राप्ते, ब्रूमः - ईश्वरः प्राणशब्दवाच्यो भवितुमर्हति, "य एतद्विदुरमृतास्ते भवन्ति" इति तद्वेदनादमृतत्वोक्तेः । भयहेतुताऽप्यन्तर्यामिरूपेणेश्वरस्य भविष्यति "भीषाऽस्माद्वातः पवते" इति श्रुत्यन्तरात् । देहादिकम्पनत्वं च सर्वशक्तित्वादीश्वरस्योपपद्यते । तस्मात् - ईश्वरः प्राणशब्दवाच्यः ॥
(द्वादशे ब्रह्मण एव ज्योतिष्ट्वाधिकरणे सूत्रम् - )
द्वादशाधिकरणमारचयति -
परं ज्योतिस्तु सूर्यस्य मण्डलं ब्रह्म वा भवेत् ॥
समुत्थायोपसम्पद्येत्युक्त्या स्याद्रविमण्डलम् ॥ २३ ॥
समुत्थानं त्वम्पदार्थशुद्धिर्वाक्यार्थबोधनम् ॥
सम्पत्तिरुत्तमत्वोक्तेर्ब्रह्म स्यादस्य साक्ष्यतः ॥ २४ ॥
छान्दोग्येऽष्टमाध्याये प्रजापतिविद्यायामाम्नायते - "एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः" इति । अस्यायमर्थः - 'सम्यक्प्रसीदत्यस्यामवस्थायाम्' इति सम्प्रसादः सुषुप्तिः तस्यामवस्थायां तद्वाञ्जीव उपलक्ष्यते । 'एष जीवोऽस्माच्छरीरात्समुत्थाय' इति । शेषं सुगमम् । तत्र ज्योतिःशब्दवाच्ये द्वेधा सन्दिग्धे सति, 'रविमण्डलम्' इति तावत्प्राप्तम् । कुतः - "शरीरात्समुत्थाय ज्योतिरुपसम्पद्य" इति 'देहान्निर्गत्य ज्योतिः प्राप्नोति' इत्युच्यमानत्वात् । ब्रह्मप्राप्तौ निर्गमाभावात्प्राप्तृप्राप्तव्यभेदानुपपत्तेश्च ॥
इति प्राप्ते, ब्रूमः - ज्योतिःशब्दवाच्यं ब्रह्म स्यात् । कुतः - "स उत्तमः पुरुषः" इत्युत्तमपुरुषकीर्तनाद्रविमण्डलस्य तदयोगात् । "यो वेद – इदं जिघ्राणि - इति, स आत्मा । यो वेद – इदं शृण्वानि - इति, स आत्मा" इत्यादिना घ्रातृ - घ्राण – घ्रेय – श्रोतृ - श्रवण – श्रोतव्यादिसाक्षित्वमात्मनः श्रूयते । तदेकवाक्यतया ज्योतिःशब्दवाच्यं ब्रह्म । यदुक्तम् - 'शरीरात्समुत्थाय, ज्योतीरूपं सम्पाद्य' इत्येतद्द्वयं ब्रह्मपक्षे न सम्भवति - इति । तदसत् । न ह्यत्र समुत्थानं निर्गमनम् , किं तर्हि त्वम्पदार्थस्य जीवस्य शरीरत्रयाद्विवेकः । नाप्युपसम्पत्तिः प्राप्तिः, किं तर्हि तस्य शोधितत्वं पदार्थस्य ब्रह्मत्वेनावबोधनम् । तस्मात् - ज्योतिर्ब्रह्म ॥
(त्रयोदशे ब्रह्मण एव नामरूपनिर्वाहकताधिकरणे सूत्रम् - )
त्रयोदशाधिकरणमारचयति -
वियद्वा ब्रह्म वाऽऽकाशो वै नामेति श्रुतं, वियत् ॥
अवकाशप्रदानेन सर्वनिर्वाहकत्वतः ॥ २५ ॥
निर्वोढृत्वं नियन्तृत्वं चैतन्यस्यैव तत्त्वतः ॥
ब्रह्म स्याद्वाक्यशेषे च ब्रह्मात्मेत्यादिशब्दतः ॥ २६ ॥
छान्दोग्यस्याष्टमाध्यायस्यान्ते श्रूयते - "आकाशो ह वै नामरूपयोर्निर्वहिता, ते यदन्तरा तद्ब्रह्य, तदमृतम् , स आत्मा" इति । "अस्यायमर्थः - आकाशाख्यः कश्चित्पदार्थः स च जगद्रूपयोर्नामरूपयोर्निर्वहिता निर्वाहकः । ते च नामरूपे यस्मादाकाशाद्भिन्ने, अथवा - यस्याऽऽकाशस्यान्तराले वर्तेते । तदाकाशं मरणरहितं ब्रह्म, तदेव प्रत्यगात्मा" इति । तत्र "आकाशो ह वै नाम" – इति यच्छ्रुतं, तद्वियत् स्यात् , "नामरूपयोर्निर्वहिता" इत्युक्तस्य निर्वाहकत्वस्यावकाशप्रदातरि वियति सम्भवात् ॥
इति प्राप्ते, ब्रूमः - अत्र निर्वाहकत्वं नाम नावकाशप्रदानमात्रम् । किन्तु नियामकत्वम् । सर्वप्रकारनिर्वाहकत्वस्य नियन्तृत्वान्तर्भावात् । तच्च नियन्तृत्वं चेतनस्य ब्रह्मणो युज्यते । श्रुत्यन्तरे च श्रूयते - "अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति । न हि वियतोऽचेतनस्य नियम्यविशेषानजानतो नियन्तृत्वं सम्भवति । तत आकाशं ब्रह्म स्यात् । किञ्च वाक्यशेषे "तद्ब्रह्म, तदमृतं, स आत्मा" इति ब्रह्मत्वामृतत्वात्मत्वानि श्रूयन्ते । ततोऽपि ब्रह्मैवाऽऽकाशम् ॥
(चतुर्दशे ब्रह्मण एव विज्ञानमयत्वाधिकरणे सूत्रे - )
चतुर्दशाधिकरणमारचयति -
स्याद्विज्ञानमयो जीवो ब्रह्म वा जीव इष्यते ॥
आदिमध्यावसानेषु संसारप्रतिपादनात् ॥ २७ ॥
विविच्य लोकसंसिद्धं जीवं प्राणाद्युपाधितः ॥
ब्रह्मत्वमन्यतोऽप्राप्तं बोध्यते ब्रह्म नेतरत् ॥ २८ ॥
बृहदारण्यके षष्ठाध्याये श्रूयते - "योऽयं विज्ञानमयः प्राणिषु हृद्यन्तर्ज्योतिः पुरुषः समानः सन्नुभौ लोकावनुसञ्चरति" इति । अस्यायमर्थः - 'विज्ञानमयो लिङ्गशरीरमयः । तेन स्थूलदेहव्यतिरेकः सिद्धः । प्राणेषु चक्षुरादीन्द्रियेषु, प्राणादिवायुषु च, हृद्यन्तःकरणे, सप्तमीविभक्त्याधारत्वनिर्देशादाधेयस्य पुरुषस्येन्द्रियवायुमनोतिरिक्तत्वं सिद्धम् । अन्तःशब्देन धीवृत्तिभ्यः कामसङ्कल्पादिभ्यो व्यतिरेकः सिद्धः । बुद्धिपरिणामरूपाणां तासां वृत्तीनां बहिर्भावात् । एवं च सति - स्थूलदेहेन्द्रियेभ्यः प्राणवायुभ्योऽन्तःकरणात्तद्वृत्तिभ्यश्च व्यतिरिक्तः, तेषां साक्षित्वेन चिज्ज्योतिःस्वरूपः पुरुषः - इत्युक्तं भवति । स च पुरुषो लिङ्गशरीरतादात्म्याध्यासेन लिङ्गशरीरेण समानः सन्निहलोकपरलोकावनुसञ्चरति' इति । तत्र विज्ञानमयो जीवो भवितुमर्हति, ज्योतिर्ब्राह्मण – शारीरब्राह्मणयोरादिमध्यावसानेषु संसारस्यैव प्रपञ्च्यमानत्वात् । आदौ तावत् - "उभौ लोकावनुसञ्चरति" इति संसारोक्तिः स्पष्टा । मध्ये च – सम्प्रसादस्वप्नान्तबुद्धान्तकण्डिकाभिरवस्थात्रयं प्रपञ्च्यते । अन्तेऽपि "स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयः" इत्यादिना सोपाधिकस्वरूपवर्णनेन संसार एवोच्यते । तस्मात् - जीवः ॥
इति प्राप्ते, ब्रूमः - न तावज्जीवोऽत्र प्रतिपाद्यः, लौकिकादहंप्रत्ययादेव सिद्धत्वात् । किमर्थं तर्हि जीवाद्यभिधानम् - इति चेत् । प्राणाद्युपाधिभ्यो विवेक्तुमादावभिधानम् । मध्येऽप्यवस्थात्रयसङ्गराहित्यं दर्शयितुमभिधीयते । अन्ते तूक्तजीवस्वरूपमनूद्य तस्य ब्रह्मत्वं प्रतिपाद्यते । ब्रह्मत्वस्य मानान्तरेणाप्राप्तत्वात् । तस्मात् - ब्रह्मात्र प्रतिपाद्यम् , न तु जीवः । इति सिद्धम् ॥
इति श्रीमत्परमहंसपरिव्रजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां प्रथमाध्यायस्य तृतीयः पादः ॥ ३ ॥
अत्र पादे आदितः
अधिकरणानि १४ ३२
सूत्राणि ४३ १०७
(प्रथमे कारणशरीरस्यैवाव्यक्तशब्दवाच्यताधिकरणे सूत्राणि - )
चतुर्थपादस्य प्रथमाधिकरणमारचयति -
महतः परमव्यक्तं प्रधानमथवा वपुः ॥
प्रधानं साङ्ख्यशास्त्रोक्ततत्त्वानां प्रत्यभिज्ञया ॥ १ ॥
श्रुतार्थप्रत्यभिज्ञानात्परिशेषाच्च तद्वपुः ॥
सूक्ष्मत्वात्कारणावस्थमव्यक्ताख्यां तदर्हति ॥ २ ॥
कठवल्लीषु तृतीयवल्ल्यामाम्नायते -
"महतः परमव्यक्तमव्यक्तात्पुरुषः परः" इति ।
अत्र – अव्यक्तशब्देन साङ्ख्याभिमतं प्रधानमभिधीयते । कुतः - प्रत्यभिज्ञानात् । महदव्यक्तपुरुषाः साङ्ख्यशास्त्रे परापरभावेन यथा प्रसिद्धाः, तथैव श्रुतौ प्रत्यभिज्ञायन्ते । तस्मात् - अव्यक्तशब्दवाच्यं प्रधानम् ॥
इति प्राप्ते, ब्रूमः - अव्यक्तशब्दवाच्यं वपुर्भवितुमर्हति । पूर्ववाक्योक्तशरीरस्यात्र प्रत्यभिज्ञानात् । पूर्वस्मिन्वाक्ये शरीरादीनि रथादित्वेनोक्तानि -
"आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्" इति ।
तानि पूर्ववाक्योक्तानि वस्तून्यस्मिन्वाक्ये प्रत्यभिज्ञायन्ते ।
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
इति स्मार्तप्रत्यभिज्ञानादपि श्रौतं प्रत्यभिज्ञानं प्रत्यासन्नत्वात्प्रबलम् । नन्वेवमपि बहूनां प्रत्यभिज्ञायमानत्वाच्छारीरमेवाव्यक्तशब्दवाच्यम् - इति कुतो विनिगमः । 'परिशेषात्' इति ब्रूमः । तथाहि - पूर्वस्मिन्वाक्ये इन्द्रियार्थमनोबुद्धिशब्दैर्निर्दिष्टाः पदार्थाः, उत्तरस्मिन्वाक्ये तैरेव शब्दैर्निर्दिश्यन्ते । पूर्वत्राऽऽत्मशब्देन निर्दिष्टं वस्तूत्तरत्र पुरुषशब्देनोपदिष्टम् । उत्तरवाक्ये महच्छब्देन यदुक्तम् , तत्पूर्ववाक्ये बुद्धिशब्देन सङ्गृहीतम् । बुद्धिर्हि द्विधा - अस्मदादीनां बुद्धिरेका, तत्कारणभूता हिरण्यगर्भबूद्धिरपरा महच्छब्दवाच्या । तयोः पूर्वत्रैकत्वेन निर्दिष्टयोरुत्तरत्र भेदेन निर्देशः । एवं सति पूर्ववाक्ये शरीरमेकं परिशिष्टम् , उत्तरवाक्ये चाव्यक्तशब्दः परिशिष्यते । न च – एवं परिशेषेऽपि शरीरस्य स्पष्टत्वादव्यक्तशब्दवाच्यत्वमनुपपन्नम् - इति शङ्कनीयम् , कारणावस्थापन्नस्य शरीरस्य सूक्ष्मत्वेनास्पष्टतयाऽव्यक्तशब्दार्हत्वात् । तस्मात् - अव्यक्तशब्दवाच्यं वपुः ॥
(द्वितीये तेजोबन्नात्मकप्रकृतेरेवाजात्वाधिकरणे सूत्राणि - )
द्वितीयाधिकरणमारचयति -
अजेह साङ्ख्यप्रकृतिस्तेजोबन्नात्मिकाऽथवा ॥
रजआदौ लोहितादिलक्ष्येऽसौ साङ्ख्यशास्त्रगा ॥ ३ ॥
लोहितादिप्रत्यभिज्ञा तेजोबन्नादिलक्षणाम् ॥
प्रकृतिं गमयेच्छ्रौतीमजाक्लृप्तिर्मधुत्ववत् ॥ ४ ॥
श्वेताश्वतरोपनिषदि चतुर्थाध्याये श्रूयते - "अजामेकां लोहितशुक्लकृष्णाम्" इति । अत्र – अजाशब्देन साङ्ख्यशास्त्रोक्ता प्रधानशब्दवाच्या प्रकृतिर्विवक्षिता । अथवा - छान्दोग्य श्रुतावुक्ता तेजोबन्नात्मिका प्रकृतिः, इति सन्देहे 'प्रधानम्' इति तावत्प्राप्तम् । कुतः - सत्त्वरजस्तमोगुणात्मत्वप्रतीतेः । यद्यपि लोहितशुक्लकृष्णवर्णा एव श्रूयन्ते, न तु गुणाः । तथाऽपि लोहितादिशब्दैर्गुणा लक्ष्यन्ते । तत्र लोहितशब्देन रञ्जकत्वसाम्याद्रजोगुण उपलक्षितः, शुक्लशब्देन स्वच्छत्वसाम्यात्सत्त्वगुणः, कृष्णशब्देनाऽऽवरकत्वसाम्यात्तमोगुणः । एवंसति शास्त्रान्तरप्रतीतिरनुगृहीता भवति । तस्मात् - प्रधानम् ॥
इति प्राप्ते, ब्रूमः - "यदग्ने रोहितं रूपं तेजसस्तद्रूपम् , यच्छुक्लं तदपाम् , यत्कृष्णं तदन्नस्य" इति छान्दोग्ये तेजोबन्नात्मिकायाः प्रकृतेर्लोहितशुक्लकृष्णरूपाणि श्रुतान्येवात्र प्रत्यभिज्ञायन्ते । तत्र श्रौतप्रत्यभिज्ञायाः प्राबल्यात् , लोहितादिशब्दानां मुख्यार्थसम्भवाच्च तेजोबन्नात्मिका प्रकृतिरजेति गम्यते । यद्यपि - अजाशब्दश्छगवाचित्वान्नोक्तप्रकृतौ रूढः । नापि 'न जायते' इति योगः सम्भवति, तेजोबन्नानां ब्रह्मणो जातत्वात् । तथाऽपि च्छागत्वमुक्तप्रकृतौ सुखावबोधाय परिकल्प्यते । यथा - आदित्यस्यामधुनो मधुत्वम् "असौ वा आदित्यो देवमधु" इत्यादिवाक्येन परिकल्पितम् , तद्वत् । तस्मात् - तेजोबन्नात्मिका प्रकृतिरजा, न साङ्ख्योपसङ्ग्रहादपि ॥
(तृतीये प्राणादीनामेव पञ्चजनत्वाधिकरणे सूत्राणि - )
तृतीयाधिकरणमारचयति -
पञ्च पञ्चजनाः साङ्ख्यतत्त्वान्याहो श्रुतीरिताः ॥
प्राणाद्याः साङ्ख्यतत्त्वानि पञ्चविंशतिभासनात् ॥ ५ ॥
न पञ्चविंशतेर्भानमात्माकाशातिरेकतः ॥
संज्ञा पञ्चजनेत्येषा प्राणाद्याः संज्ञिनः श्रुताः ॥ ६ ॥
बृहदारण्यके षष्ठाध्याये श्रूयते -
"यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः ।
तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम्" ॥
अस्यायमर्थः - 'पञ्च पञ्चजना आकाशश्च यस्मिन्नाश्रिताः, तमेवाऽऽश्रयभूतमात्मानममृतं ब्रह्म मन्ये । इत्थं विद्वानहममृतो भवामि' इति । तत्र – "पञ्च पञ्चजनाः" इति प्रोक्ताः पदार्थाः किं साङ्ख्यशास्त्रोक्ततत्त्वानि, आहोस्वित् - श्रुतिप्रोक्ताः प्राणचक्षुःश्रोत्रमनोन्नसंज्ञकाः, - इति सन्देहे, 'साङ्ख्यतत्त्वानि' इति तावत्प्राप्तम् । कुतः - पञ्चविंशतिसङ्ख्यायाः साङ्ख्यशास्त्रप्रसिद्धाया अत्रावभासनात् । तथाहि - 'पञ्च पञ्च' इति शब्दद्वयं श्रूयते । तत्रैकेन पञ्चशब्देन तत्त्वगता पञ्चसङ्ख्या विवक्षिता, द्वितीयेन पञ्चसङ्ख्याविषयाऽपरा पञ्चसङ्ख्या विवक्षिता । तथाच 'पञ्चसङ्ख्याविशिष्टानि तत्त्वपञ्चकानि' इत्युक्तं भवति । ततश्च पञ्चभिः पञ्चकैः पञ्चविंशत्यवभासनात् ॥
साङ्ख्यतत्त्वानां प्राप्तौ ब्रूमः - यद्यपि पञ्चसङ्ख्याविषयाऽपरा पञ्चसङ्ख्या श्रूयते, तथाऽपि न पञ्चविंशतिरियं भवितुं शक्नोति, पञ्चविंशतिसङ्ख्यानां तत्त्वानामाश्रयत्वेनाऽऽत्मनोऽवभासनात् । नह्ययमात्मा पञ्चविंशत्यन्तःपाती । तथाच सति 'एकस्यैवाऽऽधेयत्वमाधारत्वं च' इति विरोधप्रसङ्गात् । आकाशोऽप्यपरः श्रूयते । न च तस्यापि पञ्चविंशत्यन्तःपातित्वम् , "आकाशश्च" इति पृथग्निर्देशसमुच्चययोर्विधानात् । तत आत्माकाशाभ्यां सह सप्तविंशतिसम्पत्तेर्न साङ्ख्यतत्त्वानामत्रावकाशः । कस्तर्हि वाक्यार्थः - उच्यते - पञ्चजनशब्दोऽयं समस्तः संज्ञावाची, "दिक्सङ्ख्ये संज्ञायाम्" (पा० सू० २ । १ । ५०) इति समासविधानात् । ततः 'पञ्चजनसंज्ञकाः पदार्थाः पञ्चसङ्ख्याकाः' इत्युक्तं भवति । संज्ञिनस्तु वाक्यशेषात्प्राणादयोऽवगन्तव्याः । "प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमुतान्नस्यान्नम् , मनसो ये मनो विदुः" इति वाक्य़शेषः । प्राणादीनां पञ्चानां साक्षी चिदात्मा द्वितीयैः प्राणादिशब्दैरभिधीयते । तस्माद्वाक्यशेषात्प्राणादयः पञ्चजना भवेयुः ॥
(चतुर्थे जगद्योनौ ब्रह्मण्येव वेदान्तवाक्यसमन्वयाधिकरणे सूत्रे - )
चतुर्थाधिकरणमारचयति -
समन्वयो जगद्योनौ न युक्तो युज्यतेऽथवा ॥
न युक्तो वेदवाक्येषु परस्परविरोधतः ॥ ७ ॥
सर्गक्रमविवादेऽपि नासौ स्रष्टरि विद्यते ॥
अव्याकृतमसत्प्रोक्तं युक्तोऽसौ कारणे ततः ॥ ८ ॥
योऽयं वेदान्तसमन्वयो जगत्कारणविषयः सार्धैस्त्रिभिः पादैः प्रतिपादितः, तमाक्षिप्य समाधातुमयमारम्भः - 'न युक्तोऽयं समन्वयः' इति तावत्प्राप्तम् । कुतः - वेदान्तेषु बहुशो विरोधप्रतीतेः  प्रामाण्यस्यैव दुःसम्पादत्वात् । तथाहि - "आत्मन आकाशः सम्भूतः" इति तैत्तिरीयके वियदादीन्प्रति स्रष्टृत्वं श्रूयते, छान्दोग्ये - "तत्तेजोऽसृजत" इति तेज आदीन्प्रति । ऐतरेयके- "स इमाल्लोकानसृजत" इति लोकान्प्रति । मुण्डके - "एतस्माज्जायते प्राणः" इति प्राणादीन्प्रति । न केवलं कार्यद्वारेणैव विरोधः, किन्तु कारणस्वरूपोपन्यासेऽपि - "सदेव सौम्येदमग्र आसीत्" इति च्छान्दोग्ये सद्रूपत्वं कारणस्यावगम्यते । तैत्तिरीयके - "असद्वा इदमग्र आसीत्"  इत्यसद्रूपत्वम् । ऐतरेयके तु - "आत्मा वा इदमेक एवाग्र आसीत्" इत्यात्मरूपत्वम् । अतो विरोधान्न समन्वयः ॥
इति प्राप्ते, ब्रूमः - भवतु नाम सृष्टेषु वियदादिषु तत्क्रमे च विवादः । वियदादीनामतात्पर्यविषयत्वादद्वितीयब्रह्मबोधायैव तदुपन्यासः । तात्पर्यविषये तु जगत्स्रष्टरि ब्रह्मणि न क्वापि विरोधोऽस्ति । क्वचित्सच्छब्देनोक्तस्य ब्रह्मणोऽन्यत्र सर्वजीवस्वरूपविवक्षयाऽऽत्मशब्देनाभिधानात् । यत्तु - असच्छब्देनाभिधानम् , तदव्यकृतत्वाभिधानाभिप्रायम् । न त्वत्यन्ताभावाभिप्रायम् , "कथमसतः सज्जायेत" इति श्रुत्यन्तरेणाभावस्य कारणत्वनिषेधात् । तस्मात् - एकवाक्यतायाः सुसम्पादत्वाद्युक्तो जगत्कारणे समन्वयः ॥
(पञ्चमे परमात्मन एव जगत्कर्तृत्वाधिकरणे सूत्राणि - )
पञ्चमाधिकरणमारचयति -
पुरुषाणां तु कः कर्ता प्राणजीवपरात्मसु ॥
कर्मेति चलने प्राणो जीवोऽपूर्वे विवक्षिते ॥ ९ ॥
जगद्वाची कर्मशब्दः पुंमात्रविनिवृत्तये ॥
तत्कर्ता परमात्मैव न मृषावादिता ततः ॥ १० ॥
कौषीतकिब्राह्मणोपनिषदि बालाकिनाम्ना ब्राह्मणेनाऽऽदित्यादिषु षोडशसु पुरुषेषु ब्रह्मत्वेनोक्तेषु राजा तान्निराकृत्य स्वयमाह – "यो वै बालाके, एतेषां पुरुषाणां कर्ता, यस्य वै तत्कर्म, स वै वेदितव्यः" इति । अत्र त्रेधा संशये सति 'प्राणः' इति तावत्प्राप्तम् । कुतः - कर्मशब्दस्य चलनवाचित्वात् । देहादिचालनस्य प्राणासम्बन्धित्वात् । अथवा - पुरुषाणां कर्ता जीवो भवेत् । कुतः - कर्मशब्दस्यापूर्ववाचित्वात् । जीवस्य चापूर्वस्वामित्वात् सर्वथा न परमात्मा   ॥
इति प्राप्ते, ब्रूमः - नात्र कर्मशब्दश्चलने वर्तते, नाप्यपूर्वे । किन्त्वयं जगद्वाची, 'क्रियत इति कर्म' इति व्युत्पत्तेः । सति जगद्वाचित्वे कर्मशब्दः सप्रयोजनो भविष्यति, पुरुषमात्रकर्तृत्वशङ्कानिवृत्त्यर्थत्वात् । तथाच श्रुतिवाक्याक्षराण्येवं योजयितव्यानि - 'हे बालाके त्वदुक्तानां पुरुषाणां षोडशानां यः कर्ता स एव वेदितव्यः' । न तु ते पुरुषाः । अथवा किमनेन 'षोडशानां कर्ता' इति सङ्कोचेन – एतत्कृत्स्नं जगद्यस्य कार्यम् , 'स एव वेदितव्यः' इति । कृत्स्नजगत्कर्तृत्वं च परमात्मन एव । न जीवप्राणयोः । एवं सति राज्ञो मृषावादित्वदोषो न भवति, "ब्रह्म ते ब्रवाणि" इति प्रतिज्ञाय षोडश पुरुषान्ब्रुवतो बालाकेः "मृषा वै किल" – इत्यनेन मृषावादित्वमापाद्य राजा स्वयं ब्रह्म विवक्षुर्यदि प्राणजीवौ ब्रूयात् , तदा बालाकेरिव राज्ञो मृषावादित्वं स्यात् । तच्चायुक्तम् । तस्माद् - वाक्योक्तो जगत्कर्ता परमात्मैव ॥
(षष्ठे परमात्मन एव दर्शनयोग्यात्मत्वाधिकरणे सूत्रिाणि - )
षष्ठाधिकरणमारचयति -
आत्मा द्रष्टव्य इत्युक्तः संसारी वा परेश्वरः ॥
संसारी पतिजायादिभोगप्रीत्याऽस्य सूचनात् ॥ ११ ॥
अमृतत्वमुपक्रम्य तदन्तेऽप्युपसंहृतम् ॥
संसारिणमनूद्यातः परेशत्वं विधीयते ॥ १२ ॥
बृहदारण्यके चतुर्थाध्याये मैत्रेयीं भार्यां प्रति याज्ञवल्क्यः पतिरुपदिशति - "आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" इति । अत्र – आत्मनि द्वेधा सन्दिग्धे सति 'संसारी' इति तावत्प्राप्तम् । कुतः - "न वा अरे पत्युः कामाय पतिः प्रियो भवति, आत्मनस्तु कामाय पतिः प्रियो भवति" इत्यादिवाक्यैर्भोगप्रीतियुक्तस्याऽऽत्मनः संसारित्वसूचनात् । अयमत्र वाक्यार्थः - 'पत्यौ प्रीतिं कुर्वती जाया न पत्युः सुखाय प्रीतिं करोति । किन्तु स्वसुखायैव' । एवं पतिपुत्रादयोऽपि स्वस्वभोगायैवेतरत्र प्रीतिं कुर्वन्ति, इति भोगश्च नासङ्गस्येश्वरस्यावकल्प्यते । तस्मात् - संसारी ।
इति प्राप्ते, ब्रूमः - एतद्वाक्योपक्रमे मैत्रेयी 'वित्तसाध्येन कर्मणा किं ममामृतत्वं स्यात्' इति पप्रच्छ । याज्ञवल्क्यस्तु "अमृतस्य तु नाऽऽशाऽस्ति वित्तेन" इति 'अमृत्वं प्रत्याशाऽपि कर्मणा नास्ति' इत्युत्तरमाह । ब्राह्मणावसानेऽपि "एतावदरे खल्वमृतत्वम्" इत्युपसंहृतम् । अत उपक्रमोपसंहारवशादमृतत्वसाधनमात्मज्ञानमत्र प्रतिपाद्यम् । जीवात्मज्ञानं च नामृतत्वसाधनम् । तस्मात् - भोगप्रीतिसूचितं जीवमनूद्य तस्य ब्रह्मत्वं प्रतिपाद्यते ॥
(सप्तमे ब्रह्मण एवोपादाननिमित्तकारणत्वाधिकरणे सूत्राणि - )
सप्तमाधिकरणमारचयति -
निमित्तमेव ब्रह्म स्यादुपादानं च वीक्षणात् ॥
कुलालवन्निमित्तं तन्नोपादानं मृदादिवत् ॥ १३ ॥
बहु स्यामित्युपादानभावोऽपि श्रुत ईक्षितुः ॥
एकबुद्ध्या सर्वधीश्च तस्माद्ब्रह्मोभयात्मकम् ॥ १४ ॥
जगत्कारणत्वप्रतिपादकानि सर्वाणि वाक्यानि विषयः । तत्र – 'किं ब्रह्म निमित्तकारणमेव, उत – उपादानकारणमपि' इति सन्देहे 'निमित्तिकारणमेव' इति तावत्प्राप्तम् । कुतः - "तदैक्षत" – इति सृज्यकार्यविषयपर्यालोचनश्रवणात् । पर्यालोचनं च निमित्तभूते कुलालादावेव दृष्टम् । नोपादानभूतमृदादौ । तस्मात् - निमित्तकारणमेव ॥
इति प्राप्ते, ब्रूमः - "तदैक्षत बहु स्यां प्रजायेय" इतीक्षितुरेव प्रकर्षेणोत्पत्त्या बहुभावः श्रूयते । तत उपादानत्वमस्ति । किञ्च "येनाश्रुतं श्रुतं भवति" इत्यादिना ब्रह्मण्येकस्मिञ्छ्रुते सति, अश्रुतमपि जगच्छ्रुतमेव भवति इति प्रतिपाद्यते । तदेकविज्ञानेन सर्वविज्ञानं च । तच्च ब्रह्मणः सर्वोपादानत्वे सति ब्रह्मव्यतिरेकेण कार्याणामभावादुपपादयितु सुशकम् । केवलनिमित्तत्वे तु सर्वेषु कार्येषु ब्रह्मव्यतिरिक्तेषु सत्सु कथं नामैकविज्ञानेन सर्वविज्ञानं प्रतिपाद्यते । तस्मात् - उभयविधकारणं ब्रह्म ॥
(अष्टमे ब्रह्मण एव जगत्कारणत्वाधिकरणे सूत्रम् - )
अष्टमाधिकरणमारचयति -
अण्वादेरपि हेतुत्वं श्रुतं ब्रह्मण एव वा ॥
वटधानादिदृष्टान्तादण्वादेरपि तच्छ्रुतम् ॥ १५ ॥
शून्याण्वादिष्वेकबुद्ध्या सर्वबुद्धिर्न युज्यते ॥
स्युर्ब्रह्मण्यपि धानाद्यास्ततो ब्रह्मैव कारणम् ॥ १६ ॥
वेदान्ता विषयः । तत्र किं ब्रह्मण इव परमाणुशून्यादीनामपि श्रौतं कारणत्वमस्ति, अथवा - सर्वत्र ब्रह्मण एव कारणत्वं प्रतिनियतम् , इति संश्यः । अण्वादेरपि कारणत्वं श्रौतम् । वटधानादिदृष्टान्तश्रवणात् । तथा हि - छान्दोग्ये षष्ठाध्याये श्वेतकेतुं प्रत्युपदिशन्नुद्दालकः सूक्ष्मतत्त्वे स्थूलस्य जगतोऽन्तर्भावं प्रतिपादयितुं महावृक्षगर्भितानि वटबीजानि दृष्टान्तत्वेनोदाजहार । अतस्तादृशाः परमाणवो दार्ष्टान्तिके श्रुता भवन्ति । शून्यस्य तु "असद्वा इदमग्र आसीत्" इति साक्षादेव कारणत्वं श्रुतं ।"स्वभावमेके कवयो वदन्ति, कालं तथाऽन्ये" इति स्वभावकालपक्षौ श्रुतौ । तस्मात् - परमाण्वादीनामपि श्रौतं कारणत्वम् ॥
इति प्राप्ते, ब्रूमः - एकविज्ञानेन सर्वविज्ञानं शून्यादिमतेषु नोपपद्यते । शून्यादिभिरजन्यस्य ब्रह्मणः शून्यादिज्ञानेनाज्ञातत्वात् । धानादृष्टान्तस्तु ब्रह्मण्यपीन्द्रियागम्यतया सूक्ष्मत्वादुपपद्यते । असच्छब्दस्य नामरूपराहित्याभिप्रायश्चतुर्थाधिकरणे वर्णितः । स्वभावकालपक्षौ तु पूर्वपक्षत्वेन श्रुत्योपन्यस्तौ । तस्मात् - ब्रह्मैव श्रुत्यभिहितं जगत्कारणं, न परमाण्वादीनि, इति सिद्धम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां प्रथमाध्यायस्य चतुर्थः पादः समाप्तः ॥ ४ ॥
॥ समाप्तश्च प्रथमोऽध्यायः ॥ १ ॥
अत्र पादे आदितः
अधिकरणानि ८ ४०
सूत्राणि २८ १३५
(प्रथमे साङ्ख्यस्मृतेर्बाध्यत्वाधिकरणे सूत्रे - )
प्रथमाधिकरणमारचयति -
साङ्ख्यस्मृत्याऽस्ति सङ्कोचो न वा वेदसमन्वये ॥
धर्मे वेदः सावकाशः सङ्कोचोऽनवकाशया ॥ १ ॥
प्रत्यक्षश्रुतिमूलाभिर्मन्वादिस्मृतिभिः स्मृतिः ॥
अमूला कापिली बाध्या न सङ्कोचोऽनया ततः ॥ २ ॥
अस्मिन्पादे सर्वेष्वधिकरणेषु पूर्वाध्यायोक्तः समन्वयो विषयः । तत्रास्मिन्नधिकरणे वैदिकस्य समन्वयस्य साङ्ख्यास्मृत्या सङ्कोचोऽस्ति न वा इति सन्देहः । सङ्कोचोऽस्ति, इति तावत्प्राप्तम् । कुतः - सङ्ख्यस्मृतेरनवकाशत्वेन प्रबलत्वात् । साङ्ख्यस्मृतिर्हि वस्तुतत्त्वनिरूपणायैव प्रवृत्ता, न त्वनुष्ठेयं धर्मं क्वचिदपि प्रतिपादयति । यदि तस्मिन्नपि वस्तुन्यसौ बाध्येत, तदा निरवकाशा स्यात् । वेदस्तु धर्मब्रह्मणी प्रतिपादयन्ब्रह्मण्येकस्मिन्बाध्यमानोऽपि धर्मे सावकाशः स्यात् । तस्मात् - अनवकाशया स्मृत्या सावकाशस्य वेदस्य सङ्कोचो युक्तः ॥
इति प्राप्ते, ब्रूमः - साङ्ख्यस्मृत्या वेदस्य सङ्कोचो न युक्तः । कुतः - मन्वादिस्मृतिभिर्ब्रह्मकारणत्ववादिनीभिर्बाधितत्वात् । प्रबला हि मन्वादिस्मृतयः प्रत्यक्षवेदमूलकत्वात् । न तथा कपिलस्मृतेः प्रधानकारणवादिन्या मूलभूतं कञ्चन वेदमुपलभामहे दृश्यमानवेदवाक्यानां ब्रह्मपरत्वस्य पूर्वमेव निर्णीतत्वात् । तस्मात् - न साङ्ख्यस्मृत्या वेदस्य सङ्कोचो युक्तः ॥
(द्वितीये योगस्मृतेर्बाध्यत्वाधिकरणे सूत्रम्   - )
द्वितीयाधिकरणमारचयति -
योगस्मृत्याऽस्ति सङ्कोचो न वा योगो हि वैदिकः ॥
तत्त्वज्ञानोपयुक्तश्च ततः सङ्कुच्यते तया ॥ ३ ॥
प्रमाऽपि योगे तात्पर्यादतात्पर्यान्न सा प्रमा ॥
अवैदिके प्रधानादावसङ्कोचस्तयाऽप्यतः ॥ ४ ॥
योगस्मृतिः पातञ्जलं शास्त्रम् । तत्रोक्तोऽष्टाङ्गयोगः प्रत्यक्षवेदेऽप्युपलभ्यते । श्वेताश्वतरादिशाखासु योगस्य प्रपञ्चितत्वात् । किञ्चायं योगस्तत्त्वज्ञानोपयोगी "दृश्यते त्वग्र्यया बुद्ध्या" इति योगसाध्यस्य चित्तैकाग्र्यस्य ब्रह्मसाक्षात्कारहेतुत्वश्रवणात् । ततः प्रमाणभूतं योगशास्त्रम् । तच्च प्रधानस्य जगत्कारणतां वक्ति तस्मात् - योगस्मृत्या वेदस्य सङ्कोचः ॥
इति प्राप्ते, ब्रूमः - अष्टाङ्गयोगे तात्पर्यवत्त्वात्प्रमाणभूताऽपि सती योगस्मृतिरवैदिके प्रधानादौ न  प्रमाणम् , तत्र तात्पर्याभावात् । तथा हि - "अथ योगानुशासनम्" इति प्रतिज्ञाय "योगश्चित्तवृत्तिनिरोधः" इति योगस्यैव लक्षणमुक्त्वा तमेव कृत्स्नशास्त्रे प्रपञ्चयामासेति तत्र योगे तात्पर्यम् । न प्रधानादीनि प्रतिपाद्यतया प्रतिजज्ञे । किन्तर्हि द्वितीयपादे यमादिसाधनप्रतिपादके हेयं हेयहेतुं हानं हानहेतुं विवेचयन्प्रसङ्गात्साङ्ख्यस्मृतिप्रसिद्धानि प्रधानादीनि व्याजहार । ततो न तत्र तात्पर्यम् । तस्मात् - न योगस्मृत्या वेदस्य सङ्कोचः ॥
(तृतीये वैलक्षण्याभासस्य जगत्कारणत्वाबाधकत्वाधिकरणे सूत्राणि - )
तृतीयाधिकरणमारचयति -
वैलक्षण्याख्यतर्केण बाध्यतेऽथ न बाध्यते ॥
बाध्यते साम्यनियमात्कार्यकारणवस्तुनोः ॥ ५ ॥
मृद्धटादौ समत्वेऽपि दृष्टं वृश्चिककेशयोः ॥
स्वकारणेन वैषम्यं तर्काभासो न बाधकः ॥ ६ ॥
'अचेतनं जगच्चेतनाद्ब्रह्मणो न जायते विलक्षणत्वात् । यद्यस्माद्विलक्षणं, तत्तस्मान्न जायते । यथा गोर्महिषः' इत्यनेन तर्केण समन्वयो बाध्यते ॥
इति प्राप्ते, ब्रूमः - 'ये ये कार्यकारणे ते ते सलक्षणे' इत्यस्या व्याप्तेर्वृश्चिकादौ व्यभिचारो दृश्यते । अचेतनाद्नोमयाद्वृश्चिकस्य चेतनस्योत्पत्तेः । चेतनात्पुरुषादचेतनानां केशनखादीनामुत्पद्यमानत्वात्   । अतो वेदनिरपेक्षः शुष्कतर्को न क्वापि प्रतितिष्ठति । तदुक्तमाचार्यैः -
"यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते" इति ।
तस्मात् - आभासत्वाद्वैलक्षण्यहेतुर्न बाधकः ॥
(चतुर्थे काणादादिमतैर्बाध्यत्वाभावाधिकरणे सूत्रम् - )
चतुर्थाधिकरणमारचयति -
बाधोऽस्ति परमाण्वादिमतैर्नो वा यतः पटः ॥
न्यूनतन्तुभिरारब्धो दृष्टोऽतो बाध्यते मतैः ॥ ७ ॥
शिष्टेष्टाऽपि स्मृतिस्त्यक्ता शिष्टत्यक्तमतं किमु ॥
नातो बाधो विवर्ते तु न्यूनत्वनियमो न हि ॥ ८ ॥
साङ्ख्ययोगस्मृतिभ्यां तदीयतर्केण बाधो मा भून्नाम, कणादबुद्धादिस्मृतिभिस्तदीयतर्केण च समन्वयोऽपि बाध्यताम् । कणादो हि महर्षिः परमाणूनां जगत्कारणत्वं स्मरतिस्म, तर्कं च तस्मिन्नर्थे प्रोवाच – 'विमतं द्व्यणुकादिकं स्वस्मान्न्यूनपरिमाणेनाऽऽरब्धं, कार्यद्रव्यत्वात् , यथा तन्तुभिः पटः' इति बुद्धश्च भगवतो विष्णोरवतारोऽभावं जगद्धेतुं स्मरति स्म । तर्कं च तदनुकूलमाह – विमतं भावरूपं जगदभावपुरःसरं भावरूपत्वात् , यथा - 'सुषुप्तिपुरःसरः स्वप्नप्रपञ्चः' इति । तस्मात् - तैः प्रबलैः कणादादिमतैर्बाधितः ॥
इति प्राप्ते, ब्रूमः - यदा वैदिकशिरोमणिभिः पुराणकर्तृभिस्तत्र तत्र प्रसङ्गादुदाहृता प्रकृतिपुरुषादिप्रतिपादिका साङ्ख्ययोगस्मृतिर्जगत्कारणविषये दौर्बल्येन परित्यक्ता । तदा निखिलैः शिष्टैरुपेक्षितानां कणादादिमतानां दौर्बल्यम् - इति किमु वक्तव्यम् , न खलु - ब्रह्मपद्मादिपुराणेषु क्वचिदपि प्रसङ्गाद्व्यणुकादिप्रक्रियोदाहृता । प्रत्युत -
"हैतुकान्बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत्" ।
इति बहुशो निन्दोपलभ्यते । यस्तु - न्यूनारभ्यत्वनियम उक्तः, नासौ विवर्तवादेऽस्ति दूरस्थस्य पर्वताग्रस्थितैर्महद्भिर्वृक्षैरत्यल्पदूर्वाग्रभ्रमस्य जन्यमानत्वात् । यदपिअभावपुरःसरत्वानुमानम् , तत्रापि साध्यविकलो दृष्टान्तः । सुषुप्तेरवस्थास्वेवावस्थानादात्मनः सद्रूपस्याङ्गीकरणीयत्वे सति स्वप्नस्याप्यभावपुरःसरत्वाभावात् । तस्मात् - एतैर्मतैर्नास्ति बाधः ॥
(पञ्चमे द्वैतस्य भोक्तृभोग्याकारभासमानत्वाधिकरणे सूत्रम् - )
पञ्चमाधिकरणमारचयति -
अद्वैतं बाध्यते नो वा भोक्तृभोग्यविभेदतः ॥
प्रत्यक्षादिप्रमासिद्धो भेदोऽसावन्यबाधकः ॥ ९ ॥
तरङ्गफेनभेदेऽपि समुद्रेऽभेद इष्यते ॥
भोक्तृभोग्यविभेदेऽपि ब्रह्माद्वैतं तथाऽस्तु तत् ॥ १० ॥
समन्वयेनावगम्यमानमद्वैतं प्रत्यक्षादिसिद्धेन भोक्तृभोग्यभेदेन बाध्यते ।
इति चेत् । न । तरङ्गादिरूपेण भेदस्य, समुद्ररूपेणाभेदस्य च दृष्टत्वेन भेदाभेदयोर्विरोधाभावात् । भेदाभेदविरोधव्यवहारस्याऽऽकारभेदेनापि रहितेऽत्यन्तमेकस्मिन्नपि वस्तुनि सावकाशत्वात् । तस्मात्   - ब्रह्माकारेणाद्वैतम् । भोक्तृभोग्याकारेण द्वैतम् इत्याकारभेदाद्व्यवस्थासिद्धौ न कोऽपि बाधः ॥
(षष्ठे ब्रह्मण्यद्वैतस्यैव तात्त्विकत्वाधिकरणे सूत्राणि - )
षष्ठाधिकरणमारचयति -
भेदाभेदौ तात्त्विकौ स्तो यदि वा व्यावहारिकौ ॥
समुद्रादाविव तयोर्बाधाभावेन तात्त्विकौ ॥ ११ ॥
बाधितौ श्रुतियुक्तिभ्यां तावतो व्यावहारिकौ ॥
कार्यस्य कारणाभेदादद्वैतं ब्रह्म तात्त्विकम् ॥ १२ ॥
