उत्तमज्ञयतिविरचिता

वक्तव्यकाशिका

पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपोऽथ समाधानं व्याख्यानं षड्विधं मतम् ॥

उत्तमज्ञयतिविरचिता पञ्चपादिकाव्याख्या वक्तव्यकाशिका
॥ श्रीगणाधिपतये नमः ॥
॥ श्री सरस्वत्यै नमः ॥
॥ श्री गुरुभ्यो नमः ॥
॥ हरिः ओं ॥

यदध्यासाज्जगच्चित्रमस्ति भाति प्रियं भवेत् ।
तस्मै सत्यचिदानन्दपूर्णब्रह्मात्मने नमः ॥ १ ॥

यन्नामश्रवणाद्भीताः वादिनो वनगोचराः ।
तस्मै ज्ञानोत्तमार्याय भक्त्या नित्यं नमो नमः ॥ २ ॥

ज्ञानोत्तमार्यशिष्योऽहमुत्तमज्ञसमाह्वयः ।
वक्तव्यकाशिकां पञ्चपादिकायाः करोमि वः ॥ ३ ॥

प्रारिप्सितस्य ग्रन्थस्याविघ्नेन परिसमाप्तिप्रचयगमनादिदृष्टप्रयोजनाय शिष्टाचारपरिपालनाय निर्मितिनिमित्तादृष्टप्रयोजनाय च मुखतः इष्टदेवतां नमस्करोति, विषयप्रयोजने तु सङ्क्षेपतो दर्शयति -

अनाद्यानन्देति ॥

नमस्कार्यस्य ब्रह्मणः प्रमेयत्वप्रमेयत्वाद्योतनायेतिद्योतनाय पुरुषार्थरूपानन्दत्वेन ब्रह्म विशिनष्टि -

आनन्देति ।

आनन्दस्य क्षणिकत्वादात्यन्तिकपुरुषार्थत्वाभावात् प्रसिद्धत्वादपूर्वत्वाभावाच्च श्रुतितात्पर्यविषयत्वाभावः प्राप्त इत्याशङ्क्य अनाद्यपरिच्छिन्नानन्दस्यालौकिकत्वेनापूर्वत्वात् आत्यन्तिकपुरुषार्थत्वाच्च तात्पर्यविषयत्वमित्याह

अनादीति ।

कथमानन्दस्यानादित्वादिसिद्धिरिति नाशङ्कनीयम् । आनन्दे जन्मपरिच्छेदादिप्रतिभासस्य वर्णेषु दैर्घ्यादिप्रतिभासवदौपाधिकधर्मविषयत्वेनाभासत्वात् । एवम्भूतब्रह्मानन्दो मोक्षोऽवगतोऽनवगतो वा ? अनवगतश्चेत् गृहमध्ये चिरनिहिताज्ञातघटवत् पुरुषार्थो न स्यात् । अवगतत्वेऽपि जन्यज्ञानेनापरोक्षत्वाय जनकेन्द्रियस्य तदाधारभूतदेहस्य तदाधारभूतान्नपानादिजगतोऽवस्थानप्रसङ्गात् मोक्षासम्भवः इत्याशङ्क्य, सुखापरोक्ष्यस्य पुरुषार्थत्वादेव केवलव्यतिरेकशून्यस्य जन्यापरोक्ष्यस्याप्रयोजकत्वात् ज्ञानस्य भावत्वेनापरोक्ष्यमित्याह

ज्ञानमिति ॥

ज्ञानस्य क्षणिकत्वात् परिच्छिन्नत्वादनाद्यपरिच्छिन्नानन्दस्वरूपत्वं न स्यादित्याशङ्क्य क्षणिकत्वादीनामौपाधिकत्वेनाभासत्वात् ज्ञानं कूटस्थमित्याह -

कूटस्थेति ।

ईश्वरानन्दस्यानादित्वे अपरिच्छिन्नत्वे स्वसत्तायां स्फुरणाव्यभिचारित्वेन ज्ञानरूपत्वेऽपि कदाचित्कादाचिदिति ज्ञानबाध्यत्ववत् इहापि बाध्यत्वं स्यादित्याशङ्क्य ईश्वरानन्दस्य मायोपाधौ प्रतिबिम्बितत्वेन तदैक्याध्यासादुपाधिबाधया प्रतिबिम्बितस्यापि बाधोऽस्तु मोक्षानन्दस्य तु बाध्योपाध्येकत्वाध्यासाभावादबाध्यत्वमित्याह -

सदिति ।

तत्त्वस्य प्रतिप्रतिपादार्थमितिपदार्थं भिन्नत्वात् परिच्छिन्नत्वाच्चापरिच्छिन्नाद्वयानन्दं प्रति स्वरूपत्वमयुक्तमित्याशङ्क्य सति भेदादिप्रतिभासस्यौपाधिकभेदाभासविषयत्वेनान्यथासिद्धत्वात् सदनन्तमित्याह

सदनन्तेतिसनन्तेति  ।

सच्चिदानन्दानां प्रत्येकमखण्डत्वेऽपि कालाकाशादिवदन्योन्यं भिन्नत्वादनित्यत्वमाअनित्याशङ्क्येति शङ्क्य भेदस्याभासत्वाद्वस्तुत ऐक्यमेवेत्याह -

आत्मन इति ।

एवम्भूतस्य वस्तुनः संसारावस्थायां योग्यत्वे सत्यनुपलम्भात् अनन्तसच्चिदानन्दात्मकवस्तुविपरीत परिच्छिन्नासत्यजडहेयप्रपञ्चस्यावभासमानत्वाच्चैवम्भूतवस्तु न भवतीत्याशङ्क्य द्वैतजालस्याभूतस्यापरमार्थस्यैवम्भूते वस्तुनि कल्पितत्वात् सवितृप्रादेशस्येवावभासमानत्वेअवभासमानत्व इति स्वस्मिन् कल्पितविरुद्धप्रपञ्चेन छन्नत्वादवभासमानस्यापि वस्तुनोऽप्रकाशमानत्वं च न विरुद्ध्यत इत्याह –

अभूतद्वैतजालायेति ।

संसारावस्थायां वस्तुनः प्रपञ्चात्मत्वेऽपि मोक्षकाले साधनेन निवर्ततामिति वाऽशङ्क्य ज्ञाननिवर्त्यत्वात् पूर्वमपि वस्तुनः प्रपञ्चात्मत्वंप्रपञ्चात्मत्व इति नास्तीत्याह –

अभूतद्वैतजालायेति ।

वस्तुनः प्रपञ्चात्मत्वाभावे प्रपञ्चपञ्चसाक्षित्वमितिसाक्षित्वं हेतुमाह -

साक्षिण इति ।

एवम्भूते वस्तुनि किं प्रमाणमित्यपेक्षायां ब्रह्मशब्दप्रयोगानुपपत्तिः प्रमाणमित्याह -

ब्रह्मण इति ।

कथं विषयप्रयोजने प्रदर्श्येते इति - श्रुणु - अनाद्यानन्दकूटस्थज्ञानानन्दं सदिति तत्पदार्थं निर्दिशति । आत्मन इति त्वम्पदार्थं निर्दिशति । अभूतद्वैतजालायेति तत्पदार्थस्य शोधितरूपं निर्दिशति । साक्षिण इति त्वम्पदार्थस्य शोधितरूपं निर्दिशति । साक्षिणे ब्रह्मण इति सामानाधिकरण्येन ब्रह्मात्मैक्यलक्षणविषयं दर्शयति | अनाद्यानन्देति प्राप्यब्रह्मणः आनन्दस्वरूपत्वकथनेन परमानन्दप्राप्तिलक्षणप्रयोजनमुपन्यस्यति । अभूतद्वैतजालाय साक्षिण इत्यंशेन सवासनस्य सकलसंसारस्य निवृत्तिलक्षणप्रयोजनं च दर्शयति इत्याचार्याल्लब्धत्वेन ज्ञानस्यापरोक्ष्यशिरस्कत्वं तथाविधज्ञानस्यज्ञान च तासामिति चात्मत्वमाचार्यस्य ग्रन्थकरणयोग्यता योग्येन कृतस्यादरणीयतेतियोग्यतायोग्यत्वेति स्थितिः । अतः स्वग्रन्थस्यादरणीयत्वसिद्धये त्रिभिर्नमस्कारश्लोकैः स्वस्याचार्याल्लब्धविद्यत्वेन ग्रन्थकरणयोग्यताग्रन्थकारणेति अस्तीति सूचयति - तत्र -

नमः श्रुतिशिरःश्रुतिपर इति पद्मेत्यादि - मार्तण्डमूर्तय इत्यन्तेन ।

श्रीवेदव्यासभगवतः श्रवणादिपौष्कल्यं दर्शयति । मार्तण्डस्य मूर्तिरिव मूर्तिर्यस्यासौ मार्तण्डमूर्तिः तस्मै इति निर्वचनम् । उपनिषदां निर्णये तच्छक्तितात्पर्यविषयविशिष्टलक्षणविकसने च गुरुतरा अस्य मूर्तिरित्यर्थः ।

कृच्छ्रचान्द्रायणादितपसां पुष्कलत्वमाह –

बादरायणसंज्ञायेति ।

बदरा यस्मिन् सन्ति स देशो बादरः, तादृशदेशोऽयनं स्थानं भवति यस्य स आचार्यो बादरायणः, सैव संज्ञा अस्येति निर्वचनम् ।

मननपौष्कल्यमाह -

मुनय इति ।

मननान्मुनिस्तन्निपुण इत्यर्थः ।

शमदमादिपूर्वकनिदिध्यासनसम्पन्न इत्याह -

शमवेश्मन इति ।

शम एवास्य वेश्मेति शमवेश्मा, शमस्य असावेव वा वेश्मेति शमवेश्मेतीति वा निर्वचनम् ।

नमामीति श्लोकः भाष्यकारस्य परमेश्वरेण विरुद्धविशेषाभिधायित्वेन योज्यः ।

अभोगिपरिवारसम्पदमिति ।

देवस्येव सम्भोगरताः सर्पा वा अस्य न परिवारसम्पदित्यर्थः ।

निरस्तभूतिमिति ।

देवस्येव भसितमणिमाद्यैश्वर्यं वा अस्य नास्तीत्यर्थः ।

अनुमार्धविग्रहमिति ।

देवस्येवास्योमार्धविग्रहत्वं न भवति । अनुमानमस्य विग्रहेऽर्धं भवति श्रुतिश्चार्धभागेश्रुतिश्चापबाधे इति भवतीति चार्थः ।

अनुग्रमिति -

नामतोऽर्थतश्च देववदुग्रो न भवतीत्यर्थः ।

उन्मृदितकाललाञ्छनमिति -

देववदस्य कण्ठे कालं (लाञ्छनं) कार्ष्ण्यं नास्ति । अनुक्तिदुरुक्त्यादिकालमस्य कण्ठे नास्तीति वार्थः ।

विना विनायकंविनायकामादेव इति

देववदसौ विनायकसहितो न भवति । विनाकृताः निराकृताः विनायकाः बौद्धा येनासौ विना विनायक इति वा निर्वाहो द्रष्टव्यः ।

यद्वक्त्रेति श्लोकोऽपि पञ्चपादिकाकारस्य भाष्यकारशिष्यत्वं प्रशिष्यत्वं वाङ्गीकृत्य, शिष्यत्वपक्षेष्यत्वपक्षे इति भाष्यकारनमस्कारपरत्वेन, प्रशिष्यत्वपक्षे स्वगुरुनमस्कारपरत्वेन च योज्यः । भाष्यवित्तकवित्तव इतिगुरूनिति पदस्य वित्तमेव वित्तकम्, भाष्यमेव वित्तकं येषां ते भाष्यवित्तकाः तेषां भाष्यवित्तकानां गुरुः भाष्यकारो भाष्यवित्तकगुरुः तान् भाष्यवित्तकगुरूनिति शिष्यत्वपक्षे निर्वाहः । प्रशिष्यत्वपक्षे अस्य पदस्य वित्तमेव वित्तकम्, भाष्यमेव वित्तकं येषामस्मद्गुरूणां तेअस्य - वित्तकगुरवे इति अस्माकं भाष्यवित्तकगुरवः, तान् भाष्यवित्तकगुरूनिति निर्वाहः । यच्छब्दोऽपि भाष्यकारपरत्वेन स्वगुरुपरत्वेन च योजयितव्यः । स्वगुरुपरत्वपक्षे भाष्यकारेण भाष्यस्योत्पत्तिरेव केवलम् , अस्मद्गुरुभ्यो जन्म भवति पुनर्जातमिव प्रवृद्धं भवतीति प्रतिलब्धजन्मेति शब्दो योजयितव्यः ।

प्रत्याशमिति ।

प्रतिदिक्षु स्थित्वेत्यर्थः । उन्मुखत्वं नाम श्रद्धाकरणम्, विनीतत्वं नाम, शास्त्रेणाप्रतिषिद्धअप्रतिष - - - - यत्नवामेतियत्नवान् अव्याजेन श्रवणं त्वविहायोपासनादिपूर्वकं शुश्रूषां कृत्वैव कृत्वै नै व इति श्रवणं द्रष्टव्यम् ।

पदादिवृन्तेतिवृक्षेति श्लोकेन चिकीर्षितं निर्दिशति । तत्र पदच्छेदः पदार्थोक्तिः विग्रहो वाक्ययोजना । आक्षेपस्य समाधानंइदं न दृश्यते व्याख्यानं पञ्चलक्षणम् ॥ इति व्याख्यानलक्षणमाहुः । तत्र भाष्यस्यापि पदच्छेदादि विषयत्वेन पञ्चलक्षणं व्याख्यानं कर्तुं शक्यते । अतो व्याख्येयं भाष्यमिति द्योतनाय भाष्यं विशिनष्टि -

पदादीति ।

पादत्रयेण तत्र पदच्छेदः पदार्थोक्तिः विग्रह इति त्रितयविषयत्वं भाष्यस्य दर्शयति

पदेत्यारभ्य बिभर्तीत्यन्तेन ।

अत्रादिपदेन पदार्थवृन्दसमासवृन्दे च भाष्ये विद्येते इति दर्शयति इति ? `इति’ इत्याधिकं दृश्यते

वाक्ययोजना विषयत्वमाह -

प्रसन्नमिति ।

आक्षेपसमाधानविषयत्वमस्तीत्याह -

गम्भीरमिति ।

ननु भाष्यव्याख्यामारभ इत्युक्तमयुक्तम् ; भाष्यलक्षणस्य सूत्रार्थप्रतिपादकत्वस्याभावादेव भाष्यत्वाभावात् युष्मदस्मदित्यादेरिति तत्राह -

युष्मदस्मदिति ।

युष्मदस्मदित्यादिलोकव्यवहार इत्यन्तं कस्माद् भाष्यं भवेदित्यपेक्षायामाह -

शास्त्रस्य विषयं प्रयोजनं च प्रतिपादयतीति ।

सूत्रसन्दर्भलक्षणशास्त्रस्य यद्विषयप्रयोजनंयम् इति यत् तस्य हेतुः बन्धस्याध्यासात्मकत्वं तदभिधानेन विषयप्रयोजने तात्पर्येण प्रतिपादयतीत्यर्थः ।

बन्धस्य अध्यासात्मकत्वं हेतुत्वेनोच्यमानमसिद्धं कथं सिद्ध्यहेतुवाचकं शास्त्रीयविषयप्रयोजनपरंअत्र त्रुटिः दृश्यते भाष्यं भवेदित्याशङ्क्यास्यानर्थहेतोरित्यनेनैकवाक्यत्वात्भवेतीति मध्यवर्तिलक्षणासम्भावनाप्रमाणभाष्यत्रयेण सिद्धमध्यासं हेतुत्वेनानूद्य विषयादिसाधकं भवतीत्यभिप्रेत्याह -

अस्य अनर्थहेतोरिति । हेतोरित्यत्र तो इति न दृश्यते

पर्यवस्यत्अनपर्यवस्यदिति

अनेन एकवाक्यतां गच्छत् इत्यर्थः ।

विषयादिसाधकत्वं भवतु, तथापि भाष्यत्वं न सिद्ध्यति, सूत्रार्थप्रतिपादकत्वाभावात् , इत्याशङ्कायां तन्निरासाय आह -

`प्रयोजनं च सूत्रेण सूत्रिते’ इति ।

`अथातो ब्रह्मजिज्ञासा’ इति सूत्रेण सूत्रिते इत्यर्थः ।

विषयप्रयोजने सूत्रार्थत्वेन न दृश्येते, जिज्ञासाकर्तव्यताया एव प्रतीतेरिति - तत्राह -

अर्थात् सूत्रिते इति ।

किमत्र प्रमाणमिति - तत्राह –

प्रथमसूत्रेणेति ।

प्रथमसूत्रत्वात् सूत्रेस्त्रे इति श्रोतृप्रवृत्त्यङ्गत्वेन विषयप्रयोजने सूत्रिते इत्यर्थः ।

इति शब्दो यस्मादर्थे, यस्मात् प्रथमसूत्रेण सूत्रिते तस्मात् प्रतिपादयतीति । अर्थात् सूत्रिते चेद्विषयप्रयोजने तर्हि भाष्यकारेण साक्षादेव प्रतिपादनीये, नत्वध्यासाभिधानमुखेनार्थात् प्रतिपादनीये इति - तत्राह –

एतच्चेति ।

एतद्विषयप्रयोजनद्वयमित्यर्थः ।

प्रदर्शयिष्यामपञ्चपादिकायामिदं न दृश्यते इति ।

भाष्यकारेणोक्तमिति प्रदर्शयिष्याम इत्यर्थः ।

भाष्यकारेणोक्तं चेत् अस्माभिरेव द्रष्टुं शक्यम् , किमिति भवद्भिः प्रदर्श्यत इत्याशङ्क्याह –

स्पष्टमिति ।

तर्हि भाष्यकारस्य अस्पष्टोक्तिलक्षणदूषणमुद्भावितं स्यादित्याशङ्क्य तैरपितेरपि इति स्पष्टं प्रदर्शितं वयंमयमिति दर्शयिष्याम इत्याह

स्पष्टतरमिति ।

यद्येवमिति ।

सूत्रितविषयप्रयोजनप्रतिपादकत्वात् युष्मदस्मदित्यादिभाष्यं भवति चेदित्यर्थः ।

एतावच्छब्देन प्रथमभाष्यस्योपादानं मा भूदिति दर्शयति -

अस्यानर्थेति ।

विषयप्रयोजनयोरनेनापि कण्ठोक्तताभावात् अभाष्यत्वेन त्याज्यत्वपरिहारार्थं चतुर्थ्या कण्ठोक्तं प्रयोजनमिति निर्दिशति -

तत्र अनर्थहेतोः प्रहाणायेतिरिति ।

चतुर्थ्या स्वयं प्रतिपन्नत्वात् तन्निर्दिश्यत इत्याअत्रापूर्णमेव दृश्यते (इत्युक्तिः ? ) व्यर्थेति चेत् तदुत्तरवाक्यस्थचतुर्थीवत् प्रयोजनानभिधायित्वशङ्कानिरासायोक्तेरर्थवत्वात् । उत्तरचतुर्थ्याश्च प्रयोजनवाचित्वं प्रकरणात् प्राप्तं व्यावर्त्य, वेदान्तारम्भम्अत्र न स्पष्टम्, प्रत्यवान्तरप्रयोजनज्ञानस्य निर्देशेऽपि तात्पर्येण विषयपरत्वं दर्शयति -

विषयप्रदर्शनमिति ।

अभिधायकत्वं विहाय तात्पर्येण विषयप्रतिपादकमपि भाष्यं चेत् प्रथमभाष्यस्यापि विषयप्रयोजने तात्पर्यवत्वेन भाष्यत्वमस्तीत्याशङ्क्य शक्तितात्पर्ययोरन्यतरेणापि तद्विषयप्रयोजनस्पर्शि न भवतीत्याह –

किमनेनेत्यादिना ।

देहे अहमित्यभिमानरूपमिन्द्रियादिषु ममाभिमानरूपं चाध्यासमभिधेयार्थत्वेन दर्शयतिदर्शने इति

देहेन्द्रियादिष्वित्यादिलोकव्यवहारस्येत्यन्तेनहारस्येनान्तेन इति,

देहोऽहमित्यभिमानाभावात् जात्यादिविशिष्टदेहे अहमभिमान इति दर्शयति -

अहं मनुष्य इति ।

अध्यासमाक्षिप्य लोकव्यवहारः समाधीयत इत्यसङ्गतत्वेन निरर्थकत्वादर्थवत्वसिद्धवत्कारेण विषयादिभ्यो नार्थान्तरपरत्वं प्रदर्शनीयमित्याशङ्क्याध्यासलोकव्यवहारयोः सामानाधिकरण्येनैक्यं दर्शयति -

इत्यभिमानस्येति ।

तात्पर्यविषयमाह –

अविद्यानिर्मितत्वेति ।

अध्यासो वादिभिरङ्गीकृताविवेकादिरूपो न भवति, किन्त्वनिर्वचनीयाविद्यानिर्मित इत्यस्मिन्नर्थे तात्पर्यमित्यर्थः ।

विषयप्रयोजनयोरनिर्दिष्टत्वेन स्वनिर्देशकग्रन्थेन केनचिद्भवितव्यमित्यपेक्षा उत निर्दिष्टत्वान्निर्देशकापेक्षाभावात्तयोः प्रसक्त्यसिद्धशङ्कायां साधकापेक्षा, यदि निर्देशकापेक्षा तदा अस्यानर्थहेतोरित्येतावतैवालम् , तस्य निर्देशकत्वात् । न तु निर्देशकापेक्षा । वेदान्तवाक्यविचारः कर्तव्यः विषयप्रयोजनवत्वात् कृष्यादिवत् इति सूचयता सूत्रकारेण शास्त्रारम्भे हेतुतया विषयप्रयोजनयोः निर्दिष्टत्वात् । किन्तु विचाररूपशास्त्रस्य विषयप्रयोजनवत्वंविषयप्रयोजनत्वमिति यत्सूत्रकारेणोक्तं तदसिद्धमित्यसिद्धिशङ्कायां साधकापेक्षैव विद्यते । अतः साधकापेक्षविषयप्रयोजनसिद्धिहेतुभूताध्यासाभिधायित्वात्अध्यासाध्यासेति युष्मदस्मदित्यादेःयुष्मदस्मदादित्यादेः इति सुतरां भाष्यत्वमस्तीत्यभिप्रेत्याह -

उच्यत इति ।

विषयप्रयोजनयोस्सूत्रेणानिर्दिष्टत्वात्ष्टत्वाभाष्येणेति भाष्येण साध्यतया प्राप्तत्वं तयोतेर्नभवतीत्याशङ्क्य ब्रह्मज्ञानमनर्थं तद्धेतुनिवृत्तिप्रयोजनं सूत्रितं हीत्याह -

अनर्थहेतुनिबर्हणं हीति ।

कथं विशेषितस्यविशेषतस्य इति सूत्रितत्वमित्याशङ्क्याह -

ब्रह्मज्ञानं हीति ।

किमिति भाष्यकारेण बन्धस्य मिथ्यात्वोपायेन विषयप्रयोजने साध्ये इत्याशङ्क्यानर्थतद्धेत्वोः ज्ञाननिवर्त्यत्वस्य सूत्रकारेण सूत्रितत्वात् । ज्ञाननिवर्त्यत्वाय मिथ्यात्वंमिथ्यात्वप्रसाध्येति प्रसाध्य तेन हेतुना विषयप्रयोजनेविषयप्रयोजन इति साधनीये इत्याह -

ज्ञानं हीति ।

तर्हि नरकपाताद्यनर्थस्य मिथ्यात्वं प्रसाध्यतामिति तत्राह –

अनर्थश्चेति ।

अत्र भोक्तृत्वमनर्थः, तद्धेतुत्वात् कर्तृत्वप्रमातृत्वयोरप्यनर्थतेति योजना । त्रयाणामनर्थत्वाभावात् । नरकपातकूपपातादीनामेवानर्थत्वे एकप्रयोजकस्यावक्तव्यत्वात् । भोक्तृत्वादीनां तद्धेतुकोशपञ्चकस्यैव अध्यासात्मकत्वं वर्णनीयमित्यभिप्रायो द्रष्टव्यः ।

वस्तुरूपमेव प्रमातृत्वादिज्ञानेन निवर्ततामिति तत्राह -

तद्यदि वस्तुकृतमिति ।

अत्र वस्तुना कृतं वस्तुत्वेन कृतमिति च योजना ।

अज्ञानस्यैव निवर्तकं चेदहङ्कारादेरनिवर्तकं ज्ञानमित्यापततीति तत्राह -

तद्यदि कर्तृत्वमिति ।

अज्ञानकार्यत्वेनाज्ञानात्मकत्वान्निवर्त्यत्वमस्तीत्यर्थः ।

तत्प्रदर्शनद्वारेणेति ।

अविद्यात्मकत्व प्रदर्शनद्वारेण सूत्रार्थोपपत्त्युपयोगितयाऽध्यासोउपभोगितयेति वर्णनीय इत्यध्याहृत्यान्वयःइत्यर्थः आहृत्येति । तत्र अर्थशब्देन विचारकर्तव्यतोच्यते, उपपद्यतेपपद्यते इति विचारकर्तव्यता याभ्यामिति व्युत्पत्त्या विषयप्रयोजने उच्येते । उपयोगितयेति विषयप्रयोजनसिद्धिहेतुतयेत्यर्थः ।

सूत्रेण मुखतः सूत्रितमर्थं विहाय आर्थिकमध्यासं भाष्यकारः प्रथमं किमिति वर्णयतीति तत्राह -

सकलतन्त्रोपोद्घातःमन्त्रोपोद्घात इति प्रयोजनमस्य भाष्यस्येति ।

अत्रानेन भाष्येण निर्णीतो योऽध्यासः स सकलतन्त्रार्थस्योपोद्घातो हेतुरित्येका योजना, इदं भाष्यं सकलतन्त्रस्य शास्त्रस्योपोद्घात इत्यपरा ।

प्रयोजनमितियोजनेति शेषः ।

भाष्यजन्यप्रमितिफलविशिष्टतया भाष्यस्य प्रयोजनमध्यास इत्यध्यास उच्यते । तन्त्रशब्देन लक्षणया तन्त्रार्थरूपब्रह्मात्मैकत्वमुच्यतेअत्रार्थेति, तन्त्र्यत इति तन्त्रमिति योगवृत्त्या वा तदेवोच्यत इति

अनर्थनिवृत्तिरूपप्रयोजनस्य जन्यत्वात् अध्यासस्य तद्धेतुत्वेऽपि ब्रह्मात्मताविषयरूपं प्रति हेतुत्वमयुक्तम् । तस्याजन्यत्वादित्याशङ्क्य सत्तासिद्धिहेतुत्वाभावेऽपि प्रतीतिसिद्धिहेतुत्वमस्तीति वदितुं तन्त्रार्थतात्पर्यविषयं दर्शयति -

तथा चास्य शास्त्रस्येति ।

ऐदम्पर्यंएन्दम्पर्यमिति प्रतिपादितमित्युत्तरेण सम्बन्धः ।

ऐदम्पर्यमित्यत्रेदंशब्दोक्तविषयंएन्दम्पर्यमिति प्रथमश्लोकोक्तप्रकारेण दर्शयति -

सुखैकतानेत्यादिना स्वरूपमित्यन्तेन ।

तत्र अनाद्यानन्देति पदोक्तार्थमाह –

सुखैकतानेति ।

कूटस्थज्ञानेति पदोक्तमर्थमाह –

कूटस्थचैतन्येति ।

अनन्तसदिति पदोक्तार्थमाह –

सदात्मेति ।

आप्नोतीत्यात्मेति निर्वचनादात्मशब्देन अनन्तसत्यत्वानन्तपदोक्तार्थः उच्यत इति द्रष्टव्यम् ।

अनन्तसदात्मन इत्यत्र आत्मशब्दार्थमाह –

एकरसतेति ।

संसारिण आत्मनो रूपमित्युक्ते विरुद्धस्वभावत्वाद् ब्रह्मणोऽसंसारिणो रूपमिति स्यात् , तद्व्यावृत्त्यर्थमाह –

संसारित्वेनाभिमतस्येति । संसारित्वाभिमतस्येति पञ्चपादिकायाम्

तर्हि संसारित्वेन अभिमतस्याभिमन्यमानसंसारित्वमेव रूपं भवेदित्याशङ्क्य, सत्यम् , कूटस्थचैतन्यैकरसताक.............न्यैकरसतेतितु पारमार्थिकीपारमानर्थकीति इत्याह –

पारमार्थिकमिति ।

ऐदम्पर्यमित्यत्र परशब्दार्थमाह -

वेदान्ताः पर्यवस्यन्तीति ।

प्रतिपादितं -

सूत्रभाष्याभ्यां प्रतिपादितमित्यर्थः ।

सत्यत्वेन प्रतिपन्नकर्तृत्वादि........त्पत्तिंअपूर्णं दृश्यते प्रतिबध्नाति स एव अध्यासात्मकत्वेन निर्णीतो न प्रतिबध्नातीत्येवमध्यासस्य विषयप्रतीतिसिद्धिहेतुत्वात् अध्यासः प्रथमं वर्णनीय इति दर्शयति -

तच्चेत्यादिना ।

तत्र सुखैकतानेत्यादित्रयेण विरुद्धाकारत्रयप्रतिभासनमात्मन्यस्तीति दर्शयति -

अहं कर्तेत्यादिना ।

तत्रापि ब्रह्मगतानन्तसत्वाकारविरुद्धं परिच्छिन्नत्वमाह –

अहमिति ।

कूटस्थचित्वविरुद्धाकारमाह –

कर्तेति ।

कर्तृत्वादेवकर्तात्वादेवेतिकर्तृत्वे प्रयोजकं परिणामिजडत्वं कार्यत्वं कल्प्यमस्तीत्यर्थः ।

सुखत्वविपरीतमाह –

सुखीति ।

एकतानत्वविपरीतकादाचित्कत्वं सुखस्य सूचयति -

दुःखीति ।

दुःखोत्पत्तिव्यवधानोऽहङ्कर्ता सुखी दुःखीत्यादिभासेन विरुद्ध्यत इत्युक्ते श्रुतिजन्यज्ञानेन बाध्यत्वात् । तत्प्रति विरोधकत्वाभाव इत्याशङ्क्याह –

प्रत्यक्षेति ।

तर्हि प्रत्यक्षत्वात् श्रौतज्ञानं प्रति विरोधकत्वंनिरोकत्वमितिविहाय बाधकत्वमेव प्राप्तमित्याशङ्क्याह –

अभिमतेनेति ।

प्रत्यक्षाभिमतस्य रूप्यज्ञानस्येव बाध्यत्वात् अविरोधकत्वमित्याशङ्क्याह –

अबाधितेति ।

तर्हि बाधकत्वमिति नेत्याह –

कल्पेनेति ।

व्यवहारावस्थायामबाधितत्वात् । प्रत्यक्षत्वाच्च अबाधितमेवापततिअबाधितत्वम् ? इति शङ्कां व्युदस्यति -

अवभासेनेति ।

अवमतःअवमतो भास ? भासोऽवभासः, वर्णह्रस्वादिवत् ह्रस्वत्वादिवत् ? औपाधिककर्तृत्वविषयः किं वा स्वाभाविककर्तृत्वविषय इति सन्दिह्यमानत्वं तस्यावमतत्वं नाम । अहं कर्तेत्यादिप्रत्यक्षमौपाधिकत्वेन सन्दिग्धार्थविषयतया सत्यार्थविषयत्वेन प्रतिपन्नतया च तत्त्वज्ञानोदयप्रतिबन्धकं भवति । तदेव न्यायतो मिथ्यात्वेन निर्णीतकर्तृत्वादिविषयं तत्त्वज्ञानेनतत्वज्ञाने इति बाध्यं स्यात् । अतोऽप्रतिबन्धकतया बाध्यत्वाय मिथ्यात्वनिर्णायकन्यायैरध्यासो वर्णनीय इत्यभिप्रायः । अतस्तद्विरोधपरिहारार्थं ब्रह्मस्वरूपविपरीतरूपमविद्यानिर्मितमिति प्रदर्श्यत इति प्रथममन्वयः । पश्चाद्यावन्न प्रदर्श्यत इति चान्वयो द्रष्टव्यः । जरद्गवः पादुककम्बलाभ्यां द्वारि स्थितो गायति मद्रकाणि । तं ब्राह्मणी पृच्छति पुत्रकामा राजन् रुमायां लशुनस्य कोऽर्घः ॥ इति वाक्यमिहोदाहृतमिति द्रष्टव्यम् ।

शास्त्रार्थसिद्धिहेतुश्चेत् अध्यासः सूत्रकारेण मुखतो वर्णनीय इति तत्राह -

वक्ष्यति चैतदिति ।

अत्र वक्ष्यति चैतत्सूत्रकार इति प्रथममन्वयः ।

सूत्रकारेण अध्यासात्मकत्वस्यात्रैव किमित्यनुक्तिरित्याशङ्क्य समन्वयाध्यायेन वेदान्तानां ब्रह्मात्मैक्ये समन्वये प्रतिपादिते पश्चादात्मनो ब्रह्मत्वप्रतिपादक श्रुतीनामात्मगतादिकर्तृत्वादिसाधकप्रमाणविरोध उद्भाविते कर्तृत्वादीनामध्यासात्मकत्वेनाभासत्वात् तद्विषयप्रतिभासस्य प्रमाणत्वं नास्ति, किन्तु प्रमाणाभासत्वमेव, अतस्तद्विरोधो नास्तीत्यविरोधोक्त्युपयोगादध्यासोऽविरोधाध्याये वक्तव्य इति मत्वा आह -

अविरोधलक्षण इति ।

तत्रापि जीवगतधर्माणां मिथ्यात्ववर्णनेन जीवस्वरूपप्रतिपादकजीवपादे अध्यासवर्णनस्य सङ्गतिरित्याह -

जीवप्रक्रियायामिति ।

बन्धस्याध्यासात्मकत्वं विषयप्रयोजनसिद्धिहेतुरिति सूत्रकारोऽप्यङ्गीकृत्य तमध्यासं स्वयमेव वर्णयिष्यति चेदित्याह –

यद्येवमिति ।

एतदेवेति ।

अध्यासविषयतद्गुणसारत्वादित्यादिसूत्रमित्यर्थः ।

अर्थविशेषोपपत्तेरिति ।

अर्थविशेषे तस्मिन् प्रमाणे च प्रतिज्ञाते सत्यविरोधायाध्यासवर्णनस्योपपत्तेरित्यर्थः ।

अत्र अर्थविशेषस्य प्रयोजनविशेषस्योपपत्तेरित्यर्थान्तरप्रतीतिं व्यावर्त्य विवक्षितमर्थं दर्शयति -

अर्थविशेषे हि समन्वय इति ।

अस्य अयमर्थः । प्रथमसूत्रेण ब्रह्मज्ञानाय विचारः कर्तव्य इत्यर्थविशेषे ब्रह्मणि विचार्यत्वेन प्रतिज्ञाने ब्रह्म किं लक्षणकमित्याकाङ्क्षायां ‘जन्माद्यस्य यत’ब्र०सू० १.१.२ इति सूत्रेण ब्रह्मलक्षणे प्रतिपादिते एवंरूपे ब्रह्मणि किं प्रमाणमित्याकाङ्क्षायां ‘तत्तु समन्वयात्’ब्र०सू० १.१.४. इत्यादिसूत्रैर्वेदान्तवाक्येषु प्रमाणत्वेनोपन्यस्तेषु पश्चाद्वेदान्तानां प्रत्यक्षादिविरोधाशङ्कायां तन्निरासाय सूत्रकारेण विरोधलक्षणे अध्याससूत्रं प्रणेतव्यमिति ।

भाष्यकारवत् अर्थविशेषप्रतिज्ञां तत्र प्रमाणोपन्यासं च विना विरोधशङ्कानिरासार्थं सूत्रकारेणाप्यध्याससाधनमस्त्वित्याशङ्क्य भाष्यकारस्य सूत्रकारोऽर्थविशेषं प्रतिज्ञाय तत्र प्रमाणमवादीत् । ततस्तत्रविरोधशङ्कापरिहाराय भाष्यकारस्य अध्याससाधनं सम्भवति । तद्वत् सूत्रकारस्यान्येन केनचिदर्थविशेषे प्रमाणविशेषोपन्यासाभावात् अर्थविशेषं स्वयमेव प्रतिज्ञाय तस्मिन् प्रमाणमुपन्यस्य पश्चात् प्रमाणान्तरविरोधः परिहर्तव्य इत्याह -

प्रदर्शित इति ।

प्रथमसूत्रव्याख्यानकाले भाष्यकारस्याध्यासोपपादनं निर्मूलं स्यात् । प्रथमसूत्रेणाध्यासस्यानुपात्तत्वात् उत्तरव्याख्यानमिदमिति चायुक्तम् । तस्य पश्चाद्भावित्वमित्याशङ्क्याह -

भाष्यकारस्तु तत्सिद्धमिति ।

उत्तरसूत्रसिद्धमित्यर्थः ।

सूत्रसिद्धत्वात् तद्वर्णनं समूलं भवतु, अत्र वर्णनममूलमित्याशङ्क्य प्रथमसूत्रेणापि सूचितमित्याह -

आदिसूत्रेण सूचितमिति ।

आदिसूत्रस्यार्थत्वेनाध्यासो न दृश्यत इत्याशङ्क्याह -

सामर्थ्य इति ।

सामर्थ्येनापि सूचिते विषयप्रयोजने नाध्यास इत्याशङ्क्याह –

बलेनेति ।

सूत्रकारेणाध्यासस्य सूत्रितत्ववत् तद्व्याख्यात्रा भाष्यकारेणापि सूत्रितत्वमेव भविष्यति किमनेन वर्णनेन इत्याशङ्क्य, भाष्यकारत्वाच्छ्रोतृप्रवृत्त्यर्थं वर्णनीयमेवेत्याह -

भाष्यकारस्तु वर्णयतीतिवर्णति इति ।

भाष्यमनाप्तप्रणीततयाभाष्यमानाप्तेति व्याख्येयं न भवतीति प्रसज्यत इत्यभिप्रेत्य चोदयति -

ननु च ग्रन्थकरणादिकार्यारम्भे इति ।

कृतमङ्गलाः शिष्टाः प्रवर्तन्त इति ग्रन्थाद्बहिरेव भेरीघोषादिसहितदेवब्राह्मणपूजादिलक्षणं मङ्गलाचरणं कृतमेवेत्याशङ्क्य चिकीर्षितवाचिककार्यस्य अनुकूलमङ्गलाचरणं कर्तव्यमित्याह –

कार्यानुरूपमिति ।

कार्यव्यक्तीनामानन्त्यादिदं प्रतीदं मङ्गलाचरणमिदं प्रतीदमिति ज्ञातुमशक्यत्वात् कार्यानुरूपमङ्गलाचरणं केनापि कर्तुं न शक्यत इत्याशङ्क्य कार्यव्यक्तीनां कायिकं वाचिकं मानसमिति च त्रिराशीकर्तुं शक्यत्वात् ।

कायिककार्यारम्भे कायिकं नमस्कारादिलक्षणं मङ्गलाचरणं वाचिककार्यारम्भेकार्यारम्रे इति वाचिकम् अथवृद्ध्यादिशब्दप्रयोगलक्षणम्, मानसकार्यारम्भे मानसं दध्यादिदर्शनरूपं मङ्गलाचरणमिति ज्ञातुं शक्यत्वादत्र चिकीर्षितकार्यस्य वाचिकत्वात् वाचिकं मङ्गलाचरणं कर्तव्यमेवेत्याह –

इष्टदेवतेत्यादिना ।

अथवृद्ध्यादिशब्देषु नियमं वारयति -

बुद्धिसन्निधापितेति ।

शिष्टाचारश्च नः प्रमाणमिति ।

अस्यायमर्थः - आचारो धर्म इति बुद्ध्या अनुष्ठीयमानं कर्मकर्म न न इति नः प्रमाणम्, प्रमीयत इति प्रमाणम्, तच्च प्रमीयमाणं कर्तव्यमित्येव प्रमीयते । अतश्शिष्टाचारोऽस्माभिः कर्तव्यतया प्रमीयत इति ।

प्रयोजनाभावात् किं मङ्गलाचरणेनेति, नेत्याह -

प्रसिद्धं चेति ।

अल्पारम्भत्वाद्विघ्नो नास्तीति, नेत्याह -

महति चेति ।

आरम्भस्याल्पत्वेऽपि फलतो महत्वात् पद्यबन्धनस्येव विघ्नबाहुल्यं सम्भवतीति भावः ।

सम्भावनामात्रान्न प्रवृत्तिर्विघ्नोपशान्तय इति तत्राह -

प्रसिद्धं चेति ।

वटयक्षप्रसिद्धिवत् प्रसिद्धिर्निर्मूलेति, तत्राह -

विज्ञायते चेति ।

तत्कथमिति ।

अत्र शिष्टानामग्रणीर्भाष्यकारः कथं शिष्टाचारमुल्लङ्घ्य प्रववृते । अकृतमङ्गलो विघ्नैरुपहन्यमानो विस्रब्धं कथं प्रववृत इति योजना ।

भाष्यकारेण मङ्गलाचरणमात्रं कर्तव्यमित्युच्यत उत वाचिककार्यस्य वाचिकमङ्गलाचरणं कर्तव्यमित्युच्यत इति विकल्प्य विशुद्धब्रह्मतत्त्वानुस्मरणं नाम साधारणं मङ्गलाचरणं ग्रन्थकरणकार्यानुकूलवाचिकं मङ्गलाचरणं चोभयमपि नाचोभयमपि कृतमित्याह -

अत्रोच्यत इति ।

कथमिह उभयं कृतमिति तत्राह - युष्मदित्यन्तमेवयुष्मदिति इत्यन्तमिति भाष्यं वाचिकमङ्गलाचरणं साधारणमङ्गलाचरणे प्रमाणं चेत्यध्याहृत्ययोजना -

युष्मदिति ।

विषय इति च अहङ्कारादिमात्मनो निष्कृष्य अनुसन्धाय अस्मदिति विषयीति च अनवच्छिन्नसाक्षिस्वभावत्वेन प्रत्यगात्मानं युष्मदो विभज्य अनुसन्धाय उभयस्मिन् युष्मदस्मद्विषयविषयिणोरिति शब्दं विरचयता कृतमेवोभयमपि मङ्गलाचरणमित्यर्थः । तर्हि युष्मदित्यादिविषयविषयिणोरित्यन्तस्यैव तत्त्ववाचकतया वाचिकमङ्गलाचरणत्वात् वक्तुस्तत्वानुस्मृतिकल्पकं तव असाधारणमङ्गलाचरणे प्रमाणत्वाच्चोत्तरभाष्यखण्डस्य उपादानमयुक्तम् । तन्न, युष्मदेवास्मत् , अस्मदेव युष्मदित्यैक्यं किमनुसन्धत्ते, किं वा प्रत्यगात्मानं युष्मदो विविनक्तीति संशये पूर्वमैक्यानुसन्धाने उत्तरत्रेतरेतरभावोपपत्तिरिति वक्तव्यम् , इतरेतरभावानुपपत्तेरुक्तत्वात् , पूर्वमपि विवेक एव कृत इति निर्णयार्थमुत्तरखण्डस्य उपादानमित्यविरोधात् ।

युष्मदित्यादिभाष्यस्याध्यासाभावविषयत्वात् , अध्यासाभावानुस्मृतिपूर्वकत्वं स्वस्य कल्पयति केवलम्, न तु भाष्यकारस्य तत्त्वानुस्मृतिसद्भावे प्रमाणमित्याशङ्क्य युष्मदित्यादिपदद्वयस्य तत्त्वमर्थ इति प्रदर्शयति -

अस्य चेत्यादिना ।

अस्य भाष्यस्य अध्यासाभावव्यतिरेकेणायं चार्थ इत्यन्वयः । ननु भाष्यटीकयोः व्याख्यानव्याख्येयभाव एव नोपपद्यते, कथं टीकाकारः षट्‍पदानि व्याख्येयत्वेनोपादाय सर्वोपप्लवरहितइत्यादिपदत्रयेण व्याख्यां चकार ? तत्रानेन पदत्रयेण व्याख्येयत्वे नोपात्तषट्‍पदस्यपदषट्कस्य इति स्यात् तात्पर्यार्थं कथयति, किं वा प्रतिपदमभिधेयार्थम् ? यदि तात्पर्यार्थकथनं तदा परत्र युष्मदस्मदित्यारभ्य अभिधेयार्थो वक्तव्यः, न तु विरुद्धस्वभावयोरित्यारभ्य । अथ व्याख्येयपदानामभिधेयार्थं कथयति तदपि न, व्याख्यानस्य पदत्रयत्वात् तेन व्याख्येयसर्वपदानामर्थकथनायोगात् । पदत्रये व्याख्येयषट्‍पदानांपदषट्कस्य मध्ये पदत्रयं व्याख्यातम् । पश्चादितरपदानि व्याख्यास्यन्त इति वक्तुं न शक्यते । परत्र विषयविषयिणोरिति द्वितीयपदमारभ्य व्याख्येयत्वेनोपादानात् ।

ननु विवरणकारः पदद्वयं व्याख्यातमित्यवादीदतः पदद्वयं व्याख्यातम् , सर्वोपप्लव - इत्यादिना, पश्चादुत्तरं व्याख्यास्यत इति स्वीक्रियतामिति चेन्न, तस्याप्यसङ्गतत्वात् । कथम्, विवरणकारः ‘सुप्तिङन्तं पदम्’ इति पदलक्षणमङ्गीकृत्य पदद्वयं व्याख्यातमित्यवादीत् , अथवा पद्यते अनेनेति पदमिति व्युत्पत्त्या बोधकमात्रस्य पदत्वमङ्गीकृत्य, उभयथाप्यसङ्गतिरेव, कथम् ? प्रथमपक्षे विषयविषयिणोरितिद्वितीयेत्याधिकं दृश्यते पदस्य व्याख्येयत्वेनोपादानं न सङ्गच्छते, द्वितीयपक्षे केवलं युष्मदस्मदिति पदद्वयं मुक्त्वा प्रत्ययगोचरयोरित्येतदारभ्य व्याख्यायेत, न तथा क्रियत इति निश्चितमसङ्गतमिति चेत् - तन्न, ‘सुप्तिङन्तं पदम्’ इति पदलक्षणेन लक्षितं पदद्वयं व्याख्यातमिति विवरणकारस्योक्तिरिति निश्चयात् । कथं तर्हि टीकाकारेण विषयविषयिणोरिति द्वितीयपदस्य व्याख्येयत्वेन उत्तरत्रोपादानम् ? नैष दोषः, तमःप्रकाशवद्विरुद्धस्वभावयोरित्यत्र विरोधशब्दार्थः सहानवस्थानलक्षणः किं वा ऐक्यायोग्यतालक्षण इति विशये चिज्जडयोः विषयिविषयत्वादेककाले अवस्थानात् , सहानवस्थानलक्षणो विरोधो नास्ति । किन्त्वैक्यायोग्यतालक्षणो विरोध इति निर्णयार्थं विषयविषयिणोरिति पदस्योपादानम् ; न तु व्याख्येयत्वेनेत्यविरोधात् । तर्हि व्याख्येयत्वाभावे व्याख्येयपदार्थनिर्णायकत्वाभावेननिर्णायकत्वभावेनेतिव्याख्येयतृतीयपदेन सह चतुर्थमितरेतरभावानुपपत्तिरिति पदं किमिति परत्र उपादत्त इति चेत् विरोधशब्देनैक्याभाव उच्यते, किं वैक्ययोग्यताभाव उच्यत इति सन्देहे ऐक्याभावस्य चतुर्थपदेन उच्यमानत्वात् , पारिशेष्यात् ऐक्ययोग्यताभाव एव विरोधशब्देनोच्यत इति निर्णयार्थं चतुर्थपदोपादानं कृतम् । अतो व्याख्यानत्वं व्याख्येयत्वं च सम्भवतीति पदद्वयं प्रति त्रयाणां पदानां व्याख्यानत्वेन कथमनुप्रवेश इति चेत् सर्वोपप्लवरहितः प्रत्यगर्थः इति पदद्वयम् । प्रथमपदस्य व्याख्यानम् -

विज्ञानघन इति ।

द्वितीयपदस्य व्याख्यानप्रकारो द्विविधः, व्याख्येयपदेन फलितार्थप्रदर्शनमप्रसिद्धार्थव्याख्येयस्य प्रसिद्धार्थपर्यायशब्देनार्थकथनं च । तत्र युष्मदित्यंशेन फलितमर्थमाह -

सर्वोपप्लवरहित इति ।

युष्मदित्यहङ्काराख्यधर्मिणो विवेकात् कर्तृत्वादितद्धर्मेभ्यो विवेकाच्च आत्मा सर्वोपप्लवरहितः संवृत्त इत्यर्थः ।

अस्मत्प्रत्यय इत्यंशं व्याकरोति -

प्रत्यगर्थ इति ।

तत्राप्यस्मदिति पदस्य पर्यायपदेन अर्थमाह –

प्रत्यगिति ।

प्रत्ययशब्देन प्रतीतित्वात् प्रत्यय इति व्युत्पत्त्या व्याप्तचिद्रूपत्वेन फलितं सत्यत्वमाह -

अर्थ इति ।

विषयविषयिणोरिति द्वितीयपदं व्याचष्टे -

विज्ञानघन इति ।

विषयिशब्देन घटादिविषयेभ्यो व्यावृत्तम् आश्रयभूतजडेनाविरुद्धं विज्ञानमुच्यत इति शङ्कां व्यावर्तयति -

घन इति ।

आश्रयजडहीनमित्यर्थः । द्वितीयपदस्य युष्मदस्मद्व्याख्यानयोर्मध्ये व्याख्यानं किमिति चेत् अस्मत्प्रत्ययगोचर इत्यस्यार्थभूतप्रत्यगर्थत्वं प्रति विषयविषयिणोरिति पदोक्तविज्ञानघनत्वं हेतुरिति प्रकटनायेति न विरोधः । विज्ञानघनत्वात् प्रत्यक्त्वम् अर्थत्वं सत्यत्वं चेत्यर्थः । विषयविषयिणोरिति शब्दार्थस्य विज्ञानघनत्वस्य साक्षिरूपत्वाद्युष्मच्छब्दार्थभूतसाक्ष्यस्य अस्मत्प्रत्ययशब्दार्थभूतप्रत्यक्साक्षिणो व्यावृत्तिरस्तीति दर्शयितुं वा मध्ये व्याचष्टे ।

भाष्यकारेणाध्यासाभाव एवानुस्मर्यते । नात्मतत्त्वमध्यासभावविषयत्वाद्भाष्यस्येति न । अध्यासाभावकथनाय तत्वमप्यनुस्मर्यत इत्याह –

तत्कथंञ्चनेति ।

परमार्थत एवंभूते वस्तुनि रूपान्तरवदवभासश्च रूपान्तरं च कथं न मिथ्येति कथयितुमित्येकोऽन्वयः ।

एवंभूते वस्तुनि कथञ्चन अतीतवद्वर्तमानोतीतभीतवद्वर्गमानो इति रूपान्तरवदवभासः, अथ अत्रेदं न स्पष्टम्अतो मिथ्यैवेति कथयितुमिति वा । एवंभूते वस्तुनि रूपान्तरवत्तदवभासः कथञ्चन कथमपि केनापि प्रकारेण स्वरूपेण संसृष्टरूपेण च मिथ्येति कथयितुमिति वा -

तदन्यपरादिति ।

तस्मादात्मतत्त्वादन्याध्यासाभावपरादित्यर्थः ।

करिष्यमाणभाष्यवाक्यादर्थप्रतिपत्त्ययोगात् साध्यतया प्रतिपन्नवाक्यं स्वनिष्पत्त्यर्थं वक्तुः स्वार्थप्रतिपत्तिहेतुरित्यभिप्रेत्याह –

भाष्यवाक्यादिति ।

अग्रणीरिति ।

अग्रं नयतीत्यग्रणीस्तस्मात्तत्कृतं भाष्यं व्याख्येयमित्यर्थः ।

अप्रसिद्धार्थमनेकार्थाभिधायि वा पदं व्याख्येयं भवति । इह तु विरोधशब्दस्य निमित्तभूतजातिद्वयाभावात् प्रसिद्धार्थत्वाच्च व्याख्येयत्वाभावेऽपि विरोधशब्दस्य मध्यमजातिनिमित्तत्वात् तद्व्याख्यावान्तरजातिद्वयलक्षणव्यक्तिद्वयलक्षणसम्भवात् अत्रेदृग्व्यक्तिर्विवक्षितेति निर्णेतुं पृच्छति -

कोऽयं विरोध इति ।

इतरेतरभावानुपपत्तिरित्युत्तरपदार्थं प्रति यस्य विरोधस्य हेतुत्वं सम्भवति सोऽत्र विरोधशब्दार्थं इति ज्ञातुं शक्यते किमत्र पृच्छ्यते इत्याशङ्क्योत्तरपदस्याप्यर्थो न निर्णीत इति कृत्वासौ विवेक्तव्य इत्याह –

कीदृशो वेति ।

इतरस्मिन् इतरस्य भावानुपपत्तिरिति तादात्म्याभाव उच्यते, इतरस्य इतरभावानुपपत्तिरित्यैक्याभाव उच्यते । इतरस्मिन् सतीतरभावानुपपत्तिरिति सहावस्थानाभाव उच्यत इति सन्दिग्ध इत्यर्थः । तादात्म्यायोग्यत्वं वा सहावस्थानायोग्यत्वमैक्यायोग्यत्वं वा विरोधोऽस्तु । सर्वथाऽपि विरुद्धस्वभावत्वेन साध्याध्यासमिथ्यात्वं सिद्ध्यति । अतो न प्रष्टव्यमस्तीत्याशङ्क्य यथा इतरेतरायोग्यताया विरोधशब्दार्थत्वे तमःप्रकाशदृष्टान्तगतविरोधेन साम्यं भवति तथेतरेतरभावानुपपत्तिपदं निर्णेतव्यमिति मत्वाह –

यस्यानुपपत्तेरिति ।

यस्य इतरेतरभावस्यानुपपत्तेरित्यर्थः । सहानवस्थानलक्षणो विरोध इत्यत्र सहानवस्थानं लक्षणं गमकं यस्य सहावस्थानायोग्यत्वस्य तत् सहानवस्थानलक्षणमिति योजना ।

तत इति ।

सहावस्थानायोग्यत्वलक्षणात् कारणादित्यर्थः ।

भवतु सहावस्थानानुपपत्तिरिति तत्राह –

तदसदिति ।

भाष्ये विरुद्धस्वभावत्वादध्यासो मिथ्येत्यंशेनात्मानात्मानावध्यासहीनौ क्वाप्यभेदा अभेदयोग्यद्वादितियोग्यत्वात् तमःप्रकाशवदिति अनुमिते असिद्धिशङ्कानिरासायायोग्यताकार्यतया तद्गमकाभेदाभावमितरेतरभावानुपपत्तिरिति पदेनाह भाष्यकारः । तत्साधूक्तमिति द्योतयति । ततः प्रकाशस्याभाव इत्ययोग्यतायाः कारणत्वकथनेन इतरेतरभावानुपपत्तेरध्यासो मिथ्येत्यनेनात्मानात्मानावध्यासहीनौ क्वाप्यभेदहीनत्वात् तमःप्रकाशवदित्यनुमिते अभेदायोग्यत्वं प्रयोजकमिति शङ्कायां तन्निरासाय अभेदायोग्यत्वं साधनव्यापकत्वात् अनुपाधिरित्यभिप्रेत्य विरुद्धस्वभावयोरिति पदं वदति भाष्यकारः । तदपि साधूक्तमिति द्योतयति । सहावस्थानायोग्यतायागम्यत्वकथनेन द्रष्टव्यम् । रूपदर्शनास्पाष्ट्यं स्वरूपमतो रूपदर्शनास्पाष्ट्येन तमसोऽनुवृत्तिर्वक्तुं न शक्यत इत्याशङ्क्य तथा सति सर्वत्राप्यस्पाष्ट्यं स्यान्न तथा दृश्यत इत्याह -

इतरत्र च स्पष्टमिति ।

सहावस्थानासहावस्थानयोग्यत्वादितियोग्यत्वात् तमःप्रकाशयोर्दृष्टान्तत्वं मा भूत् , तमःप्रकाशशब्दाभ्यां तमोलेशभूतछायां प्रकाशैकदेशात् पथो इति तथोपलक्ष्य तयोः सहावस्थानायोग्यत्वात् दृष्टान्तत्वमुच्यते भाष्यकारेणेत्याशङ्क्य तत्रापित - वपि इति सहावस्थानयोग्यत्वमस्तीत्याह -

तथा छायायामपीति ।

छायायामौष्ण्यमुपलभ्यमानं स्वधर्मित्वेन आतपस्यापि तत्रावस्थानं सूचयति इति, एतावदुक्तौ छायाया औष्ण्यं स्वरूपमत औष्ण्यसद्भावेनातपसद्भावकल्पना न युक्तेत्याशङ्क्य तथा सति मध्याह्नेऽपराह्णे छायानुगतौअनुगतैष्ण्य इतिष्ण्यस्यैकरूप्यं स्यान्न तथा दृश्यते इत्याह –

तारतम्येनेति ।

तर्हि तमःप्रकाशशब्दाभ्यां छायातपावुपलक्ष्य पश्चाच्छायानुगतशैत्यमातपानुगतौष्ण्यं च लक्षितलक्षणयोपादाय तयोः सहावस्थानायोग्यत्वात् दृष्टान्तत्वमुच्यते भाष्यकारेणेत्याशङ्क्य तयोरपि सहावस्थानयोग्यत्वमस्तीत्याह -

एतेन शीतोष्णयोरपीति ।

पक्षान्तरं निराकृत्य स्वाभिमतपक्षान्तरमुपादत्ते सिद्धान्ती

उच्यते परस्परेत्यादिना ।

सर्वसाधारणत्वात् प्रमेयत्वशब्दवाच्यत्ववत् परस्परात्मत्वायोग्यत्वस्य विरोधत्वं न सम्भवतीत्याशङ्क्य जातिव्यक्त्यादौ वृत्त्यभावमितरेतरभावायोग्यत्वस्य दर्शयति -

न जातिव्यक्त्योरिति ।

परमार्थतः ।

परमार्थस्थल इत्यर्थः ।

तेनेति -

परस्परात्मत्वायोग्यत्वहेतुनेत्यर्थः ।

इतरस्मिन् सति इतरभावानुपपत्तिरिति । सहावस्थानाभाव उच्यत इति शङ्कां व्यावर्त्य ऐक्यतादात्म्ययोरभावोऽर्थ इत्याह –

इतरेतरसम्भेदात्मकत्वस्येति ।

भ्रमस्थले ऐक्यतादात्म्याभावोऽध्यासाभावभावे हेतुक इतिहेतुक इति मत्वा सोऽध्यासाध्यासभाव इतिभाव एव हेतुरिति चोदयति -

कथमिति ।

प्रमाणस्थले ऐक्यतादात्म्ययोरभावोऽध्यासध्यासभावे इतिभावे हेतुत्वेन मयोक्त इति स्पष्टीकुर्वन् प्रमाणस्थलेऽपि द्वयोरैक्यभावः स्पष्ट इति कृत्वा अंशांशिभावेन तादात्म्याभावमुपपादयति -

स्वतस्तावदित्यादिना ।

अस्यायमर्थः, प्रपञ्चस्थले तादात्म्यं सम्भवति तत्र चिज्जडयोरुभयोर्द्रव्यत्वादेव जातिव्यक्ति गुणगुणिभावासम्भवाच्चैतन्यस्यानादित्वादपरिणामित्वाच्च कार्यकारणत्वासम्भवादेव कार्यकारणभावासम्भवात् , चैतन्यस्यासङ्गत्वादेव विशिष्टस्वरूपत्वासम्भवादेभिराकारैस्तादात्म्यासम्भवः प्रसिद्ध इत्यङ्गीकृत्य प्रमाणस्थले अंशांशिभावेन अतादात्म्यं दर्शयतीति । स्वतः स्वाभाविक इत्यर्थः ।

आगन्तुकत्वेऽपि क्षीरस्य दधिभाववत् न निर्हेतुको युष्मदंश इत्याह –

अपरिणामित्वादिति ।

चन्दनस्य जलसंसर्गात् दौर्गन्ध्यवद्धेतुतोऽपि न युष्मदंश इत्याह –

निरञ्जनत्वादिति ।

असङ्गत्वादित्यर्थः ।

न परतः ।

नागन्तुक इत्यर्थः ।

विषयस्यापीति ।

अनात्मनोऽपीत्यर्थः ।

समत्वात् ।

आत्मना चेतनत्वेन समत्वादित्यर्थः ।

विषयत्वहानेः

- प्रत्यक्षगोचरगोचत्व इतित्वहानेरित्यर्थः । ।

न परतश्चितेरिति ।

अनात्मानं प्रत्यागन्तुकांशत्वे जडत्वं स्यात् , चित्वादेव नांश इत्यर्थः ।

कषायद्रव्यगतलोहित्यं यथा पटः स्वीकरोति तथा आत्मगतमेव चैतन्यचैतन्यमानात्मेतिमनात्मा स्वाङ्गत्वेन स्वीकुर्यादिति तत्राह –

चितेरप्रतिसङ्क्रमत्वादिति ।

सर्वगतनिरवयवस्यात्मनः सङ्क्रमायोगादिति भावः ।

एवं स्थित इति ।

आत्मानात्मनोरभेदाभावे सतीत्यर्थः ।

इतिशब्दस्य परिसमाप्तिद्योतकत्वं व्यावर्तयति -

इतिशब्दो हेत्वर्थ इति ।

इतरेतर भावानुपपत्तेरध्यासाभावं प्रति सत्ताहेतुत्वं दर्शयति ।

यस्मादेवमिति ।

अस्मत्प्रत्यये योऽनिदमंशमंशत्यत्रेति इति ।

अस्मत्प्रत्यये अहमिति प्रतीयमाने अहंप्रत्ययविषय इत्यर्थः ।

अहंप्रत्ययविषय इत्युक्ते अहङ्कारचेतनौ प्रतीयेते । तत्राहङ्कारं व्यावर्तयति -

अनिदमंश इति ।

एवमुक्ते प्राभाकराभिमतात्मनोऽपि कर्मत्वाभावादेव अनिदमंशत्वमस्तीति तं व्यावर्तयति -

चिदिति ।

एतावदुक्तौ आश्रयभूतजडसहत्वं प्रतीयते तद्व्यावर्तयति -

एकरस इति ।

चिदेकरसत्वेऽपि साङ्ख्याभिमतात्मनोऽनुमेयत्वमस्तीति तद्व्यावर्तयति -

अनिदमंश इति ।

व्याख्येयपदत्रयगतसप्तम्याः अर्थमाह –

तस्मिन्निति ।

अहङ्कारादिशरीरान्तस्य अहमिति प्रतीयमानत्वात् कथं युष्मत्वमित्याशङ्क्य प्रयोक्तारं प्रतीदमिति ग्राह्यत्वं स्वरूपेण अहमिति ग्राह्यत्वमपरोक्षत्वं च यस्य भवति तस्य युष्मत्वं स्यात् । तल्लक्षणं देहादेरप्यस्तीत्याह -

तद्बलेति ।

तस्यात्मचैतन्यस्य बलेन प्रतिबिम्बेन निर्भास्यत्वादपरोक्षतया वेद्यत्वात् प्रयोक्तुर्भाष्यकाराख्यात्मनः विवेकावस्थायामाहमितिमहमिति ग्राह्यत्वाच्च लक्षणतो युष्मदर्थत्वं देहादेरित्यर्थः ।

मनुष्याभिमानस्य ।

मनुष्याद्यभिमानस्य अभिमन्यमानस्य देहादेरित्यर्थः ।

अध्यासशब्दस्य अधिहास इति आसः अध्यासः इति निर्वचनेन प्राप्ताधाराधेयभावाभिधायित्वं व्यावर्त्याभिमतमर्थमाह -

सम्भेद इवावभास इति ।

इवशब्द आभासार्थः ।

अहमित्यभिमन्यमानस्येत्युक्त्या अध्यस्तत्वमुक्तम् । पुनरप्यभिमन्यमानस्य सम्भेद इवेति चाध्यस्तत्वमुक्तम् । अतोऽध्यस्तस्याध्यस्तत्वमसङ्गतमित्याशङ्क्य तद्विधाभिमान एव सम्भेद इवावभासस्याध्यास इत्याह -

स एवेति ।

विषयाध्यास इति -

धर्म्यध्यास इत्यर्थः ।

विना विषयाध्यासेनेति ।

श्रोत्रमहं चक्षुरहमिति श्रोत्रादिधर्म्यध्यासेनेत्यर्थः ।

अकर्मतया सिद्धं प्राभाकराभिमतजडरूपात्माख्यविषयिणं व्यावर्तयति -

चैतन्यस्य तद्धर्माणां चेत्यर्थ इति ।

ननु विषयिण इत्यत्र विषयीत्युक्ते प्राभाकराभिमतजडरूपविषयिणं प्राप्तं व्यावर्तयति -

चैतन्येति ।

परिणामिब्रह्मवादिनाङ्गीकृतचिज्जडात्मत्वं व्यावर्तयति -

एकरसस्येति ।

नित्यत्वमिति

सत्यत्वमित्यर्थः । ।

पृथगिवेति ।

अन्तःकरणवृत्त्युपाधिनिमित्ततया नानेवावभासन्त इत्यर्थः ।

अध्यासशब्दस्य पूर्वमेवार्थोऽभिहितः । किमिदानीमर्थोक्तिरित्याशङ्क्य मिथ्याज्ञाननिमित्त इत्यत्र मिथ्याशब्दस्यानिर्वचनीयत्वनिश्चयादत्रापि मिथ्याशब्देन अनिर्वचनीयत्वस्याभिधानादध्यास इति च तस्यैवाभिधानात् अध्यासो मिथ्येति पुनरुक्तिस्स्यात् । अतःअताः इति पुनरुक्ततया अध्यासशब्दस्य स्वार्थप्रच्युतौ प्राप्तायां पूर्वोक्त एवार्थ इत्याह -

अध्यासो नामेति ।

अध्यासो भवितुं युक्तम् , मिथ्यात्वादित्यन्वयं व्यावर्त्य अध्यासो मिथ्येत्यन्वयमाह -

स मिथ्येति भवितुं युक्तमिति ।

तं तथा सोऽध्यास इति विधिः प्राप्त इत्याशङ्क्य मिथ्याशब्दस्य अर्थान्तरमस्तीत्याह -

मिथ्याशब्दो द्व्यर्थ इति ।

अध्याअध्यामुद्दिश्य इतिसमुद्दिश्य मिथ्यात्वं विधेयमिति दर्शयितुंदेशयितुमिति पूर्वं मिथ्याशब्दस्योपादानं कृतम् । इदानीं भवितुंशब्दस्य अन्वयं वक्तुं मिथ्याशब्दमादत्ते -

मिथ्येति ।

भवितुं युक्तमिति ।

मिथ्येति कृत्वा अध्यासो भवितुं युक्तमिति व्याहतोक्तिं व्यावर्तयति -

अभाव एवेति ।

अध्यासो मिथ्येति भवितुं युक्तमिति भाष्येणाध्यासापह्नवः क्रियते, किं वा अध्याससद्भावमङ्गीकृत्य तस्य लोकसिद्धकादाचित्कशुक्तिरजताद्यध्यासे दृष्टसादृश्यादिकारणाभावादसम्भव उच्यत इति विकल्प्य कारणाभावादसम्भवं प्राप्तमङ्गीकरोति -

यद्यप्येवमिति ।

तर्हि असम्भव एव स्यादिति आशङ्क्य आत्मनि अहङ्काराद्यध्यासस्य प्रवाहरूपेणानादित्वात् इदं प्रथमरजताद्यध्यासकारणाभावेनासम्भवो नास्ति । प्रवाहरूपेणोत्पद्यमानमध्यवर्तिज्वालायां प्रथमज्वालाकारणाभावेन असम्भवाभाववदित्यभिप्रेत्याह -

तथापि नैसर्गिक इति ।

नैसर्गिक इत्यनपनोद्यत्वमुच्यत इति शङ्कां निरस्य अनादित्वं तस्यार्थ इत्याह -

प्रत्यगनुबन्धीति ।

आत्मा तावदनादिः, तस्मिन् कार्यरूपेण संस्काररूपेण वा अध्यासस्य प्रवाहव्यभिचाराभावादध्यासोऽनादिरित्यर्थः ।

प्रत्यक्सम्बन्धीत्युक्ते प्राभाकराभिमतप्रत्यग्रूपेण च सम्बन्धं प्राप्तं व्यावर्तयति -

चैतन्येति ।

चैतन्यमध्याससाक्षित्वेन अन्यथासिद्धं न त्वध्याससम्बन्धित्वेनाधिष्ठानमिति तदपनुदति -

सत्तेति ।

सत्ताया जडविशिष्टत्वान्नाध्यासं प्रत्यधिष्ठानत्वमिति शङ्काव्यावृत्त्यर्थं जडाद्विभजते -

मात्रेति ।

सत्तामनुसृत्यात्यन्ततिरोधानमकृत्वा बध्नाति । चिदानन्दाच्छादकत्वेन चिदानन्दावाच्छादकत्वेन इति बध्नातीत्याह -

अनुबन्धीति ।

अध्यासापह्नवपरं भाष्यमिति पक्षेऽपि अपह्नवो न शक्य इत्याह -

अयमिति ।

प्रत्यक्षम् इत्यर्थः ।

प्रमेयापह्नवं कुर्वता मया प्रमाणस्यापह्नवः क्रियत एव इत्याशङ्क्य विलक्षणाकारवत्तया विलक्षणशब्दोल्लिखितत्वेन च प्रमाणं प्रसिद्धमित्याह -

अहमिदं ममेदमिति ।

अध्यास आक्षिप्तः, लोकव्यवहारस्समाधीयत इति असङ्गतोक्तिः प्राप्तेति, नेत्याह -

युष्मदस्मदोरितरेतराध्यासात्मको लोकव्यवहार इति ।

तेनेत्यादेरयमर्थः, कादाचित्कशुक्तिरजतादौ सिद्धकारणाभावेनानाद्यध्यासो नोपालम्भमर्हति । आगन्तुकघटादिकारणाभावेन अनाद्यात्मन उपलम्भाभाववदिति ।

लोकत इति कर्मव्युत्पत्त्या देहादिरूपार्थाध्यासे लोकशब्दो वर्तत इत्याह -

लोक इति ।

मनुष्योऽहमितीति ।

व्यवहारशब्दस्य भावव्युत्पत्त्याऽज्ञानसाध्यासवाचित्वं दर्शयति -

व्यवहरणं व्यवहार इति ।

लोकश्चासौ व्यवहारश्च इति लोकव्यवहार इति कर्मधारयं व्यावर्त्य लोकविषयो व्यवहारो लोकव्यवहार इत्याह -

लोक इतीति ।

व्यवहारशब्दस्य अभिज्ञाभिवदनोपादानार्थक्रियाभिधायित्वात् कथं ज्ञानाध्यासवाचित्वमित्याशङ्क्य इहाभिज्ञाभिवदनाख्यशब्दोल्लिखितज्ञानमात्राभिधायित्वात् ज्ञानाध्यासवाचित्वं युक्तमित्याह -

मनुष्योऽहमिति अभिमान इत्यर्थ इति ।

अहमिति प्रतिभासस्याध्यासत्वे द्व्याकारतया अवभासेत । द्व्याकारत्वाभावान्नाध्यासत्वमित्याशङ्काव्यावर्तकत्वेन इतरेतराविवेकेनेति पदमुपादेयम् । भिन्नपदार्थप्रतीतावितरेतराविवेकः कुत इत्याकाङ्क्षायां सत्यानृते मिथुनीकृत्येति पदमुपादेयम् । तदाकाङ्क्षाक्रममनादृत्योपादत्ते -

सत्यानृते मिथुनीकृत्येति ।

स्वरूपेण सत्ये संसर्गविशिष्टतया अनृते च यथा व्यवहारःयथाच्हरतः इति तथा मिथुनीकृत्येति वा, सत्यमसत्यं च मिथुनीकृत्य इति वा निर्वाह इति सन्देहे सत्यमसत्यं चेति निर्वाह इत्याह -

सत्यमिति ।

पदच्छेदेन ।

सत्यमिति सत्यवाक्यमुच्यत इति शङ्कामपनुदति -

अनिदमिति ।

प्राभाकराभिमतात्मानं व्यावर्तयति -

चैतन्यमिति ।

तावत्युक्ते साङ्ख्याभिमतानुमेयात्मनः प्राप्तिं व्युदस्यति -

अनिदमिति ।

अनृतमित्युक्ते अनृतवाक्यप्राप्तिं व्युदस्यति -

युष्मदर्थम् इति ।

अध्यस्तस्वरूपत्वादित्युक्ते आत्मनोऽप्यनृतत्वं प्राप्तं व्युदस्यति -

स्वरूपतोऽपीति ।

संसर्गस्याध्यस्तत्वात्संसर्गविशिष्टरूपेणात्मनोऽध्यस्तत्वम्, न तु स्वरूपेण । जडस्य तु स्वरूपेण संसृष्टरूपेण चाध्यस्तत्वादनृतत्वमिति भावः ।

क्त्वाप्रत्ययादेव भेदपौर्वापर्यप्रतीतेरध्यासमिथुनीकरणलोकव्यवहारशब्दानांव्यवहारलोकार्थत्वमिति एकार्थत्वमयुक्तमिति तत्राह -

अध्यस्य मिथुनीकृत्येति ।

क्रियान्तरानुपादानादित्युक्ते लोकव्यवहार इति व्यवहारलक्षण क्रियान्तरोपादानमस्तीत्याशङ्क्य भुक्त्त्वा व्रजतीतिवत् समानकर्तृकक्रियान्तरानुपादानादित्याह -

`भुक्त्त्वा व्रजतीतिवद्’ इति ।

`लोकव्यवहार’ इत्युक्ते स किं भवतीति साकाङ्क्षत्वात् व्यवहारस्य समानकर्तृकक्रियान्तरलाभाय ‘अनेन क्रियत’ इत्यध्याहर्तव्यमित्याशङ्क्य ‘नैसर्गिकपदेनाकाङ्क्षापूरणं’ नाध्याहर्तव्यमित्याह -

अध्यस्य नैसर्गिकोऽयमिति ।

तावन्मात्रोपसंहारादिति ।

स्वरूपकथनमात्रेणोपसंहारादित्यर्थः ।

व्यपदेशमात्रमिति ।

अध्यासस्य स्वगतविशेषअत्र रिक्तं दृश्यतेभेदात् भेदं विशिष्टेषु क्रमवर्तिप्रतिपत्तितः पौर्वापर्यं चापेक्ष्य चैतन्यं पुरुषस्य इति षष्ठीवदुपचारमात्रात् , क्त्वा प्रत्यय इत्यर्थः ।

पूर्वं स्वरूपतोऽप्यध्यस्तस्वरूपत्वादित्युक्तं स्वग्रन्थे । तत्राध्यस्तस्वरूपत्वं कुतोऽवगम्यत इत्याकाङ्क्षायां तन्निवृत्तये मिथ्याज्ञानोपादानत्वेन मिथ्यात्वं भाष्यकारैरुक्तमिति परिजिहीर्षुरुपादत्ते -

मिथ्याज्ञाननिमित्त इति ।

मिथ्यारूपज्ञाननिमित्त इत्युक्ते मिथ्याज्ञानात् संस्कारः, ततो मिथ्याज्ञानमिति नैसर्गिकपदेनोक्तत्वात् तेन पौनरुक्त्यमाशङ्क्य मिथ्यारूपज्ञाननिमित्त इति पदच्छेदो न भवति । किन्तु मिथ्यारूपाज्ञाननिमित्त इतीममर्थं समासोक्त्या व्यक्तीकरोति -

मिथ्या चेति ।

मिथ्याशब्दस्य अपह्नववाचित्वेन पूर्वत्र निर्णीतत्वात् असद्रूपाज्ञानं कारणमित्यापततीति, नेत्याह -

मिथ्येतीति ।

अज्ञानं नाम ज्ञानाभावः, तत्र मिथ्याज्ञानमित्युक्ते ज्ञानाभावो भावविलक्षणोऽनिर्वचनीय इत्युक्तं स्यात् , तदपाकरोति -

अज्ञानमित्यादिना ।

तत्राज्ञानमिति जडमुच्यत इत्युक्ते साङ्ख्याभिमतस्वतन्त्रजडस्याज्ञानत्वं प्राप्तं व्युदस्यति -

शक्तिरिति ।

परिणामब्रह्मवादिना अङ्गीकृतसत्यशक्तिं व्यावर्तयति -

अविद्येति ।

अविद्येत्युक्ते शून्यवाद्यभिमतार्थात्पञ्चमाकाराविद्यां प्राप्तां व्युदस्यति -

शक्तिरिति ।

पूर्णभावरूपेत्यर्थः ।

तर्हि एवंभूतस्याज्ञानशब्दवाच्यत्वं कुत इति, ज्ञानविरोधित्वादित्याह -

ज्ञानपर्युदासेनेति ।

सदसदनिर्वचनीयेष्वेकैकस्मिन्नर्थं गृहीत्वा तेभ्यो व्यतिरिक्तमर्थं गृहीत्वा वर्तत इत्यर्थः । पञ्चमाकाराविद्या शून्यवाद्यभिमता काचिद्विद्यत इति द्रष्टव्यम् ।

अध्यासस्य कारणात्मना नैसर्गिकत्वम् , कार्यव्यक्तिरूपेणकार्यव्यक्तिरूपे इति नैमित्तिकत्वमुक्तम् । अज्ञानअज्ञानं नैमित्तिकेतिनिमित्तककार्यव्यक्तिरूपेणैव नैसर्गिकत्वमुक्तं मत्वा चोदयति -

कथं पुनरिति ।

अध्यासस्य कारणात्मना नैसर्गिकत्वमुक्तं कारणत्वयोग्यभावरूपाज्ञानसिद्धौ सिद्ध्यतीति मत्वा आत्मनि भावरूपमज्ञानं साधयति -

अवश्यमित्यादिना ।

अत्र शक्तिशब्देन भावत्वं विवक्षति ।

अविद्याशक्तिरित्यभ्युपगन्तव्या,

भावरूपेत्यभ्युपगन्तव्येत्यर्थः ।

भावरूपत्वे अनुमानमस्तीति मत्वाह -

अवश्यमिति ।

प्रत्यक्षमस्तीत्याह -

एषेति ।

बाह्याध्यात्मिकेषु वस्तुष्विति ।

आध्यात्मिकान्तःकरणदेहाद्याश्रयत्वेन बाह्यघटादिविषयत्वेन च प्रतीयमानेत्यर्थः ।

निरूप्यमाणे देहघटाद्यवच्छिन्नसत्वमाश्रयविषयावित्याह -

तत्स्वरूपेत्यादिना ।

तत्स्वरूपानुबन्धिनीत्युक्ते अज्ञानकार्यघटदेहादीनामज्ञानं स्वरूपम् । अतोऽज्ञानानुबन्ध्यज्ञानमित्युक्तं स्यात् , तदपाकरोति -

सत्तेति ।

जडविशिष्टसत्तां व्यावर्तयति -

मात्रेति ।

प्रमाणज्ञानं कस्यचिद्भावस्य निवर्तकम् , अप्रकाशितार्थप्रकाशकत्वात् , भावरूपतमोनिवर्तकप्रदीपवदित्यनुमानमत्राभिप्रेतम् । अहमज्ञो मामन्यं च न जानामीति अपरोक्षानुभवोऽत्र प्रत्यक्षमभिप्रेतं द्रष्टव्यम् ।

भावत्वे अर्थापत्तिमाह -

अन्यथेति ।

मिथ्यार्थादवभासानुपपत्तेरित्यर्थः ।

घटादिषु नाज्ञानमावरणम्, प्रकाशप्राप्त्यभावात् । तत्र कथं बाह्यवस्तुष्विति तद्विषयत्वं भण्यत इति । शङ्कायामावरणाभावमङ्गीकरोति -

सा चेति ।

चैतन्यप्रकाशेन जडानां नित्यवदन्वयादेव प्रकाशप्राप्तौ सत्यामावरणाभावे कथमनवभास इति तत्राह -

प्रमाणवैकल्यादिति ।

जडप्रमाणस्य चैतन्यस्य आवरणाज्जडानामनवभाससिद्धेरित्यर्थः ।

अज्ञानस्य जडाख्यविषयाच्छादकत्वे प्रमाणाच्छादकत्वमेवाभ्युपेयम् अनवभासनिर्वाहायेत्याशङ्क्य बहूनां विषयाणां बह्वज्ञानैः बह्वावरणकल्पनाद्वरमेकचैतन्यलक्षणप्रमाणस्यैकाज्ञानेनैकावरणकल्पनमित्याह -

प्रमाणवैकल्यादेवेत्येवकारेण ।

किञ्च शुक्त्यज्ञाने संस्थितेऽपि शुक्तित्वावभासाद् बाह्यवस्तुष्वनावरकमित्याह -

रजतप्रतिभासादिति ।

इदानीं रजतप्रतिभासात् तत्कारणत्वेन प्राक्तस्यामविद्यायां सत्यामेव तस्य भाववदूर्ध्वं च रजतप्रतिभासात् तत्कारणत्वेन स्यात् , सत्यामप्यविद्यायां शुक्तिस्वरूपदर्शनादिति योजना ।

कं च तर्ह्यतिशयमज्ञानजन्यमाश्रित्य बाह्यवस्तुष्विति अनात्मविषयमज्ञानं दर्शितमिति तत्राह -

अतस्तत्रेति ।

शुक्त्यज्ञानस्य घटाच्छादकत्वाभावे तस्मिन् रूपान्तरावभासहेतुर्नभवति तद्वच्छुक्तावपि स्यादित्याशङ्क्य घटावच्छिन्नचैतन्यगतत्वाभावात् तत्र विपर्ययहेतुत्वाभावः, शुक्तौ तु हेतुरेवेत्येवकारेणाह ।

तर्हि विपर्ययहेतुत्वे चैतन्य इव आच्छादकत्वमपि स्यादित्यशङ्क्य सत्यम्, शुक्तीदमंशावच्छिन्नचैतन्येन रूप्यादिविपर्ययस्य मुख्यसम्बन्धः इदमंशेन सम्बन्धाभास एवेत्याह -

केवलमिति ।

आत्मन्यप्यज्ञाननिमित्तमावरणं दुर्निरूपमिति तत्राह -

प्रत्यगात्मनि त्विति ।

प्रत्यगात्मन्यनवभासोऽविद्याशक्तिप्रतिबन्धादित्युक्ते प्राभाकराद्यभिमतात्मनि सर्वगतत्वाद्यनवभासोऽविद्याशक्तिप्रतिबन्धाभावेऽपि दृश्यत इत्याशङ्कां व्यावर्तयति -

चितिस्वभावत्वादिति ।

साङ्ख्याभिमतात्मनि भावरूपाविद्याप्रतिबन्धाभावेऽपि अनवभासोऽस्तीति तद्व्यावर्तयति -

स्वयम्प्रकाशमान इति ।

प्रत्यगात्मन्यनवभासो नास्तीति, नेत्याह -

ब्रह्मस्वरूपेति ।

आत्मनोऽन्यस्मिन्नध्यस्तत्वादधिष्ठानस्यावृतत्वेन, ब्रह्मरूपानवभासः, न स्वगतेनावरणेनेत्याशङ्क्य आत्मनोऽधिष्ठानान्तराभावात् तदावरणेन आत्मनो ब्रह्मरूपानवभासासम्भव इत्याह -

अनन्यनिमित्तत्वादिति ।

तद्गतेनानवभास इत्युक्ते अहङ्कारादिविपर्यासेन अनवभास इति स्यात् , तद्व्यावर्तयति -

निसर्गसिद्धेति ।

परिणामब्रह्मवाद्यभिमतसत्यानादिशक्तिं व्यावर्तयति -

अविद्येति ।

विद्याभावं व्यावर्तयति -

शक्तीति ।

भ्रान्तिसंस्कारप्रतिबन्धात् अनवभासं व्यावर्तयति एवकारेण ।

आवरणविपर्यासकारणत्वानुपपत्त्या अज्ञानं भावरूपत्वेन कल्प्यमिति मत्वाह -

अतः सेति ।

न केवलमावरणविपर्यासहेतुत्वाय भावरूपाज्ञानकल्पना, किन्तु अग्रहण मिथ्याज्ञानतत्संस्कारकर्मणां सुषुप्तिप्रलयादौ ब्रह्मरूपानवभासहेतुत्वायोगात् सुषुप्तादासुषुप्ताद्यनवभासेतिवनवभासहेतुत्वाय विपर्याससंस्काराश्रयत्वाय च भावरूपाज्ञानं कल्प्यमित्याह -

सुषुप्तादौ चेति ।

अहङ्कारादेर्मिथ्याज्ञानविषयस्य मिथ्याज्ञानस्य च सुषुप्तौ स्थित्यभावात् तत्संस्कारस्य च भ्रान्तरूप्यसंस्कारवत् भ्रमाधिष्ठानतत्त्वाभ्रमाधिष्ठानत्वेतिनवभासहेतुत्वायोगात् ग्रहणस्य आत्मनः स्वरूपचैतन्यत्वादेव नित्यत्वात् अग्रहणाभावात् कादाचित्कग्रहणाभावस्य स्वयम्प्रकाशसंवेदनेऽनवभासहेतुत्वाभावात् कर्मणामपि संस्काररूपत्वात् इतरसंस्कारवत् अनवभासहेतुत्वायोगात् भावरूपाज्ञानेनैव सुषुप्तादावनवभास इति भावः ।

विक्षेपसंस्कारात्मना आत्मनि सुषुप्तादौ अज्ञानस्यावस्थाने किं प्रमाणमित्याशङ्क्य पुनर्भ्रमरूपेणोत्पत्त्या कल्पत इत्याह -

पुनरुद्भवतीति ।

अतो नैसर्गिकोऽपीत्यनेन कारणरूपेणेत्यर्थः ।

नैमित्तिककार्यरूपमाह -

अहङ्कारममकारेत्यादिना ।

न पुनरागन्तुकत्वेनेति ।

आगन्तुककार्यरूपेण नैसर्गिकत्वं नोच्यत इत्यर्थः ।

कस्यचिदिति ।

काणत्वमूकत्वादेरित्यर्थः ।

अविवेकशब्देन विवेकविरोध्यैक्यमुच्यत इति व्याकरोति ।

एकतापत्त्यैवेत्यर्थ इति ।

केवलस्यात्मनो देहादिषु सर्वेष्वारोप्यत्वमुत केवलात्मनोऽन्तःकरण एवाध्यासःएव केवलाध्यास इति । देहादिषु अन्तःकरणविशिष्टात्मन इति संशये तन्निरासाय भाष्यकारो वक्ष्यतीत्याह -

कस्य धर्मिण इति ।

आत्मनो देहादिभिः सर्वैः तादात्म्याध्यासः, उत अहङ्कारेणैक्याध्यासः, इतरेण तादात्म्याध्यास इति च सन्देहे वक्ष्यतीत्याह -

कथमिति ।

देहादीनामात्मनि वा, आत्मनि अध्यस्तान्तःकरणोपहितात्मनि वा अध्यास इति संशयनिरासाय वक्ष्यतीत्याह -

कुत्र चाध्यास इति ।

क्वाध्यास इति ।

कस्मिन्नुदाहरण इत्यर्थः ।

अहमिदमिति किमध्यासोऽस्तीति, नेत्याह -

अहमिति ।

प्रथमोऽध्यास इति ।

तावदिति ।

अनाद्यज्ञानाध्यासातिरिक्तकादाचित्काध्यासानां मध्य इत्यर्थः ।

नन्वहमित्यत्राहमिति चैतन्यमवभासत इत्युक्ते चैतन्यस्याध्यस्तत्वेनाधिष्ठानत्वेन वोपयोगः स्यात् , अतश्चैतन्यावभासो नाध्यासाभावहेतुरित्याशङ्क्य, सत्यम् , इदं रजतमित्यध्यास इवाकारान्तरानवभासो दोष इत्याह -

चैतन्यमात्रमिति ।

अहमनुभवामीत्यत्राधारत्वेनाधेयत्वेन च चैतन्यद्वयमवभासत इति, नेत्याह -

निरंशमिति ।

अहं जानामीत्यत्र बुद्धितदाश्रयत्वेनाकारद्वयमवभासत इत्याशङ्क्य तदुभयाकारस्यारोप्यत्वेन अधिष्ठानत्वेन चोपयोगः । अध्यस्तत्वेनमध्यस्तत्वेनेति तदनर्हत्वेन च उभयाकारो न प्रतीयत इत्याह -

नांशान्तरमिति नाशान्तरमिति ।

वाशब्दश्चार्थे ।

दर्शयिष्याम इति

अहङ्कारटीकायामित्यर्थः । ।

स्थूलशरीरस्य आत्मन्यध्यस्तत्वे अहअध्यस्तत्वोनहमितिमित्यधिष्ठानभूतात्मतत्वैकतयोतत्त्वैकोपलभ्यत्वमितिपलभ्यत्वम् आत्मनःसाकाशापृथक् इतिसकाशात् पृथक्सत्वेनानुपलभ्यत्वमात्मतत्वावबोधेनात्ममात्रतया लीनत्वं च शुक्तिरूप्यस्येव वक्तव्यम्, न तु तदस्ति, इन्द्रियैरिदन्तया पृथक्सत्वेनोपलभ्यत्वात् , केवलसाक्षिणा तु आत्मतयैव सिद्ध्यभावात् भूतेषु विलयश्रवणाच्च, अतो नाध्यस्तत्वमित्यभिप्रायेणाक्षिपति -

नन्विदमिति ।

अत्रेदमिति पृथगुपलम्भं दर्शयति -

भोगसाधनमिति ।

आत्मतया अनुपलम्भं दर्शयति । ममत्वेन गृहीतत्वात् पुत्रक्षेत्राद्यपि नाध्यस्तमित्याक्षिपति -

ममेदमिति चेति ।

अहं कर्तेति अहङ्कारेण इतरेतराध्यासेन सम्पिण्डित आत्मेत्यर्थः ।

अभिमन्यमानस्थूलदेहस्य तदन्तर्वर्त्यभिमन्तुश्च असत्यत्वे माहेन्द्रजालदृष्टान्तः । तस्यैव दृष्टान्तत्वे तद्वत् स्थूलसूक्ष्मशरीरयोरुभयोः मिथ्यात्वं विवक्षितं विहाय साक्षिचैतन्यस्यापि अविशेषाशङ्कायां प्रतीतेऽर्थे किञ्चित् कस्यचित् सत्यतया अवशेषेसत्येतया अवशेष सह स्वप्नमिति स्वप्नमुदाहरति । स्वप्नस्यैवोदाहरणत्वे तद्वत् साक्ष्यवशेषं विहाय सूक्ष्मशरीरमप्यबाध्यतया शिष्यत इति शङ्कायां तस्यापि बाध्यत्वे माहेन्द्रजालोदाहरणम् । पूर्वं भाष्यगतलोकशब्देन प्राणिनिकाय उच्यत इति व्याख्यातम् । इदानीं स्वीयलोकशब्देन साक्षिणा दृश्यं सर्वं स्वयमाह -

अहङ्कर्तृत्व इत्यादिना ।

जन्यफलकल्पनाधिष्ठानत्वाय आत्मनि तद्विपरीताकारं दर्शयति -

नित्येति ।

कारकल्पनाधिष्ठानत्वाय विपरीताकारं दर्शयति -

मुक्तेति ।

लोकव्यवहाराख्यप्रपञ्चतदज्ञानयोरध्यस्तत्वात् ब्रह्मात्मताख्यविषयो बन्धनिवृत्तिरूपप्रयोजनं चोपपद्यत इत्याह -

अतस्तादृगिति ।

ब्रह्मात्मानुभव इत्यनेन विषयस्योपादानं द्रष्टव्यम् ।

विषयप्रयोजनयोरुपपत्तेः शास्त्रारम्भकर्तव्यता सिद्धेत्याह -

तदर्थविषयेति ।

स एव अर्थः प्रयोजनं विषयश्च यस्य वेदान्तमीमांसरम्भस्य सः तदर्थविषयवेदान्तमीमांसारम्भ इति योजना ।

बन्धस्याध्यस्तत्वात् सूत्रिते विषयप्रयोजने सम्भवत इति अध्यासं सिद्धवद्धेतुत्वेनोपोदत्ते पूर्वभाष्यम् । उत्तरभाष्यं तु सर्वलोकप्रत्यक्ष इत्यन्तम् अध्यासं साधयतीत्याह –

कोऽयमिति ।

अध्याअध्यासस्यैकार्थ इतिसाख्यैकार्थसिद्धिपरत्वे भाष्यभेदप्रसिद्धिः न स्यादित्याशङ्क्य अवान्तरतात्पर्येण लक्षणसम्भावनाप्रमाणत्रयविषयत्वात् भाष्यभेद इत्याह –

तत्रापीति ।

कोऽयमिति भाष्ये तन्त्रेणोक्ताक्षेपप्रश्नपरिहारत्वेन एकराशित्वात् लक्षणसम्भावनाभाष्यद्वयस्य सहोपादानम् -

यद्येवमिति ।

अध्यासोऽस्त्येवेति सद्भावनिर्णयरूपप्रमाणमुच्यते चेदित्यर्थः ।

तद्रूपः तत्सम्भावनोपन्यासो न कर्तव्य इत्युक्ते अध्यासो नास्तीति भ्रमनिरासाय प्रमाणोक्तिवत् न सम्भवति, सङ्कीर्णमिति भ्रमद्वयनिरासाय लक्षणसम्भावने वक्तव्ये इत्याशङ्कायां सत्यां प्रमाणोक्त्या उक्तिसिद्धेः प्रमाणात् पृथङ्नवक्तव्ये इत्याह -

पृथगिति ।

प्रमाणस्यास्ति सम्भवति व्यावृत्तमिति चाकारत्रयवत्वाभावादेव तद्भ्रमनिवर्तकत्वासम्भवात् पृथग्वक्तव्य इत्याशङ्क्य आकारत्रयवत्वाभावे अभिप्रमितेऽर्थे सङ्कीर्णं न सम्भवति चेति भ्रमप्राप्त्यभावात् न वक्तव्य इत्याह -

न ह्यनिर्ज्ञातेति ।

अनुमानसिद्धे परमाण्वादौ लक्षणाद्यपेक्षास्तीत्याशङ्क्य प्रत्यक्षसिद्धे नापेक्षेत्याह –

दुःसम्पादमिति ।

विशेषत इति ।

असाधारणाकारेण व्यावृत्ततयेत्यर्थः ।

प्रदर्शनमात्रेणेति

प्रमातृत्वादिव्यवहारकाले आत्मनो देहादिष्वहंममाभिमानोऽस्त्येवेति प्रदर्शनमात्रेण तदास्याभिमानस्यानिर्वचनीयस्याध्यासत्वं न सिद्ध्यतीत्यर्थः । ।

अभिमानस्यैवाध्यासात्मकत्वादभिमानोऽस्तीति साधकेन प्रमाणेनाध्यासात्मकत्वं सिद्ध्यतीति चोदयति -

तत्कस्य हेतोरिति ।

कस्माद्धेतोरित्यर्थः

प्रमाणे सति किमिति मिथ्यात्वानुभवाभाव इति, प्रमाणान्तराधीनत्वादित्याह -

बाधे हीति ।

प्रत्यक्षादयस्त्वात्मनि अनात्मावभासे प्रमाणमिति भावः ।

अन्यस्यान्यात्मतावभासोऽस्तीति निश्चयस्य बाधनिमित्तविवेकाधीनत्वाद्बाधोऽप्यस्तीति तत्राह -

नेह स इति ।

यौक्तिकपरोक्षबाधेऽपि भ्रमनिवर्तकापरोक्षबाधो नास्तीति भावः ।

तर्हि अपरोक्षभ्रमबाधाय अपरोक्ष(भ्रम)बाधकज्ञानमेव सम्पादनीयं किमिति लक्षणोक्तिरित्याशङ्क्य प्रसिद्धाध्यासस्य लक्षणमभिधाय तल्लक्षणव्याप्तमिदमित्युक्तेऽपि अध्यासात्मकत्वाख्यमिथ्यात्वं स्पष्टं भवति इति मत्वाऽऽह –

तस्मादिति ।

सद्भावः कथनीय इति

प्रमाणोक्त्या सद्भावः कथनीय इत्यर्थः । ।

निवर्त्यभ्रमसद्भावात् सम्भावना वाच्येत्याशङ्क्य भ्रमप्राप्तिरेव नास्तीत्याह -

न हि यत्र यस्येति ।

यत्र यस्य सद्भावः प्रतिपन्नः तत्र तस्याअसम्भवना इतिसम्भावनाशङ्का नास्तीत्युक्ते दर्पणप्रतिपन्नमुखस्य तत्रासम्भावना दृश्यत इत्याशङ्कायाम्, तद्व्यावर्तयति -

प्रमाणत इति ।

एवमुक्ते आत्मन्यनुमानादिप्रमाणसिद्धाविद्यायां व्यभिचारे तमपनुदति -

तत्रैवेति ।

अविद्याया न केवलमात्मन्येवासम्भावना, किन्तु जडे चासम्भावनेति भावः ।

काचोपाधिसन्निध्युपाधिसंश्लेषदूरत्वाख्यदोषचतुष्टयहीनं भ्रमकार्येण कल्प्यादृष्टदोषहीनं च ज्ञानं निरूप्यमाणे प्रमाणम्, तस्मिन् प्रतिपन्नस्यासम्भावना नास्ति । काचाद्यभावेऽपि कल्प्योऽदृष्टदोष इति । वृत्तिप्रतिभासतः प्रमाणज्ञाने प्रतिपन्नस्यासम्भावना स्यादित्याह –

सत्यमिति ।

रूप्यज्ञाने झटिति बाधया गम्यकाचदेवत् इतिकाचादिवत् सुषिरज्ञानस्य कारदोष इतिकारणदोषो नास्तीत्याह -

अनुपलभ्यमानेति ।

दर्पणसंस्थं मुखमिति ज्ञाने दर्पणोपाधेरन्वयव्यतिरेकानुसन्धानेन गम्योपाधिसंनिधिदोषवत् सुषिरज्ञानस्याप्युपाधिसन्निधिदोषो नास्तीत्याह –

अन्विच्छद्भिरपीति ।

ह्रस्वो वर्ण इति भ्रमे उपाधिभूतध्वनिसम्बन्धव्यतिरेकेण केवलवर्णोपलब्ध्यभावादेवोपाधेर्वर्णाद्यतिरेकानुसन्धानायोगो ध्वन्यन्तरसम्बन्धे दीर्घो भवति, ततोऽन्यध्वनिसम्बन्धे ह्रस्वो भवति इति उपाधिव्यभिचारानुसन्धानेन गम्योपाधिसंश्लेषदोषो नास्तीत्याह –

यत्नेनान्विच्छद्भिरपीति ।

पर्वताग्रस्थवृक्षाल्पत्वभ्रमे पर्वतारोहणेन गम्यं दूरत्वादिदोषमाह –

पूर्ववृत्तेनेति ।

पूर्वरजतज्ञानस्य उत्तरशुक्तिज्ञानविषयशुक्तावसम्भावनाहेतुत्वम्, न दृश्यत इत्याशङ्क्य ततो विशिनष्टि -

प्रवृत्तेनेति ।

प्रवाहरूपेण प्रवृत्तेनेत्यर्थः

पूर्वप्रवृत्तदर्पणस्थं मुखमिति ज्ञानम् उत्तरग्रीवास्थं मुखमिति ज्ञानविषयेनासम्भावनाहेतुरित्याशङ्क्य विशिनष्टि -

सकललोकव्यापिनेति ।

ह्रस्वोऽकार इति ज्ञानेन स एवायमकार इति ज्ञानविषयसर्वगतत्वनित्यत्वयोः नासम्भावनेत्याशङ्क्य विशिनष्टि -

निश्चितेनेति ।

सवितरि सुषिरप्रतिभासः कस्यचिदेवाल्पायुषः पुरुषस्य भवतीत्यतः सर्वजनप्रसिद्धोदाहरणमाह -

यथा वा माहेन्द्रेति ।

निगरणस्य झटिति बाधात् प्रतिभासतः प्रमाणविषयत्वं नास्तीति नाशङ्का, प्रसिद्धनिगरणस्यापि क्षणिकत्वात् सद्यो नाशो भवति, तद्वदत्रापि सद्यो नाश एवेति झटिति बाधाभावात् । अविषय इति शुक्तिवदारोप्येण सहैकज्ञानाविषय इत्यर्थः ।

असङ्ग इति ।

आत्मातिरिक्तस्य कृत्स्नस्याध्यस्तत्वात् आत्मन्येव दोषानुषङ्गो वक्तव्यः, सोऽपि नास्तीत्यर्थः ।

आरोप्येण गुणावयवसादृश्यमधिष्ठानस्य वक्तव्यम् , तच्च नास्तीत्याह -

केनचिदपि गुणागुणादिनेतिगुणदिनेति ।

अध्यास विरोध्यधिष्ठानयाथात्म्यावभासोऽप्यात्मनि विद्यत इत्याह –

निष्कलङ्कचैतन्यतयेति ।

शुक्तितत्त्वविषयवृत्तेरध्यासविरोधित्वादत्र अहं ब्रह्मास्मीत्यात्मतत्वविषयबुद्धिवृत्त्यभावादध्यासोऽस्तीत्याशङ्क्य तत्रापि शुक्तिबुद्धिप्रतिबिम्बिताजडबोधस्यैव निवर्तकत्वात् बोधात्मनि नाहङ्काराद्यध्यास इत्याह -

अन्यगतस्याप्यध्यासस्येति ।

अध्यासावगम इति ।

अध्यासोऽस्तीति साधकप्रमाणमित्यर्थः ।

तदुच्यत इति ।

तत्त्रितयं लक्षणं सम्भावनाप्रमाणं क्रमेणोच्यत इत्यर्थः ।

किं वृत्तस्येति ।

हिरण्यगर्भवाचिकशब्देन निष्पन्नं क इति पदं न, किन्तु किं शब्दनिष्पन्नमित्यर्थः ।

अनेकस्मिन्नर्थे प्रयोगदर्शनादेव यद्यपि तत्र शक्तिरस्ति, तथाप्येकस्मिन् प्रयोग एक एवार्थः स्यादित्याशङ्क्य उभयमप्यत्र विवक्षितमित्याह -

उभयस्य चेति ।

पूर्वभाष्ये अध्यास इत्युक्ते सामान्यज्ञानात् प्रश्नः सम्भवति । आत्मानात्मनोरध्यासआत्मनात्मनोरिति इत्युक्ते विशेषज्ञानादाक्षेपः सम्भवतीत्यर्थः ।

उभयमत्र विवक्षितं भवतु, तथाप्येकस्य वाक्यस्यार्थद्वये तात्पर्यं नास्तीत्याशङ्क्यात्र वाक्यद्वयमर्थद्वयपरतया तन्त्रेणोच्चरितमित्याह –

तन्त्रेणेति ।

परिहारोऽपि किं तन्त्रेण क्रियत इति, नेत्याह –

तत्रापीति ।

यद्यपि आक्षेपस्याध्यासस्वरूपापहारकत्वेन प्रबलत्वात् प्रथममाक्षेपः परिहार्यः । तथापि स्वरूपापरिज्ञाने आक्षेपस्यानुदयात् स्वरूपं प्रथममाख्येयमित्याह –

स्वरूपमाख्यायेति ।

इहेति ।

आत्मनीत्यर्थः ।

आहेति परोक्तिः किमर्थेत्याशङ्क्यापरोक्ष्यपर्यन्तत्वेन च प्रतिपादनीये ब्रह्मात्मविषये सुखप्रतिबोधनार्थं वादकथा प्रवर्त्यत इति प्रदर्शयितुमित्याह –

तत्रैवमिति ।

तेन कृतमभिप्रायमाक्षेपरूपमपि प्रश्नरूपमेवेति मत्वा प्रत्युक्तम्, पुनः पूर्ववाद्येवाक्षेपरूपेण विवृणोति इति पूर्ववादिमुखेनाक्षेपं कथं पुनरित्यादिनावतार्य प्रतिविधानं प्रतिपद्यन्त इति योजना ।

स्वरूपज्ञानाभावादनवसरदुःस्थोऽदुःस्थोऽपि यमाक्षेप इतियमाक्षेप इत्युक्ते पूर्ववादी स्वात्मनोऽप्राप्तकारित्वं बुद्ध्‍वा कुण्ठितमतिःकुण्ठितमिति इति प्रश्नपरिहारमप्यवगन्तुं न शक्नोतीति तथा नोक्तमिति मत्वा आह -

तेनेत्यारभ्य प्रत्युक्तमित्यन्तेन ।

आह कोऽयमित्यस्मिन् भाष्ये आक्षेपस्य कृतत्वादुत्तरस्मिन्नाक्षेपो न कार्य इत्याशङ्क्य - ‘सत्यम्, पूर्वभाष्ये कृत आक्षेपः सम्भावनाभाष्येणावतार्यते केवलमित्याह –

आक्षेपमवतार्येति ।

यदुक्तमित्यनुवादरूपेण किमिति नावतार्यत इत्याशङ्क्य आक्षेपमनूद्य परिहारोक्तौ मया प्रश्नाक्षेपौ सह कृतौ तद्विदित्वैव दुर्बलप्रश्नपरिहारं पूर्वं कृत्वा प्रबलमेवाक्षेपं पश्चात् परिहरति । अत आक्षेपस्य प्रथमप्राप्त्यभावेऽपि अज्ञानिना मया कृतोऽप्राप्त इति पूर्ववादी बुद्ध्‍वा वक्तुं कृतमतिराक्षेपपरिहारमवगन्तुं न शक्नोतीति नानुवादः कृतः इत्यभिप्रायेणाह –

पुनरसाविति ।

यद्यपि जल्पादिषु परोक्तिर्विद्यते तथाप्यर्थनिर्णयाय प्रवृत्ते ग्रन्थसन्निवेशे परोक्तिर्वादकथात्वसूचिकेति व्याख्येयमित्याह -

सर्वत्रैवंविध इति ।

लक्षणभाष्ये लक्ष्याभिधायिपदाभावात् साकाङ्क्षत्वेनानर्थक्यमाशङ्क्य वाक्यं पूरयति -

प्रश्नवाक्यस्थितमिति ।

सर्वथापि त्विति भाष्ये परस्य परात्मतावभासोऽध्यास इति वक्ष्यति, तत्र कथमेकेनैव परशब्देन लक्षणं पूर्यत इति तत्राह -

तत्र परत्रेति ।

ज्ञानाध्यासस्य लक्षणकथनपरत्वं स्वयमेव भाष्यस्य प्रतीयत इति मत्वा अर्थाध्यासस्य लक्षणकथनपरत्वं दर्शयति -

अवभासमानतेति कर्मव्युत्पत्तिप्रदर्शनेन ।

तस्येति ।

अवभासमानपरस्येत्यर्थः ।

विशेषणत्वेनान्वयसिद्धये स्मृतिशब्दस्यापि कर्मव्युत्पत्तिमाह -

स्मर्यत इति ।

`अकर्तरि च कारके संज्ञायाम्'पा० सू० ३ - ३ - १९ इति सूत्रेण कर्तृव्यतिरिक्तकारके संज्ञायां घञादेर्विधानात् अत्र संज्ञायामगम्यमानायां क्तिन्प्रत्ययान्तस्मृतिशब्दस्य कथं कर्मपरतया व्युत्पादनमित्याशङ्क्य चकारादसंज्ञायामपि प्रयोगो भवेदित्युक्तमिति मत्वा आह –

असंज्ञायामपीति ।

रूपशब्दः किमर्थमित्याशङ्क्य स्मर्यमाणे वस्तुनि उपमासमासार्थ इत्याह -

स्मर्यमाणरूपमिवेति ।

ननु स्मर्यत एव रजतं न स्मर्यमाणसदृशमिति, नेत्याह -

न पुनः स्मर्यत एवेति ।

स्पष्टमवभासनादिति ।

अपरोक्षतया संसर्गज्ञानाधीनप्रवृत्तिहेतुतया चावभासनादित्यर्थः ।

पुरोऽवस्थितत्वावभासनादिति ।

इन्द्रियसम्प्रयोगजन्यज्ञानेन पुरोवर्तीदमंशसंसृष्टतयावभासनादित्यर्थः ।

ज्ञानमिति ।

पूर्वानुभवविशिष्टत्वेनाप्रतीतेः न स्मर्यमाणस्मर्यमाणत्वमितिरूप्यमित्यनुभूतार्थस्यैव प्रतीतेः स्मर्यमाणसदृशमेवेत्युपपत्तिपरं भाष्यमित्याह –

पूर्वदृष्टेति ।

पूर्वदृष्टस्यैवावभासः, न तु दर्शनस्येत्यर्थः ।

पूर्वदृष्टरजतस्य भ्रान्तौ प्रतीतिरन्यथाख्यातिपक्षे नानिर्वचनीयपक्षे, तत्र पूर्वदृष्टावभास इति कथमुच्यते इत्याशङ्क्य पूर्वदृष्टस्य रजतस्यैव न भ्रान्तौ प्रतीतिरुच्यते, किन्तु पूर्वं रजतद्रष्टुस्तत्संस्कारजन्यतया भ्रान्तौ रजतप्रतीतिर्नेतरस्येति विवक्षितमित्याह -

न हि पूर्वमिति ।

ज्ञानस्य स्मृतित्वात् , पूर्वानुभवविशिष्टतया बोधकत्वे वक्तव्ये अर्थस्यापि तद्विशिष्टतया बोध्यत्वेन स्मर्यमाणत्वमेव स्यादित्याशङ्क्याह -

यत इति ।

ज्ञानस्यापि संस्कारजन्यतया स्मृतिसदृशत्वमेव लक्षणमिति यतोऽतः पूर्वानुभवविशिष्टतया बोधकत्वाभावादर्थस्यापि तद्विशिष्टतया बोध्यत्वाभावात् संस्कारजत्वेन स्मर्यमाणसदृशत्वमेव लक्षणमित्यर्थः ।

अर्थादिति ।

भाष्यवाक्यसामर्थ्यादित्यर्थः ।

परत्रावभास्यमानः परः स्मर्यमाणसदृश इति स्मृतिरूपशब्दस्य पूर्वमर्थाध्यासलक्षणपरतया व्युत्पत्तिः कृता, अतो न ज्ञानाध्यासलक्षणपरत्वमिति चोदयति -

कथमिति ।

संस्कारजन्यत्वात् स्मृतिरेवेति तत्राह -

न पुनरिति ।

पूर्वप्रमाणविषयविशेष इति रूप्यव्यक्तिरुच्यते, व्यक्तेरनवभासकत्वात् रूप्यज्ञानं न स्मृतिरित्यर्थः ।

तथानवभासकत्वादिति ।

परोक्षदेशकालविशिष्टत्वेन साक्षात् स्मृतिवत् अनवभासकत्वादित्यर्थः ।

कथं पुनः स्मृतिरूपत्वमिति ।

स्मृतिसदृशत्वं पुनः कथमित्यर्थः । पूर्वप्रमाणमेव स्मृतिरूपत्वमास्थायार्थप्रकाशकं, तस्य स्मृतिरूपत्वप्राप्तौ द्वारतयावतिष्ठते संस्कारः, तस्मात् पूर्वप्रमाणद्वारमिति संस्कार उच्यते, संस्कारजन्यत्वात् स्मृतिसदृशत्वमित्यर्थः ।

स्मृतित्वाभावे संस्कारजन्यत्वमपि न स्यादित्याशङ्क्य सम्प्रयोगजज्ञानादन्येषां संस्कारजन्यत्वमस्तीत्याह -

न ह्यसम्प्रयुक्तावभासिन इति ।

पूर्वप्रमाणद्वारसमुत्थत्वमन्तरेणावभासिनो न सम्भव इत्येतावदुक्तौ निर्विकल्पकज्ञानसंस्कारस्य ज्ञानजनकत्वं नास्ति, कथमनुद्भवसंस्कारेण विना ज्ञानानामिति शङ्का स्यात् , तद्व्यावर्तयति -

प्रवृत्तेति ।

प्रवाहरूपेणानृतेनेत्यर्थः

एवमुक्ते शुक्तिज्ञानस्य पूर्वप्रवृत्तरजतज्ञानसंस्कारजन्यत्वं प्राप्तं व्युदस्यति -

तद्विषयेति ।

एवमुक्तौ धारावाहिकोत्तरज्ञाने अनैकान्तिकमिति, नेत्याह -

असम्प्रयुक्तावभासिन इति ।

अपर इति

अख्यातिवादीत्यर्थःआख्यातिवादी इति ।

विप्रतिपन्नं रूप्यज्ञानं स्मृतिर्भवितुमर्हति, अन्यसम्प्रयुक्ते चक्षुषि समनन्तरमेव संस्कारजन्यान्यविषयज्ञानत्वात् प्रसिद्धगवादिस्मृतिवदित्यनुमानमाह –

नत्वन्येतिनन्वन्यसम्प्रयुक्तेति ।

रूप्यज्ञानं स्मृतिर्न भवति, स्मरणाभिमानशून्यत्वात् ग्रहणवदित्यनुमिते हेत्वसिद्धिपरिहाराय रजतज्ञानं स्मरणाभिमानशून्यं स्मरणाभिमानस्मरणभिमानवत्वे गृह्यमाण स्वार्थविवेचकत्वप्रसङ्गात् इतिवत्वे गृह्यमाणात् , स्वार्थविवेचकत्वप्रसङ्गात् , सम्प्रतिपन्नस्मृतिवदिति चानुमिते अप्रमुषितस्मरणाभिमानत्वंस्मरणाभिमात्वमिति विवेचकत्वे प्रयोजकं न तु स्मरणाभिमानवत्वम् । इह तु प्रमोषादविवेचकत्वमित्याह –

प्रमोषस्त्विति ।

संस्कारात् भ्रमोत्पत्तिश्चेत् सदा सर्वसंस्कारसद्भावात् सदा सर्वभ्रमः स्यादित्याशङ्क्य उद्बुद्धसंस्कारः कारणम्, उद्बोधश्च संस्कारविशेषस्यैवेत्याह –

इन्द्रियादीनामिति ।

स्मर्यत अनेनेति व्युत्पत्त्या स्मृतिरिति संस्कार उच्यते । शुक्तीदमंशरूप्ययोः अविनाभावादिसम्बन्धाभावात् इदमंशदर्शनेन संस्कारोद्बोधो न सम्भवतीत्याशङ्क्य दोषः संस्कारोद्बोधक इत्याह -

इन्द्रियदोषेणार्थस्य स्मृतिसमुद्बोधः क्रियत इति ।

इन्द्रियत्वगतदोषस्य अन्तःकरणगतसंस्कारेण सम्बन्धाभावान्नोद्बोधकत्वमित्याशङ्क्य इन्द्रियादीनामित्यत्र आदिशब्दोपात्तविषयगतसादृश्यदोषविशेषेण रूप्यप्रतियोगिकत्वेन रूप्यसंस्कारसम्बन्धिना सहितेन्द्रियदोष उद्बोधक इत्याह -

आदिगतदोषविशेषणार्थविशेषस्य स्मृतिसमुद्बोधःस्मृतिसबोधः इति क्रियत इति ।

सादृश्यदोषसहितेन्द्रियदोषः संस्कारोद्बोधकश्चेत् शुक्तिसदृशशुक्त्यन्तरसंस्कारोद्बोधकः स्यात् , इत्याशङ्क्य इन्द्रियादीनामित्यत्रदीनमित्यत्र बहुवचनेन निर्दिष्टप्रमातृगतरागदोषोऽपि नियामक इत्याह -

इन्द्रियादीनां केनचिदेव दोषविशेषेण कस्यचिदेव अर्थविशेषणस्य स्मृतिसमुद्बोधः क्रियत इति ।

रागदोषस्य सुवर्णसंस्कारोद्बोधकत्वं स्यादित्याशङ्क्य सादृश्यदोषसाहित्यात् रजतसंस्कारमेवोद्बोधयतीत्याह –

कस्यचिदेवेत्यवधारणेन ।

ज्ञानकारणगतदोषवत् ज्ञानं संस्कारस्यापि उद्बोधकं भवति इति मत्वाह –

ज्ञानकारणानामिति ।

इदमंशविषयग्रहणस्य स्वार्थविवेचकत्वे कारणमाह -

सम्प्रयुक्तस्य चेति ।

विहन्यत इति ।

चक्षुषो विशेषबोधनशक्तिःविशेषबोधो न शक्तिरिति प्रतिबध्यत इत्यर्थः ।

संसर्गव्यवहारहेतुत्वेन संसर्गज्ञानापेक्षेत्याशङ्क्य निरन्तरोत्पत्तिरेव हेतुरित्याह –

तेनेति ।

घटपटज्ञानयोर्निरन्तरोत्पन्नयोर्घटे एव पट इति सामानाधिकरण्यव्यवहारहेतुत्वाभाववदिहापि न स्यादित्याशङ्क्य विशेषमाह -

करणदोषादेव विवेकानवधारणादिति ।

इदं रजतमित्यभाइदं रजतमित्यभावात् इतिदिति संसर्गप्रत्ययः प्रत्यभिज्ञायत इति, नेत्याह –

दूरस्थयोरिवेति ।

उत्पन्नभ्रम इति ।

व्यवहारमात्रमित्यर्थः ।

बालकस्य तिक्तावभासो नास्तीत्याशङ्क्य थूत्कारादिप्रवृत्तिभिर्निश्चितपित्तदोषादवभासः कल्प्यत इत्याह –

पित्तदोषादिति ।

जन्ममरणवेदनया संस्कारस्य नष्टत्वात् जन्मान्तरीयसंस्कारात् स्मृतिर्न सम्भवतीत्यत्राह –

अन्यथेति ।

जन्मान्तरानुभूतं सर्वं किमिति न स्मर्यत इति, दोषबलादित्याह -

तस्मात् पित्तमेव हेतुरिति ।

इतरस्मृतिं विहाय तिक्तस्यैव स्मरणहेतुरित्यर्थः

पित्तसद्भावे गमकमाह -

मधुराग्रहण इति ।

मधुराग्रहणेऽपि प्रमाणं थूत्कार एवेति बहिरेव द्रष्टव्यम् ।

दोषस्य किमिति सर्वास्मारकत्वमिति तत्राह –

कार्यगम्यत्वादिति ।

अतत्वे तत्त्वज्ञानमित्यख्यातिवादिनापि संसर्गज्ञानं भ्रमत्वेनोक्तमिति, नेत्याह –

एतेनेति ।

कोऽयं स्मरणाभिमानो नाम, स्मृतेरन्योऽरन्यो न न्योन्यानन्योवेतिनन्यो वेति विकल्प्य केनापि प्रकारेण न सम्भवतीति आक्षिपति, अथवा किं स्मरणेनाभिमन्यत इति स्मरणाभिमान इति व्युत्पत्त्या स्मार्यगतः कश्चित् स्मरणाभिमान इत्युच्यते । किं वा स्मरणेऽभिमन्यत इति स्मरणाभिमान इति व्युत्पत्त्या स्मृतिगतविशेषः कश्चित् , उत स्मरामीत्यभिमननं स्मरणाभिमान इति स्मृतेर्ज्ञानान्तरसम्भेद इति पृच्छति । स्मार्यगतविशेषः स्मरणाभिमान इति पक्षमनूद्य निषेधति -

न तावत् ज्ञानानुविद्धतयेति ।

अयमर्थः, ज्ञानानुविद्धतया ग्रहणमित्यनेन स्मार्यगतविशेषं वदता ज्ञाप्तिर्ज्ञा(प ? )नमिति व्युत्पत्त्या स्मर्यमाणे पूर्वानुभवसम्भेद उच्यते, किं वा ज्ञायत इति व्युत्पत्त्या पूर्वानुभूतव्यक्तिसम्भेद उच्यते, अथवा ज्ञायते अस्मिन्निति व्युत्पत्त्या पूर्वानुभवविषयावच्छेदकदेशकालान्तरसम्भेद इति विकल्प्य न तावत् देशकालव्यक्तिसम्भेदः स्मरणाभिमानतया विवेचकः, सोऽयमिति भ्रमविवेचकत्वाभावात् । पूर्वानुभवसम्भेदस्तु स्वयमेव स्मार्ये नास्तीति ।

न ह्यतिवृत्तस्येति ।

स्मृतिहेतुसंस्काराधायकपूर्वज्ञानस्य स्वविषयेण सह स्वात्मानं प्रति विषयत्वं नास्ति, अतो न स्मृतिविषयत्वमित्यर्थः ।

शुद्धमेवेति ।

स्वहेतुपूर्वानुभवसम्भेदरहितमेवेत्यर्थः ।

पूर्वानुभवनिमित्तव्यवहृतत्वं स्मृतिविषयत्वे प्रयोजकं न तु पूर्वज्ञानकर्मत्वम् । अतः पूर्वज्ञानज्ञेययोः सह पूर्वज्ञानेनैव व्यवहृतत्वात् पूर्वज्ञानस्यापि अर्थात् स्मृतिविषयत्वं स्यादित्याशङ्क्य, पूर्वज्ञाननिमित्तव्यवहृतत्वं न स्मृतिविषयत्वे प्रयोजकम् , आत्मनि व्यभिचारात् । आत्मा हि स्मृत्याश्रयतया अपरोक्षोऽवभासते, अतः पूर्वानुभवकर्मत्वमेव स्मृतिविषयत्वे प्रयोजकमिति मत्वा आह -

न ज्ञानानुविद्धमिति ।

अर्थज्ञानसमनन्तरम् अर्थनिष्ठप्राकट्यलिङ्गेन ज्ञातोऽर्थ इति अनुमानज्ञानं ज्ञानसम्भिन्नार्थविषयं जायते । तज्जन्या स्मृतिरपि ज्ञानसम्भिन्नार्थविषया जायते, नार्थमात्रविषयेत्याशङ्क्य स्मृतिः न ज्ञानसम्भिन्नार्थविषया, किन्तु केवलार्थविषयेति निर्णयसिद्ध्यर्थं केवलार्थविषयस्मृतिमुदाहरति -

तथा च पदादिति ।

उत्तमवृद्धेन क्रमेण उच्चार्यमाणपदादित्यर्थः ।

गवा यजेतेत्युक्ते पूर्वानुभवविशिष्टगोरेव शब्दशक्तिविषयतया सम्बन्धित्वेन प्रतिसम्बन्धिप्रतिबन्धि इतिगोपदोपलब्धिजन्यस्मृतिविषयत्वमस्ति, अन्विताभिधानवादिनामित्यर्थः । स्मृतिर्नित्यानुमेयत्वात् प्रत्यक्षसिद्धविशेषाभावेऽपि स्मृत्यनुमापकलिङ्गगतविशेषात् स्मृतिगतविशेषोऽनुमेयः स्यात् इत्याशङ्क्य लिङ्गगतविशेषासम्भवमाह -

नापि ग्राह्यविशेषनिमित्त इति ।

प्रमाणग्राह्यात् स्मृतिग्राह्यगतो यो विशेषः न तन्निमित्तस्मरणाभिमानानुमेय इत्यर्थः ।

प्रमाणग्राह्यस्यैव गृह्यमाणत्वादित्युक्ते ‘स घट’ इति स्मृतौ, ‘अयं घट’ इति प्रत्यक्षे प्रतीतायंशब्दार्थो विकलःविकल्प इति, स इति शब्दार्थोऽधिक इति न प्रमाणग्राह्यस्यैव स्मृतिविषयत्वमित्याशङ्क्य अयंशब्दार्थो नाम देशकालौ, प्राकट्य स्वदेशकालयोरुपरि स्थितेरयंशब्दप्रयोगतच्छब्दार्थावपि तावेव प्राकट्योपरि देशकालयोः स्थितेः परोक्षत्वेन तच्छब्दप्रयोग इत्यर्थैक्यमेवेति मत्वाह -

अविकलानधिकस्येति ।

फलनिमित्त इति ।

ग्रहणफलात् स्मृतिफले विशेषभावात् तन्निमित्तस्मरणाभिमानोऽनुमेय इति च वक्तुं न शक्यमित्यर्थः ।

विषयभेदाद्धि फलभेदः । अत्र स्मृतिप्रमाणयोर्विषयघटाद्यर्थस्यैकत्वात् तदवच्छिन्नफलस्याप्येकत्वमित्याह –

प्रमाणफलेति ।

फलविषयेति फलावच्छेदकेत्यर्थः ।

’स्मृतेः तत् स्मरामि’ इति ज्ञानान्तरसम्भेदः स्मरणाभिमान इति पक्षे तस्य क्वचित् कदाचित् भावादेव सर्वस्मृतिष्वनन्वयात् न स्मरणाभिमानतया विवेचकत्वमित्याह -

यः पुनरिति ।

क्वचिदिति

अत्यन्तप्रिये अत्यन्तविस्मापके अत्यन्तद्वेष्ये चेत्यर्थः । ।

कदाचिदिति ।

विस्मापकत्वाद्युद्बोधकसद्भावे इत्यर्थः ।

अन्योन्यं गृहीतग्रहणग्राह्याच्च व्यावृत्ततया प्रतिपन्नस्मृतिस्मार्यस्मर्तृभिः स्ववाचकतत्स्मरामीति शब्दत्रयस्मृतौ स्मृतशब्दोल्लिखिततया ‘तत् स्मरामि’ इति ज्ञानस्य पश्चादुत्पत्तेः न तस्य स्मरणाभिमानतया विवेचकत्वमित्याह -

यः पुनरिति ।

क्वचिदिति अतिदूषणान्तरमाह -

स वाचकशब्दसंयोजनानिमित्त इति ।

उपलब्धवाच्यस्वरूपस्यैव स्वशब्दस्मारकत्वम्, न तु व्यावृत्ततयोपलब्धस्येत्याशङ्क्य विशेषशब्दस्मारकत्वाय भेदोपलब्धिरपि अपेक्षितेत्याह -

यथा सास्नादीति ।

आकृतौ प्रतीतायामिति भावः ।

ग्रहणात् स्मरणस्य भेदको विशेषः संस्कारजन्यत्वं परोक्षतयावभासित्वं चेति त्वया वक्तुं न शक्यते, तस्य संस्कारजन्यत्वस्य स्मृतिप्रतिपत्तिसमकालं प्रतिपन्नतया विवेचकत्वायोगात् न स्मरणाभिमानत्वम्, परोक्षतयावभासित्वस्याप्यनुमानेऽपि भावान्न स्मरणाभिमानत्वमित्यभिप्रेत्याह -

अन्यथाख्यातिवादी तस्मादिति ।

अवभासः ।

अवमतभासः परोक्षावभास इत्यर्थः ।

अधिकोंऽशः ।

ग्रहणाधिकोंऽश इत्यर्थः ।

यदुक्तं - विशेषवत्तया रूप्यज्ञानस्य स्मृतित्वमस्त्वित्यख्याति शङ्कायामाह -

न चेहेति ।

किं मायेति ।

अन्यथाख्यातिरित्याहमायेति न्यथा -

किन्त्वध्यास इति ।

अन्याकारज्ञानमन्यालम्बनं वा वस्तुनो वस्त्वन्तरात्मनावभासो वा अन्यथाख्यातिरिति विकल्प्य प्रथमं दूषयति -

नन्वेवं सति वैपरीत्यमिति ।

रजज्ञानेतिरजतज्ञानगतरजताकारस्य शुक्तिका बिम्बभूतेत्यालम्बनशब्दस्यैकोऽर्थः । रजतजात्याकारज्ञानस्य शुक्तिव्यक्तेः पर्यवसानभूमित्वमन्योऽर्थः । तदुभयं यथाज्ञानमर्थमभ्युपगच्छतां वैपरीत्यमापद्यत इति भावः ।

ज्ञानगताकारं प्रति बिम्बत्वं पर्यवसानभूमित्वं वा नालम्बनत्वम्, किन्तु ज्ञानप्रयुक्तव्यवहारविषयत्वं तदालम्बनत्वमिति चोदयति -

ननु शुक्तेः स्वरूपेणापीति ।

अत्र शुक्तिधर्मिणोधर्मिणी इति रजतज्ञानालम्बनं भवितुमर्हति, तज्ज्ञानप्रयुक्तव्यवहारविषयत्वात् , सम्प्रतिपन्नवदित्यनुमानमुक्तं द्रष्टव्यम् ।

द्रव्यज्ञानाद् द्रव्ये आदीयमाने गुणोऽप्यादीयते, तथापि न द्रव्यज्ञानस्य गुणालम्बनत्वं दृष्टमित्यभिप्रायेण चोद्यमानोचोद्यमनादृत्य ? दृश्यवस्तुनो वस्त्वन्तरात्मनावभासोऽन्यथाख्यातिरिति पक्षं विकल्प्य दूषयति -

अथ तथारूपावभासनमिति ।

रूप्याख्यवस्त्वन्तरात्मनावभासनमित्यर्थः । तथारूपावभासनं शुक्तेः पारमार्थिकमुत नेत्यन्वयः ।

असतः ख्यात्ययोगात् सत्संवित्तिविरोधतोऽनाश्वासाच्च द्वितीयविकल्पोऽनुपपन्न इति मत्वा आह -

आहो इति ।

विरोधिशुक्त्यात्मत्वज्ञानाद्बाध इत्याशङ्क्य इदं रजतमिति रजतात्मत्वज्ञाने शुक्त्यात्मत्वस्य यथा न बाधः तद्वदबाध इत्याह -

नेयं शुक्तिरिति ।

यथेति ।

अन्यथा परिणते वस्तुनि ज्ञानमन्यथाख्यातिरिति विकल्पविकल्प्यमनूद्यमनूद्य दूषयति -

अथ शुक्तेरेवेति ।

विरोधिशुक्त्यात्मत्वज्ञाने नेदं रजतमिति बाधः स्यादित्याशङ्क्य क्षीरस्य दधिरूपपरिणामे पुनर्विरोधिक्षीरात्मत्वज्ञानं यथा न भवति तथा विरोधिशुक्त्यात्मत्वज्ञानमपि न भवेदित्याह -

नापि क्षीरमिदमितीति ।

रजतस्य शुक्तिपरिणामत्वं मायावादिना त्वया अङ्गीकृतमित्याशङ्क्य अविद्याविशिष्टशुक्तिपरिणामत्वाभ्युपगमात् अविद्यापाये रूप्यंमत्राक्षेपगच्छति इति मत्पक्षेऽपगच्छति, त्वत्पक्षे तु शुक्तिपरिणामत्वमेवेति नापगच्छेदिति मत्वा आह –

क्षीरमिवेति ।

नाल्पद्वारेण इतिनालद्वारेण पद्मदलं प्रविष्टा जलबिन्दवःपद्मान् इति पद्मानां मुकुलीभावं जनयन्ति, आदित्यकिरणेन पीतत्वात् विरलभूतत्वात् बिन्दुभिर्दलानां गढता इतिगाढतालक्षणविकासो भवति । पुनरपि दले अब्बिन्दूनामनुप्रवेशात् दलानां पीनत्वसत्वेन मुकुलता भवति । अतो विरोधिमुकुलपरिणामाद्विकासविच्छेदः, नत्वादित्यकिरणापायादिति परिहारं हृदिस्थमनुक्त्वा परिणामे दूषणान्तरमाह -

तथा सतीति ।

मुकुलमेव विकसितं भवतीति प्रतीतिवत् शुक्ती रूप्यं भवतीति प्रतीतिः स्यादित्यर्थः ।

रजतस्य शुक्तिपरिणामत्वं मा भूत् बुद्धिपरिणापरिणामित्वमितिमत्वं स्यादित्यन्यथाख्यातिवादिविशेषः आत्मख्यातिवादी वा शङ्कते -

अथ पुनरिति ।

भिन्नकालत्वादिति ।

एककालत्वाभावादित्यर्थः ।

प्रतीत्यन्तरगतोत्पादनव्यापारस्य रजतान्तरोत्पत्तावुपयुक्तत्वेऽपि बोधनव्यापारेण पूर्वरजतं प्रति बोधकमस्त्विति - नेत्याह –

प्रथमप्रत्ययवदिति ।

पक्षान्तरं निराकृत्य अख्यातिवादी स्वपक्षमुपसंहरति -

तदेवमिति ।

दूषणमप्युक्तमनुस्मारयत्यन्यथाख्यातिवादी -

ननु स्मृतेपं. पादिकायां ननु स्मृतेरित्येवास्तिरपीति ।

तन्त्रान्तरीयाः साङ्ख्या इत्यर्थः ।

का पुनर्गतिरिति वदता गत्यन्तराभावादख्यातिरेव समाश्रयणीयेति स्वपक्षे पर्यवसानं क्रियते उत सर्वतो निरुद्धः सद्गतिमेव पृच्छसीति विकल्प्य स्वपक्षे पर्यवसानं न कार्यमित्याह सिद्धान्ती -

उच्यत इत्यादिनाइत्याहेदित इतिसमुत्पन्नमित्यन्तेन ।

प्रश्नपक्षेऽपि गमनं गतिरिति व्युत्पत्त्या ज्ञानमुक्त्वा तदेकं किं वा द्वयमिति पृच्छ्यते । गम्यत इति गतिरिति व्युत्पत्त्या ज्ञानविषयस्य सत्यत्वमसत्यत्वं वेति पृच्छ्यते । गम्यत अनयेति गतिरिति व्युत्पत्त्या सामग्रीमुक्त्वा किं दोषः सामग्री उत सम्प्रयोगः यदि वा संस्कार इति पृच्छ्यत इति विकल्प्य सामग्रीप्रश्नस्य परिहारमाह -

किन्त्वेकमेव संस्कारसंस्कारसंहितात् इतिसहितादिन्द्रियादिति ।

एकमेवेति ज्ञानस्यैक्यं सामग्र्यैक्ये हेतुत्वेनोच्यत इति द्रष्टव्यम् ।

संस्कारजन्यत्वे इन्द्रियजन्यत्वे द्वयजन्यत्वे च स्मृतिवद्ग्रहणवत् प्रत्यभिज्ञावत् सम्यग्ज्ञानत्वमेव स्यात् , कथं भ्रान्तित्वमिति चोदयति -

कथमेतदिति ।

दोषोपेतेन्द्रियसंस्कारजातत्वात् भ्रान्तित्वमित्याह -

उच्यते, कारणदोष इति ।

दोषसद्भावे किं प्रमाणमित्याशङ्क्य शुक्तित्वादि विशेषज्ञानलक्षणकार्यविशेषजनक शक्तिप्रतिबन्धः कल्पक इत्याह -