स्पष्टौ सन्देहपूर्वपक्षौ । "नेह नानाऽस्ति किञ्चन" इति श्रुतिर्भेदं बाधते । युक्तिश्च परस्परोपमर्दात्मकयोर्भेदाभेदयोरेकत्रासम्भवः । एकस्मिश्चन्द्रमसि द्वित्वासम्भवात् । यदुक्तं पूर्वाधिकरणे - आकारभेदाद्भेदः - इति । तदप्यसत् , अद्वैतवस्तुन्याकारभेदस्यैवाप्रतिपत्तेः । समुद्रादौ तु दृष्टत्वादभ्युपगम्यते । 'न हि दृष्टेऽनुपपन्नं नाम' इति न्यायात् । अत्रापि ब्रह्माकारजगदाकारौ दृष्टौ - इति चेत् । न । ब्रह्मणः शास्त्रैकसमधिगम्यत्वात् । तस्मात् - श्रुतियुक्तिबाधितत्वाद्व्यावहारिकौ भेदाभेदौ । किं तर्हि तत्त्वम् - इति चेत् - अद्वैतमेव तत्त्वम् - इति ब्रूमः । कार्यस्य कारणानतिरेकेण कारणमात्रस्य वस्तुत्वात् । तथाच श्रुतिर्मृत्तिकादिदृष्टान्तैः कारणस्यैव सत्यत्वं प्रतिपादयति - "यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् । एवं सोम्य स आदेशः" इति । अस्यायमर्थः - प्रौढो मृत्पिण्डः कारणम् , तद्विकारो घटशरावादयः । तत्र – 'मृद्वस्त्वन्यत् , घटादीनि चान्यानि वस्तूनि' इति तार्किका मन्यन्ते । तत्र घटादीनां पृथग्वस्तुत्वनिरासाय विकारशब्देन श्रुतिस्तान्युदाहरति । मृद्वस्तुनो विकाराः संस्थानविशेषा घटादयो न पृथग्वस्तुभूताः । यथा देवदत्तस्य बाल्ययौवनस्थाविरादयः, तद्वत् । एवं सति घटाद्याकारप्रतिभासदशायामपि मृन्मात्रं स्वतन्त्रं वस्तु । ततो मृद्यवगतायां घटादीनां यत्तात्त्विकं स्वरूपं तत्सर्वमवगतम् - आकारविशेषो न ज्ञायते - इति चेत् । मा ज्ञायतां नाम । तेषामवस्तुभूतानामजिज्ञासार्हत्वात् । चक्षुषा प्रतिभासमाना अपि विकारा निरूपिताः सन्तो मृद्व्यतिरेकेण न स्वरूपं किञ्चिल्लभन्ते । 'घटोऽयं, शरावोऽयम्' इति वाङ्निष्पाद्यनामधेयमात्रं लभन्ते । अतो निर्वस्तुकत्वे सत्युपलभ्यमानत्वरूपेण मिथ्यात्वलक्षणे नोपेतत्वादसत्या विकाराः । मृत्तिका तु विकारव्यतिरेकेणापि स्वरूपं लभते, इति सत्या । तथा ब्रह्मोपदेशोऽवगन्तव्यः, ब्रह्मणि मृत्तिकान्यायस्य, जगति घटादिन्यायस्य योजयितुं शक्यत्वात् । तस्मात् - जगतो ब्रह्माभेदादद्वैतं ब्रह्म तात्त्विकम् । एवंविधविचारशून्यानां पुरुषाणामापातदृष्ट्या वेदेनाभ्युपेताद्वितीयब्रह्मप्रतिपत्तेः प्रत्यक्षादिभिर्भेदप्रतिपत्तेश्च सद्भावात्समुद्रतरङ्गन्यायेन भेदाभेदाववभासेते । तस्मात् - व्यावहारिकाविति स्थितिः ॥
(सप्तमे परमेश्वरस्य हिताहितभागित्वाभावाधिकरणे सूत्राणि - )
सप्तमाधिकरणमारचयति -
हिताक्रियादि स्यान्नो वा जीवाभेदं प्रपश्यतः ॥
जीवाहितक्रिया स्वार्था स्यादेषा नहि युज्यते ॥ १३ ॥
अवस्तु जीवसंसारस्तेन नास्ति मम क्षतिः ॥
इति पश्यत ईशस्य न हिताहितभागिता ॥ १४ ॥
परमेश्वरो हि केषाञ्चिज्जीवानां संसारसक्तानां वैराग्यादिकं हितं न निर्मिमीते, अहितं च नरकहेतुमधर्मं निर्मिमीते । निर्मिमाणश्च स्वस्य जीवैरभेदं सर्वज्ञतया पश्यति । तस्मात् - स्वस्यैव हिताकरणम् , अहितकरणं च प्रसज्येयाताम् । एतच्च न युक्तम् । नहि प्रेक्षावान्कश्चित्स्वस्य हितं न करोति, अहितं वा करोति । तस्मात् - हिताकरणादिदोषः ॥
इति प्राप्ते, ब्रूमः - सर्वज्ञत्वादीश्वरो जीवसंसारस्य मिथ्यात्वं स्वस्य निर्लेपत्वं च पश्यति । अतो - न हिताहितभाक्त्वत्वदोषः ॥
(अष्टमेऽद्वितीयब्रह्मण एव नानाविधसृष्टिकर्तृत्वाधिकरणे सूत्रे - )
अष्टमाधिकरणमारचयति -
न सम्भवेत्सम्भवेद्वा सृष्टिरेकाद्वितीयतः ॥
नानाजातीयकार्याणां क्रमाज्जन्म न सम्भवि ॥ १५ ॥
अद्वैतं तत्त्वतो ब्रह्म तच्चाविद्यासहायवत् ॥
नानाकार्यकरं कार्यक्रमोऽविद्यास्थशक्तिभिः ॥ १६ ॥
"एकमेवाद्वितीयम्" इति ब्रह्मणः स्वगतसजातीयविजातीयैर्भैदैः शून्यत्वमवगम्यते । स्रष्टव्यानि चाऽऽकाशवाय्वाग्न्यादीनि विचित्राणि । नह्यविचित्रे कारणे कार्यवैचित्र्यं युक्तम् । अन्यथैकस्मादेव क्षीराद्दधितैलाद्यनेकविचित्रकार्यप्रसङ्गात् । क्रमश्चाऽऽकाशादीनां श्रुत्याऽवगम्यते । नच तस्य व्यवस्थापकं किञ्चिदस्ति । तस्मात् - अनेककार्याणां क्रमेण जन्माद्वितीयब्रह्मणो न सम्भवति ॥
इति प्राप्ते, ब्रूमः - यद्यपि तत्त्वतो ब्रह्माद्वैतम् , तथाऽपि - अविद्यासहायोपेतम् - इति श्रुतियुक्त्यनुभवैरवगम्यते,
"मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्" ।
इति श्रुतेः । मायैवाविद्या, उभयोरप्यनिर्वचनीयत्वलक्षणस्यैकत्वात् । न च – मायाङ्गीकारे द्वैतापत्तिः, वास्तवस्य द्वितीयस्याभावात् । अत एकमपि ब्रह्माविद्यासहायवशान्नानाकार्यकरं भविष्यति । न च कार्यक्रमस्य व्यवस्थापकाभावः, अविद्यागतानां शक्तिविशेषाणां व्यवस्थापकत्वात् । तस्मात् - अद्वितीयब्रह्मणो नानाकार्याणां क्रमेण सृष्टिः सम्भवति ॥
(नवमे ब्रह्मणः परिणामित्वाधिकरणे सूत्राणि - )
नवमाधिकरणमारचयति -
न य़ुक्तो युज्यते वाऽस्य परिणामो न युज्यते ॥
कार्त्स्न्याद्ब्रह्मानित्यताप्तेरंशात्सावयवं भवेत् ॥ १७ ॥
मायाभिर्बहुरूपत्वं न कार्त्स्न्यान्नापि भागतः ॥
युक्तोऽनवयवस्यापि परिणामोऽत्र मायिकः ॥ १८ ॥
आरम्भणाधिकरणे (२ । १ । ६) कार्यकारणयोरभेदः प्रतिपादितः । अतो न वैशेषिकवदारम्भवादो ब्रह्मवादिनोऽभिमतः । तस्मात् - क्षीरदधिन्यायेन परिणामोऽभ्युपगन्तव्यः । तत्र किं ब्रह्म कार्त्स्न्येन परिणमते, उत – एकदेशेन । नाऽऽद्यः - अशेषपरिणामे ब्रह्मणः क्षीरवदनित्यत्वप्रसङ्गात् । द्वितीये - सावयवत्वप्रसङ्गः । तस्मात् - न परिणामः ॥
इति प्राप्ते, ब्रूमः - "इन्द्रो मायाभिः पुरुरूप ईयते" इति श्रुतेर्ब्रह्मणो मायाशक्तिभिर्जगद्रूपपरिणामः । न त्वसौ वास्तवः । तेन कृत्स्नैकदेशविकल्पयोर्नात्रावकाशः । तस्मात् - युज्यते परिणामः ॥
(दशमे ब्रह्मणोऽशरीरस्यैव मायासद्भावाधिकरणे सूत्रे - )
दशमाधिकरणमारचयति -
नाशरीरस्य मायाऽस्ति यदि वाऽस्ति, न विद्यते ॥
ये हि मायाविनो लोके ते सर्वेऽपि शरीरिणः ॥ १९ ॥
बाह्यहेतुमृते यद्वन्मायया कार्यकारिता ॥
ऋतेऽपि देहं मायैवं ब्रह्मण्यस्तु प्रमाणतः ॥ २० ॥
लोके मायाविनामैन्द्रजालिकानां शरीरित्वदर्शनादशरीरस्य ब्रह्मणो माया न सम्भवति ॥
इति प्राप्ते, ब्रूमः - गृहादिनिर्मातृणां स्वव्यतिरिक्तमृद्दारुतृणादिबाह्मसाधनसापेक्षत्वदर्शनेऽप्यैन्द्रजालिकस्य बाह्यसाधनानैरपेक्ष्येण यथा गृहादिनिर्मातृत्वम् , तथा लौकिकमायाविनः शरीरसापेक्षत्वदर्शनेऽपि ब्रह्मणो मायासिद्ध्यर्थं तदपेक्षा मा भूत् । अथोच्येत – ऐन्द्रजालिकस्य बाह्यहेतुनैरपेक्ष्येण निर्मातृत्वे प्रत्यक्षं प्रमणमस्ति, - तर्हि ब्रह्मणोऽपि शरीरनैरपेक्ष्येण मायासद्भावे "मायिनं तु महेश्वरम्" इति श्रुतिः प्रमाणमस्तु ॥
(एकादशे तृप्तस्यापि ब्रह्मण एव जगत्स्रष्टृत्वाधिकरणे सूत्रे - )
एकादशाधिकरणमारचयति -
तृप्तोऽस्रष्टाऽथवा स्रष्टा, न स्रष्टा फलवाञ्छने ॥
अतृप्तिः स्यादवाञ्छायामुन्मत्तनरतुल्यता ॥ २१ ॥
लीलाश्वासवृथाचेष्टा अनुद्दिश्य फलं यतः ॥
अनुन्मत्तैर्विरच्यन्ते तस्मात्तृप्तस्तथा सृजेत् ॥ २२ ॥
"आनन्दो ब्रह्म" इति श्रुतेर्नित्यतृप्तः परमेश्वरः । तादृशस्य सृष्टिविषयायामिच्छायामभ्युपगम्यमानायां नित्यतृप्तिर्व्याहन्येत । अनभ्युपगम्यमानायां तु - अबुद्धिपूर्विकां सृष्टिं विरचयत उन्मत्तनरतुल्यता प्रसज्येत ॥
इति प्राप्ते, ब्रूमः - बुद्धिमद्भिरेव राजादिभिरन्तरेण प्रयोजनं लीलया मृगयादिप्रवृत्तिः क्रियते । श्वासोच्छ्वासव्यवहारस्तु सार्वजनीनः । व्यर्थचेष्टाश्च बालकैः क्रियमाणा बहुशोदृश्यन्ते । तद्वन्नित्यतृप्तोऽपीश्वरः प्रयोजनमन्तरेणाप्यनुन्मत्तः सन्नशेषं जगत्सृजते ।
(द्वादशे ब्रह्मणो वैषम्यनैर्घृण्याभावाधिकरणे सूत्राणि - )
द्वादशाधिकरणमारचयति -
वैषम्याद्यापतेन्नो वा सुखदुःखे नृभेदतः ॥
सृजन्विषम ईशः स्यान्निर्घृणश्चोपसंहरन् ॥ २३ ॥
प्राण्यनुष्ठितधर्मादिमपेक्ष्येशः प्रवर्तते ॥
नातो वैषम्यनैर्घृण्ये संसारस्तु न चाऽऽदिमान् ॥ २४ ॥
ईश्वरो देवादीनत्यन्तसुखिनः सृजति, पश्वादीनत्यन्तदुःखिनः, मनुष्यान्मध्यमान् , एवं तारतम्येन पुरुषविशेषेषु सुखदुःखे सृजन्नीश्वरः कथं विषमो न स्यात् । कथं नीचैरप्यत्यन्तजुगुप्सितं देवतिर्यङ्मनुष्याद्यशेषं जगदुपसंहरन्निर्घृणो न भवेत् । तस्मात् - वैषम्यनैर्घृण्ये प्रसज्येयाताम् ॥
इति प्राप्ते, ब्रूमः - न तावदीश्वरस्य वैषम्यप्रसङ्गोऽस्ति । प्राणिनामुत्तममध्यमाधमलक्षणवैषम्ये तत्तत्कर्मणामेव प्रयोजकत्वात् । न चैतावतेश्वरस्य स्वातन्त्र्यहानिः, अन्तर्यामितया कर्माध्यक्षत्वात् । नन्वेवं सति घट्टकुटीप्रभातन्याय आपद्यते, ईश्वरे वैषम्यं परिहर्तुं कर्मणां वैषभ्यहेतुत्वमुक्त्वा पुनरीश्वरस्य स्वातन्त्र्यसिद्धये तत्कर्मनियामकत्वेऽभ्युपगम्यमाने सत्यन्ततो गत्वेश्वरस्यैव वैषम्यप्रसङ्गात् । नायं दोषः । नियामकत्वं नाम तत्तद्वस्तुशक्तीनामव्यवस्थापरिहारमात्रम् । शक्तयस्तु मायाशरीरभूताः ।  न तासामुत्पादक ईश्वरः । ततश्च स्वस्वशक्तवशात्कर्मणां वैषम्यहेतुत्वेऽपि न व्यवस्थापकस्येश्वरस्य वैषम्यप्रसङ्गः । संहारस्य सुषुप्तिवद्दुःखाजनकत्वात् । प्रत्युत सर्वक्लेशनिवर्तकत्वात्सघृणत्वमेव । ननु - अवान्तरसृष्टिषु पूर्वपूर्वकर्मापेक्षया सृजत ईश्वरस्य वैषभ्याभावेऽपि प्रथमसृष्टौ पूर्वकर्मासम्भवाद्वैषभ्यदोषस्तदवस्थः - इति चेत् । न । सृष्टिपरम्पराया अनादित्वात् । "नान्तो नचाऽऽदिः" - इत्यादिशास्त्रात् । तस्मात् - न कोऽपि दोषः ॥
(त्रयोदशे निर्गुणस्यापि ब्रह्मणः प्रकृतित्वाधिकरणे सूत्रम् - )
त्रयोदशाधिकरणमारचयति -
नास्ति प्रकृतिता यद्वा निर्गुणस्यास्ति, नास्ति सा ॥
मृदादेः सगुणस्यैव प्रकृतित्वोपलम्भनात् ॥ २५ ॥
श्रमाधिष्ठानताऽस्माभिः प्रकृतित्वमुपेयते ॥
निर्गुणेऽप्यस्ति जात्यादौ सा ब्रह्म प्रकृतिस्ततः ॥ २६ ॥
प्रकृतित्वं नाम कार्याकारेण विक्रियमाणत्वम् । तच्च लोके सगुण एव मृदादावुपलब्धम् । ततो न निर्गुणस्य ब्रह्मणः प्रकृतिता ॥
इति प्राप्ते, ब्रूमः - यद्यपि "प्रक्रियते विक्रियतेऽनया - इति प्रकृतिः" इति व्युत्पत्त्या विक्रियमाणत्वं प्रतियते । तथाऽपि तद्विक्रियमाणत्वं द्वेधा सम्भवति - क्षीरादिवत्परिणामित्वेन वा, रज्ज्वाादिवद्भ्रमाधिष्टानत्वेन वा । तत्र निर्गुणस्य परिणामित्वासंभवेऽपि भ्रमाधिष्ठानत्वमस्तु । दृश्यते तु निर्गुणे जात्यादौ भ्रमाधिष्ठानता । मलिनब्राह्मणं दृष्ट्वा 'शूद्रोऽयम्'  इति भ्रान्तव्यवहारदर्शनात् । तस्मात् - निर्गुणमपि ब्रह्म प्रकृतिः - इति सिद्धम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां द्वितीयाध्यायस्य प्रथमः पादः ॥ १ ॥
अत्र पादे आदितः
अधिकरणानि १३ ५३
सूत्राणि ३७ १७२
(प्रथमे प्रधानस्य जगद्धेतुत्वाभावाधिकरणे सूत्राणि - )
द्वितीयपादस्य प्रथमाधिकरणमारचयति -
प्रधानं जगतो हेतुर्न वा सर्वे घटादयः ॥
अन्विताः सुखदुःखाद्यैर्यतो हेतुरतो भवेत् ॥ १ ॥
न हेतुर्योग्यरचनाप्रवृत्त्यादेरसम्भवात् ॥
सुखाद्या आन्तरा बाह्मा घटाद्यास्तु कुतोऽन्वयः ॥ २ ॥
सुखदुःखमोहात्मकं प्रधानं जगतः प्रकृतिः, जगति सुखाद्यन्वयदर्शनात् । घटपटादय उपलभ्यमानाः सुखाय भवन्ति, उदकाहरणप्रावरणादिकारित्वात् । त एव घटादयोऽन्यैरपह्नियमाणास्तस्यैव दुःखजनकाः । यदोदकाहरणादिकार्यं नापेक्षितम् , तदा सुखदुःखे न जनयन्ति, केवलमुपेक्षणीयत्वेनावतिष्ठन्ते । तदिदमुपेक्षाविषयत्वं मोहः, "मुह वैचित्ये" इति धातोर्मोहशब्दनिष्पत्तेरुपेक्षणीयेषु चित्तवृत्त्यनुदयात् । अतः सुखदुःखमोहान्वयदर्शनात् 'प्रधानं प्रकृतिः' इति साङ्ख्या मन्यन्ते ॥
इति प्राप्ते, ब्रूमः - न प्रधानं जगद्धेतुः, देहेन्द्रियमहीधरादिरूपस्य विचित्रस्य प्रतिनियतनानासंनिवेशविशेषस्य जगतो रचनायामचेतनस्य प्रधानस्य योग्यत्वासम्भवात् । लोके हि प्रतिनियतकार्यस्य विचित्रनानाप्रासादादेरतिबुद्धिमत्कर्तृकत्वोपलम्भात् । आस्तां तावदियं रचना, तत्सिद्ध्यर्था प्रवृत्तिरपि नाचेतनस्योपपद्यते, चेतनानधिष्ठिते शकटादौ तददर्शनात् । अथ पुरुषस्य चेतनस्य प्रकृत्यधिष्ठातृत्वमभ्युपगम्येत तर्हि - असङ्गत्वं पुरुषस्य हीयेत – इत्यपसिद्धान्तापत्तिः । यदुक्तम् - सुखदुःखमोहान्विता घटादयः - इति । तदसत् । सुखादीनामान्तरत्वाद्घटादीनां बाह्यत्वात् । तस्मात् - न प्रधानं जगद्धेतुः ॥
(द्वितीये ब्रह्मणो विसदृशजगदुत्पत्तौ काणादीयदृष्टान्तसद्भावाधिकरणे सूत्रम् - )
द्वितीयाधिकरणमारचयति -
नास्ति काणाददृष्टान्तः किं वाऽस्त्यसदृशोद्भवे ॥
नास्ति शुक्लापटः शुक्लात्तन्तोरेव हि जायते ॥ ३ ॥
अणु द्व्यणुकमुत्पन्नमनणोः परिमण्डलात् ॥
अदीर्धाद्व्यणुकाद्दीर्घं त्र्यणुकं तन्निदर्शनम् ॥ ४ ॥
पूर्वस्मिन्पादे् चेतनाद्ब्रह्मणो विलक्षणमचेतनं जगज्जायते - इत्यत्र साङ्ख्यान्प्रति लोकसिद्धं गोमयवृश्चिकादिनिदर्शनमभिहितम् , तावता साङ्ख्यैः क्रियमाणस्याऽऽक्षेपस्य परिहृतत्वात्स्वपक्षसाधनसम्पन्नं परपक्षदूषणं चास्मिन्पादे प्रक्रम्य पूर्वाधिकरणो साङ्ख्यमतं दूषितम् । इतःपरं वैशेषिकानां मतं दूषयितव्यम् । तन्मतस्य च प्रक्रियाबहुलत्वात् , तद्वासनावासितः पुरुषस्तत्प्रक्रियासिद्धविलक्षणोत्पत्तिदृष्टान्तमन्तरेण ब्रह्मकारणवादं न बहु मन्यते । अतो "विसदृशोत्पत्तौ काणादमतसिद्धो दृष्टान्तोऽस्ति, न वा" इति विचार्यते । 'नास्ति' इति तावत्प्राप्तम् । यतः शुक्लः पटः शुक्लेभ्य एव तन्तुभ्य़ो जायते, नतु रक्तेभ्यः । तस्मात्   - नास्ति ॥
इति प्राप्ते, ब्रूमः - अस्त्येव विसदृशोत्पत्तौ दृष्टान्तः । तथाहि - परमाणवः पारिमाण्डल्यपरिमाणयुक्ताः । न त्वणुपरिमाणयुक्ताः । द्वाभ्यां च परमाणुभ्यामणुपरिमाणरहिताभ्यामणुपरिमाणोपेतं द्व्यणुकमुत्पद्यते । इदमेकं निदर्शनम् । तथा - हृस्वपरिमाणोपेतं दीर्घपरिमाणरहितं द्व्यणुकम् । तादृशेभ्यो विसदृशेभ्यस्त्रिभ्यो द्व्यणुकेभ्यो दीर्घपरिमाणोपेतमणुपरिमाणरहितं त्र्यणुकमुत्पद्यते । इदमपरं निदर्शनम् । एवमन्यान्यपि तत्प्रक्रियासिद्धानि निदर्शनान्युदाहर्तव्यानि ॥
(तृतीये परमाणुकारणवादनिराकरणाधिकरणे सूत्राणि - )
तृतीयाधिकरणमारचयति -
जनयन्ति जगन्नो वा संयुक्ताः परमाणवः ॥
आद्यकर्मजसंयोगाद्व्यणुकादिक्रमाज्जनिः ॥ ५ ॥
सनिमित्तानिमित्तादिविकल्पेष्वाद्यकर्मणः ॥
असम्भवादसंयोगे जनयन्ति न ते जगत् ॥ ६ ॥
प्रलीने पूर्वसिद्धे जगति यदा महेश्वरस्य सिसृक्षा भवति तदा प्राणिकर्मवशान्निखिलेषु परमाणुष्वाद्यं कर्मोत्पद्यते । तस्मात्कर्मण एकः परमाणुः परमाण्वन्तरेण संयुज्यते । तस्माच्च संयोगाद्व्यणुकमारभ्यते । तेभ्यस्त्रिभ्यो द्व्यणुकेभ्यस्त्र्यणुकम् - इत्यादिक्रमेण जगदुत्पत्तौ बाधकाभावात्संयुक्ताः परमाणवो जगज्जनयन्ति ॥
इति प्राप्ते ब्रूमः - यदेतदाद्यं कर्म तन्निर्निमित्तं सनिमित्तं वा । निर्मिमित्तत्वे नियामकाभावात्सर्वदा तदुत्पत्तौ प्रलयेऽपि तत्प्रसङ्गः । सनिमित्तत्वेऽपि तन्निमित्तं दृष्टम् , अदृष्टं वा । न तावदृष्टम् , प्रयत्नस्याभिघातस्य वा शरीरोत्पत्तेः प्रागसम्भवात् । ईश्वरप्रयत्नस्य नित्यस्य कादाचित्काद्यकर्मोत्पत्ति प्रत्यनियामकत्वात् । नाप्यदृष्टमाद्यकर्मनिमित्तम् , आत्मसमवेतस्यादृष्टस्य परमाणुभिरसम्बन्धात् । अत एवमादिविकल्पप्रसरे सत्याद्यकर्मासम्भवान्न परमाणुसंयोगो जायते । ततः - 'संयुक्तेभ्यः परमाणुभ्यो जगज्जनिः' इति मतं दूरापास्तम् ॥
(चतुर्थे वैनाशिकखण्डने समुदायासिद्ध्यधिकरणे सूत्राणि - )
चतुर्थाधिकरणमारचयति -
समुदायावुभौ युक्तावयुक्तौ वाऽणुहेतुकः ॥
एकोऽपरः स्कन्धहेतुरित्येवं युज्यते द्वयम् ॥ ७ ॥
स्थिरचेतनराहित्यात्स्वयं वाऽचेतनत्वतः ॥
न स्कन्धानामणूनां वा समुदायोऽत्र युज्यते ॥ ८ ॥
बाह्यास्तित्ववादिनो बौद्धा मन्यन्ते - द्वौ समुदायौ - बाह्यः, आभ्यन्तरश्चेति । तत्र बाह्यो भूनदीसमुद्रादिकः । आन्तरश्चित्तचैत्यात्मकः । तदेतत्समुदायद्वयमेवाशेषं जगत् । तत्र बाह्यसमुदाये परमाणवः कारणम् । ते च परमाणवश्चतुर्विधाः - केचित्कठिनाकाराः पारर्थिवाख्याः, अपरे स्निग्धा आप्याः, अन्ये चोष्णास्तैजसाख्याः, अन्ये चलनात्मका वायवीयाः । तेभ्यश्चतुर्विधेभ्यः परमाणुभ्यो युगपत्पुञ्जीभूतेभ्यो बाह्यसमुदायो जायते । आन्तरस्य समुदायस्य स्कन्धपञ्चकं कारणम् । रूपस्कन्धः, विज्ञानस्कन्धः, वेदनास्कन्धः, संज्ञास्कन्धः, संस्कारस्कन्धश्चेति पञ्चस्कन्धाः । तत्र चित्तेन निरूप्यमाणाः शब्दस्पर्शादयो रूपस्कन्धः । तदभिव्यक्तिर्विज्ञानस्कन्धः । तज्जन्यं दुःखं वेदनास्कन्धः । देवदत्तादिनामधेयं संज्ञास्कन्धः । एतेषां वासना संस्कारस्कन्धः । तेभ्यः पञ्चेभ्यः पुञ्जीभूतेभ्य आन्तरसमुदायो जायते । तस्मात् - युज्यते समुदायद्वयम् ॥
इति प्राप्ते, ब्रूमः - किमणूनां स्कन्धानां च सङ्घातोत्पत्तौ निमित्तभूतश्चेतनोऽन्योऽस्ति, किंवा - स्वयमेव संहन्यते । आद्येऽपि चेतनः स्थायी, क्षणिको वा । स्थायित्वे अपसिद्धान्तः । क्षणिकत्वे - प्रथमं स्वयंलब्धात्मकः पश्चात्सङ्घातोत्पत्तिं करोति - इति वक्तुमशक्यम् ॥ द्वितीये तु - अचेतनाः स्कन्धा अणवश्च नियामकं चेतनमन्तरेण प्रतिनियताकारेण कथं संहन्यन्ताम् । तस्मात् - ऩ युक्तं समुदायद्वयम् ॥
(पञ्चमे विज्ञानवादनिराकरणाधिकरणे सूत्राणि - )
पञ्चमाधिकरणमारचयति -
विज्ञानस्कन्धमात्रत्वं युज्यते वा न युज्यते ॥
युज्यते स्वप्नदृष्टान्ताद्बुद्ध्यैव व्यवहारतः ॥ ९ ॥
अबाधात्स्वप्नवैषम्यं बाह्यार्थस्तूपलभ्यते ॥
बहिर्वदिति तेऽप्युक्तिर्नातो धीरर्थरूपभाक् ॥ १० ॥
केचिद्बौद्धा बाह्यार्थमपलपन्तो विज्ञानमात्रं तत्त्वमाहुः । न च – तत्र व्यवहारानुपपत्तिः, स्वप्ने बाह्यार्थाननपेक्ष्य केवलया बुद्ध्या व्यवहारदर्शनात्तथैव जाग्रद्व्यवहारस्याप्युपपत्तेः । तस्मात् - विज्ञानस्कन्धमात्रत्वं युज्यते ॥
इति प्राप्ते, ब्रूमः - विषमो हि स्वप्नदृष्टान्तः, प्रबोधदशायां स्वप्नस्य बाध्यमानत्वात् । जाग्रद्व्यवहारस्य च न क्वचिद्बाधं पश्यामः । न च – बाह्यार्थसद्भावे प्रमाणाभावः, उपलब्धेरेव प्रमाणत्वात् । उपलभ्यते  हि घटादयो बहिष्ट्वेन । अथोच्येत - बुद्धिरेव बाह्यघटादिवदवभासते । तथा चाऽऽहुः -
"यदन्तर्ज्ञेयतत्त्वं तद्बहिर्वदवभासते" । इति -
(इति ) । एवं तर्हि   - त्वदुक्तिरेव बाह्यर्थसद्भावे प्रमाणम् - इति ब्रूमः । क्वचिदपि बाह्यार्थाभावे तद्व्युत्पत्तिराहित्यात् 'बहिर्वत्' इत्युपमानोक्तिर्न सङ्गच्छेत । तस्मात् - बाह्यार्थसद्भावाद्विज्ञानमात्रत्वं न युक्तम् ॥
(षष्ठ आर्हतानां सप्तभङ्गीनिराकरणाधिकरणे सूत्राणि - )
षष्ठाधिकरणमारचयति -
सिद्धिः सप्तपदार्थानां सप्तभङ्गीनयान्न वा ॥
साधकन्यायसद्भावात्तेषां सिद्धौ किमद्भुतम् ॥ ११ ॥
एकस्मिन्सदसत्त्वादिविरुद्धप्रतिपादनात् ॥
अपन्यायः सप्तभङ्गी न च जीवस्य सांशता ॥ १२ ॥
आर्हता मन्यन्ते - जीवोऽजीवश्चेति द्वौ पदार्थौ । जीवश्चेतनः शरीरपरिमाणः सावयवः । अजीवः षड्विधः । तत्र महीधरादिरेकः, आस्रवसंवरनिर्जरबन्धमोक्षाख्याः पञ्च । 'आस्रवत्यनेन जीवो विषयेषु' इत्यास्रव इन्द्रियसन्धातः । 'संवृणोति विवेकम्' इत्यविवेकादि संवरः । 'निःशेषेण जीर्यत्यनेन कामक्रोधादिः' इति केशोल्लुञ्चनतप्तशिलारोहणादिकं तपो निर्जरः । कर्माष्टकेनाऽऽपादिता जन्ममरणपरम्परा बन्धः । चत्वारि घातिकर्माणि पापविशेषरूपाणि । चत्वारि चाघातिकर्माणि पुण्यविशेषरूपाणि । शास्त्रोक्तोपायेन तेभ्योऽष्टभ्यः कर्मभ्यो विनिर्गतस्य जीवस्य सततोर्ध्वगमनं मोक्षः । त एते सप्त पदार्थाः सप्तभङ्गीरूपेण न्यायेन व्यवस्थाप्यन्ते । स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति च नास्ति चावक्तव्यश्च, इति सप्तभङ्गीनयः । अयमर्थः - स्याच्छब्द ईषदर्थवाची निपातः । प्रतिवादिनोऽपि चतुर्विधाः - सद्वादिनः, असद्वादिनः, सदसद्वादिनः, अनिर्वचनीयवादिनश्चेति । पुनरपि - अनिर्वचनीयमतेन मिश्रितानि सदादि मतानि, इति त्रिविधा वादिनः । तानेतान्सप्तविधान्वादिनः प्रति सप्तविधा न्यायाः प्रयोक्तव्याः । तद्यथा - सद्वादी समागत्याऽऽर्हतं प्रति 'किं त्वन्मते मोक्षोऽस्ति' इति पृच्छति । तत्राऽऽर्हत उत्तरं ब्रूते - 'ईषदस्ति' इति । एवमन्यानपि वादिनः प्रति 'स्यान्नास्ति' इत्यादीन्युदाहर्तव्यानि । तावता वादिनः सर्वे निर्विण्णाः सन्तो नोत्तरं प्रतिपद्यन्ते । अतोऽस्य सप्तभङ्गीरूपस्य साधकन्यायस्य सद्भावाज्जीवादीनां सप्तपदार्थानां सिद्धौ किमत्राऽऽश्चर्यम् ॥
इति प्राप्ते, ब्रूमः - सप्तभङ्गीरूपोऽयमपन्यायः । एकस्य जीवपदार्थस्य सद्वादिनं प्रति सद्रूपत्वम् , असद्वादिनं प्रत्यसद्रूपत्वं च, इत्येवमादिविरुद्धधर्मप्रतिपादकत्वात् । न च – जीवस्य सावयवत्वं युज्यते, अनित्यत्वप्रसङ्गात् । तदनित्यत्वे च मोक्षः कस्य पुरुषार्थः स्यात् । तस्मात् - न्यायाभासेन सप्तभङ्ग्याख्येन जीवादिपदार्थानां न सिद्धिः ॥
(सप्तमे तटस्थेश्वरवादनिराकरणाधिकरणे सूत्राणि - )
सप्तमाधिकरणमारचयति -
तटस्थेश्वरवादोऽयं स युक्तोऽथ न युज्यते ॥
युक्तः कुलालदृष्टान्तान्नियन्तृत्वस्य सम्भवात् ॥ १२ ॥
न युक्तो विषमत्वादिदोषाद्वैदिक ईश्वरे ॥
अभ्युपेते तटस्थत्वं त्याज्यं श्रुतिविरोधतः ॥ १३ ॥
पूर्वाध्यायस्योपान्त्याधिकरणे - 'जगतो निमित्तमुपादानं चेश्वरः' - इत्यागमबलाद्यदुक्तम् , तदेतदसहमानास्तार्किकाः शैवादयः केवलं निमित्तत्वमीश्वरस्य मन्यन्ते । युक्तिं चाऽऽहुः - यथा कुलालोऽनुपादानभूतो दण्डचक्रादीन्नियच्छन्कर्ता भवति, तथा तटस्थ ईश्वरः ॥
इति प्राप्ते, ब्रूमः - न युक्तं केवलनिमित्तत्वम् , वैषम्यनैर्घृण्यदोषस्य दुष्परिहरत्वात् । कथं तर्हि त्वया दोषः परिहृतः - इति चेत् । 'प्राणिकर्मसापेक्षत्वात्' इति ब्रूमः । तथात्वे चाऽऽगमोऽस्माकं प्रमाणम् । त्वयाऽप्यन्ततो गत्वाऽऽगमश्चेदङ्गीक्रियते, तर्हि तटस्थत्वमीश्वरस्य परित्याज्यं स्यात् । "बहु स्यां प्रजायेय" इत्युपादानश्रुत्या विरोधात् । तस्मात् - न युक्तस्तटस्थेश्वरवादः ॥
(अष्टमे जीवोत्पत्तिवादनिराकरणाधिकरणे सूत्राणि - )
अष्टमाधिकरणमारचयति -
जीवोत्पत्त्यादिकं पञ्चरात्रोक्तं य़ुज्यते न वा ॥
युक्तं नारायणव्यूहतत्समाराधनादिवत् ॥ १४ ॥
युज्यतामविरुद्धांशो जीवोत्पत्तिर्न युज्यते ॥
उत्पन्नस्य विनाशित्वे कृतनाशादिदोषतः ॥ १५ ॥
पाञ्चरात्रा भागवता मन्यन्ते - 'भगवानेको वासुदेवो जगदुपादानं निमित्तं च' । तत्समाराधनध्यानज्ञानैर्भवबन्धच्छेदः । तस्माच्च वासुदेवात्सङ्कर्षणाख्यो जीवो जायते । जीवाच्च प्रद्युम्नाख्यं मनः । मनसश्चानिरुद्धाख्योऽहङ्कारः । त एते वासुदेवादयश्चत्वारो व्यूहाः सर्वात्मकाः - इति ॥
तत्र वासुदेवं सत्समाराधनादिकं च श्रुतेरविरोधादभ्युपगच्छामः । यत्तु - जीवउत्पद्यते - इत्युक्तम् । तदसत् । कृतनाशाकृताभ्यागमप्रसङ्गात् । पूर्वसृष्टौ यो जीवस्तस्योत्पत्तिमत्वे प्रलयदशायां तस्मिन्विनष्टे सति तत्कृतधर्माधर्मयोरफलप्रदत्वेन विनाशः प्रसज्येत । अस्मिंश्च कल्प उत्पद्यमाननूतनजीवस्य धर्माधर्मयोः पूर्वमननुष्ठितयोः सतोरिह सुखदुःखप्राप्तिर्भवतीत्यकृताभ्यागमः प्रसज्येत । तस्माज्जीवोत्पत्त्यादिकं न युक्तम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां द्वितीयाध्यायस्य द्वितीयः पादः ॥ २ ॥  
अत्र पादे आदितः
अधिकरणानि ८ ६१
सूत्राणि ४५ २१७
(प्रथम आकाशस्य ब्रह्मजन्यताधिकरणे सूत्राणि - )
तृतीयपादस्य प्रथमाधिकरणमारचयति -
व्योम नित्यं जायते वा हेतुत्रयविवर्जनात् ॥
जनिश्रुतेश्च गौणत्वान्नित्यं व्योम न जायते ॥ १ ॥
एकज्ञानात्सर्वबुद्धेर्विभक्तत्वाज्जनिश्रुतेः ॥
विवर्ते कारणैकत्वाद्ब्रह्मणो व्योम जायते ॥ २ ॥
तैत्तिरीयके - "तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः" इति श्रूयते । तत्र – आकाशं नित्यं, न तु जन्मवत् । कुतः - आकाशोत्पादकस्य समवाय्यसमवायिनिमित्ताख्यकारणत्रितयस्य दुःसम्पादत्वात् । 'सम्भूतः' इति जनिश्रुतिस्तु सम्प्रतिपन्नब्रह्मकार्यवद्व्योम्नि सत्ताश्रयत्वगुणयोगात्प्रवृत्ता । तस्मात् - अनाद्यन्तं व्योम, न जायते ॥
इति प्राप्ते, ब्रूमः - एकविज्ञानेन सर्वविज्ञानं तावदशेषेषु वेदान्तेषु डिण्डिमः । तच्च व्योम्नो ब्रह्मकार्यत्वे मृद्धटन्यायेन ब्रह्माव्यतिरेकादुपपादयितुं सुशकम् , नान्यथा । किञ्च - आकाशं जायते, विभक्तत्वात् , घटवत् । नच – अयमसिद्धो हेतुः, वाय्वादिवैलक्षण्यस्याऽऽकाशे प्रसिद्धत्वात् । नच - ब्रह्मण्यनैकान्तिकत्वम् , सर्वात्मकस्य ब्रह्मणः कस्माच्चिदपि विभक्तत्वस्य दुर्भणत्वात् । जनिश्रुतिश्चोत्पत्तिवादिन्यनुगृहीता भवति । यत्तु - कारणत्रितयासम्भवः - इत्युक्तम् । तदसत् । आरम्भवादे त्रितयापेक्षायामपि विवर्तवादे तदनपेक्षत्वात् । तस्मात् - एतेभ्यो हेतुभ्यो ब्रह्मणः कारणाद्व्योम जायते ॥
(द्वितीये वायोर्ब्रह्मजन्यत्वाधिकरणे सूत्रम् - )
द्वितीयाधिकरणमारचयति -
वायुर्नित्यो जायते वा छान्दोग्येऽजन्मकीर्तनात् ॥
सैषाऽनस्तमिता देवतेत्युक्तेश्च न जायते ॥ ३ ॥
श्रुत्यन्तरोपसंहाराद्गौण्यनस्तमयश्रुतिः ॥
वियद्वज्जायते वायुः स्वरूपं ब्रह्म कारणम् ॥ ४ ॥
तैत्तिरीयक एव – "आकाशाद्वायुः" इति श्रूयते । सेयमुत्पत्तिश्रुतिर्गौणी, छान्दोग्ये सृष्टिप्रकरणे - तेजोबन्नानामेवोत्पत्तेरभिधानात् । ननु - 'क्वचिदश्रवणमन्यत्र श्रुतं न वारयितुमुत्सहते' इति न्यायेन तैत्तिरीयश्रुतेः कुतो गौणत्वम् - इति चेत् । 'श्रुत्यन्तरविरोधात्' इति ब्रूमः । बृहदारण्यके - "सैषाऽनस्तमिता देवता यद्वायुः" इति वायोर्विनाशप्रतिषेधात् । उत्पत्तिमत्त्वे च तदयोगात् । तस्मात् - न जायते वायुः ।
इति प्राप्ते, ब्रूमः - छान्दोग्ये जन्माश्रवणेऽपि गुणोपसंहारन्यायेन तैत्तिरीयवाक्यस्येतरत्रोपसंहारे सति श्रुतमेव च्छान्दोग्ये वायुजन्म । अनस्तमयश्रुतिस्तु न मुख्या, उपासनाप्रकरणपठितत्वेन स्तुत्यर्थत्वात् । आकाशोत्पत्तिहेतवश्चात्रानुसन्धेयाः । न च – वायोराकाशकार्यत्वेन ब्रह्मण्यनन्तर्भावाद्‌ब्रह्मज्ञानेन वायुज्ञानं न सिध्येत् - इति शङ्कनीयम् , पूर्वपूर्वकार्यविशिष्टस्य ब्रह्मण उत्तरोत्तरकार्यहेतुत्वस्य वक्ष्यमाणतया वियद्रूपापन्नस्य ब्रह्मण एव वायुकारणत्वात् । तस्मात् - वायुर्जायते ॥
(तृतीये सद्ब्रह्मणोऽजन्यत्वाधिकरणे सूत्रम् - )
तृतीयाधिकरणमारचयति -
सद्ब्रह्म जायते नो वा कारणत्वेन जायते ॥
यत्कारणं जायते तद्वियद्वाय्वादयो यथा ॥ ५ ॥
असतोऽकारणत्वेन स्वादीनां सत उद्भवात् ॥
व्याप्तेरजादिवाक्येन बाधात्सन्नैव जायते ॥ ६ ॥
छान्दोग्ये - "सदेव सौम्येदमग्र आसीत्" इति श्रूयते । तत्सद्रूपं ब्रह्म जन्मवद्भवितुमर्हति, कारणत्वात् , वियद्वत् ॥
इति प्राप्ते, ब्रूमः - सद्रूपं ब्रह्म न जायते । कुतः - तज्जनकस्य कारणस्य दुर्निरूपत्वात् । तथा हि - न तावदसत्कारणम् "कथमसतः सज्जायेत" इति निषेधात् । नापि - सदेव सतः कारणम् , आत्माश्रयापत्तेः । नापि - वियदादिकं सतः कारणम् , वियदादीनां ततः सतो जायमानत्वात् । या तु व्याप्तिः - 'यद्यत्कारणं, तत्तज्जायेत' – इति । सा "स वा एष महानज आत्मा" इति श्रुतिबाध्या । तस्मात् - सद्ब्रह्म नैव जायते ॥
(चतुर्थे तेजसो ब्रह्मजन्यत्वाधिकरणे सूत्रम् - )
चतुर्थाधिकरणमारचयति -
ब्रह्मणो जायते वह्निर्वायोर्वा ब्रह्मसंयुतात् ॥
तत्तेजोऽसृजतेत्युक्तेर्ब्रह्मणो जायतेऽनलः ॥ ७ ॥
वायोरग्निरिति श्रुत्या पूर्वश्रुत्यैकवाक्यतः ॥
ब्रह्मणो वायुरूपत्वमापन्नादग्निसम्भवः ॥ ८ ॥
छान्दोग्ये - "तत्तेजोऽसृजत" इति तेजसो ब्रह्मजत्वं श्रूयते । तैत्तिरीयके - "वायोरग्निः" इति वायुजत्वम् । तत्र – 'वायोः' इति पञ्चम्या आनन्तर्यार्थस्यापि सम्भवात्केवलब्रह्मजन्यं तेजः ॥
इति प्राप्ते, ब्रूमः - अनुवर्तमानेन सम्भूतशब्देनान्विताया 'वायोः' इति पञ्चम्यां उपादानार्थत्वस्यैव मुख्यत्वात् । उभयोः श्रुत्योरेकवाक्यत्वे सति - वायुरूपापन्नाद्ब्रह्मणस्तेजो जायते   - इति लभ्यते ॥
(पञ्चम अपां ब्रह्मजन्यत्वाधिकरणे सूत्रम् - )
पञ्चमाधिकरणमारचयति -
ब्रह्मणोऽपां जन्म किंवा वह्नेर्नाग्नेर्जलोद्भवः ॥
विरुद्धत्वान्नीरजन्म ब्रह्मणः सर्वकारणात् ॥ ९ ॥
अग्नेराप इति श्रुत्या ब्रह्मणो वह्न्युपाधिकात् ॥
अपां जनिर्विरोधस्तु सूक्ष्मयोर्नाग्निनीरयोः ॥ १० ॥
यद्यपि "तदपोऽसृजत" "अग्नेरापः" इत्युभयोश्छान्दोग्यतैत्तिरीययोस्तेजो जन्यत्वमेवापां श्रूयते । तथाऽपि न तद्युक्तम् । निवर्त्यनिवर्तकयोरग्निजलयोर्विरुद्धयोर्न हेतुहेतुमद्भावः । इति पूर्वपक्षः ॥
पञ्चीकृतयोर्दृश्यमानयोर्विरोधेऽप्यपञ्चीकृतयोः श्रुत्येकसमधिगम्ययोर्विरोधकल्पनायोगात् । सन्तापाधिक्ये स्वेदवृष्ट्युद्भवदर्शानाच्च । श्रुतिद्वयानुसारेण तेजोरूपापन्नाद्ब्रह्मणोऽपां जनिः । इति सिद्धान्तः ॥
(षष्ठे पृथिवीमात्रस्यान्नशब्दावाच्यताधिकरणे सूत्रम् - )
षष्ठाधिकरणमारचयति -
ता अन्नमसृजन्तेति श्रुतमन्नं यवादिकम् ॥
पृथिवी वा यवाद्येव लोकेऽन्नत्वप्रसिद्धितः ॥ ११ ॥
भूताधिकारात्कृष्णस्य रूपस्य श्रवणादपि ॥
तथाऽद्भ्यः पृथिवीत्युक्तेरन्नं पृथ्व्यन्नहेतुतः ॥ १२ ॥
छान्दोग्ये - "ता अन्नमसृजन्त" इत्यद्भ्योऽन्नस्य जन्म श्रूयते । तत्र – अन्नशब्दस्य लोकप्रसिद्ध्या व्रीहियवादिकमर्थः ॥
इति प्राप्ते, ब्रूमः - पृथिव्यत्रान्नशब्दार्थः । पञ्चमहाभूतसृष्टेरधिकृतत्वात् । किञ्च – "यदग्ने रोहितं रूपं तेजसस्तद्रूपम् , यच्छुक्लं तदपाम् , यत्कृष्णं तदन्नस्य" इति कृष्णरूपं पृथिव्यां बहुलमुपलभ्यते, नतु व्रीहियवादौ । तथा - "अद्भ्यः पृथिवी" इति तैत्तिरीयकश्रुत्येकवाक्यताबलादत्रान्नं  पृथिवी । न च – अन्नशब्दस्य तत्र प्रवृत्त्यनुपपत्तिः, कार्यकारणयोरन्नपृथिव्योरभेदविवक्षया तदुपपत्तेः । तस्मात् - अन्नं पृथिवी ॥
(सप्तमे सोपाधिकब्रह्मण एव कार्यकारणत्वाधिकरणे सूत्रम् - )
सप्तमाधिकरणमारचयति -
व्योमाद्याः कार्यकर्तारो ब्रह्म वा तदुपाधिकम् ॥
व्योम्नो वायुर्वायुतोऽग्निरित्युक्तेः स्वादिकर्तृता ॥ १३ ॥
ईश्वरोऽन्तर्यमयतीत्युक्तेर्व्योमाद्युपाधिकम् ॥
ब्रह्म वाय्वादिहेतुः स्यात्तेजआदीक्षणादपि ॥ १४ ॥
पूर्वाधिकरणेषु - पूर्वपूर्वकार्योपाधिकाद्ब्रह्मण उत्तरोत्तरकार्योत्पत्तिः - इति यदेतत्सिद्धवत्कृत्य सिद्धान्तितम् , तदयुक्तम् । "आकाशाद्वायुः", वायोरग्निः इत्यादौ ब्रह्मनिरपेक्षात्केवलाद्व्योमादेरुत्तरकार्योत्पत्तिश्रवणात् ॥
इति प्राप्ते, ब्रूमः - "य आकाशमन्तरो यमयति, यो वायुमन्तरो यमयति" इत्यादिनाऽन्तर्यामिब्राह्मणे व्योमादेः स्वातत्र्यं निवारितम् । तथा - "तत्तेज ऐक्षत ता आप ऐक्षन्त" इति तेजआदेरीक्षणपूर्वकं स्रष्टृत्वं श्रूयते । तच्चेक्षणं चेतनब्रह्मनिरपेक्षाणामचेतनानां न सम्भवति । तस्मात् - व्योमाद्युपाधिकस्य ब्रह्मण एव कारणत्वम् ॥
(अष्टमे लयक्रमनिरूपणाधिकरणे सूत्रम् - )
अष्टमाधिकरणमारचयति -
सृष्टिक्रमो लये ज्ञेयो विपरीतक्रमोऽथवा ॥
क्लृप्तं कल्प्याद्वरं तेन लये सृष्टिक्रमो भवेत् ॥ १६ ॥
हेतावसति कार्यस्य न सत्त्वं युज्यते यतः ॥
पृथिव्यप्स्विति चोक्तत्वाद्विपरीतक्रमो लये ॥ १७ ॥
आकाशादिक्रमः सृष्टौ क्लृप्तः । अतः प्रलयेऽपि स एव क्रमः ।
इति प्राप्ते, ब्रूमः -  प्रथमतः कारणे लीने सति निरुपादानानां कार्याणां कञ्चित्कालमवस्थानं प्रसज्येत । किञ्च -
"जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते ।
ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते ॥(वायुः प्रलीयते व्योम्नि तच्चाव्यक्ते प्रलीयते" । )
इति पुराणे विपरीतक्रमस्योक्तत्वात्क्लृप्त एवायं क्रमः । तस्मात्   - सृष्टिविपरीतेन पृथिव्यादिक्रमेण प्रलीयते ॥
(नवमे प्राणादिसृष्टौ क्रमनिरूपणाधिकरणे सूत्रम् - )
नवमाधिकरणमारचयति -
किमुक्तक्रमभङ्गोऽस्ति प्राणाद्यैर्नास्ति वाऽस्ति हि ॥
प्राणाक्षमनसां ब्रह्मवियतोर्मध्य ईरणात् ॥ १८ ॥
प्राणाद्या भौतिका भूतेष्वन्तर्भूताः पृथक्क्रमम् ॥
नेच्छन्त्यतो न भङ्गोऽस्ति प्राणादौ न क्रमः श्रुतः ॥ १९ ॥
मुण्डकोपनिषदि श्रूयते -
"एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी" इति ।
तत्र – प्राणादीनां वियदादिभ्यः पूर्वं श्रूयमाणत्वादाकाशादिकः पूर्वोक्तसृष्टिक्रमो भज्येत ॥
इति प्राप्ते, ब्रूमः - "अन्नमयं हि सौम्य मनः", "आपोमयः प्राणः", "तेजोमयी वाक्" इति प्राणादीनां भौतिकत्वश्रवणाद्भूतेष्वेवान्तर्भावेन पृथक्क्रमो नापेक्षितः । न च – मुण्डकश्रुतिः क्रमवाचिनी, "आकाशाद्वायुः वायोरग्निः" इत्यादाविव क्रमस्याप्रतीयमानत्वात् , उत्पत्तिमात्रं केवलं ब्रूते । तस्मात् - नानया श्रुत्या पूर्वोक्तक्रमभङ्गोऽस्ति ॥
(दशमे जीवस्य जन्ममरणराहित्याधिकरणे सूत्रम् - )
दशमाधिकरणमारचयति -
जीवस्य जन्ममरणे वपुषो वाऽऽत्मनो हि ते ॥
जातो मे पुत्र इत्युक्तेर्जातकर्मादितस्तथा ॥ २० ॥
मुख्ये ते वपुषो भाक्ते जीवस्यैते अपेक्ष्य हि ॥
जातकर्म च लोकोक्तिर्जीवापेतेतिशास्त्रतः ॥ २१ ॥
लोके – 'पुत्रो मे जातः' इति व्यवहाराच्छास्त्रे जातकर्मादिसंस्कारोक्तेश्च जन्ममरणे जीवस्य ॥
इति प्राप्ते, ब्रूमः - जीवस्य मुख्यमरणाङ्गीकारे कृतनाशाकृताभ्यागमप्रसङ्गस्य दुर्निवारत्वाद्देहगते एव जन्ममरणे जीवस्योपचर्येते । औपचारिके एव ते अपेक्ष्य लोकव्यवहारकर्मशास्त्रयोः प्रवृत्तिः । उपनिषच्छास्त्रं तु "जीवापेतं वाव किलेदं म्रियते, न जीवो म्रियते" इति जीवविमुक्तस्यैव शरीरस्य मुख्यं मरणमभिधाय जीवस्य तन्निराचष्टे । तस्मात् - वपुषो जन्ममरणे ॥
(एकादशे जीवस्य नित्यत्वाधिकरणे सूत्रम् - )
एकादशाधिकरणमारचयति -
कल्पादौ ब्रह्मणो जीवो वियद्वज्जायते न वा ॥
सृष्टेः प्रागद्वयत्वोक्तेर्जायते विस्फुलिङ्गवत् ॥ २२ ॥
ब्रह्माद्वयं जातबुद्धौ जीवत्वेन विशेत्स्वयम् ॥
औपाधिकं जीवजन्म नित्यत्वं वस्तुतः श्रुतम् ॥ २३ ॥
"एकमेवाद्वितीयम्" इति सृष्टेः प्रागद्वयत्वं श्रूयमाणं ब्रह्मव्यतिरिक्तस्य जीवस्यानुत्पत्तौ नोपपद्यते । श्रुतिश्च विस्फुलिङ्गदृष्टान्तेन जीवस्योत्पत्तिं प्रतिपादयति - "यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति, एवमेतस्मादात्मनः सर्वे प्राणाः, सर्वे लोकाः, सर्वे वेदाः, सर्वाणि भूतानि, सर्व एत आत्मानो व्युच्चरन्ति" इति । तस्मात् - कल्पादौ वियदादिवद्ब्रह्मणो जीवो जायते ॥
इति प्राप्ते, ब्रूमः - यदद्वयं ब्रह्म तदेव जातायां बुद्धौ जीवरूपेण प्रविशति "तत्सृष्ट्वा तदेवानुप्राविशत्" इति श्रुतेः । अतो जीवानुत्पत्तौ नाद्वयश्रुतिविरोधः विस्फुलिङ्गश्रुतिस्त्वौपाधिकजन्माभिप्राया प्रवृत्ता । अन्यथा कृतनाशादिदोषस्योक्तत्वात् । वस्तुत्तत्त्वाभिप्रायेण तु नित्यत्वं श्रुतिर्ब्रूते - "नित्यो नित्यानां चेतनश्चेतनानाम्" इति तस्मात्कल्पादौ जीवो नोत्पद्यते ॥
(द्वादशे जीवस्य चिद्रूपत्वाधिकरणे सूत्रम् - )
द्वादशाधिकरणमारचयति -
अचिद्रूपोऽथ चिद्रूपो जीवोऽचिद्रूप इष्यते ॥
चिदभावात्सुषुप्त्यादौ जाग्रच्चिन्मनसा कृता ॥ २४ ॥
ब्रह्मत्वादेव चिद्रूपश्चित्सुषुप्तौ न लुप्यते ॥
द्वैतादृष्टिद्वैतलोपान्नहि द्रष्टुरिति श्रुतेः ॥ २५ ॥
तार्किका मन्यन्ते - सुषुप्तिमूर्छासमाधिषु चैतन्यभावादचिद्रूपो जीवः । जागरणे चाऽऽत्ममनःसंयोगाच्चैतन्याख्यो गुणो जायते - इति ।
तदसत् । चिद्रूपस्य ब्रह्मण एव जीवरूपेण प्रवेशश्रवणात् । न च – चैतन्यं सुषुप्त्यादौ लुप्यते, सुषुप्त्यादिसाक्षित्वेनावस्थानात् । अन्यथा सुषुप्तादिपरामर्शायोगात् । कथं तर्हि - - सुषुप्त्यादौ द्वैताप्रतीतिः - इति चेत् । 'द्वैतलोपात्' इति ब्रूमः । तथाच श्रुतिः - "यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति, न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात्  , न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्" इति । अस्यायमर्थः - 'तत्र सुषुप्तौ जीवः किमपि न पश्यति', इति यल्लौकिकैरुच्यते, तदसत् । पश्यन्नेव जीवस्तदानीं न पश्यति, इति भ्रान्त्या केवलं व्यपदिश्यते । कथं तद्दर्शनम् - इत्यत्र हेतुरुच्यते - द्रष्टुरात्मनः स्वरूपभूताया दृष्टेर्लोपो नहि विद्यते विनाशरहितस्वभावत्वात् । अन्यथा लोपवादिनोऽपि निःसाक्षिकस्य लोपस्य वक्तुमशक्यत्वात् । कथं तर्हि लौकिकानां 'न पश्यति' इति भ्रमः - इत्यत्र हेतुरुच्यते - ब्रह्मचैतन्यादन्यत्क्रियाकारकफलरूपेण विभक्तं जगदाख्यं यद्द्वितीयं वस्तु, तन्नास्ति तस्य स्वकारणे लीनत्वात् । अतो जागरणवद्द्रष्टृदृश्यदर्शनव्यवहाराणामभावात् 'न पश्यति' इति लौकिकानां भ्रमः - इति । तस्मात् - चिद्रूपो जीवः ॥
(त्रयोदशे जीवस्य सर्वगतत्वाधिकरणे सूत्राणि - )
त्रयोदशाधिकरणमारचयति -
जीवोऽणुः सर्वगो वा स्यादेषोऽणुरिति वाक्यतः ॥
उत्क्रान्तिगत्यागमनश्रवणाच्चाणुरेव सः ॥ २६ ॥
साभासबुद्ध्याऽणुत्वेन तदुपाधित्वतोऽणुता ॥
जीवस्य सर्वगत्वं तु स्वतो ब्रह्मत्वतः श्रुतम् ॥ २७ ॥
"एषोऽणुरात्मा चेतसा वेदितव्यः" इत्युणुत्वं श्रुतम् । "अस्माच्छरीरादुत्क्रामति" इत्युत्क्रान्तिः । "चन्द्रमसमेव ते सर्वे गच्छन्ति" इति गतिः । "तस्माल्लोकात्पुनरैति" इत्यागमनम् । नह्युत्क्रान्त्यादयः सर्वगतस्योपपद्यन्ते । मध्यमपरिमाणस्य तदुपपत्तावप्यणुश्रुतिर्विरुध्यते । अनित्यत्वं च दुर्वारम् । तस्मात् - अणुर्जीवः ॥
इति प्राप्ते, ब्रूमः - चैतन्यप्रतिबिम्बसहिता बुद्धिरसर्वगता । तदुपाधिकत्वाज्जीवस्याणुत्वोत्क्रान्त्यादय उपपन्नाः । स्वतस्तु जीवस्य ब्रह्मरूपत्वात्सर्वगतत्वम् । "स वा  एष महानज आत्मा" "सर्वव्यापी सर्वभूतान्तरात्मा" इत्यादौ सर्वगतत्वं श्रुतम् । तस्मात् - सर्वगतो जीवः ॥
(चतुर्दशे जीवस्य कर्तृत्वाधिकरणे सूत्राणि - )
चतुर्दशाधिकरणमारचयति -
जीवोऽकर्ताऽथवा कर्ता धियः कर्तृत्वसम्भवात् ॥
जीवकर्तृतया किं स्यादित्याहुः साङ्ख्यमानिनः ॥ २८ ॥
करणत्वान्न धीः कर्त्री यागश्रवणलौकिकाः ॥
व्यापारा न विना कर्त्रा तस्माज्जीवस्य कर्तृता ॥ २९ ॥
"बुद्धेः परिणामित्वेन क्रियावेशात्मकं कर्तृत्वं सम्भवति, न त्वसङ्गस्याऽऽत्मनः" - इति यत्साङ्ख्यैरुक्तम् ।
तदसङ्गतम् । करणत्वेन क्लृप्तशक्तिकाया बुद्धेः कर्तृशक्तिर्न कल्पयितुं शक्या, कुठारादावदर्शनात् । बुद्धेः कर्तृत्वे करणान्तरस्य कल्पनीयत्वाच्च । न च – मा भूत्कर्ता - इति वाच्यम् , पूर्वकाण्डोक्तयागादिव्यापाराणामुत्तरकाण्डोक्तश्रवणादिव्यापाराणां लौकिककृष्यादिव्यापाराणां च कर्तृसापेक्षत्वात् । तस्मात् - जीवः कर्ता ॥
(पञ्चदशे जीवस्याध्यस्तकर्तृत्वाधिकरणे सूत्रम् - )
पञ्चदशाधिकरणमारचयति -
कर्तृत्वंं वास्तवं किंवा कल्पितं वास्तवं भवेत् ॥
यजेतेत्यादिशास्त्रेण सिद्धस्याबाधितत्वतः ॥ ३० ॥
असङ्गो हीति तद्बाधात्स्फटिके रक्ततेव तत् ॥
अध्यस्तं धीचक्षुरादिकरणोपाधिसंनिधेः ॥ ३१ ॥
पूर्वाधिकरणे प्रतिपादितस्य कर्तृत्वस्य बाधाभावद्वास्तवम् ॥
इति प्राप्ते, ब्रूमः - "असङ्गो ह्ययं पुरुषः" इति श्रुत्या कर्तृत्वसङ्गो बाध्यते । अतो यथा जपाकुसुमसंनिधिवशात्स्फटिके रक्तत्वमध्यस्तम् , तथा - अन्तःकरणसंनिधिवशात्कर्तृत्वमात्मन्यध्यस्यते ॥
(षोडश ईश्वरस्य जीवप्रवर्तकत्वाधिकरणे सूत्रे - )
षोडशाधिकरणमारचयति -
प्रवर्तकोऽस्य रागादिरीशो वा, रागतः कृषौ ॥
दृष्टा प्रवृत्तिर्वैषम्यमीशस्य प्रेरणे भवेत् ॥ ३२ ॥
सस्येषु वृष्टिवज्जीवेष्वीशस्याविषमत्वतः ॥
रागोऽन्तर्याम्यधीनोऽत ईश्वरोऽस्य प्रवर्तकः ॥ ३३ ॥
लोके कृषीवलादीनां रागद्वेषावेव प्रवर्तकौ दृष्टौ । तदनुसाराद्धर्माधर्मकर्तृजीवस्यापि तावेव प्रवर्तकावभ्युपेयौ । ईश्वरस्य प्रवर्तकत्वे कांश्चिज्जीवान्धर्मे प्रवर्तयति, कांश्चिदधर्मे, इति वैषम्यं दुर्वारम् । तस्मात् - नेश्वरः प्रवर्तकः ॥
इति प्राप्ते, ब्रूमः - न तावदीश्वरस्य वैषम्यदोषप्रसङ्गः । वृष्टिवत्साधारणनिमित्तत्वात् । यथा वृष्टेः सस्याभिवृद्धिहेतुत्वेऽपि व्रीहियवादिवैषम्ये बीजानामेव निमित्तत्वम् , तथेश्वरस्य 'यथायथं जीवाः प्रवर्तन्ताम्' इत्यनुज्ञया साधारणप्रवर्तकत्वात् । असाधारणप्रवर्तकत्वेऽपि न वैषम्यम् , पूर्वकृतकर्मणां वासनानां च वैषम्यहेतुत्वात् । - कर्मणां फलहेतुत्वमेव, न कर्मान्तरहेतुत्वम् - इति चेत् । सत्यम् । सुखदुःखरूपस्य स्वफलस्य प्रदानाय जीवं व्यापारयत्सु कर्मस्वर्थात्कर्मान्तरमपि निष्पद्यत इति दुर्वारं तद्धेतुत्वम् । वासनानां तु साक्षादेव कर्महेतुत्वम् । तथाचेश्वरस्य कुतो वैषम्यप्रसङ्गः । यत्तु - रागस्य प्रवर्तकत्वनिदर्शनमुदाहृतम् । तत्तथाऽस्तु । न तावतेश्वरस्य प्रवर्तकत्वहानिः, सर्वान्तर्यामिणेश्वरेण रागस्यापि नियम्यमानत्वात् । तस्मात् - ईश्वरो जीवस्य प्रवर्तकः ॥
(सप्तदशे जीवेश्वरव्यवस्थाधिकरणे सूत्राणि - )
सप्तदशाधिकरणमारचयति -
किं जीवेश्वरसाङ्कर्यं व्यवस्था वा श्रुतिद्वयात् ॥ अभेदभेदविषयात्साङ्कर्यं न निवार्यते ॥ ३४ ॥ अंशोऽवच्छिन्न आभास इत्यौपाधिककल्पनैः ॥ जीवेशयोर्व्यवस्था स्याज्जीवानां च परस्परम् ॥ ३५ ॥
"तत्त्वमसि" इत्यादिश्रुतिर्जीवेशयोरभेदं प्रतिपादयति । "आत्मा वा अरे द्रष्टव्यः" इत्यादिना द्रष्टृद्रष्टव्यरूपेण भेदः प्रतीयते । तथाच सति भेदश्रुतिबलात् 'जीवो नास्ति' इत्यपलपितुमशक्यम् । अभेदश्रुत्या चेश्वरात्पृथक्त्वेन व्यवस्थापयितुं न शक्यते । तस्माद्विद्यमानस्य जीवस्येश्वरेण साङ्कर्यं दुर्वारम् । परस्परं च जीवानामीश्वरादभेदद्वारा साङ्कर्यमानुषङ्गिकम् । तस्मात् - ब्रह्मवादिनो न जगद्व्यवस्था ॥
इति प्राप्ते, ब्रूमः - यद्यपि - गोमहिषवज्जीवेश्वरयोरत्यन्तभेदो वास्तवो नास्ति । तथाऽपि व्यवहारदशायामुपाधिकल्पितं भेदमाश्रित्य शास्त्राणित्रेधा जीवं निरूपयन्ति -
"ममैवांशो जीवलोके जीवभूतः सनातनः" ।
इत्यंशत्वमवगम्यते । "स समानः सन्नुभौ लोकावनुसञ्चरति" इति श्रुतौ विज्ञानमयस्य जीवस्य विज्ञानशब्दवाच्यया बुद्ध्या समानपरिमाणनिर्देशाद्घटाकाशवदवच्छिन्नत्वं प्रतीयते -
"एक एव तु भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत्" ।
इत्याभासत्वमवगम्यते तस्मात्सुलभैव ब्रह्मवादिनो जीवेश्वरव्यवस्था । जीवानां च परस्परमनेकजलपात्रस्थबहुसूर्यप्रतिबिम्बवद्व्यवहारव्यवस्था सुतरामुपपद्यते । तस्मात् - न कोऽपि दोषः - इति सिद्धम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां द्वितीयाध्यायस्य तृतीयः पादः ॥ ३ ॥
अत्र पादे आदितः
अधिकरणानि १७ ७८
सूत्राणि ५३ ३७०
(प्रथम इन्द्रियाणां परमात्मजन्यत्वाधिकरणे सूत्राणि - )
चतुर्थपादस्य प्रथमाधिकरणमारचयति -
किमिन्द्रयाण्यनादीनि सृज्यन्ते वा परात्मना ॥
सृष्टेः प्रागृषिनाम्नैषां सद्भावोक्तेरनादिता ॥ १ ॥
एकबुद्ध्या सर्वबुद्धेर्भौतिकत्वाज्जनिश्रुतेः ॥
उत्पद्यन्तेऽथ सद्भावः प्रागवान्तरसृष्टितः ॥ २ ॥
"ऋषयो वाव तेऽग्रे सदासीत् । (तदाहुः) के ते ऋषयः - इति । प्राणा वा ऋषयः" इति  श्रुत्या सृष्टेः पूर्वमिन्द्रियाणां सद्भावावगमादनादित्वं तेषाम् ॥
इति प्राप्ते, ब्रूमः - एकविज्ञानेन सर्वविज्ञानं तावदिन्द्रियाणामनुत्पत्तौ न घटते । तथा - "अन्नमयं हि सौम्य मनः । आपोमयः प्राणः । तेजोमयी वाक्" इति भूतकार्यत्वमिन्द्रियाणां श्रूयते ।
"एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च"
इति स्पष्टमेवेन्द्रियाणां जन्मश्रवणम् । यत्तु - सृष्टेः प्राक्सद्भाववाक्यम् । तदवान्तरसृष्टिविषयतया व्याख्येयम् । तस्मात् - इन्द्रियाणि परमात्मन उत्पद्यन्ते ॥
(द्वितीय इन्द्रियाणामेकादशत्वाधिकरणे सूत्रे - )
द्वितीयाधिकरणमारचयति -
सप्तैकादश वाऽक्षाणि सप्त प्राणा इति श्रुतेः ॥
सप्त स्युर्मूर्धनिष्ठेषु च्छिद्रेषु च विशेषणात् ॥ ३ ॥
अशीर्षण्यस्य हस्तादेरपि वेदे समीरणात् ॥
ज्ञेयान्येकादशाक्षाणि तत्तत्कार्यानुसारतः ॥ ४ ॥
सप्तैवेन्द्रियाणि । कुतः - "सप्त प्राणाः प्रभवन्ति" इति सामान्यश्रुतेः । "सप्तशीर्षण्याः प्राणाः" इति शिरोदतसप्तच्छिद्रनिष्ठत्वेन विशेषितत्वाच्च ॥
इति प्राप्ते, ब्रूमः - शिरोनिष्ठेभ्य इतराणि हस्तादीन्यपि वेदे समीर्यन्ते । "हस्तौ चाऽऽदातव्यं च, उपस्थश्चाऽनन्दयितव्यं च" इत्यादिना । तथाच वेदान्निश्चये सत्येकादशव्यापाराणां दर्शनश्रवणघ्राणास्वादनस्पर्शनाभिवदनादानगमनानन्दविसर्गध्यानानामुपलम्भात्तत्साधनत्वेन – 'इन्द्रियाण्येकादश' इत्यभ्युपगन्तव्यम् ॥
(तृतीये, इन्द्रियाणामणुत्वाधिकरणे सूत्रम् - )
तृतीयाधिकरणमारचयति -
व्यापीन्यणूनि वाऽक्षाणि साङ्ख्या व्यापित्वमूचिरे ॥
वृत्तिलाभस्तत्र तत्र देहे कर्मवशाद्भवेत् ॥ ५ ॥
देहस्थवृत्तिमद्भागेष्वेवाक्षत्वं समाप्यताम् ॥
उत्क्रान्त्यादिश्रुतेस्तानि ह्यणूनि स्युरदर्शनात् ॥ ६ ॥
'सर्वगतानामिन्द्रियाणां तत्तच्छरीरावच्छिन्नप्रदेशेषु तत्तज्जीवकर्मफलोपभोगाय वृत्तिलाभो भवति' इति यत्साङ्ख्यैरुक्तम् ।
तदयुक्तम् । कल्पनागौरवप्रसङ्गात् । देहावच्छिन्नवृत्तिमद्भागैरेवाशेषव्यवहारसिद्धौ किमनया वृत्तिरहितानां सर्वगतानामिन्द्रियाणां कल्पनया । किञ्च – श्रुतिरुत्क्रान्तिगत्यागतीर्जीवस्य प्रतिपादयति । ताश्च सर्वगतस्य जीवस्य न मुख्याः सम्भवन्ति - इति मुख्यत्वसिद्ध्यर्थमिन्द्रियोपाधिः स्वीकृतः । यदि सोऽप्युपाधिः सर्वगतः स्यात् , कुतस्तर्ह्युत्क्रान्त्यादयो मुख्याः सम्भवेयुः । तस्मात् - असर्वगतान्यक्षाणि । मध्यमपरिमाणेष्वेवादृश्यत्वविवक्षया सूत्रकारेणाणुशब्दः प्रयुक्तः ॥
(चतुर्थे प्राणस्य जन्यताधिकरणे सूत्रम् - )
चतुर्थाधिकरणमारचयति -
मुख्यः प्राणः स्यादनादिर्जायते वा न जायते ॥
आनीदिति प्राणचेष्टा प्राक्सृष्टेः श्रूयते यतः ॥ ७ ॥
आनीदिति ब्रह्मसत्त्वं प्रोक्तं वातनिषेधनात् ॥
एतस्माज्जायते प्राण इत्युक्तेरेष जायते ॥ ८ ॥
मुखबिले सञ्चरन्नुच्छ्वासकारी यो वायुः स प्राणः । सोऽनादिः । कुतः - "नासदासीत्" - इति सूक्ते - "आनीदवातम्"  इति 'आनीत्' शब्देन सृष्टेः प्राक्प्राणचेष्टाश्रवणात् ॥
इति प्राप्तेः, ब्रूमः - 'आनीत्' शब्दो न प्राणव्यापारं वक्ति, "अवातम्" इति तन्निषेधात् । किं तर्हि - ब्रह्मसत्त्वं ब्रूते, "सदेव सौम्येदमग्र आसीत्" इत्यादिभिः सृष्टिप्रागवस्थाप्रतिपादकश्रुत्यन्तरैः समानार्थत्वात् । "एतस्माज्जायते प्राणः" इति श्रुतिस्तु स्पष्टमेव प्राणजन्म प्रतिपादयति । तस्मात् - इन्द्रियवत्प्राणो जायते ॥
(पञ्चमे प्राणस्य तत्त्वान्तरताधिकरणे सूत्राणि - )
पञ्चमाधिकरणमारचयति -
वायुर्वाऽक्षक्रिया वाऽन्यो वा प्राणः श्रुतितोऽनिलः ॥
सामान्येन्द्रियवृत्तिर्वा साङ्ख्यैरेवमुदीरणात् ॥ ९ ॥
भाति प्राणो वायुनेति भेदोक्तेरेकताश्रुतिः ॥
वायुजत्वेन सामन्यवृत्तिर्नाक्षेष्वतोऽन्यता ॥ १० ॥
बाह्यवायुरेव वेणुरन्ध्रवन्मुखच्छिद्रे प्रविश्यावस्थितः प्राणनाम्ना व्यपदिश्यते । न तु प्राणो नाम किञ्चित्तत्त्वान्तरमस्ति । कुतः - "यः प्राणः स वायुः" इति श्रुतेः । अथवा - पञ्जरस्था यथा बहवः पक्षिणः स्वयं चलन्तः पञ्जरमपि चालयन्ति, एवमेकादशाक्षाणि स्वस्वव्यापारद्वारा देहं चेष्टयन्ते । तत्र देहचालनाख्यो योऽयं सर्वेन्द्रियसाधारणो व्यापारः, स प्राणो भविष्यति । तथाच साङ्ख्यैरुक्तम् -
"सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च" इति ।
तस्मात् - न तत्त्वान्तरं प्राणः ॥
इति प्राप्ते, ब्रूमः - "प्राण एव ब्रह्मणश्चतुर्थः पादः, स वायुना ज्योतिषा भाति (च तपति च ) इति" श्रुत्यन्तरे चतुष्पाद्ब्रह्मोपासनप्रसङ्गेनाऽऽध्यात्मिकप्राणस्याऽऽधिदैविकवायोश्चानुग्राह्यानुग्राहकरूपेण भेदः स्पष्टमेव निर्दिष्टः । अतः - "यः प्राणः स वायुः" इत्येकत्वश्रुतिः कार्यकरणयोरभेदवृत्त्या नेतव्या । यत्तु - साङ्ख्यैरुक्तम् । तदसत् , इन्द्रियाणां सामान्यवृत्त्यसम्भवात् । पक्षिणां तु चालनान्येकविधानि पञ्जरचालनस्यानुकूलानि, न तु तथेन्द्रियाणां दर्शनश्रवणगमनादिव्यापारा एकविधाः । नापि देहचालनानुकूलाः । तस्मात् - तत्त्वान्तरं प्राणः - इति परिशिष्यते ॥
(षष्ठे प्राणस्याणुत्वाधिकरणे सूत्रम् - )
षष्ठाधिकरणमारचयति -
प्राणोऽयं विभुरल्पो वा विभुः स्यात्प्लुष्युपक्रमे ॥
हिरण्यगर्भपर्यन्ते सर्वदेहे समोक्तितः ॥ ११ ॥
समष्टिव्यष्टिरूपेण विभुरेवाऽऽधिदैविकः ॥
आध्यात्मिकोऽल्पः प्राणः स्याददृश्यश्च यथेन्द्रियम् ॥ १२ ॥
प्लुषिर्नाम मशकादपि न्यूनकायः पुत्तिकाख्यो जीवः । तमारभ्य सर्वात्मकहिरण्यगर्भपर्यन्तेषु देहेषु तैस्तैर्देहैः समत्वं प्राणस्य श्रूयते - "समः प्लुषिणा, समो मशकेन समो नागेन, सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण" इति । तस्मात् - व्यापी प्राणः ।
इति प्राप्ते, ब्रूमः - आधिदैविकस्य हिरण्यगर्भप्राणस्य समष्टिरूपेण व्यष्टिरूपेण चावस्थानाद्विभुत्वमस्तु - "वायुरेव व्यष्टिः, वायुरेव समष्टिः" इति श्रुतेः । तदेव विभुत्वं "समः प्लुषिणा" इत्यादिश्रुतावुपासनार्थं प्रपञ्चितम् । आध्यात्मिकस्तु प्राण इन्द्रियवददृश्यः परिच्छिन्नश्च ॥
(सप्तमे, इन्द्रियाणां देवपरतन्त्रताधिकरणे सूत्राणि - )
सप्तमाधिकरणमारचयति -
स्वतन्त्रा देवतन्त्रा वा वागाद्याः स्युः स्वतन्त्रता ॥
नो चेद्वागादिजो भोगो देवानां स्यान्न चाऽऽत्मनः ॥ १३ ॥
श्रुतमग्न्यादितन्त्रत्वं भोगोऽग्न्यादेस्तु नोचितः ॥
देवदेहेषु सिद्धत्वाज्जीवो भुङ्क्ते स्वकर्मणा ॥ १४ ॥
वागादीन्यक्षाणि स्वस्वविषयस्वातन्त्र्येण प्रवर्तन्ते, न तु देवतापरतन्त्राणि । अन्यथा वागादिजन्यस्य भोगस्य देवानां भोक्तृत्वान्न जीवात्मनो भोगः स्यात् ॥
इति प्राप्ते, ब्रूमः - "अग्निर्वाग्भूत्वा मुखं प्राविशत्" इत्यादौ वागादीनामग्न्याद्यनुगृहीतत्वं श्रूयते । ततो देवतापरतन्त्रैवेन्द्रियवृत्तिः । न च – एतावता देवतानामत्र भोक्तृत्वम् , महापुण्यफलं देवत्वं प्राप्तानामधमभोगस्यानुचितत्वात् । देवतादेहेषु परमभोगस्य सिद्धत्वाच्च । मनुष्यादिजीवस्तु देवप्रेरितैरप्यक्षैरापादितं भोगं स्वकर्मफलतया भुङ्क्ते - इत्युपपद्यते । तस्मात् - देवतापरतन्त्राणीन्द्रियाणि ॥
(अष्टमे, इन्द्रियाणां प्राणात्तत्त्वान्तरत्वाधिकरणे सूत्राणि - )
अष्टमाधिकरणमारचयति -
प्राणस्य वृत्तयोऽक्षाणि प्राणात्तत्त्वान्तराणि वा ॥
तद्रूपत्वश्रुतेः प्राणनाम्नोक्तत्वाच्च वृत्तयः ॥ १५ ॥
श्रमाश्रमादिभेदोक्तेर्गोणे तद्रूपनामनी ॥
आलोचकत्वेनान्यानि प्राणो नेताऽक्षदेहयोः ॥ १६ ॥
वागादीन्यक्षाणि मुख्यप्राणवृत्तयो भवितुमर्हन्ति । कुतः - तेषां प्राणरूपत्वश्रवणात् । "हन्तास्यैव सर्वे रूपमसामेति, त एतस्यैव सर्वे रूपमभवन्" इति श्रुतेः । किञ्च – प्राणशब्देनैव तानि लोके व्यवह्नियन्ते - 'म्रियमाणस्य नाद्यापि प्राणानिर्गच्छन्ति' इत्यादौ । श्रुतिश्च वागादीनां प्राणनामकतामाह – "न वै वाचः, न चक्षूंषि, न श्रोत्राणि, न मनांसि, इत्याचक्षते । प्राणा इत्येवाऽऽचक्षते" इति तस्मात् - न प्राणादन्यानि तत्त्वानि ॥
इति प्राप्ते, ब्रूमः - "तानि मृत्युः श्रमो भूत्वोपयेमे । तस्माच्छ्राम्यत्येव वाक्" इत्यादिना वागादीनां स्वस्वविषयेषु श्रान्तिमभिधाय "अथेममेव नाऽऽप्नोत् , योऽयं मध्यमः प्राणः, यः सञ्चरंश्चासञ्चरंश्च न व्यथते" इति प्राणस्य स्वव्यापारे श्रान्त्यभावमाह । अयमेको भेदः । तथा - प्राणसंवादे वागादिनिर्गमनप्रवेशयोर्देहस्य मरणोत्थानाभावमभिधाय प्राणनिर्गमनप्रवेशयोर्मरणोत्थाने दर्शयति । अत एवमादिभेदोक्तेर्वागादीनां प्राणरूपत्वं प्राणनामत्वं च गौणम् । भृत्यन्यायेन प्राणानुवर्तित्वात् । व्यवहारभेदश्च भूयानुपलभ्यते । स्वं स्वं विषयं परिच्छिद्याऽऽलोचकानीन्द्रियाणि, प्राणस्त्वक्षाणां देहस्य च नेता । तस्मात् - बहुवैलक्षण्यात्प्राणात्तत्त्वान्तराणीन्द्रियाणि ॥
(नवमे, ईश्वरस्यैव नामरूपव्याकर्तृत्वाधिकरणे सूत्राणि - )
नवमाधिकरणमारचयति -
नामरूपव्याकरणे जीवः कर्ताऽथवेश्वरः ॥
अनेन जीवेनेत्युक्तेर्व्याकर्ता जीव इष्यते ॥ १७ ॥
जीवान्वयः प्रवेशेन संनिधेः सर्वसर्जने ॥
जीवोऽशक्तः शक्त ईश उत्तमोक्तिस्तथेक्षितुः ॥ १८ ॥
ईश्वरेण पञ्चभूतेषु सृष्टेषु भौतिकयोर्दृश्यमानयोर्महीधरादिनामरूपयोर्जीव एव स्रष्टा स्यात् । कुतः - "अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति जीवरूपस्यैव सृष्टावन्वयश्रवणात् ॥
इति प्राप्ते, ब्रूमः - "जीवेनानुप्रविश्य" इति प्रवेशेनैव जीवोऽन्वेति संनिहितत्वात् । 'जीवेन व्याकरवाणि' इत्युक्तौ व्यवहितान्वयः स्यात् । नहि जीवस्य गिरिनदीनिर्माणे शक्तिरस्ति । ईश्वरस्तु सर्वशक्तियुक्तः "पराऽस्य शक्तिर्विविधैव श्रूयते" इति श्रवणात् । किञ्च – "व्याकरवाणि" इत्युत्तमपुरुषोऽपीश्वरपक्षे समञ्जसः । तस्मात् - ईश्वर एव नामरूपयोः स्रष्टा । कथं तर्हि - घटपटादौ कुलालादेर्निर्मातृत्वम् । 'ईश्वरप्रेरणात्' इति ब्रूमः । तस्मात् - ईश्वर एव सर्वकर्ता - इति सिद्धम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां द्वितीयाध्यायस्य चतुर्थः पादः ॥ ४ ॥
॥ इति द्वितीयोऽध्यायः समाप्तः ॥ २ ॥
अत्र पादे आदितः
अधिकरणानि ९ ८७
सूत्राणि २२ ३९२
(प्रथमे जीवस्य भूतसूक्ष्मवेष्टितस्यैव परलोकगमनागमनाधिकरणे सूत्राणि - )
तृतीयाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति -
अवेष्टितो वेष्टितो वा भूतसूक्ष्मैः पुमान्व्रजेत् ॥
भूतानां सुलभत्वेन यात्यवेष्टित एव सः ॥ १ ॥
बीजानां दुर्लभत्वेन निराधारेन्द्रियागतेः ॥
पञ्चमाहुतितोक्तेश्च जीवस्तैर्याति वेष्टितः ॥ २ ॥
पूर्वपादप्रतिपादितप्राणोपाधिको जीवः शरीरान्तरप्राप्तिवेलायामितो निर्गच्छन्भाविशरीरबीजैः सूक्ष्मभूतैरवेष्टितो गच्छति, पञ्चभूतानां सर्वत्र सुलभत्वेनेतो नयनस्य निरर्थकत्वात् ॥
इति प्राप्ते, ब्रूमः - भूतमात्रस्य सुलभत्वेऽपि देहबीजानि न सर्वत्र सूलभानि । तस्मात् - इतो नेतव्यानि । किञ्च जीवोपाधिभूतेन्द्रियाणां भूताधारमन्तरेण परलोकगमनं न सम्भवति, जीवदशायामदर्शनात् । श्रुतिश्चैवमाह – "पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति" इति । अस्या अयमर्थः - द्युलोकपर्जन्यपृथिवीपुरुषयोषितः पञ्च पदार्था उपासनायामग्नित्वेन परिकल्पिताः । तेष्वग्निषु स्वर्गाय गच्छन्पुनरागच्छंश्च जीव आहुतित्वेन परिकल्पितः । इष्टापूर्तकारी जीवः स्वर्गमारुह्योपभोगेन कर्मणि क्षीणे पर्जन्ये पतित्वा वृष्टिरूपेण भूमिं प्राप्य, अन्नद्वारेण पुरुषं प्राप्य, रेतोद्वारेण योषितं प्रविश्य शरीरं गृह्णाति । ततोऽपशब्दोपलक्षितानि देहबीजानि पञ्च भूतानि जीवेन सह द्युलोकादिपञ्चस्थानेषु गत्वा पञ्चमस्थाने शरीरभावं प्राप्य पुरुषशब्दवाच्यानि भवन्ति - इति । तस्मात् - बीजैर्वेष्टित एव परलोकं गच्छति ॥  
(द्वितीये स्वर्गादरोहतो जीवस्य सानुशयत्वाधिकरणे सूत्राणि - )
द्वितीयाधिकरणमारचयति -
स्वर्गावरोही क्षीणानुशयः सानुशयोऽथवा ॥
यावत्सम्पातवचनात्क्षीणानुशय इष्यते ॥ ३ ॥
जातमात्रस्य भोगित्वादैकभव्ये विरोधतः ॥
चरणश्रुतितः सानुशयः कर्मान्तरैरयम् ॥ ४ ॥
स्वर्गमुपभुज्य ततोऽवरोहन्पुरुषो निरनुशय इहाऽऽगच्छति । अनुशयो नाम कर्मशेषः 'जीवमनुशेते' इति व्युत्पत्तेः । न च – स्वर्गादवरोहतोऽनुशयः सम्भवति, अनुशयफलस्य सर्वस्य तत्रैवोपभुक्तत्वात् । अत एवावरोहविषया श्रुतिः - "यावत्सम्पातमुषित्वाऽथैतमेवाध्वानं पुनर्निवर्तते" इत्याह । 'सम्पतत्यनेन कर्मणा स्वर्गम्' इति सम्पातः कर्मसमूहः । सम्पातमनतिक्रम्य यावत्सम्पातं निःशेषं कर्मफलं भोक्तुं तत्रोषित्वेत्यर्थः । तस्मात् - कर्मशेषरहितोऽवरोहति ॥