कार्यविशेषे शक्तिं निरुन्धन्नेवेति ।

संस्कारविशेषोद्बोधश्च स्वहेतुत्वेन दोषकल्पक इत्याह –

संस्कारविशेषमप्युद्बोधयतीति ।

दोषः प्राप्तकार्यस्य प्रतिबन्धकः स्यात् , कथं संस्कारोद्बोधकः स्यादिति तत्राह –

कार्यगम्यत्वादिति ।

संवलितेति ।

संवलनरूपेत्यर्थः ।

ज्ञानस्य एकत्वानेकत्वविषयप्रश्नस्य परिहारमाह -

सा चेति ।

कथम् एकत्वं ज्ञानस्येति तत्राह –

एकफलमिति ।

एकफलत्वादित्यर्थः ।

विषयस्यैकत्वानेकत्वसत्यत्वमिथ्यात्वविषयप्रश्नस्य परिहारमाह -

तस्य चेति ।

अत्र घटपटाविति ज्ञानस्यैकत्वेऽप्यर्थस्य भिन्नत्ववत् ज्ञानैक्येऽप्यर्थभेदः स्यादिति शङ्काव्यावृत्त्यर्थमर्थैक्यं पृथगुच्यते अथवा अर्थैक्ये तात्पर्यं नास्ति किन्तु रजतस्य मिथ्यात्वमुच्यते । अयमर्थः सम्प्रयोगजन्यत्वाच्छुक्तिकालम्बनत्वमुचितं संस्कारविशेषजन्यत्वाद्रजतालम्बनत्वमुचितम्, दोषजन्यत्वान्मिथ्यालम्बनत्वमुचितम्, सम्प्रयोगादित्रयसन्घातेन जन्यत्वात् शुक्तिकागतमिथ्यारजतालम्बनत्वमुचितमिति यवत्शुक्तिकागतालम्बनत्वमुचितम् ।

अवभासत इति ।

अत्र सामग्रीशब्देन सम्प्रयोग उच्यत इति द्रष्टव्यम् ।

ज्ञानस्य मिथ्यात्वप्रसिद्धिनिर्वाहाय च मिथ्यालम्बनत्वमभ्युपेयमित्याह -

तेन मिथ्यालम्बनमिति ।

तेन मिथ्यार्थस्योचितालम्बनत्वेनेत्यर्थः ।

बाधाभावादिति ।

नेदं ज्ञानमिति बाधाभावादित्यर्थः ।

स्मृतिज्ञानं प्रति निरपेक्षकारणसंस्कारस्य, ग्रहणज्ञानं प्रति निरपेक्षकारणसम्प्रयोगस्य च कथं सम्भूयैकज्ञानहेतुत्वमिति चोदयति ज्ञानद्वयवादी -

भिन्नजातीयेति ।

निरपेक्षसंस्कारसम्प्रयोगाभ्यां सह सापेक्षदोषस्य एकज्ञानकारणत्वं न सम्भवतीति पृच्छ्यते किं वा निरपेक्षसंस्कारसम्प्रयोगयोः सम्भूयैकज्ञानकारणत्वं न सम्भवतीति पृच्छ्यत इति विकल्पोभयत्रापि इतिविकल्प्य उभयत्रापि दृष्टान्तं दर्शयति -

दृश्यते हीत्यादिना ।

लिङ्गं व्याप्तिज्ञानसापेक्षं व्याप्तिसंस्कारोव्याप्तिसंस्कारा इति निरपेक्षः, तदुभयं सम्भूय लिङ्गिज्ञानकारणं दृष्टमित्यर्थः ।

तत्रापि ज्ञानकारणभेदात् ज्ञानभेद इति, नेत्याह –

उभयत्रापीति ।

स्मृतिःस्मृतिस्मर्यमाणामिति स्मर्यमाणं व्यक्तिरूपं गर्भो यस्याग्नित्वादिसामान्यस्य तत् स्मृतिगर्भम्, स्मृतिःस्मृतिस्मरणमिति स्मरणं गर्भो यस्य सामान्यज्ञानस्य तत् स्मृतिगर्भमेकमेव प्रमाणज्ञानमिति चानुमाने योजना । प्रत्यभिज्ञायां स्मृतेर्गर्भं यत्तं स्मृतिगर्भमिति निर्वचनम् । पूर्वकालोपलक्षिततया स्मर्यमाणे गृह्यमाणतया अयमित्यपरोक्षाकारस्य स्वरूपतया गर्भरूपेणावस्थानमैक्यज्ञानोदयकाले अस्ति । पश्चादयमेव स इति स्मर्यमाणस्य परोक्षस्य अपरोक्षोऽयमित्याकारमात्रत्वविधानादैक्यप्रमित्युदयनान्तरीयकतया परोक्षस्यापरोक्ष्यविरोधादेव अपगतत्वात् पारोक्ष्यहेतुस्मृतेरप्यपगतत्वात् प्रत्यभिज्ञाज्ञानं केवलमपरोक्षज्ञानं भवति । तत्रापि पारोक्ष्यस्यानिवृत्तिमङ्गीकृत्य स्मृतिगर्भमित्युक्तमिति वेदितव्यम् ।

ज्ञानलिङ्गेन सह व्याप्तिस्मृतिः लिङ्गिज्ञानकारणम् । ननु इतिन तु व्याप्तिज्ञानसंस्कार इति तत्राह -

संस्कारानुद्बोधे तदभावादिति ।

उद्बुद्धसंस्काराभावे तस्याः स्मृतेरभावात् उद्बुद्धसंस्कारः स्मृत्यङ्गीकारेऽपि वक्तव्यः । तदा केवलव्यतिरेकाभावात् कल्पनागौरवाच्चोद्बुद्धसंस्कारेण न स्मृत्यपेक्षेति भावः । अथवा तदभावादिति तयोर्लिङ्गिज्ञानव्याप्तिस्मृत्योर्युगपत् ज्ञानानुत्पत्तिरिति न्यायात् युगपदसम्भवादित्यर्थः ।

प्रत्यभिज्ञायां सम्प्रयोगः पूर्वानुभूतस्मृतिश्च कारणम् । ज्ञानद्वययौगपद्यप्रसङ्गाभावान्न संस्कार इति, तत्राह -

अयमेव च न्याय इति ।

संस्कारानुद्बोधे स्मृत्यभावात् केवलव्यतिरेकाभावात् कल्पनागौरवाच्चोद्बुद्धसंस्कारेणैव पर्याप्तमिति न्यायः प्रत्याभिज्ञायामपि समान इत्यर्थः ।

न पुनर्ज्ञानद्वये प्रमाणमस्तीति ।

अयमर्थः, उद्बुद्धसंस्कारे सति अनन्तरं प्रत्यभिज्ञाज्ञानोत्पत्तिव्यतिरेकेण मध्ये द्वितीयस्मृतिसद्भावे प्रमाणं नास्तीति ।

भवतु प्रत्यभिज्ञाप्रत्यक्षे निरपेक्षकारणसमाहारः । अभिज्ञानप्रत्यक्षे तु रजतज्ञाने न स्यादिति तत्राह -

तथा भिन्नजातीयेति ।

अत्र सम्प्रयोगादेः प्रत्येकं कारणत्वं धर्मि, बहूनां सम्भूय कारणत्वेन अविनाभूतं भवितुमर्हति, ज्ञानकारणस्थत्वात् । सम्भूय विचित्रज्ञानकारणीभूतनीलादीनां प्रत्येकं कर्मत्ववदित्यनुमानमभिप्रेतं द्रष्यव्यम् ।

संस्कारसहितप्रमाणकारणजन्यत्वात् लैङ्गिकज्ञानादिवदिदं रजतमिति ज्ञानं प्रमाणं स्यादिति तत्राह -

तत्र लैङ्गिकेति ।

संस्कारसहितप्रमाणकारणजन्यत्वाख्यप्रयोजकाभावेऽप्यदुष्टकारणजन्यत्वाख्यप्रयोजकेन प्रामाण्यं दृष्टमिति प्रदर्शनाय चित्रज्ञानमुदाहृतमिति द्रष्टव्यम् ।

एवं च सतीति ।

शुक्तिगतमिथ्यारजते सति अपरोक्षस्य स्मर्यमाणत्वानङ्गीकारात्स्मर्यमाणावनङ्गीति संसर्गस्य प्रतिपन्नस्य शून्यत्वानङ्गीकारात् बाह्यशुक्तीदमात्मतया प्रतिपन्नरजतस्यान्तर्बुद्धिगतत्वानभ्युपगमादितरपक्ष इव नानुभवविरोध इत्यर्थः ।

अतो मायामयमिति ।

यस्माद्ज्ञानस्य भ्रान्तत्वं रूप्यस्यासत्वे सत्वे वा अनुपपन्नमतो मयामयमितिमायामयमित्यर्थः ।

सदिदं रजतमिति रजतस्य प्रतिपन्नसत्तासंसर्गः, शुक्तिकासत्तासंसर्गो न स्वीयत संसर्ग इतिस्वीयसत्तासंसर्गः, इदन्तासंसर्गवत् । तथाप्येतदज्ञात्वा सदिति प्रतिभासानुसारेण परमार्थत्वं शङ्कते -

अथ पुनरिति ।

शुक्तित्वतिरोधानसमर्थकारणदोषवता पुरुषेण रजतं दृश्यम् , न तु सर्वैरिति, नेत्याह -

यतो नहीति ।

यद्यपेक्षेतेति ।

शुक्तिरजतं यद्यपेक्षेतेत्यर्थः ।

तदभावे न तत्रेति ।

अत्र न स्पष्टम्(हट्टादिस्थ ? ) पट्टणादिस्थसर्वपरमार्थरजत इत्यर्थः ।

मायात्मकरजतं शुक्तीदमात्मना अपरोक्षमवभासत इति पक्षेऽपि सर्वैदृश्येत इत्याशङ्क्य रजतस्य बिम्बेदमंशस्थत्वे हि तद्गतशौक्ल्यादिवत् सर्वैर्गृह्येत, तद्वैपरीत्येन इदमाकारबुद्धिवृत्त्यग्रे प्रतिबिम्बितेदमि रजतस्याध्यस्तत्वात् बुद्धेरन्यवेद्यात्वाभावात् तत्प्रति बिम्बितेदमंशगतरजतस्यान्यवेद्यत्वाभाव इत्यभिप्रेत्याह -

मायामात्रत्वे त्विति ।

बाधोऽपीति ।

न केवलं भ्रान्तित्वप्रसिद्ध्यनुपपत्तिः, स्वविषयरजतस्य मिथ्यात्वं साधयति । किन्तु बाधकप्रत्यक्षमपि इत्यर्थः ।

रजतस्य प्रतिपन्नोपाधावभावं बाधो बोधयति न तस्य मिथ्यात्वममिथ्यात्वमितिइदं न स्पष्टम् (न तस्य मिथ्यात्वम् ? ) चोदयति -

कथमिति ।

पूर्वमिदमात्मना प्रतिपन्नरजतस्येदमात्मना प्रतिपत्त्ययोग्यतापादनपादेन इतिपूर्वकमभावप्रतियोगितया भावविलक्षणत्वेन प्रतिपन्नोपाधावभावप्रतियोगितया सद्विलक्षणत्वेन च रजतम् , नेदं रजतमिति ज्ञानेन ज्ञाप्यते । अतः प्रतिपन्नोपाधावभावप्रतियोगित्वं नाम मिथ्यात्वं बाधकज्ञानेन सिद्ध्यति । तस्मिन् अभावप्रतियोगितयावभासनादित्याह -

तेन हि तस्येति ।

बाधकज्ञानसिद्धस्य प्रतिपन्नोपाधावभावप्रतियोगित्वाख्यमिथ्यात्वस्य पुनः स्वशब्देन परामर्शाच्च बाधविषयो मिथ्यात्वमित्याह –

मिथ्यैवाभासिष्टेति ।

तद्रजतं बुद्धिर्वेति परामर्शं विना मिथ्यैवाभासिष्टेति परामृष्टं प्रतिपन्नोपाधावभावप्रतियोगित्वाख्यं मिथ्यात्वं रूप्यस्यान्यत्र सत्वे नावकल्पत इत्याह -

न च तदिति ।

बौद्धव्यतिरिक्तानां प्रतिपन्नोपाधावभावप्रतियोगित्वहीनत्वहीन इति दृष्टान्त उच्यते -

सम्प्रयुक्तशुक्तिकावदिति ।

बौद्धस्य दृष्टान्त उच्यते -

निरस्यमानेति ।

स्मृतिरूपशब्दोक्तकारणत्रितयजन्यत्वाख्योपलक्षणं परत्र परावभास इति स्वरूपलक्षणं चाव्याप्तमिति चोदयति -

ननु न व्यापकमिति ।

शोक इति ।

शोकादिनिमित्तनष्टपुत्रादिभ्रम इत्यर्थः ।

परत्रेत्युक्तसम्प्रयुक्ताधिष्ठानस्य सम्प्रयोगाख्यकारणांशस्य चाभावमाह -

न हीति ।

अत एवेति ।

दोषाश्रयभूतसम्प्रयुक्तेन्द्रियाभावादित्यर्थः ।

अतिरिक्तकारणाभावादिति ।

दोषाख्यकारणाभावादित्यर्थः । मात्रजन्यत्वाभावादिति भावः ।

उक्तमेतदिति ।

पूर्वप्रमाणविषयावभासित्वं नाम परोक्षतया अर्थप्रत्यायकत्वं स्मृतेः स्वरूपमित्युक्तम् । अत्रापि स्मृतित्वे परोक्षतया अवभासकत्वं स्यादयं त्वपरोक्षावभासित्वान्न स्मृतिरिति भावः ।

स्मृतित्वं माभूत् , कथं कारणत्रितयजन्यत्वाभावे स्मृतिरूपत्वमित्याशङ्क्य रूप्यभ्रमनिवर्तक शुक्तिज्ञानसाधनचक्षुस्तद्गतदोषः संस्कारश्च निवर्त्यरूप्यभ्रमकारणं दृष्टम् । तथेहापि स्वप्नभ्रमनिवर्तकजाग्रद्देहावच्छिन्नात्मग्राहिज्ञानसाधनं मनस्तद्गतनिद्रादिदोषः संस्कारश्चेत्येतत्कारणत्रितयजन्यत्वात् स्मतिरूपत्वं स्वप्नभ्रमस्येत्याह –

तदिहेति ।

तदिति निवर्तज्ञानसाधनभूतं मनो निर्दिशति ।

निद्रादिदोषस्य संस्कारविशेषेणासाधारणसम्बन्धाभावात् अदृष्टादेरुद्बोधकत्वमाह –

अदृष्टादिसमुद्बोधितेति ।

दोषं विना अदृष्टादिनोद्बुद्धत्वात् सत्यार्थस्मृतिजनकत्वे प्राप्तेऽपि दोषसहकारिबलान्मिथ्यार्थविषयं ज्ञानमुत्पादयतीत्याह –

सहकार्यनुरूपमिति ।

भवतु कारणत्रितयजन्यतया स्मृतिरूपत्वम् , कथं परत्र परावभास इति तत्राह -

तस्य चेति ।

तदवच्छिन्नेति ।

तेन मनसा संयुक्तमित्यर्थः ।

अपरोक्षभ्रमाधिष्ठानत्वे अपरोक्षत्वं प्रयोजकम् , न तु सम्प्रयोगतज्जन्यज्ञानकर्मतया अपरोक्षत्वं केवलव्यतिरेकाभावात् । अतः कर्मत्वाभावेऽपि स्वप्रकाशत्वादात्मनोऽपरोक्षतया परोक्षेतिअपरोक्षस्वप्नभ्रमं प्रत्यधिष्ठानत्वं सम्भवतीति मत्वा आह –

अपरोक्षचैतन्येति ।

अतः सत्यचैतन्यस्य मिथ्या विवर्तस्य च सम्भेदावभासरूपः परत्र परावभासो विद्यत इति भावः ।

घटः स्फुरतीति सर्वसमानाधिकृतस्फुरणस्यानवच्छिन्नसर्वात्मकचैतन्यमात्मानमनादृत्याहमिति प्रतीयमानाहङ्कारविशिष्टचैतन्यमात्मेत्युपादाय आत्मैवाधिष्ठानंआत्मैवाधिनिष्ठानमिति चेदिदं रजतमितिवदहं नीलमित्येव स्वप्न प्रपञ्चो प्रपञ्चोर्भयादितिभायादिति चोदयति -

नन्वेवमिति ।

अहङ्कारान्निष्कृष्टसर्वात्मकचैतन्यम् आत्मेत्युपादाय चैत्स्न्यस्येतिचेत्यस्य चित्सामानाधिकरण्यावभासं सर्वत्राङ्गीकृत्य परिहरति -

को वा ब्रूत इति ।

पुनरप्यहङ्कारविशष्टचैतन्यमात्मानमुपादाय चोदयति -

ननु विच्छिन्नदेश इति ।

इदमिति भिन्नदेशस्थ इत्यर्थः ।

खःस्थादित्यस्य विच्छिन्नजलस्थताप्रतिभासवदन्तःस्थस्यैव बहिष्ठतया भानं न भवति । तत्र खःस्थताया अपि प्रतिभासात् । इहान्तःस्थताया अप्रतिभासात् बहिष्ठ एवेति मत्वा आह -

जागरण इवेति ।

देशः स्फुरतीति देशोऽप्यनवच्छिन्नचैतन्यात्मस्थतयावभासत इत्याह सिद्धान्ती -

ननु देशोऽपीति ।

अत्र ननुः प्रसिद्धौ वर्तते ।

पुनरप्यहङ्कारविशिष्टचैतन्यमात्मानमादाय देशस्याप्यात्मस्थत्वे अहं देश इति प्रतीयादित्याह -

अयमपि तर्हीति ।

स्वप्नयुक्तार्थक्रियासमर्थजाग्रत्प्रपञ्चोऽप्येकचैतन्ये कल्पितः । किमु वक्तव्यम्, स्वप्नप्रपञ्चस्यैकचैतन्ये कल्पितत्वमस्तीति वदितुं निगूढाभिसन्धिं परित्यज्य अनवच्छिन्नचैतन्यमात्मानं स्पष्टीकुर्वन् चैतन्यैक्यं साधयति -

न दोषनैष दोषः इति स्यात् इत्यादिना ।

प्रमाणज्ञानादिति प्रसिद्धप्रसिक इतिभेदमन्तरेण प्रमाणतो न भिद्यत इत्यर्थः ।

एकरूपेति ।

चैतन्याख्यैकरूपेत्यर्थः ।

साधितैकचैतन्ये आत्मनि जाग्रत्प्रपञ्चस्य कल्पितत्वेन सिद्धिमाह -

अतोऽन्तरअतोेऽन्तरिति इति ।

अन्यथेति ।

सहमवच्छिन्नेतिअहमवच्छिन्नचैतन्यात् विषयगतचैतन्यानि भिन्नानि चेदित्यर्थः ।

प्रकाशानुपपत्तेरिति ।

विषयेष्वात्मचैतन्यव्याप्त्यभावे स्वयं चैतन्यहीनत्वात् प्रकाशानुपपत्तेरित्यर्थः ।

अनुभवावगुण्ठितत्वेऽपि अवाकुण्ठितत्वेेऽपि इतिप्रपञ्चस्य नानुभवप्रकाश्यता आलोकसंसर्गेऽपि वाय्वादीनामप्रकाश्यत्ववत् इत्याशङ्क्य पूर्वमज्ञानतमोव्याप्तत्वात् प्रकाश्यत्वमस्तीत्यत्र दृष्टान्तमाह -

यथा तमसेति ।

वाय्वादीनां रूपहीनत्वात् तमोव्याप्तिर्नास्तीति भावः ।

सर्वस्यैकात्मचैतन्यगतत्वे घटादीनामिदमित्यनात्मतयावभासो देहादीनामहमित्यात्मतयावभासश्च कथं स्यादित्याशङ्क्यैकात्मचैतन्ये कल्पिततया सर्वस्य चिदात्मसामानाधिकरण्येऽप्यहमिति प्रतीतियोग्यपूर्वपूर्वदेहादिविनाशजन्यसंस्कारविशिष्टमायाजन्यत्वात् उत्तरोत्तरदेहादेरहमित्यात्मत्वप्रसिद्धिर्भवति । इदमित्यनात्मतया प्रतीतियोग्यपूर्वपूर्वघटादिनाशजन्यसंस्कारविशिष्टमायाजन्यत्वात् तदुत्तरोत्तरघटादेरिदमित्यनात्मत्वप्रसिद्धिर्भवेदित्येवं व्यवस्था जागरणेऽपि सिद्ध्यति, किमु स्वप्न इत्यभिप्रेत्याह -

एवं यः पुनरिति ।

चैतन्यस्यान्तर्बहिर्भावप्रतिभासो भेदप्रतिभासश्चौपाधिको न स्वतः, निरंशत्वादित्याह -

तस्य चेति ।

मनोमात्रगोचराविति ।

आत्मातिरिक्तविषये केवलमनसः प्रवृत्त्यभावान्मनोगोचरत्वं वाद्यन्तरसिद्धमुच्यत इति द्रष्टव्यम् ।

सर्वत्रेति ।

स्वप्नशोकादिभ्रमेषु सर्वत्रेत्यर्थः ।

लक्ष्याध्यासाभावेऽपि परत्र परावभासत्वाख्यस्वरूपलक्षणस्यान्वयादतिव्याप्तिरिति चोदयति -

कथं तर्हीति ।

लक्षणमस्ति चेत् लक्ष्यमप्यस्ति किमत्र चोद्यमित्याह –

किमत्र कथमिति ।

लक्ष्यमस्ति चेत् उपलक्षणेनापि भवितव्यम् , तदभावान्न लक्ष्यमस्तीत्याह -

न तत्र कारणदोष इति ।

उपलक्षणाभावमुक्त्वा लक्ष्याभावमाह -

नापि मिथ्यार्थावभास इति ।

लक्ष्यं नास्तीत्युक्तं तदमस्त्येव इतदप्यस्त्येव ; परत्र परावभास इत्यवभासशब्देन ज्ञानत्वं च लक्षणमुक्तम् , तदिह नास्ति क्रियात्वादित्याह –

सत्यमित्यादिना ।

अत एवेति ।

लक्ष्याभावादेवेत्यर्थः ।

ज्ञानस्य दुष्टकारणजन्यस्य विषयो मिथ्यार्थ इति ।

मिथ्यार्थविषयज्ञानमध्यास इति हि पूर्वं लक्षणमुक्तम् । परत्र अवभास इत्यत्र अवभासशब्देनेति भावः ।

क्रियायाश्चिकीर्षापूर्वकत्ववज्जिज्ञासापूर्वकत्वात् ज्ञानस्येच्छासाध्यत्वमस्त्येवेत्याशङ्क्य फलशिरस्कत्वेनैव क्रियानिष्पत्तेः फलनिष्पत्तिपर्यन्ता क्रियानिष्पत्तिः अनवसिता, क्रियानिष्पत्तेरपि कारकव्यापारसमकालत्वात् क्रियानिष्पत्तिपर्यन्तं कारकव्यापारोऽप्यनवसितः । कारकव्यापारनिष्पत्तेरपि कारकप्रेरकाचिकीर्षासमकालत्वात् कारकव्यापारनिष्पत्तिपर्यन्तमिच्छाप्यनवसिता । अतः कारकव्यापारस्य क्रियायाः फलस्य च निष्पत्तिरिच्छाधीनेति क्रियाया इच्छासाध्यत्वं स्यात् , इह तु ज्ञानकारकेन्द्रियाणां तेजोविशेषत्वादेव गत्वह्रस्वास्वभाव्यत् इतिभाव्यात् कारकप्रेरणाय नेच्छापेक्षा, इन्द्रियाणां विषयविशेषेषु नियतत्वात् । विषयविशेषे नियमनाय च नेच्छापेक्षा, किन्तु ज्ञानकारणप्रतिबन्धरूपनिमीलननिरासे इच्छाया उपयोगः, न तु ज्ञानोत्पत्ताविति मत्वाह -

न हि ज्ञानमिति ।

निवर्तयितुं न शक्यमिति ।

निवर्तयितुमशक्यत्वादित्यर्थः ।

देवतादिस्मरणं इच्छया जन्यते चण्डालादिस्मरणं च निवर्त्यत इति चोदयति -

ननु स्मृतिज्ञानमिति ।

आभोगेन इच्छयेत्यर्थः ।

स्मृत्युत्पत्तिनिरोधौ यत्र भवतः तत्र इच्छामनोनिरोधौ स्त एव, किन्तु स्मृत्युत्पत्तिस्थले मनसोऽन्यपरतालक्षणप्रतिबन्धनिरासहेतुरिच्छा न तु मनोव्यापारनिष्पादनेन ज्ञानोत्पत्तौ हेतुः, स्मृतिनिरोधस्थलेऽपि चण्डालादिविषयमनःप्रवृत्तिनिरोधे मनोनिरोधस्योपयोगः, न तु स्मृतिस्वरूपनिरोध इत्याह –

सत्यमित्यादिना ।

चक्षुष इवेति ।

यथा चक्षुषोऽभिमतार्थविषयप्रवृत्तिप्रतिबन्धक रूपगोलकनिमीलननिरासे इच्छाया उपयोगः । अनभिमतार्थेन सम्प्रयोगलक्षणप्रवृत्तौ सत्यां तत्प्रतिबन्धरूपगोलकनिमीलने मनोनिरोधस्योपयोग इत्यर्थः ।

ब्रह्मण आरोपं विना ब्रह्मदृष्टिमात्रस्यैव नामादिष्वारोप इत्याह –

तस्मादिति ।

सर्वफलप्रदातृब्रह्मणोऽध्यस्तत्वे फलसिद्धिः स्यात् , तदभावे न फलसिद्धिरिति, नेत्याह –

चोदनावशादिति ।

विधिवशादित्यर्थः ।

सर्वफलप्रदातृब्रह्मणोऽध्यस्तत्वे स्वानुरूपसर्वफलप्राप्तिः स्यात् । अत्र चोदनोक्तपरिच्छिन्नफलप्राप्तये बुद्ध्यध्यास एव स्वीकर्तव्य इति वा अर्थः । प्रकारान्तरोपन्यासे च कृते सन्देहः, स्वपक्ष एवाभ्युपेय इति निर्णयो न सम्भवति, अतः पक्षान्तरोपन्यासो भाष्यकारेण न कार्य इत्याशङ्क्य स्वेनोक्तान्यस्यान्यावभासरूपलक्षणस्य सर्वपक्षेषु तैस्तैरुच्यमानत्वे स्वपक्षशुद्धिर्भवति । तैरुक्तस्यापि लक्षणस्य शुक्लो घट इत्यादिप्रत्ययानां भ्रमत्वप्राप्तिपरिहाराय सत्यमिथ्यावस्तुसम्भेदावभासरूपानिर्वचनीयलक्ष्य एव पर्यवसानात् स्वमतलक्षणत्वं च भवति । अतः सर्वेषु पक्षेषु लक्षणान्वयप्रदर्शनाय परपक्षोपन्यासः कर्तव्य इत्याह -

स्वमतपरिशुद्धय इति ।

निरूप्यमाणे अनिर्वचनीयपक्ष एव लक्षणस्य पर्यवसाने कथं वादिभिरुच्यमानत्वं लक्षणस्येत्याह –

कथमिति ।

अन्यधर्मस्येत्युक्ते इदमिति शुक्तित्वधर्मस्यावभासोऽध्यास इति प्राप्तम् , तदपनुत्तयेऽत्यन्तभिन्नस्यार्थस्येत्याह –

अर्थान्तरस्येति ।

तं केचिदिति भाष्यमात्मख्यात्यन्यथाख्यातिविशेषयोरुपन्यासपरमित्याह -

ज्ञानाकारस्य बहिष्ठस्यैव वेति ।

अग्रहणनिबन्धनो भ्रम इत्यख्यात्युपन्यासपरभाष्ये अग्रहणस्य भ्रमहेतुत्वमभिप्रेतमिति प्रकटयति -

अग्रहणादिति ।

अग्रहणादित्युक्ते अग्रहणमस्तीत्यग्रहणादिति प्रथमैकवचनत्वशङ्कां प्राप्तां व्युदस्यति -

तन्निबन्धन इति ।

केचिद्वादिनः भ्रमरूप इति प्रतिभासं व्यावर्तयति -

वदन्तीत्यनुषङ्ग इति ।

विपरीतधर्मत्वस्येत्युक्ते शुक्तिशकलस्य साक्षाद्विपरीतशुक्त्यभावस्य स्वरूपेणारोपप्राप्तौ भावस्य भावान्तररूपेणारोप इत्याह -

रजतादिरूपत्वस्येति ।

आचक्षत इति शून्यख्यात्यन्यथाख्यातिविशेषौ आचक्षत इत्यर्थः ।

स्वमतानुसारित्वमिति ।

स्वेनोक्तलक्षणत्वमित्यर्थः ।

तात्पर्यमुक्त्वा सर्वथापित्वितिभाष्यं व्याचष्टे -

अन्यस्यान्यधर्मावभासित्वं नाम लक्षणमिति ।

यल्लक्षणमवादिष्मेत्यन्वयः ।

परत्र अवभास इत्यत्र परशब्दद्वयाभावे कथमन्यस्यान्यधर्मावभासित्वं नाम यल्लक्षणमवादिष्मेत्यनूद्यते भाष्यकारेणेत्याशङ्क्याह -

परत्रेत्युक्तेऽर्थात् परावभासः सिद्ध इतीति ।

आख्यति इतिअख्यातिवादिनाऽपि मानसं संसर्गज्ञानं संसर्गाभिमानो वा वक्तव्य इत्यभिप्रायः ।

परत्र परावभास इति लक्षणं न वादिभिरुक्तमिति शङ्कते -

कथमिति ।

अनेन शब्दरचनाप्रकारेण अनुक्तमपि शब्दान्तरेणेदं लक्षणमुक्तमित्याह -

पूर्वस्मिन् कल्प इत्यादिना ।

स्मृतिरूपशब्देनोक्तकारणत्रितयजन्यत्वाख्योपलक्षणस्य भाष्यकारेण पक्षान्तरेषु अन्वयप्रदर्शनाभावादुपलक्षणमविवक्षितमित्याशङ्क्यान्वयस्य सम्प्रतिपन्नत्वादप्रदर्शनमित्याह –

पूर्वदृष्टत्वस्मृतिरूपत्वयोरिति ।

अविद्यापूर्वभ्रमसंस्काराभ्यामेव पदार्थज्ञानरूपभ्रमपरम्परोत्पत्तेः सम्प्रयुक्ताधिष्ठानानपेक्षणात् तदभिधायिपरत्रेति पदमविवक्षितमिति शून्यवादिशङ्कायामाह -

तत्र स्मृतिरूप इति ।

शून्यवादिपक्षेऽपि पदार्थज्ञानत्वाख्यलक्षणस्य प्राप्तिरस्त्विति नेत्याह –

निरुपपत्तिकेति ।

शून्यवादिपक्षे लक्षणस्य घटपटादिज्ञानाख्यभ्रमेष्वेव व्याप्तिं विना अविभ्रमेऽपि शून्यज्ञाने पदार्थज्ञानत्वाख्यलक्षणस्य व्याप्तिः निरुपपत्तिकेति भावः ।

पूर्वभ्रमसंस्कारलक्षणनिमित्तकारणसम्भवाद्सम्भवादर्थपञ्चमाकाराविद्येतिविद्यालक्षणोपादानसद्भावाच्चोत्तरोत्तरघटादिपदार्थ ज्ञानलक्षणभ्रमजन्मसिद्धिरित्येवमुपपत्तिसम्भवादस्मिन् पक्षे का अनुपपत्तिरित्याक्षिपति -

कथं निरुपपत्तिकोऽयमिति ।

हस्तेन नयनस्य मर्दनान्नयनरश्मेर्नेप्सितरूपं भवति । ससंवेष्टितनयनरश्मिरधिष्ठानं तत्राप्यस्तीत्याह -

न तत्रापि तेजोऽवयवाधिष्ठानत्वादिति ।

ननु रजते संविदिति ।

भ्रमस्य साधिष्ठानत्वेऽपि न सत्यवस्तुनोऽधिष्ठानत्वमिति भावः ।

अध्यस्यमानव्यतिरेकेणाधिष्ठानस्य सिद्धिरपेक्षिता, साधनसिद्धयेसिद्धये दन्योन्य इति अन्योऽन्याधिष्ठानत्वेनान्योऽन्याधीनसिद्धित्व इति तत्राह –

बीजाङ्कुरादिवदितितत्र इतरेतराधिष्ठानत्वे सति इतरेतरापेक्षसिद्धत्वात् बह्वसमञ्जसं स्यादिति तत्राह - बीजाङ्कुरवदिति विवरणे ।

रजते तद्विषयसंविद्रजतं च पूर्वस्यां संविदि, सा च स्वविषये, स च पूर्वस्यां संविदीति संविद्रजतयोरपि बीजाङ्कुरयोरिव कारणपरम्परा कल्प्येत्याशङ्क्य तत्राप्यन्वितमृत्वकार्यासत्वादेरुपादानत्वम् , बीजादेस्तु निमित्तता । अतः संविद्रजतयोरपि नोपादानकारणकारणत्वपरम्परेतिपरम्परेत्याह -

बीजाङ्कुरादिष्वपीति बीजाङ्कुरादिपीति  ।

अभिमतवस्तुसिद्धिरिति ।

अनन्वितस्योपादानत्वेऽतिप्रसङ्गात् नोपादानकारणत्वसिद्धिरित्यर्थः ।

प्रतीतितो वस्तुतश्चेति ।

अनन्वितयोरनयोः कथं कार्यकारणतेत्युक्ते पूर्वबीजाङ्कुरयोरिवेति वक्तव्यम् , तयोर्वा कथमित्युक्ते ततः पूर्वयोरिवेति सत्तानवस्थायाः, अनयोः कार्यकारणता कथं गम्यत इत्युक्ते पूर्वपूर्वयोरिवेति प्रतीत्यनवस्थायाश्च प्रसङ्गादित्यर्थः ।

संविद्रजतयोरप्यधिष्ठानाधिष्ठेयतया निमित्तनैमित्तिकतेत्याशङ्क्यानयोर्बीजाङ्कुरयोः कथं निमित्तनैमित्तिकतेत्युक्ते अस्माद्बीजादस्याङ्कुरस्य जन्मदर्शनात् देशकालान्तरस्थबीजाङ्कुरयोरपि निमित्तनैमित्तिकताकल्पनादृष्टिपरम्परा इह तु क्वाप्यदर्शनादन्धपरम्परैवेति न निमित्तनैमित्तिकतापीत्याह -

तथा च कुत इदमेवमिति ।

इदमिति ।

निमित्त नैमित्तिकत्वमित्यर्थः ।

दृष्टिपरम्परां दर्शयति -

दृष्टत्वादेवमिति

अन्धपरम्परां दर्शयति -

नानवस्थादोषमतिवर्तत इति ।

भ्रान्तिप्रतिपन्ने योंऽशो निषेधाधिकरणत्वेनानिषेध्यो भवति तस्यांशस्याधिष्ठानत्वात् परत्रेति पदमपेक्ष्यमित्याह -

अपि चेत्यादिना ।

निरवधिक इति ।

इदमिति ।

निषेधाधिकरणांशमगृहीत्वेत्यर्थः ।

अनुमानाप्तवचनाभ्यां सर्पाभावविशिष्टमंशान्तरं न गृह्यत इति तत्राह –

यत्रापीति ।

अत्रानुमानमिति पाषाणप्रक्षेपादिनाप्यप्रचलितत्वलिङ्गजन्यज्ञानमुच्यते ।

अवधिर्विद्यत इति ।

अभावविशिष्टवस्तुमात्रं गृह्यते, विशेषाकाङ्क्षादर्शनादित्यर्थः ।

प्रधानं नास्तीत्यादौ न तदभावविशिष्टवस्त्वन्तरं गृह्यते, तेषामन्यत्रानध्यस्तत्वादिति तत्राह –

प्रधानादिष्वपीति ।

जगत्कारणं स्वतन्त्रं त्रिगुणमनेकं परिच्छिन्नं च न भवतीति बाधादवधिरस्तीत्यर्थः ।

सर्वलोकसाक्षिकमेतदिति ।

सर्वलोकस्य दृश्यस्य साक्ष्येव साक्षी यस्य तदेतत् । त्रात्यादि इतिभ्रान्त्यादि, सर्वलोकसाक्षिचैतन्येऽध्यस्तं निषेधावस्थायां चैतन्यावधिकं चेत्यर्थः ।

चैतन्यस्याधिष्ठानत्वे अवधित्वे च स्वीकृते किं प्रयोजनमित्याशङ्क्य निरधिष्ठानत्वेन निरवधिकत्वेन च शङ्कितकेशोण्ड्रकादावप्यधिष्ठानावधिसिद्धिः प्रयोजनमित्याह –

केशोण्ड्रकादावपीति ।

रूप्याध्यक्षस्य रुप्याध्यासस्य ? बाध्यत्वात् तत्साधकसाक्षिचैतन्यस्यापि बाध्यत्वमिति नेत्याह -

तद्बाधे तदनुषङ्ग एवेति ।

अधिष्ठानत्वात् सम्बन्ध एव बाध्य इति भावः ।

तदेव प्रपञ्चयति -

तेन तन्मात्रस्येति ।

चिन्मात्रस्येत्यर्थः ।

रूप्यस्मरणं बाध्यं परिच्छिन्नत्वात् रूप्यवत् इत्याशङ्क्य स्वतो न भेद इत्याह –

स्वतश्चेति ।

बाध्यसम्बन्धसम्बन्धित्वात् रूप्यवत् बाध्यमित्याशङ्क्य सम्बन्धिरूपेण परिणामित्वाभावात् सम्बन्धित्वमसिद्धमित्याह –

कूटस्थेति ।

कूटस्थत्वे हेतुमाह –

अपरोक्षैकरसेति ।

रूप्यस्य शून्यत्वं निरधिष्ठानत्वं च शून्यवादी मन्यते, तत्र साधिष्ठानत्वं प्रसाध्य शून्यत्वं निराचष्टे -

नाप्यध्यस्तमप्यसदेवेत्यादिना ।

प्रतिभासायोगादित्यत्र स्पष्टावभासः प्रतिभासः, रूप्यमिति प्रविविभक्तेतिप्रविभक्तरूपेणावभासः प्रतिभास इति च निर्वचनं द्रष्टव्यम् । रूप्यमिति विभक्तरूपेणापरोक्षत्वेन च प्रतीत्ययोगादित्यर्थः ।

अध्यस्तमिदं सर्वमसदेवेति तेऽपि मतम् इति चोदयति -

नन्विति ।

सद्विलक्षणमित्युक्तत्वादर्थासत्वमुक्तमित्याशङ्क्यासद्विलक्षणत्वमप्युक्तमित्याह -

अनिर्वचनीयाविद्यात्मकमिति इति ।

प्राक् अनिर्वचनीयत्वेऽपि बाधादूर्ध्वं रूप्यादेः शून्यत्वमाशङ्क्य तदिष्टमेव घटादीनामपि समानत्वादित्याह -

अथ पुनरिति ।

सर्वस्य नाशादूर्ध्वं शून्यत्वेऽपि भ्रमगृहीतस्य बाधादूर्ध्वं शून्यताभ्युपगमो न युक्तोऽन्यत्र सत्वादित्याशङ्क्य न तावद्बाधकज्ञानादन्यत्र सत्वसिद्धिरित्याह -

तथा चेति ।

तथानवगमादिति ।

मुखं दर्पणस्थं न भवति, किन्तु ग्रीवास्थमितिवत् रजतमिदं न भवति किन्तु देशान्तरे बुद्धौवेत्यनवगमादित्यर्थः ।

प्रत्यक्षबाधस्य देशान्तरे रूप्यादिसत्वबोधकत्वशङ्कायामपि वाक्यजन्यबाधकज्ञानस्य बोधकत्वशङ्कापि नास्ति, देशान्तरीयसत्ववाचिशब्दाभावादित्याह -

तथा च दूरवर्तिनीमिति ।

मा भूद्बाधकज्ञानादन्यत्र सत्वावगमः, किन्त्विह निषेधान्यथानुपपत्त्या अन्यत्र सत्वसिद्धिरित्याशङ्क्य व्यभिचारमाह –

नार्थापत्त्येति ।

प्रतीतिसिद्ध्यर्थं पुरोदेशे अन्यत्र वा रूप्यस्य न सत्तापेक्षा, अत्रैवाविद्याविलाससद्भावमात्रेण प्रतीतिसिद्धेरित्याह -

तन्मात्रेणेतितावन्मात्रेणापि तत्सिद्धेरिति ।

यदा नायं सर्प इत्यभावमात्रप्रतिपत्तिरपि न देशान्तरे सर्पत्वं गमयति तदा रज्जुरियमित्यधिष्ठाने पर्यवसिता प्रतिपत्तिः देशान्तरे सत्वं न बोधयतीति किमु वक्तव्यम् इत्याह –

यत्रापीति ।

पूर्वदृष्टावभास इति भाष्येण पूर्वदर्शनसम्भेदं विना पूर्वदृष्टस्य संस्कारनिर्मिततया पूर्वदृष्टसजातीयस्य रूप्यादेरवभास इत्युक्ते तस्य स्मृतिरूपत्वमुक्तं भवत्यतः स्मृतिरूप इति पृथङ् न वक्तव्यमित्याह –

तथाविधस्येति ।

अर्थलभ्यस्य स्मृतित्वमेव स्यात् इत्यर्थलभ्यस्य स्मृतिरूपस्य विकलस्मृतित्वशङ्का स्यात् । पूर्वानुभवसम्भिन्नविषयत्वाभावादित्यर्थः ।

स्मृतित्वमस्त्विति, नेत्याह -

न च स्मृतिविषयस्येति ।

परत्रेति ।

सम्प्रयुक्तस्याभिधानादर्थादागतं परस्येति पदमसम्प्रयुक्तमभिधत्त इत्याह –

असम्प्रयुक्तस्येति ।

पूर्वदृष्टत्वाभाव इति ।

पूर्वदृष्टार्थसंस्कारजन्यतया पूर्वदृष्टसजातीयार्थत्वाभाव इत्यर्थः ।

विस्पष्टार्थ इति ।

संस्कारजन्यत्वमेव स्मृतिरूपशब्दोक्तस्मृत्या सादृश्यं न पूर्वानुभवसम्भेद इति स्पष्टीकरणार्थमित्यर्थः ।

लोकसिद्धमेवेदमिति ।

यल्लक्षितं सत्यमिथ्यावस्तुसम्भेदात्मकमिदमध्यासरूपं तल्लोकसिद्धमेव सत्यमिथ्यावस्तु सम्भेदरूपमित्यत्र न युक्त्यपेक्षेत्यर्थः ।

युक्तिरिति ।

सत्यस्य वस्तुनो मिथ्यावस्तु सम्भेदावभासोऽध्यासः, अन्यथा शुक्लो घट इत्यादिज्ञानेष्वपि भ्रमत्वप्रसङ्गादित्येषोइत्येवोच्यते ? च्यते ।

तथा च लोकेत्यादिलोकेनुभव इत्यादि भाष्यस्य - भाष्यस्य तात्पर्यमुक्त्वा तदेकदेशमाक्षेपसमाधानायोपादत्ते -

शुक्तिका रजतवदवभासत इति ।

यः शुक्तौ रजतं भ्रमति तस्य रजतमेवेत्यवभासनात् रजतवदित्यनवभासाच्छुक्तिकानवभासनाच्च भ्रान्त्यः इतिभ्रान्त्याः - शुक्तिका रजतवदत्र भासत इति नानुभवन्ति, तत्र कथं लोकानुभव इति चोदयति -

ननु न शुक्तिः प्रतिभासते इति ।

भ्रान्तस्येति भावः ।

यद्यपि भ्रान्तिसमये नानुभवति शुक्तिकाज्ञानोदये तत्सिद्धिः । शुक्तिकामुपादाय शुक्तिकारजतमवभासत इति लक्षणमनुभवति । शुक्तिज्ञानसामर्थ्येन नेदं रजतमिति ज्ञानविषयतया वा सिद्धमिथ्यारजतेन सत्यशुक्तिसम्भेदावभासाख्यलक्ष्यरजतवदित्यनुभवति । एवं लक्ष्यलक्षणसङ्गतिमनुभूतां शुक्तिका रजतवदवभासत इति वाक्येन प्रदर्शयति लोक इत्याह -

उच्यते, शुक्तिकाग्रहणमिति ।

इवशब्दश्चाभासतामभिधाय सम्भेदशब्देनावभासशब्देन च सम्बध्यते ।

मिथ्यारजतमिति विशेषणात् अन्यत्र सद्रूपरजतं वक्तव्यमित्याशङ्क्य मिथ्यात्वं प्रति जनकस्याभावात् मिथ्यात्वमुच्यते न सद्रूपरजताद्व्यावृत्त्यर्थमित्याह -

मिथ्यात्वमपि रजतस्येति ।

मिथ्यारजतधर्मत्वादिदन्ताया अपि मिथ्यात्वान्निरधिष्ठानताप्रसङ्ग इत्याशङ्क्य सम्प्रयुक्तस्य सम्प्रयुक्तधर्मत्वमयुक्तमित्याह –

तत्रासम्प्रयुक्तत्वादिति ।

सम्प्रयुक्तगत एवेति ।

शुक्तिगत एवेत्यर्थः ।

कथम् असम्प्रयुक्तरजतस्यापरोक्षतेत्यत आह –

अपरोक्षावभासस्त्विति ।

रजतल्लोख इतिरजतोल्लेखस्येति ।

इत्युल्लेखः, अवभासमानरजतस्येत्यर्थः ।

उल्लिख्यत आपरोक्ष्यस्य दोषजन्यत्वे बाध्यत्वं प्राप्तमित्याशङ्क्येन्द्रियजन्यज्ञानेनेदमंशेऽभिव्यक्तापरोक्षचैतन्ये अध्यस्तत्वाद्रूप्यस्याप्यपरोक्षत्वमिति पक्षान्तरमाह –

इन्द्रियजज्ञानान्तर्भावाच्चेति ।

अत्र ज्ञानशब्देन ज्ञप्तिः ज्ञानमितीदमंशावच्छिन्नस्फुरणमुच्यते -

अनात्मा रजतमिति दर्शितमिति ।

अनात्मभूतरजतं सम्प्रयुक्तशुक्तावध्यस्तमिति दर्शितमित्यर्थः ।

अस्मदर्थे अनिदमंशस्येति ।

अहमिति प्रतिभासमाने अवेद्यांशस्येत्यर्थः ।

अहमिति प्रतिभासमाने जडरूपात्मा भवेत् योऽस्तीति प्राभाकराभिमतमिति तद्व्यावृत्त्यर्थमाह –

चैतन्यस्येति ।

चिद्रूपात्मनोऽपि शक्तिमत्वं परिणामब्रह्मवाद्यभिमतं तद्व्यावृत्त्यर्थमाह –

निरञ्जनस्येति ।

असङ्गस्येत्यर्थः ।

प्रतिभासतो युष्मदर्थत्वाभावेऽपि तदवभास्यत्वं नाम युष्मदर्थलक्षणमहङ्कारस्यास्तीत्याह –

तदवभास्यत्वेनेति ।

अध्यस्त इति ।

चैतन्ये अध्यस्त इत्यर्थः ।

भेदावभास इति ।

जीवेश्वरयोर्जीवानां च भेदोऽवभासमानः तेषामस्वरूपभूत एव जीवादिषु अध्यस्त इति दर्शितमित्यर्थः । वादाधिकारसिद्ध्यर्थमुक्तार्थे स्वस्य ज्ञानापलापोऽनादराभावद्योतनाय ।

बाह्याध्यासे उक्तकारणत्रितयजन्यत्वं परत्र परावभासत्वं च सुस्थितमित्याह -

ननु बहिरर्थ इत्यादिना युज्यत इत्यन्तेन ।

तत्रापि कारणत्रितयजन्यत्वमस्तीत्याह -

उपलभ्यत इत्यन्तेन ।

कारणदोष इति प्रमातृस्थरागादिदोष उच्यते । इन्द्रियशब्देन सम्प्रयोग उच्यते । सम्प्रयोगशब्देन संस्कारोऽपि लक्ष्यते । परत्र परावभास इति स्वरूपलक्षणमप्यस्तीत्याह –

तन्निमित्तश्चेति ।

उपलक्षणं स्वरूपलक्षणं च बाह्याहङ्काराध्यासे सम्भवति । अधिष्ठानात्मग्राहक कारणतद्दोषादीनामभावात् आत्मनो निरंशत्वादगृहीतविशेषत्वेनाधिष्ठानत्वायोगाच्चेत्याह -

न त्विह कारणान्तरायत्तेत्यादिना ।

इहेति अहङ्काराद्यधिष्ठानात्मनि इत्यर्थः ।

आकाशवन्निरंशस्यापि न कार्त्स्न्येनावभास इति तत्राह -

स्वयञ्ज्योतिष इति ।

स्वयम्प्रकाशत्वेऽपि संवेदनवदगृहीतांशः स्यादिति नेत्याह –

निरंशस्येति ।

अनवभासविपर्यासौ न भवत इति ।

अनवभासो न भवत्यत एव विपर्यासोऽपि न स्यादित्यर्थः ।

ब्रह्मणः सर्वज्ञत्वादिभ्रमाधिष्ठानत्वाज्जीवस्य चाहङ्कारादिभ्रमाधिष्ठानत्वसाम्येन एकत्वात् ब्रह्मानवभासेब्रह्मानवभासोजीवानवभास इति जीवानवभास इत्याशङ्क्य आह -

न हि शुक्तेरिति ।

एवं तर्हि सुतरामिति ।

आश्रयविषयभेदाभावात् ज्ञानप्रकाशविरोधाच्चाज्ञानाभावान्नाज्ञातत्वमित्यर्थः ।

ताः रि श्रुति जन्यबुद्धि इतिश्रुतिगतभासेति शब्देन प्रकाशमात्रस्याभिधानमिति शङ्कानुत्यर्थमितिशङ्कापनुत्यर्थं चैतन्यपरत्वेन व्याकरोति -

तच्चैतन्येनैवेति ।

भ्रमनिवर्तकज्ञानसामग्र्याः तद्गतदोषस्य च संस्कारस्य च भ्रमकारणत्वमन्यत्र दृष्टमिहापि ब्रह्मात्मवस्त्वाकारश्रुतिजन्यबुद्धिवृत्तिप्रतिबिम्बितब्रह्मात्मचैतन्यस्याहङ्कारादिभ्रमनिवर्तकज्ञानत्वात् । प्रतिबिम्बप्रदत्वेन बिम्बभूतब्रह्मात्मवस्तुनो निवर्तकज्ञानसामग्रीत्वात् । तस्यास्तद्गताविद्यादोषस्य च पूर्वाहङ्कारादिविनाशजसंस्कारस्य चोत्तराहङ्कारादिभ्रमहेतुत्वात् कारणत्रितयजन्यत्वं सिध्यति । अविद्यया ब्रह्मरूपस्यानवभासादहमित्यात्मनोऽवभासात् अगृहीतविशेषात्मन्यधिष्ठानेऽहङ्काराध्यासात् । परत्र परावभासत्वं च सिध्यतीत्यभिप्रेत्य आत्मन्याच्छादिकाविद्यास्तीत्याह -

उच्यत इत्यादिना ।

अग्रहणेति ।

आच्छादकेत्यर्थः ।

साङ्ख्याभिमताच्छादकसत्यतमोगुणं प्रसक्तं व्यावर्तयति -

अविद्यात्मक इति ।

प्रकाशजनकचक्षुरादिगतशक्तिप्रतिबन्धककाचादिषु दोषशब्दप्रयोगो दृश्यते । अत्रापि चित्प्रकाशप्रतिबन्धकत्वादविद्यायाः सुतरां दोषशब्दवाच्यत्वं भवतीति मत्वाह -

प्रकाशस्याच्छादक इति ।

’अनृतेन हि प्रत्यूढाछां०उ० ८ - ३ - २’ इति ।

जीवाःजीवाव अनृतरूपाविद्ययाछन्नतया स्वकीयपूर्णानन्दब्रह्मरूपमात्मानं सुषुप्ते न विजानन्ति नान्येनेत्यर्थः । अनीशयेत्यत्र मुह्यमानः अज्ञानलक्षणमोहेनैकतां गतः, अतो‍ऽनीशया स्वभावसिद्धेश्वरत्वस्याप्रतिपत्त्याअप्रतिपत्त्यतशोचतीत्यन्वयः ।

तदर्थापत्तिरपीति ।

’तरति शोकमात्मवित्’ इति बन्धनिवृत्तिफलश्रुत्यनुपपत्तिर्निवर्त्याविद्यामध्यासाख्यबन्धहेतुभूतां गमयतीत्यर्थः ।

अत एवार्थादिति ।

ऐक्ये सत्येवसत्ये इति ब्रह्मरूपानवभासानुपपत्त्याच्छादिकाविद्या कल्प्यत इत्यर्थः ।

अन्यथेति ।

अयमर्थः, जीवस्य ब्रह्मरूपत्वाच्छादिकाविद्याभावे परमार्थतो ब्रह्मरूपत्वात् ब्रह्मात्मतावबोधोऽपि तत्र यदि नित्यसिद्धः स्यात् तदा तादात्म्योपदेशो व्यर्थः स्यादिति । ऐक्ये सति जीवब्रह्मविभागः कथं सिध्येदित्याशङ्क्य अविद्यालेशेषु प्रतिबिम्बितचैतन्यानि जीवा इत्युच्यन्ते ।

तेषां बिम्बभूतमखण्डचैतन्यं ब्रह्मेत्यतो बिम्बप्रतिबिम्बभावेनाविद्यया भेद इत्याह –

अतोऽनादिसिद्धेति ।

निर्भासास्पदमिति ।

प्रतिबिम्बास्पदमित्यर्थः ।

ब्रह्मव्यतिरिक्तमनादिवस्तु नासीदिति तत्राह -

तथा च स्मृतिरिति ।

साङ्ख्याभिमतप्रकृतेरनादित्वं स्मृत्योक्तं नाविद्याया इति, नेत्याह –

क्षेत्रज्ञत्वनिमित्तामिति ।

जीवत्वे हेतुभूतामित्यर्थः ।

स्वयम्प्रकाशस्य अविद्याश्रयत्वसम्भवेऽप्यविद्याविषयत्वं न सम्भवतीत्यतो नाविद्येति चोदयति -

ननु प्रमाणविरोध इतिप्रमाणान्तरविरोध इति ।

निरंशस्य स्वरूपानवभासानुपपत्तिरित्युक्ते निरंशस्य आकाशस्यावभासो न दृश्यत इत्याशङ्क्याह -

स्वयञ्ज्योतिष इति ।

अतोऽनवभासाअनवभासष्टम्भवादितिसम्भवादनवभासाय नाविद्याभ्युपेयेति भावः ।

सिद्धान्ती आह -

ननु भोक्तुः इति ।

अहङ्कारो न प्रत्यय इति ।

आत्मकर्मकप्रत्ययो न भवतीति वक्ष्यत इत्यर्थः ।

भेदस्यात्ममात्रत्वात् आत्मपदार्थज्ञानमेव भेदे प्रत्यक्षमिति भेदानवभासो नास्तीति चोदयति -

कथं पुनर्भोक्तेति ।

चिज्जडयोर्विरुद्धयोः न सत्यैकताभिमानाशङ्कास्तीति मत्वाह –

मिथ्यैवैकताभिमानादिति ।

अतो भेदो नावगत इत्यर्थः ।

आह गौणवादी -

नन्वहमिति ।

यदीति ।

अयो दहतीति अयसि दहतिप्रत्ययेऽप्ययोव्यतिरिक्तदाहकसिद्धिवत् देहे मनुष्योऽहमिति प्रत्ययेऽपि देहव्यतिरिक्तात्मसिद्धिः स्यादित्याशङ्क्य अयसो निष्कृष्टवह्निदर्शनवद्देहान्निष्कृष्टात्मासिद्धेः देहस्याहंप्रत्ययविषयत्वं मुख्यमिति प्रसज्येतेति मत्वाह -

अन्यस्य तथाग्राहिण इति ।

तद्विरोध इति ।

मनुष्योऽहमिति प्रत्यक्षविरोध इत्यर्थः ।

तथा स्यादिति ।

तथा सति स्यादित्यर्थः ।

अहंप्रत्ययस्य व्यतिरेकविषयत्वे व्यतिरिक्तो व्यतिरिक्त इतिवत् अहं व्यतिरिक्त इत्युक्ते पुनरुक्तिप्रसङ्गात् । व्यक्तिरेकविषयत्वमहंप्रत्ययस्येत्याशङ्क्याह –

अन्यथेति ।

किमर्थतो व्यतिरिक्तात्मविषयोऽहंप्रत्यय उच्यते, किं वा प्रतिभासतः, अर्थतश्चेत् तदध्यासः सम्भवात् इतितदध्याससम्भवात् न गौणत्वमित्याह –

यद्यपीति ।

तथा अनध्यवसायादिति ।

अर्थतो व्यतिरिक्तविषयत्वेऽपि व्यतिरिक्त इति व्यतिरेकस्यास्फुरणादित्यर्थः ।

तद्धर्मानिति ।

कृशस्थूलादिधर्मविशिष्टदेहमित्यर्थः ।

स एवायमकार इति प्रत्यभिज्ञया सर्वगतत्वादि सिद्धेर्नस्वतोऽह्रस्वत्वादि । किन्त्वध्यासकिन्त्वध्या एवेति एवेत्यभिप्रेत्य आह –

यथैकस्मिन्निति ।

व्यतिरिक्त इति व्यतिरेकस्यापि स्फुरणमहंप्रत्यये नेति पक्षमाह -

अथ पुनरिति ।

अत्यन्तभेदस्फूर्तौ दृष्टान्तमाह -

रसादिव गन्ध इति ।

परिहरति -

ततस्तत्सद्भाव इति ।

विप्रतिपत्तिर्नास्त्येवेत्याशङ्क्याह -

तत्सिद्धय इति ।

युक्तिसहकृताहंप्रत्ययेन व्यतिरेकस्यापि प्रतीतेः पाश्चात्याहं मनुष्य इति ज्ञानं गौणमेव स्यात् , तथा प्राक्तनमपीत्यभिप्रेत्याह -

जिज्ञासोत्तरकालं तर्हीति ।

जिज्ञासोर्ध्वं युक्तिज्ञानसिद्धस्य भेदस्य प्रत्यक्षरूपाहंप्रत्ययसिद्धत्वाभावाज्जिज्ञासोत्तरकालीनस्य मनुष्योऽहमिति सामानाधिकरण्यव्यवहारस्य कथं गौणत्वमित्याह –

कथमिति ।

देहात्मनोः साधारणतया प्रतिपन्नाहंप्रत्ययस्य देहादिर्विषयत्वस्य योग्यो न भवति, तद्व्यतिरिक्तात्मैव विषयोग्येतिविषयत्वयोग्य इति युक्त्या विवेचने पश्चाद्व्यतिरिक्त इत्यहंप्रत्ययस्य व्यतिरेकसाधकत्वमस्तीत्याह -

जिज्ञासा नामेत्यादिना ।

अकार इव ह्रस्वाभिमान इतिह्रस्वत्वाभिमान इत्यस्यायमर्थः । अकारविषयज्ञानस्य युक्त्यनुसन्धानादूर्ध्वमप्यकारमात्रविषयत्वादेव ह्रस्वाद्यैक्यभ्रमविरोधिभेदप्रत्यक्षत्वाभावात् युक्तिसिद्धभेदस्य परोक्षत्वाच्च यथा ऐक्यभ्रमः तद्वदिति ।

ननु तत्रापि कथमिति ।

तत्र अपिना अध्यास इति भावः ।

अनुभव एवेति ।

अनुभव एवाध्यासं साधयतीति भावः ।

अकारस्य व्यतिरेकप्रतीतावपि ह्रस्वादेस्तदभावादध्यास इति चोदयति -

ननु अनुभव इति ।

तत्र तर्कबलाद्यथावभासिन्यपि अकारे दैवगत्या पृथक्सतो ह्रस्वादेः तथानवगमादैक्याध्यासानुभवः सम्भवतीत्यन्वयः ।

एकस्य पृथक्त्व इति ।

एकस्यैव भेदस्योभयगतत्वादित्यर्थः ।

इन्द्रजालमेवैतदिति ।

मनुष्योऽहमिति ज्ञानमिन्द्रजालशब्दोदितभ्रमरूपमेव अविद्याकृतत्वादित्यर्थः ।

अहंप्रत्ययस्य देहे मुख्यवृत्त्यभावात् देहस्यानात्मत्वमाभासविषयत्वस्य विद्यमानत्वात् सामानाधिकरण्यव्यवहारस्यागौणत्वं चेत्याह –

तथाहीत्यादिना ।

अहंप्रत्ययस्य देहविषयत्वाभावात् देहस्यानात्मत्वमित्याह -

स्वविषयप्रतिष्ठस्यैवप्रतिष्ठितस्यैवेति पञ्चपादिकायाम् सत इति ।

अहंप्रत्ययस्य स्वविषयात्ममात्रप्रतिष्ठत्वे मनुष्योऽहमिति ज्ञानस्य गौणत्वं प्राप्तमिति नेत्याह -

देहादिप्रतिष्ठत्वमपिप्रतिष्ठितत्वमिति पञ्चपादिकायाम् दृष्टमिति ।

तर्हि देहस्यात्मत्वमित्याशङ्क्य देहविषयत्वमाभास इत्याह -

अनाद्यविद्याकृतं देहादिप्रतिष्ठत्वमिति - - - - - - - - -  ।

आत्मैकनिष्ठतायां प्रतीयमानायां न देहनिष्ठताप्रतीतिसम्भव इत्याशङ्क्य आत्मैकनिष्ठताप्रतीतिं प्रतिबध्नात्यविद्येत्याह –

तदेकप्रतिष्ठाप्रतिष्ठितता इति पञ्चपादिपादिकायाम्प्रतिबन्धकृदिति ।

युक्तिज्ञानसन्निधाप्याहंप्रत्ययस्यात्ममात्रनिष्ठतैव न व्यतिरेकसाधकत्वम् । अतो मनुष्योऽहमित्यपरोक्षाध्याससम्भवान्न गौणत्वमित्याह -

अतो युक्त्या विषयविवेचनेऽपीति ।

न विरुद्ध्यत इत्युक्तमिति ।

अविद्याया अहंप्रत्ययस्यात्ममात्रनिष्ठताप्रतीतेः प्रतिबध्यत्वान्नप्रतिबन्धत्वादिति विरुध्यत इत्युक्तमित्यर्थः ।

आत्मनोऽगृहीतविशेषतयाधिष्ठानत्वसिद्धेः परत्र परावभासत्वमहङ्काराद्यध्यासस्य सिद्धं भवतीत्याह -

तदेवं स्वयञ्ज्योतिष इत्यादिना ।

पूर्वकालकोटिरहितेति ।

अनादीत्यर्थः । प्रकाशाच्छादिततमोनिमित्तमित्यन्तमर्थोपसंहारः । श्रुतितदर्थापत्तिसमर्पितमिति प्रमाणोपसंहारः ।

अधिष्ठानयाथात्म्याग्राहिप्रमाणस्य दोषसंस्काराभ्यामुपेतस्य भ्रमकारणत्वं दृष्टम् । इहाप्यधिष्ठानभूतात्मतया याथात्म्यब्रह्मरूपसाधक ब्रह्मात्मचैतन्ये अविद्याप्रसाधनात् चैतन्यमविद्या चेति कारणद्वयं सिद्धम् । इदानीं पूर्वपूर्वाहङ्कारादिनाशजन्यसंस्कारस्याविद्याश्रयस्य सम्भवात् कारणत्रितयं लभ्यत इत्याह –

अनादित्वाच्चेति ।

कारणत्रितयजन्यैकज्ञानविषयत्वमधिष्ठानारोप्ययोर्वक्तव्यम् । आत्मनि तदभावान्नाध्यास इत्याशङ्क्य तत्राप्येकस्फुरणत्वमेवाधिष्ठानारोप्यभावे प्रयोजकम् , न तु जन्यज्ञानविषयत्वमिहाप्यहङ्कारस्फुरणादन्यत्स्फुरणमात्मनो नास्तीत्याह –

पृथग्भोक्तृविषयानुभवफलाभावादिति ।

अन्तःकरणस्फुरणात् पृथक्फलत्वाभावेन चैतन्यस्याधिष्ठानत्वम् । इह त्वात्माहङ्कारयोरेकस्फुरणत्वादधिष्ठानारोप्यभावो युक्त इत्याह –

भोक्तृचैतन्यसंवलितेति ।

संवलितत्वेनेत्यर्थः ।

परत्र परावभासस्येत्युक्ते आधाराधेयत्वं प्राप्तं व्यावर्तयति -

अन्योन्यसम्भेदस्येति ।

कोऽयमध्यासो नामेति भाष्ये कृतमध्यासाक्षेपमज्ञानम् । तं प्रति स्वीयाक्षेपाभिप्रायं विवृणोति, न त्वपूर्वमाक्षेपं करोति - कथं पुनरित्यादिनेत्याह –

कोऽयमिति ।

किं वृत्तस्येति ।

किंशब्देन निष्पन्नक इति शब्दस्येत्यर्थः ।

विशेषानुपलब्धेरिति ।

अध्यासं ब्रूहीति वा अध्यासो न सम्भवतीति वा विशेषानुपलब्धेरुभयं कृतमपीत्यर्थः ।

पृष्टमनेनेति ।

मत्वेति ।

अनेन पृष्टमेवेति मत्वेत्यर्थः ।

क्षिप्तमितिआक्षिप्तं मयेति ।

आक्षिप्तमपि मयेत्यर्थः ।

प्रत्यगिति ।

इन्द्रियाविषय इत्यर्थः । आत्मनि अपरिच्छिन्न इत्यर्थः । अविषये आरोप्येण सहैकज्ञानाविषय इत्यर्थः ।

यदि साधितार्थे अज्ञानमपलापोऽनादरो वा स्यात् तदा वादार्हो न स्यात् । अतोऽनुवादेनाज्ञानाद्यभावं वादार्हत्वाय दर्शयति पूर्ववादी -

बाढमेवमिति ।

लोके भवत्वेवंलक्षणोऽध्यासः इत्यर्थः ।

इहेति ।

आत्मनीत्यर्थः । स चेहेति चकारात् लक्षणमपि न सम्भवतीत्युच्यत इति द्रष्टव्यम् ।

पूर्वभाष्ये आत्मन्यहङ्काराद्यध्यासे लक्षणस्य समर्थितत्वाल्लक्ष्याध्यासोऽप्यस्तीति चोदयति -

कथमिति ।

आत्मनो अधिष्ठानत्वयोग्यत्वाभावादध्यासो न सम्भवतीति वदितुं लोके अधिष्ठानत्वे प्रयोजकाकारमाह -

सर्वो हि पुरोऽवस्थित इति ।

अस्यायमर्थः, पुरोवस्थिते इन्द्रियसम्प्रयुक्तेऽवस्थिते अवच्छिद्य स्थितः अवस्थितः, परिच्छिन्नः तस्मिन् विषये आरोप्येण सहैकज्ञानविषये विषयान्तरमध्यस्यतीति आत्मनोऽन्यगतज्ञानाविषयत्वेऽपि स्वगतज्ञानविषयविषत्वमितित्वमस्तीत्याशङ्क्य तथा सति स्वेनैव स्वं युष्मदिति ग्राह्यं स्यात् ,

तदभावान्नविषयत्वमात्रमित्याह -

युष्मत्प्रत्ययापेतस्य चेति ।

प्रत्यगिति ।

इन्द्रियप्रेरकत्वान्नेन्द्रियकर्मत्वेन पराक्त्वमित्यर्थः ।

आत्मन इति ।

आप्नोतीति व्युत्पत्त्या अपरिच्छिन्नत्वान्न परिच्छेद इत्यर्थः ।

विषये विषयान्तरस्याध्यासवदविषयात्मनि बुद्धिकर्तृत्वेन बुद्ध्यविषयाहङ्कारस्याध्यासः स्यादिति नेत्याह -