इति प्राप्ते, ब्रूमः - स्वर्गार्थमनुष्ठितस्य कर्मणः साकल्येनोपभोगेऽप्यनुपभुक्तानि सञ्चितानि पुण्यपापानि बहून्यस्य विद्यन्ते । अन्यथा - सद्यःसमुत्पन्नस्य बालस्येह जन्मन्यनुष्ठितयोर्धर्माधर्मयोरभावात्सुखदुःखोपभोगो न स्यात् । यत्त्वत्र कैश्चिदुच्यते - एकस्मिञ्जन्मन्यनुष्ठितः कर्मसमूह उत्तरस्मिन्नेव जन्मन्युपभोगेन क्षीयते - इति । तदसत् , इन्द्रादिपदप्रापकाणामश्वमेधादीनाम् , विड्वराहादिदेहप्रापकाणां पापानां च युगपदुपभोगासम्भवेन 'ऐकभविकः कर्मानुशयः' इति मतस्य विरुद्धत्वात् । ततश्चैकस्मिञ्जन्मन्यनुष्ठितानां मध्ये कस्मिंश्चिज्ज्योतिष्टोमादिकर्मणि भुक्तेऽपि कुतो न कर्मान्तराण्यवशिष्येरन् । यावत्सम्पातशब्दश्च स्वर्गप्रदकर्म विषयः, नत्वितरकर्मविषयः । श्रुतिश्च स्वर्गादवरुह्य पञ्चम्यामाहुतौ शरीरं गृह्णतां नपुरुषाणां तद्धेत्वोः पुण्यपापयोः सद्भावं दर्शयति - "य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा, क्षत्रिययोनिं वा वैश्ययोनिं वा, अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्वयोनिं वा, शूकरयोनिं वा चाण्डालयोनिं" वा इति । रमणीयचरणाः सुकृतकर्माणः, कपूयचरणाः पापकर्माणः 'अभ्याशोहयत्' इत्यव्ययसमुदायस्य क्षिप्रत्वमर्थः । तदेवं - सानुशया अवरोहन्ति - इति स्थितम् ॥
(तृतीये पापिनां स्वर्गे गत्यभावाधिकरणे सूत्राणि - )
तृतीयाधिकरणमारचयति -
चन्द्रं याति न वा पापी ते सर्व इति वाक्यतः ॥
पञ्चमाहुतिलाभार्थं भोगाभावेऽपि यात्यसौ ॥ ५ ॥
भोगार्थमेव गमनमाहुतिर्व्यभिचारिणी ॥
सर्वश्रुतिः सुकृतिनां, याम्ये पापिगतिः श्रुता ॥ ६ ॥
"ये वै के चास्माल्लोकात्प्रयन्ति, चन्द्रमसमेव ते सर्वे गच्छन्ति" इति श्रवणाच्चन्द्रलोकाख्ये स्वर्गे पापिनोऽपि गतिरस्ति । यद्यपि - पापिनस्तत्र भोगो न सम्भवति । तथाऽपि पुनरागत्य शरीरग्रहणे पञ्चमाहुतिलाभाय स्वर्गगतिरभ्युपेया ॥
इति प्राप्ते, ब्रूमः - भोगार्थमेव हि स्वर्गगमनम् । न पञ्चमाहुतिलाभार्थम् , पञ्चमाहुतेर्व्यभिचारित्वात् । द्रोणादीनां योषिदाहुतेरभावात् , सीतादीनां पुरुषाहुतेरप्यभावात् । 'ते सर्वे' इति सर्व श्रुतिस्तु सुकृतिविषया । पापिनां तु यमलोके गतिः श्रुता - "वैवस्वतं सङ्गमनं जनानां यमं राजानं हविषा दुवस्यत" इति । पापजनैर्गन्तव्यं यमं प्रीणयत इत्यर्थः । तस्मात् - न पापिनां स्वर्गे गतिः ॥
(चतुर्थे स्वर्गावरोहे जीवस्याऽऽकाशादितुल्यत्वाधिकरणे सूत्राणि - )
चतुर्थाधिकरणमारचयति -
वियदादिस्वरूपत्वं तत्साम्यं वाऽवरोहिणः ॥
वायुर्भूत्वेत्यादिवाक्यात्तत्तद्भावं प्रपद्यते ॥ ७ ॥
स्ववत्सूक्ष्मो वायुवशो युक्तो धूमादिभिर्भवेत् ॥
अन्यस्यान्यस्वरूपत्वं न मुख्यमुपपद्यते ॥ ८ ॥
स्वर्गादवरोहप्रकार एवं श्रूयते - "अथैतमेवाध्वानं पुनर्निवर्तते यथेतमाकाशम् , आकाशाद्वायुम् , वायुर्भूत्वा धूमो भवति, धूमो भूत्वाऽब्भ्रं भवति, अब्भ्रं भूत्वा मेघो भवति, मेघो भूत्वा प्रवर्षति" इति । यथेतं यथागतं तथेत्यर्थः । अत्र स्वर्गादवरोहतो जीवस्याऽऽकाशादिस्वरूपत्वं भवति, 'वायुर्भूत्वा' इति तत्तद्भावप्रतिपत्तेः श्रुतत्वात् ॥
इति प्राप्ते, ब्रूमः - अन्यस्यान्यस्वरूपत्वासम्भवादाकाशप्रतिपत्तिर्नामाऽऽकाशवत्सौक्ष्म्यं रूपं विवक्षितम् । वायुभावो वायुवशता । धूमादिभावो धूमादिभिः सम्पर्कः - इति निर्णयः ॥
(पञ्चमे स्वर्गादवरोहतां त्वराविलम्बाधिकरणे सूत्रम् - )
पञ्चमाधिकरणमारचयति -
व्रीह्यादेः प्राग्विलम्बेन त्वरया वाऽवरोहति ॥
तत्रानियम एव स्यान्नियामकविवर्जनात् ॥ ९ ॥
दुःखं व्रीह्यादिनिर्याणमिति तत्र विशेषितः ॥
विलम्बस्तेन पूर्वत्र त्वराऽर्थादवसीयते ॥ १० ॥
प्रवर्षणानन्तरं व्रीह्यादिभाव आम्नायते - "त इह व्रीहियवा औषधिवनस्पतयस्तिलमाषा इति जायन्ते" इति । प्रागेतस्माद् व्रीह्यादिभावादाकाशादौ विलम्बत्वरयोर्नियामकाभावादनियतिः ॥
इति प्राप्ते, ब्रूमः - व्रीह्यादिभावमभिधायानन्तरम् "अतो वै खलु दुर्निष्प्रपतरम्" इति 'व्रीह्यादिभावान्निर्गमनं दुःशकम्' इति ब्रुवती श्रुतिर्व्रीह्यादौ विलम्बनं विशेषयति । ततोऽर्थात् - 'पूर्वं त्वरा' इत्यवसीयते ॥
(षष्ठे स्वर्गादवरोहतां व्रीह्यादौ संश्लेषाधिकरणे सूत्राणि - )
षष्ठाधिकरणमारचयति -
व्रीह्यादौ जन्म तेषां स्यात्संश्लोषो वा जनिर्भवेत् ॥
जायन्त इति मुख्यत्वात्पशुहिंसादिपापतः ॥ ११ ॥
वैधान्न पापसंश्लेषः कर्मव्यापृत्यनुक्तितः ॥
श्वविप्रादौ मुख्यजनौ चरणव्यापृतिः श्रुता ॥ १२ ॥
आकाशादाविव व्रीह्यादौ न संश्लेषमात्रम् । किन्तु - व्रीह्यादिरूपेण मुख्यं जन्मविवक्षितम् , "जायन्ते" इति श्रवणात् । न च – स्वर्गे सुकृतफलमनुभूयावरोहतः पापफलरूपस्य स्थावरजन्मनोऽसम्भवः, तद्धेतोः पशुहिंसादेर्विद्यमानत्वात् । तस्मात् - मुख्यं जन्म ॥
इति प्राप्ते, ब्रूमः - वैधत्वान्न पशुहिंसादितः पापम् । अतः "जायन्ते" इति श्रुत्या संश्लेषमात्रं विवक्षितम् । न तु मुख्यं जन्म, कर्मव्यापारानभिधानात् । यत्र तु मुख्यं जन्म व्यवस्थितम् , तत्र कर्मव्यापारमभिधत्ते - "रमणीयचरणाः, कपूयचरणाः"  इति । तस्मात् - स्वर्गादवरोहतां व्रीह्यादौ संश्लेषमात्रम् - इति स्थितम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां तृतीयाध्यायस्य प्रथमः पादः ॥ १ ॥
अत्र पादे आदितः
अधिकरणानि ६ ९३
सूत्राणि २७ ३१९
(प्रथमे स्वप्नसृष्टेर्मिथ्यात्वाधिकरणे सूत्राणि - )
द्वितीयपादे प्रथमाधिकरणमारचयति -
सत्या मिथ्याऽथवा स्वप्नसृष्टिः, सत्या श्रुतीरणात् ॥
जाग्रद्देशाविशिष्टत्वादीश्वरेणैव निर्मिता ॥ १ ॥
देशकालाद्यनौचित्याद्बाधितत्वाच्च सा मृषा ॥
अभावोक्तेर्द्वैतमात्रासाम्याज्जीवानुवादतः ॥ २ ॥
"अथ रथान् , रथयोगान् , पथः सृजते" इति श्रुत्या स्वप्ने रथादीनां सृष्टिरीरिता । अतो वियदादिसृष्टिवद्व्यवहारदशायां सत्या भवितुमर्हति । न च – जाग्रद्देशस्य स्वप्नदेशस्य च कञ्चिद्विशेषं पश्यामः । तत्काले भोजनादीनां तृप्त्याद्यर्थक्रियाकारित्वात् । अतो - विमता सृष्टिः सत्या, ईश्वरकर्तृवात् , वियदादिसृष्टिवत् ॥
इति प्राप्ते, ब्रूमः - स्वप्नसृष्टिर्मृषा । कुतः - तदुचितदेशकालाद्यसम्भवात् । न हि केशसहस्रांशपरिमितनाडीमध्ये गिरिनदीसमुद्रादीनामुचितो देशोऽस्ति, महानिशीथे शयानस्य सूर्यग्रहणोचितः कालोऽस्ति । नापि - अनुपनीतस्य बालस्य पुत्रोत्सवादिहर्षनिमित्तान्युचितानि । किञ्च   - स्वप्नोपलब्धानां पदार्थानां स्वप्न एव बाधो दृश्यते - कदाचित्तरुत्वेनावसीयमानः पदार्थस्तदैव गिरित्वेनावसितो भवति । यदुक्तम् - 'स्वप्नसृष्टिं श्रुतिर्ब्रूते' इति । तत्र साऽपि श्रुतिरभावपूर्विकामेव सृष्टिमाह – "न तत्र रथाः, न रथयोगाः, न पन्थानो भवन्ति । अथ रथान् , रथयोगान् , पथः सृजते" इति । अतो 'वस्तुतोऽसन्तो रथाद्याः शुक्तिकारजतवदवभासन्ते" इति श्रुतेरभिप्रायः । यदपि - जाग्रत्साम्यमुक्तम् । तदप्यप्रयोजकम् , अनुचितदेशकालादेर्भूयसो वैषम्यस्योक्तत्वात् । यदपि - ईश्वरनिर्मितत्वमुक्तम् । तदप्यसत् , "य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः" इति जीवस्यैव स्वप्ननिर्मातृत्वेन श्रुत्याऽनूद्यमानत्वात् । तस्मात् - स्वप्नसृष्टिर्मृषा ॥
(द्वितीये सुषुप्तौ जीवस्य हृत्स्थब्रह्मणैक्याधिकरणे सूत्रे - )
द्वितीयाधिकरणमारचयति -
नाडीपुरीतद्ब्रह्माणि विकल्प्यन्ते सुषुप्तये ॥
समुच्चितानि वैकार्थ्याद्विकल्प्यन्ते यवादिवत् ॥ ३ ॥
समुच्चितानि नाडीभिरूपसृप्य पुरीतति ॥
हृत्स्थे ब्रह्मणि यात्यैक्यं विकल्पे त्वष्टदोषता ॥ ४ ॥
"आसु तदा नाडीषु सृप्तो भवति" इति श्रुतौ सुषुप्तिकाले नाडीप्रवेशो गम्यते "ताभिः प्रत्यवसृप्य पुरीतति शेते" इति श्रुतौ पुरीतति तदाश्रितत्वं प्रतीयते । "य एषोऽन्तर्हृदय आकशस्तस्मिञ्छेते" इति श्रुत्यन्तरादाकाशशब्दवाच्यब्रह्माश्रितत्वं प्रतीयते । तान्येतानि नाड्यादिस्थानानि विकल्पितानि भवितुमर्हन्ति, एकप्रयोजनत्वात् । यथा "व्रीहिभिर्यजेत, यवैर्यजेत" इत्यत्र पुरोडाशनिष्पादकत्वस्य प्रयोजनस्यैकत्वेन विकल्प आश्रितः । तथा - अत्रापि सुषुप्त्याख्यं प्रयोजनमेकम् । तस्मात् - 'कदाचित्पुरीतति स्वपिति, कदाचिन्नाडीषु स्वपिति, कदाचिद्ब्रह्मणि' इति नाड्यादीनां विकल्पः ॥
इति प्राप्ते, ब्रूमः - एकप्रयोजनत्वमसिद्धम् । पृथगुपयोगस्य सुवचत्वात् । तथाहि - नाड्यस्तावच्चक्षुरादिषु सञ्चरतो जीवस्य हृदयनिष्ठं ब्रह्म गन्तुं मार्गभूता भविष्यन्ति । अत एव श्रुत्यन्तरे "ताभिः प्रत्यवसृप्य" इति तृतीयया साधनत्वं नाडीनां श्रुतम् । हृदयवेष्टनरूपं तु पुरीतत्प्रासादवदावरकं भविष्यति । ब्रह्म तु मञ्चकवदाधारः । अतो यथा द्वारेण प्रविश्य प्रासादे पर्यङ्के शेते, तथा नाडीभिः प्रत्यवसृप्य पुरीतति ब्रह्मणि जीवः शयिष्यते, इत्युपकारभेदान्नाड्यादीनां समुच्चयः । सुषुप्तौ ब्रह्मणि जीवावस्थाने कुत आधाराधेयभावो न प्रतिभाति - इति चेत् । 'एकीभावात्' इति ब्रूमः । यथा - सोदककुम्भस्तडागजले प्रक्षिप्तो मग्नो न पृथग्भाति, तथा - अन्तः करणोपाधिको जीव आवरकाज्ञानसहिते ब्रह्मणि मग्नत्वान्न पृथगवभासते । अत एव श्रुत्यन्तरे सुषुप्तौ जीवस्य ब्रह्मणा सह तादात्म्यप्रतिपत्तिमाह – "सता सोम्य तदा सम्पन्नो भवति" इति । यस्तु विकल्पस्त्वयोक्तः । सोऽष्टदोषग्रस्तत्वादनुपपन्नः । तथाहि - यदा जीवो नाडीषु सुप्तो भवति, तदा पुरीतद्ब्रह्मवाक्ययोः प्राप्तं प्रामाण्यं परित्यक्तव्यं स्यात् , अप्राप्तं चाप्रामाण्यं स्वीक्रियेत । यदा - पुनः पुरीतद्बह्मणोः शेते, तदा पुरीतद्ब्रह्मवाक्ययोः पूर्वत्यक्तं प्रामाण्यं स्वीक्रियेत, पूर्वं स्वीकृतं चाप्रामाण्यं परित्यज्येत, इति प्राप्तपरित्यागः, अप्राप्तस्वीकारः, त्यक्तस्वीकारः, स्वीकृतपरित्यागश्च, इति दोषचतुष्टयं पुरीतद्ब्रह्मवाक्यकोटौ । तथा नाडीवाक्यकोट्यामपि दोषचतुष्टये योजिते सत्यष्टौ दोषाः सम्पद्यन्ते । तस्मात् - समुच्चय एव ग्राह्यः, नतु विकल्पः ॥
(तृतीये सुप्तस्यैव जागरणाधिकरणे सूत्रम् - )
तृतीयाधिकरणमारचयति -
यः कोऽप्यनियमेनात्र बुध्यते सुप्त एव वा ॥
उदबिन्दुरिवाशक्तेर्नियन्तुं कोऽपि बुध्यते ॥ ५ ॥
कर्माविद्यापरिच्छेदादुदबिन्दुविलक्षणः ॥
स एव बुध्यते शास्त्रात्तदुपाधेः पुनर्भवात् ॥ ६ ॥
यथा समुद्रे प्रक्षिप्तो (यो) जलबिन्दुः, स एव नियमेन पुनरुद्धर्तुमशक्यः । तथा सुषुप्तौ ब्रह्म प्राप्तो (यो) जीवः, स एव बुध्यत इति नियन्तुमशक्यत्वात् - यः कोऽपि बुध्यते ।
इति प्राप्ते, ब्रूमः - विषम उपन्यासः । 'चिद्रूपो जीवः कर्माविद्यावेष्टितो ब्रह्मणि निमज्जति । उदबिन्दुस्त्ववेष्टितः' इति वैषम्यम् । यथा गङ्गोदकपरिपूर्णः पिहितद्वारः काञ्चनकुम्भः समुद्रे निक्षिप्तः पुनरुद्धियते, तत्रत्यं गङ्गाजलं तदेव पुनर्विवेक्तुं शक्यते, तथा स एव जीवः प्रतिबुध्यताम् । अत एव श्रुतिराह – "त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तत्तदा भवन्ति" इति । 'व्याघ्रादयो ये जीवाः सषुप्तेः पूर्वं यच्छरीरं प्राप्य वर्तन्ते, त एव जीवाः सुषुप्तेरुपरि प्रबुध्यमानास्तदेव शरीरं प्राप्नुवन्ति' इत्यर्थः न च – सुषुप्तौ ब्रह्म प्राप्तस्य जीवस्य मुक्तवत्पुनरुद्भवानुपपत्तिः, अवच्छेदकस्योपाधेः सत्त्वेन तदुद्भवे जीवोद्भवसम्भवात् । तस्मात् - यः सुप्तः स एव प्रतिबुध्यते ॥
(चतुर्थे मूर्छाया अवस्थान्तरताधिकरणे सूत्रम् - )
चतुर्थाधिकरणमारचयति -
किं मूर्छैका जाग्रदादौ किंवाऽवस्थान्तरं भवेत् ॥
अन्याऽवस्था न प्रसिद्धा तेनैका जाग्रदादिषु ॥ ७ ॥
न जाग्रत्स्वप्नयोरेका द्वैताभानान्न सुप्तता ॥
मुखादिविकृतेस्तेनावस्थाऽन्या लोकसंमता ॥ ८ ॥
जाग्रत्स्वप्नसुषुप्तिभ्योऽन्यस्या अवस्थाया अप्रसिद्धत्वान्मूर्छाया जाग्रदादावन्तर्भावः ॥
इति प्राप्ते, ब्रूमः - परिशेषादवस्थान्तरमभ्युपेयम् । न तावज्जाग्रत्स्वप्नयोरन्तर्भावः द्वैतप्रतीत्यभावात् । नापि सुषुप्तौ, विलक्षणत्वात् । सुप्तः पुमान्प्रसन्नवदनः समश्वासो निष्कम्पशरीरो भवति, मूर्छितस्तु विकृतमुखो विषमश्वासः शरीरकम्पादियुक्तः । यद्यपि जाग्रदादिवद्दैनन्दिनत्वाभावान्न मूर्छाया बालकादिषु प्रसिद्धिरस्ति, तथाऽपि कादाचित्कीं मूर्छावस्थां विज्ञाय वृद्धाश्चिकित्सन्ते । तस्मात् - अन्येयमवस्था ॥
तदेवमधिकरणचतुष्टयेन त्वम्पदार्थः शोधितः । तत्र स्वप्नसृष्टेर्मिथ्यात्वेन सुखदुःखकर्तृत्वाद्यवभासेऽपि जीवोऽसङ्ग एवेति शोधितम् । सुषुप्तौ ब्रह्मैक्येन तदेवासङ्गत्वमनुभावितम् । तस्यैव पुनः प्रतिबोधेनानित्यत्वाशङ्का निराकृता । मूर्छाविचारेण श्वासादिसर्वव्यवहारलोपेऽपि मरणे जीवनाशो नाऽऽशङ्कनीयः इति दर्शितम् ॥
(पञ्चमे ब्रह्मणो नीरूपत्वाधिकरणे सूत्राणि - )
पञ्चमाधिकरणमारचयति -
ब्रह्म किं रूपि चारूपं भवेन्नीरूपमेव वा ॥
द्विविधश्रुतिसद्भावाद्ब्रह्म स्यादुभयात्मकम् ॥ ९ ॥
नीरूपमेव वेदान्तैः प्रतिपाद्यमपूर्वतः ॥
रूपं त्वनूद्यते भ्रान्तमुभयत्वं विरुध्यते ॥ १० ॥
"तदेतच्चतुष्पाद्ब्रह्म" इत्यादिश्रुतयो रूपवद्ब्रह्म प्रतिपादयन्ति । "अस्थूलमनणु" - इत्यादिश्रुतयो नीरूपम् । तस्मात् - वस्तुत उभयात्मकं ब्रह्म ॥
इति प्राप्ते, ब्रूमः - नीरूपमेव शास्त्रप्रतिपाद्यम् , मानान्तरासिद्धत्वात् । जगत्कर्तृत्वादिरूपयुक्तं तु ब्रह्म 'क्षित्यादिकं सकर्तृकं कार्यत्वात्' इत्यनुमानेनाप्यवगन्तुं शक्यते । अत एवोपासनायानूद्यते, न तु तात्पर्येण प्रतिपाद्यते । न च - अनुमानशास्त्रसिद्धयोरुभयोर्वास्तवत्वम् , एकस्मिन्वस्तुनि सरूपत्वनीरूपत्वयोर्विरुद्धत्वात् । तस्मात् - अतात्पर्यविषयस्य सरूपत्वस्य भ्रान्तत्वान्नीरूपमेव वस्तुतो ब्रह्म ॥
(षष्ठे ब्रह्मणो निराकरणाविषयत्वाधिकरणे सूत्राणि - )
षष्ठाधिकरणमारचयति -
ब्रह्मापि नेति नेतीति निषिद्धमथवा न हि ॥
द्विरुक्त्या ब्रह्मजगती निषिध्येते उभे अपि ॥ ११ ॥
वीप्सेयमितिशब्दोक्ता सर्वदृश्यनिषिद्धये ॥
अनिदं सत्यसत्यं च ब्रह्मैकं शिष्यतेऽवधिः ॥ १२ ॥
"द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च" इत्येतस्मिन्ब्राह्मणे महता प्रबन्धेन पृथिव्यप्तेजोलक्षणं र्मूतरूपम्, वाय्वाकाशलक्षणममूर्तरूपं प्रपञ्च्य तदन्ते ब्रह्मोपदेष्टुमिदमुक्तम् - "अथात आदेशो नेति नेति" इति । अस्यायमर्थः - 'अथ रूपद्वयकथनानन्तरमरूपिणो ब्रह्मणो वक्तव्यत्वात् 'नेति, नेति' इत्ययं ब्रह्मोपदेशः' इति । तत्र पूर्वपक्षी मन्यते - प्रथमनेतिशब्देन जगत एकस्यैव निषेध्यत्वे द्वितीयो 'नेति' शब्दो निरर्थकः स्यात् । अतो द्वितीयेन ब्रह्मापि निषिध्यते ॥
इति प्राप्ते, ब्रमः - न तावद्वितीयस्य निषेधस्य वैयर्थ्यम् , वीप्सार्थत्वात् । सत्यां च वीप्सायां यद्यद्दृृश्यते, इति शब्दनिर्देशार्हं च, तत्सर्वं ब्रह्म न भवति - इति निषिद्धं भविष्यति । विना तु वीप्सामेकेन नकारेण मूर्तामूर्तयोः प्रकृतत्वेनेतिशब्दनिर्देशार्हयोर्निषेधे सति मूर्ताद्यभावस्य मूलाज्ञानस्य चानिषिद्धत्वात्तयोर्ब्रह्मत्वं प्रसज्येत । ननु - सत्यामपि वीप्सायामस्त्येव दोषः, वीप्साया निरङ्कुशत्वाद्‌ब्रह्मापि निषिध्यते - इति । तन्न, ब्रह्मणो दृश्यत्वाभावेन निषेध्यसमर्पकेतिशब्दानर्हत्वात् ।  किञ्च – "अथात आदेशः" इति महता संभ्रमेण ब्रह्मोपदेष्टुं प्रतिज्ञाय तदेव ब्रह्म निषेधन्ती श्रुतिः कथं न व्याहन्येत । वाक्यशेषश्च न ब्रह्मनिषेधे सङ्गच्छते । वाक्यशेषे च "अथ नामधेयं सत्यस्य सत्यम्" इत्यादिना विवक्षितस्य ब्रह्मणो लौकिकसत्याद्गिरिनदीसमुद्रादेरधिकमात्यन्तिकं सत्यत्वं सूचयितुं नाम निर्दिष्टम् । सर्वनिषेधपक्षे सर्वमप्येतत्कदर्थितं स्यात् । तस्मात् - न ब्रह्म निषिध्यते ॥
(सप्तमे ब्रह्मातिरिक्तवस्तुनिराकरणाधिकरणे सूत्राणि - )
सप्तमाधिकरणमारचयति -
वस्त्वन्यद्ब्रह्मणो नो वा विद्यते ब्रह्मणोऽधिकम् ॥
सेतुत्वोन्मानवत्त्वाच्च सम्बन्धाद्भेदवत्त्वतः ॥ १३ ॥
धारणात्सेतुतोन्मानमुपास्त्यै भेदसङ्गती ॥
उपाध्युद्भवनाशाभ्यां नान्यदन्यनिषेधतः ॥ १४ ॥
यदेतद्ब्रह्म "नेति नेति" इति दृश्यप्रतिषेधेन व्यवस्थापितम् , तस्मादपि ब्रह्मणोऽन्यद्वस्त्वस्ति - इत्यभ्युपगन्तव्यम् । कुतः - सेतुत्वादिव्यपदेशेभ्यः । "अथ य आत्मा स सेतुर्विधृतिः" इति सेतुत्वं व्यपदिश्यते । तत्र यथा लोके पारावारवाञ्जलस्य विधारकः सेतुः, तं च सेतुं तीर्त्वा द्वितीयं जाङ्गलं प्रतिपद्यते । तथा - ब्रह्मणोऽपि सेतुत्वेन जगद्विधारकत्वाद्ब्रह्म तीर्त्वा गन्तव्येनान्येन केनचिद्भवितव्यम् । तथा - उन्मानव्यपदेशोऽपि ब्रह्मणः श्रूयते - "चतुष्पाद्ब्रह्म, षोडशकलं ब्रह्म" इति । तच्चोन्मानं सद्वितीये गवादौ दृष्टचरम् , न त्वद्वितीये कुत्रचित् । तथा - सम्बन्धव्यपदेशोऽपि ब्रह्मणः श्रूयते - "सता सोम्य तदा सम्पन्नो भवति" इति । स च सम्बन्धः सद्रूपाद्ब्रह्मणोऽन्यस्य विद्यमानतायामवकल्प्यते । तथा - "आत्मा वा अरे द्रष्टव्यः" इति द्रष्टृद्रष्टव्यभेदव्यपदेशोऽपि । तस्मात् - नाद्वितीयं ब्रह्म ॥
इति प्राप्ते, ब्रूमः - न तावद्ब्रह्मणः सेतुत्वं मुख्यं सम्भवति, मृद्दारुमयत्वप्रसङ्गात्   । केनचित्सेतुसामान्येन सेतुत्वविवक्षायां विधारकत्वमात्रं विवक्षितम् । न तु - सद्वितीयत्वम् , "सेतुर्विधृतिः" इति श्रवणात् । उन्मानं तूपास्त्यै व्यपदिश्यते, तत्प्रकरणत्वात् । न तु तत्त्वावबोधार्थम् । भेदव्यपदेशश्चोपाध्युद्भवमपेक्ष्य घटाकाशमहाकाशवदुपपद्यते । सम्बन्धव्यपदेशश्चोपाधिनाशमपेक्ष्य घटभङ्गे घटाकाशमहाकाशवदुपचर्यते । तस्मात् - ब्रह्मव्यतिरिक्तवस्तुसाधकहेतूनामन्यथासिद्धत्वात् "एकमेवाद्वितीयं ब्रह्म" इत्यन्यवस्तुनिषेधाच्चाद्वितीयमेव ब्रह्म ॥
(अष्टमे कर्माराधितेश्वरस्यैव फलदातृत्वाधिकरणे सूत्राणि - )
अष्टमाधिकरणमारचयति -
कर्मैव फलदं यद्वा कर्माराधित ईश्वरः ॥
अपूर्वावान्तरद्वारा कर्मणः फलदातृता ॥ १५ ॥
अचेतनात्फलासूतेः शास्त्रीयात्पूजितेश्वरात् ॥
कालान्तरे फलोत्पत्तेर्नापूर्वपरिकल्पना ॥ १६ ॥
अनुक्षणविनाशिनोऽपि कर्मणोऽपूर्वव्यवधानेनापि कालान्तरभाविफलदातृत्वसम्भवादीश्वरकल्पने गौरवम् ॥
इति प्राप्ते, ब्रूमः - अचेतनस्य कर्मणोऽपूर्वस्य वा तारतम्येन प्रतिनियतं फलं दातुं न सामर्थ्यमस्ति, लोके सेवादिक्रियायामचेतनायां तददर्शनात् । ततः सेवितराजवत्पूजितेश्वरात्फलसिद्धिरभ्युपेया । न च - कल्पनागौरवम् , शास्त्रसिद्धत्वेनेश्वरस्या कल्पनीयत्वात् । "एष ह्येव साधु कर्म कारयति तं, यमेभ्यो लोकेभ्य उन्निनीषति । एष उ एवासाधु कर्म कारयति तम् , यमधो निनीषते" इति श्रुतिरीश्वरस्यैव धर्माधर्मयोः फलदातृत्वम् , तत्कारयितृत्वं चाभिदधाति । सति चेश्वरस्य प्रामाणिकत्वे तवैव प्रत्युताश्रुतस्यापूर्वस्य कल्पने गौरवं भवेत् । तस्मात् - कर्मभिराराधित ईश्वरः फलदाता ॥
तदेवमधिकरणचतुष्टयेन तत्पदार्थः शोधितः । तत्र प्रथमेन ब्रह्मणो नीरूपत्वम् , द्वितीयेन निषेधाविषयत्वम् , तृतीयेनाद्वितीयत्वम् , चतुर्थे न व्यवहारदशायां कर्मफलदातृत्वम् , शाखाग्रचन्द्रन्यायेनोपलक्षणत्वाय प्रतिपादितम् । इत्येवं तत् - त्वम्पदार्थौ शोधितौ इति स्थितम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां
वैयासिकन्यायमालायां तृतीयाध्यायस्य द्वितीयः पादः ॥ २ ॥
अत्र पादे आदितः
अधिकरणानि ८ १०१
सूत्राणि ४१ ३६०
(प्रथमे सर्ववेदान्तप्रत्ययोपासनाया एकत्वाधिकरणे सूत्राणि - )
तृतीयपादस्य प्रथमाधिकरणमारचयति -
सर्ववेदेष्वनेकत्वमुपास्तेरथवैकता ॥
अनेकत्वं कौथुमादिनामधर्मविभेदतः ॥ १ ॥
विधिरूपफलैकत्वादेकत्वं नाम न श्रुतम् ॥
शिरोव्रताख्यधर्मस्तु स्वाध्याये स्यान्न वेदने ॥ २ ॥
छान्दोग्यबृहदारण्यकयोः - पञ्चाग्न्युपासनमाम्नायते । तदेकं न भवति । नाम भेदात् । 'कौथुमम्' इति च्छान्दोग्यगतस्य नाम, 'वाजसनेयकम्' इति बृहदारण्यकगतस्य नाम । तथोपासनान्तरेषु योजयितव्यम् । धर्मभेदोऽप्युपासनाभेदगमकः शिराव्रतलक्षणो मुण्डकव्रतशाखायां श्रूयते - "तेषामेवैतां ब्रह्मविद्यां वदेत् , शिरोव्रतं विधिवद्यैस्तु चीर्णम्" इति । शिरोव्रतं नाम वेदव्रतविशेष आथर्वणिकान्प्रति विहितो, नेतरान्प्रति । तस्मात् - शाखाभेदादुपासनाभेदः ॥
इति प्राप्ते, ब्रूमः - शाखाभेदेऽपि विद्याद्यभेदादुपासनं न भिद्यते । तथा च च्छान्दोग्ये - "यो ह वै ज्येष्ठं च श्रेष्ठं च वेद" इति यादृशः प्राणविद्याविधिः, तादृश एव बृहदारण्यकेऽप्याम्नायते । तथा - द्युपर्जन्यपृथिवीपुरुषयोषिदाख्यमग्निपञ्चकं वेद्यतया । पञ्चाग्निविद्यायां यत्स्वरूपम् , तदुभयोरपि शाखयोः समानम् । फलं च "ज्येष्ठश्च ह वै श्रेष्ठश्च भवति" इत्येवंरूपं प्राणोपास्तिजन्यं शाखाद्वयेऽप्येकविधम् । यस्तु कौथुमादिनामभेद उदाहृतः, नासौ श्रुत्याऽभिहितः । किं तर्हि - अध्येतार एव केवलं तत्तच्छाखाप्रवर्तकमुनिनाम्ना तं तं वेदं व्याहरन्ति । योऽपि शिरोव्रताख्यधर्मभेद उक्तः, सोऽप्यध्ययनविषय एव । नतूपास्तिविषयः, "नैतदचीर्णव्रतोऽधीते" इत्यध्ययनधर्मत्वावगमात् । तस्मात् - ऐक्यहेतुसद्भावात् , भेदहेत्वभावाच्च न शाखाभेदादुपासनं भिद्यते ॥
(द्वितीये शाखान्तरोक्तस्याप्युपसंहाराधिकरणे सूत्रम् - )
द्वितीयाधिकरणमारचयति -
एकोपास्तावनाहार्या आहार्या वा गुणाः श्रुतौ ॥
अनुक्तत्वादनाहार्या उपकारः श्रुतैर्गुणैः ॥ ३ ॥
श्रुतत्वादन्यशाखायामाहार्या अग्निहोत्रवत् ॥
विशिष्टविद्योपकारः स्वशाखोक्तगुणैः समः ॥ ४ ॥
वाजसनेयके - प्राणविद्यायामधिको गुणो रेतआख्यः श्रुतः - "रेतो होच्चक्राम" इति । नासौ छान्दोग्ये - प्राणविद्यायामुपसंहर्तव्यः, अत्रानुक्तत्वात् । विद्योपकारस्त्वत्र श्रुतैरेव प्राणवागादिभिर्गुणैर्भविष्यति ॥
इति प्राप्ते, ब्रूमः - एतच्छाखायामश्रवणेेऽपि शाखान्तरे श्रुतत्वादुपसंहार्य एव । अग्निहोत्राद्यनुष्ठानेषु शाखान्तरोक्तगुणयुक्ततयैवानुष्ठानदर्शनात् । न च – स्वशाखोक्तगुणैरेव विद्योपकारसिद्धौ गुणोपसंहारो निरर्थकः - इति वाच्यम्, 'कर्मभूयस्त्वात्फलभूयस्त्वम्' इति न्यायेन स्वशाखोक्तगुणवत्परशाखोक्तगुणानामप्युपकारकत्वात् । तस्मात् - गुणोपसंहारः कर्तव्यः ॥
(तृतीये, उद्गीथविद्याया भिन्नताधिकरणे सूत्राणि - )
तृतीयाधिकरणमारचयति -
एका भिन्नाऽथवोद्गीथविद्या छान्दोग्यकाण्वयोः ॥
एका स्यान्नामसामान्यात्सङ्ग्रामादिसमत्वतः ॥ ५ ॥
उद्गीथावयवोङ्कार उद्गातेत्युभयोर्भिदा ॥
वेद्यभेदेऽर्थवादादिसाम्यमत्राप्रयोजकम् ॥ ६ ॥
'उद्गीथविद्या' इति समाख्याया एकत्वाच्छान्दोग्यकाण्वशाखयोर्विद्यैक्यमुचितम् । अथ समाख्या न श्रौती, तथाऽपि - श्रौताः सङ्ग्रामादय उभयत्र समानाः । तथाहि - छान्दोग्ये देवासुरभावं क्रमेण सात्त्विकेन्द्रियवृत्तीनां तामसेन्द्रियवृत्तीनां चाङ्गीकृत्य तत्सङ्ग्रामं निरूप्य वागादिदेवानामसुरविद्धत्वमुक्त्वा प्राणस्यैव तदविद्धत्वमुक्तम् । एतत्सर्वं काण्ववेदेऽपि समानम् । तस्मात् - उभयत्र विद्यैक्यम् ॥
इति प्राप्ते, ब्रूमः - भिन्नेयमुद्गीथविद्या वेद्यस्वरूपभिन्नत्वात् । छान्दोग्ये तावत्सामभागविशेषस्योद्गीथस्यावयव ओङ्कारः । स एव प्राणदृष्ट्योपासनीयः । काण्ववेदेतु कृत्स्नोद्गीथभक्तेर्य उद्गाता वागिन्द्रयप्रेरकः प्राणः, स उद्गातृत्वेनोपास्य इति वेद्यभेदः । यत्तु - सङ्ग्रामादिसाम्यमुक्तम् । तदप्रयोजकम् , अर्थवादत्वात् । यदपि प्राणस्यासुरविद्धत्वाभावेन श्रेष्ठत्वम् । तद्यद्यप्युपास्यम् , तथाऽप्युक्तस्य वेद्यभेदस्यानिराकरणात् - भिन्नैवोद्गीथविद्या ॥
(चतुर्थे, उद्गीथस्योङ्कारविशेषणत्वाधिकरणे सूत्रम् - )
चतुर्थाधिकरणमारचयति -
किमध्यासोऽथवा बाध ऐक्यं वाऽथ विशेष्यता ॥
अक्षरस्यात्र मास्त्यैक्यं नियतं हेत्वभावतः ॥ ७ ॥
वेदेषु व्याप्त ओङ्कार उद्गीथेन विशेष्यते ॥
अध्यासादौ फलं कल्प्यं संनिकृष्टांशलक्षणा ॥ ८ ॥
"ओमित्येतदक्षरमुद्गीथमुपासीत" इत्यक्षरोद्गीथयोः सामानाधिकरण्यं श्रूयते । तत्र चतुर्धा संशयः । तथाहि - "नाम ब्रह्मेत्युपासीत" इत्यत्र नाम्नि ब्रह्मदृष्ट्यध्यासाय सामानाधिकरण्यं श्रुतम् । तथा - बाधादिष्वप्युदाह्नियते । "यश्चौरः स स्थाणुः" इति चौरत्वस्य बाधः । "यो जीवस्तद्ब्रह्म" इत्येकत्वम् । 'यन्नीलं तदुत्पलम्' इति विशेष्यता । अतोऽक्षरस्य चतुर्धा सन्देहे सति 'इदमेव' इत्यत्र नास्त्यध्यवसायः, नियामकस्य हेतोरभावात् ॥
इति प्राप्ते, ब्रूूमः - अक्षरस्योद्गीथेन विशेष्यता नियन्तुं शक्यते । ओङ्कारो हि ऋग्यजुःसामसु  त्रिषु पठ्यते । तत्र 'कस्योपास्यत्वम्' इत्यपेक्षायाम् , 'उद्गीथभागस्थितस्य, न त्वितरस्य' इति सामवेदगतस्य विशेषणीयत्वात् । अध्यासबाधैक्यपक्षेषु फलमपि कल्पनीयं प्रसज्येत, स्वतन्त्रोपासनत्वेन फलस्याऽऽकाङ्क्षितत्वात् । विशेषणपक्षे तु वक्ष्यमाणरसतमत्वादिगुणोपासनाय प्रतीकत्वेनोङ्कार उद्गीथेन विशेष्यते न तु स्वतन्त्रमुपासनम् । ततो न पृथक्फलं कल्पनीयम् । ननु - उद्गीथशब्दः कृत्स्नभक्तिवाचकः । अोङ्कारस्तु तदवयवः । एवं चोङ्कारं विशेष्टुमुद्गीथशब्देन तदंशलक्षणा स्वीकरणीया स्यात् । बाढम् । तथाऽप्यध्यासपक्षात्समीचीनो विशेषणपक्षः । अध्यासपक्षे तु यथा विष्णुशब्दः स्वार्थं सर्वं परित्यज्यार्थान्तरभूतां शिलाप्रतिमां लक्षयति, तथोद्गीथशब्दोऽपीति विप्रकर्षः । अंशलक्षणायां तु स्वार्थैकदेशस्यैव परित्याग इति संनिकर्षः । अोङ्कारादितरदक्षरजातं यदस्ति सोऽयं परित्यक्तव्यस्तदेकदेशः । तस्मात् - वेदान्तरगतोङ्कारव्यावृत्त्यर्थमुद्गीथावयवत्वेनैतदक्षरं विशिष्यते ॥
(पञ्चमे वसिष्ठत्वादीनामाहार्यताधिकरणे सूत्रम् - )
पञ्चमाधिकरणमारचयति -
वसिष्ठत्वाद्यनाहार्यमाहार्यं वैवमित्यतः ॥
उक्तस्यैव परामर्शादनाहार्यमनुक्तितः ॥ ९ ॥
प्राणद्वारेण बुद्धिस्थं वसिष्ठत्वादि तेन तत् ॥
एवंशब्दपरामर्शयोग्यमाहार्यमिष्यते ॥ १० ॥
प्राणविद्यायां छन्दोगाः काण्वाश्च वसिष्ठत्वप्रतिष्ठादिकान्गुणानामनन्ति, न त्वैतरेयककौषीतक्यादयः । तत्र वसिष्ठत्वादिकं नोपसंहर्तव्यम् । कुतः - "य एवं वेद" इत्येवंशब्देन तत्तच्छाखोक्तगुणानामेव परामर्शात् ॥
इति प्राप्ते, ब्रूमः - उक्तगुणवदनुक्ता अपि गुणा एवंशब्दपरामर्शयोग्याः । कुतः - गुणिनः प्राणस्यैकत्वेन तद्द्वारा गुणाना बुद्धिस्थत्वात् । यथा - देवदत्तो मथुरायामध्यापयन्दृष्टः, पुनर्माहिष्मत्यामनध्यापयन्नप्यध्यापकत्वेनैव प्रत्यभिज्ञायते । तथा छान्दोग्यादौ वसिष्ठत्वादिगुणयुक्ततयोपलब्धः, पुनरैतरेयादौ केवल उपलभ्यमानोऽपि तद्गुणविशिष्टतयैव बुद्धिस्थो भवेत् ॥ तस्मात् - एवंशब्दपरामर्शयोग्यत्वाद्वसिष्ठत्वादिकमुपसंहर्तव्यम् ॥
(षष्ठे, आनन्दादीनामुपसंहाराधिकरणे सूत्राणि - )
षष्ठाधिकरणमारचयति -
नाऽऽहार्या उत वाऽऽहार्या आनन्दाद्या अनाहृतिः ॥
वामनीसत्यकामादेरिवैतेषां व्यवस्थितेः ॥ ११ ॥
विधीयमानधर्माणां व्यवस्था स्याद्यथाविधि ॥
प्रतिपत्तिफलानां तु सर्वशाखासु संहृतिः ॥ १२ ॥
"आनन्दो ब्रह्म" "सत्यं ज्ञानमनन्तं ब्रह्म" इत्यानन्दसत्यत्वादयस्तैत्तिरीयके परब्रह्मविद्यायां पठ्यन्ते । ते "प्रज्ञानं ब्रह्म" इत्याद्यैतरेयकादिप्रोक्तासु परब्रह्मविद्यासु नोपसंहर्तव्याः । वामनीत्वादिवद्व्यवस्थोपपत्तेः । "एष उ एव वामनीः, एष उ एव भामनीः" इति कामनेतृत्वभासकत्वादयो गुणा उपकोसलविद्यायामाम्नाताः । "सत्यकामः सत्यसङ्कल्पः" इति सत्यकामादयो गुणा दहरविद्यायां समाम्नाताः । तत्र यथा परस्परं गुणानुपसंहारः, एवमानन्दादीनां व्यवस्थाऽस्तु ॥
इति प्राप्ते, ब्रूमः - विषमो दृष्टान्तः । वामनीत्वादिना ध्येयत्वेन विधीयमानत्वाद्यथाविधि व्यवस्था युक्ता । आनन्दादयस्तु प्रतिपत्तिफला इति न विधीयन्ते । अतो व्यवस्थापकविध्यभावात्प्रतिपत्तिफलस्य सर्वत्र समानत्वाच्चाऽऽनन्दादय उपसंहर्तव्याः ॥
(सप्तमे पुरुषस्यैव ज्ञेयताधिकरणे सूत्रे - )
सप्तमाधिकरणमारचयति -
सर्वा परम्पराऽक्षादेर्ज्ञेया पुरुष एव वा ॥
ज्ञेया सर्वा श्रुतत्वेन वाक्यानि स्युर्बहूनि हि ॥ १३ ॥
पुमर्थः पुरुषज्ञानं तत्र यत्नः श्रुतो महान् ॥
तद्बोधाय श्रुतोऽक्षादिर्वेद्य एकः पुमांस्ततः ॥ १४ ॥
कठवल्लीषु पठ्यते -
"इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः इति" ।
अस्यायमर्थः - "मनसा विषयानभिलष्य पश्चादिन्द्रियैर्बाह्यन्विषयानाप्नोति" । तत्र बाह्यविषयेभ्य इन्द्रियाणामान्तरत्वात्परत्वं प्रसिद्धम् । इन्द्रियेभ्यश्चाभिलष्यमाणत्वदशापन्ना अर्था आन्तराः । तेभ्योऽप्यभिलाषात्मिका मनोवृत्तिरान्तरा । वृत्तेरपि वृत्तिमती बुद्धिरभ्यन्तरा । बुद्धेरपि बुद्ध्युपादानभूतो महच्छब्दवाच्यो हैरण्यगर्भरूपात्माऽऽभ्यन्तरः । महतोऽपि तदुपादानभूतमव्यक्ताख्यं मूलाज्ञानमाभ्यन्तरम् । अव्यक्तादपि तदधिष्ठानभूतश्चिद्रूपः पुरुषोऽभ्यन्तरः । पुरुषादभ्यन्तरं न किञ्चिदस्ति । पुरुष एवाभ्यन्तरतारतम्यस्य विश्रान्तिभूमिः, 'पुरुषार्थकामैः परमो गन्तव्यश्च' इति । तत्र यथा पुरुषः श्रुत्या तात्पर्येण प्रतिपाद्यः, एवमिन्द्रियादिपरम्पराऽपि प्रतिपाद्यैव । अन्यथा - तदुपन्यासवैयर्थ्यात् । बहूनां प्रतिपादने वाक्यभेदः स्यात् - इति चेत् । बाढम् । सन्त्येव तानि बहूनि वाक्यानि, एकवाक्यत्वासम्भवात् ॥
इति प्राप्ते, ब्रूमः - पुरुषज्ञानस्याशेषसंसारनिदानभूताज्ञाननिवर्तकत्वात्पुरुष एव ज्ञेयतया प्रतिपाद्यः । अत एव वाक्यशेषे पुरुषज्ञानायैव महता प्रयत्नेन योग उपदिष्टः -
"एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः" इति ।
अस्यायमर्थः - 'सर्वाभ्यन्तरत्वेन गूढोऽयमात्मा बहिर्मुखानां न प्रकाशते । अन्तर्मुखा ये सूक्ष्मतत्त्वदर्शनशीलास्तैर्योगाभ्यासेनैकाग्र्यमापन्नया बुद्ध्या सूक्ष्मवस्तुविषयया द्रष्टुं शक्यते' इति । न च – पुरुषस्यैव प्रतिपाद्यत्वे परम्परोपदेशवैयर्थ्यम् , बहिर्मुखस्य चित्तस्य पुरुषप्रवेशं प्रति परम्परायाः साधनत्वात् । तस्मात् - पुरुष एव ज्ञातव्यः ॥
(अष्टमे, ईश्वरस्यैवाऽऽत्मशब्दवाच्यताधिकरणे सूत्रे - )
अष्टमाधिकरणमारचयति -
आत्मा वा इदमित्यत्र विराट् स्यादथवेश्वरः ॥
भूतासृष्टेर्नेश्वरः स्याद्गवाद्यानयनाद्विराट् ॥ १५ ॥
भूतोपसंहृतेरीशः स्यादद्वैतावधारणात् ॥
अर्थवादो गवाद्युक्तिर्ब्रह्मात्मत्वं विवक्षितम् ॥ १६ ॥
"आत्मा वा इदमेक एवाग्र आसीत्" इत्यत्र विराडेवाऽऽत्मशब्दवाच्यः, नेश्वरः । कुतः - "स ऐक्षत – लोकान्नु सृजै" - इति पञ्चभूतसृष्टिमनुक्त्वा लोकमात्रसृष्टेरभिधानात् । ईश्वरप्रकरणे तैत्तिरीयच्छान्दोग्यादिषु भूतसृष्ट्यभिधानदर्शनात् । "ताभ्यो गामानयत्" इति प्रोक्तं गवाद्यानयनं शरीरिणो विराजो घटते, न त्वशरीरस्य परमेश्वरस्य ॥
इति प्राप्ते, ब्रूमः - "एक एवाग्र आसीत्" इत्यद्वैतावधारणादीश्वरोऽत्राऽऽत्मशब्दार्थः । तथाच सति शाखान्तरोक्तभूतसृष्टिरत्रोपसंहर्तुं शक्यते । यत्तु - गवाद्यानयनम् । तदर्थवादरूपम् । तद्वेदनस्य स्वातन्त्र्येण पुरुषार्थत्वाभावात् । अथ – भूतार्थवादत्वं मन्येथाः, । तर्हि विराडादिद्वारा परमेश्वर एव गवादिकमानयतु अथ – श्रूयमाणस्य गवानयनप्रपञ्चस्यार्थवादत्वे श्रुतेर्विवक्षितार्थः कोऽपि न सिध्येत् - इति चेत् । न, जीवब्रह्मैक्यस्य विवक्षितत्वात् । "आत्मा वै" - इत्युपक्रम्य "स एतमेव पुरुषं ब्रह्म ततममपश्यत् । प्रज्ञानं ब्रह्म" इत्युपसंहारात् । तस्मात् - ईश्वर एवाऽऽत्मशब्दवाच्यः ।
द्वितीयवर्णकमाह -
द्वयोर्वस्त्वन्यदेकं वा काण्वच्छान्दोग्यषष्ठयोः ॥
उभयत्र पृथग्वस्तु सदात्मभ्यामुपक्रमात् ॥ १७ ॥
साधारणोऽयं सच्छब्दः स आत्मा तत्त्वमित्यतः ॥
वाक्यशेषादात्मवाची तस्माद्वस्त्वेकमेतयोः ॥ १८ ॥
काण्वषष्ठाध्याये "कतम आत्मा" इत्यारभ्याऽऽत्मा प्रपञ्चितः । छान्दोग्यषष्ठे तु "सदेव सोम्येदमग्र आसीत्" इत्युपक्रम्य सद्वस्तु प्रपञ्चितम् । न हि लोके सच्छब्दात्मशब्दौ पर्यायौ । तस्मात् - वस्तुभेदः ॥
इति प्राप्ते, ब्रूमः - सच्छब्दोऽयमात्मानात्मसाधारणत्वात्सन्दिग्धः । स च वाक्यशेषे "स आत्मा, तत्त्वमसि" इति श्रवणादात्मवाची भविष्यति । तस्मात् - एकमेवोभयत्र वस्तु   ॥
(नवमे प्राणविद्यायामनग्नताबुद्धेरेव विधेयत्वाधिकरणे सूत्रम् - )
नवमाधिकरणमारचयति -
अनग्नबुद्ध्याचमने विधेये बुद्धिरेव वा ॥
उभे अपि विधीयेते द्वयोरत्र श्रुतत्वतः ॥ १९ ॥
स्मृतेराचमनं प्राप्तं प्रायत्यार्थमनूद्य तत् ॥
अनग्नतामतिः प्राणविदोऽपूर्वां विधीयते ॥ २० ॥
प्राणविद्यायां वाक्यशेषे श्रूयते - "अशिष्यन्नाचामेत् , आशित्वा चाऽऽचामेत् । एवमेव तदनमनग्नं कुरुते " इति । तत्र प्राणस्यानग्नताबुद्धिः, आचमनञ्च, इत्युभयं विधेयम् । द्वयोः श्रुतत्वात् ।।
इति प्राप्ते, ब्रूमः -"अप्राप्ते शास्त्रमर्थवत्" इति न्यायेन मानान्तराप्राप्तमनग्नताचिन्तनमेव विधेयम् । 'भोजनात्प्रागूर्ध्वं चाऽऽचमनीयास्वप्सु वासोबुद्धिं कृत्वा तेन वाससा प्राणस्यानग्नत्वं ध्यायेत्' इत्यर्थः । आचमनं तु शुद्ध्यर्थतया स्मृतिबलादेव प्राप्तम् - इति न विधीयते । न च – तस्याः स्मृतेरियं श्रुतिर्मूलम् - इति शङ्कनीयम् , वर्णाश्रमधर्मप्रकरणत्वाभावेन भिन्नविषयत्वात् । मूलभूतं तु श्रुत्यन्तरमनुमेयम् । तस्मात् - आचमनस्य प्राप्तत्वादनग्नताबुद्धिरेव प्राणोपासकं प्रति विधेया ॥
(दशमे शाण्डिल्यविद्यायाः समानताधिकरणे सूत्रम् - )
दशमाधिकरणमारचयति -
शाण्डिल्यविद्या काण्वानां द्विविधैकविधाऽथवा ॥
द्विरुक्तेरेकशाखायां द्वे विद्ये इति गम्यते ॥ २१ ॥
एका मनोमयत्वादिप्रत्यभिज्ञानतो भवेत् ॥
विद्याया विधिरेकत्र स्यादन्यत्र गुणे विधिः ॥ २२ ॥
काण्वानामग्निरहस्यब्राह्मणे शाण्डिल्यविद्या पठ्यते - "स आत्मानमुपासीत मनोमयं प्राणशरीरम्" इति । तथा - तेषामेव बृहदारण्यके सैव विद्या पठिता - "मनोमयोऽयम्पुरुषो भाःसत्यः" इति । तत्र पौनरुक्त्यभयाद्विद्याभेदः ॥
इति प्राप्ते, ब्रूमः - मनोमयत्वादिकस्य वेद्यस्वरूपस्य प्रत्यभिज्ञानादेकैव विद्या । न च – पुनरुक्तिः, एकत्र विद्यां विधायापरत्र तदनुवादेन सत्यत्वसर्वेशानत्वादिगुणानां विधातुं शक्यत्वात् । "अग्निहोत्रं जुहोति, दध्ना जुहोति" इत्यादिवत् । तस्मात् - एकविधैव शाण्डिल्यविद्या ॥
(एकादशे नाम्नोर्व्यवस्थाधिकरणे सूत्राणि - )
एकादशाधिकरणमारचयति -
संहारः स्याद्व्यवस्था वा नाम्नोरहरहं त्विति ॥
विद्यैकत्वेन संहारः स्यादध्यात्माधिदैवयोः ॥ २३ ॥
तस्योपनिषदित्येवं भिन्नस्थानत्वदर्शनात् ॥
स्थितासीनगुरूपास्त्योरिव नाम्नोर्व्यवस्थितिः ॥ २४ ॥
बृहदारण्यके सत्यविद्यायामाधिदैविकस्य पुरुषस्याऽऽदित्यस्य 'अहः' इत्येतन्नाम ध्यानायोपदिश्यते । आध्यात्मिकस्य त्वक्षिपुरुषस्य 'अहम्' इत्येतन्नाम । तत्र – विद्यैकत्वेन द्वयोर्नाम्नोः पुरुषद्वय उपसंहारः ॥
इति प्राप्ते, ब्रूमः - "य एष तस्मिन्मण्डले पुरुषः" इत्युपक्रम्य "तस्योपनिषदहः" इति तच्छब्देन मण्डलस्थमेव परामृश्य तस्यैव नामविशेष उपदिष्टः । तथा - "योऽयं दक्षिणेऽक्षन्पुरुषः" इत्युपक्रम्य "तस्योपनिषदहम्" इति तच्छब्देनाक्षिनिष्ठमेव परामृश्य नामविशेष उपदिष्टः । अतो विद्यैकत्वेन वेद्यस्य सत्याख्यस्य ब्रह्मण एकत्वेऽपि स्थानविशेषे कटाक्षेण नामविधानादाध्यात्मिकाधिदैविकयोर्व्यवस्थिते नामनी । न तु तयोरुपसंहारोऽस्ति । यथा लोके गुरोरुपास्यस्यैकत्वेऽपि तिष्ठतो गुरोर्य उपचारः, नासावासीनस्य युज्यते । आसीनस्य य उपचारः पादाभ्यङ्गादिः, नासौ तिष्ठतो भवति, तद्वत् ॥ तस्मात् - नाम्नोर्व्यवस्था द्रष्टव्या ॥
(द्वादशे सम्भृत्यादीनामनुपसंहाराधिकरणे सूत्रम् - )
द्वादशाधिकरणमारचयति -
आहार्या वा न वाऽन्यत्र सम्भृत्यादिविभूतयः ॥
आहार्या ब्रह्मधर्मत्वाच्छाण्डिल्यादाववारणात् ॥ २५ ॥
असाधारणधर्माणां प्रत्यभिज्ञाऽत्र नास्त्यतः ॥
अनाहार्या ब्रह्ममान्नसम्बन्धोऽतिप्रसञ्जकः ॥ २६ ॥
राणायनीयानां खिलेषु पठ्यते - "ब्रह्मज्येष्ठा वीर्या सम्भृतानि ब्रह्माऽग्रे ज्येष्ठं दिवमाततान" इति । अस्यायमर्थः - यानि लोके वीर्याणि हरिहरकमलासनादिदेहेषु प्रसिद्धानि, तानि सर्वाणि ब्रह्मपुरः सराण्येव सम्भृतानि सम्भवन्ति । नहि सशक्तिकं ब्रह्मानपेक्ष्य वीर्याणि सम्भवन्ति । तच्च ब्रह्म ज्येष्ठं ब्रह्म पूर्वं दिवं व्याप्यावस्थितम्  इति । अत्र – आधिदैविकस्य ब्रह्मणः सम्भृतिद्युव्याप्त्यादयो गुणा उपास्यत्वेनावगम्यन्ते । शाण्डिल्यादिदहरादिविद्यास्वाध्यात्मिकं हृदयान्तर्वर्ति ब्रह्मोपास्यतया श्रुतम् । तत्र – ब्रह्मण एकत्वात्सम्भृत्यादयो गुणाः शाण्डिल्यदहरादिविद्यासूपसंहर्तव्याः ॥
इति प्राप्ते, ब्रूमः - न तावत्सम्भृत्यादिगुणानामन्यतमोऽपि शाण्डिल्यादिविद्यासूपलभ्यते । अतो विद्यैकत्वप्रत्यभिज्ञानाभावाद्रुणा नोपसंहर्तव्याः । ब्रह्मैकत्वमात्रेणोपसंहृतौ न क्वाप्यनुपसंहार इति प्रसङ्गः । तस्मात् - सम्भृत्यादेर्नोपसंहारः ॥
(त्रयोदशे पुरुषविद्याया विभिन्नताधिकरणे सूत्रम् - )
त्रयोदशाधिकरणमारचयति -
पुंविद्यैका विभिन्ना वा तैत्तिरीयकताण्डिनोः ॥
मरणावभृथत्वादिसाम्यादेकेति गम्यते ॥ २७ ॥
बहुना रूपभेदेन किञ्चित्साम्यस्य बाधनात् ॥
न विद्यैक्यं तैत्तिरीये ब्रह्मविद्याप्रशंसनात् ॥ २८ ॥
अस्ति तैत्तिरीये पुरुषविद्या - "तस्यैवं विदुषो यज्ञस्याऽऽत्मा यजमानः" इति । तथा - ताण्डिशाखायामपि श्रूयते - "पुरुषो वा यज्ञः" इति । सेयमेकैव पुरुषविद्या, "यन्मरणं तदवभृथः", "मरणमेवावभृथः" इत्युभयत्र समानधर्मश्रवणात् । प्रातःसवनादीनां च समानत्वात् ॥
इति प्राप्ते, ब्रूमः - वेद्यस्य रूपस्य भूयानत्र भेदः श्रूयते । तथाहि - 'विदुषो यो यज्ञः, तस्य यज्ञस्याऽऽत्मा' इति तैत्तिरीयके व्यधिकरणे षष्ठ्यौ । अन्यथा ' आत्मा यजमानः' इति व्याघातात् 'विद्वानेव यज्ञः, स एव यजमानः' इति कथं न व्याहन्येत । ताण्डिनां तु पुरुषयज्ञयोः सामानाधिकरण्यं श्रुतमित्येको रूपभेदः । आत्मयजमानादिकं च सर्वत्र श्रुतम् , ताण्डिनां नोपलभ्यते । यत्तु ताण्डिनामुपलभ्यते त्रेधाविभक्तस्याऽऽयुषः सवनत्रयत्वमित्यादि, तन्न किञ्चिदपि तैत्तिरीयके पश्यामः । अतो मरणावभृथत्वाद्यल्पसाम्यबाधाद्विद्ययोर्भेद एवोचितः । अपि च न तैत्तिरीयाणामुपासनमिदम् । किं तर्हि ब्रह्मविद्याप्रशंसा "तस्यैवं विदुषः" इति ब्रह्मविद उत्कर्षणात् - तस्मात् - न विद्यैक्यशङ्काया अप्यवकाशोऽस्ति ॥
(चतुर्दशे वेधाद्यधिकरणे सूत्रम् - )
चतुर्दशाधिकरणमारचयति -
वेधमन्त्रप्रवर्ग्यादि विद्याङ्गमर्थवा न तु ॥
विद्यासंनिधिपाठेन विद्याङ्गे मन्त्रकर्मणी ॥ २९ ॥
लिङ्गेनान्यत्र मन्त्राणां वाक्येनापि च कर्मणाम् ॥
विनियोगात्संनिधिस्तु बाध्योऽतो नाङ्गता तयोः ॥ ३० ॥
आथर्वणिकानामपुनिषदारम्भे - "सर्वं प्रविध्य हृदयं प्रविध्य" इत्यादय आभिचारिकमन्त्राः पठिताः । काण्वानामुपनिषदादौ प्रवर्ग्यब्राह्मणं पठितम् । एवमन्यत्राप्युदाहर्तव्यम् । तत्र विद्यासंनिधिवशान्मन्त्रकर्मणोर्विद्याङ्गत्वम् ॥
इति प्राप्ते, ब्रूमः - हृदयवेधादिमन्त्राणां लिङ्गादभिचारकर्मणि विनियोगः । प्रवर्ग्यस्य "पुरस्तादुपसदां प्रवृणक्ति" इत्यग्निष्टोमे विनियोगो दृश्यते । 'लिङ्गवाक्ये च संनिधेर्बलीयसी' इति पूर्वकाण्डे  श्रुतिलिङ्गाधिकरणे व्यवस्थापितम् । तस्मात् - न विद्याङ्गत्वं मन्त्रकर्मणोः ॥
(पञ्चदशे ज्ञानिनः कर्मणां हान्युपायनाधिकरणे सूत्रम् - )
पञ्चदशाधिकरणमारचयति -
प्रथमवर्णकमाह -
उपायनमनाहार्यं हानायाऽऽह्नियतेऽथ वा ॥
अश्रुतत्वादनाक्षेपाद्विद्याभेदाच्च नाऽऽहृतिः ॥ ३१ ॥
विद्याभेदेऽप्यर्थवाद आहार्यः स्तुतिसाम्यतः ॥
हानस्य प्रत्यभिज्ञानादेकविंशादिवादवत् ॥ ३२ ॥
शाट्यायनिनः पठन्ति - "तस्य पुत्रा दायमुपयन्ति, सुहृदः साधुकृत्याम् , द्विषन्तः पापकृत्याम्" इति । अस्यायमर्थः - 'ज्ञानिनः पुत्रस्थानीयाः सर्वे प्राणिनस्तदीयं वित्तस्थानीयं कर्म यथायोग्यं गृह्णन्ति' - । ताण्डिनस्तु पठन्ति -
"अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरम्" इति । तथाऽऽथर्वणिकाः पठन्ति - "तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परं साम्यमुपैति" इति । निरञ्जनो भाविजन्मकारणरहितः, साम्यं ब्रह्मस्वरूपम् , इत्यर्थः । तत्र तत्त्वज्ञानिनः पापपुण्यपरित्यागप्रतिपादिकासु श्रुतिषु परित्यक्तयोः पुण्यपापयोरितरपुरुषस्वीकारो नोपसंहर्तव्यः, त्यागश्रुतिषु क्वाप्यन्यस्वीकारस्याश्रुतत्वात् । अश्रुतमप्याक्षिप्यते - इति चेत् । न । अनुपपत्तेरभावात् । इतरस्वीकारमन्तरेणापि ज्ञानिनां परित्याग उपपद्यत एव । किञ्च – इतरस्वीकारवाक्यं सगुणविद्यायां पठितम् । त्यागवाक्यं तु निर्गुणविद्यायाम् । तस्मात् - केवलायां हानौ श्रूयमाणायामुपायनं नोपसंहर्तव्यम् ॥
इति प्राप्ते, ब्रूमः - सत्यं विद्या भेदोऽस्ति । अत एव न वयमुपायनमनुष्ठेयधर्मतयोपसंहरामः । किं त्वर्थवादत्वेन । यथा श्रूयमाणेन पुण्यपापपरित्यागेन ब्रह्मविद्या स्तूयते, तथेतरस्वीकारेणापि स्तोतुं शक्यत एव । नच – अर्थवादत्वमात्रेण हानोपायनश्रुत्योः स्वार्थे तात्पर्याभावः, मानान्तरप्रसिद्धिविरोधयोरभावेन भूतार्थवादत्वात् । यत्तु - हानश्रुतिषु न काप्युपायनं श्रुतम् - इत्युक्तम् । तदसत् , कौषितकीश्रुतौ हानोपायनयोरुभयोरवगमात् । "तत्सुकृतदुष्कृते विधूनुते । तस्य प्रिया ज्ञातयः सुकृतमुपयन्ति, अप्रिया दुष्कृतम्" इति । तत्तत्र ब्रह्मलोकप्राप्तिवेलायामित्यर्थः । एवं च सति कौषीतकीश्रुतस्य हानस्याऽऽथर्वणिकताण्डिशाखयोः प्रत्यभिज्ञानात्कौषीतकीप्रोक्तस्योपायनस्योपसंहारो युक्तः । ननु - अर्थवादान्तरापेक्षोऽर्थवादो न क्वचिदृष्टचरः - इति चेत् । न, सामोपास्तिस्तावकत्वेन श्रुतस्य "एकविंशो वा इतोऽसावादित्याः" इत्यर्थवादस्यैकविंशत्वनिर्णयाय तैत्तिरीयक गतसत्रप्रकरणस्थार्थवादापेक्षत्वात् । "द्वादश मासाः, पञ्चर्तवः, त्रय इमे लोकाः, असावादित्य एकविंशः" इति हि तत्र सङ्ख्यानिर्वाह उक्तः । तस्मात् - अर्थवादत्वेऽप्युपायनमुपसंहर्तव्यम् ॥
द्वितीयवर्णकमाह -
विधूननं चालनं स्याद्धानं वा चालनं भवेत् ॥
दोधूयन्ते ध्वजाग्राणीत्यादौ चालनदर्शनात् ॥ ३३ ॥
हानमेव भवेद्वाक्यशेषेऽन्योपायनश्रवात् ॥
कर्त्रा न ह्यपरित्यक्तमन्यः स्वीकर्तुमर्हति ॥ ३४ ॥
"सुकृतदुष्कृते विधूनुते" इत्यत्र विधूननशब्दस्य 'दोधूयन्ते' इत्यादाविव चालनमर्थः । नतु परित्यागः ॥
इति प्राप्ते, ब्रूमः - वाक्यशेषे श्रूयमाणस्येतरस्वीकारस्य विना परित्यागमनुपपत्तेश्चालनवाचिना विधूननशब्देन परित्याग उपलक्ष्यते ॥
(षोडशे, उपासकानाङ्कर्मत्यागव्यवस्थाधिकरणे सूत्रे - )
षोडशाधिकरणमारचयति -
कर्मत्यागो मार्गमध्ये यदि वा मरणात्पुरा ॥
उत्तीर्य विरजां त्यागस्तथा कौषीतकीश्रुतेः ॥ ३५ ॥
कर्मप्राप्यफलाभावान्मध्ये साधनवर्जनात् ॥
ताण्डिश्रुतेः पुरा त्यागो बाध्यः कौषीतकीक्रमः ॥ ३६ ॥
पूर्वाधिकरणोक्तः सुकृतदुष्कृतपरित्यागो ब्रह्मलोकमार्गस्य मध्ये भवितुमर्हति, तल्लोकसमीपवर्तिनद्युत्तरणानन्तरं तच्छ्रवणात् । "स आगच्छति विरजां नदीं तां मनसैवात्येति तत्सुकृतदुष्कृते विधूनुते" इति । तस्मात् - मार्गमध्ये परित्यागः ॥
इति प्राप्ते, ब्रूमः - ब्रह्मलोकमार्गमध्ये ब्रह्मप्राप्तिव्यतिरिक्तस्य सुकृतदुष्कृताभ्यां प्राप्तव्यफलस्याभावात्तयोर्नदीपर्यन्तनयनं निरर्थकम् । किञ्च – मरणात्प्राक्परित्यक्तयोः सुकृतदुष्कृतयोर्मार्गमध्ये परित्यागस्य साधनं न सम्भवति, देहराहित्ये साधनस्यानुष्ठातुमशक्यत्वात् । न च – मरणात्पुरा तत्त्यागे प्रमाणाभावः, "अश्व इव रोमाणी" - इति ताण्डिश्रुतौ तदवगमात् ॥ तथा च श्रुत्या 'नदीमुत्तीर्य परित्यागः' इत्ययं कौषीतकीप्रोक्तः क्रमो बाधनीयः । तस्मात् - मरणात्प्रागेवोपास्ये साक्षात्कृते तयोः परित्यागः ॥
(सप्तदशे, उपासनया ब्रह्मलोकगन्तृणामेव मार्गव्यवस्थाधिकरणे सूत्रे - )
सप्तदशाधिकरणमारचयति -
उपास्तिबोधयोर्मार्गः समो यद्वा व्यवस्थितः ॥
सम एवोत्तरो मार्ग एतयोः कर्महानवत् ॥ ३७ ॥
देशान्तरफलप्राप्त्यै युक्तो मार्ग उपास्तिषु ॥
आरोग्यवद्बोधफलं तेन मार्गो व्यवस्थितः ॥ ३८ ॥
चतुर्थाध्यायस्य तृतीयपादे वक्ष्यमाणोऽर्चिरादिमार्गः सगुणब्रह्मोपासकस्य निर्गुणब्रह्मतत्त्वविदश्च समान एव, सुकृतदुष्कृतकर्महानवत्समानत्वसम्भवात् ॥
इति प्राप्ते, ब्रूमः - उपास्तिप्राप्यस्य ब्रह्मलोकफलस्य देशान्तरवर्तित्वाद्युक्तस्तत्र मार्गः । ब्रह्मज्ञानफलं तु रोगनिवृत्तिवदविद्यानिवृत्तिमात्रमिति किं तत्र मार्गेण करणीयं स्यात् । तस्मात् - उपासकस्यैव, न तु ज्ञानिनः - इति व्यवस्थितो मार्गः ॥
(अष्टादशे सर्वास्वेवोपासनासु मार्गकल्पनाधिकरणे सूत्रम् - )
अष्टादशाधिकरणमारचयति -
मार्गः श्रुतस्थलेष्वेव सर्वोपास्तिषु वा भवेत् ॥
श्रुतेष्वेव प्रकरणाद्विःपाठोऽस्य वृथाऽन्यथा ॥ ३९ ॥
प्रोक्तो विद्यान्तरे मार्गो ये चेम इति वाक्यतः ॥
तेन बाध्यं प्रकरणं द्विःपाठश्चिन्तनाय हि ॥ ४० ॥
छान्दोग्ये पञ्चाग्निविद्यायामुपकोशलविद्यायां चोत्तरमार्गः पठितः । शाण्डिल्यवैश्वानरादिविद्यासु न पठितः । तथाच प्रकरणवशाद्यासु विद्यासु श्रुतः, तास्वेव मार्गो व्यवतिष्ठते, न त्वन्यत्रोपसंहर्तव्यः । उपसंहारे च सकृत्पठितस्यैव सर्वत्रोपसंहर्तुं शक्यतया विद्याद्वये पाठो निरर्थकः स्यात् । तस्मात् - श्रुतस्थलेष्वेव मार्गः ॥
इति प्राप्ते, ब्रूमः - पञ्चाग्निविद्यावाक्यशेषे पञ्चाग्न्युपासकानामुत्तरमार्गं ब्रुवती श्रुतिर्विद्यान्तरशालिनां च मुखत एवार्चिरादिमार्गमुदाजहार -  "तद्य इत्थं विदुः ये  चेमेऽरण्ये श्रद्धातप इत्युपासते, तेऽर्चिषमभिसम्भवन्ति" इति अस्यायमर्थः - 'य उपासका इत्थं पञ्चाग्नीनुपासते, ये चारण्ये श्रद्धा तप इत्येवमादिधर्मयुक्ताः सन्तोऽप्युपासनान्तरेषु प्रवर्तन्ते, ते सर्वेऽप्यर्चिरादिमार्गं प्राप्नुवन्ति' इति । ततश्च मार्गप्रतिपादकवाक्येन प्रकरणं बाधितव्यम् । न च – द्विःपाठवैयर्थ्यम् , उपास्यगुणचिन्तनार्थत्वोपपत्तेः । तस्मात् - सर्वोपास्तिषूत्तरो मार्गोऽवगन्तव्यः ॥
(एकोनविंशे तत्त्वज्ञानिनां मुक्तिनैयत्याधिकरणे सूत्रम् - )
एकोनविंशाधिकरणमारचयति -
ब्रह्मतत्त्वविदां मुक्तिः पाक्षिकी नियताऽथवा ॥
पाक्षिक्यपान्तरतमः प्रभृतेर्जन्मकीर्तनात् ॥ ४१ ॥
नानादेहोपभोक्तव्यमीशोपास्तिफलं बुधाः ॥
भुक्त्वाऽधिकारिपुरुषा मुच्यन्ते नियता ततः ॥ ४२ ॥
पुराणेषु - अपान्तरतमा नाम वेदप्रवर्तक आचार्यो विष्णोराज्ञया द्वापरान्ते कृष्णद्वैपायनरूपेण शरीरान्तरं जग्राह – इति स्मर्यते । तथा - सनत्कुमारः स्कन्दरूपेण पार्वतीपरमेश्वराभ्यामजायत । एवमन्येऽपि वसिष्ठादयस्तत्त्वज्ञानिन एव सन्तस्तत्र तत्र शापद्वारा स्वेच्छया वा शरीरान्तराणि जगृहुः - इति स्मरणात् - मुक्तिस्तत्त्वविदां पाक्षिकी ॥
इति प्राप्ते, ब्रूमः - य एते त्वयोदाहृताः पुरुषाः, ते सर्वे जगन्निर्वाहकारिणः, ते च पूर्वस्मिन्कल्पे महता तपसा परमेश्वरमुपास्यास्मिन्कल्पे नानादेहोपभोग्यमधिकारिपदं भेजिरे । क्षीणे प्रारब्धे कर्मणि मोक्षन्ते । तथा - अनारब्धकर्मणां तत्त्वज्ञानेन दाहस्य निवारयितुमशक्यत्त्वात्तत्त्वविदां मुक्तिर्नियतैव ॥
(विंशे निषेधोपसंहाराधिकरणे सूत्रम् - )
विंशाधिकरणमारचयति -
निषेधानामसंहारः संहारो वा न संहृतिः ॥
आनन्दादिवदात्मत्वं नैषां सम्भाव्यते यतः ॥ ४३ ॥
श्रुतानामाहृतानां च निषेधानां समा यतः ॥
आत्मलक्षणता तस्माद्दार्ढ्यायास्तूपसंहृतिः ॥ ४४ ॥
"अस्थूलमनण्वह्रस्वम्" इत्यादिना ब्रह्मावबोधनाय गार्गीब्राह्मणे केचिन्निषेधाः श्रुताः । तथा च कठवल्लीषु - "अशब्दमस्पर्शमरूपमव्ययम्" इति । एवमन्यत्राप्युदाहर्तव्यम् । तत्र निषेधानां परस्परमुपसंहारो नास्ति, आनन्दसत्यत्वादिधर्मवदात्मस्वरूपत्वाभावेनोपसंहारे प्रयोजनाभावात् ॥
इति प्राप्ते, ब्रूमः - यथा स्वशाखायां श्रूयमाणानां निषेधानामात्मस्वरूपत्वाभावेऽप्यात्मोपलक्षकत्वम् , तथा - शाखान्तरेभ्य उपसंहृतानां निषेधानामपि तत्समानम् । न च – स्वशाखोक्तनिषेधैरेवोपलक्षणसिद्धावितरोपसंहारवैयर्थ्यम् , इतरोपसंहारस्य दार्ढ्यार्थत्वात् । अन्यथा स्वशाखायामपि द्वित्रप्रतिषेधमात्रेण तत्सिद्धावितरवैयर्थ्यं प्रसज्येत । तस्मात् - निषेधा उपसंहर्तव्याः ॥
(एकविंशे मन्त्रद्वयस्य विद्यैक्यताधिकरणे सूत्रम् - )
एकविंशाधिकरणमारचयति -
पिबन्तौ द्वा सुपर्णेति द्वे विद्ये अथवैकता ॥
भोक्तारौ भोक्त्रभोक्ताराविति विद्ये उभे इमे ॥ ४५ ॥
पिबन्तौ भोक्त्रभोक्तारावित्युक्तं हि समन्वये ॥
इयत्ताप्रत्यभिज्ञानाद्विद्यैका मन्त्रयोर्द्वयोः ॥ ४६ ॥
"ऋतं पिबन्तौ सुकृतस्य लोके" - इत्यस्मिन्मन्त्रे द्विवचनेन द्वयोर्भोक्तृत्वं प्रतीयते । "द्वा सुपर्णा" - इत्यस्मिन्मन्त्रे "तयोरन्यः पिप्पलं स्वाद्वत्ति" इत्येकस्यैव कर्मफलभोक्तृत्वम्, "इतरस्य तु अनश्नन्नन्योऽभिचाकशीति" इत्यभोक्तृत्वम् । ततो वेद्यस्वरूपभेदाद्विद्याभेदः ॥
इति प्राप्ते, ब्रूमः - प्रथमाध्यायस्य द्वितीयपादे तृतीयाधिकरणे - "पिबन्तौ" इति शब्दस्य जीवब्रह्मपरत्वेन भोक्त्रभोक्तारावर्थः - इत्युक्तम् । अतो न वेद्यभेदः । द्वित्वसङ्ख्या चोभयत्र प्रत्यभिज्ञायते । तस्मात्   - एका विद्या ॥
(द्वाविंशे, उषस्त – कहोलयोर्विर्द्यैक्याधिकरणे सूत्रे - )
द्वाविंशाधिकरणमारचयति -
विद्याभेदोऽथ विद्यैक्यं स्यादुषस्तकहोलयोः ॥
समानस्य द्विराम्नानाद्विद्याभेदः प्रतीयते ॥ ४७ ॥
सर्वान्तरत्वमुभयोरस्ति विद्यैकता ततः ॥
शङ्काविशेषनुत्यै द्विःपाठस्तत्त्वमसीतिवत् ॥ ४८ ॥
"यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः" इत्येकस्यां शाखायामेवोषस्तब्राह्मणे कहोलब्राह्मणे च पठितम् । 'अपरोक्षात्' इत्यत्र विभक्तिव्यत्ययेन 'अपरोक्षम्' इत्यर्थः । तयोरुभयोर्ब्राह्मणयोरन्यूनानतिरिक्ततया पठितस्य वाक्यस्य पौनरुक्त्यपरिहाराय विद्याभेदः ॥
इति प्राप्ते, ब्रूमः - द्वयोरपि ब्राह्मणयोः सर्वान्तरत्वं प्रतिपाद्यते । तच्चैकस्मिन्नेव वस्तुनि सम्भवति । द्वयोस्तु वस्तुनोरेकतरस्य बहिर्भावोऽवश्यम्भावी । तस्मात् - सर्वान्तरस्य वेद्यस्यैकत्वान्न विद्याभेदः । न च – पुनरूक्तिः, यथा शाखान्तरे तद्विशेषशङ्कापनुत्त्यर्थम् "तत्त्वमसि" इति नवकृत्व उपन्यस्तम् , तथाऽत्राप्युपपत्तेः । उषस्तब्राह्मणेन देहाद्यात्मत्वशङ्काऽपोद्यते, कहोलब्राह्मणेन देहादिव्यतिरिक्तस्य ब्रह्मत्वमापाद्यते । वाक्यशेषयोस्तथादर्शनात् । तस्मात् - एका विद्या ॥
(त्रयोविंशे देहादित्यमण्डलवर्त्युपासनाया विद्याभेदाधिकरणे सूत्रम् - )
त्रयोविंशाधिकरणमारचयति -
व्यतिहारे स्वात्मरव्योरेकधा धीरुत द्विधा ॥
वस्त्वैक्यादेकधैक्यस्य दार्ढ्याय व्यतिहारगीः ॥ ४९ ॥
ऐक्येऽपि व्यतिहारोक्त्या धीर्द्वेधेशस्य जीवता ॥
युक्तोपास्त्यै वाचनिकी मूर्तिवद्दार्ढ्यमार्थिकम् ॥ ५० ॥
ऐतरेयके पठ्यते - "तद्योऽहं सोऽसौ, योऽसौ सोऽहम्" इति । अस्यायमर्थः - 'य यष देहेन्द्रियसाक्षी जीवात्मा, स एवाऽऽदित्यमण्डलवर्ती परमात्मा, यो मण्डलवर्ती, स एवास्मद्देहादिवर्ती' इति । तत्र – स्वदेहरविमण्डलयोरन्योन्यव्यतिहारे श्रूयमाणेऽपि जीवब्रह्मैक्यलक्षणस्य वस्तुन एकत्वादेकधैव बुद्धिः कर्तव्या । न च व्यतिहारपाठवैयर्थ्यम् , एकस्यापि वस्तुनो दार्ढ्याय तदुपपत्तेः ॥
इति प्राप्ते, ब्रूमः - न खल्विदं तत्त्वावबोधप्रकरणम् । येनैकत्वप्रतिपत्तिर्दार्ढ्यमपेक्षते । किं तर्हि सगुणोपास्तिप्रकरणम् । उपास्तिश्च यथावचनमनुष्ठेया । ततो व्यतिहारेण द्वेधाबुद्धिः कर्तव्या । नन्वेवं सति जीवस्य ब्रह्मैक्यमुत्कर्षाय कल्पते, ब्रह्मणस्तु जीवैक्यमपकर्षाय स्यात् - इति चेत् । नायं दोषः, यथा देहादिरहितस्याप्युपासकचित्तस्थैर्यार्थ चतुर्भुजाष्टभुजादिमूर्त्युपदेशेऽपि नापकर्षः, तथा वचनबलादीशस्य जीवत्वोपासनेन तव का हानिः । यदि - उपासनाय व्यतिहारेऽनुष्ठीयमानेऽर्थाज्जीवब्रह्मणोरेकत्वप्रतिपत्तिर्दृढा भवेत् , तर्हि चरितार्थाः सम्पद्यामहे । तस्मात् - व्यतिहारेण द्विधाबुद्धिः कर्तव्या ॥
(चतुर्विंशे सत्यविद्याधिकरणे सूत्रम् - )
चतुर्विशाधिकरणमारचयति -
द्वे सत्यविद्ये एका वा यक्षरव्यादिवाक्ययोः ॥
फलभेदादुभे लोकजयात्पापहतेः पृथक् ॥ ५१ ॥
प्रकृताकर्षणादेका पापघातोऽङ्गधीफलम् ॥
अर्थवादोऽथवा मुख्यो युक्तोऽधिकृतकल्पकः ॥ ५२ ॥
बृहदारण्यके श्रूयते - "स यो हैतन्महद्यक्षं प्रथमजं वेद - सत्यं ब्रह्म – इति, जयतीमाल्लोकान्" इति । यक्षं पूज्यम् , प्रथमजं हिरण्यगर्भरूपेण प्रथममुत्पन्नम् - इत्यर्थः । अनेन वाक्येन सत्यविद्यां प्रतिपाद्य पश्चादिदं प्रतिपाद्यते - "तद्यत्तत्सत्यम् , . असौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः" इति । तत्तत्रेत्यर्थः । एवं वाक्यद्वयोक्ते सत्यविद्ये द्वे भवतः । कुतः - फलभेदात् । यक्षवाक्ये - लोकजयः फलमुक्तम् । रविवाक्ये च "हन्ति पाप्मानं जहाति" च इति पापघातलक्षणं पृथक्फलं श्रूयते । तस्मात् - विद्याभेदः ॥
इति प्राप्ते, ब्रूमः - एकैवेयं सत्यविद्या । "तद्यत्तत्सत्यम्" इति प्रकृतं सत्यं ब्रह्मानूद्य "असौ स आदित्यः" इति रविरूपत्ववर्णनात् । न च – अत्र फलभेदोऽस्ति, पापघातस्योपास्तिफलत्वेनार्थवादत्वात् । 'अङ्गेषु फलश्रुतिरर्थवादः' इतिन्यायेनाविवक्षितत्वात् । अथवा - अत्रोपासनायामधिकार्य श्रवणाच्छ्रूयमाणफलस्यैव कामोपबन्धमध्याहृत्याधिकारिणि कल्पयितव्ये सति 'पापघातलोकजयकाम उपासीत', इति वक्तुं शक्यत्वाद्विशिष्टफलस्य विवक्षितत्वम् । तस्मात् - एकैवेयं सत्यविद्या ॥
(पञ्चविंशे दहरहार्दाकाशयोरुपसंहाराधिकरणे सूत्रम् - )
पञ्चविंशाधिकरणमारचयति -
असंहृतिः संहृतिर्वा व्योम्नोर्दहरहार्दयोः ॥
उपास्यज्ञेयभेदेन तद्गुणानामसंहृतिः ॥ ५३ ॥
उपास्त्यै क्वचिदन्यत्र स्तुतये चास्तु संहृतिः ॥
दहराकाश आत्मैव हृदाकाशोऽपि नेतरः ॥ ५४ ॥
छान्दोग्ये - "दहरोऽस्मिन्नन्तराकाशः" इति हृदयान्तर्गतत्वेन श्रुतस्य दहराकाशस्य सत्यकामत्वादयो गुणा उक्ताः । बृहदारण्यके तु "य एषोऽन्तर्हृदय आकाशः" इत्युक्तस्य हार्दाकाशस्य वशित्वादयो गुणा उक्ताः । तत्र न परस्परगुणोपसंहारः, दहराकाशस्योपास्यत्वेन, हार्दाकाशस्य ज्ञेयत्वेन विद्याभेदात् ॥
इति प्राप्ते, ब्रूमः - तत्र वशित्वादीनां दहराकाश उपसंहार उपास्त्यै भविष्यति । सत्यकामत्वादीनां तु हार्दाकाश उपसंहारः स्तुत्यर्थः । न च – प्रयोजनवत्त्वेऽपि विद्याभेदो दुष्परिहरः - इति वाच्यम् , विद्याभेदेऽप्युभयत्राऽऽकाशशब्दवाच्यस्याऽऽत्मन एकत्वात् । दहराकाशस्य तावदात्मत्वं दहराधिकरणे (ब्र० सू० १ । ३ । ५ ) वर्णितम् । हार्दाकाशस्यापि "महानज आत्मा" इत्युपक्रमादात्मत्वमवगन्तव्यम् । तस्मात् - उभयत्रोपसंहारः ॥
(षड्विंशे, उपवासे प्राणाहुतिलोपाधिकरणे सूत्रे - )
षड्विंशाधिकरणमारचयति -
न लुप्यते लुप्यते वा प्राणाहुतिरभोजने ॥
न लुप्यतेऽतिथेः पूर्वं भुञ्जीतेत्यादरोक्तितः ॥ ५५ ॥
भुज्यर्थान्नोपजीवित्वात्तल्लोपे लोप इष्यते ॥
भुक्तिपक्षे पूर्वभुक्तावादरोऽप्युपपद्यते ॥ ५६ ॥
छान्दोग्ये वैश्वानरविद्यावाक्यशेषे - "यां प्रथमामाहुतिं जुहुयात् , तां जुहुयात् - प्राणाय स्वाहेति" इति प्राणाहुतयः पठ्यन्ते । तत्र केनचिन्निमित्तेन भोजनलोपेऽप्युपासकस्य प्राणाहुतिर्न लुप्यते, "पूर्वोऽतिथिभ्योऽश्नीयात्"  इत्यतिथिभोजनात्पूर्वमुपासकस्य यजमानस्य भोजनं प्रतिपादयन्त्याः श्रुतेः प्राणाहुतावादरदर्शनात् । तमादरं प्रख्यापयितुमेवातिथिभोजनस्य प्राथम्यं निन्दति - "यथा ह वै स्वयमहुत्वाऽग्निहोत्रं परस्य जुहुयात् , तादृक्तत्स्यात्" इति । तस्मात् - प्राणाहुतेरलोपः ॥