न हीति ।

न ह्यविषयेऽध्यासोऽदृष्टपूर्वत्वादेव नात्मन्यसम्भवः ? इत्याह -

सम्भवी वेति ।

अथवा ज्ञानं ज्ञानान्तरकर्मेति अविषये ज्ञाने अविषयज्ञानान्तरकर्मतया अध्यासो दृष्ट इत्याशङ्क्याह -

सम्भवी वेति ।

इन्द्रियजन्यज्ञानविषयमात्रस्य परिच्छिन्नमात्रस्य जडमात्रस्य चारोप्यत्वात् तद्विपरीताजडापरिच्छिन्नाविषयात्मनोऽधिष्ठानत्वं सम्भवतीत्यभिप्रेत्याह -

उच्यत इति ।

लोकेऽपि विषयतयाधिष्ठानशुक्तीदमंशे इन्द्रियजन्यज्ञानविषयत्वं परिच्छिन्नतया स्फुरितत्वं च विद्यते । तत्र केवलव्यतिरेकाभावात् स्फुरणजनकत्वेनान्यथासिद्धत्वाच्चेन्द्रियजन्यज्ञानविषयत्वमधिष्ठानत्वे प्रयोजकं न भवति । किन्तु परिच्छिन्नतया स्फुरितत्वमेव प्रयोजकम् । तदात्मन्यपि सम्भवति । अहङ्कारे अभिव्यक्तत्वेन परिच्छिन्नतया स्फुरितत्वादित्याह -

न तावदयमिति ।

नन्वहङ्काराध्यासे तदुपाधिकतया आत्मनः परिच्छिन्नतया स्फुरितत्वम् , परिच्छिन्नतया स्फुरितत्वे अत्यहङ्कार इतिअहङ्कारस्याध्यास इतीतरेतराश्रयत्वं स्यादिति, तन्न, पूर्वकल्पनाहङ्कारसंस्कारावच्छिन्नतया स्फुरिते अद्यतनाहङ्काराध्यासः अद्यतनाहङ्कारावच्छिन्नतया स्फुरिते तत्संस्काराध्यास इत्यनादित्वात् । अस्मत्प्रत्ययशब्देनात्मविषयं ज्ञानमुक्तमिति मन्वानश्चोदयति -

ननु विषयिणश्चिदात्मनः कथं विषयभाव इति ।

विषयित्वात् विषयत्वं न सम्भवति । चित्वाच्च जडे विद्यमानविषयत्वं न सम्भवतीत्यर्थः ।

इदन्तासमुल्लेख्य इति ।

इदमिति प्रकाश्य इत्यर्थः ।

प्रकाश्यवैपरीत्यमाह -

प्रकाश इति ।

एकस्यैव कण्डूयनकर्मत्वं कण्डूयनकर्तृत्वं चेति विरुद्धरूपद्वयसन्निवेशो दृष्टः इत्याशङ्क्याह –

निरंशस्येति ।

अस्मत्प्रत्ययत्वाभिमतोऽहङ्कार इति ।

आत्मनो व्यञ्जकतया तस्य परिच्छिन्नतया स्फुरितत्वे निमित्तं स्फटिकमणिकल्पमात्मन्यध्यस्तद्रव्यमस्मत्प्रत्ययः । न त्वात्मकर्मकज्ञानमित्यर्थः ।

नन्विदं रजतमितिवत् अध्यस्तत्वे अहमित्यत्रापि द्वैरूप्यावभासो वक्तव्य इत्यत आह -

स चेदमनिदंरूपवस्तुगर्भ इति ।

स्वयम्प्रकाशचैतन्येनाहङ्कारगतजाड्यतिरस्कारात् तस्मिन्नहङ्कारो गर्भितः । अहङ्कारेण चैतन्यगतस्वयम्प्रकाशत्वतिरस्कारात् चैतन्यमहङ्कारे गर्भितमित्यर्थः ।

सर्वलोकसाक्षिक इति ।

सर्वलोकस्य प्राणिजातस्य साक्षिकः । स्वसाक्ष्यात्मना साक्षात्कृतोऽतो द्वैरूप्ये साक्षिप्रमाणमस्तीत्यर्थः ।

अहमिति प्रतीयमानं इदमनिदंरूपत्वेन न साक्षात्कुर्मः इत्याशङ्क्य अहं दुःखीति दुःखरूपेण परिणाम्येकं वस्तु तदैव जिहासितदुःखधर्मितया नित्यप्रेमास्पदसुखात्मकमपरं वस्तु च प्रतीयते । तस्माद्वस्तुद्वयमवधानेन वीक्ष्य वदन्त्वित्याह –

तमवहितचेतस्तयेति ।

अहं जानामीति ज्ञानरूपेण परिणामितया ज्ञानात् द्रष्ट्टत्वाख्यद्रष्टृत्वाय इतिपरिणामिचिद्रूपतया च वस्तुद्वयमस्तीत्यवलोक्य वदन्त्वित्याह -

निपुणनिपुणतरमभिवीक्ष्येति पञ्चपादिकामभिवीक्ष्येति ।

अहमिदं जानामीत्यत्राहङ्कारे बुद्धौ बोध्ये च युगपत् त्रितयसाधकत्वानुभवात्मना अनुस्यूतचैतन्यमहमिति व्यावृत्तरूपं चेति वा मते तदप्यवलोक्य वदन्त्वित्याह –

निपुणतरमभिवीक्ष्येति ।

विषयसंविदाश्रय आत्मा, तत्राहमिदं जानामीति संविदाश्रयत्वेनावभासमानोऽहङ्कारः कथमिदमंशः स्यादिति चोदयति -

ननु किमत्रेति ।

अहमित्यनुभव इति ।

अहमित्यनुभूयमानाहमाकार इत्यर्थः ।

देहस्यानाश्रयदेहस्यानाश्रयोयोवदितिवदनुभवानाश्रयोऽप्याश्रयवत् अवभासते । अतोऽहमाकारः इदमंश एवेति चोदयति -

कथमिति ।

अहङ्कारस्यैव मुख्यं विषयसंविदाश्रयत्वमतस्तस्यैवात्मत्वम् ; अयोव्यतिरेकेण दहनाश्रय वह्निदर्शनवत् अन्यस्य संविदाश्रयस्यादर्शनात् अतोतोऽत्र इतिअतोऽत्र नेदं रूपमिति साधयितुं प्राभाकरस्य सिद्धान्तमुपन्यस्यति -

प्रमातृ - प्रमेय - प्रमितय इत्यादिना ।

तत्रात्मनोऽन्तःकरणगतचित्प्रतिबिम्बेनानुमेयतया सिद्धिः साङ्ख्यैरुक्ता । विषयस्य संवेदनगतविषयाकारप्रतिबिम्बेन अनुमेयतया सिद्धिः बौद्धैरुक्ता, ज्ञानस्य फलानुमेयतया सिद्धिः भाट्टैरुक्ताभावेरुक्तेति, तान् व्यावर्तयति -

प्रमातृ - प्रमेय - प्रमितय इति ।

विज्ञानाभेदाद्विषयस्यापरोक्षावभासं विज्ञानवाद्यभिमतं व्यावर्तयति -

प्रमेयं कर्मत्वेनेति ।

आत्मनो मानसप्रत्यक्षकर्मतया अपरोक्षत्वं वार्तिककार - न्याय - वैशेषिकाभिमतम् , प्रमितिस्त्वात्मनि गतासंयुक्तसमवायनिमित्तज्ञानान्तरादपरोक्षेति न्यायवैशेषिकौ, प्रमेयगता प्रमितिः संयुक्ततादात्म्यात् ज्ञानान्तरात् अपरोक्षेति वार्तिककारीयाः तान् व्यावर्तयति -

प्रमातृप्रमिती पुनरिति ।

आत्मप्रमित्योः स्वयम्प्रकाशत्वे गौरवादात्मैव स्वयम्प्रकाश इति नेत्याह -

प्रमितिः, स्वयम्प्रकाश इति ।

स्वयम्प्रकाशत्वे हेतुमाह –

प्रमाणफलमिति ।

प्रमाणफलत्वादित्यर्थः ।

प्रमितेर्विषयस्थत्वादेव जडत्वान्न स्वप्रकाशत्वमित्याशङ्क्य आत्मस्थानुभव एव प्रमितिरित्याह -

प्रमितिरनुभव इति ।

आत्मस्थरूपेण अनुभव इति ।

विषयस्य विषयस्पष्टरूपेणेतिस्पष्टरूपेण प्रमितिरिति अनुभव एव द्विधोच्यत इत्यभिप्रायः ।

अतः हानोपादानोपेक्षाः प्रमाणफलमिति पक्षं व्यावर्त्य फलस्वरूपमाह -

प्रमितिरनुभव इति ।

इतरत्प्रकाशत इति ।

प्रमातानुभवाश्रयत्वेन प्रकाशत इत्यर्थः ।

संवेदनमेवार्थाकारमिति रूपेण प्रमाणमर्थोपलब्धिरिति रूपेण तदेवफलमिति सौगतमतंसौगतमन्त इति व्यावर्तयति -

प्रमाणं तु प्रमातृव्यापार इति ।

अर्थेन्द्रियमन - आत्मनां संयोगाख्यचतुष्टयसन्निकर्ष इत्यर्थः ।

प्रमितिहेतोः (प्रमाख्य) प्रमातृव्यापारस्य प्रमातृप्रमितिप्रमेयकोटिषु निवेशाभावादसिद्धिः स्यादित्याशङ्क्य प्रमितिलिङ्गेनानुमेयतया सिद्धिरित्याह -

फललिङ्गो नित्यानुमेय इति ।

अहमिदं जानामीत्यत्र अनात्मविषयानुभवातिरिक्तमात्मविषयमपि ज्ञानमस्तीति नेत्याह -

तत्राहं इदं जानामीति ।

आत्मा त्विति ।

अहमिदमनुभवामीति विषयफलसम्बन्धित्वेन आत्मनोऽवभासमानत्वं विषयानुभवाश्रयत्वबलान्नात्मविषयज्ञानव्यापारादित्यर्थः ।

आत्मा कर्मत्वेनावभासते अवभासमानत्वादनात्मवदिति भाट्टश्चोदयति -

ननु नायमिति ।

अहमुल्लेखः, अहमवभासः । आत्मावभास इत्यर्थः ।

एकस्यानात्मनः एकस्यां क्रियायां कर्तृत्वेन गुणभावः, कर्मत्वेन प्राधान्यं च अनुक्तमिति तत्राह –

तस्मिंश्चेति ।

ज्ञातृत्वेन प्रमातृत्वमिति ।

ज्ञानक्रियाशक्तिमदिति विशेषरूपेण प्रमातृत्वमित्यर्थः ।

कर्मतया आत्मावभासकत्वात् आत्मविषयज्ञानमपि घटज्ञानवदिदं प्रत्ययः स्यादित्याशङ्क्य प्रथमं जडाकारमवलम्ब्य तदवच्छिन्नसद्रूपात्मनि पर्यवसानात् घटादिज्ञानस्यैव इदंप्रत्ययत्वम् , अहमिति प्रत्ययस्य तु आत्मा साधारणं ज्ञात्राकारं विषयीकृत्य पश्चाद्घटादिसाधारणद्रव्याकारे पर्यवसानादहंप्रत्ययत्वमित्याह –

प्रमातृप्रमेयनिर्भासरूपत्वादहंप्रत्ययस्येति ।

अनंशत्वादिति ।

द्रव्यरूपस्य आत्मानात्मसाधारण्यात् आत्मत्वायोगात् , आत्मासाधारणस्य असाधारज्ञात् इतिज्ञानरूपस्य निरंशत्वात् तत्र न कर्तृकर्मव्यवस्थेत्यर्थः ।

अपरिणामित्वादिति ।

ज्ञानरूपस्यमातृकायां न स्पष्टम् निरवयवस्य युगपत् ज्ञानद्वयपरिणामायोगादित्यर्थः ।

प्रमेयस्य चेति ।

ग्राहकरूपस्य संविदाश्रयत्वेन स्वयम्प्रकाशत्वेन च सिद्ध्यनभ्युपगमादसिद्धत्वायोगाच्च कर्मतया सिद्धिर्वक्तव्या, तथा सत्यनात्मत्वमित्यर्थः । नीलादिज्ञानफलमित्यत्र ज्ञानशब्देन ज्ञायतेऽनेनेति व्युत्पत्त्या चतुष्टयसन्निकर्षाख्यसामग्र्यभिधानमिति द्रष्टव्यम् ।

अहङ्कारस्य अनात्मत्वं साधयितुमात्मनः स्वयम्प्रकाशत्वसाधनाय विकल्पयति -

अत्रेदमिति ।

उभयस्यपि स्वयम्प्रकाशत्वे कल्पनागौरवं प्रसज्येत, तत्परिहारार्थं एकः स्वयम्प्रकाश इति पक्षमाह -

किमात्मा चैतन्यप्रकाश इति ।

अनुभवस्य जडत्वे जगतः आन्ध्यप्रसङ्गपरहारार्थं पक्षान्तरमाह -

उत सोऽपि इति ।

पञ्चपादिकायां न दृश्यतेपुनरिति ।

कल्पनागौरवं प्राप्तं परिहर्तुं अन्यं पक्षमाह -

अथवा स एव चैतन्यप्रकाश इति ।

ज्ञापनव्यवधानेन विषये प्रकाशादिव्यवहारनिमित्तचक्षुषो जडत्वमस्तु, अव्यवधानेन विषये प्रकाशादिव्यवहारनिमित्तत्वात् प्रमाणफलस्य स्वयं प्रकाशत्वं वक्तव्यमन्यथा विश्वस्यानवभासः स्यादित्याह -

जडस्वरूपे इति प०पा०जडरूपे प्रमाणफल इति ।

तद्बलेनेति ।

जडानुभवबलेनेत्यर्थः ।

चित्स्वभावस्यात्मनो जडरूपानुभवापेक्षया चेतयितृत्वे दृष्टान्तमाह –

प्रदीपेनेवेति ।

तन्न, स्वयं चैतन्येत्यादेरयमर्थः, चित्स्वभावस्यान्याधीनतया प्रकाशमानत्वं न सम्भवति । विषयप्रमा(लक्षणाय)प्रवणेनात्मनःन स्पष्टम् प्रकाशमानत्वं च न सम्भवति । चैतन्यस्याचेतनेन प्रकाशमानत्वमपि न सम्भवति । चिद्रूपात्मनो जडानुभवनिमित्ततया विषयोपरागे सति आत्मचैतन्येन विषयस्यावभासमानत्वं विना जडानुभवादेव अवभासमानत्वं च न सम्भवति इति प्रमाणफलस्य प्रदीपवज्जडत्वाङ्गीकारात् , तस्याव्यवधानेन विषये प्रकाशत इति व्यवहारहेतुत्वाभावात् , तेन चेतयत इति जन्यानुभवान्तरं वक्तव्यम् । तस्यापि जडत्वात् तेन चेतयत इत्यनुभवान्तरमित्यनवस्थेत्याह -

किञ्च प्रमाणफलेन चेदिति ।

विशेषहेतुर्वाच्य इति ।

आत्मानुभवयोः चिद्रूपत्वाविशेषेऽपि आत्मनः स्वयम्प्रकाशत्वे विशेषहेतुर्वाच्य एव, न कदाचिदप्युक्तो भवतीत्यर्थः ।

घटापरोक्ष्यवदात्मापरोक्ष्यमपि ज्ञानाधीनमिति, नेत्याह -

न हि चैतन्यस्वभावः सन्निति ।

प्रदीपस्य स्वोत्पत्त्यर्थं प्रदीपान्तरापेक्षा विद्यत इत्याशङ्क्य विशिनष्टि -

प्रकाशन इति ।

अनुभवस्य क्रियात्वद्रव्यत्वयोरसम्भवात् गुणत्वे वक्तव्ये सवितृप्रकाशवत्तस्य स्वधर्म्यात्मत्वं सत्तायामव्यभिचारात् आत्मस्वरूपतैवेत्यात्मैव चिद्रूपप्रकाशः स्यादित्याह –

अनिच्छतोऽपीति ।

आत्मनोऽन्यत् कादाचित्कद्रव्यमनुभव इति नेत्याह -

न तदतिरिक्तेति ।

जन्यानुभवस्याजन्यात्मातिरिक्तत्वमस्तीति शङ्कते -

कथमिति ।

अनुभवस्य स्वतो भेदाभावेन देशकालानवच्छेदादात्मस्वरूपतैव न जन्यत्वमित्युपपादयति -

प्रमाणजन्यश्चेदित्यादिना ।

अनुभवभेदे सति तेष्वनुभव इत्येकशब्दप्रयोगहेतुत्वेन अनुभवत्वं नाम सामान्यं वक्तव्यम् । तच्च सामान्यं किं जडं चित्स्वभावं वा, जडं चेन्नानुभवगतं स्यात् चैतन्यं चेत् अनुभवस्वरूपत्वादेव नानुभवगतत्वम् । अतः सामान्याभावाच्च नानुभवभेद इत्येकात्मैकानुभवएकात्मैक्यानुभव ? इत्य इत्याहेतिइत्याह -

सर्वानुभवानुगतं चेति ।

विनष्टपीतसंविदपेक्षया स्थितनीलसंविदो भेदोऽस्तीत्याशङ्क्य स्थिताभेदाद्विनष्टत्वमसिद्धमित्याह -

ननु विनष्टाविनष्टत्वेनेति ।

नीलसंविदो जन्यत्वात् पीतसंविदो विनष्टतेत्याशङ्क्याह -

सा च जन्यत्व इति ।

भेदाभावसाधनेन सुगतभाषापि निरस्तेत्याह –

एतेनेति ।

चित्प्रकाशस्य स्वरूपभेदोऽस्ति चेत् भेदस्य प्रकाशाभेदात् प्रकाशेन भवितव्यम् , अप्रकाशनं तु भेदाभावादेव न सादृश्यादित्याह -

न हि चित्प्रकाशस्येति विभ्रमः स्यादिति ।

अभेदभ्रमः स्यादित्यर्थः ।

अभिहितं तत्राप्रकाशने प्रमाणमिति ।

अप्रकाशनहेत्वविद्यायां प्रमाणमुक्तमित्यर्थः ।

संविदः सादृश्या प्रतिबद्धभेदावभासाः, स्थायिप्रकाश इति बुद्धिवेद्यत्वात् ज्वालावदित्याशङ्क्याह -

न हि सामान्यतो दृष्टमिति ।

पूर्वापरसंविदेकरूपानुभवो भेदस्य च भावे प्रकाशेन भवितव्यमित्यनुभवयुक्ती दर्शित इत्याह -

दर्शिते चेति ।

आत्मचैतन्यस्य नित्यस्य कथं विषयानुभवत्वमिति तदाह -

तस्माच्चित्स्वभाव इति ।

उपाधीयमान इतिउपधीयमान इति ।

घटाद्युपाधिना ज्ञायमानो गम्यमानो व्याप्यमान उपाधिना अवच्छिद्यमान इत्यर्थः ।

सर्वगतात्मचैतन्यस्य आकाशादिप्रमेयैरवच्छिन्नतया कार्‌त्स्न्येनानुभवरूपेणैव उपयुक्तत्वात् आकारान्तराभावात् आत्मशब्दार्थत्वं न सम्भवतीत्याशङ्क्य कृत्स्नोपाधिविनिर्मुक्तं तदेवात्मादिशब्दवाच्यं भवतीत्याह –

अविवक्षितोयाधिरिति ।

आत्मस्वरूपचैतन्येन विषयोपरागात् विषयानुभवशब्दितेन आत्मा प्रकाशत इत्युक्त्या विषयानुभवाश्रयकोटितया आत्मा सिध्यतीति त्वयोक्तं तत्तथैवेत्याह पूर्ववादी -

बाढमिति ।

अत एवेति ।

विषयानुभवाश्रयतया सिद्धस्यात्मत्वादेवेत्यर्थः ।

अहमनुभवामीत्यहङ्कारस्य विषयानुभवाश्रयत्वप्रतीतेः अहङ्कार एवात्मतयाऽनिदंरूपो नान्य इत्याह -

विषयानुभवनिमित्त इति ।

योऽहङ्कारः सोऽनिदमात्मको वर्णित इत्युद्देश्यविधेयभावोऽत्र द्रष्टव्यः ।

विषयानुभवशब्दितेन आत्मस्वरूपचैतन्येनाहङ्कारस्य सिद्धिरस्त्येव, न तु चैतन्याख्यानुभवाश्रयत्वमनिदंरूपत्वं चास्ति । चैतन्याख्यानुभवस्य आत्मस्वरूपतया तन्निष्ठत्वात् अहङ्कारनिष्ठत्वाभावात् इत्याह –

सत्यमेवमिति ।

अहङ्कारस्यानुभवाश्रयत्वप्रतीतेः अनुभवस्तन्निष्ठ एवेत्याशङ्क्य अयो दहतीत्यत्रायस इवानाश्रयत्वेऽपि प्रतिभासः स्यादित्याह –

किन्त्विति ।

अनयोः व्यतिरेकेण दहनाश्रयवह्निदर्शनवत् अहङ्कारव्यतिरिक्तात्मादर्शनात् , अहङ्कारस्यैवानुभवाश्रयत्वमात्मत्वं चेत्याशङ्क्य, सुषुप्तावात्मनि सत्येवाहङ्कारस्याभावात् न तस्यात्मत्वमित्याह -

तथा सति अहमुल्लेखः स्यादिति ।

अहङ्कारः स्यादिति च भासः स्यादित्यर्थः ।

विषयानुभवाभावादहङ्कारस्य सुषुप्तावनवभासः न त्वहङ्काराभावादिति चोदयति -

कथमिति ।

विषयानुभवाभावोक्त्या चैतन्याभावो वक्तुं न शक्यते चैतन्यस्यात्मस्वरूपतया नित्यत्वोक्तेः चैतन्यस्य नीलादिविषयसम्बन्धाभावोक्तौ न तेनात्मत्वाभिमताहङ्कारस्य अप्रतीतिः ।

नीलसम्बन्धस्यात्मसिद्धिहेतुत्वाभावादित्याह -

नीलानुषङ्ग इति ।

नीलाभोग इति नीलसिद्धिरित्यर्थः ।

अहमित्यात्मावभासत इति ।

आत्मा त्वहमित्यवभासते । अतः इदमित्यवभास्यनीलसिद्धिहेतुः नीलानुषङ्गो नात्मसिद्धिहेतुरित्यर्थः ।

दर्शनक्रियाव्याप्तद्रष्ट्राकारस्य अहमित्यवभास्यत्वात् तदभावादहमित्यनवभासः सुषुप्त इत्याशङ्क्य तस्य सप्रतियोगिकत्वेन अनात्मत्वान्नाहमित्यवभास्यत्वम् । अतोऽहङ्कारस्य केवलस्याहमित्यवभास्यत्वात् तस्य सुषुप्तेऽवस्थानेऽहमित्यवभासेन भवितव्यमित्याह -

तत्र यदि नामेति ।

विषयानुषङ्गो नाम आत्मस्वरूपचैतन्यस्य विषयसम्बन्धः । स एव विषयानुभव इति द्रष्टव्यम् ।

जाग्रदवस्थायामहमिति प्रतीयमानं चिन्मात्रमेव । तत्सुषुप्तावप्यनुभूयत एव । अतोऽहमिति प्रतिपन्ने किञ्चित्सुप्तावननुभूतं नास्तीति चोदयति -

न त्वहमिति ।

भोक्तृत्वमिति ।

भोक्तृत्वशब्देन चिन्मात्रमुच्यते,

जाग्रत्यहमिति प्रतिपन्नचिन्मात्रस्य सुषुप्ताववभासेऽहमित्यवभासः स्यात् इत्याशङ्क्य नीलादिसम्बन्धाख्यविषयानुभवाभावान्नाहमिति प्रतिभासप्रसङ्गः सुषुप्त इत्याह -

तदभावे कथमिति ।

जाग्रत्यहमिति प्रतीतं चिन्मात्रं चेत् सुषुप्तावपि प्रतीयमानमहमिति प्रतीयादित्याह -

नैतत् सारमिति ।

उपाधिपरामर्श इति ।

चैतन्यस्य नीलादिविषयोपरागे सतीत्यर्थः ।

तत्परामर्शो हि तत्सिद्धिनिमित्त इति ।

नीलाद्युपरागो नीलादिसिद्धिहेतुरित्यर्थः ।

न स्वरूपसिद्धये हेतुरिति ।

सिद्धिहेतुरित्यर्थः ।

स्वमाहात्म्येनैव तु स्वरूपसिद्धिरिति ।

स्वयम्प्रकाशतया चिद्रूपात्मसिद्धिरित्यर्थः ।

दृशिस्वरूपत्वाविशेषादिति ।

सुषुप्तौ प्रतीतचिद्रूपस्य जाग्रत्यहमिति प्रतीतचिद्रूपस्य चेत्यर्थः ।

उत्त्थितस्याहउत्थितः स्यामितिमित्युत्पन्ना प्रतीतिः सुषुप्तावनुभूताहङ्कारस्य स्मरणमिति नेत्याह -

ह्यस्तन इवेति ।

पूर्वस्मिन् दिने अहमित्यभिमन्यमान एवासमिति स्मर्यमाणवदित्यर्थः ।

अविनाशिनः संस्काराभावादिति ।

संस्कारसाधकात्मचैतन्यस्याविनाशान्न संस्कारजन्मेत्यर्थः ।

विषयानुभवाश्रयतया सुषुप्तावहङ्कारस्य सिध्यसम्भवेऽपि उत्त्थितस्य परामर्शसिद्ध्यैपरामर्शसिद्धे इति सौषुप्तिकसुखानुभवाश्रयतया अहङ्कारः सिद्ध इति चोदयति -

नन्वस्त्येवेति ।

सुषुप्तौ सुखानुभवाय सुखहेतुविषयानुभवोऽपि वक्तव्य इति नेत्याह –

नात्मनोऽन्यस्येति ।

अस्तीति ।

उत्थितस्य परामर्शाख्यस्मरणरूपसुखावमर्शः दुःखाभावनिमित्त इति । ।

उत्थितस्य दुःखास्मरणेन अनुमितदुःखाभावे सुखमहमस्वाप्समिति व्यपदेश इत्यर्थः ।

सुखशब्दस्य मुख्यसुखविषयत्वमभ्युपेयमिति शङ्कते ।

भामितिकथमिति ।

स्वप्ने दुःखानुभवे सति उत्थितस्य दुःखस्मृतिर्यथा जायते तद्वत् सुषुप्तेऽपि दुःखानुभवे सति उत्थितस्य दुःखस्मरणेन भवितव्यम् । अतः स्मरणाभावेन दुःखाभावमनुमाय तस्मिन् सुखव्यपदेश इति मत्वाह -

स्वप्ने तावदिति ।

तदभावादिति ।

दुःखस्य तदनुभवस्य चाभावादित्यर्थः ।

सुप्तः सुखमिति ।

सुखं सुप्त इत्यन्वयः ।

विशेषत इति ।

गानसुखं पानसुखमिति विशेषतः स्मर्येतेत्यर्थः ।

सुषुप्तौ न किञ्चिन्मया चेतितमित्युत्थितस्य व्यपदेशात् सुखस्यानुभूतत्वं नास्तीत्याह –

व्यपदेशोऽपीति ।

सुषुप्तौ सुखानुभवसद्भावे लिङ्गमस्ति, उत्थितस्य प्रसन्नेन्द्रियत्वादीति तत्राह -

यत्पुनः सुप्तोत्थितस्येति । ।

अनुभूतं चेत् सुखं स्मर्येतेति ।

भोजनसमनन्तरं पीनत्वाद् भुक्तं मयेत्यनुमानं विहाय सुखं भुक्तमिति स्मरणमेव यथा तथात्रापि स्मरणेनैव भवितव्यमिति भावः ।

सुषुप्ते भावरूपसुखानुभवश्चेत्रिक्तं दृश्यते सुखस्य भूयस्त्वाल्पत्ववैषम्यादङ्गलाघवतदभावावनुपपद्येते । दुःखाभावमात्रेत्वभावस्य स्वरूपवैषम्याभावात् कथं कस्यचिदङ्गलाघवं कस्यचिन्नेति एतदुपपद्यत इति चोदयति -

यद्येवमिति ।

व्यापारोपरम इति ।

व्यापारस्य पुनरपि झटिति व्यापारोत्पादकसंस्कारस्य चोपरम इत्यर्थः । अनुमितदुःखाभावे उत्थितस्य सुखमहमस्वाप्सम्’ इति व्यपदेश इत्येतत् परमतमाश्रित्योआश्रित्यो......मितिक्तमिति द्रष्टव्यम् ।

मतमागमयितव्यमिति ।

आत्मा स्वयम्प्रकाशोऽहङ्कारश्चात्मव्यतिरिक्त इति मतमागममूलं कर्तव्यमित्यर्थः ।

तर्ह्यहङ्कारस्योपादाननिमित्तस्वरूपप्रमाणकार्यादि सर्वं वक्तव्यमिति तत्राह -

तदुच्यत इत्यादिना ।

तत्रापि ‘येय’मित्यादिना उपादानमविद्येति निर्दिशति ।

वाच्यवाचकरूपेण परिणामसमर्थमित्याह -

नामरूपमिति ।

पत्रपुष्पादिरूपेण परिणामशक्तीः स्वात्मन्यन्तर्भाव्य यथा बीजमवतिष्ठते, तद्वद् विविधप्रपञ्चरूपेण परिणामशक्तीः पूर्वप्रपञ्चविनाशजन्यसंस्कारांश्च स्वात्मन्यतर्भाव्य अवस्थितबीजावस्थामाह –

अव्याकृतमिति ।

विद्यानिवर्त्येत्याह –

अविद्येति ।

अनुपपन्ननिर्वाहिकेत्याह –

मायेति ।

उपादानकारणमित्याह –

प्रकृतिरिति ।

आच्छादनरूपमित्याह –

अग्रहणमिति ।

शब्दादिहीनतया इन्द्रियाद्यविषयमित्याह –

अव्यक्तमिति ।

स्वाश्रयमेव विषयीकरोतीत्याह -

तम इति ।

स्वातिरिक्तनिमित्तानपेक्षमित्याह –

कारणमिति ।

स्वस्मादीषद्विभक्तस्वकार्यं स्वतावन्मात्रं करोतीत्याह -

लय इति ।

लीयतेऽस्मिन् इति लय इति विग्रहः ।

आत्मपरतन्त्रेत्याह –

शक्तिरिति ।

स्वाश्रयात्मनः स्वस्वभावे प्रबुद्धे निवर्त्यतनिवर्त्यतमिति इत्याह –

महासुप्तिरिति ।

स्वाश्रयात्मानमेकमनेकमिव करोतीत्याह –

निद्रेति ।

ज्ञानातिरेकेण स्वतोऽन्यतो वा न नश्यतीत्याह –

अक्षरमिति ।

व्यापीत्याह –

आकाशमिति ।

निवृत्तेः पुमर्थत्वाय निवर्त्याविधायाः अनर्थहेतुत्वमाह -

चैतन्यस्य स्वत एवेति ।

अविद्याकर्मपूर्वप्रज्ञेति ।

भ्रान्तिः, कर्म, पूर्वानुभवसंस्कार इत्यर्थः ।

एवं रूपाज्ञानमितिएवंरूपमज्ञान किमर्थमित्याशङ्क्य, सुषुप्ते आत्मनोऽद्वयरूपाच्छादकत्वाय प्रपञ्चसंस्काराश्रयत्वाय चेत्याह -

सुषुप्ते प्रकाशाच्छादनेति ।

परमेश्वराधिष्ठितत्वलब्ध इति ।

अविद्यायां चैतन्यैक्याध्यासः अहङ्कारस्य निमित्तकारणमित्यर्थः । विज्ञानक्रियाशक्तिद्वयाश्रय इति स्वरूपं दर्शयति ।

कार्यं दर्शयति -

कर्तृत्वभोक्तृत्वैकाधार इति ।

प्रमाणं दर्शयति -

कूटस्थचैतन्यसंवलनसञ्जातज्योतिरिति ।

चैतन्ये अध्यासः संवलनमुच्यते । अध्यस्ताहङ्कारेऽभिव्यक्तं चैतन्यं यत् तज्ज्योतिरित्युच्यते । तेन ज्योतिषा सिद्ध्यतीत्यर्थः ।

स्वयं प्रकाशमान इति ।

स्वसत्तायां प्रकाशाव्यभिचारीत्यर्थः ।

अहङ्कारस्यानुमेयत्वं नैयायिकाद्यनुमतं व्यावर्तयति -

अपरोक्ष इति ।

यत्सम्भेदादिति ।

आत्मनि सर्वातदारोपनिमित्तं कार्यान्तरमाह -

कूटस्थचैतन्य इति ।

अविकारिचैतन्य इत्यर्थः ।

आत्मधातुरिति ।

आत्मतत्त्वमित्यर्थः ।

क्रमुकताम्बूलादिशबलेन सत्यलौहित्योत्पत्तिवत् अहङ्कारचैतन्ययोः शबलेन सत्यकर्तृत्वाद्युत्पत्तिः कस्मान्न स्यात् ? इत्याशङ्कां व्यावर्तयति -

मिथ्यैवेत्येवकारेण ।

किमिति तर्हि सुषुप्ते न स्यादिति अत आह -

स च सुषुप्त इति ।

संस्कारनिर्मितह्यस्तनप्रपञ्चो विलीन इत्याह -

समुत्खातेति विशेषणेन ।

कुतस्त्यः कुत्र भवः ? क्वापि नास्तीत्यर्थः ।

तर्हि अविद्या स्वस्मिन्नाश्रितधर्मलक्षणावस्थापरिणामत्रयवत्तया अहङ्कारनिर्भासरूपात् साक्ष्यात्मनोऽन्यतया प्रधानाख्यप्रकृतिरूपेणाहङ्कारस्य कारणम् , नात्मन्यध्यस्ततयाऽविद्यात्वेनेति साङ्ख्यचोद्यमनूद्यपरिहरति -

न चैवं मन्तव्यमिति ।

तत्र महदादिकार्यरूपेणावस्थानं धर्मपरिणामः तस्यैव धर्मस्य क्रमेणानागतवर्तमानातीतरूपापत्तिलक्षणपरिणामः, अवस्थापरिणामस्त्वतीतमतीतरतरमतीततमम् ,

अनागतमनागततरमनागततममिति ।

तत्रैवाद्यतनचिरन्तनाद्यवस्थापत्तिरिति द्रष्टव्यम् ।

आत्मनोऽन्यस्वतन्त्रप्रकृतिकार्यत्वे सति अहङ्कारादेरिदमिति पृथक्त्वेपृथक्त्वत्वेनेतिनावभासः स्यात् , अहमित्यात्मतयावभासो न स्यादित्याह -

तथा सतीति ।

अहङ्कृतिरित्यहंप्रत्ययविषयभूतात्मोच्यते । भोक्तृत्वादिः, अहङ्कारादिरित्यर्थः । तद्विशेषः स्वतन्त्रप्रकृतेर्विशेषः कार्यमित्यर्थः ।

बुद्धिसुखदुःखेच्छादिधर्म्यहङ्कारस्य चात्मनैक्यावभासाभ्युपगमे तस्यैवात्मत्वमस्तु, नात्मनः पृथग्भूतो नैयायिकाद्यभिमतमनोव्यतिरिक्तोऽहङ्कारो नामास्तीत्याशङ्क्याह -

स च परिणामविशेष इति ।

नन्वात्मन एव विज्ञानरूपेण क्रियारूपेण च परिणामशक्तिद्वयं किं न स्यादित्याशङ्क्य निरवयवसर्वनिरवयव इतिगतासङ्गस्य परिणामासम्भवात् मिथ्यैव परिणामतच्छक्तिरित्याह –

तेनान्तःकरणोपरागनिमित्तमिति ।

कुसुमगतमेव सत्यलौहित्यं स्फटिकादविविक्तं भातीत्यख्यातिवादी चोदयति -

कथं पुनरिति ।

प्रतिस्फालिता इति ।

स्फाटिकस्य तेजोद्रव्यत्वात् ततः प्रतिहता यदि जपाकुसुमं गच्छेयुरित्यर्थः ।

तदेव जपाकुसुममेव लोहितं गृह्णातीत्यागृह्णन्तीतिशङ्क्य, तर्हि सन्निवेशविशिष्टं पुष्पं लोहितमिति ग्राह्येयुरित्याह –

विशिष्टसन्निवेशमिति ।

दोषबलादिन्द्रियस्य कुसुमसंयोगाभावात् न सन्निवेशग्रहणमिति, नेत्याह -

न हि रूपमात्रनिष्ठ इति ।

रूपमात्रं स्फटिके प्रतिबिम्बितं स्फटिकात्मना भातीत्यन्यथाख्यातिवादी वदति, तन्नेत्याह -

नापि स्वाश्रयमिति ।

लौहित्यगुणाश्रयद्रव्यप्रभावद्द्रव्यस्य स्फटिके व्याप्त्यङ्गीकारात् तद्द्वारेणागतं रूपं स्फटिकात्मना भातीति चोदयति -

नन्वभिजातस्येवेति ।

कुलीनस्यासङ्करस्येत्यर्थः ।

स्फटिकसंसृष्टं लौहित्यं संसर्गस्य मिथ्यात्वात् तद्विशिष्टरूपेण मिथ्येत्याह -

तथापि स्वयमलोहित इति ।

लौहित्यस्य न स्फटिकसंसर्गावभास इत्यख्यातिवादिनो मतं ददाति -

अथ प्रभैवेति ।

शौक्ल्यमपि तर्हीति ।

संयुक्तसमवायस्य संयोगस्य वा विद्यमानत्वादिति भावः ।

प्रभयापसारितमिति ।

लौहित्याख्यविरोधिगुणया प्रभयेत्यर्थः ।

रूपिद्रव्यसंयोगादिति पं० पां०न रूपिसंयोगादिति ।

रूपिप्रभासंयोगानां न चाक्षुषत्वमित्यर्थः ।

'जपाकुसुमं प्रभावत् रक्तत्वात् पद्मरागादिवत्’ इत्याशङ्क्याह -

यथा पद्मरागादिप्रभेति ।

निराश्रयपीतिमाश्रयमण्यवच्छेदकदेशाद्देशान्तरं व्याप्य मां प्रति समागच्छतीति प्रतीयत इत्यर्थः ।

अहङ्कारोपराग इत्यत्र आत्मनि कर्तृत्वाद्यनर्थारोपहेतुरित्यध्याहारः । नाहङ्कारस्यानर्थहेतुत्वं ‘भिद्यते हृदयग्रन्थिमु० उ० २ - २ - ९’ रिति हृदयग्रन्थेरनर्थहेतुत्वस्य श्रुत्यवगतत्वादिति तत्राह -

ततः सम्भिन्न इति ।

आत्मा स्वात्मन्यारोपिताहङ्कारं तद्धर्मादिनावभासयेत् , उपरक्तत्वात् स्फटिकादिवत् इति तत्राह -

जडरूपत्वादिति ।

आत्मनो विज्ञानव्यापारशून्यत्वाज्जाड्यादिविशेष इति तत्राह –

व्यापारविरहिणोऽपीति ।

तद्बलात् प्रकाशत इति ।

चित्संसर्गबलादहङ्कारादिः प्रकाशत इत्यर्थः ।

तेन लक्षणत इति ।

ज्ञानक्रियाव्यवधानमन्तरेण चैतन्यकर्मत्वादेवाहङ्कारस्यार्थस्वभावतः इदंरूपता कथ्यते, न प्रतिभासत इत्यर्थः ।

ज्ञानक्रियाव्यवधानेन सिद्धः प्रतिभासत इदंरूपो विषय इत्याह -

व्यवहारतः पुनरिति ।

अत्र व्यापारपूर्वको यस्य परिच्छेदः स एव व्यवहारतः पुनरिदमात्मको विषय इति पूर्वमन्वयः ।

आत्मनो देहघटादिविषयज्ञानव्यापारो नास्तीत्याशङ्क्याह -

तद्व्यापारेण व्याप्रियमाणस्यैवेति ।

देवदत्तव्यापारेण यज्ञदत्तो व्याप्रियमाण इव यथा न भवति, तद्वत् अहङ्कारव्यापारेणात्मनो व्यापारवत्ता न युक्तेत्याशङ्क्याह -

तदात्मन इति ।

परिणाम्यहङ्कारैक्ये आत्मनोऽपि परिणामित्वं प्राप्तमिति ; नेत्याह –

मिथ्येति ।

व्यापारशक्तिमत्वाभावे व्यापाराश्रयत्वं न सम्भवतीत्यशङ्क्य शक्तिमदहङ्कारोपाधिकत्वेनात्मन्यपि शक्तिरध्यस्तेत्याह –

यदुपरागादिति ।

अहङ्कर्तृत्वमिति ।

व्यापारव्यारजनकमितिजनक शक्तिमत्वमित्यर्थः ।

अहङ्कारस्य शक्तिमत्वं यथा स्वत एव स्यात् तद्वदात्मनोऽपि शक्तिः स्वत एवास्त्वित्याशङ्क्य चित्स्वरूपस्य वास्तवशक्तिमत्वं न सम्भवतीत्याह –

अनिदमात्मन इति ।

अहङ्कारसाक्षिणोर्मध्ये अज्ञानव्यवधानात् प्रतिभासत इदं रूपं स्यादिति तत्राह -

अत एवाहमिति ।

अज्ञानमात्रव्यवधानातिरिक्तज्ञानक्रियाव्यवधानाभावादेवेत्यर्थः ।

अर्थत इदंरूपत्वेऽपि तथा प्रतिभासाभावे दृष्टान्तमाह –

दृष्टश्चेति ।

ननु तत्रेतितत्त्वविमर्शेऽपि मृण्मयव्यवहारो न जायते । इह तु विमर्शेऽपि युष्मदर्थता व्यवह्रियते, अतो नायं दृष्टान्त इत्यत आह –

व्युत्पन्नमतयस्त्विति ।

विमर्शेऽहङ्कारस्य युष्मदिति व्यवहारमपि सुलभं न मन्यन्त इत्यर्थः ।

अत एवेति ।

विमर्शेऽपि युष्मदिति व्यवहारस्य दुर्लभत्वादेव, गुरुतरयत्नवता लभ्यतअत्रापूर्णं दृश्यते ...... - मुक्तमित्यर्थः ।

यदि स्फटिकोदाहरणेन आत्मन्यनात्माअनात्मध्यासेतिध्याससिद्धिः तर्हि श्रुतिषु दर्पणजलाद्युदाहरणं किमर्थमिति तत्राह –

यत्पुनरिति ।

ब्रह्मणो वस्त्वन्तरभावे किं ब्रह्मणः कल्पितत्वमिति, नेत्याह –

किन्त्विति ।

विपर्ययस्वरूपविपर्यस्तरूपतेतितेति ।

संसारिरूपतेत्यर्थः ।

प्रत्यङ्मुखताभेदावभासाभ्यां प्रतिबिम्बस्य बिम्बाद्वस्त्वन्तरत्वमिति चोदयति -

कथं पुनस्तदेव तदिति ।

एकस्वलक्षणत्वावगमादिति ।

एकस्वरूपलक्षणत्वेन मदीयमिदं मुखमिति दर्पणगतमुखव्यक्तेः स्वग्रीवास्थमुखव्यक्त्यैक्यप्रत्यभिज्ञानादित्यर्थः ।

ययोरेकस्वलक्षणत्वं तयोरैक्यं दृष्टमिति व्याप्तिमाह -

यथा बहिःस्थितो देवदत्त इति ।

छायातद्वतोरेक स्वलक्षणत्वाभावान्नानैकान्तिकतेति भावः ।

अर्थादिति ।

वस्त्वन्तरत्वानुपपत्त्येत्यर्थः ।

दर्पणस्य मुखाकारेण परिणामे स्पर्शेन्द्रियेण निम्नोन्नततया गृह्येत, न तथा गृह्यते, इत्याशङ्क्याह -

गर्भित इति ।

विरुद्धपरिणामित्वादिति ।

मुद्रायामुन्नतं प्रतिमुद्रायां निम्नं भवति । मुद्रायां निम्नं प्रतिमुद्रायामुन्नतं भवति,

न तथा बिम्बप्रतिबिम्बयोरिति ।

प्रतिमुद्रया इतिप्रतिमुद्रायां विरुद्धपरिणामित्वमित्यर्थः ।

संश्लेषाभावादिति ।

ग्रीवास्थमुखेन दर्पणस्य संश्लेषाभावादित्यर्थः ।

तदपायेऽपीति ।

बिम्बासान्निध्याख्यनिमित्तापायेऽपीत्यर्थः ।

हस्तसंयोगाख्यनिमित्तापाये प्रसरणाख्यकार्याभावो दृष्टः पुनः संवेष्टनदर्शनादिति । नेत्याह -

न खलु संवेष्टित इति ।

तत्क्षणमेव संवेष्टत इति, अतः प्रसारणमपगच्छतीति भावः ।

संस्काराद्विरुद्धसंवेष्टनकार्योदयात् पूर्वप्रसारणकार्यविनाशः, न निमित्तापायादित्याह –

यतश्चिरकालसंवेष्टनेति ।

वेष्टनसंस्कारक्षयपर्यन्तमनुवृत्तप्रसारणनिमित्तापगमेऽपि विरोधिसंवेष्टनानुदये प्रसारणं नापगच्छति । अतो विरोधिकार्योदयादेव प्रसारणनाश इति निर्णय इत्याह -

तथा च यावत्संस्कारक्षयमिति ।

तर्हीहापि समतलत्वसंस्कारात् समतलत्वाख्यविरोधिकार्योदये प्रतिबिम्बापायः स्यात् इत्याशङ्क्य उत्पन्नमात्रेउत्पन्नमात्रत्व इति दर्पणे उत्पत्तेरूर्ध्वं सदा मुखसन्निधेः समतलत्वसंस्काराभावादेव समतलत्वपरिणामायोगात् तत्र प्रतिबिम्बापायो बिम्बापायादेव स्यात् , तन्न युक्तं परिणामपक्ष इत्याह -

एवं चिरकालेति ।

ग्रीष्मकाले विकासावच्छेदकाहरपेक्षया मुकुलावच्छेदकरात्रेरल्पत्वात् विकाससंस्कारस्य प्राचुर्यात् तदभिभवेनाल्पतर संस्कारात्अल्पतरसंस्कारात् इतिमुकुलसंस्कारात् मुकुलोत्पत्तियोगात् मुकुलोदयात् विकासनाशायोगात् निमित्तापायादेव विनाश इत्याशङ्क्य, सत्यम् , संस्कारान्मुकुलानुदयेऽपि नालद्वारेण पद्मदलानुप्रवेशिजलबिन्दुभिः पार्थिवाय इतिपार्थिवावयवसङ्करैः मुकुलोदयात् विकासनाशः न निमित्तापायादित्याह -

यः पुनरित्यादिना ।

निमित्तापाय एव विकासापायस्य मुकुलस्य च निमित्तमिति तत्राह -

तदुपरम इति ।

पार्थिवावयवस्य पार्थिवाव्यावयव इतिव्यापारोपरमे सति निमित्तापाये मुकुलतानुपलब्धेरित्यर्थः ।

तर्हि संस्कारातिरिक्तहेत्वन्तरेण समतलत्वोत्पत्त्या प्रतिबिम्बापगमः न बिम्बापायादिति नेत्याह -

नादर्शे पुनरिति ।

कारुकर्मादि नास्तीत्यर्थः ।

मदीयमुखमिति प्रत्यभिज्ञयैकत्वमवगतमिति नेत्याह –

शुक्तिरजतस्येति ।

मदीयं रजतमिति दर्शनादित्यर्थः ।

बाधदर्शनादिति ।

नेदं रजतमिति रजतस्वरूपबाधदर्शनात् नात्र रजतं किन्तु तदिदं रजतमिति सत्यं रजतेनेतिसत्यरजतेन एकत्वप्रत्यक्षिज्ञाऽभावाच्च मिथ्यात्वमित्यर्थः ।

नेह बाधो दृश्यत इति ।

नेदं मुखमिति स्वरूपेण न बाध्यते । किन्तु नात्र मुखं यदीयमेवेतिमदीयमेवेति प्रत्यभिज्ञायत इत्यर्थः ।

दर्पणापगमे मुखस्यापगमात् मुखं नास्तीति मुखस्य स्वरूपेण बाधो दृश्यत इत्याशङ्क्य तदसन्निधौ तन्नास्तीति ज्ञानेन तस्य बाध्यत्वे दर्पणस्यापि बाध्यत्वं स्यादित्याह –

पुनरिति ।

तत्त्वमसिवाक्यादितितत्त्वमसिद्धि इति ।

स्थाणुः पुरुष इति वाक्यात् पुरुषस्येव संसारिणो बाधो दृश्यत इत्यर्थः ।

सोऽयमिति वाक्यादिवैक्यमुपदिश्यत इत्याह –

मैवमिति ।

अन्यथा न तत्त्ववमसीति स्यात् इति, त्वमसीति न स्यादित्यन्वयः ।

उपरक्तमिति ।

राहुग्रस्तमित्यर्थः ।

न वारिस्थमिति ।

वारिस्थप्रतिबिम्बस्य बिम्बादित्यैक्ये सति हि वारिस्थमादित्यं नेक्षेतेति निषेधसम्भव इति भावः ।

ग्रीवास्थमुखस्य दर्पणस्थत्वाख्यदर्पणसम्बन्धो न गृह्यते । किन्तु तदेव मुखं दर्पणादविविक्तं प्रकाशत इति अख्यातिमतमनूद्य दूषयति -

यस्तु मन्यत इति ।

अनुभव एव निराकरोतीति ।

स्वात्मानं निरीक्ष्यमाणं पुरुषान्तरं दर्पणानुप्रविष्टमिव प्रतिबिम्बस्यानुभवः, तन्निराकरोतीत्यर्थः ।

उभयत्र पारमार्थिकत्वमाकाशस्य दृष्टमिति तद्व्यावर्तयति -

परिच्छिन्नमिति ।

परिच्छिन्नपरमाण्वोः देशद्वये सत्यत्वं विद्यत इति आशङ्क्य द्वयोः देशद्वये सत्यत्वमस्तु, एकस्य परिच्छिन्नस्य उभयत्र सत्यत्वं न सम्भवतीत्याह –

एकमिति ।

परिच्छिन्नस्यैकस्य पितृपुत्रसम्बन्धस्योभयत्र सत्यत्वं दृश्यत इत्याशङ्क्य एकत्र पितृत्वमन्यत्र पुत्रत्वमिति उभयात्मकत्वात्तस्य तथात्वमस्तु, एकस्वभावस्य मुखस्य न तथात्वमित्याह –

एकस्वभावमिति ।

एवंरूपस्य अवयविद्रव्याख्यावयवद्वये सत्यत्वं विद्यत इत्याशङ्क्य संश्लिष्टावयवद्वये सत्यत्वमस्तु, विच्छिन्नदेशद्वये सत्यत्वं न सम्भवतीत्याह -

विच्छिन्नदेशद्वय इति ।

पूर्वोक्तस्वभावस्य वंशस्य विच्छिन्नभित्तिद्वये सत्यत्वं दृश्यत इत्याशङ्क्य तत्रांशद्वयेनोभयत्रनोभयत्यत्वमितिसत्यत्वं सम्भवति, इह तु न सर्वात्मना उभयत्र सत्यत्वं सम्भवतीत्याह -

सर्वात्मना अवभासमानमिति ।

विच्छेदावभासमिति ।

बिम्बात् भिन्नत्वावभासं भिन्नदेशस्थत्वावभासं चेत्यर्थः ।

भेदस्य सत्यत्वाभावे किं भेदविरोधितादात्म्यं सत्यमित्युक्तमिति, नेत्याह –

किन्त्वेकत्वमिति ।

मायालक्षणकारणविशेषोक्त्या कथमेकस्य उभयत्र युगपत् स्थितिरिति ? तत्राह -

न हि मायायामिति ।

औपाधिकधर्माध्यासस्य तत्त्वज्ञानादततज्ञानादननिवृत्तेरितिनिवृत्तेः एकत्वज्ञानेन निवर्तत इति परिहर्तुं जीवो ब्रह्मात्मतां न जानाति, प्रतिबिम्बत्वाद्देवदत्तप्रतिबिम्बवदिति शङ्कां प्रथमं परिहरति -

उच्यत इति ।

शरीरमेव चेतनमिति लोकायतः, तत्राह -

सचेतनांशस्यैव वेति ।

प्रतिबिम्बहेतोरिति ।

दर्पणस्येत्यर्थः ।

जाड्येनाप्यास्कन्दितत्वादिति ।

शरीरस्याचेतनत्वपक्षे स्वायजाड्येनेतिस्वीयजाड्येन, चेतनत्वपक्षे दर्पणजाड्येनास्कन्दितत्वादित्यर्थः । अचेतनत्वादित्यत्र लोकायतपक्षे अचेतनसमत्वादिति योज्यम् ।

तथा चानुभव इति ।

प्रतिबिम्बस्यापि चेतनत्वे बिम्बचेष्टां विनापि कदाचित् बिम्बवच्चेष्टेत तदभावात् प्रतिबिम्बस्याचेतनत्वमनुभूयत इत्यर्थः ।

बिम्बदेवदत्तस्येव बिम्बभूतब्रह्मण एव भ्रमनिरासितत्त्वज्ञानाश्रयत्वं स्यादिति शङ्कायां जीवत्वाज्ञत्वभ्रान्तत्वाभावान्न ज्ञानाश्रयत्वमित्याह -

यस्य हि भ्रान्तिरिति ।

आत्मनीति विषयसप्तमी ; देवदत्ते बिम्बत्वभ्रान्तत्वयोः सतोः कस्मात् भ्रान्तत्वस्यैव सम्यग्ज्ञानाश्रयत्वे प्रयोजकत्वम् उच्यत इत्याशङ्क्य भ्रान्तरूप्यं प्रति देवदत्तस्य बिम्बत्वाभावात् तत्र भ्रान्तत्वमेव सम्यग्ज्ञानाश्रयत्वे प्रयोजकं दृष्टं, तद्वदिहापि स्यादिति मत्वाह -

परत्र वेति ।

वाशब्द इवार्थः । अत्रापि विषयसप्तमी ।

स्वस्य जीवैक्यं ब्रह्म न जानाति चेत् सर्वज्ञताहानिः, जानाति चेत् स्वात्मन्येव संसारं पश्येदिति, नेत्याह -

यस्तु जानीत इति ।

कर्तृत्वादेरुपाधिभूताहङ्कारादेराविद्यत्वात्कर्मानपेक्षया एकत्वज्ञानेनैव निराससिद्धिः । अन्यत्रोपाधेः सत्वादनिवृत्तिरिति व्यवहितचोद्यं परिहरति -

नापि ज्ञानमात्रादिति ।

प्रतिबिम्बस्येति ।

प्रतिबिम्बभावस्य औपाधिकधर्मस्येत्यर्थः ।

जीवः प्रतिबिम्बं न भवति । प्रतिबिम्बत्वे सम्प्रतिपन्नवदचेतनत्वप्रसङ्गात् इत्याशङ्क्य जीवस्य चित्त्वमभ्युपगम्य प्रतिबिम्बत्वाभावः साध्यते ? उत प्रतिबिम्बत्वमभ्युपगम्य चित्त्वाभावः साध्यते इति विकल्प्य प्रतिबिम्बत्वाभावश्चेत् साध्यते तदा ‘रूपं रूपं प्रतिरूपो बभूव’कठो०उ० २ - ५ - ९, १०. इत्यादिश्रुतिविरुद्धमनुमानमित्याह -

जीवः पुनरिति ।

तर्हि जीवोऽचेतनः प्रतिबिम्बत्वात् सम्प्रतिपन्नवदिति जडत्वं साध्यते इत्याशङ्क्य प्रत्यक्षविरुद्धम् इत्याह -

सर्वेषां न इति ।

उपाधिजाड्येनातिरस्कृतचैतन्यत्वेन प्रत्यक्ष इत्याह –

नान्तःकरणजाड्येनेति ।

चिन्मात्रत्वं ब्रह्मत्वं नाम तद्रूपत्वं प्रत्यक्षं चेत् श्रवणादिवैयर्थ्यमित्याशङ्क्याह -

स चाहमिति ।

आत्मातिरिक्तस्य कृत्स्नस्य कल्पितत्वमङ्गीकुर्वताहङ्काराद्युपाधेरविकल्पितत्वं वक्तव्यम् । तन्न सम्भवति, उपाध्यन्तराभावात् इत्याशङ्कायामुपाध्यनपेक्षया अध्यासोऽस्तीति दर्शयन्ति श्रुतय इत्याह -

ननु तत्र विभ्राम्यत इति ।

इहेति ।

अहङ्काराद्युपाध्यध्यास इत्यर्थः ।

रज्जुसर्पभ्रान्तावपि पूर्वमनुभूतसत्यसर्पोपाधिसर्वोपाधिरितिरस्तीति चोदयति -

ननु तत्रापीति ।

अहङ्कार भ्रमस्य दर्पणादिवत् स्वतन्त्रतया भ्रमकालीनोपाधिना भवितव्यमित्युच्यते, किं वा पूर्वमनुभूततया स्वसंस्कारद्वारेण भ्रमहेतूपाधिरपेक्षितव्य इत्युच्यत इति विकल्प्य स्वतन्त्रोपाधिश्चेत् सः सर्पभ्रमेऽपि नास्ति । इतरश्चेत् सोऽत्राप्यस्ति । पूर्वभ्रमसिद्धाहङ्कारसंस्कारात् अद्यतनाहङ्काराध्यासोत्पत्तेरित्याह –

बाढमित्यादिना ।

अहङ्कर्तृतेति ।

अहङ्कार इत्यर्थः ।

श्रुतिषु घटाकाशोदाहरणेन किं प्रयोजनमित्याशङ्क्य आत्मनोऽसङ्गत्वसिद्धिः प्रयोजनमित्याह -

तदर्थं घटाकाशोदाहरणमिति ।

आत्मनोऽसङ्गत्वाभावात् नोदाहरणापेक्षेत्याशङ्क्य असङ्गत्वप्रमाणमाह -

‘असङ्गो न ही’बृ०उ० ३ - ९ - २६, (४ - २ - ४, ४ - ४ - २२, ४ - ५ - १५)ति ।

स्फटिकोदाहरणेनासङ्गत्वं सिद्ध्यतीत्याशङ्क्य नेत्याह -

तत्र यद्यपीति ।

स्फटिकादेः सावयवत्वेन अरुणादिना सम्भेदयोग्यस्याप्यरूणादेःअरुजादेरिति अनिर्वचनीयतया असम्भेदावगमो यद्यपि सिद्ध इत्यन्वयः ।

तदसङ्गीवेति ।

द्रव्यगुणरूपत्वात् तेनारूणादिना सम्बन्धीव स्फटिको लक्षित इत्यर्थः ।

रज्जुसर्पोदाहरणेनासङ्गत्वं सिद्ध्यतीत्याशङ्क्य तत्र सर्पेण ऐक्यबुद्धित्वादेव संसर्गित्वेन प्रतीत्यभावात् संसर्गित्वेन प्रतीततया निरूप्यमाणे असङ्गित्वेनोदाहरणत्वं रज्जोर्नास्तीत्याह -

रज्ज्वां पुनरिति ।

असम्भिन्नत्वं वेति ।

असंसृष्टत्वमिवेत्यर्थः ।

रूप इति ।

घटपरिमिताकाशरूपत्वमित्यर्थः ।

कार्येति ।

जलादिधारणकार्यमित्यर्थः ।

समाख्येति ।

घटाकाशः करकाकाश इत्यादिशब्दविषयत्वमित्यर्थः ।

उदाहरणैरेवाविकारित्वैकत्वासङ्गत्वसिद्धे ; नागमोपयोग इति, नेत्याह -

एतच्च सर्वमिति ।

बुद्धिसामर्थ्यं चेति ।

तद्वदिदमपि सम्भवतीति दृष्टान्तेन समत्वग्रहणलक्षणसम्भावनाबुद्ध्युत्पत्तय इत्यर्थः ।

अस्मत्प्रत्ययविषयत्वादिति भाष्यगतविषयशब्दार्थमाह -

तदेवं यद्यपीति ।

अनिदमात्मकत्वादविषय इति ।

शुक्तिवदनिन्द्रियविषयत्वात् जन्यज्ञानाविषय इत्यर्थः ।

तथाप्यहङ्कारे व्यवहारयोग्यो भवतीति ।

यादृग्ज्ञानाधीनत्वेन परिच्छिन्नतया स्फुरति यः पदार्थः स तस्य ज्ञानस्य विषयत्वेन दृष्टः, तद्वदात्माप्यहङ्कारेऽभिव्यक्तत्वेन परिच्छिन्नतया स्फुरतीति तं प्रत्यात्माप्रत्यात्मविषय इति विषय इत्युच्यते । स्फुरणस्वभावत्वेऽपि परिच्छेदस्य अहङ्काराधीनत्वादित्यर्थः ।

प्रमेयस्य व्यवहारयोग्यत्वाव्यभिचारादिति ।

प्रसिद्धप्रमेयस्य परिच्छिन्नतया स्फुरितत्वाव्यभिचारादित्यर्थः ।

व्यवहारयोग्यत्वे अध्यास इति ।

आत्मनः परिच्छिन्नतया स्फुरतीति व्यवहारयोग्यत्वे सति तस्मिन्नहङ्काराध्यासः अध्यस्ताहङ्कारवशात् परिच्छिन्नतया स्फुरितत्वमित्यन्योन्याश्रयत्वमित्यर्थः ।

अनादित्वेनेति ।

अहङ्कारावच्छिन्नतया स्फुरिते संस्काराध्यासः संस्कारावच्छिन्नतया स्फुरितेऽहङ्काराध्यास इति अनादित्वेनेत्यर्थः ।

अविकारित्वात् सर्वगतत्वात् चिद्रूपत्वाच्चात्मनो युगपत् सर्वावभासकत्वं कस्याप्यनवभासकत्वं वा स्यात् , न क्रमेण विषयविशेषप्रमातृत्वमित्याशङ्क्य क्रमेण इन्द्रियबुद्धिवृत्तिव्याप्त्यपेक्षया क्रमेण विषयविशेषप्रमातृत्वमुपपादयति -

तत्रैवम्भूतस्येति ।

परमार्थतोऽपि कार्यपरिच्छिन्नचित्स्वभावस्येत्यर्थः ।

अहङ्कर्तुरिति ।

परिणाम्यहङ्कारैक्याध्यासमापन्नस्येत्यर्थः ।

इदमंशस्येति ।

परिणाम्यहङ्कारस्येत्यर्थः ।

ज्ञानसंशब्दित इति ।

ज्ञानमिति शब्दयते केवलं न तु मुख्यज्ञानमित्यर्थः ।

रजःप्रधानान्तःकरणपरिणामरागादीन् यावर्त्त्यम् ईषद्रजस्पृष्टसत्वप्रधानान्तःकरणपरिणाम इत्याह -

व्यापारविशेष इति ।

कर्मकारकाभिमुखं स्वाश्रय इति ।

कर्मकारकेणाहङ्कारस्य सम्बन्धं जनयतीत्यर्थः ।

विकारहेतुत्वादिति ।

फलहेतुत्वादित्यर्थः ।

क्रियात्वात् स्वाश्रयेऽतिशयजनकत्वमस्तु । तस्मादतिशयस्य न विषयव्यापितेत्याशङ्क्य सकर्मकक्रियाजन्यत्वात् गमनक्रियाजन्यप्राप्तिवत् विषयव्यापित्वमित्याह -

स च प्राप्नोतिव्याप्नोति इति क्रियेति ।

प्राप्तिफलहेतुगमनक्रियेत्यर्थः ।

स्यादन्तःकरणस्य विषयसम्बन्धः आत्मनस्तु विषयविशेषावभासः कथमिति तदाह -

तेन विषयविशेषसम्बद्धसम्बन्धमितिमिति ।

स्ववृत्तिव्याप्तविषयेण सम्बद्धान्तःकरणस्य च चैतन्यावच्छेदकत्वात् त्रिकोणताद्यवस्थाविशेषापन्नायःपिण्डानुगताग्नेरिव उपाध्यनुगतरूपेणाहङ्कारावच्छिन्नचैतन्यस्य विषयाकारता स्यात् । अतस्तदाकारत्वादेव तदवभास इति भावः ।

अहङ्कारावच्छिन्नचैतन्यस्यैवं विषयाकारताख्यविषयसम्बन्धोऽस्तु । कथं विषयस्थत्वेन व्यक्ततया तत्साधकत्वमिति, तत्राह –

कर्मकारकमपीति ।

कर्मकारकमपि अपरोक्षतामभिव्यनक्ति इत्यन्वयः ।

प्रधानक्रियासिद्धाविति ।

बुद्धिवृत्त्युत्पत्तावित्यर्थः ।

स्वव्यापारास्वव्यापारविष्टमितिविष्टमिति ।

इन्द्रियप्रभाव्याप्ततयाऽभिभूततमोगुणं बुद्धिप्रभाव्याप्ततयाऽभिभूतरजस्कं केवलसत्वरूपेण चैतन्याभिव्यञ्जकत्वयोग्यं भवतीत्यर्थः ।

विषये चैतन्याभिव्यक्तिसिध्यर्थं तदधिष्ठानतया विषये चैतन्यमस्तीत्याह ।

चैतन्यविवर्तत्वादिति ।

भवतु विषये चैतन्यमभिव्यक्तम् , तस्य चाहङ्कारावच्छिन्नचैतन्यमित्यहङ्कारावच्छिन्नचैतन्येन सिद्धत्वव्यपदेशो न स्यादित्याशङ्क्य विषयसाधकत्वेन विषये अभिव्यक्तचैतन्यस्याहङ्कारतद्वृत्त्यभिव्यक्तचैतन्यस्य चैकतया अभिव्यक्तिरस्ति । व्यञ्जकोपाधीनामन्योन्यविशिष्टतया उपाधित्वात् । अतो मयावगतमिति व्यपदेशोपपत्तिरित्याह –

प्रधानक्रियाहितेति ।

अवस्थाविशेषावच्छिन्नेति ।

अवस्थाविशेषमापन्नाहङ्कारावच्छिन्नेत्यर्थः ।

एकरूपामिति ।

एकामित्यर्थः ।

चैतन्यस्याहङ्कारतद्वृत्तिताद्विषयेषु अभिव्यक्तस्यैकत्वेऽपि वृत्तिकर्त्रहङ्कारावच्छिन्नोऽनुभवः प्रमाता, वृत्त्यवच्छिन्नचैतन्यं विषयानुभवः, वृत्तिविषयघटावच्छिन्नचैतन्यं फलमिति विभागमाह –

ततश्चात्मनेति ।

अनवस्थाविशेष इतिअवस्थाविशेष इति ।

प्रमाणक्रियाकर्तृरूप इत्यर्थः । उपाधिजनितो विशेषः । प्रमातेति वाक्यशेषः ।

विषयानुभवसंशब्दित इति ।

वृत्त्यवच्छिन्नो विषयानुभवसंशब्दित इत्यर्थः ।

बुद्धिवृत्तेरहङ्काराश्रयत्वं घटविषयत्वं चास्ति । एकतया व्यक्तचैतन्याख्यफलस्य बिम्बभूताखण्डचैतन्यरूपात्माश्रयत्वमवच्छेदकाहङ्कारविषयत्वं चास्ति । अतः क्रियाफलयोः एकाश्रयत्वैकविषयत्वनियमासिद्धिरित्याशङ्क्य फलाश्रयात्मचैतन्यस्य क्रियाश्रयाहङ्कारैक्याध्यासात् एकाश्रयत्वं फलाख्यचैतन्यस्य क्रियाविषयघटावच्छेदादेकविषयत्वं चास्तीत्याह -

इति क्रियैकविषयताफलस्येति ।

विषयेत्याश्रयस्याप्युपलक्षणम् ।

बुद्धिस्थमर्थं पुरुषश्चेतयत इति साङ्ख्यवचनविरोधात् आत्मा स्वचैतन्योपरक्तं चेतयतीचेतय इत्युक्तमितित्युक्तमयुक्तमिति - तत्राह

एवंचाहङ्कर्तेति ।

प्रथमं बुद्धिव्याप्तमर्थं तत्राभिव्यक्तचिद्रूप चिद्रूपात्मस्वचैतन्येतिआत्मा स्वचैतन्योपरक्तत्वात् पश्चाच्चेतयत इत्येतदभिप्रेत्य साङ्ख्यवचनमिति भावः ।

प्रदीपोत्पादकस्य पुंसः तेन प्रदीपेन सर्वो विषयः प्रकाशते, तद्वद्विषयस्य चैतन्येनैकस्य द्रष्टुः सर्वो विषयः प्रकाशेत इत्याशङ्क्य विषयान्तरे बुद्धिव्याप्त्यभावादेव तत्रोनभिरितितत्रानभिव्यक्तत्वात् अप्रकाशः बुद्धिव्याप्ततया अभिव्यञ्जकविषयविशेषस्यैव प्रकाश इत्याह -

तत्र च प्रमातुरिति ।

सर्वान् प्रतीति ।

सर्वविषयान् प्रतीत्यर्थः ।

येन सहेति ।

येन कर्मकारकेण सहेत्यर्थः ।

चैतन्यस्य विषये अभिव्यक्तत्वात् इतराहङ्कारावच्छिन्नचैतन्याभेदेनानभिव्यक्तत्वात् एकस्यैव प्रमातुः प्रकाशेतेत्याह –

कर्मकारकमपीति ।

येन सहेति ।

येन प्रमात्रा सहेत्यर्थः ।

अहमिति प्रतीयमानाहङ्कारावच्छिन्नचैतन्यैक्यात् विषयाभिन्नचैतन्यस्य अहमित्यवभासमानज्ञानस्य ज्ञेयेनाभेदं वदतो विज्ञानवादिनां मतमायातमिति चोदयति -

ननु नीलादिविषयोऽपि चेदिति ।

परिच्छिन्नक्षणिकसकर्मकबुद्धिज्ञानस्य तस्मात् भेदेनार्थक्रियासामर्थ्यसत्वशून्यक्षणिकविषयेण वास्तवतादात्म्यं माहायानिकैरङ्ग्यकारि । तद्विरुद्धत्वेन नित्यापरिच्छिन्नचैतन्यरूपसंवेदनस्य ततो भेदेनार्थक्रियासमर्थस्थायिप्रपञ्चेन ऐक्याभासोऽस्माभिरङ्गीक्रियते । अतः एवंविधचैतन्यस्यैवंविधप्रपञ्चेनैक्याभासोक्त्या न माहायानिकपक्षप्रसङ्ग इति मत्वा चैतन्यस्य व्यापिनित्यत्वं परस्परव्यावृत्तानित्यविषयेणाकाशघटयोरिव वास्तवैक्यतादात्म्याभावं चाह -

मैवम् , परस्परेत्यादिना ।

विच्छेदावभासेऽपीति ।

नीलापरोक्षं पीतापरोक्षमिति औपाधिकभेदावभासेपीत्यर्थः ।

न तत्स्वन तत्स्वभावेतिभावतेति ।

नीलादिस्वनीलादिस्वभावाम्भावो न भवतीत्यर्थः ।

अहमिति प्रत्यग्रूपेणावभासमानं ज्ञानं पराग्रूपं नीलाद् व्यावृत्ततया परोक्षमिति बौद्धैरभ्युपगमात् गन्तृगन्तव्ययोरिव विषयसंविद्भेदः प्रत्यक्ष इत्याह -

किञ्च तैरपीति ।

नीलात्मकसंविदिति नीलमुच्यते ।

प्रत्यगवभास इति

अहमिति संवेदनमुच्यते ।

अन्य एवेत्युक्तेऽहङ्कारात् अन्यचैतन्यवत् किमहन्तया नीलस्यावभासं सहत् इति नेत्याह -

पराग्व्यावृत्त इति ।

प्रत्यगवभासस्वरूपमात्रपर्यवपर्यवसित इतिसितम् इत्युक्ते किं तदिति धर्म्याकाङ्क्षायामाह -

विकल्प इति ।

ज्ञानमित्यर्थः ।

प्रत्यग्व्यावृत्त इत्युक्तेऽहङ्कारस्यैव नीलसंविच्छब्दितनीलस्यापि किमहमिति प्रतीतिः स्यात् इत्याशङ्क्य गन्तव्यस्येवेदन्तयावभास इत्याह -

इदन्तया ग्राह्यग्राह्यारूपेतिरूपेति ।

अतो बौद्धैरपि ज्ञानज्ञेययोः भेदस्य प्रत्यक्षत्वाङ्गीकारात् तयोरैक्योक्तावपि न मे बौद्धमतप्रसङ्ग इत्यभिप्रायः ।

वस्तुद्वयमिति ।

ज्ञानज्ञेययोः स्वरूपभेदेन भिन्नत्वमुच्यते ।

अत्यन्तभेदमाह –

इतरेतरव्यावृत्तमिति ।

एकजातीयत्वाभावमाह –

ग्राह्यग्राहकरूपमिति ।

संविदा नीलसिद्ध्यर्थं संविन्नीलयोरभेदो वक्तव्य इति विज्ञानवादी चोदयति -

नैतद्वयोरपीति ।

स्वरूपमात्रस्वरूपमात्रयोनिष्ठयोरितिनिष्ठयोरिति ।

अन्योन्यस्मिन् अननुप्रविष्टायः शलाकाकल्पयोरित्यर्थः ।

इदमहं जानामीति ज्ञातृज्ञानज्ञेयरूपेण भिन्नपदार्थानां संसर्गावभासात्संसर्गावभासाम् इति भेदोऽस्तीत्याह सिद्धान्ती -

कथं पुनरिदं जानामीति ।

ग्राह्यग्राहकतावग्राह्यग्राहकाभासत इतिभास इति ।

ज्ञानादन्योन्यं च कथं व्यावृत्तव्यावृत्त्या इतिरूपावभास इत्यर्थः ।

इदमित्याकारस्य अहमित्याकारस्य च न ज्ञानातिरिक्ततया ज्ञानसंसर्गवदवभासित्वम् । किन्तु तावप्यसंसृष्टौ क्रमभाविज्ञानरूपावित्याह विज्ञानवादी -

नायं तदवतदवभासी इतिभास इति ।

त्वत्पक्षे क्रमवर्त्तित्वात् स्वसंवेद्यत्वाच्च अन्योन्याविषयत्वात् इदमित्यादित्रयेषु कथं युगपत् सम्बन्धावभाससम्भव इत्याह सिद्धान्ती -

कथं पुनस्तेष्विति ।

इदमहं जानामीति ज्ञानज्ञातृज्ञेयरूपेण भिन्नपदार्थसम्बन्धावभासि न भवति, इदमिति, अहमिति, जानामीति च ज्ञानत्रयजन्यं विशिष्टमेकं ज्ञानमित्याह विज्ञानवादी -

तद्वासनेति ।

अहमित्यहङ्कल्पनायुक्तं यत् ज्ञानं भवति इदमिति विषयविकल्पनायुक्तं च यत् ज्ञानं भवति, ते एव विज्ञाने वासनेत्यर्थः ।

समनन्तरप्रत्ययेति ।

अहमिदमिति ज्ञानद्वयस्य वासनासहितं जानामीति क्रियाकल्पनायुक्तं यज्ज्ञानं तदुच्यत इत्यर्थः ।

सङ्कलनात्मकमिति ।

ज्ञानत्रयाकारैर्लब्धाकाराश्रयात्मकमित्यर्थः ।

न सम्बन्धावगम इति ।

ज्ञानस्य ज्ञानातिरिक्तेदमहमित्याकारयोः यश्च सम्बन्धावगमोऽयं न भवतीत्यर्थः ।

आह सिद्धान्ती -

किं पुनरेवमिति ।

अहमित्यादिज्ञानत्रये जाते तदनन्तरमहमिदं जानामीति विशिष्टज्ञानं जायत इति नानुभूयते, किन्तु प्रथमत एवाहमिदं जानामीति ज्ञानतद्व्यतिरिक्तग्राह्यग्राहकाणां संसर्गावभासदर्शनात् ज्ञानादतिरिक्तं नीलवस्तु अभ्युपेयमिति भावः ।

प्रथमं बुभुत्सां कृत्वा पश्चात् कारकसंवेदनं कृत्वा क्रियां सम्पाद्य क्रियाद्वारेण सम्बन्धार्थावभासित्वं क्षणिकज्ञानस्यानुपपन्नम् , तस्मात् क्षणिकज्ञानस्य नीलाभेदेनावभासित्वं वक्तव्यम् , अन्यथाविज्ञाने नीलस्य प्रतिभासानुपपत्तेरिति विज्ञानवादी आह -

क्षणविध्वंसिन इति ।

प्रत्यक्षेण क्षणिकत्वसिद्धिश्चेन्न तावत् प्रत्यक्षेणाहमिति संविदः क्षणिकत्वसिद्धिरित्याह –

यद्येवमिति ।

क्षणभेदोपाधिकभेदविषयो भेदप्रतिभासः, सैवेयं संविदिति प्रत्यभिज्ञानिरूपाधिकैक्यविषयेति निरूप्य भेदो न विद्यत इत्यभिधीयतामित्याह -

स किं विद्यत इति ।

न भेदोऽवभासत इति ।

भासमानोऽपि भेदो न स्पष्टोऽवभासत इत्यर्थः ।

संविदोऽपि चेत् स्वरूपं नावभासत इति ।

संविदः स्वातिस्वातिकतेतिरिक्त भेदासम्भवात् स्वरूपभूतोऽपि भेदो नावभासते चेत् संविदोऽप्यनवभासात् आन्ध्यं स्यादित्यर्थः ।

तद्रूपप्रतिभास इति ।

ऐक्यार्थकप्रत्यभिज्ञायां सत्यामित्यर्थः ।

निष्प्रमाणिका चेति ।

भिन्नयोरैक्यभ्रमः, सादृश्यकल्पकः । तदधीना च सादृश्यकल्पनेत्यर्थः ।

तद्रूपप्रतीतेः व्यामोहत्वादिति ।

ऐक्यसाधकप्रत्यभिज्ञायाः भ्रान्तित्वादित्यर्थः ।

ऐक्यभ्रमस्य सादृश्याख्यकारणाभावेऽसम्भवात् , स्वहेतुसादृश्यकल्पकत्वात् नाप्रमाणकत्वं सादृश्यकल्पनाया इत्याह –

निर्बीजभ्रान्त्ययोगादिति ।

सिद्धे व्यामोह इति ।

ऐक्यज्ञानस्य भ्रमत्वे सिद्धे सतीत्यर्थः ।

प्रमाणसद्भावाच्चेति ।

ऐक्यभ्रमस्य कल्पकसद्भावाच्चेत्यर्थः ।

व्यामोहसिद्धिरिति ।

ऐक्यज्ञानस्य भ्रमत्वसिद्धिरित्यर्थः । अत्यैक्येतिअत्रैक्यज्ञानस्य प्रामाण्यसिद्धावपि तुल्यमितरेतराश्रयवत्वमित्यर्थः ।

स्वारसिकं हि प्रामाण्यं प्रतीतेरिति ।

ऐक्यप्रतीतेः स्वत एव प्रामाण्यमनपेक्षम् , न सादृश्याभावापेक्षमित्यर्थः ।

ऐक्यज्ञानस्य भ्रमत्वसिध्यनसावितिभ्रमत्वसिद्ध्यधीनासौ सादृश्यसिद्धिः, न तु स्वत इत्याह -

न तु सादृश्यकल्पना स्वतः सिद्धा इति ।

गोसदृशो गवय इत्यत्र सादृश्यस्य गोगवययोः ऐक्यभ्रमकल्पकत्वाभावेऽपि एकदेशस्थत्वेनाभेदबुद्धिगृहीतयोः सादृश्यमैक्यभ्रमकल्पकं ज्वालामालायामिवेति भावः ।

तर्हि अनुमानात् क्षणिकत्वं साधयाम इत्यभिप्रेत्य घटादौ तावत् साधयति -

अथ अन्ते क्षयदर्शनादिति ।

विनाशक्षणात् पूर्वक्षणवर्ति घटसत्वमन्त इत्युच्यते । तस्य स्वानन्तरोत्तरक्षणे सत्वादेव विनाशदर्शनादित्यर्थः ।

आदौ क्षयानुमानमिति ।

अन्त्यक्षणानवच्छिन्नघटसत्वान्यादिरित्युच्यते । तान्यपि स्वसत्त्वाक्षणादुत्तरक्षणे विनाशव्याप्तानि सत्वादन्त्यक्षणावच्छिन्नसत्ववद्वदित्यनुमानमित्यर्थः ।

भिन्नत्वात् सादृश्यकल्पनेति ।

भिन्नेषु एक्यज्ञानात् सादृश्यकल्पनेत्यर्थः ।

घटसत्तावच्छेदकक्षणाः आदिरित्युच्यन्ते । अन्त इति विनाशाख्यासत्त्वावच्छेदकक्षणा उच्यन्ते । तेऽपि घटसत्तया व्याप्ताः कालत्वात् सत्त्वावच्छेदककालवत् इति प्रत्यनुमानमाह -

आदौ सत्तादर्शनादिति ।

क्षयानुभव इति ।

अभावानुभव इत्यर्थः ।

तद्रूपसत्वादनुभवविरोध इति ।

अन्त्यक्षणात् पूर्वक्षणावच्छिन्नघटसत्त्वानामनन्तरक्षयानुमानमपि प्रत्यभिज्ञाविरुद्धमित्यर्थः । न हि उभयोः कश्चिद्विशेष इत्यस्यायमर्थः - कालद्वयलक्षणोपलक्षणप्रतिपत्तिपूर्वकं तृतीयक्षणे प्रत्यभिज्ञया सदैक्याख्यप्रमेयप्रतिपत्तिः धर्मिप्रतियोगिग्रहणानन्तरं तृतीयक्षणे अभावप्रमितिः । अतः तृतीयक्षणे प्रमेयप्रतिपत्तिः उभयोस्तुल्येति ।

सर्वे क्षणिकाः अर्थक्रियाकारित्वात् , यदक्षणिकं न तदर्थक्रियाकारि यथा शशविषाणं इत्यनुमानान्तरं दर्शयितुं स्थायिनोऽर्थक्रियानुपपत्तिमाह -

अथ मन्येतेत्यादिना ।

कर्तृत्वाकर्तृत्वे विरुद्धे, तत्र कर्तृत्वे सति कस्मादस्थायित्वमित्याशङ्क्याह –

स्थायिनोऽर्थक्रियाऽयोगादिति ।

कथमयोग इति ।

स्थायिन एव निमित्तसम्बन्धात् अन्यथाभूतस्य क्रियापूर्वकं कार्यनिष्पादनसामर्थ्यसम्भवादिति भावः ।

क्रमेण वेति ।

अनेकानि कार्याणि सातत्येन कुर्यादित्यर्थः ।

यौगपद्येन वेति ।

एकं वा अनेकं वा स्वनिष्पाद्यं कार्यं सकृदेव कृत्वा उपरमेतेत्यर्थः ।

तस्य विशेषाभाव इति ।

कुर्वदकुर्वदवस्थयोः कारणस्य सामर्थ्यमस्ति चेदकुर्वदवस्थायामपिअवस्थायामिति नेति कुर्यात् सामर्थ्यं नास्ति चेत् कुर्वदवस्थायामपि न कुर्यात् । तदा सामर्थ्यं जायत इति चेत् तर्हि सामर्थ्योत्पादनसामर्थ्यं पूर्वमस्ति चेत् पूर्वमेव सामर्थ्यं जनयेत् । नास्ति चेत् पश्चादपि न सामर्थ्यं जनयेदित्यर्थः ।

तद्बुद्धिरिति ।

तत्त्वेन बुद्धिः प्रत्यभिज्ञाबुद्धिरित्यर्थः ।

सकृदेव कार्यं कृत्वा तूष्णीम्भूतस्य स्थायिनः सत्वं न विरुध्यते । सत्वस्यार्थक्रियाकारित्वलक्षणत्वाभावादित्याह सिद्धान्ती -

अथ केयमित्यादिना ।

जननमिति ।

कर्मतया जनकत्वमित्यर्थः ।

बाह्यार्थानां स्वविषयज्ञानजनजननत्वेतिकत्वसम्भवेऽपि विज्ञानानां न सम्भवतीत्याह -

प्राप्तं तर्हीति ।

न सन्तानान्तरेऽपीति ।

जीवान्तरसन्तानेऽपि स्वविषयप्रत्यक्षज्ञानं न जनयतीत्यर्थः ।

स्वविषयानुमानमपि न जनयति, अनुमानस्य अर्थजन्यत्वाभावादित्याह –

अनुमानेऽपीति ।

संस्कारकल्पितरूपेण स्वविषयं ज्ञानं सर्वज्ञसन्ततावपि न जनयति । सर्वज्ञज्ञानस्य विषयाभेदेन, संसारित्वप्रसङ्गादित्याह –

सार्वज्ञेऽपीति ।

साक्षादिति ।

कल्पितरूपेणेत्यर्थः ।

अतद्रूपत्वअतः रूपवत्व इति इति ।

संसारसंविदां संसारविधुरशुद्धवेषेण सर्वज्ञज्ञानजनकत्वात् जनकशुद्धाकारेणाभेदात् सर्वज्ञज्ञानस्य असंसाररूपत्व इत्यर्थः ।

तद्विषयत्वायोगादिति ।

शुद्धत्वेन समत्वादिति भावः ।

क्षणान्तरोत्पाद इति ।

स्वसन्ताने क्षणान्तरोत्पाद इत्यर्थः ।

चरमक्षणस्येति ।

सर्वङ्क्षणिकं स्वलक्षणं स्वयमेव स्वस्य लक्षणम् , स्वातिरिक्तेन सङ्गि न भवतीत्यर्थः ।

दुःखं शून्यमिति ।

चतुर्विधभावनाप्रकर्षयुतत्वात् पूर्वज्ञानादुत्पद्यमानं विशुद्धविज्ञानं सन्तानस्यावसानरूपं चरमक्षण इत्युच्यते । तस्य स्वसन्ताने क्षणान्तरानुत्पादकत्वात् असत्वमित्यर्थः ।

चरमक्षणमपि सार्वज्ञज्ञानं विषयतया जनयतीत्यर्थक्रियावत्वमिति, नेत्याह -

न च सार्वज्ञेति ।

चरमत्वानुपपत्तेचरमत्वानपपत्ते चिति इतिरिति ।

एकसन्तानोऽपि कार्ये कारणस्यान्वयानङ्गीकारात् तुल्यस्वभावयोः कार्यकारणभाव एव एकसन्तानतेति वक्तव्यम् । तथा सति चरमक्षणस्यापि सार्वज्ञेन ज्ञानेन एकसन्तानतया चरमत्वानुपपत्तेः । चरमक्षणोदयाख्यमुक्त्यभावप्रसङ्गादित्यर्थः ।

सर्वज्ञज्ञानं प्रति विषयतया जनकत्वेन तत्सन्तानैक्यमेव मुक्तिरिति तत्राह -

न च संवित् संविदो विषय इति ।

संविदात्मना भेदाभावादिति ।

चरमसंविदः सर्वज्ञसंविदा समानत्वात् संविदात्मना ऐक्यात् , संविदात्मना भेदाभावादित्यर्थः ।

अथ क्रियाकारणसत्वहेतुः कारणसत्वप्रतीतिहेतुर्वा इति विकल्प्य दूषयति -

किञ्चेति ।

स्वकारणइदं प्रतीकं न दृष्यतेनिष्पन्नत्वात् नार्थक्रियातो निष्पन्नत्वम् , प्रागेवरूपज्ञाज्ञानादिति निष्पन्नघटस्य स्वनिष्पाद्यार्थक्रियाख्यकार्येण न निष्पाद्यत्वमिति ।

स्वज्ञानार्थक्रियाया इति ।

स्वकार्यरूपज्ञानाख्यार्थक्रियायाः स्वयंसिद्धत्वात् नान्यतः सत्वप्रतीतिरर्थक्रियाया इत्यर्थः ।

ज्ञानाख्यार्थक्रियायाः स्वेन वेद्यत्वात् स्वस्य स्वयमेव बोधकरूपेणार्थक्रियेति नेत्याह -

न हि स्वरूपमेवेति ।

अतोऽर्थक्रियातः सत्वाभावात् युगपत् सर्वं कृत्वा तूष्णीम्भूतस्य स्थायिनः सत्वमविरुद्धमिति भावः ।

विशेषाभावादित्ययुक्तमिति ।

शक्तकारणात् कार्योत्पत्तिसमये सहकारिसम्पत्तिरूपविशेषभावात् विशेषाभावोऽसिद्ध इत्यर्थः ।

अथ कारणस्येति ।

शक्तस्येत्यर्थः ।

अकारणस्यापीति ।

अशक्तस्यापीत्यर्थः ।

अकारणं कारणोत्पत्तय इति ।

असमर्थं समर्थोत्पत्तय इत्यर्थः । असमर्थमपि कार्योदयार्थं कार्योदयानन्तरमितिपूर्ववर्तिसामग्रीरूपस्योत्पत्तय इति वा अर्थः ।

अथ तत् कारणस्येति ।

तदिति सहकार्यपेक्षत्वेनाभिमतवस्तूच्यत इति द्रष्टव्यम् ।

कारणस्य कारणम् अथाकारणमिति ।

सामर्थ्यं प्रति वा सामग्रीरूपं प्रति वा कारणम् अथाकारणमित्यर्थः ।

हेतोः सति कार्य इति ।

कार्यदर्शनत्वादित्यर्थः ।

सत्येव हेताविति ।

अन्वयव्यतिरेकाभ्यामित्यर्थः ।

समेतसहकारिण्येव दर्शनादिति ।

सहकारिसहितहेतौ सत्येव कार्यस्य दर्शनादित्यर्थः ।

तद्विज्ञेयमिति ।

कार्यं विज्ञेयमित्यर्थः ।

क्व तर्हि सहकार्युपयोग इत्यपेक्षायां तत्र मतान्तरमुपन्यस्य पूर्ववादिनं दूषयति -

यस्तु मन्यते सहकारिजनितविशेष इति ।

जलादिसहकारिजनितोच्छूनतादि विशेषयुक्तो हेतुरित्यर्थः ।

प्रधानहेतोरकिञ्चित्करत्वं स्यादित्याह -

तत्र केवला एवेति ।

ततश्चेति ।

विशेषादित्यर्थः ।

जनितविशेष इति ।

प्रथमविशेषातिरिक्तविशेषहीनः प्रथमविशेषमेव कथं कुर्यादित्यर्थः ।

विशेषस्य वा जनन इति ।

प्रथमविशेषातिरिक्तविशेषस्य जनन इत्यर्थः ।

न सर्वं कार्यं सहकारिजनितविशेषयुक्तहेतुजन्यम् , किञ्चित् तथाविधहेतुजन्यम् , किञ्चित्तु सहकारिजनितविशेषहीनहेतुजन्यमिति अव्यवस्थामनवस्थापरिहाराय आह -

अथ मतमिति ।

तावत्येवेति ।

उच्छूनतादिविशेषे सत्येवेत्यर्थः ।

सन्निहितसहकारीति ।

न तु सहकारिजनितविशेषयुक्तहेतुजन्यमिति भावः ।

यथा अक्षेपकारीति ।

विषयसंयोगे कृते पश्चात् स्वसंयुक्तकर्मकारकेण सहकारिणा जनितविशेषवत्वेन नोत्तरक्षणे ज्ञानजनकत्वमिन्द्रियस्येत्यर्थः ।

न हि तत्र हेतोरिति ।

प्रथमविशेषं प्रति हेतोः सहकारिजनितविशेषान्तराभावेऽपि सहसहर्हपेक्षेतिकार्यपेक्षा विद्यत इत्यर्थः ।

क्षणिकवादी मतान्तरं दूषयति -

नानुपकुर्वन्निति ।

अतिप्रसङ्गादिति ।

सर्वस्य सहकारित्वप्रसङ्गादित्यर्थः ।

क्व तर्हि सहकार्युपकार इत्यपेक्षायामाह -

स्वरूपे त्विति ।

हेतावित्यर्थः ।

कार्य इति ।

कार्यं हि सहकारिणा जायमानमुपक्रियत इत्यर्थः ।

आह सिद्धान्ती

नित्योऽपीति ।

तदेव प्रपञ्चयति ।

यथैव क्षणिको भाव इति ।

सामग्रीसाध्यत्वादिति ।

बहुकारकव्यापारसाध्यत्वादित्यर्थः ।

कार्यमेव सहकारिणमपेक्षते न कारणमिति शङ्कते -

अथ मतं क्षणिक इति ।

जन्यजनकस्य स्वयमित्यस्यायमर्थः कार्यजनकस्य सहकारिणः कार्यादन्यकारणेनापेक्ष्यमाणत्वानुपपत्तेरिति यदन्यसन्निधौ भवति तदित्यत्र तत्कार्यमपेक्षते, तत्सहकार्यपेक्षत इति वाक्यशेषः ।

अन्यसन्निधावेवेति ।

सहकारिसन्निधावेवेत्यर्थः ।

नित्यं कारणमिति पक्षेऽपि कार्यमेव सहकारिणमपेक्ष्य क्रमेण भविष्यतीति, नेत्याह -

नित्यस्य तु जनकस्येति ।

सहकारिणां कारणस्य च सर्वदा भावात् तेषां सम्बन्धस्य च तेभ्य एव सदा भावादिति भावः ।

क्षणिककारणस्यापि भावावच्छेदकक्षणात् इतरकाले सहकार्यपेक्षया कार्यजनकत्वे विशेषाभावात् सर्वदा कार्यजनिः स्यादिति नेत्याह -

क्षणिकस्तु यो जनक इति ।

यः क्षणिको जनकः स तु भावः तस्य सदातनत्वाभावान्न सदा कार्यजन्मेत्यर्थः ।

इदमयुक्तं वर्तत इति ।

सहकारिलाभे धूमजनकत्वम् अलाभे चाजनकत्वमित्यङ्गारावस्थाग्निक्षणे दृष्टं यत् तन्नित्ये नास्तीति नित्यवत्कार्यजन्मैवेति इदमयुक्तमित्यर्थः ।

सहकारिसन्निधावेव कार्यजन्मेति एतावन्न तु कार्यस्य तस्मिन्नपेक्षेत्याह –

किमत्रायुक्तमिति ।

सति नियम इति ।

सहकारिणा कार्यस्यान्वयव्यतिरेकनियमे सति सहकारिनिरपेक्षत्वमित्यर्थः ।

कार्यस्योपादानकारणेनान्वयव्यतिरेकनियमे सति उपादानकारणविषयापेक्षा दृष्टेति व्याप्तिमाह -

तथा हि यः कश्चिदिति ।

कस्यचिदिति ।

उपादानकारणस्येत्यर्थः ।

क्वचिदिति ।

कार्यम् इत्यर्थः ।

नियम इति ।

अन्वयव्यतिरेकनियम इत्यर्थः ।

अपेक्षेति ।

उपकारकसम्बन्ध इत्यर्थः ।

नाग्निमात्रस्य धूमकारणत्वं येनाङ्गारावस्थाने कारणत्वेऽपि सहकार्यलाभेऽनुत्पादकत्वमुच्येत इति तत्राह -

एवं हीति ।

सामान्योपहिताग्निव्यक्त्याकारे सामर्थ्यं न तु कार्यजनकत्वेन दृष्टाग्निव्यक्तेरेवेत्यभ्युपगम इत्यर्थः ।

सामान्योपाधौ सामर्थ्याङ्गीकारे हि कार्याय कारणोपादानसम्भव इत्याह –

कार्यार्थिभिश्चेति ।

तत्रेति ।

सामान्योपाधौ सामर्थ्ये सिद्धे सतीत्यर्थः ।

न सहकारिणमपेक्षत इति ।

स्वयमेव समर्थत्वादिति भावः ।

नापि तत्कार्यमिति ।

उपादानकारणेन शक्तेन प्रसह्य जननादिति भावः ।

तदेव साधयति -

तथाहि हेतुपरम्पराप्रतिबन्धादिति ।

पूर्वपूर्वक्षणादुत्तरोत्तरक्षणस्योत्पत्त्यङ्गीकारात् त्वयेत्यर्थः ।

स्वरूप इति ।

स्वरूपेऽतिशयजनकत्वेत्यर्थः ।

एकस्यापीति ।

प्रधानकारणस्यापीत्यर्थः ।

फलपतनकालीनकाकसम्बन्धस्येव कार्यनिष्पत्तिसमये सहकारिसन्निधावपि न सहकारिण्यपेक्षा इति बौद्धः चोदयति -

काकतालीयमुच्यत इति ।

तत्र काकसम्बन्धाभावे पतनाभावाख्यव्यतिरेकाभावात् , इह तु सहकारिकाष्ठाभावे धूमाख्यकार्याभावरूपव्यतिरेकादपेक्षया भवितव्यम् । अतः असम्बद्धमेतच्चोद्यमिति परिहारत्वेन च काकतालीयमुच्यत इति ग्रन्थो योज्यमितियोज्यः ।

अन्वयव्यतिरेकनियमेऽपि सहकारिणोऽनपेक्षा चेत्कारणेऽप्यनपेक्षा स्यादित्याह -

तथा चेति ।

सामग्रीसाध्यत्वं कुतोऽवगम्यअवगम्यत्वमितिमित्याशङ्क्य तदन्वयव्यतिरेकनियमादित्याह -

तत्र नियमादिति ।

न विशेषं पश्याम इति ।

अतो नार्थक्रियाकारित्वात् क्षणिकत्वमिति भावः ।

स्थायिसर्वगतसाक्षिचैतन्याख्याहंसंवेदनस्य नीलाभेदेऽपि तस्याभासत्वात् स्थाय्यर्थक्रियाकारिनीलस्य चैतन्याद्भेदेनाङ्गीकारात् न माहायानिकपक्षप्रसङ्ग इत्युपसंहरति -

तदेवमहङ्कर्तुरिति ।

आत्मन इत्यर्थः ।

ग्राहकस्येत्युक्ते प्राप्तं व्यावर्तयति -

अहं कर्तुरिति ।

स्थूलसूक्ष्मशरीरद्वयं क्षणिकज्ञानं च व्यावर्तयति -

स्थायिनस्थायिन इत्यात्म इतिआत्मन इति ।

चैतन्यस्येत्यर्थः ।

एकरूपानुभवादितिएकरूपोऽनुभवादिति ।

अनुभवात्मैकरूपानुभवादित्यर्थः ।

विषयस्य चैतन्यव्यञ्जकत्वेनापरोक्षत्वं भवतीत्युक्तम् । तन्न सर्वत्र दृश्यत इति चोदयति -

ननु नानुमेयादिष्विति ।

व्यञ्जकत्वेनापरोक्षत्वमित्यर्थः ।

अर्थस्य कारकत्वाभावे कथमनुमानादिज्ञानस्यार्थाकारत्वमिति तत्राह –

लिङ्गादीनामेवेति ।

कुतश्चित्सम्बन्धविशेषादित्यविनाभावनिर्वाह्यनिर्वाहकत्वादिसम्बन्धविशेषादित्यर्थः ।

ज्ञानस्याकारप्रदत्वेन प्रमेयत्वे जनकत्वं व्यञ्जकत्वं च स्यादिति नेत्याह -

प्रमेयस्य चेति ।

अर्थं प्रतिपाद्य इदानीमस्मत्प्रत्ययविषयत्वादिति भाष्यं योजयति -

तदेवमिति ।

व्यञ्जकदर्पणस्य बिम्बादन्यदेशस्थत्ववच्चैतन्यव्यञ्जकान्तःकरणस्य चैतन्यादन्यदेशत्वं भवेदित्याशङ्क्य ध्वनिवद्व्यङ्ग्यसंश्लिष्टतया उपाधित्वात् न भिन्नदेशत्वमित्याह -

अनिदं चित्संवलितत्वेनेति ।

शारीरः क्षेत्रज्ञ इत्याद्यनेकोपाधियुक्तमात्मानं वर्णयति श्रुतिः । तत्र कथमहङ्कारस्यैवोपाधित्वमित्याशङ्क्याहङ्कारात्मतया तत्संस्कारात्मतया वा अवस्थिता अविद्यैवात्मोपाधिः, तदुपहितस्यैव जाग्रदाजाग्रतादिषु इतिदिषु बाह्यबहुविधोपाधियोगनिमित्तोऽयं व्यपदेशभेद इत्याह -

स पुनरेवंभूत इति ।

गतागतमाचरन्निति ।

अविद्योपाधिनाप्रतिबद्धप्रकश एव बाह्यबहुविधोपाध्युपरक्तः सन्नित्यर्थः ।

अद्वितीयरूपस्याच्छन्नत्वात् जीव इत्याह -

जीव इति ।

तेजोरूपान्तःकरणेन ऐक्याध्यासवन्त्वात् विज्ञानघन इत्याह -

विज्ञानघन इति ।

विज्ञानस्य आत्मा विज्ञानात्मेत्याह –

विज्ञानात्मेति ।

सुषुप्तेऽज्ञानैक्येन अध्यस्तं स्वरूपमाह -

प्राप्रज्ञ इतिज्ञ इति ।

शरीरेण तादात्म्याध्यासवद्रूपमाह -

शारीर आत्मेति ।

सुषुप्त्यवस्थया ऐक्येनाध्यस्तं रूपमाह -

सम्प्रसाद इति ।

पूर्यां शेत इति पुरुष इत्याह -

पुरुष इति ।

सर्वान्तर इत्याह –

प्रत्यगात्मेति ।

प्राणात्मरूपमाह -

कर्ता भोक्तेति ।

पञ्चकोशेषुपञ्चकोशे इति प्रतिबिम्बितचैतन्यप्रतिबिम्बतया कोशज्ञ इत्याह -

क्षेत्रज्ञ इति ।

किञ्च न केवलमिति ।

परिच्छिन्नतया स्फुरितत्वम् अधिष्ठानत्वाअधिष्ठानत्वापेयेतियापेक्षितमित्यङ्गीकृत्य परिच्छिन्नतया स्फुरितत्वं सम्पादितम् । इदानीं परिच्छिन्नतया स्फुरितत्वमनपेक्षितमपरोक्षत्वमेवाधिष्ठानअधिष्ठनत्वयालमितित्वायालमित्याह भाष्यकार इत्यर्थः ।

तत्साधनार्थमाहेति ।

अपरोक्षत्वसाधनार्थमाहेत्यर्थः ।

नित्यानुमेय आत्मा कथमपरोक्षतया सिद्ध इति नेत्याह -

न ह्यात्मन्यप्रसिद्ध इति ।

विषयानुभवकाले प्रमितिविशिष्टविषयसम्बन्धितया विषयप्रमित्योरिव स्वात्मनः प्रसिद्ध्यभावे आत्मान्तरसिद्धेनेव मयेदमिति सम्बन्धावभासो न स्यादित्यर्थः ।

विषयानुभवाश्रयतयानात्मनो परोक्षपरोक्षप्रसिद्धिरितित्वसिद्धिरित्याह -

न च संवेद्यज्ञानेनैवेति ।

ज्ञानान्तरेणेति ।

आत्मविषयज्ञानान्तरेणेत्यर्थः ।

भिन्नकालत्व इति ।

विषयानुभवकालात् भिन्नकालत्व इत्यर्थः ।

ज्ञानद्वयोत्पाद इति ।

निरवयवस्यैकविषये भिन्नविषये वा युगपद् ज्ञानद्वयोत्पाद इति भावः ।

एकस्य युगपत् कार्त्स्न्येन परिणामद्वयं स्यादित्याशङ्क्य तदपि न युक्तमित्याह -

आह मा भूदिति ।

अविरुद्धमिति ।

गमनद्वयस्यैककरणसाध्यत्वाविरोधोऽस्ति, गतिगायत्योस्तु भिन्नेन्द्रियसाध्यत्वात् अविरोध इति भावः ।

परिणामेऽप्यविरुद्धत्वं यौगपद्ये प्रयोजकम् , विरुद्धत्वमयौगपद्ये प्रयोजकमित्याह -

परिणामात्मकमपि न भवतीति ।

यौवनस्थाविरहेतुरित्यत्रपरिणाम ? ...... इत्यध्याहारः ।

परिशेषात् स्वयम्प्रकाशत्वमेवेत्याह -

स्वयं प्रसिद्ध इति ।

अतो बाध्यत्वमारोपितत्वं च नास्तीत्याह -

स्वयमहेयोऽनुपादेय इति ।

अतः सर्वबाधावधित्वं सर्वारोपस्थानत्वं च स्यादित्याह -

सर्वस्य हानोपादानावधिरिति ।

स्वमहिम्नैवेति ।

न त्वहङ्कारेण परिच्छिन्नतया स्फुरितत्वादात्मनोऽधिष्ठानत्वमिति भावः ।

सम्प्रयोगितयेति ।

आरोप्येण समानेन्द्रियग्राह्यतयेत्यर्थः ।

अनुमेयत्वमस्तीत्यभिप्रेत्याह -

परोक्ष इत्यर्थ इति ।

अथवेति ।

साक्षिवेद्यतया मनोमात्रगम्यतया वा अपरोक्ष इत्यर्थः ।

इन्द्रनीलम्

इन्द्रनीलमिव नीलमित्यर्थः ।

भाष्यगतादिशब्दार्थमाह –

अन्यच्चेति ।

तथा दर्शयिष्याम इति ।

रूपे प्रवृत्तनयनबुद्धिवृत्त्या रूपेऽभिव्यक्तचैतन्याच्च साक्षिणा आकाशापरोक्ष्यं स्यादिति वक्ष्याम इत्यर्थः ।

प्रतिजानतेति ।

अनर्थहेतुनिवर्तकब्रह्मज्ञानाय विचारः कर्तव्य इति प्रतिजानतेत्यर्थः ।

अविद्येति मन्यन्त इति ।

अविद्यान्वयव्यतिरेकाभ्यामविद्याकार्यतया अविद्येति मन्यन्त इत्यर्थः ।

न केवलमविद्याकार्यत्वात् अविद्यात्वं विद्यानिवर्त्यत्वाच्च अविद्यात्वमध्यासस्येत्याह -

तद्विवेकेन चेति ।

एतद्भाष्यं योजयति -

अध्यस्तातद्रूपेति ।

ध्यस्तत्वादेवातद्रूप इत्यर्थः ।

आहुरित्यस्यार्थमाह -

प्रसिद्धमेव लोक इति ।

केषां प्रसिद्धप्रसिद्ध इतिमित्यत आह -

ब्रह्मविदो वदन्तीति ।

विद्यानिवर्त्यत्वादध्यस्ताहङ्कारादेरविद्यात्वमाहुरिति भावः ।

अहङ्कारादीनामविद्यान्वयव्यतिरेकात् विद्यानिवर्त्यत्वाच्च अविद्यात्वं चेत् सूत्रकारेणाविद्यानिवर्तक ब्रह्मज्ञानाय विचारः कर्तव्य इत्येवमेव वक्तव्यम् । न त्वनर्थं हेत्वहङ्काराविद्याध्यासनिवर्तकज्ञानायेत्याशङ्कते -

यद्येवमिति ।

सुषुप्ते केवलाविद्यया अनर्थकरत्वाभावात् । पुरुषाकाङ्क्षायाः तन्निवृत्तिविषयत्वाभावाद्देहाद्यध्यासस्यानर्थकरत्वादेव तन्निवृत्तिविषयत्वादनर्थहेत्वध्यासनिवर्तकज्ञानायेत्युक्त्वा तस्य ज्ञाननिवर्त्यत्वसिद्धयेऽविद्यात्वं पश्चादुपपादनीयमित्याह –

नैतत्सारमित्यादिना ।

अविद्येत्येवोच्यमाने अविद्यानिवर्तकज्ञानायेति सूत्रकारेणोक्त इत्यर्थः ।

प्रकृतोपयोगितयेति ।

प्रवर्तकसूत्रत्वात् प्रवर्तकत्वोपयोगितयानर्थहेत्वध्यासनिवर्तकज्ञानायेत्युज्ञानेपेत्युपक्षप्येत्यर्थःपक्षिप्येत्यर्थः ।

तदेतदाहेति ।

अध्यासस्याविद्यात्वे तस्य तज्जन्यानर्थस्य चासत्यतया अधिष्ठानस्पर्शाभावात् ज्ञानेन निवृत्तिः फलतया आगच्छति तत्फलमाहेत्यर्थः । अत्राधिष्ठानेन सम्बन्धाभाव एवोच्यते ।

असत्यत्वेन ज्ञाननिवर्त्यत्वाख्याविद्यात्वफलं नोच्यत इत्याशङ्क्य सम्बन्धाभावोक्त्या तदप्युक्तमित्याह -

अवास्तवमनर्थं दर्शयतीति ।

प्रतिज्ञा हीयेतेति ।

ज्ञाननिवर्त्यत्वं यत् सूत्रितं तत् हीयेतेत्यर्थः ।

वृत्तसङ्कीर्तनपूर्वकमुत्तरभाष्यस्य अध्याससद्भावसाधकप्रमाणकथने तात्पर्यमाह -

एवं तावदित्यादिना ।

सिद्धवदुपन्यस्तमिति ।

शास्त्रं सम्भावितविषयप्रयोजनम् , अध्यासात्मक बन्धप्रत्यनीकत्वात् जाग्रद्बोधवदिति । विषयादिसाधनाय सिद्धवद्धेतुत्वेनोपन्यस्तमध्यासमित्यर्थः ।

इतरेतरविषयमिति ।

इतरेतराधिष्ठानअधिष्ठावन्तमितिवन्तमित्यर्थः ।

तत्र सद्भावनिश्चयमिति ।

आत्मनि देहाद्यध्याससद्भावसाधकप्रमाणमित्यर्थः ।

अस्मिन् भाष्ये प्रमातृत्वादिव्यवहारहेतुत्वेनात्मनो देहेन्द्रियादिषु अहंममाभिमानाख्याध्यासोऽस्तीति प्रत्यक्षमिति प्रत्यक्षोपन्यासः कृतः । विधिप्रतिषेधपरत्वात् । सकलशास्त्रस्य मोक्षपरमोक्षपरशास्त्रमितिशास्त्रत्वं नास्तीति तत्राह -

मोक्षपरत्वं चेति ।

`सत्यं ज्ञानमनन्तं ब्रह्मे'तै०उ० २ - १त्यादिप्रतिपादकवाक्ये विधायकप्रतिषेधकपदयोरभावात् अनुष्ठेयत्याज्यार्थाभावात् स्वरूपमात्रनिष्ठत्वमस्ति, अतः तादृशवाक्यान्यभिप्रेत्य मोक्षपराणीति मोक्षपरत्वं पृथक्क्रियत इत्यर्थः ।

कथं पुनरित्यादिभाष्यस्य अध्यासोपादानं प्रमातृत्वादिव्यवहारजातमित्यत्र प्रमाणान्तरप्रश्नविषयत्वं दर्शयति -

बाढमिबाढमित्यादि इतित्यादिना ।

अविद्येति ।

अध्यास इत्यर्थः ।

निदर्शनीय इति ।

प्रमाणान्तरेण निदर्शनीय इत्यर्थः ।

कथं पुनरित्यादेराक्षेपरूपार्थं दर्शयति -

प्रमातारमाश्रयन्ति प्रमाणानीति ।

प्रमातृत्वशक्तिमन्तमाश्रयितुं योग्यानीत्यर्थः ।

अविद्याध्यासपरिनिष्पन्नाहङ्कारात्मसम्पिण्डितोपादानत्वे प्रमाणानां न प्रामाण्यमेव सिद्ध्यतीत्यस्मिन्नर्थे भाष्यं योजयति -

अथवा कथमिति ।

अविद्यावदुपादानत्वे का प्रामाण्यानुपपत्तिरिति तदाह -

अविद्यावद्विषयत्व इति ।

अत्र प्रत्यक्षादिशब्देन शास्त्रशब्देन च ज्ञानान्युच्यन्ते ।

उच्यते, देहेन्द्रियादिषु इत्यादिभाष्यमर्थापत्ति व्यतिरेकानुमानप्रदर्शनायप्रदर्शनतयोः इति तयोः सामग्रीभूतव्यतिरेकव्याप्तिं दर्शयतीत्याह -

न हि देहेति ।

देहेन्द्रियादिषु एकैकस्मिन् अहंममाभिमानहीनस्य पुंसः प्रमातृत्वाभावे सदा प्रमातृत्वहीनत्वादेव न कदाचिदपि प्रमातृत्वमिति नेत्याह -

यतो देह इति ।

देहेऽहमभिमानः इन्द्रियेषु ममाभिमान इति । यतोऽतोऽभिमानभावे व्यवहारः सम्भवतीत्यर्थः ।

इन्द्रियपदेन प्रत्यक्षकरणेषु ममाभिमान उक्ते किमादिशब्देन अनुमानादिकरणेष्वपि ममाभिमान उच्यत इत्याशङ्क्य प्रत्यक्षकरणगोलकेष्वित्याह –

आदिशब्देनेति ।

उपचयाभिधायिदिहधातोः देहशब्दो निष्पन्नः, अतो देहशब्दार्थसङ्घाते न कदाजिदप्यहमभिमान इत्याशङ्क्याह -

देहशब्देनावयव्यभिमतशब्देनावाप्यभिमत इति इति ।

अङ्गुल्यादीनामेकाङ्गएकाङ्गच्छिन्ने इतिच्छिन्ने पूर्णावयविनाशात् न भवेत् तस्मिन्नहमभिमान इत्याशङ्क्य सशिरसशिरस्कृतेतिस्कता प्रायशस्त्वगिन्द्रियाद्याधारत्वे, प्रयोजकनिरपेक्षतया त्वगिन्द्रियाधारत्वं शरीरत्वे प्रयोजकम् , अतोऽवयवे यस्मिन् कस्मिन् छिन्नेऽपि सशिरस्केसशिरस्कमिति देहेऽहमभिमानः सम्भवतीत्याह - सशिरस्क इति । सशिरस्कदेहोऽहमिति प्रतीतिर्नास्तीत्याशङ्क्याह –

मनुष्यापञ्चपाद्यां तु मनुष्यत्वादीति अस्तिदीति ।

देहेन्द्रियादिष्वित्यत्र केवले देहे अहमभिमानो भाष्यकारैरुक्तः । युष्माभिर्जातिसम्भिन्नदेहेऽहमभिमानः कस्मादुक्त इत्याशङ्क्य तैरप्यहमभिमानयोग्यजातिविशिष्टदेहेऽहमभिमान उक्त इत्याह -

न शरीरमात्रमिति ।

केवलदेहेऽहमभिमानाभावेन जातिविशिष्टोजातिविशिष्टप्यभिमान इतिऽभिमान इत्याशङ्क्य जातिविशिष्टदेहैक्यादेहैक्यान्वाध्यस्तेतिध्यस्तचित्स्वभावमात्मानमनुभूय पश्चात् प्रवर्तत इति स्वसाक्षिकमित्याह -

सर्वो हीति ।

एकाधिकरणचैतन्य इति ।

जातिविशेषेण तादात्म्यमापन्नचैतन्य इत्यर्थः । प्रमातृत्वादिव्यवहारकर्ता देहेन्द्रियादिषु अहंममाभिमानरूपाध्यासवान् , अध्यासाभावे व्यवहाराभावात् । यथेति न दृश्यतेयथा सुषुप्त इति व्यतिरेकानुमानमत्राभिप्रेतं द्रष्टव्यम् । प्रमातृत्वादिव्यवहार आत्मनो देहेन्द्रियादिष्वहंममाभिमानरूपाध्यासमन्तरेणानुपपन्नोऽध्यासं कल्पयति, अध्यासाभावे व्यवहाराभावात् । यथेति न दृश्यतेयथा सुषुप्त इत्यर्थापत्तिर्वात्रद्रष्टव्या ।

नन्वात्मनो देहादिभिः सम्बन्धमात्रं प्रमातृत्वादिव्यवहारेऽपेक्षते न तादात्म्याध्यासमित्याशङ्क्य सम्बन्धान्तराणां प्रमातृत्वादिव्यवहारहेतुत्वं दूषयति -

न स्वत्वेनेत्यादिना ।

सुषुप्तेऽपि स्वस्वाभिभावसम्बन्धस्य भावादित्यभ्युच्चयः । सुषुप्ते व्यवहारप्रसङ्गपरिहाराय इच्छामात्रेण विनियोज्यविनियोजकत्वाख्यसम्बन्धान्तरं कश्चिदाह –

आत्मेच्छानुविधायित्वमिति ।

यदि देहादेरात्मना सम्बन्ध आत्मेच्छानुविधायित्वं तर्हि आत्मनोऽपि देहादीच्छानुविधायित्वमिति प्राप्तमित्याशङ्क्याह –

तस्यापीति ।

तस्याप्यात्मनोऽपि तस्य स्वदेहं प्रति यथेष्टविनियोजकत्वं तेन देहादिना सम्बन्ध इत्यर्थः ।

तत इति ।

तस्मात् सम्बन्धादित्यर्थः ।

एतत्सम्बन्धमूलो व्यवहार इत्यत्र प्रमाणमाह -

तथा चोत्तिष्ठामीति ।

भृत्यादयोऽपि स्वामीच्छानुविधायिनः, अतो भृत्यादिशरीरेणापि व्यवहारः स्यादिति तत्राह -

न च भृत्यादिषु तदस्तीति ।

अव्यवधानेनेच्छानुविधायित्वं सम्बन्धः । भृत्यदेहस्य तु स्वामीच्छापूर्वकप्रेरणानिमित्तभृत्येच्छानुविधायित्वमेवेति नाव्यवधानेनेच्छानुविधायित्वमित्यर्थः ।

न मिथ्या, मुख्याभिमानाभावादिति ।

मुख्यदेहादौ अहंममाभिमानाख्याध्यासाभावात् न व्यवहाराभाव इत्यर्थः ।

अहं मनुष्य इति ज्ञानस्य गौणत्वे गौणात्मपुत्रदेहगतदाहच्छेदादिनिमित्तव्यथानुसन्धानाभाववत् स्वदेहगतदाहच्छेदादिनिमित्तवेदनानुसन्धानं न स्यात् । अनुसन्धानसद्भावादेवाहमित्यनुभवो मुख्यदेहैक्यविषय इत्याह -

भावानेवेतिभवानेवात्र प्रमाणमिति ।

इच्छाप्यध्यासमूलैवेत्याह -

अपि च इच्छापीति ।

तवाप्यपरिणामिन आत्मनः कथमिच्छारूपपरिणाम इत्याशङ्क्य परिणाम्यन्तःकरणैक्याध्यासात् ममोपपन्नस्तव तु न स्यादित्याह –

परिणाम्यन्तःकरणसंवलितेति ।

अन्तःकरणाध्यासमूलैव इच्छेति प्रत्यक्षमाह -

तथा चानुभव इति ।

प्रमाणप्रश्नोत्तरं परिसमाप्य प्रमातृत्वशक्तिमदाश्रयत्वात् नाध्यस्ताहङ्कारादिसम्पिण्डितात्माश्रयत्वं व्यवहारस्येत्याक्षेपं परिहरति -

तेन यद्यपि प्रमातृशक्तिसन्मात्रमिति ।

यद्यपि प्रमातृत्वशक्तिमदाश्रयत्वं प्रमाणानामित्यर्थः ।

तदेव तु इति ।

प्रमातृत्वशक्तिमात्रमप्यमप्यस्ताहङ्कारेपिध्यस्ताहङ्कारसम्पिण्डितात्मनि निष्पद्यत इत्यविद्यावदाश्रयत्वं प्रमाणानामुच्यत इत्यर्थः ।

अध्यासपरिनिष्पन्नाहङ्कारात्मसम्पिण्डितोपादानत्वे कारणदोषादप्रामाण्यं प्रमाणानामित्युक्तमाक्षेपं परिहरति -

तथा निरपेक्षाणामिति ।

न सापेक्षत्वलक्षणाप्रामाण्यमित्यर्थः ।

शक्तिप्रतिबन्धनिमित्तमप्रामाण्यमित्याह –

न स्वसामर्थ्येनेति ।

निश्चयानुत्पत्तिनिमित्ताप्रामाण्यमपि नास्तीत्याह -

अर्थसिद्धिं विदधतामिति ।

न विपर्ययरूपमप्यप्रामाण्यमित्याह –

बाधानुपलब्धेरिति ।

प्रत्यक्षादिसिद्धार्थस्य स्वप्रयुक्तार्थक्रियासमर्थरूपस्य बाधानुपलब्धेरित्यर्थः ।

विधिमुखोपदर्शितमिति ।

प्रत्यक्षादीनां व्यवहारसमर्थवस्तुबोधकत्वलक्षणबोधकत्वप्रामाण्यमितिप्रामाण्यं विधिना प्रत्यक्षेण दर्शितम् । अविद्याविषयत्वं प्रत्यक्षतन्मुखानुमानार्थापत्त्यादिभिः प्रदर्शितमित्यर्थः ।

अहङ्कारोपादानाविद्याया अपि दोषरूपत्वात् अप्रामाण्यहेतुत्वमित्याशङ्क्य अहङ्कारात्मसम्बन्धतद्रूपोत्पादनद्वारेण प्रमाणकारणत्वात् दोषत्वं नास्ति । प्रमाणकारणे पश्चाद्भवः काचादेर्दोषत्वादित्याह -

दोषस्त्विति ।

कारणस्य अदोषत्वात्अदोषत्वाकारणेति कारणगतस्यैव दोषत्वमित्युक्तं विशेषमनादृत्य आगन्तुकस्य दोषत्वं न नैसर्गिकस्येत्येतावन्मात्रे दृष्टान्तमाह -

न च सर्वसाधारण इति ।

अन्नपाननिष्यन्द इति ।

मूत्रपुरीषात्मना निष्यन्द इत्यर्थः ।

शाबरभाष्यविरोधोऽपि नास्तीत्याह -

अनैसर्गिकं च दोषमभिप्रेत्य इति ।

मिथ्येति प्रत्यय इति ।

एतदत्र नास्तीति प्रत्यय इत्यर्थः ।

अविवेकिव्यवहारस्य अध्यासमूलत्वेऽपि न विवेकिव्यवहारोऽध्यासमूल इति तत्राह -

इतश्चैतदेवम् इति ।

विप्रतिपन्नो विवेकिव्यवहारोऽध्यासमूलः, अध्यासपूर्वकव्यवहारसमानव्यवहारत्वात् , पश्वादिव्यवहारवत् इत्यनुमानम् । तत्र पश्वादिदृष्टान्ते अध्यासमूलतां व्यवहारस्य दर्शयति -

तथा चेति ।

अध्यासानुमाने हेतुभूतस्य व्यवहारस्य विवेकिष्वपि वृत्तिमाह –

तदेकरूपेति ।

विवेकिजनेषु हेतुदर्शनात् हेतुमन्तमध्यासमनुमिमते ।

अतः तदेकरूपेति ।

दृष्टान्तेऽपि अध्याससद्भावे प्रमाणं चोदयति -

ननु पश्वादीनामिति ।

अहङ्कारानुबन्धः अहमित्यभिमानसम्बन्ध इत्यर्थः ।

पश्चादीनामितिपश्वादीनां बाह्यप्रत्यक्षेण देहसिद्धेर्मानसप्रत्यक्षेणात्मसिद्धेः देहात्मनोः भेदस्य चोभयप्रत्यक्षासिद्धेः अनुमानागमपरिज्ञानाभावाच्च ताभ्यामपि भेदासिद्धेः शुक्तिरजतयोरिवाध्यासः परिशिष्यत इत्याह -

प्रौढमतिभ्य इति ।

बुद्धिमन्मनुष्येभ्य इत्यर्थः ।

भेदस्य स्वरूपत्वादेव पश्वादीनामात्मदेहपदार्थग्राहिबाह्यमानसप्रत्यक्षज्ञानाभ्यां भेदोऽपि सिद्ध इत्यत आह –

अन्यथेति ।

पश्वादीनां पदार्थज्ञानेन भेदस्य सिद्धत्वे मनुष्येष्वपि पदार्थज्ञाने सति भेददर्शनस्यापि विद्यमानत्वात् व्यतिरेकोपदेशानर्थक्यप्रसङ्ग इत्याह –

तदनर्थकत्वप्रसङ्गादिति ।

एवमेवेति ।

पश्वादीनां स्वाभाविकप्रत्यक्षेण भेदसिद्धिरिव इत्यर्थः ।

सर्वः सम्प्रतिपद्येत इति ।

देहादात्मनोआत्मनोर्भेदमिति भेदं प्रतिपद्येत इत्यर्थः ।

स्वाभाविकप्रत्यक्षेण देहादात्मनो भेदसिद्धिः गोपालादिषु विद्यते, तेषामदृष्टार्थप्रवृत्तिदर्शनादिति चोदयति -

ननु गोपालाङ्गनादयगोपालाङ्गनायेति इति ।

तेषामपि न प्रत्यक्षेण विवेकग्रहः किन्तु आप्तवचनादित्याह -

न तदभिज्ञेति ।

प्रत्यक्षश्चेद्विवेकः विशेषतः प्रत्यगात्मानं प्रतिपद्येरन् इत्याह -

तथा च त इति ।

निगमनभाष्यमुपपन्नमित्याह –

तस्माद्युक्तउक्तमुक्तमितिमुक्तमिति ।

प्रत्यक्षादिव्यवहारः पश्वादिभिर्विवेकिनामपि समानो युक्त इति भाष्ये योजना ।

एवं तावत् दृष्टव्यावृत्तानुवाद इतिप्रत्यक्षादीनीत्युक्तानुवादः - शास्त्रीये त्विति भाष्यस्याशङ्काप्रदर्शनपूर्वकं तात्पर्यमाह -

एवं तावदित्यादिना ।

अस्तु प्रमाणव्यवहार इन्द्रियापेक्षा । न तु देहापेक्षेत्याशङ्क्य सत्वचस्य भूमावुप्तबीजस्य कार्यकरत्ववत् गोलकप्रतिष्ठस्यैव कार्यकरत्वाद्विद्यत एव देहापेक्षेत्याह -

तानि च नाधिष्ठानशून्यानीति ।

तर्हि गोलकप्रदेशैरेव अलं, मास्तु देह इत्याशङ्क्य उत्पाटितगोलकप्रतिष्ठेन्द्रियस्य ज्ञानजनकत्वाभावात् देहांशभूते गोलक एवापेक्षेत्याह -

अधिष्ठानं च देह इति ।

देहांशभूतगोलकमधिष्ठानमित्यर्थः ।

देहापेक्षत्वेऽपि न तस्यात्मन्यध्यासापेक्षा, अध्यस्तत्वेऽपि अध्यस्तदेहविशिष्टात्मा प्रमाणादिव्यवहारोपादानं न भवति । किन्तु आत्मैवोपादनम् , अध्यासस्तु निमित्तमात्रमिति, नेत्याह -

न तेनेति ।

अनुभवारूढमिति ।

मनुष्योऽहं जानामीत्यध्यस्तदेहादिसम्पिण्डितात्माश्रयत्वं प्रत्यक्षादीनां साक्ष्यनुभवसिद्धमित्यर्थः ।

कार्यतोऽपीति ।

समानव्यवहाराख्यकार्यतोऽपि अध्याससद्भावमापद्येत्यर्थः ।

प्रतिपन्नात्मेति ।

देहव्यतिरिक्तत्वेन प्रतिपन्नात्मेत्यर्थः ।

तत्रेति ।

शास्त्राख्ययागादिकर्तव्यज्ञानतन्निमित्तयागादावित्यर्थः ।

शास्त्रीये त्विति भाष्येणादृष्टार्थप्रवृत्ताप्रवृत्तदावात्मन इतिवात्मनो देहाद्व्यतिरिक्तत्वज्ञानमभ्यनुजानाति । अभ्यनुज्ञामाक्षिपति -

ननु फलनैयमिकेति ।

तत्र

फलचोदनेति ।

पशुकामो यजेत, स्वर्गकामो यजेतेत्यादिचोदनेत्यर्थः ।

नैयमिकचोदनेति ।

यावज्जीवं जुहोतीत्यादिचोदनेत्यर्थः ।

नैमित्तिकचोदनेति ।

गृहदाहवान् यजेतेत्यादि चोदनेत्यर्थः । स्वर्गशब्दार्थस्य सुखत्वात् अस्मिन् जन्मनि लब्धुं शक्यत्वादितिभावः ।

यथा च एतदेवमिति ।

व्यतिरिक्तात्मा नास्तीत्येतद् ‘एक आत्मनः शरीरे भावात्ब्र०सू० ३ - ३ - ५३’ इति पूर्वपक्षसूत्रे प्रदर्शयिष्याम इत्यर्थः ।

सत्यम् , मन्त्रार्थवादादीनां प्रामाण्यमनङ्गीकुर्वतां मीमांसकानां न विधिप्रामाण्यार्थं देहव्यतिरिक्तात्मापेक्षा । भाष्यकारस्तु मन्त्रार्थवादादीनां प्रमाणान्तरेणासिद्धेऽविरुद्धे चार्थे प्रामाण्यमङ्गीकृत्य तद्बलेन प्राप्तस्य देशान्तरे कालान्तरे देहान्तरेणोपभोग्यस्य स्वर्गाख्यफलस्य साधनयागविधीनां प्रामाण्यार्थं देहव्यतिरिक्त आत्मापेक्ष्यत इति तमभ्यनुजानातीत्याह -

सत्यमेवम् , तथापीति ।

विधिनिर्णयार्थं प्रवृत्तः शाबरभाष्यकारः व्यतिरिक्तात्मानं साधयति । अतः विधिप्रामाण्याय व्यतिरिक्तात्मापेक्षा इत्याशङ्क्य तथा सति सूत्रेणापि भवितव्यम् , तदभावात् न विधिप्रामाण्यात् तस्मिन् प्रमाणापेक्षया व्यतिरिक्तत्वासाधनमित्याह -

तथा च विधिवृत्तेति ।

विधौ प्रवृत्ता मीमांसा, विधिवृत्तविषया मीमांसा, विधिवृत्तमीमांसेति वा निर्वाहः ।

विधिप्रामाण्यानपेक्षितस्यासूत्रितस्य च भाष्यकारेण प्रतिपादनमयुक्तमित्याक्षिपति -

तत्कस्य हेतोरिति ।

कस्य हेतोः कस्माद्धेतोरित्यर्थः ।

धर्मविचारं प्रतिज्ञाय तस्मिन् प्रमाणापेक्षायां चोदनां प्रमाणत्वेनोचोपन्यस्येतिपन्यस्य कथं चोदनायाः प्रामाण्यमित्यपेक्षायां तद्विधिवाक्यं प्रमाणं बादरायणस्य अनपेक्षत्वादिति मन्त्रादीनामपि साधारणहेतुप्रयोगात् , सूत्रकारेण मन्त्रादीनामपि प्रामण्यमनुसृतं मन्वानो भाष्यकारस्तत् प्रामाण्यनिमित्तस्वर्गादिफलभोक्तृत्वेन देहव्यतिरिक्त आत्मापि सूत्रकारेणानुमत इति कृत्वा व्यतिरिक्तात्मानं साधयति इत्यतो न निर्मूलं व्यतिरिक्तात्मसाधनमित्याह -

धर्मजिज्ञासेति कार्यार्थविचारमिति ।

विशेषाभावादिति ।

अपौरुषेयत्वेन वक्तृज्ञानाद्यनपेक्षत्वे कृत्स्नवेदवाक्यार्थानां विशेषाभावादित्यर्थः ।

स्वरूपनिष्ठानामिति ।

सिद्धार्थनिष्ठानामित्यर्थः ।

सूत्रेण मन्त्रादिप्रामाण्यस्य सूत्रितत्वात् तद्बलप्राप्तस्वर्गादिभोक्त्रात्मानं साधयति, न विधिप्रामाण्याय अपेक्षितत्वादात्मानं साधयतीति कथं निर्णय इत्याशङ्क्य भाष्यकारेणापि मन्त्रादिप्रामाण्यस्येष्टत्वात् निर्णय इत्याह -

तथा ‘चोदना ही’ति ।

चोदनाशेषत्वेनापि इति ।

चोदनासन्निधिपठितार्थवादादीनां चोदनाशेषत्वात् शेषगतभूताद्यर्थप्रतिपादकत्वं शेषिण्युपचरति भाष्यकार इति भावः ।

अवगच्छति इति ।

गम्यत इति ।

भाष्यकारोऽवगच्छतीत्यस्माभिर्गम्यत इत्यर्थः ।

मन्त्रादिप्रामाण्यसूचनद्वारेण व्यतिरिक्तात्मापि अनुमतश्चेत् तत्प्रतिपादकसमन्वयविचारोऽपि सूचनीय इति, नेत्याह -

स च स्वरूपावगम इति ।

आत्मप्रतिपादकवाक्यमित्यर्थः ।

कस्मिन्निति ।

वेदान्तानां चोदनाशेषभूतात्मनि प्रामाण्यं स्वतन्त्रात्मनि वेत्यर्थः ।

कथं वेति ।

एकरसार्थप्रतिपादकत्वं संसृष्टार्थप्रतिपादकत्वं वेत्यर्थः ।

उपयोगाभावादिति ।

धर्मस्य व्यतिरिक्तात्मनि अपेक्षाभावात् फलस्यैव तदपेक्षत्वात् । फले च जैमिनेःजयिमिनिनः इति प्रयत्नाभावात् व्यतिरिक्तात्मा न मीमांसित इत्यर्थः ।

फलमपि व्यतिरिक्तात्मानमपेक्षते चेत् तत्रापि प्रयत्नो युक्तो जैमिनेरिति, नान्यथासिद्धत्वादित्याह -

भगवान्स्तु पुनरिति ।

मोक्षफलरूपं ब्रह्म तद्भोक्तारम् असंसार्यात्मानं च प्रतिपादयत्याचार्यः । न स्वर्गफलं तदपेक्षितसंसार्यात्मानं च प्रतिपादयप्रतिपादयत्याशङ्क्य इतितीत्याशङ्क्य विधिरहितवाक्यानां सिद्धार्थे प्रामाण्ये साधिते विधिरहितमन्त्रादीनामपि प्रामाण्यं तदर्थस्वर्गादिवत्सिद्धं स्यादित्याह -

तत्र च देहान्तरोपभोगयोग्यः स्वर्गः स्थास्यतीति ।

स्थीयतां नाम स्वर्गः, स्वर्गाख्यलोक विशेषप्राप्तये देहविलक्षण आत्मापेक्षादेहविलक्षात्मन्यपेक्षा इति नास्ति, वर्तमानशरीरेणैवार्जुनादीनां स्वर्गप्राप्तेः श्रुतत्वादित्याशङ्क्य, यद्यपि लोकविशेषप्राप्तये नापेक्षा तथापि तत्स्थस्यान्यस्य देहान्तरप्राप्तेरपि श्रुतत्वात् वर्तमानदेहेन सह देहान्तरप्राप्तेरसम्भवात् तदुपपत्त्यर्थं देहविलक्षण आत्मा स्वीकर्तव्य इत्याह -

तच्च सर्वमिति ।

समन्वयसामर्थ्यात् देहव्यतिरिक्तात्मसिद्धेर्बादरायणस्याध्यात्मविचारः पिष्टपेषणमिति, नेत्याह –

तत्सिद्धिश्चेति ।

व्यतिरिक्तात्मनः सिद्धवस्तुत्वादेव प्रमाणान्तरयोग्यस्य प्रमाणान्तरविषयत्वाभावे मनुष्योऽहमिति देहस्यात्मविषयप्रमाणान्तरविरोधे चाप्रामाण्यप्रसङ्गात् न केवलमागमेन व्यतिरिक्तात्मनः सिद्धिरित्यर्थः ।