इति प्राप्ते, ब्रूमः - "तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्" इति भोजनार्थान्नस्य होमद्रव्यत्वश्रवणाद्भोजनलोपे द्रव्याभावादाहुतिर्लुप्यते । आदरस्तु भोजनपक्षे प्राथम्यविधानाय भविष्यति । तस्मात् - भोजनलोपे प्राणाहुतिर्लुप्यते ॥
(सप्तविंशे, अङ्गावबद्धोपास्त्यनैयत्याधिकरणे सूत्रम् - )
सप्तविंशाधिकरणमारचयति
नित्या अङ्गावबद्धाः स्युः कर्मस्वनियता उत ॥
पर्णवत्क्रतुसम्बन्धो वाक्यान्नित्यास्ततो मताः ॥ ५७ ॥
पृथक्फलश्रुतेर्नैता नित्या गोदोहनादिवत् ॥
उभौ कुरुत इत्युक्तं कर्मोपास्यनुपासिनोः ॥ ५८ ॥
उद्गीथादिषु कर्माङ्गेषु प्रतिमादिवत्प्रतीकभूतेषु विधीयमाना देवतोपास्तयोऽङ्गावबद्धाः । ताश्च कर्मस्वनुष्ठीयमानेषु कर्माङ्गवन्नियमेनानुष्ठातव्याः । कर्मप्रकरणमारभ्याध्ययनाभावेऽपि वाक्यात्क्रतुसम्बन्धोपपत्तेः । यथा - "यस्य पर्णमयी जुहूर्भवति" इत्यनारभ्याधीतस्याप्यव्यभिचारिजुहूद्वारा वाक्यात्क्रतुसम्बन्धः, तथा "य एवं विद्वानुद्गायति, य एवं विद्वान्साम गायति" इत्यादिष्वव्यभिचारितक्रतुसम्बन्धिसामोद्गीथादिद्वारा तदुपासनानां क्रतुसम्बन्धः प्रतीयते । तस्मात् - कर्मसु नियता उपास्तयः ॥
इति प्राप्ते, ब्रूमः - गोदोहनादिवदनियता उपास्तयः । यथा - "चमसेनापः प्रणयेत् , गोदोहनेन पशुकामस्य" इत्यत्राप्प्रणयनमाश्रित्य विधीयमानमपि गोदोहनमक्रत्वर्थत्वादैच्छिकम् , न तु प्रणयनादिवन्नियतम् । तथा - कर्माङ्गान्याश्रित्य विधीयमाना उपास्तयो न क्रत्वर्थाः, किन्तु पुरुषार्थाः, कर्मफलात्पृथक्फलश्रवणात् । "वर्षति हास्मै" इति पञ्चविधे सामनि वृष्टिदेवतामुपासीनस्य कामवृष्टिः क्रतुफलात्पृथक्फलत्वेन श्रूयते । किञ्च "तेनोभौ कुरुतो यस्त्वेतदेवं वेद, यश्च न वेद" इत्यस्मिन्नङ्गावबद्धोपास्तिवाक्यशेष उपासकानुपासकयोरुपास्याधारभूतेन तेनाङ्गेन कर्मानुष्ठानं विस्पष्टमाम्नायते । तस्मात्कर्मस्वनियता उपास्तयः ॥
(अष्टाविंशे वायुप्राणोपासनयोः प्रयोगभेदाधिकरणे सूत्रम् - )
अष्टाविंशाधिकरणमारचयति -
एकीकृत्य पृथग्वा स्याद्वायुप्राणानुचिन्तनम् ॥
तत्त्वाभेदात्तयोरेकीकरणेनानुचिन्तनम् ॥ ५९ ॥
अवस्थाभेदतोऽध्यात्ममधिदैवं पृथक् श्रुतेः ॥
प्रयोगभेदो राजादिगुणकेन्द्रप्रदानवत् ॥ ६० ॥
संवर्गविद्यायाम् - अधिदैवं वायुरुपास्यत्वेन श्रुतः, अध्यात्मं च प्राणः । तत्र – प्राणस्य वायुकार्यत्वेन तत्त्वभेदाभावादुभयोरेकीकरणेन चिन्तनम् ॥
इति प्राप्ते, ब्रूमः - तत्त्वभेदाभावेऽपि कार्यत्वेन कारणत्वेन चावस्थाभेदस्य सद्भावात् "इत्यधिदैवम् । अथाध्यात्मम्" इति विविच्य पृथगनुचिन्तनाय श्रुतिर्विविनक्ति । तस्मात् - इन्द्रप्रदानवत्प्रयोगभेदो द्रष्टव्यः । यथा - "इन्द्राय राज्ञे पुरोडाशमेकादशकपालम् , इन्द्रायाधिराजाय, इन्द्राय स्वराज्ञे" इतीन्द्रस्यैकत्वेऽपि राजादिगुणभेदात्पृथक्पुरोडाशप्रदानं कृतम् , तथा - एकस्यापि वायुतत्त्वस्य स्थानभेदात्पृथक्चिन्तनं भविष्यति ॥
(एकोनत्रिंशे मनश्चिदादीनां स्वतन्त्रताधिकरणे सूत्राणि - )
एकोनत्रिंशाधिकरणमारचयति -
कर्मशेषाः स्वतन्त्रा वा मनश्चित्प्रमुखाग्नयः ॥
कर्मशेषाः प्रकरणाल्लिङ्गं त्वन्यार्थदर्शनम् ॥ ६१ ॥
उन्नेयविधिगाल्लिङ्गादेव श्रुत्या च वाक्यतः ॥
बाध्यं प्रकरणं तस्मात्स्वतन्त्रं वह्निचिन्तनम् ॥ ६२ ॥
अग्निरहस्ये कस्मिश्चिद्ब्राह्मणे श्रूयते - "षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्मनोमयान्मनश्चितः" इति । अस्यायमर्थः - 'पुरुषस्य शतसंवत्सरपरिमित आयुषि षट्त्रिंशत्सहस्राणि दिनानि भवन्ति । तत्रैकैकस्मिन्दिवसे या मनोवृत्तिः, तस्या एकैकाग्नित्वेन ध्याने सति ध्यातव्या अग्नयः षट्त्रिंशत्सहस्राणि सम्पद्यन्ते । ते च प्रत्यगात्मस्वरूपत्वेन ध्येयाः । एत एवार्चनीयाः । मनसा चीयन्ते सम्पद्यन्त इति मनश्चितः । एवं - वाक्चितः, प्राणचितः, चक्षुश्चितः' - इति ते चाग्नयोऽग्निचयनप्रकरणपठितत्वात्कर्मशेषाः, न तु स्वतन्त्रविद्यात्मकाः । ननु - लिङ्गबलात्स्वतन्त्रविद्यात्मका भविष्यन्ति । तथाहि - "तान्हैतानेवंविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते" इति वाक्यशेषः पठ्यते । तस्यायमर्थः - 'उपासकस्य स्वपतोऽप्यग्नयो' न च्छिन्नाः । स्वकीयमनोवागादिवृत्त्युपरमेऽपि प्रबुद्धपुरुषमनोवागादिवृत्तीनां सर्वदा प्रवर्तमानत्वात् ,  अविशेषेण पुरुषमनआदिवृत्तीनामग्नित्वेन वर्णनात् । तस्मात् - एवंविदे स्वपतेऽपि तानेतानग्नीन्सर्वदा सर्वाणि भूतानि चिन्वन्ति, - इति । अत्र यावज्जीवमग्नीनामविच्छेदेन नैरन्तर्यं प्रतीयते । तच्च विद्यास्वातन्त्र्ये लिङ्गम् । कर्मशेषत्वे हि - कर्मणो यावज्जीवं नैरन्तर्याभावात्तच्छेषाणां मनश्चिदादीनां कथं नैरन्तर्यं स्यात् । तच्च लिङ्गं प्रकरणाद्बलीयः । तस्मात् - स्वतन्त्राः - इति चेत् । नायं दोषः, अन्यार्थदर्शनरूपत्वेन लिङ्गस्यैतस्य दुर्बलत्वात् । तथाहि - द्विविधं लिङ्गम् - सामर्थ्यम् , अन्यार्थदर्शनं च, इति । तत्र – विध्युद्देशगतं लिङ्गं सामर्थ्यम् । तच्च स्वातत्र्येण प्रमाणम् । अर्थवादगतं त्वन्यशेषवाक्ये दृश्यमानत्वादन्यार्थदर्शनम् । तच्च तात्पर्यरहितत्वान्न स्वातन्त्र्येण प्रमाणम् । किन्तु प्रमेयस्तावकप्रमाणान्तरे केवलमुपोद्बलकं भवति । एवं च सत्यत्रोदाहृतलिङ्गस्य दुर्बलत्वात्प्रकरणात्कर्मशेषा मनश्चिदादयः ॥
इति प्राप्ते, ब्रूमः - न तावदत्र शाब्दो विधिरुपलभ्यते,  लिङ्गादेरश्रवणात् । किं तर्हि - अर्थवादसामर्थ्यादुन्नेयो विधिः । तथा च – फलप्रतिपादकस्तावकवाक्यानां रात्रिसत्रन्यायेनाधिकारिसमर्पणपर्यवसानादशेषमप्येतद्ब्राह्मणं विधिरूपं भविष्यति । ततो विध्युद्देशगतत्वेन लिङ्गस्य प्राबल्यम् । किञ्च "ते हैते विद्याचित एव" इत्येव श्रुत्या कर्माङ्गत्वं व्यावर्तते तथा "विद्यया हैवैत एवंविदश्चिता भवन्ति" इति वाक्यमपि स्वातन्त्र्यगमकम् । तस्मात् - श्रुतिलिङ्गवाक्यैः प्रकरणं बाधित्वा स्वतन्त्रविद्यात्मकत्वं मनश्चिदादीनामभ्युपगन्तव्यम् ॥
(त्रिंशे, आत्मनो देहातिरिक्तत्वाधिकरणे सूत्रे - )
त्रिंशाधिकरणमारचयति -
आत्मा देहस्तदन्यो वा चैतन्यं मदशक्तिवत् ॥
भूतमेलनजं देहे नान्यत्राऽऽत्मा वपुस्ततः ॥ ६३ ॥
भूतोपलब्धिर्भूतेभ्यो विभिन्ना विषयित्वतः ॥
सैवाऽऽत्मा भौतिकाद्देहादन्योऽसौ परलोकभाक् ॥ ६४ ॥
'मनश्चिदादीनां क्रत्वर्थता नास्ति, किन्तु पुरुषार्थत्वम्' इत्युक्ते सति 'कोऽसौ पुरुषः' इति प्रसङ्गाद्विचार्यते । तदेतदधिकरणं पूर्वोत्तरयोरुभयोर्मीमांसयोः शेषभूतम् , स्वर्गमोक्षभागिन आत्मनः प्रतिपाद्यत्वात् । तत्र – बौद्धा लौकायतिकाः - देह एवाऽऽत्मा - इति मन्यन्ते । अन्वयव्यतिरेकाभ्यां चैतन्यस्य देह एवोपलम्भात् । सति हि देहे चैतन्यमुपलभ्यते, न त्वसति । न च – चैतन्यस्य जात्यन्तरतया देहव्यतिरिक्त आत्मत्वं शङ्कनीयम् , क्रमुकनागवल्लीचूर्णानां संयोगान्मदशक्तिरिव देहाकारपरिणतेभ्यो भूतेभ्यो जायमानं चैतन्यं कथं नाम जात्यन्तरं स्यात् । तस्मात् - चेतनो देह आत्मा ॥
इति प्राप्ते, ब्रूमः - पृथिव्यादीनां भूतानामुपलब्धिर्भूतेभ्यो व्यतिरिक्ता भवितुमर्हति, विषयित्वात् , 'यद्यद्विषयि, तत्तद्विषयाद्व्यतिरिक्तं, यथा रूपाच्चक्षुः । तथासति तादृशचैतन्यमात्मतत्त्वं वदन्तं प्रति कथं भौतिकदेहरूपत्वमापद्येत । सत्येव देहेचैतन्यमुपलभ्यते, नासति' इति यावन्वयव्यतिरेकावुक्तौ, तत्र  व्यतिरेकोऽसिद्धः, असत्यपि देेहे परलोकगामिनश्चिदात्मनः शास्त्रेणोपलम्भात् । शास्त्रस्य च प्रामाण्यं समर्थनीयम् । सत्यपि मृते देहे चैतन्यानुपलब्धेश्चान्वयासिद्धिः ॥
(एकत्रिंशे, उक्थादिधियोः शाखान्तरेऽनुवृत्त्यधिकरणे सूत्रे - )
एकत्रिंशाधिकरणमारचयति -
उक्थादिधीः स्वशाखाङ्गेष्वेवान्यत्रापि वा भवेत् ॥
सांनिध्यात्स्वस्वशाखाङ्गेष्वेवासौ व्यवतिष्टते ॥ ६५ ॥
उक्थोद्गीथादिसामान्यं तत्तच्छब्दैः प्रतीयते ॥
श्रुत्या च संनिधेर्बाधस्ततोऽन्यत्रापि यात्यसौ ॥ ६६ ॥
अङ्गावबद्धोपासनेषु - उक्थशास्त्राख्ये कर्माङ्गपृथिव्यादिदृष्टिरैतरेयोपनिषदि श्रूयते । उक्थं तु कौषीतक्यादिशाखान्तरेष्वपि विहितम् । तत्र – 'पृथिव्यादिदृष्टिरैतरेयगतोक्थ एव व्यवतिष्ठते, उत – कौषीतक्यादिष्वनुवर्तते' इति सन्देहे सति संनिहितत्वात्स्वशाखायामेव व्यवतिष्ठते ॥
इति प्राप्ते, ब्रूमः - उक्थशब्दस्तावन्मुख्यया वृत्त्या सर्वशाखागतमुक्थसामान्यमाचष्टे । तत उक्थश्रुतिवशात्सर्वशाखागतोक्थशास्त्रेष्वनुवृत्तिः प्राप्ता । श्रुतिश्च संनिधेर्बलीयसी । तस्मात् - क्वचिद्विहिता धीः शाखान्तरेष्वनुगच्छति ॥
(द्वात्रिंशे वैश्वानरविद्यायां समस्तोपासनाधिकरणे सूत्रम् - )
द्वात्रिंशाधिकरणमारचयति -
ध्येयो वैश्वानराशोऽपि ध्यातव्यः कृत्स्न एव वा ॥
अंशेषूपास्तिफलयोरुक्तेरस्त्यंशधीरपि ॥ ६७ ॥
उपक्रमावसानाभ्यां समस्तस्यैव चिन्तनम् ॥
अंशोपास्तिफले स्तुत्यै प्रत्येकोपास्तिनिन्दनात् ॥ ६८ ॥
वैश्वानरविद्यायां विराड्रूपवैश्वानरस्य द्युलोकसूर्यवाय्वाकाशोदकपृथिव्यो मूर्धचक्षुप्राणमध्यशरीरमूत्रस्थानपादरूपेण ध्यातव्यांशा निरूपिताः । तेषामंशानामपि प्रत्येकं स्वातन्त्र्येणोपासनं विद्यते, उपास्तिशब्दस्य फलकथनस्य च प्रत्येकमुपलभ्यमानत्वात् । तथाहि - "औपमन्यव कं त्वमात्मानमुपास्से" इति, "दिवमेव भगवो राजन्निति होवाच" इति प्रश्नोत्तराभ्यां द्युलोकमात्रोपास्तिरवगम्यते । तस्मात् - "तव सुतं प्रसुतमासुतं कुले दृश्यते" इति सुतादिशब्दवाच्यानां सोमयागविशेषाणां सम्पत्तिः फलत्वेनावगम्यते । एवमंशान्तरेषूदाहर्तव्यम् । सर्वावयवसमष्ट्युपासनं "तस्य ह वा एतस्याऽऽत्मनो वैश्वानरस्य" इति वाक्यशेषे विस्पष्टं प्रतीयते । तस्मात् - व्यस्तोपासनं समस्तोपासनं चोभयं विवक्षितम् ॥
इति प्राप्ते, ब्रूमः - समस्तोपासनमेव विवक्षितम् , न तु व्यस्तोपासनम् । कुतः - उपक्रमोपसंहाराभ्यामेकवाक्यत्वावगमात् । उपक्रमे तावत् "को न आत्मा किं ब्रह्म" इति कृत्स्नमेव ब्रह्मोपास्यत्वेन विचारयितुं प्रक्रान्तम् । उपसंहारेऽपि "तस्य ह वै" - इत्यादिना समस्तोपासनं विस्पष्टमभिधीयते । तथा च सति - अंशोपास्तिषु पृथगभ्युपगम्यमानासु वाक्यभेदः प्रसज्यते । पृथगुपास्तिफलकथनं तु कैमुतिकन्यायेन स्तुत्यै भविष्यति । अथ – बहूपास्तिलाभाय वाक्यभेदोऽप्यभ्युपगम्यते, तदा प्रत्येकोपास्तिनिन्दावचनानि कथं समर्थयेथाः । निन्द्यन्ते हि प्रत्येकोपास्तयः । "मूर्धा ते व्यपतिष्यत्" इति शिरोमात्रोपासनं निन्द्यते । तस्मात् - समस्तोपासनमेव विवक्षितम् ॥
(त्रयस्त्रिंशे शाण्डिल्यादिविद्यानां भिन्नताधिकरणे सूत्रम् - )
त्रयस्त्रिंशाधिकरणमारचयति -
न भिन्ना उत भिद्यन्ते शाण्डिल्यदहरादयः ॥
समस्तोपासनश्रैष्ठ्याद्ब्रह्मैक्यादप्यभिन्नता ॥ ६९ ॥
कृत्स्नोपास्तेरशक्यत्वाद्गुणैर्ब्रह्म पृथक्लृतम् ॥
दहरादीनि भिद्यन्ते पृथक्पृथगुपक्रमात् ॥ ७० ॥
छान्दोग्ये शाण्डिल्यविद्यायां मधुविद्येत्यादयः पठिताः । तथा - शाखान्तरेष्वपि । तत्र पूर्वाधिकरणन्यायेन समस्तोपासनस्य श्रेष्ठत्वात् , वेद्यस्य ब्रह्मण एकत्वाच्च सर्वासामेकविद्यात्वम् ॥
इति प्राप्ते, ब्रूमः - अनन्तासु विद्यास्वेकीकरणेनानुष्ठानं तावदशक्यमिति विद्याभेदोऽभ्युपगन्तव्यः । न च – वेद्यस्य ब्रह्मण एकत्वं शङ्कनीयम् , गुणभेेदेन भेदोपपत्तेः । नच – एकैकस्या विद्याया इयत्ता निश्चेतुमशक्या । प्रत्येकमुपक्रमोपसंहारयोस्तन्निश्चायकत्वात् । तस्मात् - विद्यानां नानात्वमिति ॥
(चतुस्त्रिंशे, अहङ्ग्रहविद्यायां विकल्पनियमाधिकरणे सूत्रम् - )
चतुस्त्रिंशाधिकरणमारचयति -
अहङ्ग्रहेष्वनियमो विकल्पनियमोऽथवा ॥
नियामकस्याभावेन याथाकाम्यं प्रतीयताम् ॥ ७१ ॥
ईशसाक्षात्कृतेस्त्वेकविद्ययैव प्रसिद्धितः ॥
अन्यानर्थक्यविक्षेपौ विकल्पस्य नियामकौ ॥ ७२ ॥
द्विविधान्युपासनानि - अहङ्ग्रहाणि, प्रतीकानि चेति । आत्मनः सगुणत्वोपासनेष्वहङ्ग्रहस्य चतुर्थाध्याये वक्ष्यमाणत्वात्तान्यहङ्ग्रहाणि । अनात्मवस्तुनि देवतादृष्ट्या संस्कृत्योपास्यमानानि प्रतीकानि । तत्र – अहङ्ग्रहेषु शाण्डिल्यविद्याद्युपासनेषु, एकं द्वे वहूनि चोपासनानि याथाकाम्येनानुष्ठेयानि, विकल्पस्य नियामकाभावात् । न हि 'शाण्डिल्योपासनं दहरोपासनमन्यद्वा, एकमेवानुष्ठेयं नेतरत्' इति विकल्पनियमे किञ्चित्कारणमस्ति । तस्मात् - याथाकाम्यम् ॥
इति प्राप्ते, ब्रूमः - अन्यानर्थक्यं तावदेकं नियामकम् । तथा हि - ईश्वरसाक्षात्कार उपासनस्य प्रयोजनम् । तच्चैकेनैवोपासनेन सिध्यति, तत्रान्योपासनवैयर्थ्यम् । किञ्च – उपासनेषु न प्रमाणजन्यः साक्षात्कारः । किं तर्हि निरन्तरभावनया ध्येयतादात्म्याभिमानः । स चाभिमान एकमुपासनमनुष्ठाय तत्परित्यज्यान्यत्र प्रवर्तमानस्य पुरुषस्य चित्तविक्षेपात्कथं नाम दृढीभवेत् । तस्मात् - आनर्थक्यविक्षोपयोर्नियामकत्वाद्विकल्पो नियम्यते ॥
(पञ्चत्रिंशे लौकिकप्रतीकेषु याथाकाम्याधिकरणे सूत्रम् - )
पञ्चत्रिंशाधिकरणमारचयति -
प्रतीकेषु विकल्पः स्याद्याथाकाम्येन वा मतिः ॥
अहङ्ग्रहेष्विवैतेषु साक्षात्कृत्यै विकल्पनम् ॥ ७३ ॥
देवो भूत्वेतिवन्नात्र काचित्साक्षात्कृतौ मितिः ॥
याथाकाम्यमतोऽमीषां समुच्चयविकल्पयोः ॥ ७४ ॥
प्रतीकोपासनेषु पूर्वाधिकरणन्यायः ॥
इति प्राप्ते, ब्रूमः - अस्त्यत्र महद्वैषम्यम् । "देवो भूत्वा देवानप्येति" इति 'जीवन्नेव भावनाप्रकर्षवशाद्देवसाक्षात्कारं प्राप्य मृतो देवत्वमुपैति' इति यथाऽहङ्ग्रहेष्ववगम्यते, न तथा प्रतीकेषु साक्षात्कारफलत्वे किञ्चिन्मानमस्ति । साक्षात्करफलत्वभावे च तत्र तत्र प्रोक्ता भोग्यवस्तुप्राप्तयः फलत्वेनाभ्युपगन्तव्याः । तथा च सति भिन्नफलत्वान्नान्यानर्थकत्वम् । विक्षेपशङ्का तु दूरापेता, एकं प्रतीकं केषुचित्क्षणेषूपास्य क्षणान्तरे प्रतीकान्तरोपासने पूर्वोपास्तिजन्यस्यापूर्वस्याविनाशात् । तस्मात् - विकल्पेनैकमेव वा, बहूनि समुच्चित्य वा, याथाकाम्येन प्रतीकमुपासितव्यम् ॥
(षट्त्रिंशे कर्माङ्गप्रतीकेषु याथाकाम्याधिकरणे सूत्राणि - )
षट्त्रिंशाधिकरणमारचयति -
समुच्चयोऽङ्गबद्धेषु याथाकाम्येन वा मतिः ॥
समुच्चितत्वादङ्गानां तद्बद्धेषु समुच्चयः ॥ ७५ ॥
ग्नहं गृहीत्वा स्तोत्रस्याऽऽरम्भ इत्यादिवन्नहि ॥
श्रूयते सहभावोऽत्र याथाकाम्यं ततो भवेत् ॥ ७६ ॥
द्विविधानि प्रतीकानि - लौकिकानि, कर्माङ्गानि च । तत्र लौकिकेषु प्रतीकेषु निर्णयः पूर्वत्रोक्तः । अत्र कर्माङ्गेषु समुच्चययाथाकाम्ये विचार्येते । तत्र कर्माणि कर्माङ्गानि समुच्चित्यैवानुष्ठेयतया प्रयोगविधिप्रापितानि । तथा चाङ्गतन्त्रत्वादङ्गावबद्धोपासनानामपि समुच्चयनियमः ॥
इति प्राप्ते, ब्रूमः - "ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकुर्यात्स्तुतमनुशंसति" इत्यादौ यथा ग्रहस्तोत्रशंसनादीनां नियतः पौर्वापर्येण सहभावः श्रुतः । न तथोपासनेषु श्रूयते । तस्मात् - विकल्पसमुच्चययोर्याथाकाम्यम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां तृतीयाध्यायस्य तृतीयः पादः ॥ ३ ॥
अत्र पादे आदितः
अधिकरणानि ३६ १३७
सूत्राणि ६६ ४२६
(प्रथमे पुरुषार्थाधिकरणे - आत्मज्ञानस्य स्वतन्त्रताधिकरणे सूत्राणि - )
तृतीयाध्यायस्य चतुर्थपादे प्रथमाधिकरणमारचयति -
क्रत्वर्थमात्मविज्ञानं स्वतन्त्रं वाऽऽत्मनो यतः ॥
देहातिरेकमज्ञात्वा न कुर्यात्क्रतुगं ततः ॥ १ ॥
नाद्वैतधीः कर्महेतुर्हन्ति प्रत्युत कर्म सा ॥
आचारो लोकसङ्ग्राही स्वतन्त्रा ब्रह्मधीस्ततः ॥ २ ॥
आत्मनो देहादिव्यतिरेकज्ञानमन्तरेण परलोकगामित्वानिश्चयाज्ज्योतिष्टोमादिप्रवृत्तिरेव न स्यादिति क्रतुषु प्रवर्तकत्वेनौपनिषदमात्मतत्त्वज्ञानं कर्माङ्गम् ॥
इति प्राप्ते, ब्रूमः - द्विविधं देहव्यतिरिक्तात्मज्ञानम् - परलोकगामिकर्त्रात्मविज्ञनमेकम् , द्वितीयं ब्रह्मात्मतत्त्वज्ञानं चेति । तत्र – कर्त्रात्मज्ञानस्य प्रवर्तकत्वेऽपि नाद्वैतब्रह्मतत्त्वज्ञानं प्रवर्तकम् । प्रत्युत – क्रियाकारकफलनिषेधेन निवर्तकमेव । ननु तत्त्वविदामपि जनकादीनां कर्मप्रवृत्तिलक्षण आचारो दृश्यते । बाढम् । लोकसङ्ग्रहार्थमयमाचारः स्यात् । यदि तत्त्वविदामपि मुक्तये कर्माण्यनुष्ठेयानि स्युः, कथं तर्हि प्रजादिवैयर्थ्यश्रुतिरुपपद्यते । "किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोकः" इति - आत्मतत्त्वस्वरूपस्य लोकस्यापरोक्षत्वे सत्यनात्मलोकसाधनभूतायाः  प्रजाया वैयर्थ्यं श्रूयते । एवं "किमर्था वयमध्येष्यामहे, किमर्था वयं यक्ष्यामहे" इत्याद्युदाहरणीयम् । तस्मात् - आत्मतत्त्वज्ञानं स्वतन्त्रं पुरुषार्थसाधनम् , न तु कर्माङ्गम् ॥
(द्वितीये परामर्शाधिकरणे - संन्यासिन एव ब्रह्मनिष्ठताधिकरणे सूत्राणि - )
द्वितीयाधिकरणस्य प्रथमवर्णकमारचयति -
नास्त्यूर्ध्वरेताः किंवाऽस्ति नास्त्यसावविधानतः ॥
वीरघातो विधेः क्लृप्तावन्धपङ्ग्वादिगा स्मृतिः ॥ ३ ॥
अस्त्यपूर्वविधेः क्लृप्तेर्वीरहाऽनग्निको गृही ॥
अन्धादेः पृथगुक्तत्वात्स्वस्थानां श्रूयते विधिः ॥ ४ ॥
पूर्वाधिकरणे - स्वतन्त्रमात्मविज्ञानम् - इत्युक्तम् । तस्य चाऽऽत्मविज्ञानस्योर्ध्वरेतःस्वाश्रमेषु सुलभत्वादाश्रमसद्भावश्चिन्त्यते । तत्र – नास्त्यूर्ध्वरेताः - इति प्राप्तम् । कुतः - विध्यभावात् । छान्दोग्ये - "त्रयो धर्मस्कन्धाः । यज्ञोऽध्ययनं दानमिति प्रथमः, तप एव द्वितीयः, ब्रह्मचार्याचार्यकुलवासी तृतीयः" इत्यत्र यज्ञाद्युपलक्षितगार्हस्थ्यस्य, तपःशब्दलक्षितवानप्रस्थत्वस्य, नैष्ठिकब्रह्मचर्यस्य परामर्शमात्रं गम्यते, न तु विधिरुपलभ्यते । न च – अपूर्वार्थत्वेन विधिः कल्पयितुं शक्यः, "वीरहा वा एष देवानां योऽग्निमुद्धासयते" इत्यग्न्युद्वासनलक्षितस्य गार्हस्थ्यपरित्यागस्य निन्दितत्वात् । "चत्वार आश्रमाः" - इति स्मृतिस्तु गार्हस्थ्यधर्मानधिकृतान्धपङ्ग्वादिविषया भविष्यति । न ह्यन्धस्याऽऽज्यावेक्षणोपेते कर्मण्यधिकारोऽस्ति । नापि पङ्गोर्विष्णुक्रमाद्युपेते कर्मण्यधिकारः । तस्मात् - चक्षुरादिपाटवयुक्तस्याऽऽत्मज्ञानोपयुक्त ऊर्ध्वरेता आश्रमो नास्ति ॥
इति प्राप्ते, ब्रूमः - अस्त्यूर्ध्वरेता आश्रमः । विध्यश्रवणेऽप्यपूर्वार्थत्वेन विधेः कल्पयितुं शक्यत्वात् । न च – वीरघातदोषः उत्सन्नाग्निगृहस्थविषयत्वाद्वीरहत्यायाः । यत्तु - अन्धादिविषयत्वं स्मृतेरुक्तम् । तदसत् , "अथ पुनरव्रती व्रती वा, स्नातकोऽस्रातको वा उत्सन्नाग्निरनग्निको वा, यदहरेव विरजेत् , तदहरेव प्रव्रजेत्" इति गार्हस्थ्यानधिकृतानां पृथक्संन्यासविधानात् । न च – चक्षुरादिपाटववतामाश्रमान्तरविधिः कल्पनीयः, जाबालश्रुतौ प्रत्यक्षविध्युपलम्भात् । "ब्रह्मचर्यं समाप्य गृही भवेत् , गृहाद्वनी भूत्वा प्रव्रजेत्" इति । तस्मात् - अस्त्याश्रमान्तरम् ॥
द्वितीयवर्णकमारचयति -
लोककाम्याश्रमी ब्रह्मनिष्ठामर्हति वा न वा ॥
यथावकाशं ब्रह्मैष ज्ञातुमर्हत्यवारणात् ॥ ५ ॥
अनन्यचित्तता ब्रह्मनिष्ठाऽसौ कर्मठे कथम् ॥
कर्मत्यागी ततो ब्रह्मनिष्ठामर्हति नेतरः ॥ ६ ॥
"त्रयो धर्मस्कन्धाः" इत्यत्राऽऽश्रमानधिकृत्य "सर्व एते पुण्यलोका भवन्ति" इत्याश्रमानुष्ठायिनां पुण्यलोकमभिधाय "ब्रह्मसंस्थोऽमृतत्वमेति" इति मोक्षसाधनत्वेन ब्रह्मनिष्ठा प्रतिपाद्यते । सेयं ब्रह्मनिष्ठा पुण्यलोककामिन आश्रमिणोऽपि सम्भाव्यते । आश्रमकर्माण्यनुष्ठाय यथावकाशं ब्रह्मनिष्ठायाः सुकरत्वात् । नहि 'लोककामी ब्रह्म न जानीयात्' इति निषेधोऽस्ति । तस्मात् - अस्ति सर्वस्याऽऽश्रमिणो ब्रह्मानिष्ठा ॥
इति प्राप्ते, ब्रूमः - ब्रह्मनिष्ठा नाम सर्वव्यापारपरित्यागेनानन्यचित्ततया ब्रह्मणि समाप्तिः । न चासौ कर्मशूरे सम्भवति, कर्मानुष्ठानत्यागयोः परस्परं विरोधात् । तस्मात् - कर्मत्यागिन एव ब्रह्मनिष्ठा ॥
(तृतीये रसतमत्वादीनां ध्येयत्वाधिकरणे सूत्रे - )
तृतीयाधिकरणमारचयति -
स्तोत्रंं रसतमत्वादि ध्येयं वा गुणवर्णनात् ॥
जुहूरादित्य इत्यादाविव कर्माङ्गसंस्तुतिः ॥ ७ ॥
भिन्नप्रकरणस्थत्वान्नाङ्गविध्येकवाक्यता ॥
उपासीतेतिविध्युक्तेर्ध्येयं रसतमादिकम् ॥ ८ ॥
उद्गीथावयवस्योकारस्य रसतमत्वादयो गुणाः श्रूयन्ते - "स एष रसानां रसतमः परमः" इत्यादिना । तद्रसतमत्वादिकमोङ्कारस्य स्तुतिः, न तु ध्यातव्यम् । यथा "इयमेव जूहूरादित्यः कूर्मः स्वर्लोकः", इत्यादौ कर्माङ्गभूतानां जुह्वादीनामदित्यादिरूपेण स्तुतिः, तथा रसतमत्वादिगुणैरोङ्कारस्य स्तुतिः ॥
इति प्राप्ते, ब्रूमः - विषमो दृष्टान्तः । 'जुहूरादित्यः' इत्यादिकं जुहूविधिप्रकरणे पठितत्वात्स्तोत्रमस्तु, रसतमत्वादिकं तूपनिषदि षठितत्वेन कर्मप्रकरणपठितोद्गीथविधिवाक्येनैकवाक्यत्वाभावान्न स्तावकम् । किन्तु "ओमित्येतदक्षरमुद्गीथमुपासीत" इति संनिहितेन विधिनैकवाक्यत्वाद्रसतमत्वादिकं ध्यातव्यम् ॥
(चतुर्थे, आख्यानस्य विद्यास्तुत्यर्थताधिकरणे सूत्रे - )
चतुर्थाधिकरणमारचयति -
पारिप्लवार्थमाख्यानं किंवा विद्यास्तुतिस्तुतेः ॥
ज्यायोऽनुष्ठानशेषत्वं तेन पारिप्लवार्थता ॥ ९ ॥
मनुर्वैवस्वतो राजेत्येवं तत्र विशेषणात् ॥
अत्र विद्यैकवाक्यत्वभावाद्विद्यास्तुतिर्भवेत् ॥ १० ॥
"अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः" - "जनको ह वैदेह आसाञ्चक्रे" इत्यादिकमुपनिषदि श्रूयमाणमाख्यानं पारिप्लवार्यं भवितुमर्हति । अश्वमेधयागे रात्रिषु राजानं सकुटुम्बमुपवेश्य तस्याग्रे वैदिकान्युपाख्यानान्यध्वर्युणा वक्तव्यानि । तदिदं पारिप्लवाख्यं कर्म "पारिप्लवमाचक्षीत" इति वाक्येन विहितम् । तदर्थत्वे सत्यौपनिषदाख्यानान्यनुष्ठानायोपयुज्येरन् । ज्यायोऽनुष्ठानं विद्यास्तुतेः । तस्मात्पारिप्लवार्थम् ॥
इति प्राप्ते, ब्रूमः - प्रथमेऽहनि - 'मनुर्वैवस्वतो राजा', द्वितीयेऽहनि - 'यमो वैवस्वतो राजा', इत्याद्याख्यानानां पारिप्लवार्थानां विशेषितत्वादौपनिषदानामाख्यानानां तच्छेषत्वं न सम्भवति । संनिहितविद्यास्तावकत्वे तु विद्यावाक्यैरेकवाक्यता लक्ष्यते । तस्मात् - विद्यास्तावकमाख्यानम् ॥
(पञ्चमे, आत्मज्ञानस्य कर्मानपेक्षत्वाधिकरणे सूत्रम् - )
पञ्चमाधिकरणमारचयति -
आत्मबोधः फले कर्मापेक्षो नो वा, ह्यपेक्षते ॥
अङ्गिनोऽङ्गेष्वपेक्षायाः प्रयाजादिषु दर्शनात् ॥ ११ ॥
अविद्यातमसोर्ध्वस्तौ दृष्टं हि ज्ञानदीपयोः ॥
नैरपेक्ष्यं ततोऽत्रापि विद्या कर्मानपेक्षिणी ॥ १२ ॥
विमतो ब्रह्मतत्त्वावबोधः स्वफलप्रदाने स्वाङ्गभूतकर्मापेक्षः, अङ्गित्वात् ,  प्रयाजापेक्षदर्शपूर्णमासवत् । यद्यपि प्रथमाधिकरणे विद्यायाः स्वतन्त्रपुरुषार्थत्वप्रतिपादनेन कर्माङ्गत्वं निवारितम् । तथाऽप्यङ्गित्वं न निवारितम् । अतो नासिद्धो हेतुः । अतः कर्माङ्गापेक्षो बोधः ॥
इति प्राप्ते, ब्रूमः - विमतं ब्रह्मज्ञानं स्वविरोधिनिवर्त्यनिवर्तनेऽन्यापेक्षं न भवति, प्रकाशत्वात् , दीपवत् , घटज्ञानवच्च । यत्तु - अङ्गित्वमुक्तम् । तत्र कर्मणः कीदृशमङ्गत्वमभिप्रेतम् - किं प्रयाजादिवत्फलोपकार्यङ्गत्वम् , उत - अवघातादिवत्स्वरूपोपकार्यङ्गत्वम् । नाऽऽद्यः, मुक्तेः कर्मजन्यत्वेनानित्यत्वप्रसक्तेः । द्वितीये - साध्यविकलो दृष्टान्तः, अवघातादौ प्रयाजादीनां स्वरूपोपकार्यङ्गत्वाभावात् । तस्मात् - उत्पन्ना विद्या स्वफलदाने कर्माणि नापेक्षते ॥
(षष्ठे ज्ञानोत्पत्तौ यज्ञशमदमाद्यपेक्षाधिकरणे सूत्रे - )
षष्ठाधिकरणमारचयति -
उत्पत्तावनपेक्षेयमुत कर्माण्यपेक्षते ॥
फले यथाऽनपेक्षैवमुत्पत्तावनपेक्षता ॥ १३ ॥
यज्ञशान्त्यादिसापेक्षं विद्याजन्म श्रुतिद्वयात् ॥
हलेऽनपेक्षितोऽप्यश्वो रथे यद्वदपेक्ष्यते ॥ १४ ॥
ब्रह्मविद्या स्वफले यथा कर्माणि नापेक्षते, तथा स्वोत्पत्तावपि । अन्यथा - क्वचिदपेक्षते, क्वचिन्नापेक्षते - इत्यर्धजरतीयन्यायः प्रसज्येत ॥
इति प्राप्ते, ब्रूमः - नार्धजरतीयत्वदोषोऽत्रास्ति, योग्यतावशेनैकस्यैव कार्यविशेषेष्वपेक्षानपेक्षयोरुपपत्तेः । यथा लाङ्गलवहनेऽनपेक्षितोऽप्यश्वो रथवहनेऽपेक्ष्यते, तद्वत् । न च विद्यायाः स्वोत्पत्तौ कर्मापेक्षायां प्रमाणाभावः, "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इति प्रवृत्तिरूपाणां वेदानुवचनादीनां विविदिषोत्पादनद्वारा बहिरङ्गसाधनत्वावगमात् । "शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्यति" इति निवृत्तिरूपाणां शमदमादीनां विद्योत्पत्तिकालेऽप्यनुवर्तमानतयाऽन्तरङ्गसाधनत्वावगमात् । तस्मात् - यज्ञादीनि शमादीनि च विद्या स्वोत्पत्तावपेक्षते ॥
(सप्तमे, आपदि सर्वान्नभोजनानुज्ञाधिकरणे सूत्राणि - )
सप्तमाधिकरणमारचयति -
सर्वाशनविधिः प्राणविदोऽनुज्ञाऽथवाऽऽपदि ॥
अपूर्वत्वेन सर्वान्नभुक्तिर्ध्यातुर्विधीयते ॥ १५ ॥
श्वाद्यन्नभोजनाशक्तेः शास्त्राच्चाभोज्यवारणात् ॥
आपदि प्राणरक्षार्थमेवानुज्ञायतेऽखिलम् ॥ १६ ॥
प्राणविद्यायां श्रूयते - "न ह वा एवंविदि किञ्चनानन्नं भवति" इति । 'प्राणोपासकेन भोक्तुमयोग्यं न किञ्चिदस्ति' इत्यर्थः । तत्र सर्वान्नभोजनस्य मानान्तरेणाप्राप्तत्वात्प्राणोपासकस्य तद्विधीयते ॥
इति प्राप्ते, ब्रूमः - "यदिदं किञ्चाऽऽश्वभ्य आकृमिभ्य आकीटपतङ्गेभ्यः, तत्तेऽन्नम्" इति श्वादि भोज्यमन्नमुपासकस्य भोज्यतया विधेयम् , न च तद्विधातुं शक्यम् , यतो भक्ष्याभक्ष्यविभागशास्त्रं सर्वान्नाशनविधौ बाध्येत । तस्मात् - आपदि यावता प्राणरक्षा भवति तावन्मात्रं निषिद्धान्नमप्यनुज्ञायते । अत एव चाक्रायणो मुनिः प्राणात्यये प्राप्ते पर्युषितान्गजतत्पालकोच्छिष्टान्कुल्माषान्भक्षयित्वा शूद्रभाण्डस्थमुदकं न पपौ, तत्रोभयत्र कारणं चावोचत् - "न वा अजीविष्यमिमानखादन्"  इति, "कामो म उदपानम्" इति च । तस्मात् - आपदि सर्वान्नभक्षणमभ्यनुज्ञातम् ॥
(अष्टमे यज्ञादीनामाश्रमविद्योभयहेतुत्वाधिकरणे सूत्राणि - )
अष्टमाधिकरणमारचयति -
विद्यार्थमाश्रमार्थं च द्विः प्रयोगोऽथवा सकृत् ॥
प्रयोजनविभेदेन प्रयोगोऽपि विभिद्यते ॥ १७ ॥
श्राद्धार्थभुक्त्या तृप्तिः स्याद्विद्यार्थेनाऽऽश्रमस्तथा ॥
अनित्यनित्यसंयोग उक्तिभ्यां खादिरे मतः ॥ १८ ॥
यानि यज्ञादीनि विद्याहेतुत्वेन विविदिषावाक्ये विहितानि, तान्येवाऽऽश्रमधर्मत्वेन पूर्वकाण्डे विहितानि । तेषां प्रयोजनद्वैविध्याद्द्विरनुष्ठानम् ॥
इति प्राप्ते, ब्रूमः - यथा श्राद्धार्थभोजनेन तृप्तिर्नान्तरीयकतया सिध्यति, तथा विद्यार्थमनुष्ठितैः कर्मभिराश्रमधर्मः सिध्यतु । न च – विद्याहेतूनां काम्यत्वात् , आश्रमधर्माणां च नित्यत्वात्सकृत्प्रयोगे नित्यानित्यसंयोगविरोधः - इति वाच्यम् । वचनद्वयबलेनैकस्य कर्मण आकारद्वयोपपत्तेः । यथा - "खादिरो यूपो भवति, खादिरं वीर्यकामस्य यूपं कुर्वीत" इत्यत्र वचनद्वयबलेनैकस्य नित्यत्वं काम्यत्वं च तद्वत् । तस्मात् - उभयविधानां यज्ञादीनां सकृदेव प्रयोगः ॥
(नवमे, अनाश्रमिणोऽपि ब्रह्मज्ञानाधिकरणे सूत्राणि - )
नवमाधिकरणमारचयति -
नास्त्यनाश्रमिणो ज्ञानमस्ति वा नैव विद्यते ॥
धीशुद्ध्यर्थाश्रमित्वस्य ज्ञानहेतोरभावतः ॥ १९ ॥
अस्त्येव सर्वसम्बन्धिजपादेश्चित्तशुद्धितः ॥
श्रुता हि विद्या रैक्वादेराश्रमे त्वतिशुद्धता ॥ २० ॥
पूर्वमाश्रमं परिसमाप्य केनापि कारणेनोत्तरमाश्रममप्रतिपन्नोऽनाश्रमी । स्नातकविधुरादिः । तस्य तत्त्वज्ञानं न सम्भाव्यते, बुद्धिशुद्धिहेतोराश्रमित्वस्याभावात् ॥
इति प्राप्ते, ब्रूमः - सम्भवत्यनाश्रमिणोऽपि ज्ञानम् । आश्रमनिरपेक्षस्य जपादेर्बुद्धिशुद्धिहेतुत्वात् ।
"जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः" इति स्मृतेः ।
श्रुतश्च संवर्गविद्यायामधिकारोऽनाश्रमिणो विवाहार्थिनो रैक्वस्य । एवमाश्रमरहिता गार्ग्यादय उदाहार्याः । न च – एवं सत्याश्रमवैयर्थ्यम् , शुद्ध्यतिशयहेतुत्वात् । तस्मात् - अनाश्रमिणोऽपि सम्भवत्येव ज्ञानम् ॥
(दशमे, आश्रमाणामवरोहनिराकरणाधिकरणे सूत्रम् - )
दशमाधिकरणमारचयति -
अवरोहोऽस्त्याश्रमाणां न वा, रागात्स विद्यते ॥
पूर्वधर्मश्रद्धया वा यथाऽऽरोहस्तथैच्छिकः ॥ २१ ॥
रागस्यातिनिषिद्धत्वाद्विहितस्यैव धर्मतः ॥
आरोहनियमोक्त्यादेर्नावरोहोऽस्त्यशास्त्रतः ॥ २२ ॥
"ब्रह्मचर्यं समाप्य गृही भवेत् , गृहाद्वनी भूत्वा प्रव्रजेत्" इत्याश्रमाणामारोहो यथेच्छाधीनो भवति, तथा 'पारिव्राज्याद्वनस्थः' इत्याद्यवरोहोऽपि क्वचिद्रागवशात् , क्वचित्पूर्वाश्रमधर्मश्रद्धावशाच्च युक्तः ॥
इति प्राप्ते, ब्रूमः - रागस्तावन्मिथ्याज्ञानमूलत्वादतिनिषिद्धः । न च पूर्वाश्रमधर्मे श्रद्धा युज्यते, उत्तराश्रमिणं प्रत्यविहितत्वेन धर्मत्वाभावात् । न हि - यो येनानुष्ठातुं शक्यते श्रद्धीयते च, स तस्य धर्मो भवति । किं तर्हि - यो यं प्रति विहितः, स तस्य धर्मः । किञ्च "ततो न पुनरेयात्" इत्यवरोहनिषेधेनाऽऽरोहो नियम्यते । न चाऽऽरोहवदवरोहेऽपि शिष्टाचारो विद्यते । तस्मात् - नास्त्यवरोहः ॥
(एकादशे, ऊर्ध्वरेतसः पातित्ये प्रायश्चित्ताधिकरणे सूत्रे - )
एकादशाधिकरणमारचयति -
भ्रष्टोर्ध्वरेतसो नास्ति प्रायश्चित्तमथास्ति वा ॥
अदर्शनोक्तेर्नास्त्येव व्रतिनो गर्दभः पशुः ॥ २३ ॥
उपपातकमेवैतद् व्रतिनो मधुमांसवत् ॥
प्रायश्चित्ताच्च संस्काराच्छुद्धिर्यत्नपरं वचः ॥ २४ ॥
नैष्ठिकब्रह्मचर्यादूर्ध्वरेतस्त्वं प्राप्तस्य पुनः स्त्रीसङ्गेन भ्रष्टस्य प्रायश्चितं नास्ति ।
"आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः ।
प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा"
इति प्रायश्चित्तादर्शनवचनात् । "अथ यो ब्रह्मचारी स्त्रीमुपेयात् , स गर्दभं पशुमालभेत" इत्यस्ति प्रायश्चितम् - इत्युच्यते । तन्न, तस्य व्रतिविषयत्वात् । उपकुर्वाणकाख्यो यो वेदाध्ययनाङ्गत्वेन ब्रह्मचर्यव्रतमनुतिष्ठति, तद्विषयमिदं प्रायश्चित्तवचनम् । तस्मात् - ऊर्ध्वरेतस्त्वाद्भ्रष्टस्य नास्ति प्रायश्चितम् ॥
इति प्राप्ते, ब्रूमः - यथोपकुर्वाणकस्य मधुमांसभक्षणमुपपातकमिति प्रायश्चितं पुनःसंस्कारो विद्यते, तद्वदूर्ध्वरेतसोऽपि गुरुदारादिभ्योऽन्यत्र प्रवृत्तिरुपपातकमेव न तु महापातकम् । ततः प्रायश्चित्तात्पुनः संस्काराच्च शुद्धिर्भवति । यदि महापातकेष्वपरिगणितत्वेनोपपातकत्वमाश्रित्य प्रायश्चित्तमुच्येत, तर्ह्यदर्शनवाक्यस्य का गतिः - इति चेत् । "यत्नपरं तद्वाक्यम्" इति ब्रूमः । 'अत एव प्रायश्चित्तं न पश्यामि' इत्याह, न तु 'नास्ति' इति । प्रायश्चित्तं तु गर्दभपशुरेव, ब्रह्मचारित्वस्य समानत्वात् । तथा - वनस्थपरिव्राजकयोरपि भ्रंशे प्रायश्चित्तं स्मर्यते - "वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्धयेत्" । 'भिक्षुर्वनस्थवत्सोमवृद्धिवर्जम्' - इति । कक्षवृद्धिर्वनवासः । सोमवृद्धिरपि स एव ॥
(द्वादशे भ्रष्टस्य कृतप्रायश्चित्तस्याप्यव्यवहार्यताधिकरणे सूत्रम् - )
द्वादशाधिकरणमारचयति -
शुद्धः शिष्टैरुपादेयस्त्याज्यो वा दोषहानितः ॥
उपादेयोऽन्यथा शुद्धिः प्रायश्चित्तकृता वृथा ॥ २५ ॥
आमुष्मिक्येव शुद्धिः स्यात्ततः शिष्टास्त्यजन्ति तम् ॥
प्रायश्चित्तादृष्टिवाक्यादशुद्धिस्त्वैहिकीष्यते ॥ २६ ॥
पूर्वोक्तप्रायश्चित्तापादितशुद्ध्यन्यथानुपपत्त्या कृतप्रायश्चित्तस्य शिष्टैः सह व्यवहारोऽस्ति ॥
इति प्राप्ते, ब्रूमः - आमुष्मिकशुद्धिसद्भावेऽपि प्रायश्चित्तादर्शनवचनादैहिकशुद्ध्यभावाच्छिष्टैरेष न व्यवहार्यः ॥
(त्रयोदशे, ऋत्विक्कृताङ्गध्यानस्य स्वामिगामित्वाधिकरणे सूत्राणि - )
त्रयोदशाधिकरणमारचयति -
अङ्गध्यानं याजमानमार्त्विजं वा यतः फलम् ॥
ध्यातुरेव श्रुतं तस्माद्याजमानमुपासनम् ॥ २७ ॥
ब्रूयादेवंविदुद्गातेत्यार्त्विजत्वं स्फुटं श्रुतम् ॥
क्रीतत्वादृत्विजस्तेन कृतं स्वामिकृतं भवेत् ॥ २८ ॥
अङ्गावबद्धेषूपासनेषु यजमान एवानुष्ठाता, नार्त्विजः ध्यातुः फलश्रवणात् । फलं तु यजमानस्यैवोचितं, स्वामित्वात् । तस्मात् - फलिनो यजमानस्यैव ध्यातृत्वम् ॥
इति प्राप्ते, ब्रूमः - "एवंविदुद्गाता ब्रूयात्" । इति वाक्यशेष उद्नातुरुपासकत्वं स्पष्टं श्रूयते । युक्तं चैतत् - ऋत्विजामशेषकर्मानुष्ठानाय यजमानेन क्रीतत्वात् । तस्मात् - ऋत्विग्भिः कृतं यजमानेनेव कृतमिति फलित्वोपपत्तेरुपासनमृत्विजां कर्म ॥
(चतुर्दशे मौनस्य विधेयत्वाधिकरणे सूत्राणि - )
चतुर्दशाधिकरणमारचयति -
अविधेयं विधेयं वा मौनं तन्न विधीयते ॥
प्राप्तं पाण्डित्यतो मौनं ज्ञानवाच्युभयं यतः ॥ २९ ॥
निरन्तरज्ञाननिष्ठा मौनं पाण्डित्यतः पृथक् ॥
विधेयं तद्भेददृष्टिप्राबल्ये तन्निवृत्तये ॥ ३० ॥
कहोलब्राह्मणे श्रूयते - "तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् , बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः" इति । अस्यायमर्थः - यस्माद्ब्रह्मभावः परमपुरुषार्थः, तस्माद्ब्रह्म बुभूषुरुपनिषत्तात्पर्यनिर्णयरूपं पाण्डित्यं निःशेषेण सम्पाद्य बालवन्नीरागद्वेषत्वेन युक्तोऽसम्भावनानिराकरणाय युक्तीरनुचिन्तयन्नवस्थातुमिच्छेत् , ततः पाण्डित्यबाल्ये निःशेषेण सम्पाद्य, अथ मुनिः - इति । तत्र - 'भवेत्' इति विध्यश्रवणान्मुनित्वं न विधेयम् । नच – विधिः कल्पयितुं शक्यः, पाण्डित्यशब्देन प्राप्तस्य मौनस्यापूर्वार्थत्वाभावात् । पण्डितस्य विदुषो भावः पाण्डित्यम् - इति ज्ञानवाचकोऽयं शब्दः । तथा मुनिशब्दोऽपि, 'मन ज्ञाने' इत्यस्माद्धातोस्तन्निष्पत्तेः । तस्मात् - प्राप्तस्य मौनस्य नैव विधिकल्पनम् ॥
इति प्राप्ते, ब्रूमः - पूर्वोक्तस्य पाण्डित्यस्य पुनर्मुनिशब्देनाभिधाने प्रयोजनाभावान्निरन्तरज्ञाननिष्ठाऽपूर्वार्थो मुनिशब्देन विवक्षितः । ततः 'तिष्ठासेत्' इति पदानुवृत्त्या विधिर्लभ्यते । अस्ति च ज्ञाननैरन्तर्येण प्रयोजनम् , प्रबलभेदवासनावासितस्य तन्निवृत्त्यर्थत्वात् । तस्मात् - निदिध्यासनात्मकं मौनं विधेयम् ॥
(पञ्चदशे भावशुद्धेरेव बाल्यशब्दाभिधेयताधिकरणे सूत्रम् - )
पञ्चदशाधिकरणमारचयति -
बाल्यं वयः कामचारो धीशुद्धिर्वा प्रसिद्धितः ॥
वयस्तस्याविधेयत्वे कामचारोऽस्तु नेतरा ॥ ३१ ॥
मननस्योपयुक्तत्वाद्भावशुद्धिर्विवक्षिता ॥
अत्यन्तानुपयोगित्वाद्विरुद्धत्वाच्च न द्वयम् ॥ ३२ ॥
"बाल्येन तिष्ठासेत्" इत्यत्र – बालस्य भावो बाल्यम् - इति प्रसिद्ध्या वयो भवेत् । अथ – तस्य विध्यनर्हत्वम् , - तर्हि - बालस्य कर्म – इति व्युत्पत्त्या कामचारादिकमस्तु । सर्वथा धीशुद्धिर्न बाल्यम् ॥
इति प्राप्ते, ब्रूमः - पाण्डित्यमौनाख्ययोः श्रवणनिदिध्यासनयोर्मध्ये मननं विधेयत्वेन श्रुत्या विवक्षितम् । तस्य च भावशुद्धिरुपयुक्ता, रागद्वेषमानापमानादिदोषग्रस्तत्वेन बहिः प्रवृत्तिमपरित्यज्य मन्तुमशक्यत्वात् । - बालस्य कर्म -  इति व्युत्पत्तिस्तु यथेच्छाचारे, भावशुद्धौ च समाना । वयःकामचारौ तु मननस्यात्यन्तमनुपयुक्तौ । प्रत्युत विरोधिनौ, मूढस्य बहिःप्रवृत्तस्य वा मनसो मननविनाशकत्वात् । तस्मात् - भावशुद्धिरेव बाल्यम् , नेतरदुभयम् ॥
(षोडशे, आत्मज्ञानस्यैहिकामुष्मिकात्वव्यवस्थाधिकरणे सूत्रम् - )
षोडशाधिकरणमारचयति -
इहैव नियतं ज्ञानं पाक्षिकं वा, नियम्यते ॥
तथाऽभिसन्धेर्यज्ञादिः क्षीणां विविदिषाजनौ ॥ ३३ ॥
असति प्रतिबन्धेऽत्र ज्ञानं जन्मान्तरेऽन्यथा ॥
श्रवणायेत्यादिशास्त्राद्वामदेवोद्भवादपि ॥ ३४ ॥
श्रवणमनननिदिध्यासनेष्वनुष्ठीयमानेषु - अस्मिन्नेव जन्मनि ज्ञानं जायते   - इति नियम्यते । न तु - इह वा, जन्मान्तरे वा इति कालविकल्पः । कुतः - श्रवणादिषु प्रवर्तमानस्य पुरुषस्य ज्ञानेच्छाया ऐहिकज्ञानोत्पत्तिविषयत्वात् । 'इहैव मे विद्या जायताम्' इत्यभिसन्धाय पुरुषः प्रवर्तते । न च – अदृष्टफलानां यज्ञादीनां तत्साधकत्वेन स्वर्गवज्जन्मान्तरे ज्ञानोत्पत्तिः शङ्कनीया, श्रवणादिप्रवृत्तेः प्रागेव विविदिषामुत्पाद्य यज्ञादीनां चरितार्थत्वात् । तस्मात् - ऐहिकत्वेन ज्ञानोत्पत्तिर्नियम्यते ।
इति प्राप्ते, ब्रूमः - असति प्रतिबन्धे ज्ञानमिहैव सम्भवति, सति तु प्रतिबन्धेऽत्रानुष्ठितैः श्रवणादिभिर्जन्मान्तरे ज्ञानमुत्पद्यते । प्रतिबन्धश्च बहुविधः श्रूयते -
"श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः ।
आश्चर्यो वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः"
इति । न च – पूर्वजन्मानुष्ठितैः श्रवणादिभिर्जन्मान्तरे ज्ञानोत्पत्तिर्न दृष्टचरी, वामदेवस्य गर्भ एवावस्थितस्य ज्ञानोत्पत्तिश्रवणात् । "गर्भ एवैतच्छयानो वामदेव एवमुवाच" इति श्रुतेः । तस्मात् - इह वा, जन्मान्तरे वा ज्ञानोत्पत्तिः ॥
(सप्तदशे मुक्तेरेकविधत्वाधिकरणे सूत्रम् - )
सप्तदशाधिकरणमारचयति -
मुक्तिः सातिशया नो वा फलत्वाद्ब्रह्मलोकवत् ॥
स्वर्गवच्च नृभेदेन मुक्तिः सातिशयैव हि ॥ ३५ ॥
ब्रह्मैव मुक्तिर्न ब्रह्म क्वचित्सातिशयं श्रुतम् ॥
अत एकविधा मुक्तिर्वेधसो मनुजस्य च ॥ ३६ ॥
यथा ब्रह्मलोकाख्यं फलं सालोक्यसारूप्यसामीप्यसार्ष्टिभेदेन चतुर्विधम् । तत्र सार्ष्टिर्नाम चतुर्मुखेन समानैश्वर्यत्वम् । यथा वा - "कर्मभूयस्त्वात्फलभूयस्त्वम्" इति न्यायेन स्वर्गो बहुविधः । तथा मुक्तिरपि फलत्वाविशेषात्सातिशया ॥
इति प्राप्ते, ब्रूमः - मुक्तिर्नाम निजसिद्धब्रह्मस्वरूपमेव, न तु स्वर्गवदागन्तुकं किञ्चिद्रूपम् - इति वक्ष्यते । ब्रह्म चैकविधत्वेन श्रुतं निर्णीतं च । तस्मात् - चतुर्मुखस्य मनुजस्य वा मुक्तिरेकविधैव । सालोक्यादिविशेषस्तु जन्यरूपत्वादुपासनातारतम्येन सातिशयो भविष्यति । मुक्तिस्तु न तादृशी, इति सिद्धम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां तृतीयाध्यायस्य  चतुर्थः पादः ॥ ४ ॥
॥ तृतीयोऽध्यायश्च समाप्तः ॥ ३ ॥
अत्र पादे आदितः
अधिकरणानि १७ १५४
सूत्राणि ५२ ४७८
(प्रथमे श्रवणमननादीनामावृत्त्यधिकरणे सूत्रे - )
चतुर्थाध्यायस्य प्रथमपादस्य प्रथमाधिकरणमारचयति -
श्रवणाद्याः सकृत्कार्या आवर्त्या वा सकृद्यतः ॥
शास्त्रार्थस्तावता सिध्येत्प्रयाजादौ सकृत्कृतेः ॥ १ ॥
आवर्त्या दर्शनान्तास्ते तण्डुलान्तावघातवत् ॥
दृष्टेऽत्र सम्भवत्यर्थे नादृष्टं कल्प्यते बुधैः ॥ २ ॥
"सकृत्कृते कृतः शास्त्रार्थः" इति न्यायेन श्रवणादीनां प्रयाजादिवत्सकृदेवानुष्ठानम् ॥
इति प्राप्ते, ब्रूमः - उक्तन्यायस्यादृष्टफलविषयत्वात् । अत्र ब्रह्मसाक्षात्कारलक्षणस्य दृष्टफलस्य सम्भवात् 'दृष्टे सम्भवत्यदृष्टं न कल्पनीयम्' इति न्यायेनावघातवत्फलसिद्धिपर्यन्तं श्रवणाद्यावर्तनीयम् ॥
(द्वितीये, आत्मत्वेन ब्रह्मणो ग्रहणाधिकरणे सूत्रम् - )
द्वितीयाधिकारणमारचयति -
ज्ञात्रा स्वान्यतया ब्रह्म ग्राह्यमात्मतयाऽथ वा ॥
अन्यत्वेन विजानीयाद्दुःख्यदुःखिविरोधतः ॥ ३ ॥
औपाधिको विरोधोऽत आत्मत्वेनैव गृह्यताम् ॥
गृह्णन्त्येवं महावाक्यैः स्वशिष्यान्ग्राहयन्ति च ॥ ४ ॥
यच्छास्त्रप्रतिपाद्यं ब्रह्म, तज्जीवेन ज्ञात्रा स्वव्यतिरिक्ततया ग्रहीतव्यम् , दुःख्यदुःखिनोर्जीवब्रह्मणोरेकत्वविरोधात् ॥
इति प्राप्ते, ब्रूमः - 'वस्तुतो ब्रह्मस्वरूपस्यैव सतो जीवस्यान्तःकरणोपाधिकृतो दुःखित्वादिसंसारधर्मः' इति वियत्पादे (ब्र० सू० अ० २ पा० ३) जीवविचारे प्रपञ्चितम् । अतो वास्तवविरोधाभावादात्मत्वेनैव ब्रह्म गृह्यताम् । अत एव "अहं ब्रह्मास्मि" "अयमात्मा ब्रह्म" इत्यादिमहावाक्यैस्तत्त्वविद आत्मत्वेनैव ब्रह्म गृह्णन्ति । तथा "तत्त्वमसि" इत्यादिमहावाक्यैः स्वशिष्यान्ग्राहयन्त्यपि । तस्मात् - आत्मत्वेनैव ब्रह्म ग्रहीतव्यम् ॥
(तृतीये प्रतीकेऽहन्दृष्टिनिराकरणाधिकरणे सूत्रम् - )
तृतीयाधिकरणमारचयति -
प्रतीकेऽहन्दृष्टिरस्ति न वा, ब्रह्माविभेदतः ॥
जीवप्रतीकयोर्ब्रह्मद्वाराऽहन्दृष्टिरिष्यते ॥ ५ ॥
प्रतीकत्वोपासकत्वहानिर्ब्रह्मैक्यवीक्षणे ॥
अवीक्षणे तु भिन्नत्वान्नास्त्यहन्दृष्टियोग्यता ॥ ६ ॥
"मनो ब्रह्मेत्युपासीत" "आदित्यो ब्रह्म" इत्यादिषु ब्रह्मदृष्ट्या संस्कृतं मनआदित्यादिप्रतीकमुपास्यम् । तच्च प्रतीकमुपासकेन स्वात्मतया ग्रहीतव्यम् , प्रतीकस्य ब्रह्मकार्यत्वेन ब्रह्मणा सह भेदाभावात् , जीवस्य च ब्रह्माभिन्नत्वात् , ब्रह्मद्वारोपास्यप्रतीकस्योपासकजीवस्य च भेदाभावेनैकत्वसम्भवात् ॥
इति प्राप्ते, ब्रूमः - यदि ब्रह्मकार्यस्य प्रतीकस्य ब्रह्मैक्यमवलोक्यते, तदा प्रतीकस्वरूपमेव विलीयेत, घटस्य मृद्रूपेणैक्ये विलयदर्शनात् । यदि च जीवस्य ब्रह्मैक्यमवलोक्येत, तदा जीवत्वापाये सत्युपासकत्वं हीयेत । अथ – उपास्योपासकस्वरूपलोभेन कार्यकारणैक्यं जीवब्रह्मैक्यं च न पर्यालोच्येत, तदा गोमहिषवदत्यन्तभिन्नयोः प्रतीकोपासकयोर्नास्त्येकत्वयोग्यता । तस्मात् - प्रतीके नास्त्यहन्दृष्टिः ॥
(चतुर्थे, उपास्ये ब्रह्मदृष्ट्यधिकरणे सूत्रम् - )
चतुर्थाधिकरणमारचयति -
किमन्यधीर्ब्रह्मणि स्यादन्यस्मिन्ब्रह्मधीरुत ॥
अन्यदृष्ठ्योपासनीयं ब्रह्मात्र फलदत्वतः ॥ ७ ॥
उत्कर्षेतिपरत्वाभ्यां ब्रह्मदृष्ट्याऽन्यचिन्तनम् ॥
अन्योपास्त्या फलं दत्ते ब्रह्मातिथ्याद्युपास्तिवत् ॥ ८ ॥
"मनो ब्रह्म" – इत्यत्र ब्रह्मस्वरूपमनोदृष्टिं ब्रह्मणि कृत्वा ब्रह्मोपासनीयम् , ब्रह्मणः फलमदत्वेनोपास्यतार्हत्वात् ॥
इति प्राप्ते, ब्रूमः - ब्रह्मण उत्कृष्ठत्वादृष्टिर्निकृष्टे मनसि कर्तव्या । लोके हि निकृष्टे भृत्ये राजदृष्टिं कृत्वा राजवत्तं पूजयन्ति । किञ्च "मनो ब्रह्मेत्युपासीत" इत्यत्र ब्रह्मशब्द इतिशब्दपरत्वेन दष्टिलक्षको भविष्यति । मनःशब्दश्चानितिपरत्वान्मुख्यार्थवाची । यथा 'स्थाणुं चौर इति प्रत्येति' इत्यत्र स्थाणुशब्दो मुख्यार्थवाची चौरशब्दो दृष्टिलक्षकस्तद्वत् | न चाब्रह्मस्वरूपस्य मनस उपास्यत्वे स्थाणुशब्दो ब्रह्मणः फलप्रदत्वानुपपत्तिः, अब्रह्मस्वरूपस्याप्यतिथेरुपासने कर्माध्यक्षत्वेन यथा फलं प्रयच्छति, तद्वदत्रापि सम्भवात् । तस्मादब्रह्मणि प्रतीके ब्रह्मधीः कर्तव्या ॥
(पञ्चमे, अङ्गेष्वादित्यत्वादिधीकरणाधिकरणे सूत्रम् - )
पञ्चमाधिकरणमारचयति -
आदित्यादावङ्गदृष्टिरङ्गे रव्यादिधीरुत ॥
नोत्कर्षो ब्रह्मजत्वेन द्वयोस्तेनैच्छिकी मतिः ॥ ९ ॥
आदित्यादिधियाऽङ्गानां संस्कारे कर्मणः फले ॥
युज्यतेऽतिश्यस्तस्मादङ्गेष्वर्कादिदृष्टयः ॥ १० ॥
"य एवासौ तपति, तमुद्गीथमुपासीत" इत्यत्राऽऽदित्यदेवतां प्रतीकं कृत्वा कर्माङ्गभूतोद्गीथदृष्टिः कर्तव्या, विपर्ययेण वा कर्माङ्ग आदित्यदृष्टिः । आदित्योद्गीथयोरुभयोर्ब्रह्मकार्यत्वेन पूर्वाधिकरणोत्कर्षन्यायानवतारेण नियामकाभावात् ॥
इति प्राप्ते, ब्रूमः - आदित्यदृष्ट्या कर्माङ्गं संस्कर्तव्यम् ॥ तथासति दृष्टिभिः संस्कृतस्य कर्मणः फलातिशयसम्भवात् । विपर्यये तु कर्माङ्गैरादित्यदेवतायां संस्कृतायां किं तव फलिष्यति । न ह्यक्रियात्मिका देवता फलस्य साधनं भवति । अन्यथा देवतायाः साधारणत्वेन यजमानायजमानयोः फलसाम्यप्रसङ्गात् । तस्मात् - अङ्गेष्वादित्यादिदृष्टयः कर्तव्याः ॥
(षष्ठे, उपासन आसनावश्यकताधिकरणे सूत्राणि - )
षष्ठाधिकरणमारचयति -
नास्त्यासनस्य नियम उपास्तावुत विद्यते ॥
न देहस्थितिसापेक्षं मनोऽतो नियमो न हि ॥ ११ ॥
शयनोत्थानगमनैर्विक्षेपस्यानिवारणात् ॥
धीसमाधानहेतुत्वात्परिशिष्यत आसनम् ॥ १२ ॥
'आसीनेनैवोपासितव्यम्' इति नास्ति नियमः, मानसव्यापारं प्रति देहस्थितिविशेषस्यानुपयुक्तत्वात् ॥
इति प्राप्ते, ब्रूमः - परिशेषादासनं नियम्यते । तथाहि - न तावच्छयानेनोपासितुं शक्यम् , अकस्मान्निद्रयाऽभिभूतेः सम्भवात् । नाप्युत्थितेन गच्छता वा, देहधारणमार्गनिश्चयादिव्यापारेण चित्तस्य विक्षिप्तत्वात् । अत आसीनेनैवोपासितव्यम् ॥
(सप्तमे, उपासने दिगादिनियमनिराकरणाधिकरणे सूत्रम् - )
सप्तमाधिकरणमारचयति -
दिग्देशकालनियमो विद्यते वा न विद्यते ॥
विद्यते वैदिकत्वेन कर्मस्वेतस्य दर्शनात् ॥ १३ ॥
ऐकाग्र्यस्याविशेषेण दिगादिर्न नियम्यते ॥
मनोनुकूल इत्युक्तेदृष्टार्थं देशभाषणम् ॥ १४ ॥
"ब्रह्मयज्ञेन यक्ष्यमाणः प्राच्यां दिशि" इति दिग्नियमः । "प्राचीनप्रवणे वैश्वदेवेन यजेत" इति देशनियमः । "अथ यदपराह्ने पिण्डपितृयज्ञेन चरन्ति" इति कालनियमः । तदेतन्नियमत्रयं यथा कर्मणि दृश्यते, तथोपासनेऽपि द्रष्टव्य़म् । वौदिकत्वस्याविशेषात् ।
इति प्राप्ते, ब्रूमः - ऐकाग्र्यं हि ध्यानस्य प्रधानं साधनम् । न च – तस्य दिगादिनियन्त्या कश्चिदतिशयो विद्यते । अतो नास्ति नियमः । अत एव श्रुतिर्योगाभ्यासाय प्रदेशं निर्दिशन्ती "मनोनुकूले" इत्येवाऽऽह । "यस्मिन्देशे सौमनस्यं, तत्रैव मनो युञ्ज्यात् , नतु शास्त्रेण नियमितः कश्चिद्देशोऽस्ति" इत्यर्थः । "समे शुचौ शर्करावह्निवालुकावर्जिते" इति योगाभ्यासाय देशविशेषः श्रूयते - इति चेत् । सत्यम् । दृष्टसौकर्यार्थं तु तत् - इति वाक्यशेषे मनोनुकूलत्वविशेषणान्निश्चीयते । तस्मात् - नास्ति दिगादिनियमः ॥
(अष्टमे, उपासनानामामरणावर्तनाधिकरणे सूत्रम् - )
अष्टमाधिकरणमारचयति -
उपास्तीनां यावदिच्छमावृत्तिः स्यादुताऽऽमृति ॥
उपास्त्यर्थाभिनिष्पत्तेर्यावदिच्छं न तूपरि ॥ १५ ॥
अन्त्यप्रत्ययतो जन्म भाव्यतस्तत्प्रसिद्धये ॥
आमृत्यावर्तनं न्याय्यं सदातद्भाववाक्यतः ॥ १६ ॥
विजातीयप्रत्ययेनानन्तरितसजातीयप्रत्ययप्रवाह उपास्तिशब्दार्थः । स च कियताऽपि कालेन सम्पद्यते । अतो यावदिच्छमावृत्तिः, न त्वामरणम् ॥
इति प्राप्ते, ब्रूमः - भाविजन्मनः प्रयोजकोऽन्त्यप्रत्यय आमरणमावृत्तिमन्तरेण न सुलभः । अत एव स्मृतिः - "सदा तद्भावभावितः" इत्याह । कथं तर्हि - ज्योतिष्टोमादिकर्मणा स्वर्गं गच्छतोऽन्त्यप्रत्ययः - । 'कर्मजन्यापूर्ववशात्' इति ब्रूमः - उपासनेऽप्यपूर्वमस्ति - इति चेत् । बाढम् । नैतावता निरन्तरावृत्तिलक्षणो दृष्टोपायः परित्याज्यो भवति । अन्यथा सर्वस्य सुखदुःखादेरपूर्वजन्यत्वेन भोजनाद्यर्थो दृष्टः प्रथत्नः परित्यज्येत । ततो दृष्टार्थोपायत्वादामरणमावर्तनं कर्तव्यम् ॥  
यद्यपि - एतान्यष्टावधिकरणानि साधनविचारत्वात्पूर्वाध्याये योग्यानि, तथाऽपि फलप्रत्यासन्नसाधनत्वात्फलाध्याये विचारितानि ॥
(नवमे ज्ञानिनः पापलेपनिराकरणाधिकरणे सूत्रम् - )
नवमाधिकरणमारचयति -
ज्ञानिनः पापलेपोऽस्ति नास्ति वाऽनुपभोगतः ॥
अनाश इति शास्त्रेषु घोषाल्लेपोऽस्य विद्यते ॥ १७ ॥
अकर्त्रात्मधिया वस्तुमहिम्नैव न लिप्यते ॥
अश्लेषानाशावप्युक्तावज्ञे घोषस्तु सार्थकः ॥ १८ ॥
"नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि" ।
इति पापाविनाशस्य सर्वशास्त्रप्रसिद्धत्वाद्ब्रह्मज्ञानिनोऽप्यस्ति पापलेपः ॥
इति प्राप्ते, ब्रूमः - तत्र तावन्निर्गुणब्रह्मात्मतत्त्वविदः पापलेपशङ्काऽपि नोदेति 'नाकार्षम् , न करोमि' न करिष्यामि, इति कालत्रयेऽप्यकर्तृब्रह्मस्वरूपत्वेन निश्चितत्वात् । न ह्यकर्तुर्लेपं मन्दा अपि शङ्कन्ते । नापि सगुणब्रह्मविदो लेपोऽस्ति, अश्लेषविनाशयोः श्रुतत्वात् । ब्रह्मसाक्षात्कारादूर्ध्वं देहेन्द्रियव्यवहारवशात्सम्भावितस्य़ पापस्याश्लेषः श्रूयते । तद्यथा - "यथा पुष्करपलाश आपो न श्लिष्यन्ते, एवमेवंविदि पापं कर्म न श्लिष्यते" इति । साक्षात्कारात्पूर्वं त्विह जन्मनि जन्मान्तरेषु च सञ्चितस्य पापसङ्घातस्य विनाशः श्रूयते - "तद्यथेषीकातूलमग्नौ प्राोतं प्रदूयेत, एवं हास्य सर्वे पाप्मानः प्रदूयन्ते" इति । "नाभुक्तम्" - इत्यादि शास्त्रं तु सगुणनिर्गुणब्रह्मज्ञानरहितविषयम् । तस्मात् - नास्ति ज्ञानिनः पापलेपः ।
(दशमे ज्ञानिनः पुण्यलेपनिराकरणाधिकरणे सूत्रम् - )
दशमाधिकरणमारचयति -
पुण्येन लिप्यते नो वा, लिप्यतेऽस्य श्रुतत्वतः ॥
न हि श्रौतेन पुण्येन श्रौतं ज्ञानं विरुध्यते ॥ १९ ॥
अलेपो वस्तुसामर्थ्यात्समानः पुण्यपापयोः ॥
श्रुतं पुण्यं पापतया तरणं च  समं श्रुतम् ॥ २० ॥
मा भूत्पापलेपः । पुण्यलेपस्तु विद्यते, पुण्यस्य श्रौतत्वेन श्रौतब्रह्मज्ञानेन समं विरोधाभावात् ॥
इति प्राप्ते, ब्रूमः - अकर्त्रात्मवस्तुसामर्थ्यात्पापवत्पुण्येनापि न लिप्यते । सगुणज्ञानिनस्तूपासनव्यतिरिक्तं काम्यं पुण्यं पापवदधमजन्महेतुत्वात्पापसममेवेतिमत्त्वा पापत्वेनैव दहरविद्यावाक्यशेषे श्रुतिः परामृशति - "सर्वे पाप्मानोऽतो निवर्तन्ते" इति । अस्यायमर्थः - 'सुकृतं दुष्कृतं तत्फलं च पूर्ववाक्ये यद्यदनुक्रान्तम्, ते सर्वे पाप्मानोऽस्मादुपासकान्निवर्तन्ते' इति । किञ्च – "उभे उ हैवैष एते तरति" इति श्रुतिः पुण्यपापयोरुभयोर्ज्ञानिनां तरणं सममेव ब्रूते । तस्मात् - पापवत्पुण्येनापि न लिप्यते ॥
(एकादशे ज्ञानादनारब्धपुण्यपापयोरेव निवृत्त्यधिकरणे सूत्रम् - )
एकादशाधिकरणमारचयति -
आरब्धे नश्यतो नो वा सञ्चिते इव नश्यतः ॥
उभयत्राप्यकर्तृत्वतद्बोधौ सदृशौ खलु ॥ २१ ॥
आदेहपातसंसारश्रुतेरनुभवादपि ॥
इषुचक्रादिदृष्टान्तान्नैवाऽऽरब्धे विनश्यतः ॥ २२ ॥
ज्ञानात्पूर्वं सञ्चिते पुण्यपापे द्विविधे - आरब्धे, अनारब्धे च । तयोर्द्विविधयोरप्यकर्तृत्वमात्मनः समानम् , तद्बोधश्च समः । ततः - अनारब्धवदारब्धयोरपि ज्ञानोदयसमय एव विनाशः ॥
इति प्राप्ते,  ब्रूमः - श्रुत्यनुभवयुक्तिभ्य आरब्धयोरविनाशो गम्यते । "तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये" इति श्रुतिः । अस्या अयमर्थः 'तस्य तत्त्वविदो मुक्तिर्विलम्बमानाऽपि नात्यन्तं विलम्बते । किन्तु गर्भाधानकाले क्लृप्तस्याऽऽयुषः क्षयाभावेन यावद्देहः प्राणैर्न विमोक्ष्यते, तावदेव विलम्बते । अथ देहप्राणवियोगे सति ब्रह्म सम्पद्यते' इति । यथाऽनया श्रुत्या तत्त्वविदोऽप्यादेहपातं संसारोऽङ्गीकृतः, तथा विद्वदनुभवोऽप्यस्मिन्नर्थे स्फुटः । युक्तिश्चोच्यते - यथा लोके तूणनिष्टेषु बाणेषु धानुष्कस्य स्वीकारपरित्यागयोः स्वातन्न्येऽपि मुक्ते बाणे स्वातन्त्र्यं न दृश्यते, स तु बाणो वेगे क्षीणे स्वयं पतति । एवं कुलालचक्रभ्रमणमुदाहर्तव्यम् । तथा दार्ष्टान्तिकब्रह्मज्ञानस्याप्यनारब्धकर्मनाशकत्वे स्वातन्त्र्यमस्तु, न त्वारब्धे कर्मणि, आरब्धस्य प्रवृत्तफलत्वात् । यद्येतैः श्रुत्यादिभिरारब्धस्थितिर्नारभ्युपगम्यते, तदोपदेष्टुरभावाद्विद्यासम्प्रदाय उच्छिद्येत । न तावत् - अविद्वानुपदेष्टा - इति वक्तुं शक्यम् । विद्वांस्तु वेदनसमय एव मुच्यत इति को नामोपदेष्टा सम्भवति । तस्मात् - नाऽऽरब्धयोर्नाशः ॥
(द्वादशे, अग्निहोत्रादिनित्यकर्मणो नाशनिराकरणाधिकरणे सूत्रे - )
द्वादशाधिकरणमारचयति -
नश्येन्नो वाऽग्निहोत्रादि नित्यं कर्म, विनश्यति ॥
यतोऽयं वस्तुमहिमा न क्वचित्प्रतिहन्यते ॥ २३ ॥
अनुषक्तफलांशस्य नाशेऽप्यन्यो न नश्यति ॥
विद्यायामुपयुक्तत्वाद्भाव्यश्लेषस्तु काम्यवत् ॥ २४ ॥
ज्ञानात्पूर्वमिह जन्मनि जन्मान्तरे वाऽनुष्ठितं यदग्निहोत्रादि नित्यं कर्म, तस्यापि काम्यकर्मवदकर्त्रात्मवस्तुबोधमहिम्ना नाशोऽभ्युपेयः ॥
इति प्राप्ते, ब्रूमः - द्वावंशौ नित्यकर्मणः - एकोंऽशः प्राधान्येन चित्तशुद्धिप्रदः, अपरोऽशोऽनुषङ्गेण स्वर्गादिफलप्रदः । तस्य नाशोऽस्तु नाम । चित्तशुद्धिप्रदस्य तु विद्यायामुपयुक्तत्वान्न नाशो वर्णयितुं शक्यः । न हि लोके भोगेनोपक्षीणं व्रीह्यादिकं नष्टं मन्यन्ते । यत्तु ज्ञानादूर्ध्वं नित्यं कर्म तस्य काम्यवदश्लेषः ॥
(त्रयोदशे नित्यकर्मणोर्विद्यासाधनताधिकरणे सूत्रम् - )
त्रयोदशाधिकरणमारचयति -
किमङ्गोपास्तिसंयुक्तमेव विद्योपयोग्युत ॥
केवलं वा, प्रशस्तत्वात्सोपास्त्येवोपयुज्यते ॥ २५ ॥
केवलं वीर्यवद्विद्यासंयुक्तं वीर्यवत्तरम् ॥
इति श्रुतेस्तारतम्यादुभयं ज्ञानसाधनम् ॥ २६ ॥
विद्यासाधनं नित्यकर्म द्विविधं सम्भाव्यते - अङ्गावबद्धोपास्तिसहितम् , तद्रहितं च । तत्र – सोपासनस्य कर्मणः प्रशस्तत्वात्तदेव विद्यासाधनम् , न तूपास्तिरहितम् ।
इति प्राप्ते, ब्रूमः - "यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति" इति श्रुतिः "सोपासनस्य कर्मणोऽतिशयेन वीर्यमस्ति" इति वदन्ती निरुपासनस्यापि वीर्यमात्रमभ्यनुजानाति । अन्यथा तरप्रत्ययानुपपत्तेः । तस्मात् - सोपासननिरुपासनयोस्तारतम्येन विद्यासाधनत्वम् ॥
(चतुर्दशे, अधिकारिणामपि मुक्तिसम्भवाधिकरणे सूत्रम् - )
चतुर्दशाधिकरणमारचयति -
बहुजन्मप्रदारब्धयुक्तानां नास्त्युतास्ति मुक् ॥
विद्यालोपे कृतं कर्म फलदं तेन नास्ति मुक् ॥ २७ ॥
आरब्धं भोजयेदेव न तु विद्यां विलोपयेत् ॥
सुप्तबुद्धवदश्लेषतादवस्थ्यात्कुतो न मुक् ॥ २८ ॥
अधिकारिपुरुषाणां मुक्तिर्नास्ति, प्रारब्धभोगाय बहुषु जन्मसु स्वीकृतेषु तत्र पूर्वार्जितविद्यायां यत्कर्म क्रियते तस्य फलप्रदत्वे सत्युत्तरोत्तरजन्मपरम्पराया अवश्यंभावित्वात् ॥
इति प्राप्ते, ब्रूमः - आरब्धं कर्म स्वफले सुखदुःखे भोजयेत् , तदर्थमेव प्रवृत्तत्वात् । न हि विद्यालोपार्थं किञ्चित्कर्म पूर्वमनुष्ठितम् , येन कर्मवशाद्विद्यालोप आशङ्क्येत । न च   - मरण व्यवधानमात्रेण विद्यालोपः, सुषुप्तिव्यवधानेन तल्लोपादर्शनात् । अतो विद्यायामवस्थितायां बहुभिरपि क्रियमाणैः कर्मभिरश्लेषात् - अस्त्यधिकारिणां मुक्तिः ॥
यद्यप्येतद्गुणोपसंहारपादे निर्णीतम् , तथाऽपि तस्यैवाऽऽक्षेपसमाधाने - इत्यनवद्यम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां चतुर्थाध्यायस्य प्रथमः पादः ॥ १ ॥
अत्र पादे आदितः
अधिकरणानि १४ १६८
सूत्राणि १९ ४९७
(प्रथमे वागादीनां मनसि वृत्तिलयाधिकरणे सूत्रे - )
चतुर्थाध्यायस्य द्वितीयपादे प्रथमाधिकरणमारचयति -
वागादीनां स्वरूपेण वृत्त्या वा मानसे लयः ॥
श्रुतिर्वाड्मनसीत्याह स्वरूपविलयस्ततः ॥ १ ॥
न लीयतेऽनुपादाने कार्यं वृत्तिस्तु लीयते ॥
वह्निवृत्तेर्जले शान्तेर्वाक्शब्दो वृत्तिलक्षकः ॥ २ ॥
उत्क्रान्तिक्रमश्छान्दोग्ये श्रूयते - "अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते, मनः प्राणे, प्राणस्तेजसि, तेजः परस्यां देवतायाम्" इति तत्र – म्रियमाणस्य पुरुषस्य वागादीनि दशेन्द्रियाणि मनसि लीयन्ते । स च लयः किं स्वरूपेण, वृत्त्या वा - इति संशये सति "वाङ्मनसि" इति श्रुतौ वृत्तिशब्दाश्रवणात्स्वरूपलयः ॥
इति प्राप्ते, बूमः - मनसो वागादिकं प्रत्यनुपादानत्वात् उपादान एव कार्यस्य स्वरूपलयः इति मृद्घटादौ व्याप्तिदर्शनान्न वागादीनां स्वरूपेण लयः । वृत्तिस्त्वनुपादानेऽपि लयमर्हति । अङ्गारेषु जलमध्ये प्रक्षिप्तेषु वह्निवृत्तेर्दाहप्रकाशात्मिकाया अनुपादाने जले लयदर्शनात् । श्रुतौ तु वाक्शब्देन वृत्तिर्लक्ष्यते । वृत्तिवृत्तिमतोरभेदोपचारात् - वागादीनां मनसि वृत्तिलयः ॥
(द्वितीये मनसः प्राणे लयाधिकरणे सूत्रम् - )
द्वितीयाधिकरणमारचयति -
मनः प्राणे स्वयं वृत्त्या वा लीयेत, स्वयं यतः ॥
कारणान्नोदकद्वारा प्राणो हेतुर्मनः प्रति ॥ ३ ॥
साक्षात्स्वहेतौ लीयेत कार्यं प्राणालिके न तु ॥
गौणः प्राणालिको हेतुस्ततो वृत्तिलयो धियः ॥ ४ ॥
वागादिषु मनसि वृत्त्या प्रलीनेषु तन्मनः प्राणे स्वरूपेण लयमर्हति, मनः प्रति प्राणस्योपादानत्वसम्भवात् । तथा हि - "अन्नमयं हि सोम्य मनः" इति श्रुतेर्मनसोऽन्नं कारणम् , "आपोमयः प्राणः" इति श्रुतेश्च प्राणस्याऽऽपः कारणम् । तथासति मनःप्राणशब्दाभ्यां तत्कारणे अन्नोदके उपलक्ष्य 'मनः प्राणे लीयते' इतिवाक्यस्य 'अन्नमप्सु लीयते' इत्यर्थो व्याख्यातव्यः । तथाच कार्यस्य स्वोपादाने लयो भविष्यति तस्मात् - मनसः स्वरूपेण लयः ॥
इति प्राप्ते, ब्रूमः - द्विविधमुपादानम् - मुख्यम्, प्राणालिकं च । तत्र प्राणमनसोर्मृद्घटयोरिव न मुख्य उपादानोपादेयभावोऽस्ति । किं तर्हि - त्वदुक्तप्रकारेण सम्बन्धपरम्परया प्रणाल्या । नहि प्राणालिक उपादाने कार्यस्य लयं क्वचित्पश्यामः । तस्मात् - मनसः प्राणे साक्षादनुपादाने वृत्त्या प्रविलयो द्रष्टव्यः ॥