तर्ह्यागमस्य व्यतिरिक्तात्मन्यप्रामाण्यमेवेति नात्मसिद्धिरिति नेत्याह –

अतस्तत्सिद्धाविति ।

तेनेति ।

विरोधपरिहारफलेन विचारेणेत्यर्थः ।

उक्तमर्थं सङ्क्षेपतो दर्शयति -

सत्यमित्यादिना ।

विनापि तेनेति ।

मन्त्रादिप्रामाण्यस्वर्गास्वर्गावनभ्युपगच्छतामितिद्यनभ्युपगच्छतां व्यतिरिक्तात्मना विनापि विधिप्रामाण्यसिद्धेरित्यर्थः ।

अस्ति तु तत् इतिअस्ति तु तद्भूतय इति ।

मन्त्रादिप्रामाण्यं स्वर्गादिर्वेत्यर्थः ।

न तेन विनेति ।

व्यतिरिक्तात्मना विनेत्यर्थः ।

वेदान्तवेद्यमहंरूपमहंप्रत्ययविषयात्मरूपात् अभिन्नमुत भिन्नम् , यद्यभिन्नमहंप्रत्ययविषयत्वादेव न वेदान्तवेद्यं भवति । भिन्नं चेत् तर्हि आत्मस्वरूपत्वं न सम्भवतीत्यतः नास्तीत्याक्षिपति -

किं तदिति ।

असंसार्यात्मतत्वमिति ।

अकर्त्रात्मत्त्वमित्यर्थः ।

अशनायाद्यतीतमित्यसंसार्यात्मतत्वं दर्शयति इति ।

अशनायाद्यतीतत्वात् आत्मतत्वमसंसारीति हेत्वभिधानेन प्रतिपादयतीत्यर्थः ।

अशनायाद्यतीतत्वस्याअतीतत्वस्यात्कर्तृत्वाख्यासंसारित्वं प्रति हेतुत्वप्रकारमाह -

अशनायाद्युपप्लुतो हीति ।

स्वास्थ्यमलभमानः आत्मयाथातथ्ये स्थितिमलभमानः ।

पश्यतीति ।

अतो न कर्तृत्वं प्रतिपद्यत इति शेषः ।

संसारमितिरसान्तरमिति ।

स्याभानेइति अपूर्णं दृश्यतेवर्णान्तरे अहमुल्लेखमहङ्कारात्मसम्पिण्डितरूपमित्यर्थः । तस्मादित्यध्यासप्रमाणोपसंहारः । तस्मात् प्रत्यक्षानुमानार्थापत्तिअर्थापत्तिश्चेतिप्रमाणादित्यर्थः ।

विधेः बोद्धारमधिकारिणं ब्राह्मणादिशब्दैरनुवदन् आगमोऽपि चेतनाचेतनयोरैक्यावभासं दर्शयतीत्याह -

तदेव दर्शयतीति ।

स्नात्वेति ।

गृहस्थो भूत्वेत्यर्थः । ज्योगामयावी उज्ज्वलामयावानित्यर्थः ।

लक्षणभाष्ये परत्रावभास इत्येकेन परशब्देन लक्षणमुक्तम् । अत्र तु अतस्मिंस्तद्बुद्धिरित्यवोचाम इति परशब्दद्वयेन लक्षणमनूद्यत इति पूर्वापरविरोधः प्राप्त इत्याशङ्क्य लक्षणभाष्यान्ते परशब्दद्वयेनोक्तं लक्षणमनूद्यत इति दर्शयितुमन्तग्रहणं करोति ।

सर्वथापि तु इति ।

सिंहो देवदत्त इतिवत् गौणावभासं व्यावर्तयति -

निरुपचरितमिति ।

लक्षणत युष्मदर्थात् अन्तःकरणात् प्रतीतितोप्रतीतितेति युष्मदर्थः पुत्रादिरिति भेदादाह -

कस्य युष्मदर्थस्येति ।

वस्तुतोऽस्मदर्थः चैतन्यम् , प्रतीतितोऽस्मदर्थः अन्तःकरणादिरिति भेदादाहभेदानाह इति -

कस्मिन्नस्मदर्थ इति ।

भाष्यं योजयति -

अतस्मिन्नित्यादिना ।

अयुष्मदर्थ इत्युक्ते युष्मदर्थाभावं प्राप्तं व्यावर्तयति -

अनिदं चिति इति ।

अनिदं चिति तद्बुद्धिरित्युक्तेऽनिदं चित्यनिदं चिद्बुद्धिरध्यास इत्युक्तिं व्यावर्तयति ।

युष्मदर्थावभास इत्यर्थः इति ।

तदाहेति ।

आत्मानात्मनोरितरेतराध्यासं पुरस्कृत्येत्यत्र सामान्येन उक्ताध्यासस्य विभागमाहेत्यर्थः ।

पुत्रादीनां हस्ताद्यङ्गेषु छिन्नेषु नास्ति छिन्नहस्तोऽहमिति प्रतीतिः । अतो न मुख्य इत्याह –

कथमिति ।

छिन्नहस्तोऽस्मीति प्रतीत्यभावेऽपि बाह्यपुत्रादिगत धर्मान्तरस्य मुख्याध्यासो भवत्येवेत्याह -

तद्यथा बालक इत्यादिना ।

मातुलादिना पुत्रे पूजिते अहमेव त्वया पूजित इति रीत्या आशङ्क्याह -

वस्त्रालङ्कारादिना इति ।

पुरुषान्तरेण पुत्रस्य उपनयनादौ कृते यथा अहमुपनीत इत्यभिमानाभावः तद्वत् न पूजितत्वाभिमानः - इत्याशङ्क्य पुरुषान्तरस्य पितरं प्रति उपनेताहमस्मीत्यभिमानाभावात् अस्याप्युपनीतोऽस्मीति अभिमानाभावः । अत्र पूजयितुरपि पितरमेवापुजमित्यभिमानात् पितुः पूजितत्वाभिमान इत्याह –

पूजयितापीति ।

अव्यक्तत्वादिति ।

चित्तपरिपाकापरिपाकोपाक इतिभावादित्यर्थः । अनन्तरः स्वराष्ट्रसमीपदेशाभिमानीत्यर्थः ।

बाह्यशब्दाभिप्रायमाह –

प्रसिद्धव्यतिरेकस्येति ।

भाष्यग्रन्थतः उत्तरोत्तराध्यासोपहितः प्रत्यगात्मा पूर्वपूर्वाध्यासाधिष्ठानमित्यभिप्रेत्य आत्मन्यध्यस्यतीत्यत्र आत्मशब्दार्थमाह –

अस्मदर्थश्चेति ।

आत्मशब्दार्थश्चेत्यर्थः विषय इत्यधिष्ठानमुच्यते । विषयभूतोऽस्मदर्थश्चाहं प्रत्ययिसम्भिन्न एवानिदं चिदंश इत्यन्वयः । अहङ्कारस्य संस्कारावच्छिन्नः प्रत्यगात्माधिष्ठानं तस्य च संस्कारस्य पूर्वाहङ्कारावच्छिन्न अधिष्ठानमतोऽहङ्कारं प्रति स्थूलकार्यरूपाध्यासान्तरानास्कन्दितस्याधिष्ठानत्वात् , शुद्धप्रत्यगात्मनोऽनधिष्ठानत्वमुच्यत इति द्रष्टव्यम् । धर्मिणोऽपीत्यत्र ग्रहणमित्यध्याहारः ।

‘ब्राह्मणो यजेत’ ‘कृष्णकेशोऽग्नीनादधीत’ इत्यादिशास्त्रेण च धर्ममूलत्वेन कर्मविधानाच्च धर्मप्राधान्यात् धर्मग्रहणमित्याह –

तन्निमित्तश्चेति ।

देहधर्मानित्यत्र धर्मशब्दस्य धर्म्युपलक्षकत्ववत् इन्द्रियधर्मानित्यत्र धर्म्युपलक्षकत्वं प्राप्तं व्यावर्तयति -

धर्ममात्रमिति ।

गृह्यत इत्यध्याहारः ।

अन्तःकरणाहंप्रत्ययिनोरेकत्वात् पुनरुक्तिः स्यादिति शङ्कां व्युदस्यति -

अन्तःकरणमित्यहंप्रत्ययिन इति ।

कामादीनामहं कामीत्यादिसम्बधित्वेनैवाध्यासः, न तु अहं काम इत्यादितादात्म्येनाध्यास इति भावः ।

स्वशब्दस्यात्मवाचित्वं व्यावर्तयति -

स्वशब्देनेति ।

प्रचारः, चरणं चारः इति व्युत्पत्त्या परिणामोऽभिधीयतनिधीयत इति इत्याह -

कामसङ्कल्पकर्तृत्वादिः परिणाम इति ।

स्वप्रचार इत्यत्र प्रेत्युपसर्गार्थमाह -

अनेकविध इति ।

प्रविभक्तेषु ब्रह्मादिस्थावरान्तेषु योनिभेदेषु यन्निमित्तं यैर्निमित्तभूतैः कामाद्यैश्चरति इति व्युत्पत्त्या प्रचारशब्दस्य कामादिरर्थ इत्याह –

यन्निमित्तमिति ।

साक्षादीक्षत इति साक्षीति साक्षिशब्दस्य अव्यवधानमर्थ इत्याह –

साक्षादव्यवधानमवभासयतीति ।

अहङ्कारस्यैव परिणामव्यवधानेन कस्मात् न साधकत्वमित्याशङ्क्य चित्वादेव परिणामहीनावस्थां विहाय परिणामावस्थाप्राप्तिर्नास्तीत्याह -

हानोपादानशून्य इति ।

हानोपादानशून्यत्वं कुत इति अयोग्यत्वादित्याह –

अविकारित्वेनेति ।

कुतोऽयोग्यत्वमिति केनापि संसर्गाभावादित्याह –

असङ्गितयेति ।

कथं पुनः सर्वान्तरस्यात्मनः प्रत्यञ्चनप्रत्यगञ्च नमित्याशङ्केतिमित्याशङ्क्य बाह्यदेहादिषु विप्रसृतचैतन्यस्य क्रमेण देहादिभ्यो निष्कृष्य अनुसन्धानावस्थायामन्तरन्तरनुप्रवेश भ्रमापेक्षया इत्याह -

स एव देहादिष्विति ।

बहिर्भावमापद्यमानेष्विति ।

पूर्वमहन्तया प्रतिपन्नेषु पश्चाद्विवेकानुसन्धानसमये आत्मनः सकाशात् बहिर्भावमापद्यमानेष्वित्यर्थः ।

घटस्यापि स्वरूपत्वमस्तीत्याशङ्क्य स्वरूपमाभासस्तस्य, निरुपचरितस्वरूपस्त्वात्मेत्याह -

निरुपचरित इति ।

अधिष्ठानत्वादवभासमानत्वमेवेत्याशङ्क्य अधिष्ठानविशेषो न प्रकाशेत इत्याह -

न हि शुक्तौ रजताध्यास इति ।

तर्हि अत्रापि सर्वगतत्वादिविशेषाकारो न प्रकाशत एवेति ।

आत्मनः साधारणाकारः सत्वम् , चित्वं विशेषाकारः अन्तःकरणस्य साधारणरूपशून्यत्वं जडत्वं विशेषाकारः स प्रतिभासत इत्याह -

प्रकाशते चेह चैतन्यमिति ।

नाहङ्कारप्रमुख इति ।

प्रपञ्चस्य जडाख्यविशेषरूपातिरिक्तरूपाभावात् इति भावः ।

अनुभवमेव अनुसरन्निति ।

अहमनुभवामीत्यत्र अहङ्कारचैतन्ययोः विद्यमानमनुभवमेव अनुसरन्नित्यर्थः ।

पृथगवभासनादिति ।

द्वयोरपि सामान्यविशेषात्मना अवभासनात् नाध्यासः सम्भवति । सामानाधिकरण्यमस्ति चेत् गौणमित्यर्थः ।

विशेषावविशेषाभास इतिभासेऽध्यासविरोध उक्त इति नेत्याह -

न हि दृष्टेऽनुपपन्नमिति ।

अन्तःकरणादिषु अध्यस्यतीति भाष्यगतादिशब्दो विरुद्ध इति चोदयति -

नन्विति ।

अन्तःकरणस्यैव अध्यासादेव भाष्ये धर्मशब्द उक्त इत्यर्थः ।

अन्यथेति ।

शुद्धचैतन्यस्याध्यासे सतीत्यर्थः ।

अन्तःकरणस्य देहादिषु आत्माध्यासोपाधितया अनुप्रवेशमात्रमेव । न तु तस्याध्यस्तत्वमित्याह -

सत्यमाह भवानिति ।

अन्तःकरणं सचितिकमन्यत्र देहादिषु अध्यस्यमानं यत्र देहादिष्वध्यस्यते तस्यैव देहादेरात्मनः आत्मानं प्रति कार्यकरत्वम् आपाद्य अन्तःकरणं स्वसंश्लेषात् चैतन्यच्छायाभाजनयोग्यतां देहादेरापाद्य स्वयमविद्यमानमिव तिरस्कृतं तिष्ठतीति योजना ।

स्वतः परतो वेति ।

अन्तःकरणे स्वतोऽध्यस्यते देहादिष्वन्तःकरणोपाधिमपेक्ष्य अध्यस्यत इति चैतन्यस्यैव सर्वत्राध्यास इत्यत्र स विशेष इत्यर्थः ।

तेनोच्यत इति ।

आदिशब्द उच्यत इत्यर्थः ।

अत एवेति ।

सर्वत्र चैतन्यस्यैव अध्यासादेवेत्यर्थः ।

अहङ्कर्तृत्वं योजयन्त इति ।

अहंप्रत्ययविषयत्वम् आत्मत्वं च योजयन्त इत्यर्थः । निगमयतीति लक्षणादिभिः साधितमध्यासं निगमयतीत्यर्थः ।

तत्रापीति ।

प्रत्यगात्मनि नैसर्गिकत्वेन प्रथमभाष्ये यो लोकव्यवहार उक्तः, स इहोक्तप्रत्यगात्मनि अहङ्काराद्यध्यास एवेत्यर्थः ।

नैसर्गिकस्येति ।

आत्मभावे यो न बुध्यते एव ? स नैसर्गिकः, तस्येत्यर्थः ।

अनन्तः कथमिति ।

ज्ञाननिवर्त्यत्वादिति भावः ।

यदि स्यादिति ।

अभावविलक्षणत्वे सति अनादित्वादात्मवदनन्तश्चेदित्यर्थः ।

मिथ्याप्रत्ययरूप इत्यत्र मिथ्याप्रत्ययसदृशः, न तु मिथ्येत्युच्यत इति शङ्कानिरासार्थमाह –

रूपग्रहणमिति ।

तेनेति कर्तृत्वभोक्तृत्वशक्तेरप्यध्यासहेतुकत्वेनेत्यर्थः ।

कर्तुर्भोक्तुश्च सत इति ।

स्वत एव कर्तृत्वादिशक्तिमत इत्यर्थः ।

दोषप्रवर्तनमिति ।

रागद्वेषजननेन प्रवृत्तिकारणमित्यर्थः ।

येषामिति ।

साङ्ख्यव्यतिरिक्तानामित्यर्थः ।

मिथ्यात्वसिद्धय इति ।

अहंममाभिमानाख्याध्याससिद्धय इत्यर्थः ।

अनर्थस्य प्रहाणाय इति वक्तव्यम् इत्यत आह -

हेतोः प्रहाण्या हीति ।

शास्त्रप्रामाण्यात् निवर्ततामिति न, व्यरिरिक्तात्मज्ञानेऽपि अध्यासानुवृत्तिदर्शनादित्याह -

तथाहि मनुष्यादीति ।

विविक्तोऽपि विविक्तात्मविषयोऽपीत्यर्थः ।

सादित्वानादित्वयोर्विनाशाविनाशप्रयोजकत्वायोगात् विरोधिसन्निपातासन्निपातयोरेव प्रयोजकत्वादनादिरपि विरोधिसन्निपाते नश्यतीत्याह -

नायं दोष इति ।

व्यतिरेकब्रह्मात्मज्ञानयोरध्यासनिवृत्तौ को विशेष इति तत्राह -

तद्धि ब्रह्मणोऽवच्छिद्येति ।

ब्रह्मणः सकाशात् प्रतिबिम्बरूपेण भोक्तृत्व इत्यर्थः ।

चैतन्यस्येति ।

प्रतिबिम्बरूपेण चैतन्यस्य इत्यर्थः ।

बीजनाशेऽपि कार्यावस्थानवदविद्यानाशेऽपि प्रवाहाकारस्यावस्थानं स्यादिति नेत्याह -

ततः कारणनिवृत्ताविति ।

भोक्तृरूपता इति ।

अहङ्कार इत्यर्थः ।

सपरिकरेति ।

प्रमातृत्वादिसहितेत्यर्थः ।

विविक्त इति ग्रहणाभावेऽपि दैवगत्या स्वरूपेण विविक्तब्रह्मरूपात्मग्राहित्वात् अहंप्रत्ययः किमित्यध्यासं न निवर्तयतीत्याशङ्क्य ब्रह्मात्मतानवभासकत्वात् न तेन निवृत्तिरित्याह -

अहंप्रत्ययः पुनरिति ।

कार्यकरणमात्रेण सहभावादिति ।

जाग्रत्स्वाप्नस्वात्मदेहेतिदेहयोरन्योन्यव्यभिचारेऽपि कार्यकरणमात्रेण सहभावादित्यर्थः ।

विचाराद्विवेकज्ञानान्तरमुत्पन्नं निवर्तयेत् इति, नाप्रमाणज्ञानत्वादित्यादित्याह -

नापि ज्ञानान्तरमिति ।

शास्त्रजन्यब्रह्मविद्यायाः फलं आनन्दावाप्तिः, नानर्थनिवृत्तिः अतोऽनर्थहेतोः प्रहाणायेत्युक्तमयुक्तमित्याक्षिपति -

ननु निरतिशयानन्दमिति ।

अन्यं अन्यत्वेन प्रसिद्धमस्य प्रत्यगात्मनो महिमानं महद्रूपमिति यदा पश्यतीति योजना ।

न वक्तव्यमिति ।

वक्तव्यं न भवति । आत्मैकत्वविद्याप्रतिपत्तय इति शास्त्रजन्यविद्याविषयोक्त्या निरतिशयसुखावाप्तिफलमुक्तमित्यर्थः ।

आनन्दस्य पुरुषार्थत्वे कथं फलत्वेन वक्तुमयोग्यत्वमित्ययोग्यत्वमुक्तं मत्वा चोदयति -

कथमिति ।

आत्मैकत्वविद्यायाः प्रागेवंभूतब्रह्मप्राप्तिर्भवितव्येत्यधिकारी स्वयमेव प्रयोजनत्वेन स्वीकरोत्यतो विषयनिर्देशात् पृथक् न वक्तव्यमित्याह –

आत्मैकत्वविद्येति ।

शास्त्रस्य विषय इत्यत्र उक्त इत्यध्याहारः ।

अग्निसंयुक्तनवनीतपिण्डस्य पश्चाद्यथा घृतत्वं जन्यते तद्वन्निरतिशयानन्दाद्वयचित्स्वभावं ब्रह्म, आत्मनस्तेनैक्यमनादिसिद्धं विषयत्वेन निर्दिष्टम् , अतो ज्ञानाग्निसंसर्गानन्तरमानन्दरूपेण जायते ब्रह्म, अतो ज्ञानसंसर्गादुत्तरकालीनमानन्दत्वं ततः प्राक्तनविषयोक्त्या नोक्तमिति आशङ्क्य आनन्दस्य जन्यत्वाभावात् विषयोक्त्या उक्तमेवेत्याह -

न सा विषयाद् बहिरिति ।

समस्तप्रपञ्चशून्यं ब्रह्मेति श्रुत्या निर्दिष्टं तदैक्यलक्षणविषयोक्तौ बन्धनिवृत्तिलक्षणप्रयोजनमपि निर्दिष्टं भवति । अतोऽनर्थतद्धेतुनिवृत्तिलक्षणप्रयोजनमपि निर्दिष्टं भवति । अतोऽनर्थतद्धेतुनिवृत्तिलक्षणप्रयोजनमपि न पृथग्वक्तव्यमित्याशङ्क्य सत्यबन्धनिवृत्तित्वं ब्रह्मणः स्वरूपम् , अतस्तदैक्यरूपविषयोक्तौ सत्यबन्धनिवृत्तिः प्रयोजनत्वेनोक्ता स्यात् । प्रातिभासिकबन्धनिवृत्तिस्तु ज्ञानोदयनान्तरीयकसिद्धाप्रयोजनत्वेन इदानीमुच्यत इत्याह -

समूलानर्थहानिस्त्विति ।

पूर्वग्रन्थोक्तमनर्थहेतुनिवृत्तेः बहिष्ट्वं प्रातिभासिकबन्धनिवृत्तेः उक्तमित्यजानन् परमार्थबन्धनिवृत्तेः उक्तमिति मत्वा चोदयति -

अनर्थहेतुप्रपहाणमितिप्रहाणमपि तर्हीति ।

प्रतिपादनपूर्वकमेवेति निष्प्रपञ्चरूपेण ब्रह्मप्रतिपादनपूर्वकमेवेत्यर्थः ।

पदार्थप्रतिपादकवाक्यं नास्तीति तत्राह –

तद्यथेति ।

प्रपञ्चस्य ब्रह्मरूपेणैकरूपेणैव रूपत्वभिधानादितिरूपवत्वाभिधानात् जगद् ब्रह्मणि निर्दिश्य ब्रह्मण एव सत्यत्वाभिधानाच्च निरस्तप्रपञ्चं ब्रह्म प्रतिपाद्यत इति भावः ।

एकं वाक्यमिति ।

तत्त्वमसीति तादात्म्यवाक्येन एकवाक्यमित्यर्थः ।

ब्रह्मगतप्रपञ्चनिवृत्तेः ब्रह्मात्मैक्यरूपविषयमात्रत्वेऽपि जीवस्यानर्थयोगित्वादेव अनर्थनिवृत्त्यभावात् न तस्याविषयान्तर्भाव इति तत्राह -

तथा सति तादृशेनेति ।

निष्प्रपञ्चब्रह्मणा एकतां गच्छन् जीवः स्वगतानर्थहेतुभूताग्रहणरूपाविद्यामहं मनुष्य इत्याद्यन्यथाग्रहणं च निर्लेपं निश्शेषं पराकृत्यैव पश्चात् ब्रह्मैक्येन महावाक्यरूपशास्त्रेण प्रमीयत इत्यर्थः ।

यद्येवमिति ।

पारमार्थिकबन्धनिरासस्तु प्रतिपाद्यविषयान्तर्भूतोऽपि प्रातिभासिकाविद्यातत्कार्यनिरासो ज्ञाननान्तरीयक इति विषयोक्त्या न तस्योक्तिरित्यर्थः ।

न शब्दस्येति ।

ब्रह्मप्रतिपादकशब्दस्य एकत्वप्रतिपादकशब्दस्य चेत्यर्थः ।

युक्तञ्चैतदिति ।

नान्तरीयकतयाविद्यादिप्रहाणनिष्पत्तिर्युक्ता तत्त्वावभासविरोधित्वात् अविद्यातत्कार्यत्वाच्चेत्यर्थः ।

आरोप्याभावज्ञानम् अधिष्ठानस्यारोप्यविरोधिभावान्तरात्मताज्ञानं चेति बाधकज्ञाने द्वैविध्यमजानन् अभावं ज्ञानमेवेतिअभावज्ञानमेव बाधकं मत्वा ब्रह्मज्ञानसामग्रीभूतवाक्ये नञाद्यभावात् अभावज्ञानत्वं नास्ति, अतो न बाधकत्वं ब्रह्मज्ञानस्येति चोदयति -

ननु नञादेरिति ।

ब्रह्मज्ञानं निषेधज्ञानतया बाधकं न भवति, अधिष्ठानस्यारोप्यविरोधिभावान्तरात्मत्वज्ञानतया बाधकं मत्वा नञाद्यभावो न दोषायेत्याह -

उच्यत इति ।

अन्यविषयव्यापारादन्यस्य नान्तरीयकनिष्पत्तौ दृष्टान्तमाह -

तुलोन्नमनव्यापार इवेति ।

अधोदेशसम्बन्धोऽप्युन्नमनव्यापारस्य विषयतया सिध्यति, न नान्तरीयकतयेति, तत्राह -

न चोन्नमनकारकस्येति ।

प्रसिद्ध्यभावादिति ।

आनमनं करोतीति प्रसिद्ध्यभावादित्यर्थः ।

अनुभवविरोधाच्चेति ।

उन्नमनं करोति इत्यनुभवविरोधाच्चेत्यर्थः ।

भवतु ब्रह्मात्मैक्यज्ञानोदयनान्तरीयकतया बन्धनिरासनिष्पत्तिः । निरासप्रतीतिः कथं स्यादित्याशङ्क्य साप्यैक्यप्रतीतिनान्तरीयकेत्याह –

तदेवमिति ।

यथा निरासः तथा तत्प्रतिपत्तिरपीत्येवंशब्दार्थः । नाहं कर्ता ब्रह्माहमित्यत्र ब्रह्माहं नाहं कर्तेत्यन्वयः । तत्र ब्रह्माहमिति वाक्यार्थबोधः, नाहङ्कर्तेति नान्तरीयकबोध इति विभागो द्रष्टव्यः । नेदं रजतमित्यत्रापि एषैव योजना ।

शुक्तिकेयमिति वाक्यजन्यज्ञानं निरासं विषयीकृत्य साधयति -

न नान्तरीयकत्वेनेति ?

तत्रादप्यतस्मात् तस्माच्छुक्तिकेयमित्यनुवाद इति ।

वाक्यार्थज्ञानेन वाक्यार्थे स्फुरति सति तेन स्फुरणेन न स्वगताविद्यातत्कार्यनिवृत्तेरपि नान्तरीयकतया स्फुरितत्वात् , एवं स्फुरितनिवृत्तेर्नेदं रजतमित्यनुवाद इत्यर्थः ।

अर्थान्तरज्ञानेनार्थान्तरस्य नान्तरीयकप्रतिभासे दृष्टान्तमाह -

अत एवाख्यातपदस्येति ।

वाक्यत्व इति ।

वाक्यार्थभूतक्रियाभिधायितया वाक्यत्व इत्यर्थः ।

तत्साधनमात्रेऽपि प्रतीतिसिद्धेरिति ।

व्रीहियवपश्वाज्यपयआदिसाधनेषु प्रतीति सिद्धेरित्यर्थः ।

तत्रापि प्रतीयमानसाधनानामनेन वा अनेन वा इति विकल्पेन क्रियान्वयप्रतिपत्तौ व्रीहिभिरित्यादिपदान्तराणि साधनविशेषनियमार्थानि सर्वसाधनानां नित्यवत् क्रियान्वयप्रतिपत्तौ एकसाधनानुवादमुखेनान्यनिवृत्त्यर्थानि भवन्तीत्याह -

पदान्तराणि नियमायानुवादाय वेति ।

उदाहरणान्तरमाह -

तथा चाहुः - यजतीति ।

द्रव्यदेवता क्रियासमुदायमभिदधाति यजति चोदना, तद्विषयत्वे सति निराकाङ्क्षत्वादित्यर्थः ।

क्रियावाचिपदं द्रव्यादिकमभिदधातीत्युक्तत्वात् न नान्तरीयकतया द्रव्यादिकं न साधयतीति तत्राह -

कथं हीति ।

अयमेव प्रकार इति ।

निरासविशिष्टशुक्तिविषयतया न निरासबोधकत्वम् , शुक्तिबोधननान्तरीयकतयैव निरासबोधकत्वमित्यर्थः ।

असम्प्रयुक्तविषयत्वादिति ।

प्रत्यक्षत्वमभावस्येति वदतामपि प्रत्यक्षप्रतियोप्रतियोगिभावस्येतिगिकाभावस्य प्रत्यक्षत्वमित्यभ्युपगमात् शुक्तिकेयमिति प्रत्यक्षविषयतया अप्रत्यक्षरूप्यनिराससिद्धिर्न सम्भवतीत्यर्थः ।

अनर्थहेतुप्रहाणस्य ब्रह्मविद्याफलत्वात् वेदान्तारम्भफलत्वेन चतुर्थ्या कथं निर्देश इत्याशङ्क्य न साक्षात् फलत्वविवक्षया चतुर्थीप्रयोग इत्याह –

चतुर्थीप्रयोगोऽपीति ।

उपादानं वेदान्तारम्भ इत्यर्थः ।

अनर्थहेतुनिरासस्य साध्यातिशयत्वेऽपि प्रयोजनतया न प्रवर्तकत्वम् , प्रयोजनत्वं विज्ञानस्य भवतु न वाक्यस्येति तत्राह -

प्रयोजनत्वं चेति ।

आकाङ्क्षाया इति ।

आकाङ्क्ष्यत इत्याकाङ्क्षा, आकाङ्क्ष्यमाणस्यैव व्यवहितत्वेऽपि वेदान्तारम्भं प्रति प्रयोजनत्वमस्तीत्यर्थः ।

विद्याप्रतिपत्तय इति प्राप्तिवाचिप्रतिपत्तिशब्दमाक्षिपति -

न हि विद्येति ।

तटस्थेति ।

भिन्नदेशे सत्वं न लक्षत इत्यर्थः ।

स्वरूपतः प्राक् इदं न स्पष्टम्अथ, फलशिरस्कवेषेण च ज्ञातुरुत्पत्त्यैव प्राप्तैवेत्याह -

सा हीति ।

विद्याया विषयेण सह अपरोक्षावभासत्वं प्राप्तिरित्युच्यते । तत् स्थूलघटादावुत्पत्त्यैव भवति, सूक्ष्मब्रह्मात्मनि तु न सम्भवतीत्याह –

सत्यमेवमिति ।

अत्र विद्येति विचारितशक्तितात्पर्योपहितात्तात्पर्योपशब्दादिति शब्दात् उत्पन्नोच्यते ।

प्रतिष्ठामिति ।

विषयेण सह अपरोक्षमित्यर्थः ।

असम्भावनेति ।

चित्तस्य ब्रह्मात्मपरिभावनाप्रचयनिमित्ततदेकाग्रवृत्त्ययोग्यतोच्यते ।

विपरीतभावनेति ।

शरीराद्यध्याससंस्कारतात्पर्योपशब्दादितिप्रचयः ।

अपरोक्षज्ञानकारणजन्यज्ञाने सत्यपि असम्भावनादिचित्तदोषात् अपरोक्षनिश्चयाभावे दृष्टान्तमाह -

तथा च लोक इति ।

इदं वस्तु इत्यादिमरीचफलादिरुच्यते ।

कथञ्चिदिति ।

नौयानादिनेत्यर्थः ।

दैववशादिति ।

नदीवेगादिनेत्यर्थः ।

नाध्यवस्यतीति ।

असम्भाविमरीचफलत्वादिविशेषांशं नाध्यवस्यतीत्यर्थः । तत् स्वप्रतिष्ठायै तस्य ज्ञानस्य स्वविषयेण सहापरोक्षाय इत्यर्थः । प्रमाणशक्तिविषयतदित्यत्र तदिति तत्त्वमुच्यते । प्रमाणादितत्त्वे सम्भवासम्भवप्रत्ययः तर्को न नियामक इत्यर्थः ।

तथा अनुभवफलानुत्पत्ताविति ।

असम्भावनाभिभूतविषये आपरोक्ष्यफलानुत्पत्तावित्यर्थः ।

अनात्मनि सम्भवेऽप्यात्मनि स्वयम्प्रकाशे असम्भावनादिरूपप्रतिबन्धो न सम्भवतीति तत्राह -

तथा च तत्त्वमसीति ।

असम्भावयन्निति ।

चित्तस्य ब्रह्मात्मपरिभावनासंस्कारनिमित्तैकाग्र्यवृत्त्ययोग्यतया आपरोक्ष्याभावं मन्यमान इत्यर्थः ।

विपरीतं च रूपमिति ।

शरीराद्यभिमानसंस्कारप्रचयनिमित्तानेकाग्रतादोषेण परोक्षमिति मन्यमान इत्यर्थः । यावत्तर्केण इत्यत्र तर्कशब्देन कर्मागमादिमनननिदिध्यासनशमादयो वेदान्तेषु शब्दसहकारित्वेन निर्दिष्टा इत्यर्थः ।

अविकलअविचालमितिमनुवर्तमानत्वादिति ।

व्यतिरेकज्ञानादूर्ध्वमिव ब्रह्मात्मज्ञानादूर्ध्वमपि अनुवर्तमानत्वात् अनिवर्तकत्वमितिअनुवर्तकत्वं तुल्यमित्यर्थः ।

अज्ञाननिवर्तकत्वमपि ब्रह्मज्ञानस्य व्यतिरेकज्ञानवन्न सिध्यतीति तत्राह -

न हि जीवस्येति ।

ब्रह्मात्मज्ञानेन समानविषयत्वात् निवर्तकमिति भावः । ऐश्वर्याय पश्वाद्यर्थमभ्युदयाय स्वर्गाद्यर्थम् , कर्मसमृद्धय इति कर्मफलातिरिक्तफलशून्यतयाशून्यत्वतयेति कर्मफलसमृद्ध्यर्थानि अङ्गाश्रितोपासनानीत्यर्थः ।

निष्प्रपञ्चब्रह्मप्रतिपत्त्युपायतया तदङ्गभूतसप्रपञ्चब्रह्मविषयत्वात् उपासनावाक्यस्य परमाङ्गिनिष्प्रपञ्चब्रह्मशेषत्वमस्तीत्याह -

सत्यम् , उपासनाकर्मउपासनाकर्मत्वमितित्विति ।

निष्प्रपञ्चब्रह्म प्रति कथं सप्रपञ्चस्याङ्गत्वमिति आशङ्क्य अध्यारोपापवादन्यायेनोपयोगात् अङ्गत्वमित्याह –

तत्रापाकृतेतितच्चापाकृतेति ।

निरासार्थमुपदिष्टसप्रपञ्चरूपमाश्रित्य कथमुपासनं विधीयत इत्याशङ्क्य फलविशेषसिद्धेः तदर्थिनं मन्दाधिकारिणं प्रति विधानमित्याह -

अस्यां चेति ।

उपधीयमानं उपाधिरुपाधिरूपाणि इतिउपाधिनाश्रियमाणं गम्यमानं व्याप्तमित्यर्थः ।

अन्याङ्गस्योपासितस्य कथं पृथक्फलहेतुत्वमिति तत्राह –

दर्शपूर्णमासेति ।

अतो वेदान्तानां महातात्पर्यं परब्रह्मण्येव इत्युपसंहरति -

तस्मात्तदर्थोपजीवित्वादिति ।

मुक्तिफलान्येव इति ।

परम्परया ब्रह्मात्मैकत्वावगति हेतुतया मुक्तिफलान्येवेत्यर्थः ।

ब्रह्मात्मैकत्वबन्धनिवृत्त्योः वेदान्तं प्रति विषयप्रयोजनत्वमस्तु विचारशास्त्रस्य विषयादि न लभ्यत इत्याशङ्क्य तस्यापि त एव विषयप्रयोजने इति मत्वा आह -

यथा चायमिति ।

भाष्यस्य तात्पर्यमाह -

प्रतिज्ञातेऽर्थ इति ।

प्रथमसूत्रेणार्थात् सूत्रिते ब्रह्मात्मैकत्व इत्यर्थः ।

उपदर्शयितुमिति ।

उपदर्शयितुं समर्थन्यायो ग्रथित इति दर्शयतीत्यर्थः ।

कृतो ग्रन्थ इति

वेदान्ता उच्यन्ते ।

वेदान्तान्तं शरीरकत्वेऽपि विचारशास्त्रस्य कथं शारीरकत्वमिति तदाह –

तदिहेति ।

प्रणीतानामिति ।

सूत्राणामित्यर्थः । विचारकर्तव्यतामात्रं सूत्रार्थः ।

तत्र विषयप्रयोजनयोरसूत्रितयोः वेदान्ततद्विचारसम्बन्धितया उपपादनमयुक्तमित्याशङ्क्य सूत्रितत्वं दर्शयति -

मुमुक्षत्वे सत्यनन्तरमिति ।

यत्र प्रवृत्तिरिति ।

यस्मिन् धात्वर्थे हितसाधनता लिङादिपदैरुपदिश्यत इत्यर्थः ।

यत्र प्रवृत्तिरिति ।

प्रवृत्तिविषयहितसाधनतोच्यते ।

तस्येति ।

धात्वर्थस्येत्यर्थः । तत्साधनत्वं कामितसाधनत्वमित्यर्थः ।

कथं विषयादिसूत्रितमिति तदाह -

तथा सतीति ।

ब्रह्मज्ञानं विषयो निर्दिष्ट इति ज्ञायमानं ब्रह्म ज्ञानहेतुशास्त्रं प्रति विषयत्वेन निर्दिष्टमित्यर्थः ।

वृत्तं सङ्कीर्तयति -

तदेवमित्यादिना ।

प्रतिज्ञातार्थसिद्धय इति ।

वेदान्तानां बन्धनिवृत्तिः ब्रह्मात्मैक्यं च विषयप्रयोजन इति प्रतिज्ञातार्थसिद्धय इत्यर्थः ।

व्याख्येयत्वमुपक्षिप्य इति ।

शास्त्रे प्रदर्शयिष्याम इत्युक्त्या शास्त्रस्यापि वेदान्तविषयादिना विषयादिमत्वद्योतनेन विषयादिमत्वादेव व्याख्येयत्वमुपक्षिप्येत्यर्थः ।

वेदान्तमीमांसेत्यादिभाष्यस्य तात्पर्यमाह -

प्रथमं तावदिति ।

प्रथमसूत्रेणोपपादन इत्यर्थः । महिमेति महातात्पर्यमुच्यते ।

तत्राद्यशब्दइत्यादिपदव्याख्यानभाष्यस्य वृत्तसङ्कीर्तनपू्र्वकं तात्पर्यमाह -

एवं सूत्रस्येति ।

तत्सामर्थ्यावगतं सूत्रसामर्थ्यावगतमित्यर्थः । || इति प्रथमवर्णककाशिका ||

विचारविधेः बन्धनिवृत्तिरूपफलानुबन्धो ब्रह्मात्मतारूपव्यवहितविषयानुबन्धश्चोक्तः । इदानीं विचाराख्याव्यवहितविषयानुबन्धम् अन्यत एवाप्राप्तानुष्ठानं दर्शयितुं प्रथममाक्षिपति -

सिद्धैव ननु ब्रह्मजिज्ञासेति ।

वेदान्तानामर्थनिर्णयापेक्षितो न्यायकलापन्यायकला इति अथातो धर्मजिज्ञासेत्यादिसूत्रेसूत्रैरिति सूत्रित इत्यर्थः ।

विधिवाक्यार्थनिर्णयः तत्र प्रवृत्त इत्याशङ्क्य वेदस्य कार्यमात्रपरत्वमङ्गीकृत्य परिहरति -

सकलवेदार्थेति ।

अत्र चोदितत्वादितिसकलवेदार्थविचारस्य चोदितत्वादिति व्याख्यानुसारी पाठः पदच्छेदः । विहितत्वादित्यर्थः । उदितत्वादिति च पदच्छेदः । उदितत्वात् प्रतिज्ञातत्वात् चकाराद्विचारितत्वाच्चेत्यर्थः ।

वेदान्तानां ब्रह्मविषयत्वात् सकलवेदस्य न कार्यार्थत्वमित्याशङ्क्य तेषामपि ज्ञानाख्यधर्मरूपकार्यार्थत्वमेवेत्याह -

ब्रह्मज्ञानस्य चेति ।

यथा प्रत्यध्यायमाशङ्कान्तरनिराकरणेन विध्यंशभेदो निरूपितः तथा प्रतिपत्तव्यस्य ब्रह्मणः प्रत्यक्षादिभिरसिद्धत्वात् तद्विशेषप्रतिपत्तिविध्ययोगशङ्कायां यूपाहवनीयादिवत् ब्रह्मणः सिद्धेरसिद्धौ चारोपितरूपेणापि उपासनासिद्धेः वेदान्तेषु विधिरस्तीति निर्णयाय इदमारभ्यत इति तत्राह -

अभ्यधिकाशङ्काभावादिति ।

आशङ्कानिराकरणेन सिद्धान्तैकदेशिनामारम्भप्रकारं दूषयितुमनारम्भवादी तं दर्शयति -

अत्र केचिदिति ।

(अधीतवाक्यात् अधीत)प्रामाण्यं दर्शितमिति ।

विधिरहितवाक्यमप्रमाणमित्यभिप्रायेण विधेः प्रामाण्यं दर्शितमित्यर्थः ।

विधिरहितमपि वाक्यं विधियुक्तवाक्येन एकवाक्यत्वेन सम्बध्यते । अतो न सर्वत्र विधिश्रवणापेक्षा इत्याशङ्क्य विधेरनुपपत्तिरेवेत्यभिप्रेत्याह -

यत्रापीति ।

तत्रापि विधेरनुपपत्तिरिति भावः ।

कृत्यप्रत्ययानां कृत्याश्चेति विधौ स्मरणात् तव्यप्रत्ययेन ज्ञान विधीयत इति तत्राह -

यद्यपि कृत्या इति ।

तथापि इह तु विधिर्न सम्भवतीत्यर्थः ।

अविशेषेणेति ।

भावकर्मणोः स्मरणवदिति भावः ।

गन्तव्यमिति गमनविधानवत् । ज्ञानं विधीयतामित्याशङ्क्य तव्यप्रत्ययस्य धात्वर्थविषयत्वे सति धात्वर्थस्य प्राधान्येन स्वतन्त्रफलाय विधानं युक्तं न त्वन्यत्रेत्याह -

यो भावाभिधायीति ।

क्रियासमवेतनियोगाभिधायित्वेन क्रियायां पर्यवसायी प्रत्यय इत्यर्थः ।

क्रियाप्रतिपत्तस्येतिप्रधानत्वादिति ।

क्रियासमवेतनियोगाभिधायित्वे प्रत्ययस्य क्रियायां कर्मण्यतिशयहेतुत्वेन तं प्रति गुणभूतत्वाभावादेव स्वतन्त्रफलसाधनत्वेन प्रधानत्वं भवतीत्यर्थः ।

नियोक्तुं शक्नोतीति ।

क्रियासमवेतनियोगं पुरुषं प्रति बोधयितुं शक्नोतीत्यर्थः ।

स्वाध्यायोऽध्येतव्य इतिवत् कर्माभिधायितव्यप्रत्ययादपि धात्वर्थविधिरवगम्यतामित्याशङ्क्य तथापि स्वतन्त्रफलाय वा धात्वर्थो विधीयताम् , किं वा कर्मकारकगतफलायेति विकल्प्य न तावत् स्वतन्त्रफलायेत्याह -

यत्र पुनः कर्म प्राधान्येनोच्यत इति ।

अत्र कर्मेति पदच्छेदः । क्रियाविषयद्रव्यमित्यर्थः ।

न कार्यान्तरसम्बन्धित्वेनेति ।

अतिशयहेतुत्वेन तं प्रति गुणभूत क्रिया स्वतन्त्रादृष्टं प्रति गुणभूतां कर्तुं न क्रियाप्रधानत्वादिति नास्तिशक्नोतीत्यर्थः ।

अथ कर्मकारकसमवायिफलाय विधिस्तत्राह -

द्रव्यपरत्व इति ।

अनादित्वात् अविकारित्वात् नित्यप्राप्तत्वात् निर्गुणत्वादिति क्रमेण अनुत्पाद्यत्वादीनां हेतुर्द्रष्टव्यः ।

आत्मनि गुणप्रधानाख्यसंस्कारसम्भवे विहितक्रियासामर्थ्यात् अज्ञानाधर्मादिमलापकर्षणसंस्कारः स्यात् - नेत्याह -

संस्कृतस्य चेति ।

संस्कृतव्रीह्यादेर्यागजन्यापूर्वोपयोगवदात्मनः अपूर्वोपयोगभावादित्यर्थः ।

ईप्सिततमत्वमिति ।

क्रियाजन्यातिशयविशिष्टतया कर्मत्वमित्यर्थः ।

विपरीतो गुणप्रधानभाव इति ।

आत्मनि क्रियाजन्यातिशयासम्भवात् आत्मानमिति क्रियाजन्यातिशयविशिष्टतया क्रियां प्रति प्राधान्यं प्रतीयमानं विहाय आत्मना उपासीतेति क्रियां प्रति कारकत्वेन आत्मनो गुणभावः कल्प्यते । उपासनस्यापि आत्मनि दृष्टादृष्टातिशयहेतुत्वेन तं प्रति गुणभावं प्रतीयमानं विहाय आत्मना उपासीतेति स्वतन्त्रादृष्टहेतुत्वात् प्राधान्यं कल्प्यत इत्यर्थः ।

सक्तुन्यायेनेति ।

सक्तून् जुहोतीति क्रतुप्रकरणे श्रवणात् । सक्तुहोमस्य क्रत्वङ्गत्वे वक्तव्ये सक्तुगतातिशयहेतुत्वेन संस्कारकर्मत्वप्रतीतेः, प्रयाजादिवत् अङ्गत्वायोगात् सक्तूनां अन्यत्रोपयोगासम्भवात् संस्कारकर्मत्वस्याप्ययोगात् वैयर्थ्ययोगाच्च सक्तूनिति प्रतीयमानं प्राधान्यं विहाय सक्तुभिरिति गुणभावमङ्गीकृत्य होमस्यापि प्रतीयमानगुणभावं विहाय स्वतन्त्रादृष्टहेतुतया प्राधान्यमभ्युपगम्य प्रयाजादिवत् अङ्गता सक्तुहोमस्य निर्णीता, तद्वदित्यर्थः ।

तत्र यथाशब्दतो होमप्राधान्येऽपि सकर्मकत्वाद्धातोः सक्तव एवार्थतः कर्मकारकतया स्वीक्रियन्ते । एवमवगमस्यापि सकर्मकत्वादेवार्थतः कर्माभावेन विधानमिति परिहरति -

तत्रापि न ज्ञायत इति ।

शब्दतः रणत्वेऽपि इतिकरणत्वेऽपि अर्थतः कर्मता आत्मन एवेत्याशङ्कते -

अथ ज्ञायत इति ।

अर्थतः कर्मत्वे सति आत्मनि क्रियाजन्यातिशयो वक्तव्यः, तत्रोत्पाद्यत्वविकाविकार्यत्वासम्भवात्र्यत्वयोरसम्भवात् आप्यत्वं संस्कार्यत्वं वा गतिः स्यात् । तत्र तावदर्थतः (आत्मनः ? ) प्रतीतितश्चावाप्तिः अनादिसिद्धासंस्कार्यस्य चोपयोगाभाव उक्तः । अतो निष्कर्मकं विज्ञानं न विधातुं शक्यत इत्याह -

एवं तर्हीति ।

अविवक्षितार्था अप्रमाणभूता इत्यर्थः ।

यत्र पुनः कर्मेत्यत्र कर्मसमवाय्यदृष्टाभिधानेन कर्मपर्यवसितप्रत्ययः क्रियायां नियोगं न बोधयतीत्युक्तं परिहरति -

कर्माभिधायिनोऽपीति ।

संप्रत्ययादिति ।

प्रतीतेरित्यर्थः । नियोक्तृत्वं नियोगबोधकत्वमित्यर्थः ।

प्रयोजनाभावादिति ।

द्रव्यपरत्वे आत्मनि क्रियाजन्यातिशयाभावादित्यर्थः ।

अविद्योच्छेदरूपसंस्कारस्यान्यत्र विनियोगो नास्तीत्याशङ्क्य संसारहेतूच्छेदरूपसंस्कारत्वादेव पुरुषार्थत्वात् नान्यत्र विनियोगापेक्षा इत्याह -

अविद्या च संसारहेतुभूता इति ।

ब्रह्मणि प्रमाणाभावादेव तस्याभावात् न तद्विचाराय शास्त्रमारब्धव्यमिति । द्वितीयारम्भवादिनो व्यावर्त्यशङ्कामाह -

ब्रह्मणि प्रत्ययान्तराणामिति ।

कार्यविषयतया सुतरामिति ।

आम्नायस्य कार्यनिष्ठत्वात् ब्रह्मनिष्ठत्वेऽपि तस्मिन् योग्यप्रमाणान्तरासम्भवात् स्पर्शगोचरचाक्षुषचित्रनिम्नोन्नतादिवत् ब्रह्मवस्त्वभावात् न तत्र प्रामाण्यसिद्धिरित्यर्थः । सङ्कर्षपर्यन्त इति कर्मकाण्डं देवताकाण्डं ब्रह्मकाण्डमिति काण्डत्रयात्मिकायां मीमांसायां सङ्कर्षाख्यदेवताकाण्डावसाने वेदार्थविचारस्य समाप्तिः (स्यात्)ब्रह्मणो अभावादिति बुद्धिः स्यादित्यर्थः ।

तन्निरासार्थमिति ।

वेदान्तेषु विधिरस्ति । स च विधिः आत्ममात्रज्ञानस्य नित्यप्राप्तत्वेऽपि आत्मतया ब्रह्मणः अवबोधे सम्भवति । अतो विधौ महातात्पर्येऽपि विध्याकाङ्क्षितब्रह्मण्यपि अवान्तरतात्पर्यमस्ति । अतो ब्रह्मणः सद्भावात् तत्प्रतिपत्तिविध्योश्च सम्भवात् विधिशेषब्रह्मविचाराय पुनः प्रतिज्ञातमित्यर्थः ।

ब्रह्मणो नास्तित्वमाशङ्क्य समाधानं क्रियते चेत् सिद्धान्तात् को विशेष इति तत्राह -

इहापीति ।

द्वितीयारम्भवादिमतेऽपीत्यर्थः ।

आत्मज्ञानविधानेष्विति ।

आत्मप्रतिपादकवेदान्तवाक्येष्वित्यर्थः ।

समामिति ।

कर्मभागेन समामित्यर्थः ।

नित्यप्राप्तमहमित्यात्ममात्रज्ञानं न विधेयमिति । सत्यम् । न तस्य विधिरित्याह -

तत्वावबोधश्चेति ।

अधिकारनियोगविषयतयेति ।

‘तरति शोकमात्मवित्छा० ७ - १ - ३’ ‘ब्रह्म वेद ब्रह्मैव भवतिमु० ३ - २ - ९’ इत्यादिवाक्येषु ज्ञानस्य फलसम्बन्धो गम्यते । तत्फलकामिना ज्ञानमनुष्ठेयं नियोगाच्चानुष्ठानमिति इष्टफलकामिनियोगविषयतया अवगमादिति भावः । तद्विचारार्थम् ; विधिशेषब्रह्मविचारार्थमित्यर्थः ।

सिद्धान्तैकदेशिनामारम्भप्रकारं पूर्ववादी निराचष्टे -

अत्रोच्यत इत्यादिना ।

वेदान्तेषु विधिर्नास्तीत्युक्तामभ्यधिकाशङ्कां प्रथमं दूषयति -

यस्तावदिति ।

संप्रत्यय इति ।

प्रतीतिरित्यर्थः ।

लोके कृत्यप्रत्ययो न नियोगं गमयतीति उच्यते, किं वा वेद इति विकल्प्य प्रथमं दूषयति -

तत् स्वयमेवेति ।

प्रथमारम्भवादिनैव कटस्त्वया कर्तव्य इत्यादिषु प्रदर्शितमित्यर्थः ।

वेदे कृत्यप्रत्ययस्य नियोगबोधकत्वाभावं दूषयति -

प्रसिद्धं चैतदिति ।

आशङ्काकारणमिति ।

वेदान्तेषु विधिर्नास्तीत्याशङ्काकारणं नास्तीत्यर्थः ।

असम्भव उक्त इति ।

अतो निष्कर्मकज्ञाने विध्यसम्भव उक्त इति भावः ।

सक्तुन्यायो भविष्यतीति ।

कर्तृसमवायिमोक्षफलाय आत्मना ज्ञानं कर्तव्यमिति विधिः स्यादित्यर्थः ।

सक्तुन्यायेन ज्ञानविध्यभ्युपगमेऽपि स्वरूपविधिरितिअपूर्वविधिः किं वा नियमविधिः किं वा परिसङ्ख्या विधिरिति विकल्प्याविकल्प्य विधिरितिपूर्वविधिर्न सम्भवति, अत्यन्तमप्राप्तत्वाभावादित्याह -

तदपि नेति ।

कदाचिदनुष्ठाननिवृत्तये सिद्धस्यैव ज्ञानस्याभ्यासे नियमविधिः स्यादिति चोदयति -

सिद्धस्यैवेति ।

अभ्युदयफल इति ।

कर्तृसमवायिनि अन्यफल इत्यर्थः ।

हिरण्यधारणवदिति ।

हिरण्यं बिभृयादित्यत्र भरणेन संस्कृतहिरण्यस्यान्यत्र विनियोगाभावात् । विनियोगाभावेऽपि संस्काराश्रयहिरण्यस्य क्रतावेवानुप्रवेशात् तद्वारेण क्रत्वनुप्रवेशनियम इति च न सम्भवति । आश्रयहिरण्यस्यआश्रयहिरण्यक्रतवेवेति क्रतावेवअनुप्रवेश नियमाभावेन नियतद्वारत्वाभावात् , अतः सक्तुन्यायेन स्वतन्त्रविधिविधिरितित्वमितित्वमभ्युपगम्य रागतः पक्षे प्राप्तभरणस्य नियमविधित्वमभ्युपगम्यते, तद्वदत्रापीत्यर्थः ।

आत्मविषयज्ञानसन्तानस्य सर्वदा अनुवृत्तेः पक्षे प्राप्त्यभावान्न नियमविधिरिति चोदयति -

ननु विधानतोऽपीति ।

तर्हि अनात्मप्रतिभासनिवृत्तये परिसङ्ख्याविधिः अदृष्टार्थः स्यादित्याह -

एवं तर्हीति ।

अर्थाविरुद्धेष्विति ।

देहयात्रानिर्वाहकालव्यतिरिक्तकालेष्वित्यर्थः । अतो वेदान्तेषु विधिर्नास्तीत्यभ्यधिकाशङ्कानवकाश इति भावः ।

सिद्धान्त्येकदेशिना विधिरस्तीत्युक्तं यत् समाधानं तदप्ययुक्तम् , कर्मस्थप्रयोजनासम्भवादेव ज्ञानविध्ययोगादित्याह -

यत्पुनरात्मज्ञानादित्यादिना ।

अविहित ज्ञानसन्तानस्यानिवर्तकत्वे सति तस्य विधानेऽप्यनिवर्तकत्वमेवेति भावः ।

तर्हि अलौकिकात्मतत्वज्ञानम् अविद्यादिदोषनिवृत्तिफलं विधीयतामित्याशङ्कते -

अथ पुनरिति ।

ज्ञेयत्वेनेति ।

विधेयज्ञानविषयत्वेनेत्यर्थः ।

यथा सामान्यप्रसिद्धयागमुद्दिश्यानुभूतयागव्यक्तिसदृशं यागव्यक्त्यन्तरं बुद्धिस्थमेव विधीयते, एवमलौकिकात्मज्ञानं सामान्यतः प्रसिद्धमुद्दिश्य पूर्वानुभूतज्ञानव्यक्तिसदृशं ज्ञानव्यक्त्यन्तरं बुद्धावाकलय्यत्तत्कर्तव्यं तयेतिकर्तव्यतया विधेयमिति वक्तव्यम् । तस्य तु ज्ञानस्यात्यन्ताप्रसिद्धत्वात् न विधानसम्भव इत्याह -

तदसत् ; विधिर्हीति ।

ज्ञानसामान्यस्य लोके सिद्धत्वात् तदुद्देशेन विधाने तद्व्यक्तित्वेन अलौकिकात्मज्ञानं कर्तव्यतया प्रमीयतामित्याशङ्क्य तादृगात्मज्ञानसामान्यव्यक्तित्वेनाप्रसिद्धत्वात् तादृशज्ञानव्यक्त्यन्तरस्य बुद्धावारोपयितुमशक्यत्वात् न विधानसम्भव इत्याह -

तद्यदि नामेति ।

तादृगात्मज्ञानस्य तादृगात्मनि ज्ञानस्येतिसिद्धत्वेऽपि पुरुषान्तरे सिद्धत्वे अन्याधिकारिणः तदप्रतिपत्तेः न तादृशं व्यक्त्यन्तरं कर्तव्यतया बुद्धौ रूपयितुं शक्यमिति बहिरेव दूषणमभिप्रेत्य स्वात्मनि सिद्धत्वे दूषणमाह -

किं विधिनेति ।

विचार इति ।

विचारे कृते इत्यर्थः । तद्विचाराय विधिशेषब्रह्मविचाराय शास्त्रारम्भ इत्यर्थः ।

अपरं मतमिति ।

पूर्वोक्तारम्भप्रकारयोः पाश्चात्यं मतं स एव प्रतिपत्तिविधिवादी उपपादयतीत्यर्थः ।

महातात्पर्येण कार्यपरादपि वेदादवान्तरतात्पर्येण ब्रह्मणोऽपि प्रतिपत्तेर्युक्तः प्रतिपत्तिविधिरित्याह -

सत्यम् , कार्यविषय इति ।

अर्थान्तरपरात् शब्दात् अर्थान्तरप्रतिपत्तिः अयुक्तेति तत्राह -

तस्मिन् सतीति ।

रूपस्य चाक्षुषत्वेन रूपिभेदा (आत्मादी ? ) नां चाक्षुषत्वं, न तु स्वप्रधानतयेति भावः ।

ब्रह्मणो वेदविषयत्वे वेदजन्यतद्विषयज्ञानश्रुतविधिः कथं स्यादिति चोदयति -

कथमिति ।

अस्ति शब्दज्ञानेऽपि विधानमिति समर्थयितुमाह -

तदुच्यत इति ।

इदं वाक्यमात्मनोऽनात्मरूपताप्रतिपादकमतोऽपुरुषार्थविषयत्वेनाप्रमाणत्वात् तस्य विधिनिष्ठत्वं दूरनिरस्तमिति नेत्याह -

न तावत् न तावत् सर्वरूपतेतिसर्वात्मरूपतेति ।

प्रतिपन्नप्रपञ्चमुद्दिश्य अप्रतिपन्नात्मरूपस्यैव विधानसम्भवादित्यर्थः ।

दूषणान्तरमाह -

यदि सर्वरूपतेति ।

किं तर्हि प्रतिपाद्यत इत्यत आह -

अतः सर्वस्येति ।

अनात्मस्वभावविलयनेनेतिअनात्मस्वरूपविषयेनेति ।

नेति नेतीत्यादिवाक्येऽपि अनात्मोपमर्देनात्मनो विधेयतया अवगतिर्दृष्टा इत्यर्थः ।

अनात्मविलयनेन आत्मनोऽद्वितीयत्वप्रतिपादनात् प्रमाणत्वेऽपि अत्र ज्ञाने वस्तुनि वा विधिर्नावगम्यत इत्याह -

नन्वत्रेति ।

कल्प्यतां विधिरिति ।

पूषा प्रपिष्टभाग इत्यादाविवेति भावः ।

प्रतीते विध्यर्थ इति ।

कालत्रयास्पृष्टतया अनुष्ठानयोग्ये कर्मणि कालत्रयास्पृष्टतया शब्दावगतद्रव्यदेवतासम्बन्धसामर्थ्यात्सामर्थ्याप्रतिपन्न इति प्रतिपन्ने तदन्यथानुपपत्त्या च विधायकपदार्थे नियोगे प्रतिपन्ने पश्चाद्विधिः विधायकपदं कल्प्यत इत्यर्थः ।

विधिं कल्पयित्वेति ।

विधायकपदं कल्पयित्वेत्यर्थः ।

अपूर्वं प्रमाणकौशलमिति ।

अर्थवादसंसर्गेष्वपि विधिपदकल्पनाप्रसङ्गादिति भावः । किं प्रतीतइत्यादिगतप्रतीतिशब्दः प्रमितिवाचीति द्रष्टव्यम् ।

प्रतीते अप्रतीते वेति विकल्पस्य सर्वत्र सम्भवात् क्वापि विधिकल्पनं न स्यादिति चोदयति -

ननु ननु श्रूयमाणम्अश्रूयमाण इति ।

तत्र शब्दावगतद्रव्यदेवतासम्बन्धात् कालत्रयास्पृष्टात् विध्यर्थाविध्यर्थ विनाभूतेतिविनाभूतक्रिया गम्यते । तया च नियोगो गम्यत इति श्रुतसामर्थ्यात् प्रतिपन्ने विध्यर्थे व्यवहारार्थं पूष्णः पिष्टद्रव्यत्यागः कर्तव्य इति विधिपदोपसंहारो युक्तः, इह तु श्रुतसामर्थ्यात् विध्यर्थप्रतीत्यभावात् , शब्देनैव विधिप्रमितिमङ्गीकुर्वता विधिकल्पना न शक्या इत्याह -

सत्यं युक्तं तत्रेति ।

समासाभिहितः प्रपिष्टो भागो यस्येति बहुव्रीहिसमासाभिहितः ।

प्रमाणाभावादिति ।

अभूदित्यादिवाचकशब्दाभावादित्यर्थः । अन्यविधिशेषत्वेन तत् स्तावकतया सालम्बनत्वं कथञ्चिदालम्बनत्वमिति द्रष्टव्यम् ।

कार्यपरता कल्प्यतेकार्यता कल्प्यत इति इति ।

कर्तव्यता कल्प्यते । क्रियां परिकल्प्य क्रियावच्छिन्नविधिः कल्प्यत इत्यर्थः ।

स चेति ।

आत्मपदेन श्रुत आत्मेत्यर्थः ।

पुरुषविशेषमनाश्रित्येति ।

नियोगप्रतिपत्तारं पुरुषविशेषमित्यर्थः ।

विश्वजिदादिष्विति ।

विश्वजिता यजतेति वाक्यात् प्रतीयमाननियोगस्य स्वर्गं फलं कल्पयित्वा तत्कामोऽधिकारित्वेन कल्प्यत इत्यर्थः ।

सर्वस्यात्मस्वभावतास्वभावनाख्येतिख्यसंसर्गोऽपि विधिसंसृष्टःसंसृष्टवद् किम् इति वैदिकसंसर्गत्वात् वायुर्वै क्षेपिष्ठेत्यादिसंसर्गवदित्यभिप्रायेणाह -

अथापीति ।

धातुना विनेति ।

धात्वर्थेन विनेत्यर्थः । नियोगस्य भूतसंसर्गविषयत्वायोगादिति भावः ।

धातुनैवधातुगवेति सहेति ।

नियोगविषयधात्वर्थस्यापि वैदिकसंसर्गेणाविनाभावादिति भावः ।

कोऽसौ धातुरिति ।

सर्वधात्वर्थकल्पनेऽपि दोषोऽस्तीति भावः ।

यागः कर्तव्यः, दानं कर्तव्यम् , होमः कर्तव्यः इति सर्वधात्वर्थान्वयिनः कृतिधात्वर्थस्यातिलङ्घने कारणाभावात् प्रथमं कृतिधातुमपस्थापयति ।

यदि तावत्कर्तव्यमिति ।

प्रपञ्चविलयनेनैव आत्मदर्शनं वक्तव्यम् । तत्र वास्तवप्रपञ्चस्य आत्मविधानेऽपि अनात्मस्वभावनिवृत्तिः न युज्यत इत्याह -

तत्रानात्मस्वभावतेति ।

कर्तव्यमित्युक्ते किं केन कथमित्याकाङ्क्षा भवति । तत्र कथमितीतिकर्तव्यताकाङ्क्षानिवृत्तये सापि न निर्दिष्टेत्याह -

इति कर्तव्यता चेति ।

यमादयस्तु इतिशमादयस्तु ज्ञाने इतिकर्तव्यं न प्रपञ्चविलये इतिकर्तव्यमिति भावः ।

प्रपञ्चस्य सत्यत्वमङ्गीकृत्य दूषयति -

एवमपीति ।

उभयधात्वर्थविधौ दूषणान्तरमाह -

अशक्यार्थोपदेशश्चेति ।

न हि वस्त्विति ।

अवस्तुत्वे तद्विलयनेन वस्त्वन्तरात्मना ज्ञातुं शक्यते । वस्तुत्वे वस्त्वन्तरात्मना उपासितुं शक्यते, नन्वितिन तु ज्ञातुं शक्यते, वस्तुनो लयासम्भवादित्यर्थः ।

सत्यपक्षे अनात्मस्वभावानिवृत्त्याशक्यानिवृत्त्याशङ्केतिर्थोपदेशदोषो वेदे । तद्दोषपरिहाराय अनात्मनोऽसत्यत्वमङ्गीकृत्य तत्प्रविलयनेन सर्वमात्मेति प्रमाणज्ञानं विधिवदितिविधिपदव्यतिरिक्तपदसमुदायात्मकवाक्यप्राप्तमनूद्य तस्मिन् विधिमात्रमध्याह्रियत इत्याह -

एवं तर्हि ज्ञातव्य इति ।

धात्वर्थोऽनुवाद इतिधात्वर्थोनुवादः अनूद्यमान इत्यर्थः ।

विधानमनर्थकमिति ।

विधिनिमित्तप्रवृत्तिमनपेक्ष्य अभिधानाख्यविधिपदरहितवाक्येन ब्रह्मसंवेदनं निष्पन्नं चेत् विधानमनर्थकमित्यर्थः ।

अध्ययनमात्रात् निष्पन्नस्य ज्ञानस्य अविधितो जन्यत्वात् न पुरुषार्थाय भवतीति पुनर्ज्ञानान्तरं तादृशं विधीयते पुरुषार्थपर्यन्तत्वायेत्याह -

पुनः कर्तव्यतयेति ।

प्रथमं चेदपुरुषार्थः, विधिस्पर्शाद्वा कथं तादृशं द्वितीयं पुमर्थाय भवेदित्यत आह -

यथा मन्त्रेष्विति ।

प्रयोगवचनस्तत्र विधायक इति ।

मन्त्रजन्यद्वितीयप्रत्ययस्यानुष्ठापकः प्रयोगवचनाख्यो विधिरस्ति । न तथा आत्मनि द्वितीयज्ञानस्यानुष्ठापकोऽस्तीत्यर्थः ।

आत्मन्यपि द्वितीयज्ञानस्यानुष्ठापकः प्रयोगवचनः सम्पाद्यत इत्याह पूर्ववादी -

इहापीति ।

अधिकारिणा साङ्गं कर्म अनुष्ठापयन् विधिः प्रयोगवचन इत्युच्यते ।

अन्यतः सिद्धत्वादिति ।

ब्राह्मणवाक्ये प्रमितत्वादित्यर्थः ।

प्रत्ययपरत्वमिति ।

द्रव्यादिप्रकाशनेन अपूर्वोपकारिप्रत्ययमात्रे मन्त्राणां तात्पर्यं नार्थतथात्व इत्यर्थः ।

स्वार्थविधिपराणामिति ।

प्रयोजनवदज्ञातार्थावगमपर्यवसितानामित्यर्थःप्रयोजनवत् अज्ञानस्यार्थेति निमित्तत्वत् पर्यवसितामित्यर्थः इति ।

प्रत्ययपरत्वं विरुध्यत इति ।

विधिविषयप्रत्ययजनकत्वेन विधिं प्रति शेषत्वं विरुध्यत इत्यर्थः ।

विधेयप्रत्ययसमर्पणेन विधिप्रमितिहेतुत्वमज्ञातार्थप्रमितिहेतुत्वं चोभयं नेयम्चोभयनीय इति इत्याह -

अन्यार्थमपि प्रकृतमितिकृतमिति ।

शब्दातिरिक्तस्योभयार्थत्वेऽपि शब्दस्य तात्पर्यात् सकृत्कार्यहेतोर्नोभयार्थत्वमिति तत्राह -