(तृतीये प्राणानां जीवे लयाधिकरणे सूत्राणि - )
तृतीयाधिकरणमारचयति -
असोर्भूतेषु जीवे वा लयो, भूतेषु तच्छ्रुतेः ॥
स प्राणस्तेजसीत्याह न तु जीव इति क्वचित् ॥ ५ ॥
एवमेवेममात्मानं प्राणा यन्तीति च श्रुतेः ॥
जीवे लीत्वा सहैतेन पुनर्भुतेेषु लीयते ॥ ६ ॥
अन्तर्लीनैकादशेन्द्रिययुक्तस्य प्राणस्य तेजोबन्नेषु भूतेषु वृत्त्या प्रविलयः । न तु जीवे, "प्राणस्तेजसि" इति श्रुतेः ॥
इति प्राप्ते, ब्रूमः - "एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति" इति श्रुतिजीवे प्राणलयमाह । 'यथा राजानं प्रयियासन्तं सर्वे भृत्याः समायन्ति, तद्वत्' इति श्रुतेरर्थः । न च "प्राणस्तेजसि" इति श्रुत्या विरोधः जीवेन सहितः प्राणः पश्चात्तेजआदिभुतेषु लीयते इति व्याख्यातुं शक्यत्वात् । तस्मात् - प्राणो जीवे प्रथमतो लयं प्राप्य पश्चात्तद्द्वारा भूतेषु लीयते ॥
(चतुर्थे ज्ञान्यज्ञानिनोरुत्क्रान्तिसामान्याधिकरणे सूत्रम् - )
चतुर्थाधिकरणमारचयति -
ज्ञान्यज्ञोत्क्रान्तिरसमा समा वा, न हि सा समा ॥
मोक्षसंसाररूपस्य फलस्य विषमत्वतः ॥ ७ ॥
आसृत्युपक्रमं जन्म वर्तमानमतः समा ॥
पश्चात्तु फलवैषम्यादसमोत्क्रान्तिरेतयोः ॥ ८ ॥
'निर्गुणब्रह्मज्ञानिनस्तावदुत्क्रान्तिरेव नास्ति' - इति वक्ष्यति । या तु सगुणब्रह्मज्ञानिन उत्कान्तिः नासावज्ञान्युत्क्रान्त्या समाना, ब्रह्मलोकरूपस्य मोक्षस्य, तद्विप रीतसंसारस्वरूपस्य च फलस्य विषमत्वेन तत्प्राप्तिद्वारभूताया उत्क्रान्तेर्वैषम्यस्योचितत्वात् ॥
इति प्राप्ते, ब्रूमः - सगुणज्ञानिनो मूर्धन्यनाडीप्रवेशः, उत्तरमार्गोपक्रमः, ज्ञानरहितस्य नाड्यन्तरप्रवेशो मार्गान्तरोपक्रमः, मार्गपर्यन्तमिदमेव वर्तमानं जन्म, अत ऐहिकसुखदुःखवदुत्क्रान्तिरपि समाना । उपक्रान्ते तु मार्गे त्वदुक्तफलभेदाद्वैषम्यमस्तु ॥
(पञ्चमे, उपासकस्य ब्रह्मणि स्वरूपेण लयनिराकरणाधिकरणे सूत्राणि - )
पञ्चमाधिकरणमारचयति -
स्वरूपेणाथ वृत्त्या वा भूतानां विलयः परे ॥
स्वरूपेण लयो युक्तः स्वोपादाने परात्मनि ॥ ९ ॥
आत्मज्ञस्य तथात्वेऽपि वृत्त्यैवान्यस्य तल्लयः ॥
न चेत्कस्यापि जीवस्य न स्याज्जन्मान्तरं क्वचित् ॥ १० ॥
"तेजः परस्यां देवतायाम्" इत्यत्र तेजःप्रभृतीनां भूतानां परमात्मनि स्वरूपेण लयो युज्यते, परमात्मनो भूतोपादानत्वात् ॥
इति प्राप्ते, ब्रूमः - आत्मतत्त्वज्ञानिनस्त्वदुक्तप्रकारेण भूतानां स्वरूपेण लयोऽस्तु । तस्य निर्णेष्यमाणत्वात् । उपासकस्य कर्मिणश्च जन्मान्तरसिद्धये वृत्तिलय एवाभ्युपगन्तव्यः ॥
(षष्ठे ज्ञानिनः प्राणानां देहादनुत्क्रान्त्यधिकरणे सूत्राणि - )
षष्ठाधिकरणमारचयति -
किं जीवादथवा देहात्प्राणोतत्क्रान्तिर्निवार्यते ॥
जीवान्निवारणं युक्तं जीवेद्देहोऽन्यथा सदा ॥ ११ ॥
तप्तश्मजलवद्देहे प्राणानां विलयः स्मृतः ॥
उच्छ्वयत्येव देहोऽन्ते देहात्सा विनिवार्यते ॥ १२ ॥
"न तस्य प्राणा उत्क्रामन्ति" इति तत्त्वविदः प्राणानामुत्क्रान्तिर्निषिध्यते । तस्य निषेधस्यापादानं जीवः, न तु देहः । अन्यथा देहादनुत्क्रान्तौ मरणाभावः प्रसज्येत ॥
इति प्राप्ते, ब्रूमः - तप्ताश्मनि प्रक्षिप्तं जलं न यथाऽन्यत्र गच्छति, नापि तत्र दृश्यते, किन्तु स्वरूपेण लीयते । तद्वत्तत्त्वविदः प्राणा देहादनुत्क्रान्ता अपि न देहेऽवतिष्ठन्ते किन्तु विलीयन्ते । अतो जीवनासम्भवात् 'मृतो देहः' इति व्यवहारः । अनुत्क्रान्तानां प्राणानां देहावस्थानाभावे देहस्योच्छूनत्वमेव लिङ्गम् । ननु - इयतः प्रयासाद्वरं देहादुत्क्रान्तिरस्तु, प्रतिषेधस्तु जीवापादानको भविष्यति । मैवम् , देहादुत्क्रान्तस्य जीवेन सहावस्थितेषु प्राणेषु देहान्तरग्रहणस्याऽऽवश्यकत्वान्मुक्तिरेव न स्यात् । तस्मात् - उत्क्रान्तिप्रतिषेधस्य देह एवापादनं, न जीवः ॥
(सप्तमे तत्त्ववित्प्राणानां परमात्मन्येव लयाधिकरणे सूत्रम् - )
सप्तमाधिकरणमारचयति -
ज्ञस्य वागादयः स्वस्वहेतौ लीनाः परेऽथ वा ॥
गताः कला इति श्रुत्य स्वस्वहेतुषु तल्लयः ॥ १३ ॥
नद्यब्धिलयसाम्योक्तेर्वेद्वद्दृष्ट्या लयः परे ॥
अन्यदृष्टिपरं शास्त्रं गता इत्याद्युदाहृतम् ॥ १४ ॥
तत्त्वज्ञानिनो वागादयः प्राणा विलीयमानाः प्रातिस्विकेष्वगन्न्याद्यधिकरणेषु विलीयन्ते, न तु परमात्मनि "गताः कलाः पञ्चदश प्रतिष्ठाः" इति कलाशब्दवाच्यानां प्राणादीनां प्रतिष्टाशब्दवाच्यस्वस्वकारणप्राप्तिप्रतिपादकत्वात् । "यत्रास्य पुरुषस्याग्निं वागप्येति, वातं प्राणः चक्षुरादित्यम्" इत्यादिश्रुतेः ॥
इति प्राप्ते, ब्रूमः - तत्त्वविदो दृष्ट्या परमात्मन्येव लय इति श्रुत्यन्तरान्निश्चीयते । यथा "नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय, तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्" इति श्रुतौ नद्यब्धिलयदृष्टान्त उपन्यस्यते । अथ – दार्ष्टान्तिके परमात्मानि लय इत्ययमर्थो न विशदः - तर्हि श्रुत्यन्तरे विशदो गम्यते - "यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति, भिद्येते तासां नामरूपे, 'समुद्रः' इत्येवं प्रोच्यते, एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति, भिद्येते तासां नामरूपे, 'पुरुष' इत्येवं प्राोच्यते" इति । भिद्येते विलीयेते । सेयं श्रुतिस्तत्त्वविदृष्टिविषया । "गताः कलाः" इति शास्त्रं तु तटस्थपुरुषप्रतीतिविषयम् । म्रियमाणे तत्त्वविदि समीपवर्तिनः पुरुषाः स्वस्वदृष्टान्तेन तदीयवागादीनामप्यग्न्यादिषु लयं मन्यन्ते । अतः श्रुत्योर्न विरोधः । तस्मात् - परमात्मनि तत्त्वविदः प्राणानां लयः ॥
(अष्टमे तत्त्वविद्वागादिलयस्य निःशेषत्वाधिकरणे सूत्रम् - )
अष्टमाधिकरणमारचयति -
तल्लयः शक्तिशेषेण निःशेषेणाथवाऽऽत्मनि ॥
शक्तिशेषेण युक्तोऽसावज्ञानिष्वेतदीक्षणात् ॥ १५ ॥
नामरूपविभेदोक्तेर्निःशेषेणैव तल्लयः ॥
अज्ञे जन्मान्तरार्थं तु शक्तिशेषत्वमिष्यते ॥ १६ ॥
पूर्वाधिकरण उक्तो लयो न निःशेषः, किन्तु सावशेषो भवितुमर्हति, वागादिलयत्वात् , अज्ञानिवागादिलयवत् ॥
इति प्राप्ते, ब्रूमः - "भिद्येते तासां नामरूपे" इत्यत्र जीवस्य याः षोडशकलाः संसारहेतवः, तासां कलानां नामरूपविभेदः श्रूयते । कलाश्च वाक्योपक्रमेऽनुक्रान्ताः - "स प्राणमसृजत, प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नम् , अन्नाद्वीर्यं तपो मन्त्राः कर्म लोकाः, लोकेषु च नाम च" इति । यदि प्राणादीनां नामान्तानां नामरूपे शक्त्यवशेषेण लीयेते, तदा नामरूपविभेदश्रुतिरुपरुध्यते, शक्त्यात्मान नामरूपयोः सूक्ष्मयोरवस्थानात् अज्ञानिनस्तु जन्मान्तरसिद्धये शक्त्यवशेषत्वमिष्यते । तस्मात् - तत्त्वविदो वागादीनां निःशेषेण परमात्मनि लयः ॥
(नवमे, उपासकोत्क्रान्तेर्विशेषाधिकरणे सूत्रम् - )
नवमाधिकरणमारचयति -
अविशेषो विशेषो वा स्यादुत्क्रान्तेरुपासितुः ॥
हृत्प्रद्योतनसाम्योक्तेरविशेषोऽन्यनिर्गमात् ॥ १७ ॥
मूर्धन्ययैव नाड्याऽसौ व्रजेन्नाडीविचिन्तनात् ॥
विद्यासामर्थ्यतश्चापि विशेषोऽस्त्यन्यनिर्गमात् ॥ १८ ॥
उपासकस्य येयमुत्क्रान्तिः, सेयमितरोत्क्रान्त्या मार्गोपक्रमपर्यन्तं समा - इत्युक्तम् । अथ मार्गोपक्रमेऽपि समैव भवितुमर्हति, हृत्प्रद्योतनादेः समत्वश्रवणात् । तथा हि - "तस्य हैतस्य हृदयस्याग्रं प्रद्योतते, तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्रो वाऽन्येभ्यो वा शरीरदेशेभ्यः" इति श्रूयते । अस्यायमर्थः - 'वाड्मनसि सम्पद्यते' इति क्रमेण सजीवं लिङ्गशरीरं शक्त्यशेषं परमात्मनि यदा लीयते, तदा पूर्वजन्म समाप्तं भवति । अथ जन्मान्तराय तल्लिङ्गं पुनर्हृदये प्रादुर्भवति, तस्मिन्नवसरे हृदयाग्नेऽवस्थितस्य लिङ्गस्य गन्तव्यभाविजन्मालोचकात्मकोऽन्त्यप्रत्ययत्वेन लोके प्रसिद्धः कश्चित्प्रद्योतो भवति, तेन युक्तः सन्नाडीभ्यो निर्गच्छति इति । एतच्च सर्वेषां समानम् । तस्मात् - नोपासकस्येतरेभ्यो विशेषः ॥
इति प्राप्ते, ब्रूमः - मूर्धन्ययैव नाड्योपासको निर्गच्छति, इतराभ्य एव नाडीभ्य इतरे । कुतः - उपासकेन मूर्धन्यनाड्याश्चिन्तितत्वात् । सगुणब्रह्मविद्यासामर्थ्याच्च । श्रुत्यन्तरे चायमर्थः स्पष्टमेव गम्यते -
"शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिः सृतैका ॥
तयोर्ध्वमायन्नमृनतत्वमेति विष्वङन्या उत्क्रमणे भवन्ति" इति ।
'अन्या नाड्य उत्क्रमणायोपयुज्यन्ते, न त्वमृतत्वप्राप्तये' इत्यर्थः । तस्मात् - अस्त्युपासकस्य विशेषः ॥
(दशमे रात्रिमृतस्यापि रश्म्यनुसारित्वाधिकरणे सूत्रे - )
दशमाधिकरणमारचयति -
अहन्यव मृतो रश्मीन्याति निश्यपि वा निशि ॥
सूर्यरश्मेरभावेन मृतोऽहन्येव याति तम् ॥ १९ ॥
यावद्देहं रश्मिनाड्योर्योगो ग्रीष्मक्षपास्वपि ॥
देहदाहाच्छ्रुतत्वाच्च रश्मीन्निश्यपि यात्यसौ ॥ २० ॥
"अथैतैरेव रश्मिभिरूर्ध्वमाक्रमते" इति मूर्धन्यनाड्या निर्गतस्य रश्मिसम्बन्धः श्रूयते । स चाहन्येव मृतस्य सम्भवति । न तु रात्रौ, रश्म्यभावात् ॥
इति प्राप्ते, ब्रूमः - रश्मिनाड्योः सम्बन्धो यावद्देहभावी । अत एव ग्रीष्मनिशासु देहदाह उपलभ्यते । ऋत्वन्तरेषु तु प्रतिषिद्धत्वादनुपलम्भः । श्रुतिश्च रश्मिनाड्योरवियोगं दर्शयति - "अमुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ताः, आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः" इति तस्मात् - निश्यपि मृतो रश्मीन्याति ॥
(एकादशे, अयनाधिकरणे - तत्त्वविदो दक्षिणायनेऽपि विद्याफलाधिकरणे सूत्रे - )
एकादशाधिकरणमारचयति -
अयने दक्षिणे मृत्वा धीफलं नैत्यथैति वा ॥
नैत्युत्तरायणाद्युक्तेर्भीष्मस्यापि प्रतीक्षणात् ॥ २१ ॥
आतिवाहिकदेवोक्तेर्वरख्यात्यै प्रतीक्षणात् ॥
फलैकान्त्याच्च विद्यायाः फलं प्राप्नोत्युपासकः ॥ २२ ॥
दक्षिणायने मृतस्योपासकस्य न विद्याफलं ब्रह्मलोकप्राप्तिः सभवति, उत्तरायणस्य ब्रह्मलोकमार्गस्य श्रुतिस्मृत्योः पाठात् । दक्षिणायने मृतस्यापि विद्याफलाङ्गीकारे भीष्मस्योत्तरायणप्रतीक्षणं निरर्थकं स्यात् ॥
इति प्राप्ते, ब्रूमः - 'नोत्तरायणशब्देन कालो विवक्षितः किं त्वातिवाहिकदेवता' इति (ब्र० सू० ४ । ३ । ४) वक्ष्यति । भीष्मस्य प्रतीक्षणं तु पितृप्रसादलब्धस्वच्छन्दमरणवरख्यापनाय । यदि कालविशेषमरणापराधेन फलं न प्राप्नुयात् , तर्हि पाक्षिकफला विद्या प्रसज्येत । तस्मात् - दक्षिणायणे मृतोऽपि विद्याफलं प्राप्नोति ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां चतुर्थाध्यायस्य द्वितीयः पादः ॥ २ ॥
अत्र पादे आदितः
अधिकरणानि ११ १७९
सूत्राणि २१ ५१८
(प्रथमे, अर्चिरादिकस्यैव ब्रह्मलोकमार्गताधिकरणे सूत्रम् - )
तृतीयपादे प्रथमाधिकरणमारचयति -
नानाविधो ब्रह्मलोकमार्गो यद्वाऽर्चिरादिकः ॥
नानाविधः स्याद्विद्यासु वर्णनादन्यथाऽन्यथा ॥ १ ॥
एक एवार्चिरादिः स्यान्नानाश्रुत्युक्तपर्वकः ॥
यतः पञ्चाग्निविद्यायां विद्यान्तरवतां श्रुतः ॥ २ ॥
ब्रह्मलोकमार्गश्छान्दोग्यबृहदारण्यकयोः पञ्चाग्निविद्यायामर्चिरादिकः पठितः - "तेऽर्चिषमभिसम्भवन्ति", "अर्चिषोऽहः" - इति । विद्यान्तरे तु वाय्वादिकः - "स वायुमागच्छति" इति । कौषीतकिनः पर्यङ्कविद्यायामग्निलोकादिकमामनन्ति - "स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति" इति । एवमन्यत्रापि द्रष्टव्यम् । तस्मात् - बहुविधो मार्गः ॥
इति प्राप्ते, ब्रूमः - अर्चिरादिक एक एव मार्गः । कुतः - पञ्चाग्निविद्यावाक्यशेषे पञ्चाग्निविद्याविदो विद्यान्तरोपासकांश्चोद्दिश्यार्चिरादिमार्गस्यैव पठितत्वात् । "य इत्थं विदुः, ये चेमेऽरण्ये श्रद्धां तप इत्युपासते, तेऽर्चिषमभिसम्भवन्ति" इति श्रुत्यन्तरोक्तानां वाय्वादीनां गुणोपसंहारन्यायेनार्चिरादिमार्गप्रवेशे सति तत्पूर्वत्वसम्भवात् । तस्मात् - अर्चिरादिमार्ग एक एव ॥
(द्वितीये वायोः संनिवेशाधिकरणे सूत्रम् - )
द्वितीयाधिकरणमारचयति -
संनिवेशयितुं वायुरत्राशक्योऽथ शक्यते ॥
न शक्यो वायुलोकस्य श्रुतक्रमविवर्जनात् ॥ ३ ॥
वायुच्छिद्राद्विनिष्क्रम्य स आदित्यं व्रजेदिति ॥
श्रुतेरर्वाग्रवेर्वायुर्देवलोकस्ततोऽप्यधः ॥ ४ ॥
"तेऽर्चिषमभिसम्भवन्ति, अर्चिषोऽहः, अन्ह आपूर्यमाणपक्षम् , आपूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासांस्तान् , मासेभ्यः संवत्सरम् , संवत्सरादादित्यम् , आदित्याच्चन्द्रमसम् , चन्द्रमसो विद्युतम् , तत्पुरुषोऽमानवः, स एतान्ब्रह्म गमयति" इति श्रूयमाणेऽर्चिरादिमार्गे शाखान्तरे श्रुतो वायुः केनापि संनिवेशेनान्तर्भावयितुमशक्यः 'अस्योपरि वायुः' इति क्रमस्याश्रुतत्वात् , कल्पकाभावाच्च ॥
इति प्राप्ते, ब्रूमः - श्रुत्यन्तरं तत्कल्पकम् । तथाहि - "स वायुमागच्छति तस्मै स विजिहीते यथा रथचक्रस्य खम् , तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छति" इति । इतो निर्गत्योपासको यदा वायुमागच्छति, तदा तद्वायुमण्डलं छिद्रितं भवति, तेन रथचक्रच्छिद्रप्रमाणेन वायुच्छिद्रेण वायुमण्डलमुल्लङ्ध्याऽऽदित्यमण्डलं प्राप्नोति इत्यर्थः । एवं च वायोरादित्यात्पूर्वत्वप्रतीतेः क्रमविशेषोऽवगन्तुं शक्यते । - "मासेभ्यः संवत्सरम् , संवत्सराद्वायुम् , वायोरादित्यम्" इत्येवं सन्निवेशः कर्तव्यः । बृहदारण्यके तु - मासानन्तरं संवत्सरं परित्यज्य तस्य स्थाने देवलोकः पठितः । स च संवत्सरानन्तरं वायोरर्वाङ्निवेशयितव्यः, माससंवत्सरयोः सम्बन्धित्वेन प्रसिद्धयोरानन्तर्यस्यानिवारणीयत्वात् । तदेवं संवत्सरादित्ययोर्मध्ये देवलोकवायुलोकौ संनिवेशयितव्यौ ॥
(तृतीये, वरुणादिलोकानां व्यवस्थाधिकरणे सूत्रम् - )
तृतीयाधिकरणमारचयति -
वरुणादेः संनिवेशो नास्ति तत्रोत विद्यतेे ॥
नास्ति वायोरिवैतस्य व्यवस्थाश्रुत्यभावतः ॥ ५ ॥
विद्युत्सम्बन्धिवृष्टिस्थनीरस्याधिपतित्वतः ॥
वरुणो विद्युतोऽस्त्यूर्ध्वं तत इन्द्रप्रजापती ॥ ६ ॥
कौषीतकिनः पठन्ति - "स वरुणलोकम् , स इन्द्रलोकम् , स प्रजापतिलोकम्" इति । ते वरुणादयस्त्रयो लोका अर्चिरादिमार्गे निवेशयितुमशक्याः, वायोरिव व्यवस्थापकाभावात् ॥
इति प्राप्ते, ब्रूमः - विद्युल्लोकस्योपरि वरुणलोकः सम्बन्धवशाद्व्यवस्थाप्यते, 'विद्युत्पूर्वकवृष्टिगतनीरस्य वरुणोऽधिपतिः' - इति विद्युद्वरुणयोः सम्बन्धः । इन्द्रप्रजापत्योस्तु स्थानान्तरासम्भवेऽपि 'आगन्तुकानामन्ते संनिवेशः' इति न्यायेन वरुणलोकस्योपरि संनिवेशः । तदेवं वरुणादीनां संनिवेशादर्चिरादिमार्गो व्यवस्थितः ॥
(चतुर्थे, अर्चिरादीनामातिवाहिकत्वाधिकरणे सूत्राणि - )
चतुर्थाधिकरणमारचयति -
मार्गचिह्नं भोगभूर्वा नेतारो वाऽर्चिरादयः ॥
आद्यौ स्यातां मार्गचिह्नसारूप्याल्लोकशब्दतः ॥ ७ ॥
अन्ते गमयतीत्युक्तेर्नेतारस्तेषु चेदृशः ॥
निर्देशोऽस्त्यत्र लोकाख्या तन्निवासिजनान्प्रति ॥ ८ ॥
य एतेऽर्चिरादयः श्रुताः, ते मार्गचिह्नानि भवितुमर्हन्ति, लौकिकमार्गचिन्हसारूण्येण निर्दिश्यमानत्वात् । लोका हि मार्गज्ञानायैवं निर्दिशन्ति - ग्रामान्निर्गत्य नदीं व्रज, ततः पर्वतम् , ततो घोषम् , इति । तद्वदत्रापि - "अर्चिषोऽहः, अह्न आपूर्यमाणपक्षम्" इति निर्दिश्यते । तस्मात् - मार्गचिह्नानि । यद्वा - ब्रह्मलोकं जिगमिषोर्विश्रामस्थान – भोगभूमयोऽर्चिरादयः । कुतः - वायुलोकम् , वरुणलोकम् , इति प्रयुक्तस्य लोकशब्दस्य भोगभूमौ प्रसिद्धत्वात् ॥
इति प्राप्ते, ब्रूमः - "तत्पुरुषोऽमानवः, स एतान्ब्रह्म गमयति" इत्यन्ते श्रूयमाणस्यामानवस्य विद्युत्पुरुषस्य नेतृत्वावगमात् , । तत्साहचर्येणार्चिरादयोऽप्यातिवाहिकदेवता इत्यवगम्यते । यत्तु - निर्देशसाम्यमुक्तम् , तदातिवाहिकदेवतास्वपि समानम् , 'गच्छ त्वमितो बलवर्माणम् , ततो जयगुप्तम् , ततो देवदत्तम्' , इत्यादिनिर्देशदर्शनात् । लोकशब्दस्तूपासकानां तत्र भोगाभावेऽप्यातिवाहिकदेवानां योगमपेक्ष्योपपद्यते । तस्मात् - आतिवाहिका अर्चिरादयः ॥
(पञ्चमे कार्यब्रह्मण एवोत्तरमार्गगम्यत्वाधिकरणे सूत्राणि - )
पञ्चमाधिकरणमारचयति -
परं ब्रह्माथ वा कार्यमुदङ्मार्गेण गम्यते ॥
मुख्यत्वादमृतत्वोक्तेर्गम्यते परमेव तत् ॥ ९ ॥
कार्यं स्याद्गतियोग्यत्वात्परस्मिंस्तदसम्भवात् ॥
सामीप्याद्ब्रह्मशब्दोक्तिरमृतत्वं क्रमाद्भवेत् ॥ १० ॥
"स एतान्ब्रह्म गमयति" इति श्रूयमाणं य़दुत्तरमार्गप्राप्यं वस्तु, तत्परं ब्रह्म भवितुमर्हति । कुतः - ब्रह्मशब्दस्य तत्र मुख्यत्वात् । "तयोर्ध्वमायन्नमृतत्वमेति" इत्यमृतत्वकथनाच्च ॥
इति प्राप्ते, ब्रूमः - सत्यलोकाख्यं कार्यं ब्रह्म, उपासकव्यतिरिक्तत्वात्परिच्छिन्नत्वाच्च गतिपूर्वकप्राप्तियोग्यम् , न तु तथा परं ब्रह्म, तस्य सर्वगत्वात् । उपासकस्वरूपत्वाच्च । ब्रह्मशब्दस्तु मुख्यार्थासम्भवेन सामीप्यसम्बन्धात्सत्यलोकमाचष्टे । समीपो हि सत्यलोकः परब्रह्मणः तल्लोकवासिनां तत्त्वज्ञानेऽवश्यम्भाविनि सति पुनर्जन्मव्यवधानमन्तरेण मोक्ष्यमाणत्वात् । अत एव स्मृतिराह -
"ब्रह्मणा सह ते सर्वे प्राप्ते च प्रतिसञ्चरे ॥
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्" इति ।
एवं च सत्यमृतत्वश्रुतिः क्रममुक्त्यभिप्राया । तस्मात् - उत्तरमार्गेण प्राप्यं कार्यं ब्रह्म ॥
(षष्ठे प्रतीकोपासकानां ब्रह्मलोकगतिनिराकरणाधिकरणे सूत्रे - )
षष्ठाधिकरणमारचयति -
प्रतीकोपासकान्ब्रह्मलोकं नयति वा नवा ॥
अविशेषश्रुतेरेतान्ब्रह्मोपासकवन्नयेत् ॥ ११ ॥
ब्रह्मक्रतोरभावेन प्रतीकार्हफलश्रवात् ॥
न तान्नयति पञ्चग्निविदो नयति तच्छ्रुतेः ॥ १२ ॥
"स एतान् ब्रह्म गमयति" इति श्रूयमाणोऽमानवः षुरुषो ब्रह्मोपासकवत्प्रतीकोपासकानपि सत्यलोकं प्रापयति, अविशेषश्रवणात् ॥
इति प्राप्ते, ब्रूमः - "तं यथा यथोपासते तदेव भवति" इति श्रुतौ ब्रह्मभावनारूपः ऋतुर्ब्रह्मप्राप्तिहेतुरित्यवगम्यते । न हि प्रतीकोपासकानां ब्रह्मक्रतुरस्ति, येन ते सत्यलोकं गच्छेयुः । किञ्च यथाप्रतीकमर्वाचीनानि फलानि तेषु श्रूयन्ते - "यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति" इति । 'नामब्रह्मोपासितुः शब्दशास्त्रादिलक्षणे नामविशेषे स्वातन्त्र्यं भवति' इत्यर्थः । कथं तर्हि पञ्चाग्निविदां प्रतीकोपासकानां सत्यलोकप्राप्तिः - 'वचनबलात्' इति ब्रूमः । तस्मात् - प्रायतो न प्रतीकोपासकान्सत्यलोकं प्रापयति ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां चतुर्थाध्यायस्य तृतीयः पादः ॥ ३ ॥
अत्र पादे आदितः
अधिकरणानि ६ १८५
सूत्राणि १६ ५३४
(प्रथमे मुक्तेर्नवीनत्वनिराकरणाधिकरणे सूत्राणि - )
चतुर्थाध्यायस्य चतुर्थपादे प्रथमाधिकरणमारचयति -
नाकवन्नूतनं मुक्तिरूपं यद्वा पुरातनम् ॥
अभिनिष्पत्तिवचनात्फलत्वादपि नूतनम् ॥ १ ॥
स्वेन रूपेणेति वाक्ये स्वशब्दात्तत्पुरातनम् ॥
आविर्भावोऽभिनिष्पत्तिः फलं चाज्ञानहानितः ॥ २ ॥
"एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते" इति श्रूयते । "अस्यायमर्थः सम्यक्प्रसीदत्युपाध्युपशान्तौ", इति सम्प्रसादो जीवः । स च शरीरत्रयाभिमानं परित्यज्य परं ब्रह्म प्राप्य मुक्तिरूपेणावतिष्ठते, - इति । तत्र – एतन्मुक्तिरूपं न जीवस्य पूर्वसिद्धम् , किन्तु स्वर्गवदागन्तुकम् । कुतः - "अभिनिष्पद्यत" इत्युत्पाद्यत्वश्रवणात् । पूर्वसिद्धत्वे संसारदशायामपि सद्भावेन फलत्वं न स्यात् । तस्मात् - स्वर्गवदिदं नूतनं मुक्तिरूपम् ॥
इति प्राप्ते, ब्रूमः - "स्वेन रूपेणाभिनिष्पद्यते" इति स्वशब्देन विशेषितत्वात्पूर्वमपि विद्यत एवेदं मुक्तिरूपम् । नच – अत्र स्वशब्दः स्वकीयमभिधत्ते, विशेषणवैयर्थ्यप्रसङ्गात् – यद्यद्रूपं मुक्तावुपादत्ते, तत्तत्स्वकीयमेव – इति कस्य व्यावृत्तये विशेष्येत । आत्मवाचित्वे तु स्वशब्दस्य स्वकीयत्वव्यावृत्तिः प्रयोजनम् । नच – अभिनिष्पत्तिरुत्पत्तिः, पूर्वसिद्धस्योत्पत्तेरसम्भवात् । किं तर्हितत्त्वज्ञानेन ब्रह्मत्वाविर्भावोऽभिनिष्पत्तिः । नच – एवंसति 'उपसम्पद्य, अभिनिष्पद्यते' इत्यनयोः पुनरुक्तिः - इति शङ्कनीयम् , उपसम्पत्तिशब्देन तत्पदार्थशोधनस्य विवक्षितत्वात् । अभिनिष्पत्तिस्तु वाक्यार्थावबोधः । नच – पूर्वसिद्धत्वे मुक्तिरूपस्य फलत्वविरोधः, निवृत्ताज्ञानत्वाकारेण पूर्वसिद्धत्वाभावात् । तस्मात् - पुरातनं वस्त्वेव मुक्तिरूपम् ॥
(द्वितीये मुक्तेर्ब्रह्मभिन्नतानिराकरणाधिकरणे सूत्रम् - )
द्वितीयाधिकरणमारचयति -
मुक्तरूपाद्ब्रह्म भिन्नमभिन्नं वा, विभिद्यते ॥
सम्पद्य ज्योतिरित्येवं कर्मकर्तृभिदोक्तितः ॥ ३ ॥
अभिनिष्पन्नरूपस्य स उत्तमपुमानिति ॥
ब्रह्मत्वोक्तेरभिन्नं तद्भेदोक्तिरुपचारतः ॥ ४ ॥
पूर्वाधिकरणे निर्णीतं यदेतन्मुक्तस्वरूपम् , तत्परस्माद्ब्रह्मणो भिन्नं भवितुमर्हति । कुतः - कर्मकर्तृभेदव्यपदेशात् । "एष सम्प्रसादः परं ज्योतिरुपसम्पद्य" इत्यत्र सम्प्रसादशब्दोदितो जीव उपसम्पत्तौ कर्तृत्वेन व्यपदिश्यते । ज्योतिःशब्दवाच्यं च ब्रह्म कर्मत्वेन । तस्मात् - मुक्तस्य जीवस्य स्वरूपं ब्रह्मणो भिन्नम् ॥
इति प्राप्ते, ब्रूमः - "ज्योतिरुपसम्पद्य" इति वाक्यं तत्पदार्थशुद्धिविषयमुक्तम् । अतस्तदानीं भेदोऽस्तु नाम । तत उपरि "स्वेन रूपेणाभिनिष्पद्यते" इति वाक्यं वाक्यार्थदशापन्नं मुक्तिस्वरूपं प्रतिपादय़ति । न च – तस्य ब्रह्मणा भेदोऽस्ति, "स उत्तमः" पुरुषः इति वाक्ये तच्छब्देनाभिनिष्पन्नरूपमुक्तस्वरूपं परामृश्य तस्योत्तमपुरुषशब्दवाच्यब्रह्मस्वरूपत्वाभिधानात् । तस्मात् - मुक्तस्वरूपं ब्रह्माभिन्नम् ॥
(तृतीये सविशेषत्वादिव्यवस्थानिराकरणाधिकरणे सूत्राणि - )
तृतीयाधिकरणमारचयति -
क्रमेण युगपद्वाऽस्य सविशेषाविशेषते ॥
विरुद्धत्वात्कालभेदाद्व्यवस्था श्रुतयोस्तयोः ॥ ५ ॥
मुक्तामुक्तादृशोर्भेदाद्व्यवस्थासम्भवे सति ॥
अविरूद्धं योगपद्यमश्रुतं क्रमकल्पनम् ॥ ६ ॥
मुक्तस्य स्वरूपभूतं ब्रह्म श्रुतिषु द्विधा प्रतिपाद्यते -  क्वचित्सविशेषम् । क्वचिन्निर्विशेषम् । तथाहि - "य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः" इति सविशेषत्वश्रुतिः । "स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव" एवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव इति निर्विशेषत्वश्रुतिः । ते एते सविशेषत्वनिर्विशेषत्वे मुक्तिदशायां ब्रह्मणो न युगपत्सम्भवतः, परस्परविरुद्धत्वात् । अतः कालभेदेनोभे व्यवस्थापनीये ॥
इति प्राप्ते, ब्रूमः - प्रतिपत्तृभेदाद्युगपदेव सविशेषत्वनिर्विशेषत्वे उपपद्येते । मुक्तप्रतिपत्त्या निर्विशेषत्वमेव, बद्धप्रतिपत्त्या तु सविशेषं मुक्तस्वरूपं ब्रह्म सर्वज्ञत्वादिगुणविशिष्ट सज्जगत्कारणत्वेनावभासते । न हि मुक्ताः पुरुषाः कदाचिदपि 'सर्वज्ञत्वसत्यसङ्कल्पत्वादिगुणयुक्ता वयम्' इति प्रतिपद्यन्ते, तत्प्रतिपत्तिहेतुभूताया अविद्याया विनाशितत्वात् । बद्धस्वरूपास्त्वविद्यायुक्ताः सन्तो निर्विशेषमेव ब्रह्म "सर्वज्ञत्वादिविशिष्टम्" इति कल्पयन्ति । अतः प्रतिपत्तृभेदाद्व्यवस्थासिद्धौ किमनेन कालभेदकल्पनेन । तस्मात् - युगपदेव सविशेषत्वनिर्विशेषत्वे ॥
(चतुर्थे परलोकगोपासकस्य भोग्यवस्तुसृष्टौ सङ्कल्पहेतुताधिकरणे सूत्रे - )
चतुर्थाधिकरणमारचयति -
भोग्यसृष्टावस्ति बाह्यो हेतुः सङ्कल्प एव वा ॥
आशामोदकवैषम्याद्धेतुर्बाह्योऽस्ति लोकवत् ॥ ७ ॥
सङ्कल्पादेव पितर इति श्रुत्याऽवधारणात् ॥
सङ्कल्प एव हेतुः स्याद्वैषम्यं चानुचिन्तनात् ॥ ८ ॥
पूर्वाधिकरणत्रयेण विदेहमुक्तौ विचारितायां ब्रह्मलोकलक्षणाया मुक्तेरवशिष्टत्वात्तद्विचार आपादसमाप्तेः प्रवर्तते । तत्र – अर्चिरादिमार्गेण ब्रह्मलोकं प्राप्तस्योपासकस्य भोग्यवस्तूनां सृष्टौ बाह्यहेतुरपेक्षितः, न तु मानससङ्कल्पमात्रं तद्धेतुः, तथात्वे सत्याशामोदकसमत्वेन पुष्कलभोगाभावप्रसङ्गात् ॥
इति प्राप्ते, ब्रूमः - "स यदि पितृलोककामो भवति, सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति" इत्यादिना पितृमातृभ्रातृगन्धमाल्यादिभोग्यसृष्टौ सङ्कल्पस्य साधनत्वमभिधायैवकारेण बाह्यहेतुं निराचष्टे । न च – सङ्कल्पकार्याणामाशामोदकसमानत्वं शङ्कनीयम् , उपार्जितमोदकसमानत्वस्यापि सङ्कल्पयितुं शक्यत्वात् । सङ्कल्पशक्तेरुपासनाप्रसादेन निरङ्कुशत्वात् । तस्मात् - सङ्कल्प एव भोग्यसृष्टौ हेतुः ॥
(पञ्चमे देहभावाभावयोरैच्छिकताधिकरणे सूत्राणि - )
पञ्चमाधिकरणमारचयति -
व्यवस्थितावैच्छिकौ वा भावाभावौ तनोर्यतः ॥
विरुद्धौ तेन पुम्भेदादुभौ स्यातां व्यवस्थितौ ॥ ९ ॥
एकस्मिन्नपि पुंस्येतावैच्छिकौ कालभेदतः ॥
अविरोधात्स्वप्नजाग्रद्भोगवद्युज्यते द्विधा ॥ १० ॥
"मनसैतान्कामान्पश्यन्रमते, य एते ब्रह्मलोके" इति मानसं भोगमुपपादयन्ती श्रुतिर्बाह्यदेहस्य सेन्द्रियस्याभावमाह । "स एकधा भवति त्रिधा भवति" इति श्रुतिर्देहसद्भावं ब्रूते । तावेतौ देहभावाभावावेकस्मिन्पुरुषे विरुद्धौ । तयोः पुरुषभेदेन व्यवस्थितिः ॥
इति प्राप्ते, ब्रूमः - एकस्यापि पुरुषस्य कालभेदेन तौ व्यवस्थितौ । यदा देहमिच्छति, तदा सङ्कल्पेन देहं सृष्ट्वा तत्रावस्थितो जाग्रद्दशायामिव भोगान्भुङ्क्ते, यदा देहं नेच्छति, तदा सङ्कल्पेन तमेव देहमुपसंहृत्य स्वप्नदशायामिव मनसैव भोगान्भुङ्क्ते । तस्मात् - एकस्यापि पुरुषस्यैच्छिकौ देहभावाभावौ ॥
(षष्ठे ज्ञानिनोऽनेकदेहेषु सात्मकत्वाधिकरणे सूत्रे - )
षष्ठाधिकरणमारचयति -
निरात्मानोऽनेकदेहाः सात्मका वा, निरात्मकाः ॥
अभेदादात्ममनसोरेकस्मिन्नेव वर्तनात् ॥ ११ ॥
एकस्मान्मनसोऽन्यानि मनांसि स्युः प्रदीपवत् ॥
आत्मभिस्तदवच्छिन्नैः सात्मकाः स्युस्त्रिधेत्यतः ॥ १२ ॥
"स एकधा भवति, त्रिधा भवति, पञ्चधा, सप्तधा, नवधा" इति युगपदनेकशरीरस्वीकार ऐच्छिक आम्नायते ॥ तत्र – एको देहः सात्मकः, इतरे निरात्मकाः, आत्ममनसोर्बहुभावस्याश्रुतत्वात् । कल्पकाभावाच्च ॥
इति प्राप्ते, ब्रूमः - अस्ति कल्पकं युगपदनेकदेहभोगानुपपत्तिरूपम् । भोगाय हि वहवो देहा निर्मिताः । न च – एकेनैवाऽऽत्मना मनसा च युगपद्बहुदेहानां भोगो दृष्टचरः । तस्मात् - आत्ममनसोर्बहुत्वं कल्पयितव्यम् ॥ यद्यपि नाऽऽत्मान उत्पाद्याः, तथाऽप्येकेन मनसा सङ्कल्प्य बहुषु मनःसूत्पादितेषु तैर्मनोभिरवच्छिन्ना आत्मानो बहवः स्युः । एतदेवाभिप्रेत्य "स एकधा भवति, त्रिधा भवति" इत्यादि श्रुतम् । तस्मात् - सात्मकाः सर्वे देहाः ॥
(सप्तमे ज्ञानिनो जगत्स्रष्टृत्वनिराकरणाधिकरणे सूत्राणि - )
सप्तमाधिकरणमारचयति -
जगत्स्रष्टृत्वमस्त्येषां योगिनामथ नास्ति वा ॥
अस्ति स्वाराज्यमाप्नोतीत्युक्तैश्वर्यानवग्रहात् ॥ १३ ॥
सृष्टावप्रकृतत्वेन स्रष्टृता नास्ति योगिनाम् ॥
स्वाराज्यमीशो भोगाय ददौ मुक्तिं च विद्यया ॥ १४ ॥
ब्रह्मलोकं प्राप्तानामुपासकानां यथा भोगयोग्यदेहेन्द्रियस्रष्टृत्वमस्ति, तथा वियदादिजगत्स्रष्टृत्वमस्ति "आप्नोति स्वाराज्यम्"  इति श्रुत्या निरवग्रहैश्वर्यावगमात् ॥
इति प्राप्ते, ब्रूमः - वियदादिजगत्सृष्टिप्रतिपादकेषु प्रकरणेषु सर्वत्र परमात्मैव स्रष्टृत्वेनावगम्यते, न क्वापि योगिनस्तथाऽवगम्यन्ते । अतो न तेषां जगत्स्रष्टृत्वम् । अन्यथाऽनेकेश्वरत्वे सति कश्चित्सिसृक्षति, कश्चित्सञ्जिहीर्षति, इति जगद्व्यवस्था न सिध्येत् । कथं तर्हि - स्वाराज्यश्रुतिः 'ईश्वराधीनस्वाराज्याभिप्रायेण' इति ब्रूमः । ईश्वरो ह्युपासनया तोषितस्तेषां भोगमात्रसिद्धये स्वाराज्यं ददौ, मुक्तिं च तत्त्वविद्योत्पादनेन दत्तवान् । तस्मात् - जगत्सृष्टौ स्वातन्त्र्याभावेऽपि भोगमोक्षयोस्तेषां स्वातन्त्र्यमस्ति ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां चतुर्थाध्यायस्य चतुर्थः पादः ॥ ४ ॥
॥ समाप्तश्वायमध्यायो ग्रन्थश्च ॥
अत्र पादे आदितः
अधिकरणानि ७ १९२
सूत्राणि २२ ५५६