यथा च पदार्थानामिति ।

पञ्चप्रयाजपदार्थानामित्यर्थः ।

प्रत्ययस्यापीति ।

विधिविषयप्रत्ययजननेन विधिप्रमितये च भविष्यतीत्यर्थः ।

ब्रह्मण्याभिधानिकप्रथमप्रत्ययेन पुरुषार्थसिद्धेः न विधिविषयद्वितीयप्रत्ययसमर्पकत्वं वेदान्तानामिति दर्शयितुं मन्त्रेभ्यो वैलक्षण्यमाह -

तदेतदनिरूपितमिवेति ।

मन्त्राः स्वाध्यायेति ।

सप्रयोजनत्वे हेतुमाहअत्र प्रतीकोद्धरणं न दृश्यते,

प्रमितिप्रयोजनेन सप्रयोजनत्वाभावमाह -

स्वार्थस्येति ।

ब्राह्मणवाक्येन प्रमितत्वादित्यर्थः ।

प्रमाणत्वे श्रुत्यादिप्रमाणान्तरेण विनियोज्यत्वासम्भवात् विनियोज्यत्वे हेतुमाह -

प्रमेयतामापन्ना इति ।

स्मारकतया प्रयोगवचनेन गृह्येरन्नित्यर्थः ।

न प्रमेयमवगमयितुं क्षम इति ।

विधिविषययोषिदग्न्यादिज्ञानस्य तद्धेतुवाक्यस्य च प्रमेयपरत्वादर्शनादिति भावः ।

एकतात्पर्यविशिष्टतया सर्वपदानामेककार्यकरत्वमिति वक्तव्यं पदैकवाक्यवाक्यवादिनेति न दृश्यतेतावादिना इत्यङ्गीकृत्य विधिब्रह्मणोः अलौकिकत्वात् विधिप्रमितिं तदपेक्षितब्रह्मप्रमितिं च करोति चेत् वाक्यमेकतात्पर्यस्य कालान्तरव्यापारान्तरासम्भवात् एकव्यापारेणोभयप्रमितिं युगपदेव कुर्यात् तच्चायुक्तमित्याह -

न युगपदुभयमिति ।

एकस्य शब्दजन्यज्ञानस्य प्रमाणत्वात् तद्विषयब्रह्मणो ज्ञानात् प्राक् योग्यत्वाख्याज्ञातज्ञानेन ज्ञायमानप्रमितिविशिष्टतया साध्यत्वं ज्ञातप्रमितिरूपफलविशिष्टतया प्राधान्यं चेति त्रितयं सम्भाव्यते । तस्यैव ज्ञानस्य विधेयतया क्रियात्वात् विषयेण सह यत् ब्रह्मज्ञानमित्यनूद्य अनूद्यदद्देशेनेतितदुद्देशेन विधेयत्वं वक्तव्यम् , तथा सति अनूद्यमानक्रियाविशेषणतया ब्रह्मणोऽनुवाद्यत्वायाज्ञातत्वविरुद्धज्ञातत्वं वक्तव्यम् । उद्देश्यक्रियाविशेषणब्रह्मण उद्देश्यत्वाय साध्यत्वविपरीतसिद्धत्वं वक्तव्यम् । विधेयक्रियां प्रति ब्रह्मणः कर्मकारकतया आश्रयतया प्राधान्यविपरीतगुणत्वं वक्तव्यमित्येवम् , ब्रह्मणि विरुद्धरूपापत्तिः स्यादित्याह -

वैरूप्यप्रसङ्गादिति ।

प्रथमज्ञानमर्थपरम् , द्वितीयज्ञानं विधिविषयतया तत्परमित्यविरोधोऽपि न सम्भवति, शब्दस्योभयपरत्वाभावे तज्जन्यज्ञानस्य असकृज्जातस्येतिसकृज्जातस्यापि उभयपरत्वानुपपत्तेरिति द्रष्टव्यम् ।

व्रीहिणां तावत् प्रमाणान्तरसिद्धत्वात् अनुवाद्यत्वं सिद्धमिति विशिष्टरूपेण सिद्धतया उद्देश्यत्वं च भवति । प्रोक्षणक्रियां प्रति कारकत्वात् गुणत्वं च स्यादिति त्रितयं विद्यते प्रोक्षणजन्यातिशयविशिष्टतया साध्यत्वं प्राग्यान्यमितिप्राधान्यमतिशयअतिशयतेतिजननयोग्यत्वरूपविधेयत्वाख्यप्रमेयत्वं चेति त्रितयं विद्यत इत्येवं विरुद्धत्रिकद्वयप्रतीतिः एकस्मिन् शब्दजन्यज्ञाने प्रसज्यते । तथापि प्रोक्षणादिसंस्कारकर्माणि विधीयन्ते तद्वत् ब्रह्मज्ञानेऽपि विधिः स्यादिति चोदयति -

नन्वेवं सतीति ।

गुणकर्मविधिवाक्यजन्यज्ञाने अनुवाद्यत्वमुद्देश्यत्वं गुणत्वं चेति त्रितयं प्रतीयते । क्रियाजन्यातिशयस्यावैभक्तिकत्वात् साध्यत्वादित्रितयं न वाक्यजन्यज्ञाने प्रतीयते, किन्तु कर्मस्थातिशयाय क्रियाविधानान्यथानुपपत्तिरूपार्थापत्त्या प्रमीयते इतिप्रतीयते । अतो न वैरूप्यं गुणकर्मसु । ब्रह्मणि तु वैरूप्यप्रतीतावपि तत्र ज्ञाने विधिः स्यात् , न चेत् गुणकर्मणामपि विधिर्नस्यादिति चोदयति -

नन्वेवं सतीति ।

प्रमाणान्तरेण जातप्रमितिविशिष्टतया सिद्धरूपव्रीह्यादीनुद्दिश्य तत्रातिशयाय गुणकर्मविधानात् विधेयक्रियया साध्यातिशयविशिष्टतया साध्यत्वं प्रतीयते । अतः साध्यरूपस्यैव न सिद्धत्वप्रतीतिः, नापि सिद्धरूपस्यैव साध्यत्वप्रतीतिरिति न तत्र वैरूप्यप्रतीतिः, ब्रह्मणि तु विधेयज्ञानेन जातप्रमितिविशिष्टतया सिद्धरूपेणोद्देश्यत्वं विधेयज्ञानेन ज्ञायमान यत्नतयैव प्रमित्या विशिष्टरूपेण साध्यत्वं च युगपत् प्रतीयत इति वैरूप्यप्रतीतिः अस्त्येव । अतो न तज्ज्ञानविधिसम्भव इत्याह -

न निराकृतमित्यादिना ।

क्रत्वङ्गभूतकारकसंस्कारार्थानि कर्माणि गुणकर्माण्युच्यन्ते ।

फलं तद्विधीयते इति ।

फलाय तद्गुणकर्म विधीयत इत्यर्थः ।

उभयासम्भवादिति ।

ब्रह्मप्रमितिहेतुत्वं विधिविषयतया विधिप्रमितिहेतुत्वं च ब्रह्मज्ञानस्यासम्भवादित्यर्थः । एकज्ञानेन प्रमितं ब्रह्मोद्दिश्य तज्ज्ञानान्तरं विधीयत इति वक्तुं ननेति न दृश्यते शक्यते सामग्रीभेदाभावादेव ज्ञानद्वयस्यापि प्रमेयभेदासम्भवादैकरूप्यादिति द्रष्टव्यम् ।

अस्तु तर्हि विधायकपदव्यतिरिक्तपदसमुदायस्य पृथगेव ब्रह्मस्वरूपं प्रतिपाद्य पुनस्तदनुवादज्ञानं जनयित्वा तस्य विधिविषयत्वसमर्पणेन पुनर्विधायकपदेन पदैकवाक्यतेति, नेत्याह -

न स एव समन्वय इति ।

अवान्तरवाक्यस्य प्रमाणत्वायोगादिति ।

पदैकवाक्यत्वादेव देवान्तरवाक्येतिअवान्तरवाक्याभावादेव तस्य प्रमाणत्वायोगादित्यर्थः ।

तर्हि विधिपदेन यानि पदैकवाक्यभूतानि तद्व्यतिरिक्तपदानां पृथगन्वयेन ब्रह्मप्रतिपत्तिशेषता इत्याशङ्कते -

अथार्थवादपदानामिवेति ।

न तथानुभव इति ।

अग्रहणनिवृत्तावपि मिथ्याज्ञानतत्संस्कारनिरासिसाक्षात्करणं नास्ति । अतः तदर्थं ज्ञानान्तरेऽपि विधिरित्यर्थः । किं तद् ज्ञानमिति किं करणकं ज्ञानमित्यर्थः ।

प्रत्यक्षागोचरत्वात् तन्मूलानुमानाद्यगोचर इत्यभिप्रेत्याह -

प्रत्यक्षादीनामिति ।

अस्मदीयप्रत्यक्षागोचरत्वेऽपि योगिप्रत्यक्षगम्यमिति तत्राह -

न चक्षुषेति ।

नेष्यत इति ।

साक्षात्करणहेतुरिति नेष्यत इत्यर्थः ।

शब्दसामर्थ्यादुत्पन्नं प्राथमिकं ज्ञानं तत् सन्तानो वा साक्षात्करणाय विधीयत इति विकल्प्य न प्राथमिकज्ञाने विधिरित्याह -

तदयुक्तं यत्तावदिति ।

स्वभावत इति ।

स्वसामर्थ्येन विधिवाक्यात् विधिविषयज्ञानवत् विधिमन्तरेण उत्पन्नमित्यर्थः । उभयपरत्वे वैरूप्यस्य दर्शितत्वादिति वाक्यशेषः ।

प्रथमज्ञानादवगते ब्रह्मणि तदुद्देशेन संस्कारद्वारेण साक्षात्करणहेतुज्ञानसन्तानो विधीयत इति चोदयति -

अथ पुनस्तदेव ज्ञानमिति ।

उपासनाविधित्वेन अभिमतानामात्मेत्येवोपासीतेत्यादीनां अहमिति स्वभावप्रवृत्तज्ञानं प्रत्यलौकिकात्माख्यविषयसमर्पकत्वादेव विधित्वायोगात् निदिध्यासितव्य इत्यस्यापि आत्मस्तुतित्वादेव विधित्वाभावात् उपासनाविधिसामर्थ्यात् सन्तानविध्यवगमायोगादात्मानं पश्येदिति दर्शनविधानसामर्थ्यात् सन्तानविधिर्गम्यत इति वक्तव्यम् । तच्चायुक्तमित्याह -

तत्कथं लभ्यत इति ।

ज्ञानेनैवेति ।

पश्येदित्युक्तज्ञानेनैवेत्यर्थः ।

निदिध्यासितव्य इत्यस्य उपासनाविधित्वेऽपि साक्षात्करणाहेतुत्वात् शाब्दज्ञानादविशेष इत्याह -

नाप्यभ्यासादिति ।

अभ्यासात् किमित्याह -

तत्कथं लभ्यत इति ।

ज्ञानेनैवेत्यारभ्य - अभ्यासादित्यन्तं द्विवारमावृतंअभ्यासात् साक्षात्करणासम्भवेन न तदपरोक्षं कर्तुं शक्यं किन्तु, मिथ्याऽऽपरोक्ष्यमिति भावः ।

`ततस्तुं तं पश्यते निष्कलं ध्यायमान'मु०उ० ३ - १ - ८ इत्यत्र ध्यायमानो ध्याननिमित्तचित्तैकाग्र्यद्वारसहितवाक्यज्ञानं लब्ध्वा ज्ञानप्रसादेनपश्यतीत्यन्वयमङ्गीकृत्य अभ्यासात् साक्षाद्बोधो न श्रूयते इत्याह -

नापि श्रूयत इति ।

ऐकाग्र्याद्वारेण आपरोक्ष्यहेतौ तत्कामस्य प्रवत्तिसिद्धेः न प्रतिसिद्धेन प्रवृत्त्य इतिश्रवणापेक्षा । ऐकाग्र्यद्वारेण अपरोक्षहेतुत्वस्यान्वयव्यतिरेकाभ्यामेव ज्ञातत्वात् न हेतुत्वज्ञानाय च श्रवणापेक्षा इति चोदयति -

ननु किमिति इतिकिमत्र श्रवणेनेति ।

शास्त्रश्रवणादाविति ।

गानशास्त्रतज्जन्यज्ञानाभ्यासात् गानापरोक्ष्यं दृष्टमित्यर्थः ।

अनेकांशत्वात् कुल्याया युगपदनेकार्थत्वमुपपद्यते स्थायित्वात्क्रमेण अनेकार्थत्वं चोपपद्यते प्रत्यक्षदृष्टत्वाच्च न विरोधः । नेह उभयार्थतायां प्रत्यक्षप्रमाणं विद्यते । अतो न्यायतः प्रतिपत्तव्यं तत्र तात्पर्यविशिष्टतया सकृत्कार्यहेतुशब्दस्य क्रमेण उभयार्थत्वायोगात् युगपदुभयार्थत्वं वक्तव्यम् । तच्च न सम्भवतीति उभयार्थत्वे न्यायाभावश्च उक्त इत्याह -

युक्तं तत्रेत्यादिना ।

ज्ञापयिष्यतीति ।

विषयसमर्पणेन विधिमपि ज्ञापयिष्यतीत्यर्थः ।

पदार्था एव शब्दगम्याः क्रमस्तु अनेकेषामेकपुरुषानुष्ठेयत्वं क्रमं विना नोपपद्यत इत्यर्थापत्तिसिद्ध इत्याह ।

यत्तावदिति ।

ये तावदित्यर्थः ।

न तेषामेव विधानमिति ।

तेषां प्रयाजादीनां धर्मभूतक्रमस्य न विधानमर्थापत्तिअर्थापत्तित्वादितिगम्यत्वादित्यर्थः ।

पदार्थमात्रस्य क्रमस्यपदार्थमात्रस्य पदार्थवदिति पदार्थवत् शब्देन विधानमिति नेत्याह -

नापि त इति ।

क्रमस्य प्रयोगवचनप्रयोज्यत्वात् विहिततया अङ्गत्वमिति नेत्याह -

प्रयोगवचनोऽपीति ।

पदार्था एव क्रमः, तस्मात् पदार्थान् प्रयुञ्जानः सिद्धं क्रममपि प्रयुङ्क्त इति नेत्याह -

न ते क्रमा इत्युक्तमिति ।

एकैकस्मिन् पदार्थेऽदर्शनात् अनेकपदार्थाश्रयत्वे पदार्थयौगपद्यात् क्रमायोगात् अयौगपद्ये च उभयाश्रयधर्मायोगात् क्रमो नास्त्येवेत्याशङ्क्य दुर्निरूपत्वेऽपि अनिर्वचनीयक्रमोऽस्त्येवेत्याह -

न च क्रमो नामेति ।

संयोगवदुभयाश्रयत्वे पदार्थयौगपद्यमित्युक्तम् । तत्राह -

तत्र क्रमो नामेति ।

क्रमत्वादेव धर्मिणां न यौगपद्यापेक्षेति भावः ।

देशकालवस्तूपाधिपरामर्शमन्तरेण क्रमो न दृश्यत इति तत्राह -

त एव वेति ।

वनवदिति ।

एकदेशस्थत्वोपाधिना वृक्षेषु वनबुद्धिशब्दवदित्यर्थः ।

अनुष्ठेयपदार्थानामनिष्पन्नस्वभावत्वात् न देशकालवस्तुक्रम इति तत्राह -

स्मृतिविज्ञानमेव वेति ।

पाठक्रम एव स्मर्यमाणोऽनुष्ठेयपदार्थेषु उपरज्यत इत्यर्थः ।

अनुष्ठेयपदार्थं विशेषणतया अर्थापत्त्या प्रमीयते क्रमो न तु विधीयत इत्याह -

तत्रैकत्यादितितच्चैकत्वात् कर्तुरिति ।

तदिति ज्ञानान्तरालम्बनभूतं क्रमवस्तु उच्यते -

सन्निहितं चेति ।

अर्थक्रमाभावे पाठक्रममित्यर्थः । गृह्यत इति प्रयोगवचनेन अनुस्मर्यत इत्यर्थः ।

अत्र प्रमाणद्वयेनैव प्रमेयद्वयसिद्धिरिति प्रकरणार्थः । यथा चक्षुः संसृष्टेऽर्थे प्रमाणं भवति न तथा शब्दः शक्तिप्रतियोगितया सम्बन्धिन्यर्थे प्रमाणम् । किन्तु यत्र तात्पर्यं तत्र सम्भूयैव शब्दाः प्रमाणमित्याह -

युक्तं तत्रेति ।

प्रतीयत इति ।

शक्त्या प्रतीयत इत्यर्थः ।

शोभतेतरामिति ।

ब्रह्मण्यप्रमाणं श्रुतिः श्रुत्यर्थापत्तिः प्रमाणमित्युक्तिर्न युक्तेत्यर्थः ।

अवगमभिधानेतिअवगमविधानानुपपत्तिः नावगम्यवस्तुतत्त्वं गमयतीत्याह -

न च नियोगत इति ।

नियोगतः नियमेन इत्यर्थः ।

आरोपित विषयत्वे फलासम्भवात् वास्तवसंसर्गविषयत्वं विधेयज्ञानस्येति तत्राह -

भवन्ति हीति ।

विधेयज्ञानस्यारोपितविषयत्वे प्रमितिरूपदृष्टप्रयोजनासम्भवात् अदृष्टफलकल्पना स्यादित्याशङ्क्य प्रमाणविरोधादेव दृष्टासम्भवात् अदृष्टकल्पनैव युक्तेत्याह -

एतदेवात्रेति ।

अतत्परस्येति ।

विधौ तात्पर्यादेव अद्वितीयब्रह्मणि तात्पर्यहीनस्येत्यर्थः ।

अलौकिकब्रह्मप्रतिपादनेन तज्ज्ञानविधिनिष्ठताऽयोगाल्लौकिकात्मनि आरोपितविषयोपासनविधिपरा वेदान्ता विचारिताश्चेत्याह -

तस्मात् कार्यनिष्ठ इत्यादिना ॥

शब्दानां कार्यान्वितस्वार्थबोधने समर्थादितिसामर्थ्यात् सर्वो वेदः कार्यपरतया विचारित इत्युच्यते, किं वा सूत्रकाराद्यभियुक्तवचनसामर्थ्यात् कार्यपरतया विचारित इत्युच्यते इति विकल्प्य प्रथमकल्पस्य समन्वयसूत्रे निराकरणमभिप्रेत्य द्वितीयकल्पं निराकरोति -

स्यादेतदेवमिति ।

धर्मस्यैव विचार्यत्वेन उपक्रान्तत्वेऽपि धर्मवत् प्रासङ्गिकत्वेन ब्रह्मापि विचारितमिति, नेत्याह -

विचारितश्च स्यादिति ।

प्रारभ्यमाणविचारो धर्मविषयो न वेदार्थमात्रविषय इत्युपपादयति -

तथाहि तथा चेतिशास्त्रारम्भ इति ।

अत्र शास्त्रारम्भशब्देन प्रथमसूत्रमुच्यते ।

एवं निरूपित इति ।

धर्ममात्रविचारारम्भविषयत्वेन निरूपितो न वेदार्थविचारारम्भविषयत्वेनेत्यर्थः ।

वेदवाक्यानि विचारयेदित्यादिभाष्यलिङ्गात् वेदार्थमात्रविचारारम्भो गम्यत इति शङ्कते -

कथामिति ।

सामान्यप्रसिद्धिविशेषविप्रतिपत्त्योः भाष्यकारेण धर्म एव प्रदर्शितत्वात् धर्म एव विचार्यत इत्याह -

धर्मो नाम इति ।

धर्मस्य सामान्यतः प्रसिद्धं रूपमाह -

साधयितुः कर्तुः कलान्तरेकालान्तरे श्रेयःसाधन इति ।

लोकाख्यप्रमाणस्य प्रत्यक्षाद्यन्तर्भावे प्रमाणत्वमनन्तर्भावपक्षे आभासत्वं चास्तीति मत्वा आभासत्वमुच्यत इति द्रष्टव्यम् । विशेषविप्रतिपत्तिश्च धर्म एव दर्शितेत्याह -

तद्विशेषं प्रतीति ।

धर्म एव पूर्वपक्षप्राप्तिश्च दर्शितेत्याह -

तत्र अग्निहोत्रेति ।

अभिप्रेतो धर्मोऽग्निहोत्रादिनैवेत्यन्वयः । न तत्प्रतिपादकानामिति नकारस्योत्तरेणाप्यन्वयः ।

लोकायत आह -

न वा तदपीति ।

तेन विवक्षित इति ।

अस्यास्मिन्नर्थे विवक्षास्तीति बोधयति शब्द इत्यर्थः ।

धर्मायेति ।

धर्मनिर्णयायेत्यर्थः । विचारयिष्यन् उत्तरसूत्रैः विचारयिष्यन्नित्यर्थः । तदर्थविवक्षाविचारावसर इति अथशब्दार्थमाह । तस्याम्नायस्यार्थे विवक्षास्ति तस्यैव विचारावसरश्चास्तीति अथशब्देन प्रदर्शनार्थमित्यर्थः ।

विवक्षाविचारावसरे, धर्मविचारान् सूत्रार्थान् सूत्रयोजनया दर्शयन्नाह -

वेदमधीत्येति ।

वेदस्यार्थविवक्षाप्रदर्शने सति वेदार्थविचारः कर्तव्य इति वक्तव्ये धर्मग्रहणात् तदतिरिक्तोऽपि वेदार्थोऽस्ति । तस्योपादानं मा भूदिति मन्यते सूत्रकार इति गम्यत इत्याह -

एवं स्थिते इति ।

शास्त्रारम्भ इति ।

प्रथमसूत्र इत्यर्थः ।

न्यायान्तरविषयत्वादिति ।

साध्यैकरूपोत्त्पत्यादिविधिनिर्णायकतर्काविषयत्वात् न्यायान्तरविषयत्वं सिद्धरूपब्रह्मण इत्यर्थः ।

स्वाध्यायस्य अर्थविवक्षाविचारहेतुत्वप्रतिपादकाथातःशब्दविरोधः स्याद्वेदार्थविचारप्रतिज्ञाभाव इति चोदयति -

कथं यत्तावदिदमिति ।

धर्मस्यैव सामान्यप्रसिद्धिविशेषविप्रतिपत्त्योर्भावात् तस्यैव पुरुषार्थसाधनत्वावगमाच्च जिज्ञासार्हत्वात् धर्म एव विचार्यते न वेदार्थः, तस्य सामान्यप्रसिद्ध्यादेरभावादित्याह -

उच्यत इत्यादिना ।

वेदहेतुप्रयुक्त्यापि धर्मविचारः सम्भवति, तस्यापि वेदार्थत्वादित्याह -

अग्निहोत्रादिरपीति ।

दैवगत्यादैवगत्य इति पुरुषार्थस्य साधनत्वात् विप्रतिपत्तावन्यतरकोटित्वाच्चकोटित्वाप्यधर्मस्यैवेति धर्मस्यैव विचारयोग्यत्वमित्याह -

धर्मतया विचारपदवीमुपारोहतीति ।

धर्मतयेति ।

दैवगत्या पुरुषार्थसाधनतयेत्यर्थः ।

यतस्तस्येति ।

विप्रतिपत्तिस्कन्धत्वात् विचारयोग्यता विद्यत इत्यर्थः । अत्रावसरशब्देन योग्यताऽभिधीयते । विवक्षितोऽसौ स्वाध्याय इत्यथशब्देन प्रदर्शनं युज्यत इत्यध्याहारः ।

अध्ययनादेव पुरुषार्थसिद्धेर्न धर्मविचारः कर्तव्य इति तत्राह -

न चाध्ययनमात्रादिति ।

वेदस्यार्थविवक्षास्ति, अत एव विचारस्यानुग्राह्यप्रमाणमपि भवति । अतो निरर्थकत्वं मत्वा न स्नातव्यं किन्तु त्वदिष्टो धर्मः, किं वेदार्थः किं वा अन्य इति जिज्ञासस्वेति वदतः सूत्रकारस्य धर्मग्रहणं युक्तमित्याह -

अतोऽध्ययनानन्तरमित्यादिना ।

सूत्रे धर्म इति वेदार्थं उच्यत इत्याशङ्क्य अधीतवेदस्य मम वेदार्थेऽनुभवितव्यमिति नापेक्षा, अपि तु पुरुषार्थसाधन धर्म एव अपेक्षा इति उक्तावेव ज्ञानार्थविचारे प्रवृत्तिरित्याह -

यतो न वेदार्थतयेति ।

स्वरूपप्रमाणकथनायेति मुखतो धर्मलक्षणपरं सूत्रमर्थात् प्रमाणप्रतिज्ञेति प्राभाकराः मुखतः प्रमाणप्रतिज्ञा अर्थात् धर्मलक्षणपरमिति वार्तिककारीयाः । सर्वथाप्युभयकथनपरत्वमस्तीति भावः । वेदप्रमाणको धर्म इति स्यात् । धर्मस्यैव सकलवेदार्थतया विचार्यत्वे वेदप्रमाणको धर्म इति स्यादित्यर्थः ।

कार्यशून्यवस्तुविषयवेदभागमङ्गीकृत्य तस्यापि धर्मविषयत्वप्रसङ्गव्यावृत्तये चोदनामग्रहीत् सूत्रकार इत्याह -

तन्नूनमिति ।

चोदनाग्रहणं सर्वस्य वेदस्य धर्मे प्रामाण्यपरिहाराय न भवति, किन्तु धर्मविषयप्रामाण्यादिप्रवर्तकत्वद्योतनाय तदपि चोदनानिष्पाद्यधर्माख्यार्थभावनायाः स्वर्गादिभाव्यनिष्ठतया पुरुषार्थत्वद्योतनायेत्याह -

ननु चोदनाग्रहणस्येति ।

प्रेरणाकर्मणः प्रेरणाभिधायकस्य चुदप्रेरण इति धातोर्निष्पन्नरूपं चोदनेति पदमिति योजना । प्रेरणात्मकोविधिरिति शब्देन भावनोच्यते ।

अपुरुषार्थ इति ।

पुरुषार्थभावशून्यां स्वयमपि प्रयत्नत्वेन क्लेशार्थत्वात् अपुरुषार्थामर्थभावनां पुरुषेण निष्पादयितुमशक्नुवन् इत्यर्थः ।

कर्मतामिति ।

भाव्यतां साध्यतामित्यर्थः ।

एकदोपादानादितिएकपदोपादानादिति ।

यजेतेत्येकपदोपादानात् प्रत्ययार्थभावनायाः सन्निहिततरमित्यर्थः ।

अध्ययनविधिरिति ।

अध्येतव्य इति तव्यप्रत्ययगतशब्दभावनेत्यर्थः ।

अध्ययने माणवकं प्रेरयन्निति ।

अध्ययनार्थभावनामवाप्तस्वाध्यायभाव्यनिष्ठां माणवकेन निष्पादयन्नित्यर्थः ।

अध्ययनस्य वेदस्य अध्ययनार्थभावनाभाव्यस्य पुरुषार्थत्वाभावे भाव्यविशिष्टरूपेण स्वरूपेण चापुरुषार्थार्थभावनां भावयितुमशक्नुवन्ती शब्दभावना स्वभाव्याध्यस्वभाव्यध्यानार्थेतियनार्थभावनायाः पुरुषार्थत्वायैव स्वर्गादिकमेव यागाद्यर्थभावनाभाव्यं कल्पयित्वा तस्याः पुमर्थत्वसम्पादनेन तद्भाव्यत्वात् । यजेतेत्यादिशब्दभावनायाश्च पुरुषार्थत्वमापाद्य तद्बोधकत्वेन अवाप्तस्वाध्यायस्य च पुमर्थतासम्पादनेन तद्भाव्यत्वायतद्भाव्यत्वेति स्वभाव्याध्ययनार्थभावनायाश्च पुरुषार्थत्वमापादयति । अतः क्रतुभावनायाः पुरुषार्थत्वसिद्धये न चोदनाग्रहणमित्याह -

नाध्ययनस्य पुरुषार्थरूपेति ।

असन्देहादिति ।

वेदान्तानामर्थान्तरपरत्वसन्देहनिवृत्तेरित्यर्थः ।

सन्देहः स्यादिति ।

सन्देहान्तरमपि स्यादित्यर्थः ।

वेदांश्चैके सन्निकर्षमिति ।

वेदांश्च प्रति एके पुरुषाः सन्निकर्षं पौरुषेयत्वं वदन्तीति यावत् ।

लक्षणसूत्रे प्राप्तं वेदग्रहणं विहाय अन्यत्र कुर्वन् न बुद्धिपूर्वकारी स्यादिति परिहरति -

सोऽयमिति ।

आभाणक इति ।

ऐतिह्यमित्यर्थः ।

अतः सर्ववेदस्य धर्मपरत्वव्यावृत्तये चोदनाग्रहणमित्याह -

ततअत इतिश्चोदनेति ।

कृत्स्नस्य वेदस्य धर्मविषयत्वेऽपि वचनमस्तीत्याह -

ननु दृष्टो हीति ।

तस्याम्नायस्य दृष्टप्रयोजनं कर्मावबोध इत्यर्थः । तद्भूतानामित्यत्र तेषु सिद्धेषु रूपादिष्वर्थेषु भूतानां वर्तमानानां क्रियार्थेन क्रियाशेषत्वेन समाम्नायः समुच्चारणमिति योजना ।

दर्शितं कार्यनिष्ठत्वं सत्यं तदित्यत्र तच्छब्देन परामृशति ।

प्रक्रमबलादिति ।

प्रथमद्वितीयसूत्रप्रक्रमसामर्थ्यात् उत्तरं सामान्यवचनं प्रकृतविशेषे क्रियाप्रकरणस्थवाक्ये उपह्रियत इति मातृकायाम्उपसंह्रियत इत्यर्थः ।

वचनत्रयस्य साधारणं परिहारमुक्त्वा एकैकस्यासाधारणं परिहारमाह -

अपि च दृष्टो हीत्यादिना ।

तस्यार्थः, कर्मावबोधनमित्याम्नायमात्रस्य धर्मावबोधे विनियोगः स्पष्ट इति चोदयति -

कथमिति ।

आम्नायस्य अर्थसद्भावपरं भाष्यं न धर्मातिरिक्तार्थाभावपरमित्याह -

वेदाध्ययनानन्तरमित्यादिना ।

स्नानविधायकमाम्नायमिति ।

वेदमधीत्य स्नायादित्याम्नायमित्यर्थः ।

अतिक्रमिष्यामः इममाम्नायमिति ।

वेदमधीत्य अर्थं विचार्य स्नायादित्यर्थं स्वीकुर्म इत्यर्थः ।

अनतिक्रामन्त इति ।

यथाश्रुतार्थं गृह्णन्त इत्यर्थः ।

अयोगव्यवच्छेद इति ।

वेदस्य कर्मावबोधनासम्बन्धं व्यावर्त्य सम्बन्धः प्रतिपाद्यत इत्यर्थः ।

नान्ययोगव्यवच्छेद इति ।

वेदस्यार्थान्तरसम्बन्धो नास्तीति नाभिधीयत इत्यर्थः ।

कर्मशब्दस्य प्रमेयवाचित्वात् तेन धर्मब्रह्मणोरभिधानं स्यादित्याशङ्क्य धर्मनिर्णयार्थं प्रवृत्तप्रकरणबलाद्धर्मस्यैवाभिधानमित्याह -

कर्मशब्देन चेति ।

कार्यत्वादिति ।

कर्मव्युत्पत्तिसम्भवादिति भावः ।

अक्रियार्थानां नियोजनत्वेतिनिष्प्रयोजनत्वप्रसङ्गो न दोषायेति तत्राह -

स्वाध्यायाध्ययनविधिरिति ।

स्वार्थप्रयोजनहीनानाम् अक्रियार्थत्वे निष्प्रयोजनत्वं स्यादिति परिहरति -

भवत्विति ।

तेषामपि पूषाप्रपिष्टभागइत्यादिसंसर्गेष्विव प्रयोजनं कल्प्यतामिति, नेत्याह -

एकवाक्यत्वादिति ।

`अधस्तात् समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्य’ इत्युपरिधारणस्य पूर्वेण एकवाक्यस्य विधानवत् सप्रयोजनो विधिः कल्प्यतामिति नेत्याह -

कल्पयितुं चाशक्यत्वादिति ।

अतः सूत्रं क्रियाप्रकरणपठितनिष्प्रयोजनवाक्यविषयमित्याह -

अतःस्वयमिति ।

तद्विधान्येवेति ।

अर्थवादाधिकरणे क्रियाप्रकरणस्थप्रकरणस्थेतिनिष्प्रयोजनवाक्यान्येवोदाहृतानि, न वेदान्तवाक्यानीत्यर्थः ।

केचिदिति ।

प्राभाकरा इत्यर्थः ।

अन्यथा वर्णयन्तीति ।

अधीतवेदस्यार्थज्ञानाख्यप्रयोजनपर्यन्तत्वाय अध्ययनविधिप्रयुक्तःविधिपरयुक्त्येति कृत्स्नवेदार्थविचारः प्रवृत्त इति वर्णयन्तीत्यर्थः ।

सामान्यप्रतिपत्तिविशेषविप्रतिपत्तिभ्यां जिज्ञासितत्वादेव धर्मस्य विचारार्हत्वात् धर्मविचारात्मकंधर्मस्य विचारात्मनेति शास्त्रं प्रस्थितमिति पक्षो न भवतीत्याह -

न हि किलैवमिति ।

`उद्भिदा यजेत पशुकाम’ इत्यत्र यः पशुकाम इति पशुकाममुद्दिश्य यागो विधीयते, यो यागः कर्तव्यः इति यागविधानं चोद्दिश्य पशुकामाधिकारः किं वा उभयमिति । तथा सत्रे ये यजमानास्त एव ऋत्विज इति यजमानानुद्दिश्य क्रत्वङ्गभावो विधीयते, किं वा ये ऋत्विज इति ऋत्विज उद्दिश्य यजमानभावो विधीयत इत्यादिवचनव्यक्तिसंशयात् विचार इत्याह -

अधीतवेदस्येति ।

विप्रतिपत्तयः सन्तीति ।

उद्देश्यविधेयभावे विप्रतिपत्तयः सन्तीत्यर्थः ।

तत्रापीति ।

अध्ययनविधिप्रयुक्तत्वात् वेदार्थोपाधौ विचारप्रवृत्तावपि धर्मशब्दसामर्थ्यान्न कृत्स्नवेदार्थविचार इति भावः ।

कृत्स्नवेदाध्ययनप्रयुक्तो विचारः कथमेकदेशविषयः स्यादिति चोदयति -

कथमिति ।

अधीतवेदस्य कस्यचित् श्रेयःसाधनकामित्वादेव मुमुक्षुत्वाभावात् तमधिकृत्य अध्ययनविधेः धर्मविचारप्रयोजकत्वमपरं मुमुक्षुं प्रति ब्रह्मविचारप्रयोजकत्वमिति विभागे सिद्धेऽपि कृत्स्नविचाराभ्युपगमे वेदार्थ इति वक्तव्यमिति ।

तथा सतीति ।

वेदार्थविचारकर्तव्यतोक्तौ श्रेयःसाधनकामी विचार्य निश्चित्यानुष्ठायापूर्वं न निष्पादयति । ततश्च न प्रयोजनं प्राप्नुयात् । श्रेयःसाधनवाचिधर्मशब्देन वेदार्थस्योपादाने प्राप्नुयादिति शङ्कते -

सत्यम् , तथापीति ।

पुरुषार्थरूपेतिपञ्चपादिकायां पुरुषार्थरूपेति न दृश्यते ।

पुरुषार्थसाधनरूपेत्यर्थः ।

वेदार्थस्यापि श्रेयः साधनरूपधर्मत्वोक्तावेवाधिकारिणः प्रवृत्तिश्चेद्धर्मशब्दस्य वेदार्थे रूढिर्न सम्भवति । चैत्यवन्दनादावपि प्रयोगाविप्रतिपत्तेर्जहल्लक्षणापि न सम्भवति । वेदार्थे धर्माभावप्रसङ्गात् श्रेयःसाधनवाचिधर्मशब्दस्य श्रेयोरूपब्रह्माभिधायित्वायोगाच्च वेदार्थे वृत्त्यसम्भवात् धर्म इत्येव कृत्वा विचारो युक्त इति परिहरति -

एवं तर्हीति ।

किञ्चेत्याह ।

तस्य पुरुषार्थत्वादिति ।

पुरुषार्थसाधनत्वादित्यर्थः । सन्दिग्धत्वाच्च इत्यत्र जिज्ञासत्वादितिजिज्ञासितत्वादिति शेषः ।

लक्षणसूत्रमपि धर्मविषयं न वेदार्थविषयमित्याह -

तथा च उत्तरमपीति ।

लक्षणं हि लक्ष्यस्यान्यत्र प्रसङ्गविभ्रमनिरासपरम् । तत्र धर्म एव चैत्यवन्दनादौ प्रसक्ततया विप्रतिपन्नो न वेदार्थः । अतो लक्षणस्य कृतार्थत्वाय धर्म एव लक्ष्यत इत्याह -

धर्मस्वरूपविप्रतिपत्तिनिरासपरमिति ।

किमर्थवादादिलक्षणो वेदार्थः, किं वा चोदनालक्षण इति वेदार्थविप्रतिपत्तिनिरासाय वेदार्थलक्षणपरं किं न स्यादित्याशङ्क्य आह -

इतरथेति ।

धर्मग्रहणे हि अर्थवादलक्षणत्वं निराकृत्य चोदनालक्षणत्वं वेदार्थस्य किं न सिध्यतीत्याशङ्क्य, वेदार्थविप्रतिपत्तिनिरासस्य अप्रतिपन्नत्वात् धर्मविप्रतिपत्तिनिरासस्यैव प्रतिपन्नत्वात्न्नत्वदिति अधिकं दॄश्यते न तथा सिद्ध्यतीत्याह -

यतो न धर्मग्रहणे सतीति ।

अत्र धर्मशब्दस्य वेदार्थे प्रयोगात् वेदार्थविप्रतिपत्तिनिरास एव विवक्ष्यतामिति चोदयति -

कथमिति ।

वेदार्थे धर्मशब्दस्य किमजहल्लक्षणयालक्षणं या इति वृत्तिः किं वा संज्ञात्वेन वृत्तिः, न तावदजहल्लक्षणयेत्याह -

यत्तावदिति ।

चोदनालक्षणो योऽर्थ इति वेदार्थमुद्दिश्य असौ धर्म इति तत्र धर्मशब्दो यदि अजहल्लक्षणया वर्तते तदा वेदार्थे धर्मोऽस्तीति लक्ष्यते न धर्म एव वेदार्थ इति लभ्यत इत्यर्थः ।

चोदनालक्षणशब्दोक्तवेदार्थे स धर्म इति धर्मसंज्ञाविधिपरत्वं सूत्रस्य निराकरोति -

अथ पुनरिति ।

विचार्यत्वेन प्रतिज्ञातधर्मस्य स्वरूपप्रमाणादिकथनं विहायान्यथा न कथनीयमित्याह -

तदप्रक्रान्तमितितदप्रकारान्तमिति ।

किं चाचार्याय गां दद्यादितिकिं चा चाचायोयगादद्यादिति कार्यान्तरे विनियोगार्थमाचार्य इति नाम विधीयते, तद्वदत्र नाम विधानं चेत् कार्यान्तरेऽपि नियागाख्यप्रयोजनं स्यात् , तच्च नास्तीत्याह -

निष्प्रयोजनमिति ।

उत्तरसूत्राणामपि नामविधायकत्वं स्यादित्याह -

अतिप्रसङ्ग इति ।

अथ शब्दवैयर्थ्यं चोदनाशब्दस्य वेदे लक्षणावृत्तिपरिग्रहणप्रसङ्गदूषणं चाभिप्रेत्य अङ्गीकरोति -

अथापि कथञ्चिदिति ।

सिद्धप्रामाण्येति ।

वेदस्य प्रामाण्यात् अर्थवत्वनिश्चये विचारात् प्रागेव सञ्जाते किं वेदार्थश्चोदनालक्षणः, किं वा अर्थवादादिलक्षण इति विशये नविषयेणेति अर्थवादादिलक्षणः, किन्तु चोदनालक्षणो वेदार्थ इति निर्णयपरं सूत्रं स्यात् , तच्चानुपपन्नमनिश्चितत्वादर्थवत्वस्येत्यर्थः ।

उत्तरलक्षणवत् इति ।

उत्तराध्यायवदित्यर्थः ।

प्रथमसूत्रे अध्ययनापूर्वशेषत्वेन प्राप्तमप्रामाण्यं निराकृत्य वेदस्यार्थविवक्षा दर्शिता, न तु तत्र पौरुषेयापौरुषेयत्वप्रमाणान्तरयोग्यविषयअपौरुषेयत्वादिति निमित्तेतित्वादिनिमित्तमप्रामाण्यं निराकृत्य प्रामाण्यं प्रतिपादितमतः अर्थविवक्षाया अपि असिद्धेः, अर्थवत्वसिद्धवत्कारेण वेदार्थमुद्दिश्य लक्षणविधानं न सम्भवति तथापि प्रथमसूत्रसामर्थ्यादेव अर्थवत्वमङ्गीकृत्य लक्षणविधानमिति चेत् तत्राह -

तत्रानन्तरमिति ।

प्रथमसूत्रेण अर्थवत्वे सिद्धे सति वेदार्थत्वेन उत्तरत्र प्रामाण्यप्रतिपादनमिति वक्तुमयुक्तम् , प्रामाण्यस्य सिद्धवस्तुत्वेन वेदार्थत्वायोगात् , अतोऽर्थवत्वनिश्चयाय प्रामाण्यविचारः, भाष्यकारेणापि अर्थवत्वनिश्चयाय प्रामाण्यं विचारितमित्युक्तत्वादित्याह -

वृत्तमिति ।

अर्थवत्वनिश्चयाय प्रमाणलक्षणं वृत्तम् , न त्वर्थवत्वे निश्चिते वेदार्थत्वेन प्रामाण्यप्रतिपादनं वृत्तमित्यर्थः ।

द्वितीयसूत्रेण नार्थवादादिलक्षणो वेदार्थ इति सिद्धत्वात् अर्थवादाधिकरणे मन्त्रादेः वेदार्थरूपधर्मप्रतिपादकत्वमस्तीति शङ्कायाः नोद्भवः सम्भवतीति । तन्निरासाय अधिकरणमनपेक्षितं स्यादित्याह -

मन्त्रेति ।

|| इति द्वितीयवर्णककाशिका ||

आनन्तर्यमधिकारो मङ्गलाचरणं प्रकृतादर्थान्तरं चेति अथशब्दस्य लोके चत्वारोऽर्थाः प्रसिद्धाः । इह त्वानन्तर्यमेव उपादीयत इत्यस्मिन्नर्थे भाष्यस्य तात्पर्यमाह -

तत्रार्थशब्द इत्यादिना ।

न अधिकारार्थः, नारम्भार्थ इत्यर्थः ।

अवयवार्थेन अर्थवत्व इति ।

अवयवगतशक्त्या ब्रह्मज्ञानेच्छाभिधायित्व इत्यर्थः ।

अवयवार्थेन अर्थवत्वेऽपि अनधिकार्यत्वादित्येतन्न युज्यते । ब्रह्मजिज्ञासाशब्दार्थभूतब्रह्मतज्ज्ञानयोः ज्ञानस्यानुष्ठेयत्वादेव आरभ्यत्वात् ब्रह्मणश्च प्रमितिविशिष्टरूपेण अनुष्ठेयत्वादेव अधिकार्यत्वादिति तत्राह -

अधिक्रियायोग्यस्य चेति ।

इच्छाविशेषणं ज्ञानं, ब्रह्म च ज्ञानविशेषणमित्यप्रधानत्वान्नोपसर्जनंनोपसर्जनत्वं पदमितिपदं पदान्तरेण सम्बध्यत इति न्यायात् नाधिकारार्थाथशब्देन नान्वय इतिअन्वय इत्यर्थः ।

तर्हि अवयवद्वारेणार्थः स्वीक्रियतां, तथा सति अनधिकार्यत्वादिति भाष्योपपत्तेरित्याशङ्क्य अखण्डशक्त्या विचारार्थत्वात् अवयवार्थत्वाभावात् विचारस्य चारभ्यत्वात् अनधिकार्यत्वादिति भाष्यमसङ्गतमित्याक्षिपति -

अयं तु जिज्ञासाशब्द इति ।

विचारवचनत्वं कथमवसीयत इति तत्राह -

मीमांसापर्याय इति ।

क्रतुगुणकमुपासनमिति ।

उद्गीथादिक्रत्वङ्गविषयोपासनमित्यर्थः ।

सन्धातमिति ।

जिज्ञासेत्यखण्डरूपे विचाराभिधानशक्तिमाश्रित्य प्रयुङ्क्त इत्यर्थः ।

सन्धातवाच्यत्वात् विचारस्य सन्धातमेव प्रयुङ्क्त इत्यन्वयः ।

अन्यथेति ।

जिज्ञासितमित्यत्र जिज्ञासाशब्दस्यापि अवयवार्थाङ्गीकार इत्यर्थः ।

जिज्ञासाशब्दस्य अवयवार्थे अङ्गीकृते इष्यमाणस्य फलत्वं सिध्यतीति चतुर्थ्या फलस्य निर्देशापेक्षाभावात् इच्छायाः विषयापेक्षितत्वेन धर्मस्य जिज्ञासेति कर्मणि षष्ठीसमासं दर्शयित्वा विषय एव दर्शनीयः । न तथा क्रियते, किन्तु अखण्डशक्त्या विचारार्थत्वमङ्गीकृत्य दुःखरूपविचारस्य फलापेक्षत्वात् चतुर्थ्या फलमेव दर्शयतीत्यतः जिज्ञासाशब्दो विचारार्थ एवेत्याह -

अत एवेति ।

अवयवार्थत्वाभावादेवेत्यर्थः ।

धर्मायेति ।

ज्ञातधर्माख्यप्रयोजनाय इत्यर्थः ।

क्रत्वर्थ इति क्रतुस्वरूपोपकारिप्रोक्षणादिरुच्यते । पुरुषार्थ इति फलोपकारिप्रयाजाद्युच्यते । प्रथमसूत्रवाक्यार्थं दर्शयद्भिः भाष्यकृद्भिः विचारपर्यायमीमांसाशब्दः प्रयुक्त इत्याह -

पुनश्च वेदान्तेति ।

शास्त्रवचनो हीति ।

विचारशास्त्रवचनो हीत्यर्थः ।

आरम्भोऽर्थ इति पक्षे सूत्रवाक्यार्थं दर्शयति -

तेन ब्रह्मजिज्ञासेति ।

अवयवार्थाभिधानद्वारेण लक्षणयालक्षणत्वायात्वेति विचारं विवक्षित्वा तस्मिन्नयं जिज्ञासाशब्दः प्रयुज्यमानो दृश्यते । न त्वखण्डशक्त्या विचाराभिधायित्वमङ्गीकृत्य विचारे प्रयुज्यमानो दृश्यत इत्याह -

उच्यत इति ।

नायमिति ।

पाणिनिस्मरणं नास्तीत्याह -

नापि स्मरणमस्तीति ।

न चावयवार्थेनेत्यस्यायमर्थः - क्लृप्तावयवशक्त्यावयवार्थाभिधानद्वारेण लक्षणया विवक्षितविचारार्थत्वे सम्भवति सति समुदायस्य विचारे शक्तिर्न कल्पनीयेति ।

अवयवशक्त्या ज्ञानेच्छाभिधानद्वारेण लक्षितविचारे प्रयोगः । न तु समुदायशक्तिसिद्धावेसिद्धावेनो इतिवेत्यभिप्रेत्याह -

न अन्यथासिद्धत्वादिति ।

विचारस्यावयवार्थत्वाभावे कथमवयवशक्त्या जिज्ञासाशब्दस्य विचारे प्रयोग इति चोदयति -

कथमन्यथासिद्धत्वसित्वमितिमिति ।

विचारस्यावयवार्थत्वाभावेऽपि अवयवार्थसंसर्गाविनाभावादपि विचारे लक्षणया प्रयोगप्रत्ययोपपत्तौ न समुदाये शक्तिकल्पना, अनन्यथासिद्धकार्याभावादिति परिहरति -

अन्तर्णीतेति ।

स्वाभिधेयज्ञानेच्छासंसर्गाविनाभूतविचारार्थत्वादित्यर्थः ।

ज्ञानेच्छयोः संसर्गेण कथं विचारस्याविनाभाव इत्याशङ्क्याह -

तथाहीति ।

विधेः प्रावदस्येति (प्रामाण्यस्य ? )प्रागर्थज्ञानं जातं चेत्तस्य प्राप्तत्वात् इच्छा न सम्भवति । न जातं चेदर्थस्याप्रतिपन्नत्वात् अर्थविषयकअर्थविशेषज्ञानस्यापि इतिज्ञानस्यापि अप्रतिपत्तेः तद्विषयेच्छा न सम्भवति, अनवगतविषयेच्छाऽयोगात् । अतो वाक्यजज्ञानेन प्रतिपन्नेऽर्थे सन्दिग्धे निश्चयफलं परोक्षे अपरोक्षफलं ज्ञानमिष्यत इति वक्तव्यम् । तच्च इष्यमाणं स्वस्येच्छामात्रजन्यत्वायोगात् इच्छायाश्च स्वयमेव ज्ञानहेतुत्वायोगाच्च इच्छानन्तरभाविज्ञानपूर्वभाविअपूर्वभावि चेतिप्रमाणादिविचारप्रयत्नजन्यमित्यभ्युपेयमत इष्यमाणज्ञानं प्रमाणादिविचारमविनाभावेन गमयतीति विचारसाध्यज्ञाने प्रयोगप्रत्ययाविति भावः । उपदेश इति वेद उच्यते ।

तेनेति ।

विचारविषयसमुदायशक्त्यभावादेवेत्यर्थः ।

अवयवशक्त्या प्राप्तार्थाभिधानद्वारेण लक्षणया विचारार्थत्वात् अखण्डरूपोऽपिविवादद्वारेति(विचारद्वारेति ? )..... विषयशक्तिकल्पनाभावेऽपि अनधिकार्यत्वात् इति भाष्यमसङ्गतम् , अवयवार्थभूतब्रह्मज्ञानयोर्लक्ष्यविचारस्य चारभ्यत्वादित्याह -

नन्वेवमपि कुत एतदिति ।

लक्ष्यार्थत्वात् विचारस्य गुणत्वमुच्यते । ब्रह्मतज्ज्ञानयोश्च इच्छाविशेषणत्वात् गुणत्वमुच्यत इति प्रयोजनवत्वात् त्रयाणामर्थरूपेण प्राधान्यमुच्यते । शब्दतो गुणत्वेऽप्यर्थ लक्षणेन प्राधान्येनान्तर्णीतं विचारमाश्रित्येति सम्बन्धः । लक्षितविचारस्य ब्रह्मतज्ज्ञानयोश्च आरम्भयोग्यत्वात् अन्यतमस्याधिक्रियमाणत्वं आरभ्यमाणत्वमङ्गीकृत्याधिकारार्थत्वमारभ्यत्वं किमिति न गृह्यत इति योजना । येनेतिऽअर्थतः प्राधान्यानङ्गीकारेणेत्यर्थः ।

अथशब्देन विचारस्यानन्तर्याभिधानमुखेन विचारं प्रति पुष्कलकारणत्वेन वेदोक्तसाधनसम्पन्नस्य वेदोक्ताधिकारिविशेषस्य न्यायतः समर्पणाभावे अथशब्दस्य विचारारम्भार्थत्व एव कर्तव्यतया विधीयमानो विचारोऽधिकार्यभावादेवाननुष्ठेयः स्यादिति परिहरति -

उच्यत इति ।

अनारम्भप्रसङ्गादिति ।

शास्त्राख्यविचारस्य अननुष्ठानप्रसङ्गादित्यर्थः ।

अप्रयोजनमिति ।

अथशब्देन समर्पिताधिकार्याभावात् तेनानुष्ठिततया प्रयोजनपर्यन्तं न भवेदित्यर्थः ।

कस्याधिकार उच्येत इति ।

शास्त्रस्यारम्भानर्हत्वे सत्यथशब्देन कस्यारम्भ उच्येत इत्यर्थः ।

अथशब्देनाधिकारिप्रतिपत्त्यभावेऽपि अर्थवादगतमोक्षं ज्ञानं वा प्रयोजनम् , अत्र न स्पष्टम्रात्रिसत्रन्यायेन साध्यत्वेन परिणामस्य मोक्षकामो ब्रह्मज्ञानकामो वा विचारयेदित्यधिकारिविशिष्टविधिप्रतिपत्तेः, तेनानुष्ठेयत्वं विचारस्येति चोदयति -

ननु ब्रह्मज्ञानमिति ।

तज्ज्ञानप्रयोजनत्वात् तेन प्रेरिततया सर्वेषां विचारे अधिकारित्वेनान्वय इति विकल्प्य फलाभिलाषमात्रात् चेत् ब्रह्मज्ञानानन्दावाप्तिपरितृप्ततेत्याद्यर्थवादस्तु फलानामथशब्देन आनन्तर्याभिधानमुखेन न्यायेन उपपादनानङ्गीकारात् अनुपपन्नप्रयोजनेऽर्थित्वानुपपत्तेर्न तत् कामिनामधिकारित्वेन अन्वय इत्याह -

न ब्रह्मज्ञानेऽर्थित्वानुपपत्तेरित्यादिना ।

अनुषङ्गः सम्बन्ध इत्यर्थः ।

परितृप्तेः प्रयोजनत्वसिद्धये सकलकामनिवृत्तिरूपत्वं दर्शयति -

परितृप्तः किं कामयत इति ।

अन्यस्य कामित्वस्याभावे श्रुतिमाह -

तथा च श्रुतिरिति ।

आत्मकामः स्वरूपभूतकामित्ववानित्यर्थः ।

आत्मकामत्वादाप्तकामः, आत्मनोऽन्यस्य लभ्यस्याभावे स्मृतिमाह -

आत्मलाभादिति ।

शृगालत्वं स इच्छतीति ।

विषयत्वे लभ्यत इति भावः ।

अध्ययनविधेः त्रैवर्णिकाधिकारत्वात् अर्थज्ञानाख्यफलसिद्धये अध्ययनविधिप्रयुक्तत्वाच्च विचारस्य विधित एव सर्वाधिकारं शास्त्रमिति चोदयति -

मा भूदिति ।

अतो ज्ञानसाधनविचारे अध्ययनविधिः अधिकारिणः प्रेरक इति भावः । तत्र किं विचारसाध्यज्ञानमध्ययनस्यान्वयव्यतिरेकसिद्धतया दृष्टफलं किं वा अध्ययनविधेः प्रयोजनपर्यन्ततानुपपत्तिलभ्यं फलं किं वा अर्थज्ञानकामोऽध्ययनं कुर्यादित्यर्थः ।

ज्ञानमुद्धिश्य विधानात् अधिकारिविशेषणतया शास्त्रीयं फलमिति बहिर्विकल्प्य न तावद् दृष्टफलं विचारसाध्यज्ञानादर्शनात् आपातदर्शनस्य च अध्ययनानन्तरभाविनो विचारानपेक्षत्वादित्यभिप्रेत्य प्रथमविकल्पं दूषयति -

स्यादेतदेवमिति ।

द्वितीय विकल्पं दूषयति -

सा हीति ।

अवाप्तिः अक्षरग्रहणमिति च वेदस्य स्वाधीनोच्चारणक्षमत्वं नाम वेदगतो धर्म उच्यते । अध्येतव्य इति तव्यप्रत्ययेन स्वाध्यायोऽवाप्तव्यः । संस्कार्यश्चेत्यवाप्तिरूपदृष्टफलविशिष्टतया संस्काराख्यादृष्टफलतया च स्वाध्यायस्याभिधानात् शब्दफलसम्भवे सति अर्थज्ञानफलं नाभ्युपेयमिति भावः ।

अक्षरग्रहणं निष्प्रयोजनमिति ।

साध्यरूपत्वेऽपि अपुरुषार्थमित्यर्थः ।

भवतु तर्हि सक्तूनां गतिरिति ।

अवाप्तस्वाध्यायस्याफलत्वात् स्वाध्यायेनाध्ययनं स्वर्गाय कुर्यादिति निर्वाहः स्यादित्यर्थः ।

अर्थावबोधदर्शनात् इति ।

अवाप्ताक्षरेभ्यो अर्थावबोधाख्यदृष्टफलस्य दर्शनात् न सक्तुन्यायेन अदृष्टफलाय विधिरित्यर्थः ।

अर्थावबोधस्यापि सुखत्वाभावात् पारम्पर्येण सुखहेतुत्वादेव पुरुषार्थत्वे वक्तव्ये अक्षरग्रहणस्यापि तदस्त्येवेति तव्यप्रत्ययेन श्रूयमाणावाप्तस्वाध्याय एव प्रयोजनं भवतु इत्याह -

न तर्हीति ।

निष्प्रयोजनानिष्प्रयोजनादीतिनीति ।

अक्षरग्रहणपर्यन्तविधिव्यापारे फलवदर्थावबोधस्य निमित्तत्वं स्यादिति,

तत्राह -

फलप्रयुक्त एवेति ।

अवाप्ताक्षरबलादेव अर्थावबोधो न तु विधिफलमित्यर्थः ।

फलवदर्थविषयावबोधफले अध्ययनविधौ यस्य यस्मिन् कर्मण्यधिकारः तस्य तद्वाक्याध्ययनमेव स्यात् न वाक्यान्तराध्ययनं तत्र अर्थज्ञानानन्तरप्रवृत्त्यादिफलाभावादेवार्थज्ञानान्नअर्थज्ञानादेवान्नेति कृत्स्नवेदाध्ययनसिद्धिरित्याह -

अपि चेति ।

अनधिकृतकर्मवाक्यगतस्य अध्ययनजन्यापूर्वस्यार्थज्ञानक्रत्वनुष्ठानद्वारेण अपूर्वशेषत्वाभावेऽपि प्रायश्चित्तजपाद्यपूर्वोपकारित्वमस्तीति द्रष्टव्यम् । तत्रावश्यतत्रावश्येत्यत्रेतिमित्यत्र तत्रेति वक्ष्यमाणसत्रादिवाक्याध्ययनमभिप्रैति । अर्थज्ञानकामोऽर्थज्ञानाय अध्ययनं कुर्यादित्यर्थः ।

ज्ञानमुद्दिश्याध्ययनविधानात् अधिकारिविशेषणतया शास्त्रीयं फलमर्थज्ञानमध्ययनस्येति तृतीयमुत्थापयति -

ननु चेति ।

अधिक्रियते अस्मिन् कर्मण्यनेनेत्याधिकार इति विधिपुरुषसम्बन्धनिमित्तजीवनफलकामादिरुच्यते । विश्वजिन्न्यायेन स्वर्गफलं परिकल्प्य स्वर्गकामोऽधिकारी कल्प्यत इत्याशङ्क्य दृष्टफलसम्भवे तथा न कल्प्यमित्याह -

दृष्टश्चेति ।

कल्पनामधिकारस्येति ।

कामितया विधि पुरुषसम्बन्धनिमित्तफलस्य कल्पनां निरुन्धन्नित्यर्थः ।

स्वयमधिकारहेतुरिति ।

कामिततया विधिपुरुषसम्बन्धहेतुरित्यर्थः ।

अर्थावबोधायाध्ययने विहितेऽपि अध्ययनविधिना विचारो न विधीयत इति तत्राह -

दृष्टाधिकारेष्विति ।

दृष्टफलेषु विधिरित्यर्थः । अधिकारसिद्धिः नियोगसिद्धिः फलं दृष्ट्वैव भवतीत्यर्थः ।

किं विहिताध्ययनस्य फलभूतावाप्तस्वाध्यायसामर्थ्यात् विचारव्यवधानेन वा अर्थज्ञानोत्पत्तेः अर्थज्ञानमध्ययनस्य फलमित्युच्यते, किं वा अर्थावबोधकामोऽर्थावबोधायाध्ययनं कुर्यात् इति विधानात् अध्ययनफलमित्युच्यत इति बहिः विकल्प्य प्रथमविकल्पोऽङ्गीकृत इत्याह -

अत्रोच्यत इति ।

अध्ययनात् प्राक् प्रतिपन्नतया कामितत्वेन तदुद्देशेन विधानं स्यात् , वेदार्थस्य तु प्रागप्रतिपन्नतया तद्विशेषितज्ञानस्यापि अप्रतिपन्नअप्रतिपन्नदेवकामितत्वेतित्वादेव कामितत्वायोगात् नार्थज्ञानमुद्दिश्याध्ययनविधानमिति नाध्ययनफलमर्थज्ञानमिति द्वितीयविकल्पं दूषयति -

नाधिकारहेतुतेति ।

अर्थज्ञानस्य कामिततया पुरुषस्य विधौ नियोज्यत्वेन सम्बन्धहेतुता नास्तीत्यर्थः ।

प्राक् चाधिकारज्ञानेन प्रयोजनमिति ।

प्राक्तनेनाधिकाराख्यफलविषयज्ञानेन हि तदुद्देशेन विधानाख्यप्रयोजनं स्यादित्यर्थः ।

अध्ययनात् प्राक् अर्थज्ञानाख्यफलविषयज्ञानमस्तीत्याशङ्क्याह -

प्राक्चेति ।

प्राक्चाधिकारज्ञाने प्राक् फलरूपार्थज्ञानविषयज्ञाने सिद्धे न प्रयोजनं फलरूपार्थविज्ञानविशेषणतया अर्थस्य ज्ञातत्वात् अर्थज्ञानार्थं न विधिना प्रयोजनमित्यर्थः । दृष्टाधिकारत्वेन दृष्टप्रयोजनत्वेनेति यावत् ।

इदानीमध्ययनविधेर्नित्याधिकारिणा सह साधिकारितां प्रतिपादयितुं अधिकारिविशेषणाभावात् अधिकार्यभावात् अनध्ययनमेवेति अध्ययनप्रवृत्तिमाक्षिपति -

यद्येवमिति ।

अधिकाराश्रवणात् अधिकारिविशेषणाश्रवणादेव अधिकार्यभावादित्यर्थः ।

तस्य चाधिकारहेतुत्वानभ्युपगमात् इति ।

अर्थज्ञानस्य कामिततया पुरुषविशेषणत्वेन पुरुषस्य नियोज्यतया विधिसम्बन्धहेतुत्वानभ्युपगमादित्यर्थः ।

अन्यतः प्राप्तानुष्ठानाध्ययनविषयत्वादधिकारिणः परिकल्प्य न प्रवर्तयति अध्ययनविधिरिति प्राभाकराणां मतमाह -

अत्र केचिदाहुरिति ।

‘अष्टवर्षं ब्राह्मणमुपनयीत’, ‘तमध्यापयीत’, इति विधिः आचार्यकरणविधिरित्युच्यते । अध्यापनविधिविषयतदङ्गताभावेऽध्ययनस्य स्वतन्त्रविध्यन्तरविहितस्यविवक्षितस्येति कथं स्वतन्त्रविध्यन्तरप्रयुक्तानुष्ठानतेति तत्राह -

आधानस्येवेति ।

कामनैव दर्शपूर्णमासादिविधिसहकारितया यथा आधानमनुष्ठापयति तथा आचार्यकरणकामनैव आचार्यप्रेरणद्वारेणाध्ययनं माणवकेन निर्वर्तयतिनिवर्तयति इति अध्यापनसिद्ध्यर्थमित्यर्थः ।

नित्याधिकारेण साधिकारतया अध्ययनाअध्ययनेतिनुष्ठापकत्वमध्ययनविधेर्वदितुमाह -

तदयुक्तमिति ।

स्वनियोगं प्रतिपद्यानुष्ठातुमसमर्थमाणवकस्य नित्याधिकारित्वकल्पनमयुक्तमित्याह -

कथमिति ।

आचार्यकरणविधिस्ताविधिस्तानितिवत् नाविहितमध्ययनं प्रयुङ्क्ते, अध्ययनानधिकारिणं शूद्रादीनां तत्र प्रयोजनशून्यतया आचार्यगुणभावेन प्रवृत्त्ययोगात् । अथ विहितमेवाध्ययनं प्रयोजयति । तर्हि अस्यायं अस्यायावधिरितिविधिरिति विधिस्वरूपनिर्णयाय अधिकारित्वेन माणवकस्यान्वयो वक्तव्यः, अन्यथा अध्येतृविशेषापरिज्ञानात् यं कञ्चिदध्यापयेदित्याह -

अष्टवर्षमिति ।

यद्ययमाचार्यस्य नियोग इति ।

यद्ययमाचार्यकरणकरकामस्येतिकामस्याध्यापने नियोग इत्यर्थः, माणवको न नियुक्तो भवतीति अध्ययनविधेः साधिकारत्वेन अनुष्ठापकत्वाभावे माणवकस्याव्यापारे अध्ययनविधिना प्रवर्तितो न भवतीत्यर्थः ।

अनियुक्तस्येति ।

अध्ययनविधिना अप्रवर्तितस्येत्यर्थः । तस्माद्यं कञ्चिदध्यापयेदिति भावः ।

किं च द्रव्यार्जनफलतया काम्यविधित्वादनित्येन अध्यापनविधिना नित्यस्याध्ययनस्य अनुष्ठानाङ्गीकारे कामनोपरमे अध्यापनोपरमान्नित्याध्ययनं सम्पादयितुं न शक्यमित्याह -

किं चान्यदिति ।

वृत्त्यर्थोऽधिकार इति ।

जीवनार्थमधिकारोऽअधिकारोतीतिपीत्यर्थः ।

अध्ययनस्य नित्यत्वसिद्धये तदङ्गभूतोपगमनस्य नित्यत्वमाह -

उपनयनाख्यस्त्विति ।

उपगमनाख्य इत्यर्थः ।

अत ऊर्ध्वमिति ।

उपनयनस्योक्तकालादूर्ध्वमित्यर्थः । त्रयोऽपि ब्राह्मणक्षत्रियवैश्या इत्यर्थः । व्रात्या संस्कारहीना इत्यर्थः । कर्हिचित् कदाचिदपीत्यर्थः । ब्राह्मान् वेदाध्ययनाध्यापनादीनित्यर्थः ।

एवं चेति ।

अङ्गस्य नित्यत्वे सिद्धे सतीत्यर्थः ।

अङ्गभूतसंस्कारनित्यताख्यहेतुं विना अङ्गिनोऽध्ययनस्यैव नित्यत्वे हेत्वन्तरमुच्यते -

तथा च निन्दाश्रवणमिति ।

अश्रोत्रियाः एकशाखाध्ययनेनापि हीना इत्यर्थः ।

काम्यत्वेऽपि आचार्यकरणविधेः नित्यसमीहितफलत्वात् स विधिः नित्य एव ततश्च न नित्यानित्यविरोध इति चोदयति -

ननु कथमिति ।

जीवनाख्यफलस्य च नित्यसमीहितत्वमङ्गीकृत्य परिहरतिपरिहरतीति इति -

भवेदेवं नित्यतेति ।

अवश्यकर्तव्यताभावे इत्यर्थः ।

न शब्दादिति ।

शब्दादवश्यकर्तव्यता प्रतिपत्तिर्नास्तीत्यर्थः ।

जीवने नित्यकामनया तत्साधनधनेऽपि कामना नित्या स्यात् तदर्थमाचार्यत्वकामना तदर्थमुपनेउपयीतृत्वेतितृत्वाध्यापयितृत्वकामनेत्येवं फलकामनाया नित्यत्वात् तन्निमित्ताध्यापनेऽवश्यकर्तव्यताप्रतीतिः न शब्दादित्याह -

तथाहि, फलस्येति ।

वास्तवी फलवस्तुसामर्थ्यनिबन्धनेत्यर्थः ।

असति शब्दव्यापार इति ।

शब्दस्याध्यापने अवश्यकर्तव्यता बोधनव्यापारे असति फलेच्छानिमित्तसाधनेच्छया अध्यापनेऽवश्यकर्तव्यताप्रतिपत्तिः स्यादित्यर्थः ।

न कर्तव्यताप्रतिपत्तेरिच्छेति ।

शाब्दावश्यकर्तव्यताप्रतिपत्त्या साधनेच्छा न भवतीति स्यादित्यर्थः ।

अध्यापने फलसाधनकामनाधीना कर्तव्यताप्रतिपत्तिरित्येकः पक्षः । पक्षान्तरे तु अध्यापने शाब्दकर्तव्यताप्रतिपत्त्यधीना फलसाधनेच्छेति वैषम्येऽपि अध्यापने नित्यकर्तव्यताप्रतिपत्तिर्न विशिष्यतवितिष्यत इति इत्याशङ्क्य विशेषमाह -

शाब्द्यां हीति ।

तथैव स्यादिति ।

इच्छाप्यवश्यं भवत्येवेति स्यादित्यर्थः ।

शाब्दनित्यकर्तव्यताधीनापि इच्छा क्वचिद्देशे काले वस्तुनि च कारकसामर्थ्याभावादिवशेनौचित्यात् प्रतिहन्यते, तत्र कथं नित्यकर्तव्यताधीननित्येच्छाद्वारेण नित्यवदनुष्ठानमिति तत्राह -

औचित्यादिभावेऽपीति ।

प्रमाणतस्तावन्नित्योऽध्यापनविधिः प्रत्यवायभयादिव यावच्छक्यमिच्छादिइत्यादीतिद्वारेणाधिकारिणमनुष्ठापयतीत्यर्थः । फलवशात्तु तत्कर्तव्यताप्रतिपत्ताप्रतिपत्तेत्यधिकं दृश्यतेवित्यत्रानित्यैव सा स्यादित्यध्याहारः ।

फलस्य नित्यसमीहितत्वात् अध्यापने कर्तव्यताप्रतिपत्तिनिमित्तकामोऽपि नित्य एवेत्यतः कर्तव्यताप्रतिपत्तिरपि नित्यैव स्यादित्यत आह -

यद्यपीति ।

उपायान्तरादपीति ।

वाणिज्यकृषिसेवादिनापि द्रव्यसिद्धेरध्यापनकर्तव्यताप्यनित्यैव स्यादित्यर्थः ।

कस्यचिदुपायान्तरासमर्थस्य तदेकोपायत्वात् अध्यापने नित्यकर्तव्यता स्यादित्यत आह -

तदेकोपायत्वेऽपीति ।

अनुशासनस्य उपनयनाध्यापनार्थज्ञानसंवादनेतिसम्पादनार्थानुष्ठापनअनुष्ठापनरूपत्वमित्यधिकं दृश्यतेरूपत्वं तस्मादिति वाक्यस्य पुत्रोत्पादनविधिशेषत्वमनुशासनविधायकत्वं च मन्वानः स्वतो नित्यत्वाभावेऽपि नित्यपुत्रोत्पादनविधिशेषानुशासनतया उपनयनाध्यापनयोः नित्यत्वात् नित्याध्ययनप्रयोजकत्वमुपपद्यत इति चोदयति -

ननु पितुरिति ।

पुत्रोत्पादनविधिशेषतया अनुशासनविधायकत्वेनाभिमतं वाक्यमाह -

तस्मात्पुत्रमिति ।

लोक्यमिति ।

जनकस्य लोकप्राप्तिं प्रति हेतुमित्यर्थः ।

कथं वा अध्ययनस्येति ।

अर्थज्ञानसम्पादनस्याप्यनुशासनान्तर्भूतत्वादिति भावः ।

पुत्रोत्पादनविधेः पुत्रकृतकर्मणा पितॄणां तृप्तिरूपफलपर्यन्तत्वानुपपत्त्या पूर्वमेव प्राप्तानुशासनानुवादेन सम्प्रतिकर्मविधेरर्थवादत्वमस्य वाक्यस्येत्याह -

उच्यत इति ।

अथातः सम्प्रत्तिर्यदा प्रैष्यान् मन्यते, अथ पुत्रमाह त्वं ब्रह्म, त्वं यज्ञस्त्वं लोक इत्यहं ब्रह्माहं यज्ञोऽहं लोक इत्यनेन सम्प्रत्तिकर्मविधिवाक्येनोक्तं वेदतदर्थतत्फलानां पितुरनुष्ठेयानां पित्रा पुत्रे समर्प्यमाणानां पुत्रेणानुष्ठेयतया स्वीकरणं सम्प्रत्तिकर्मेत्युच्यते ।

पितॄणामिति ।

परलोकं गतानामिति भावः ।

अनुष्ठानेनेतिअनुष्ठापनेनेत्यर्थ इति दृश्यते यश्च नान्वितो भवति ।

त्राणमिति ।

त्राणमनेन तृप्तिसम्पादनमित्यर्थः ।

तदनुष्ठानं सम्भवतीति ।

पुत्रस्येति भावः ।

अधिकारं परिसमापयितुमिति ।

नियोगं निष्पादयितुं प्राप्तमनुशासनमित्यर्थः । उपनयनाध्यापनात् व्यतिरिक्तं पुत्रस्यावश्यकर्तव्यार्थोपदेशनमिति अनुशासनस्य स्वरूपमाह ।

पुत्रस्यावश्यकर्तव्यार्थोपदेशनमेवानुशासनं नोपनयनाद्यनुष्ठापनमिति कथमवगम्यत इति तदाह -

तथा च लिङ्गमिति ।

अननूच्य अध्ययनमकृत्वेत्यर्थः ।

ब्रह्मबन्धुरिवेति ।

द्विजाधम इवेत्यर्थः ।

माणवकस्याध्ययनानुष्ठापननियोगानङ्गीकरणात् स्वनियोगेनैव प्रेर्यमाणः स्वनियोगं निष्पादयितुमाचार्ये प्रेते आचार्यान्तरं सम्पादयतीति न वक्तुम् , शक्यं नाप्याचार्यआचार्ययोगमितिनियोगं सम्पादयितुं आचार्यान्तरं सम्पादयति । नियोगप्रतिनियोगप्रतिराचार्यस्येतिपत्तुराचार्यस्य मृतत्वात् । स्वस्य च कर्तव्यतया अप्रतिपन्नत्वात् अकर्तव्यनियोगनिष्पादनाय आचार्यान्तरसम्पादनायोगात् अध्यापनविधिप्रयुक्तानुष्ठानमध्ययनस्य न सम्भवतीत्याह -

किं चाचार्ये प्रेत इति ।

न च अधिकारी प्रतिनिधीयत इति ।

अधिकारिणि स्थिते अस्यावश्यकर्तव्यनियोगस्य अननुष्ठाने प्रत्यवायात् तदनुष्ठानाय मुख्याभावे प्रतिनिधिरादीयते । अधिकार्यभावे अवश्यकर्तव्यताया अप्रतिपन्नत्वात् तन्निष्पादनाय नाधिकारी प्रतिनिधीयत इत्यर्थः ।

नाप्यधिकार इति ।

विधिपुरुषसम्बन्धनिमित्तमपि न प्रतिनिधीयत इत्यर्थः ।

प्रतिनिध्युपादानस्य न क्वाप्यवकाश इति स्यादिति तत्राह -

अधिकारी स्वाधिकारसिद्ध्यर्थमिति ।

स्वनियोगसिध्यर्थमित्यर्थः ।

स्वविधिप्रयुक्तत्वे सति उपगमनाध्ययनयोस्तत्प्रयुक्ततत्प्रवृत्ततयैवेतितयैव उपनयनाध्यापनसिद्धेस्तत्र विधानमनर्थकमित्याशङ्क्य नायं प्रयोजकव्यापारयोर्विधिः किन्तु उपगमनाध्ययनयोः कर्तृव्यापारयोर्विधिरित्याह -

तस्मान्माणवकस्यैवैष नियोग इति ।

अध्यापयीतेति णिजर्थप्रयोजकव्यापारसंसृष्टस्वार्थाभिधायिनि विधिपदे प्रधानकर्तृव्यापारे अध्ययने विधिसंसर्गो वाक्यप्रमाणविरुद्ध इति चोदयति -

कथं गुणकर्तृव्यापारसम्बद्ध इति ।

कर्तेति प्रयोजककर्तेत्यर्थः ।

प्रधानकर्तृस्थो भवतीति ।

प्रधानकर्तृव्यापारस्थो भवतीत्यर्थः ।

किं न्यायविरोध उच्यते किं वा शब्दविरोधः ? न तावत् शब्दविरोधः अन्यत्रापि दर्शनादित्याह -

यथाअथैतयेति एतयेति ।

नापि न्यायविरोधः । प्राप्तानुवादेनाप्राप्तविधानादित्याह -

ग्रामकामस्य यागो विधीयत इत्यादिना ।

अध्यापनयाजनयोः कर्तृप्रयोजकव्यापारद्वयावगमात् अन्यतरानुवादेन अन्यतरो विधीयत इति युक्तम् , उपनयने तु नयतिधात्वर्थस्य प्रयोजकव्यापारत्वात् अनभिधीयमानः कर्तृव्यापारः कथं विधीयत इति चोदयति -

युक्तं याजयेदित्यादिना ।

ननु उपनयने मा भून्माणवकव्यापारविधिः, अध्ययने तु भविष्यतीति, तन्न वाक्यसारूप्यादित्यभिप्रेत्याह -

तदेवमिति ।

नात्राधिकारचिन्तयेति ।

अध्ययनविधावित्यर्थः ।

प्रयोजकव्यापाराभिधायिनापि नयतिधातुना माणवकव्यापारस्य उपगमनस्य अनभिधीयमानस्यापि गम्यमानत्वात् , स एव धातुना लक्षणयोपादाय विधीयते न प्रयोजकव्यापारः स्वयं प्राप्तेरिति परिहरति -

उच्यत इति ।

माणवकव्यापारो गम्यमानतया वा कथं प्रतीयते ? कथं वा प्रयोजकव्यापारः प्राप्तानुवाद ? इति चोदयति -

कथम् , यत्तावदिति ।

माणवकव्यापारस्य गम्यमानतामुपपादयितुं प्रथममाचार्यव्यापारस्य विधेयतामुपपादयति -

उपनयीतेत्यस्येति ।

नयतेः परस्तादात्मनेपदात् प्राप्तामितिप्राप्तमर्थमाह -

आत्मानमाचार्यं कर्तुमिति ।

उपनयशब्दन्यायाभ्यां प्राप्तमाचार्यस्य प्राधान्यापादकस्वसमीपानयनाख्यव्यापारवत्वमाह -

कञ्चिदात्मसमीप इति ।

बालानक्षराणि शिक्षयन् लौकिकः पुरुषो बालगुण भावेन तत्र न गच्छति किन्तु बालानेव स्वयमात्मगुणभावेन स्वसमीपं नयति, तद्वदित्ययमत्र न्यायशब्देनोच्यते इति द्रष्टव्यम् ।

प्रयोजकव्यापारं प्राप्तमेवानूद्य गुणविधिपरमधिकारिविशेषविधिपरं वाक्यं किं न स्यादित्याशङ्क्य जीवनादिनित्यकाम्याधिकारयोरश्रवणात् अधिकारिविशेषविधिपरत्वायोगात् दध्ना जुहोतीत्यादिवत् गुणविधानं परिशिष्यते । तदपि न युक्तमित्याह -

तत्र कमध्यापयेदिति ।

यदा विशेष्योऽपि पदार्थः प्रमीयते तदा नानाविधगुणविशिष्टतया स एको विशिष्टपदार्थः प्रमीयत इति न वाक्यभेदः स्यात् । यदा तु विशेष्यमनूद्य विशेषणानि प्रमीयन्ते तदा विशेषणानामन्योन्यविशिष्टतया एकत्वापत्त्यभावात् अन्योन्यानपेक्षया प्रत्येकं प्रमेयत्वे प्रमेयभेदाद्वाक्यं भिद्यत इति भावः ।

विशेषस्येति ।

गुणाख्यविशेषणस्येत्यर्थः ।

प्राप्ते व्यापार इति ।

विशेष्यरूपव्यापारे प्राप्ततया अनूद्यमाने सतीत्यर्थः ।

अर्थद्वयेति ।

ब्राह्मणमष्टवर्षमित्यर्थद्वयेत्यर्थः ।

उत्पत्त्यधिकारगुणविधयः प्रयोजकव्यापारे न सम्भवन्तीति उपसंहरति -

अतो नाचार्यस्येति ।

माणवकव्यापारोऽपि शब्दतो न प्रतीयते इति न तस्य विधेयत्वमिति चोदयति -

ननु माणवकस्यापीति ।

माणवकस्योपगमनस्य शब्दतः प्राप्त्यभावेऽपि गम्यमानत्वात् तस्य नयतिधातुना लक्षणयोलक्षणोपादायेतिपादाय विधेयत्वमस्तीति परिहरति -

अस्तीति ब्रूम इत्यादिना ।

गमनकर्म ग्रामस्येव नयत्यर्थकर्म माणववकस्येत्यधिकम्कस्य गम्यमानव्यापारो नास्तीति चोदयति -

कथमिति ।

आचार्यसमीपदेशप्राप्तिरूपदृष्टातिशयेन विध्यायत्तनयनजन्यसंस्काराख्यदृष्टातिशयेन च विशिष्टमाणवकस्य द्वितीयया निर्देशात् द्वितीयाशब्दप्राप्तमर्थमाह -

संस्कृत्येति ।

यागश्रुताविति ।

यजेतेत्युक्तौ द्रव्येण देवतायै यजेतेति सामान्यतः प्रतीतिवदित्यर्थः ।

उपनयनसंस्कार्योऽपीति ।

उपगन्तापीत्यर्थः ।

तर्हि माणवकस्य गमनं प्रयोजकव्यापारादेव विधीयत इत्याशङ्क्य न विधानमन्तरेण सिद्धिरित्याह -

तस्य चेति ।

विधानेऽपि काम्यविधिः स्यादिति नेत्याह -

विद्यमानस्यापीति ।

कथं तर्हि विधिरिति ।

परिशेषात् नित्यविधिरित्याह -

विधितोऽवश्येति ।

कथं तर्हि वाक्यं परिणम्यत इति तदाह -

तेनाष्टवर्षमिति ।

अष्टवर्षत्वब्राह्मणत्वयोरेकैक विशेषणस्य विधिपुरुषसम्बन्धनिमित्तत्वायोगात् विशेषणयोश्च परस्परविशिष्टताभावात् एकैकस्य विशेषणस्याभिधानिके क्रियासम्बन्धेऽपि अरुणैकहायन्यादिपदार्थवत्पदार्थवेति परस्परविशिष्टतया अधिकारनिमित्तत्वे तस्य निमित्तस्याशब्दत्वप्रसङ्गात् सामान्येन गम्यमानस्य उपगन्तुः विशेषणविधिना नियोज्यत्वेन भोक्तृत्वेन कर्तृत्वेन च सम्बन्धनिमित्तं न लभ्यते । अतः सम्बन्धः प्रतिपत्तिश्च न लभ्यत इति चोदयति -

नन्वेवमपीति ।

अधिकारहेतुरिति ।

विधिपुरुषसम्बन्धस्य प्रवृत्तेर्वा हेतुरित्यर्थः ।

नित्यमिति ।

जीवतः पुरुषस्य नियतभावीत्यर्थः । न च शाब्दमेव सर्वत्राधिकारनिमित्तम् साङ्गकर्मानुष्ठानसामर्थ्यस्य अशाब्दस्याप्यधिकारनिमित्तत्वात् । अथवा क्रियासम्बन्धाभिधानमुखेन विशिष्टसमर्पणे शब्दद्वयतात्पर्यकल्पनात् अधिकारनिमित्तस्य शाब्दत्वं न विहन्यत इत्यर्थःशाब्दत्वं न विहन्यत इत्याधिकारअधिकारीतिनिमित्तं जातिवयोविशिष्टमस्तीति भावः ।

साध्यनियोगविषयतया साध्यक्रियाविशिष्ट साङ्गकर्मानुष्ठान सामर्थ्यास्याशाब्दस्याप्यधिकार निमित्तत्वात् । अथवा क्रिया सम्बन्धाभिधानमुखेनविशिष्टसमर्पणे शब्दद्वयतात्पर्यकल्पनात् अधिकार निमित्तस्य रूपेण कर्तृकारकमाणवकस्यापि साध्यत्वात् तद्विशेषणस्य जातिवयसोरन्योन्यविशिष्टस्य विधिं प्रति गुणभूतस्य कर्तृप्रधानविधितद्विशिष्टक्रियां प्रति स्वामित्वेन भोक्तृतयान्वितप्रधानमाणवकविशेषणतया विधिं प्रति प्राधान्यमयुक्तमिति चोदयति -

ननु जातिवयसीति ।

उपादेयमित्यनुष्ठेयं साध्यं निर्दिश्यते -

अनुवादेयमितिअनुपादेयमिति ।

विधिप्रयुक्तानुष्ठेयतद्विशेषणव्यतिरेकेण विधिसम्बन्धी निर्दिश्यते -

अधिकारहेतुरिति ।

ममायं नियोग इति स्वामितया अन्वयित्वंअन्वयितन्नियोज्यत्वमिति तन्नियोज्यत्वमधिकारित्वं नाम भोक्तृत्वं तस्मिन् भोक्तृत्वे निमित्तमित्यर्थः ।

नियोगवाक्यार्थपक्षे प्रथमं ममायं नियोगनियोगामिति इति भोक्तृत्वेनान्वितस्य पश्चात् कर्त्रन्वय इत्यभ्युपगमात् अनुवादेन विशेषणमधिकारहेतुरित्युक्तमस्त्येव इत्यङ्गीकरोति -

सत्यमस्तीयं स्थितिरिति ।

भावनावाक्यार्थपक्षे कर्त्रन्वयस्य प्राथम्यादुपादेयकर्तृविशेषणतया विधिं प्रति गुणभूतस्य भोक्तृविशेषणत्वात् तं पक्षमाश्रित्यापि माणवकस्योपादेयस्य विशेषणमेव अधिकारित्वविशेषणं भवतीत्याह -

किन्तु कर्तुरिति ।

इष्टसाधनवाक्यार्थपक्षाङ्गीकारात् अष्टवर्षं ब्राह्मणमिति द्वितीयया उपनयनजन्याचार्यसमीपदेशप्राप्तिरूपदृष्टफलेन तत्समवेतसंस्काराख्यादृष्टफलेन च विशिष्टरूपेण उपगमनकर्तृरूपेण च माणवकः प्रतीयते । तस्मिन्नुपगमने सामान्येन श्रेयःसाधनत्वं विधिपदेन बोध्यते । सामान्यस्य श्रेयसो विशेषाकाङ्क्षायां माणवकगतसंस्काराख्यश्रेयोविशेषसाधनत्वं तेनैव विधिपदेन प्रतिपाद्यते तस्मिन् हितसाधनेहतसाधने इति प्रथमं ममेदमभिलषितसाधनमिति माणवको भोक्तृत्वेनान्वेति तस्य स्वामिनो भोक्तुरधिकारिणो विशेषणं ब्राह्मण्यादि भवति पश्चात् साधनत्वधर्म्युपगमनक्रियायां कर्तृत्वेनान्वेतीत्येव भोक्त्रन्वयपुरःसरत्वात् कत्रन्वयस्यानुअनुवादेयेतिपादेय विशेषणमधिकारिहेतुरिति सिद्ध्यतीत्याह -

किं चेति ।

उपादेय उपनयन इति ।

प्रथममुपगमने कर्तृत्वेनान्विततया उपादेयो न भवतीत्यर्थः ।

तदर्थं विधीयत इति ।

हितसाधनोपगमने प्रथमं स्वामित्वेनान्वय उपगमनं माणवकार्थं हितसाधनतया बोध्यत इत्यर्थः

समानमिति ।

भाष्यार्थं विवरणोति इतिविवृणोति -

येन विनेत्यादिना ।

तादृश इति ।

पुष्कलकारणत्वादितरकारणसम्पत्तौ विचारमारभते, असम्पत्तौ स्वयं नारभत इत्यारम्भानारम्भयोः समानमिति ।

योजनान्तरमाह -

अथवा समानमिति ।

सामर्थ्यं जनयितुमिति ।

विचाराधिकारिणविचाराधिकरण इति इत्यर्थः । विचारस्याध्ययनविधिप्रयोज्यत्वाभावेऽपि एकाध्ययनविधिप्रयुक्तस्वाध्यायाध्ययनस्य एक मोक्षप्रयोजनत्वे वक्तव्ये कृत्स्नवेदार्थविचारस्य एकफलप्रयुक्तत्वाद्धर्मब्रह्मविचारयोरन्योन्योपकार्योपकारकभावेन एकफलशेषत्वात् उपकारकधर्मावबोधो विशेष इत्यर्थः ।

आनन्तर्यमुपकार्यब्रह्मावबोधस्य उच्यत इति चोदयति -

ननु इह कर्मावबोधानन्तर्यमिति विशेष इति ।

अथ शब्देन पुष्कलकारणं किञ्चिदस्तीति सामान्येन समर्पितस्य धर्मावबोधो विशेष इत्यर्थः ।

धर्मब्रह्मविचारयोरुपकार्योपकारकभावोऽस्ति । तयोरुपकार्योपकारकभावस्य वृत्त्यन्तरे वर्णितत्वादित्याह -

तथा चेति ।

अधिकारः प्रवृत्तिः अनुष्ठानं संस्कारः फलं कर्मणामनुष्ठानपरम्परया फलभोगपरम्परया वेत्यर्थः । अथवा संस्कार इति कर्मभिः पुरुषसंस्कारोऽभिधीयते । शब्द इति च पुरषसंस्कारत्वे प्रमाणमुच्यते ।

तादर्थ्यावगमादिति ।

ब्रह्मजिज्ञासाशेषत्वावगमादित्यर्थः । अधिगत्यअधिगतानन्तरमितिनन्तरं धर्माधिगत्यानन्तर्यमभिधत्त इत्यर्थः ।

धर्मावबोधानन्तरं ब्रह्मजिज्ञासेत्यस्मिन्नर्थे शास्त्रकारसंवादान्तरमाह -

अन्यैरपीत्यादिना ।

तत्रेति ।

अथातो ब्रह्मजिज्ञासेति सूत्र इत्यर्थः ।

प्रथमसूत्रे वर्णिताविति ।

तस्मान्नान्येन केनचिदध्यायान्तरे सूत्रान्तरे वा प्रकृतेन सङ्गतिरस्तीत्यर्थः ।

कस्तर्ह्यत्राथशब्दार्थ इति तत्राह -

अथेतीति ।

पूर्वनिर्दिष्टस्यैवेति ।

अथशब्दनिर्दिष्टधर्मजिज्ञासाया एवेत्यर्थः ।

कृत्स्नस्वाध्यायाध्ययनस्य एकफलत्वं कृत्स्नवेदार्थविचारस्य तत्प्रयुक्तत्वं च तावत्तिष्ठतु, नैतावतानैतावद्धर्मेति धर्मब्रह्मजिज्ञासयोरुपकार्योपकारकभाव इत्याह -

न, धर्मजिज्ञासायाः प्रागपीति ।

धर्मावबोधस्य ब्रह्मजिज्ञासां प्रति हेतुकारत्वमेवेतित्वमेव नास्तीति भाष्यस्य अभिप्रायमाह -

वेदान्ताध्ययनमिति ।

धर्मजिज्ञासायां व्युत्पन्नवेदप्रामाण्यपदपदार्थवाक्यार्थतदपेक्षितन्याय कलापस्यैव ब्रह्म विचारयितुं शक्यत इति चोदयति -

कथमिति ।

अनुपकारं दर्शयितुं धर्मजिज्ञासां करणभावकर्मव्युत्पत्त्या सिद्धार्थरूपेण विभजते -

तत्र तावदिति ।

जिज्ञास्यतेऽनेति करणव्युत्पत्त्या सहस्राधिकरणसिद्धन्यायसहस्रमेका जिज्ञासेत्याह -

द्वादशलक्षण इति ।

जिज्ञासनं जिज्ञासेति भावव्युत्पत्त्या धर्मविषयवाक्यार्थनिर्णयज्ञानमपि जिज्ञासेत्याह -

तदनुग्रह इति ।

जिज्ञास्यत इति कर्मव्युत्पत्त्या अर्थरूपाग्निहोत्रादिकं कर्मापि जिज्ञासेत्याह -

वाक्यार्थश्चेति ।

प्रथमपादोक्तवेदप्रामाण्यापेक्षितन्यायकलापस्य अथशब्दसूचितन्यायस्य च ब्रह्मजिज्ञासायामुपयोगेऽपि तस्य प्रथमपादस्य धर्मब्रह्मजिज्ञासयोः साधारणत्वात् तदानन्तर्यं न धर्मजिज्ञासानन्तर्यमित्यभिप्रेत्याह -

तत्र य इति ।

स्वाध्यायस्येति ।

अध्ययनविधेः दृष्टार्थावबोधफलपर्यन्ततापेक्षितो न्याय इत्यर्थः । सम्बन्धसङ्केताय पुरुषापुरुषेतिपुरुषानपेक्षत्वे हेतुः सम्बन्धनित्यत्वेनेति । अर्थोपलब्धिपूर्वकवाक्यरचनाय पुरुषानपेक्षत्वे हेतुः अपौरुषेयत्वेनेति ।

तदुभयमिति ।

प्रथमपादोक्तन्यायकलापस्य उपलक्षणमिति द्रष्टव्यम् ।

लोकप्रसिद्धा एव श्रुत्यादय उपादीयन्ते न ते प्रथमतन्त्रसिद्धा इति मत्वाह -

इतरस्येति ।

प्रथमतन्त्रसिद्धस्य कार्यापेक्षितन्यायस्याननुष्ठेयभूतवस्तुप्रतिपादने न उपयोग इत्यर्थः ।

कार्यशेषतया ब्रह्मापि प्रथमतन्त्रे निर्णीतमिति नेत्याह -

यतो न निरस्ताशेष इति ।

गुणोपसंहारपादे विध्यपेक्षितोऽपि न्याय उपजीव्यत इति तत्राह -

यत्पुनः प्रथमतन्त्रसिद्ध इति ।

सगुणविद्यापि विज्ञानमेवेत्यत आह -

तत्र च मानसी क्रियेति ।

क्रियात्वे हेतुः उपासनेत्यादि ।

मा भूद्धर्मजिज्ञासानन्तर्यमथशब्दार्थः वेदप्रामाण्यविचारानन्तर्यं स्यादिति नेत्याह -

यत्पुनः स्वाध्यायस्येति ।

न केवलमिति ।

पुष्कलकारणं न भवतीत्यर्थः ।

किं धर्मनिर्णयो ब्रह्मविचारप्रवृत्त्युपयोगी स्यात् किं वा ब्रह्मनिर्णयोपयोगीति बहिर्विकल्प्य न तावत् प्रथमः कल्प इत्याह -

न ह्यन्यविषय इति ।

नापि द्वितीयद्वितीयमिति इत्याह -

तदपि इह नास्तीति ।

सम्बन्धानिरूपणादिति ।

कार्यकार्यकरणेतिकारणभावस्य धर्मातिरिक्तप्रपञ्चेनापि भावात् धर्मब्रह्मणोरसाधारणसम्बन्धानिरूपणादिति भावः ।

सन्ध्योपासनमारभ्य पूर्वपूर्वाल्पतरं कर्मानुष्ठाय तत्प्रहाणेन उत्तरोत्तरमहत्तरकर्मोपादानेन सहस्रसंवत्सरे निरतिशयकर्मण्यवसितेऽतः परमनुष्ठेयाभावादेव परिशेषात् ब्रह्मज्ञानेऽवतरतीत्यस्मिन् पक्षे एककर्मानुष्ठानमितरकर्मानुष्ठाने हेतुः, कृत्स्नकर्मानुष्ठानं ब्रह्मज्ञाने प्रवृत्तौ उपकारीत्येतन्न सम्भवति प्रमाणाभावादित्याह -

केयमधिकारपरम्परेति ।

तत् क्रियाहेतुतयेति ।

ब्रह्मविचारकरणहेतुतयेत्यर्थः ।

प्रमाणाभावादिति ।

एकपर्वारोहणम् इतरपर्वारोहणहेतुः, सकलपर्वारोहणं प्रासादप्राप्तिहेतुरिति सम्भवति, तथा दृष्टत्वात् । इह तु न सम्भवति, प्रमाणाभावादित्यर्थः ।

अनुष्ठेयाभावात् ब्रह्मज्ञानेऽवतारासम्भवेऽपि परम्परया कृत्स्नकर्मफलावाप्तौ तत्र कामनाभावात् निवृत्तकामः परमानन्दकामनया तत्रावतरतीत्याशङ्कते -

अथ कामोपहतमना इति ।

तदभिमुखः कामितविषयाभिमुख इत्यर्थः ।

तदेव प्रपञ्चयति -

तथा चेति ।

अधिकारपरम्परयेति ।

फलपरम्परयेत्यर्थः ।

मर्मेतिकर्मानुष्ठानफलप्राप्त्यनन्तर भावित्वात् । ब्रह्मविचारस्य न मनुष्याधिकारं शास्त्रं स्यादित्यभिप्रेत्य परिहरति -

कर्मानुष्ठानानन्तर्यमिति ।

हैरण्यगर्भादिभोगस्य प्राप्तस्याविनाशे अवाप्तविषयकामस्यासम्भवः स्यात् , विनाशे सति अप्राप्तविषयकामस्यानुवृत्तेर्न कामोपशमात् ब्रह्मज्ञानावतारसिद्धिरित्याह -

सत्यं युक्तमिति ।

कुतस्तर्हि सर्वेषां कामविलय इति तदाह -

अतो विषयस्येति ।

ऐश्वर्येण सह वर्णनात् वैराग्यस्य हिरण्यगर्भे दोषदर्शनात् वैराग्यमिति वक्तव्यमित्याह -

ज्ञानमप्रतिघमिति ।

प्रतिबन्धरहितमित्यर्थः । सर्वत्र हिरण्यहिरण्यगर्भोपीतिगर्भेऽपीति भावः ।

रसो राग उच्यते । निखिल विषयावाप्तौ कामोपशमः शास्त्रसामर्थ्यादुच्यते, किं वा अन्वयव्यतिरेकसामर्थ्यादिति न तावच्छास्त्रसामर्थ्यादित्याह -

न चैवं लक्षण इति ।

तर्हि अन्वयव्यतिरेकसामर्थ्यात् उच्यत इति चोदयति -

ननु कामावाप्ताविति ।

कामितविषयावाप्तावित्यर्थः । स्वस्थहृदयः अपगतोत्ककलिहृदय इतिलिकहृदय इत्यर्थः । उत्कलिकेति उज्वलितेत्यर्थः ।

उत्कलिकोपशमश्च तदेति ।

उत्तरकाले भोगसामर्थ्यरागौ कार्यं करिष्यतः, अतः सामर्थ्यं प्रतिहन्तिप्रतिहरतीति । तन्निमित्तकामज्वालोपशमश्च तदैवेत्यर्थः ।

सामर्थ्ये विद्यमानेऽपि भोगात् निवृत्तिदर्शनात् कामस्यैव निवृत्तिरस्तीत्याशङ्क्य तदा तस्मिन् विषये उपभोगनिवृत्तिः तस्मादपि उपकृष्टेतिउत्कृष्टविषये स्वच्छन्दोपभोगसम्भवात् , न तु कामनिवृत्त्येत्याह -

सति चेति ।

तं विषयं पुनः सम्यङ् न गोपायेदिति सम्बन्धः ।

तर्हि सर्वकर्माणि अनुष्ठीयमानानि पुरुषसंस्कारतया ब्रह्मज्ञानकार्याणि, अतो धर्मानुष्ठानान्तरं ब्रह्मजिज्ञासेति चोदयति -

भवतु तर्हीति ।

पूर्ववृत्तत्वमिति ।

ब्रह्मजिज्ञासां प्रति पुष्कलकारणतया पूर्ववृत्तत्वमित्यर्थः ।

गुणाधानमलापकर्षणसंस्काररेणरद्वारेणेतिद्वारेण कर्माणां परम्परया मोक्षहेतुत्वे स्मृतिःमयि स्यैत इति

`यस्यैत....’ इति ।

दया सर्वभूतेषु क्षान्तिरनसूयाशौचमना - यासो मङ्गलमकार्पण्यमस्पृहेत्यष्टावात्मगुणा इति द्रष्टव्याः । महायज्ञैः पञ्चमहायज्ञैरित्यर्थः । ब्राह्मी ब्रह्माभिव्यक्तियोग्या क्रियत इत्यर्थः । आत्मनि चित्ते इत्यर्थः ।

संयोगपृथक्त्वेन ब्रह्मानुभवकामो यज्ञादीन्यनुतिष्ठेदिति शुद्धिद्वारेण ज्ञानोत्पत्तिसाधनत्वेन कर्मविधायकश्रुतिमाह -

विविदिषन्तीति ।

अनाशकेनेति अनशनेनेत्यर्थः । विविदिषावाक्ये शुद्धिहेतुतयाहेतुहेतुतयेति कर्मविधिरिति निर्णयाय वाक्यान्तरमाहयेन केनचनेति ।

वेदनेच्छोदयप्रभृतिज्ञानोदयपर्यन्तविचारे प्रवर्तमानस्य विशेषणतया स्वसम्बन्धित्वेन विचारात् पूर्वक्षणे प्रतिपन्नपुष्कलकारणप्रतिपादनेन तदानन्तर्यविषयोऽथशब्दः तत्राह, तत्तयैवानेकजन्मव्यवहितफलहेतुषु कर्मसु फलेन समकालप्रतिपत्त्यनपेक्षेषु सत्सु न तेषां पुष्कलकारणत्वप्रतिपादनेन तदानन्तर्यविषयोऽथशब्द इति परिहरति -

सत्यमेवमिति ।

समानजन्मेति ।

विद्योत्पादकदेहेनैव अनुष्ठितेत्यर्थः । समानजन्मानुष्ठितकर्मणो विचारात् पूर्वक्षणे अधिकारविशेषणतया प्रतिपत्तिसम्भवात् अथशब्देन पुष्कलकारणतया प्रतिपादनं स्यात् , जन्मान्तरीयकर्मणो विचारहेतुत्वात् तस्य चाप्रतिपन्नपुष्कलकारणत्वेन अथशब्देन प्रतिपादनमित्यर्थः ।

नैयोगिक इति ।

नियोगसाध्य इत्यर्थः ।

अवाकृतकणत्रयेतिअपाकृतऋणत्रयस्य मोक्षेऽधिकारात् ऋणस्य च विद्यारम्भकदेहजन्मप्रयुक्तत्वात् ऋणापाकरणहेतुकर्मणामेतज्जन्मन्यनुष्ठिततया अधिकारिविशेषणत्वेन प्रतिपत्तिसम्भवात् तदपेक्षोऽथशब्द इति तत्राह -

एतेनेति ।

कर्मणां विचारं प्रति पुष्कलकारणत्वाभावसमर्थनेनेत्यर्थः । ‘जायमानो वै ब्राह्मण’ इति च श्रुतिरर्थवादत्वात् ‘प्रव्रजेत्’ इति विधिश्रुत्या बाध्यत इति भावः ।

ऋणानि त्रीण्यपाकृत्येति स्मृतिरस्तीति । सत्यम् , सा श्रुतिस्मृतिविरोधादप्रमाणमित्याह -

तथा च श्रुतिरितिशृतीति ।

तस्येति ।

अधीतवेदस्याधिकारिण इत्यर्थः ।

आनन्तर्याभिधानमुखेन विचारं प्रति पुष्कलकारणतया अधिकारिविशेषणत्वेन पूर्वनिर्वृत्तः कर्मावबोध इति न प्रतिपादयति अथशब्दः, किन्तु आनन्तर्याभिधानमुखेन धर्मब्रह्मजिज्ञासयोः क्रमप्रतिपादक इति चोदयति -

अथापि स्यादिति ।

किं स्वयमेव क्रमं प्रतिपादयति अथशब्दः आहोस्वित् प्रमाणान्तरप्राप्तक्रमस्य न्यायेन नियमप्रतिपादक इति । न तावत् प्रथमः कल्प इत्याह -

तदेतदयुक्तमिति ।

आगमत्वाभावादित्यर्थः ।

द्वितीयेऽपि कल्पे धर्मब्रह्मजिज्ञासयोः एकविधिप्रयुक्तानुष्ठेयत्वाभावादेव शेषशेषित्वस्य एकशेषिसम्बद्धानेकशेषत्वस्याधिकृताधिकारत्वस्य चाभावात् । अत एवैककर्तृकत्वाभावात् एकस्य युगपदनेकानुष्ठानानुपपत्त्या सिद्धक्रमप्राप्त्यभावात् तन्नियमार्थत्वमथशब्दस्य नास्तीत्याह -

अपि च एककर्तृकाणामिति ।

शेषशेषिणोः प्रयाजदर्शपूर्णमासयोः ।

शेषाणां चेति ।

एकप्रधानापूर्वसम्बद्धानामाग्नेयादिषड्यागानामित्यर्थः ।

अधिकारान्तरप्रयुक्त्युपजीविनामिति ।

दर्शपूर्णमासादिनियोगान्तरप्रयुक्तानुष्ठेयानां गोदोहनादीनामित्यर्थः ।

विवक्षितत्वादिति ।

एकस्य युगपदनेकानुष्ठानानुपपत्तिसिद्धत्वादित्यर्थः ।

मा भूद्धर्मब्रह्मजिज्ञासयोः एकविधिप्रयुक्तानुष्ठेयतया एककर्तृकत्वेन प्राप्तक्रमनियमार्थत्वमथशब्दस्य, किन्तु एकफलप्रयुक्तानुष्ठेयतया एकप्रमेयजिज्ञासा प्रयुक्तानुष्ठेयतया वा साधनद्वये कर्त्रैक्यात् क्रमस्यापेक्षेति तन्नियमार्थोऽथशब्द इति उत्तरभाष्यस्य आशङ्कामाह -

अथापि स्याद्यथा आग्नेयादीनामित्यादिना ।

अभ्युदयफलमिति ।

धर्मज्ञानस्योत्पत्त्याप्तिविकृतिसंस्कारात्मकोऽभ्युदयः फलमित्यर्थः ।

न ज्ञेयत्वादेवेति ।

हस्तगतविस्मृतसुवर्णस्य ज्ञेयत्वादेव यथा सुखोत्पत्तिः फलं भवति तद्वन्न भवतीत्यर्थः ।

अनुष्ठानान्तरेति ।

ज्ञानोत्पत्त्यनुष्ठानात् अनुष्ठानान्तरानपेक्षमित्यर्थः ।

स च नित्यसिद्ध इति ।

उत्पत्तिविकृत्यात्मत्वं मोक्षस्य नास्तीत्यर्थः ।

अनाप्य इत्याह -

अव्यवहित इति ।

अन्यसंस्कारासम्भवं सिद्धवत्कृत्य स्फुरणातिशयरूप संस्कारोऽपि नास्तीत्याह -

स्वसंवेद्य इति ।

ज्ञानोत्पत्तिमात्रेण लभ्यं फलमपवर्ग इत्याह -

यतोऽविद्येत्यादिना ।

फलस्योत्पाद्यत्वानुत्पाद्यत्वं नामस्वरूपवैलक्षण्यमाह -

सत्यन्तेतिअत्यन्तविलक्षणत्वादिति ।

प्रस्थानभेदादिति ।

ज्ञानोत्तरकालं प्रयत्नसापेक्षत्वानपेक्षत्वलक्षणप्रस्थानभेदादित्यर्थः ।

एकोपनिपात इति ।

एकस्मिन् कर्तरि कार्यत्वेनोभयजिज्ञासयोः उपनिपातो नास्तीत्यर्थः । कार्यः साध्य इत्यर्थः ।

पुष्पादिवत् कालेन साध्यत्वं व्यावर्तयति -

पुरुषव्यापारतन्त्र इति ।

प्रवर्तकशब्दगम्यो धर्मः केवलबोधकशब्दगम्यं ब्रह्मेत्येवं प्रमाणभेदोपाधिना प्रमेयभेद उच्यत इति तात्पर्यमाह -

इदमपरमिति ।

चोदनेति शब्दभावनां कुर्वच्छब्दोऽभिधीयते ।

प्रेरयन्ती पुरुषमिति ।

पुरुषेणार्थभावनां निष्पादयन्तीति यावत् ।

असति विषय इति ।

अप्रतिपन्नार्थभावनायामिति यावत् ।

विषयमपीति ।

पुरुषनिष्पाद्यार्थभावनामपीत्यर्थः ।

बोधयति केवलमिति ।

ब्रह्मणोऽसाध्यत्वात् तत्र न प्रेरयतीत्यर्थः ।

ब्रह्मावबोधस्य साध्यत्वात् तत्र पुरुषं प्रेरयन्ती चोदनावबोधनविशेषितां भावनां प्रतिपादयन्तीति नेत्याह -

सवबोधस्येतिअवबोधस्येति ।

नवबोध इतिअवबोधः पुरुषप्रयत्नसाध्य इति नेत्याह -

बोधो हीति ।

यथा प्रमाणमिति ।

चक्षुरादिसामग्र्यनुरूपमित्यर्थः । अनिच्छतोऽप्रयतमानस्यापि दुर्गन्धादिज्ञानदर्शनादित्यर्थः ।

सन्निकर्षेणेति ।

सन्निकर्षाख्यसाधनेन कुर्विति न नियुज्यत इत्यर्थः । लक्षणं प्रमाणमित्यर्थः ।

वेदाख्यशास्त्रीयविचारविधेः वेदोक्तमेव अधिकारनिमित्तमथशब्देन वक्तव्यमित्यभिप्रेत्य वेदोक्तसाधनचतुष्टयमथशब्दार्थत्वेन दर्शयति -

उच्यते नित्यानित्येति ।

साधनचतुष्टयं वेदाख्यशास्त्रीयाधिकारिविशेषणम् उपपन्नं च, तदेव विचारे प्रवृत्तौ पुष्कलकारणम् , तद्वानेवाधिकारीत्यर्थः ।

शब्देन प्रतिपादनाभावे अहमेवं विशिष्टोऽस्मीति बुद्ध्या प्रवर्तमानाधिकार्यभावात् विचारे प्रवृत्तिर्न स्यात् , अतोऽनुष्ठिततया प्रयोजनपर्यन्तं न भवेत् विचारशास्त्रमित्युक्तमिति वृत्तानुवादेन साधनचतुष्टयाभावे न विचारप्रवृत्तिरिति व्यतिरेकप्रदर्शनेन साधनचतुष्टयस्य विचारं प्रतीति न दृश्यतेप्रति कारणत्वमित्याशङ्क्य, सत्यम् पूर्वस्य पूर्वस्याधिकारिणः स्वसम्बन्धित्वेन प्रतिपन्नतया उत्तरोत्तरं प्रति स्वरूपोपाधित्वेन च मुमुक्षुत्वोपाधित्वात् सर्वेषामधिकारनिमित्तता इत्यभिप्रेत्य व्यतिरेकमुखेन पूर्वस्य पूर्वस्य उत्तरोत्तरहेतुत्वं सर्वेषां विचारहेतुत्वं च दर्शयति -

तस्माद्यावदस्येत्यादिना ।

नित्यवस्तुविवेकोदयप्रकारमाह -

विनश्यदपीदमिति ।

कार्यस्य निरुपादानत्वायोगात् कार्योपादानत्वायोगात् उपादानस्यानादित्वे तस्य कार्येष्वनन्वितत्वे सति अनुपादानत्वप्रसङ्गात् अनन्विततया नित्यत्वे सति कल्पनालाघवात् अनादिनित्योपादानस्य एकत्वे सति तस्य विकारित्वे कार्यत्वप्रसङ्गात् अविकारित्वे च सिद्धे सत्येकानादिनित्याविकारिकारणे कार्याणां कारणावशेषतया विनाशः स्यात् , अनभ्युपगमे पूर्वकल्पस्य विनष्टस्य संस्कारसहितकारणावशेषाभावात् पुनस्तथाविधस्योत्पत्त्यभाववत् वर्तमानकल्पस्यापि संस्कारविशिष्टकारणाभावेन अनुत्पत्तेरभावोऽभविष्यत् , अतो विशिष्टकूटस्थनित्यवस्त्वस्तीति नित्यवस्तुविवेको जायत इत्यर्थः ।

वैराग्योदयप्रकारमाह -

अभिमुखविनाशदर्शनादिति ।

अग्निप्रवेशार्थं स्रक्चन्दनवस्त्राद्यलङ्कारभोगान् भुञ्जानस्य भोगैः सह अभिमुखविनाशदर्शनात् दुःखानुभवाच्च निर्वृतिमलभमानो भोगाद्विरक्तो जायत इत्यर्थः । अत्रैवमन्वयः, यावदनित्यत्वं नावैति तावन्नित्यं वस्तु न प्रतिप्रतिपाद्यत इतिपद्यत इत्यध्याहारः । यावच्च नित्यानित्यविवेको न जायते तावद्विरक्तो न जायत इत्यध्याहारः । यावच्चाभिमुखविनाश इत्यत्र यावच्छब्दो नकारमध्याहृत्य विरक्तशब्देन सम्बध्यते । यावच्च न विरक्त इति तावन्मुमुक्षुत्वं नावलम्बत इत्यध्याहारः । यावच्च मुमुक्षुत्वं नावलम्बते तावद् ब्रह्मजिज्ञासां कः प्रतिपद्यत इति साधनकलापाभावे न विचारप्रवृत्तिरिति व्यतिरेकोऽयं दर्शितः ।

ननु नास्ति व्यतिरेकः, साधनाभावेऽपि प्रवृत्तिदर्शनादित्याशङ्क्याह -

कथञ्चिद्वा दैववशादिति ।

शूद्रयागादिवत् फलपर्यन्तता न स्यादित्यर्थः ।

व्यतिरेकनियमादेव अन्वयमपि सिद्धवत्करोतीत्याह -

तस्माद्वर्णितेति ।

अथशब्देन साधनचतुष्टयस्य हेतुत्वाभिधानात् अतःशब्देनापि तस्य हेतुत्वाभिधानात् पुनरुक्तिः स्यादित्याशङ्क्य अथशब्दस्य आनन्तर्यमभिधेयार्थः । साधनचतुष्टयहेतुत्वं तात्पर्यार्थः । अतः शब्दस्य साधनचतुष्टयस्य हेतुत्वमभिधेयार्थः ।

साधनचतुष्टये प्राप्त्यसम्भवाशङ्कानिराकरणं तात्पर्यार्थ इत्यभिधेयभेदात् तात्पर्यार्थभेदाच्च पुनरुक्तिर्नास्तीत्यभिप्रेत्याह -

अतः शब्दो हेत्वर्थ इति ।

हेत्वभिधायीत्यर्थः ।

अथशब्दतात्पर्यार्थभूतसाधनचतुष्टयाख्यपुष्कलकारणे प्राप्तासम्भवशङ्कामतःशब्दनिराकरणीयामाह -

स्यादेतदिति ।

अनित्यत्वानुमानस्यानैकान्तिकत्वादेव कर्मफलस्य अनित्यत्वासम्भवेऽपि नित्यत्वे न प्रमाणमिति तत्राह -

वेदेऽपीति ।

अतो नित्यपुरुषार्थकामिनः कर्मफलेऽपि प्रवृत्तिसम्भवात् न नियमेन ब्रह्मणि प्रवृत्तिरिति भावः ।

नित्यपुरुषार्थकामिनो विषयभोगात् वैराग्यं च न सम्भवति, कर्मफलस्यापि नित्यत्वादित्याह -

अतो विषयभोगादिति ।

मा भूद् ब्रह्मण्येव प्रवृत्तिरिति नियमः तथापि ब्रह्मण्यपि विकल्पेन प्रवृत्तिः स्यादिति नेत्याह -

न च कूटस्थेति ।

अवष्टम्भेनेति ।

ब्रह्मप्राप्तिसम्भवमङ्गीकृत्येत्यर्थः ।

कूटस्थनित्यब्रह्मवस्तुप्राप्त्यसम्भवः कथमित्यत आह -

यतो न तादात्म्यमिति ।

विरुद्धत्वादिति भावः ।

ब्रह्मणः सर्वगतत्वे नित्यसंयोगात् न साधनसाध्यत्वं संयोगस्य असर्वगतत्वे परिच्छेदादनित्यत्वादिप्रसङ्गः, तथापि संयोगस्य साध्यत्वे निष्फलत्वमाह -

नापि तदवाप्तिरिति ।

सुखभोगाभावादिति ।

ब्रह्मणि सुखसद्‌भावेऽपि स्वाश्रयसुखापरोक्ष्यस्यैव उपभोगत्वात् आत्मनि तस्याभावादित्यर्थः ।

भोगात् प्रागूर्ध्वं च भोगावस्थायां च दुःखात्मकविषयसुखपरित्यागेन दुःखनिवृत्त्यात्मकब्रह्मप्राप्तिः प्रार्थ्यत इत्याशङ्क्याह -

अतोऽजीर्णभयादिति ।

अतो न तस्येति ।

साधनचतुष्टयस्येत्यर्थः ।

तात्पर्येण अतःशब्दनिराकरणीयाशङ्कां टीकाकारः स्यादेतदित्यादिना प्रदर्श्य प्रदर्शिताशङ्कानिराकरणहेतुसूचनेन साधनचुतष्टयं हेतुर्हेतुरेवेति प्रदर्शयति अर्थतः शब्द इत्याह -

अतस्तस्येति ।

आशङ्कानिराकरणहेतुरतः शब्दसूचितः कथम्भूत इति चोदयति -

कथमिति ।

आशङ्कानिराकरणहेतुमतःशब्दसूचितमाह -

यस्माद्वेद एवेति ।

अनित्यफलतां दर्शयतीति ।

ब्रह्मव्यतिरिक्तपुरुषार्थजातस्यास्यन्नित्यतो इतिनित्यतां दर्शयतीति भावः ।

तद्यथेहेति ।

सामान्यश्रुतिः चातुर्मास्यादिविशेषादन्यअन्यस्यैवेतित्रैव वर्ततामिति चोदयति -

ननु पुण्यस्येति ।

वस्तुबलप्रवृत्तेति ।

व्याप्तिबलप्रवृत्तेत्यर्थः ।

अनुमानविरोध इति ।

कृतकत्वात् परिच्छिन्नत्वादनित्यमित्यनुमानानुगृहीतश्रुतिविरोध इत्यर्थः । अतोऽनित्यत्व दर्शनं विषयभोगाद्वैराग्यमुत्पाद्य तद्वारेण मुमुक्षुत्वहेतुतया ब्रह्मणि प्रवृत्तिहेतुर्भवतीति योजना ।

निमित्तमुक्तमिति ।

ब्रह्मणि विकल्पेन प्रवृत्त्यभावेऽपि ब्रह्मणा तादात्म्यसंयोगरूपप्राप्त्यसम्भवाअसम्भवास्यमितिख्यं निमित्तमुक्तमित्यर्थः । श्रुतिविरोधात् ब्रह्मप्राप्त्यसम्भवसाधक तर्को बाध्यते । ब्रह्मप्राप्तेः पुरुषार्थत्वं च भवति । सुखापरोक्ष्यसम्भवात् तस्यैव पुरुषार्थत्वादिति भावः ।

अत उपसंहरतीति ।

अतःशब्देनाशङ्कानिराकरणहेतुसूचनद्वारेण साधनकलापस्य हेतुत्वसमर्थनादुपसंहरतीत्यर्थः ।

कर्तव्येत्यनेनकर्तव्यत्वानेनेति भाष्यकारो विशेषं विधत्त इति शङ्कानिवर्तकत्वेन भाष्यं व्याचष्टे ।

अत इतियतः परिपूर्ण इति ।

पुष्कलहेतुत्वादवश्यारम्भकत्वं भाष्योक्तमस्त्येवेत्याह -

यतो द्वैतानुषङ्गादिति ।

एवं सतीति ।

पुष्कलहेतुत्वेनावश्यारम्भकत्वे सतीत्यर्थः ।

अथशब्देनेति ।

अवश्यारम्भक साधनचतुष्टयाख्यहेतुप्रतिपादकाथशब्देनेत्यर्थः ।

धर्माय जिज्ञासेतिवच्चतुर्थी समासः किं न स्यादित्याशङ्क्य जिज्ञासाशब्दस्याभिधेयावयवार्थस्वीकारादित्याह -

अन्तर्णीतेति ।

लक्षितविचारार्थान्वय इत्यर्थः । जिज्ञासाशब्दस्य इच्छार्थत्वात् इच्छायाः कर्मप्रयोजनयोरैक्यात् एकनिर्देशेन इतरनिर्देशसिद्धेः कर्मण इच्छास्वरूप प्रतीत्युपाधित्वेन प्राधान्यात् तन्निर्देशार्थं कर्मणि षष्ठीसमासः स्यात् । लक्षणया विचारार्थत्वे तु विचारस्य कर्मप्रयोजनयोर्भेदादेकनिर्देशेनान्यनिर्देशासिद्धेरायासरूपत्वेन प्रयोजनापेक्षत्वात् प्रयोजनत्वप्रसिद्धये चतुर्थीसमासः स्यात् । न त्विह विचारस्यार्थत्वमिति भावः ।

अवसरप्राप्ताविति ।

किं तत् ब्रह्म यदिच्छायाः प्रयोजनतया कर्मत्वेन वर्तत इत्याकाङ्क्षोत्पत्तेरवसरप्राप्तावित्यर्थः ।

कथं निरस्यत इत्याशङ्कायां जातिजीवकमलासनशब्दराशीनां ब्रह्मशब्दाभिधेयतया जिज्ञासां प्रति कर्तृत्वेन कर्मत्वेन वा प्रतिपादनानुपपत्तेरस्मिन्प्रयोगे न ब्रह्मशब्दस्य जात्याद्यर्थतेत्यन्यवृत्तिकारैर्निराकृतप्रकारमाह -

न खल्विति ।

विशेषणानर्थक्यादिति ।

अन्यस्य प्रसङ्गाभावात् जीवकर्तृकेति विशेषणानर्थक्यादित्यर्थः । शब्दराशेरचेतनत्वादेव कर्तृत्वप्रसङ्गाभावात् । कर्तृत्वं न दूषितमिति द्रष्टव्यम् ।

जिज्ञास्यापेक्षत्वादिति ।

इच्छां प्रति स्वरूपप्रतीत्युपाधित्वात् इच्छाजन्यफलाधारत्वाच्च कर्मकारकस्य तदपेक्षत्वमिच्छायाः प्राधान्येन विद्यत इत्यर्थः ।

अन्यज्जिज्ञास्यमिति ।

ब्रह्मलोकजिज्ञासेत्यत्र ब्रह्मणोऽन्यलोकस्य जिज्ञास्यत्ववदिहापि अन्यज्जिज्ञास्यमित्यर्थः ।

तदर्थं

तत्परिहारार्थमित्यर्थः ।

शेष इति सम्बन्धसामान्यमुच्यते । न कारकपञ्चकव्यतिरिक्ताः स्वस्वामित्वादिसम्बन्धविशेषा उच्यन्ते । अतः सामान्याभिधानेऽपि कर्मत्वाख्यसम्बन्ध विशेषे पर्यवसानात् इच्छापेक्षितकर्मत्वप्रतीतिसिद्धेः शेषषष्ठ्येवाभ्युपेयेति चोदयति -

ननु शेषषष्ठीपरिग्रहेऽपि इति ।

भाष्यं व्याचष्टे -

यद्यपीति ।

अर्थात् विशेष इति । व्यवहारान्यथानुपपत्त्या विशेषे पर्यवसानभूमित्वेनाभ्युपगम्यमाने सतीत्यर्थः ।

क्रियोपादानादिति ।

जिज्ञासाशब्देनोपादानादित्यर्थः ।

साधारणे शब्द इति ।

सम्बन्धसामान्यस्य कर्मत्वाख्यविशेषस्य च षष्ठ्याख्यशब्दे साधारणे सतीत्यर्थः ।

अभिप्रेतमर्थं विहायेतिविहायेति न दृश्यते ।

इच्छापेक्षितत्वात् अभिप्रेतं कर्मत्वं विहायेत्यर्थः । अर्थान्तरं सामान्यमित्यर्थः । कर्मणि षष्ठीपरिग्रहे वृत्या व्यक्तेःव्यक्ती इति प्रधानतयाप्रधानतया इति प्रतीतत्वात् स्फुटत्वमस्तीत्यभिप्रेत्य प्रत्यक्षत्वमुच्यत इति द्रष्टव्यम् । शेषे षष्ठीपरिग्रहे सामान्यमभिधाय तत्र ग्रस्ततया कर्मत्वबोधनात् अस्फुटं भवतीति परोक्षमित्युच्यते ।

शेषषष्ठ्या ब्रह्मसम्बन्धिजिज्ञासेत्युक्ते ब्रह्मस्वरूपप्रमाणयुक्तिसाधनप्रयोजनानां जिज्ञास्यत्वमुक्तं स्यादिति चोदयति -

ननु किमिति व्यर्थ इति ।

प्रधानपरिग्रह इति ।

विचारसाध्यज्ञाननिमित्तापरोक्ष्यफलभागित्वादापरोक्ष्यस्य च ब्रह्मसुखापरोक्षत्वात् विशिष्टं ब्रह्मविचारप्रवृत्तेः प्रधानं भवति । तस्य प्रधानभूतस्य ब्रह्मणो जिज्ञासेत्युक्ते ब्रह्मस्वरूपनिर्णयापेक्षितप्रमाणादिविचाराणाम् अर्थाक्षिप्तअर्थाक्षितत्वादितित्वादित्यर्थः ।

ब्रह्मावाप्तिः पुरुषार्थ इति ।

सुखापरोक्ष्यं ब्रह्मापरोक्ष्यं पुरुषार्थ इत्यर्थः ।

तेन तत् ज्ञानेनाप्तुमिष्टतममिति ।

आपरोक्ष्यस्य पुरुषार्थरूपत्वात् तदापरोक्ष्यं ब्रह्मज्ञानेनाप्तुमिष्टतमंइष्टमतमिति ज्ञानाधीनफलभागीत्यर्थः ।

तदर्थत्वादिति ।

ज्ञानद्वारेण फलविशिष्टब्रह्मशेषत्वात् विचारप्रवृत्तेः फलविशिष्टं ब्रह्मप्रधानमित्यर्थः ।

अर्थादेवेति ।

कर्मणि षष्ठ्या ब्रह्मणो जिज्ञासेति ब्रह्मस्वरूपजिज्ञासाभिधाने प्रमाणादीनामर्थादेव जिज्ञास्यत्वात् न पृथक् शेषषष्ठ्यङ्गीकारेण सूत्रयितव्यानीत्यर्थः ।

शास्त्रप्रवृत्तिरेवेति ।

श्रौतविचारविधिनिर्णयपरतया प्रथमसूत्रप्रवृत्तिरेवेत्यर्थः ।

अथशब्दसूचिताधिकारिप्रतिपादकश्रुत्यर्थमाह -

पुण्यजित इति ।

परेति ।

परा विद्यत इति यस्मादित्यर्थः ।

ब्रह्मजिज्ञासेत्यंशेन सूचितश्रुत्यर्थमाह -

तद्विजिज्ञासस्वेति ।

इच्छाप्रदर्शनार्थमितीच्छाया वाक्यार्थत्वप्रदर्शनार्थमित्यर्थः ।

इच्छायाः फलविषयत्वादिति ।

अवगतविषयत्वात् इच्छायाः ज्ञानावगतये ज्ञानविशेषणब्रह्मण्यवगते तत् ज्ञानेच्छानुपपत्तेरनवगते तद्विशेषितज्ञानस्यापि अनवगमात् ज्ञानमात्रे इच्छानुपपत्तेरिति भावः ।

काचेयमिष्यमाणावगतिरिति तदाह -

साक्षादनुभव इति ।

अपरोक्षानुभवअपरोक्षादेनुभव इति इत्यर्थः ।

इच्छापूर्वकविचारात् प्रागेव प्रागेवासीत इतिस्थितवेदादवगतिपर्यन्तज्ञानमुत्पद्यते कथं तत्रेच्छेत्याशङ्क्य प्रथमज्ञानं परोक्षं भवति । अपरोक्षमिति पक्षेऽपि असम्भावनादिनानवसितरूपं भवति, अतः परोक्षज्ञानमप्रतिअप्रतिबन्धेतिबद्धापरोक्षज्ञानज्ञानैवेतिमेव अपेक्ष्यत इति युज्यत इत्यभिप्रेत्याह -

ज्ञानं तु परोक्ष इति ।

सन्निहितेऽपीति ।

इन्द्रियसंयुक्ततया प्रथमत एव अपरोक्षेऽपि वस्तुनीत्यर्थः ।

तदाह,

तस्मादाहेत्यर्थः ।

प्रमाणेनावगन्तुमिति ।

अपरोक्षनिश्चयानुभवेन ज्ञानेनेत्यर्थः । ब्रह्मरूपता साक्षात्करणफलज्ञाने इच्छा सम्भवति । न प्रथमज्ञान इति भावः ।

प्रथमसूत्रस्य शास्त्रान्तर्भूतत्वेन अनन्तर्भूतत्वेन चानिरूप्यत्वादेव वाक्यार्थत्वस्याकथनीयत्वात् इच्छा वाक्यार्थ इति प्रतिपादनमयुक्तम् , तथाहि - अन्तर्भूतत्वे स्वविचारारम्भकर्तव्यताविचारसूत्रस्य केनारम्भः क्रियते, स्वेनैव चेत् आत्माश्रयतापत्तिः, सूत्रान्तरेण चेत् अनवस्थापातः । अनन्तर्भूतत्वे अशास्त्रतया अनारम्भप्रसङ्ग इत्याशङ्क्य श्रौतश्रोतव्य इति विधिरनिर्णीतानुबन्धत्रयविशिष्टतया प्रतिपन्नस्वनिर्णयाय स्वापेक्षित विचाराय प्रथमसूत्रमारम्भयति । विधौ च विचारिते सति विधिविधिस्वविषयेतिविषयविचारसूत्राणि जन्मादिसूत्रादीनि पश्चादारम्भयतीत्यभ्युपगमात् एकशास्त्रत्वेऽपि अनवस्थाभावात् श्रोतव्यादिवाक्यानां स्वार्थेस्वासमन्वय इति समन्वयप्रतिपादनद्वारेण विधिना विचार्यमाणवेदान्तवाक्यानामपि ब्रह्मणि समन्वयनिर्णयनिमित्तत्वात् एव समन्वयाध्यायेन सङ्गतिसिद्धेश्च अस्य वाक्यवाक्यार्थेतिस्यार्थकथनं युक्तमित्यभिप्रेत्याह -

तदेतदिति ।

तस्माद् ब्रह्म जिज्ञासितव्यमिति भाष्यं जिज्ञासाशब्देन लक्षितविचारकर्तव्यतासूत्रस्यार्थ इति प्रदर्शयतीति वदितुमिति ।

इच्छाया अभिधावृत्त्या वाक्यार्थत्वं पूर्वमुक्तमित्याह -

अनेन च प्रयोज्येति ।

प्रयोज्य इत्यधिकारी ।

एकस्या इति ।

साधनकलापस्येति तस्य कारणान्तरमदृष्टं यज्ञादिवत् दृष्टं व्याप्त्यनुसन्धानादि अर्थादुपात्तमिति आनन्तर्याभिधानसामर्थ्यादिति अतःशब्दस्य मुखतो हेतुत्वाभिधायिनोऽप्याशङ्कान्तरनिवृत्तौ तात्पर्यात् अर्थाद्धेतुत्वमुक्तमित्यनुवादे प्रयोजनाभावात् कर्तव्यपदमध्याहृत्य जिज्ञासाकर्तव्यता श्रुत्या अभिहिता, इच्छाया अननुष्ठेयत्वादभिधावृत्तिसिद्धेच्छाकर्तव्यताऽसम्भवेऽपि इच्छासंयोगात् ज्ञानस्य साध्यत्वासध्याभावगमादितिवगमात् तदेव कर्तव्यमस्तु न तु लक्षितविचारकर्तव्यता सूत्रार्थत्वेन कथनीया भाष्यकृतेति, नेत्याह -

तत्र जानात्येवेति ।

इष्यमाणस्य साध्यता स्वयं सिद्धा न शब्दमपेक्षते सुखसंवेदनत्वादित्यर्थः ।

किं तर्हि विधीयत इति तदाह -

उपायं तु न वेदेति ।

अनुपगताभिलषितोपाय एव विधिशब्दैः प्रतिपाद्यते । अतो ज्ञानसाधनविचार कर्तव्यता सूत्रार्थत्वेन कथनीया भाष्यकृतेति भावः । दृष्टोपायत्वेऽपि अपरोक्षानुभवं प्रत्यदृष्टोपायतापि दर्शिता द्रष्टव्याद्रव्यणादीतिदिविधेरिति द्रष्टव्यम् ।

ननु पदार्थव्याख्यानादेव स्वयमेव वाक्यार्थं प्रतिपद्यते, किं वाक्यार्थकथनेन ? सत्यम् ; सम्बन्धादीनामर्थात् प्रतिभासो भवतीत्याह -

शास्त्रस्य चेति ।

मुमुक्षुणा मोक्षहेतुहेतुः इतिब्रह्मज्ञानायेदं शास्त्रं श्रोतव्यमिति वाक्यार्थे अभिहिते कथमर्थात् सम्बन्धादिप्रतिपत्तिरिति तदाह -

एतदुक्तम्भवतीति ।

ब्रह्मज्ञानकामेनेदं शास्त्रं श्रोतव्यमित्युक्त्या ज्ञायमानब्रह्मणा शास्त्रस्य सम्बन्ध उक्तः । अनेनैव शास्त्रेण ब्रह्मज्ञानस्योत्पत्त्यभिधानात् ज्ञायमानं ब्रह्म शास्त्रस्य विषय इतिइतीति न दृश्यते उक्तं शास्त्रस्याधिकारिणा कामितब्रह्मज्ञानसाधनत्वात् ज्ञानं ब्रह्म शास्त्रस्य प्रयोजनमुक्तमित्यर्थात् शास्त्रस्य सम्बन्धाभिधेयप्रयोजनं कथितं भवतीति । || इति तृतीयवर्णककाशिका ||

विचारविधिसामर्थ्यादेव विचारशास्त्रस्य प्रयोजनादिष्ववगतेषु कथमाक्षेप इति चोदयति -

कथमिति ।

प्रतिपन्नमुच्यत इति ।

प्रतिपन्नमुच्यतप्रसिद्धशब्देनेति शेषः इत्यर्थः ।

प्रतिपन्नंशब्देनानूद्य प्रतिपादयितुं शक्यत्वात् कथमविषय इत्याह -

कस्मादितिकामादीति ।

प्रतिपाद्यत्वेनेति ।

प्रागनधिगतं शास्त्रेण प्रमीयमाणं तस्य विषयो भवतीत्यर्थः ।

पूर्वावगमेन प्रमितत्वात् शास्त्रेण प्रमितमिति रूपेण शास्त्रं प्रति ब्रह्मप्रयोजनं न भवतीत्याह -

ततश्चानेनानवगमादिति ।

ब्रह्मावगतिः स्यादिति अवगतं ब्रह्मेत्यर्थः ।

न शक्यमिति ।

प्रतिपाद्यत्वयोग्यतारूपसम्बन्धो नास्तीत्यर्थः ।

अनधिगतं प्रतिपादनार्हमेवेति चोदयति -

कथमिति ।

विचारानपेक्षप्रत्यक्षादिप्रमाणैरत्यन्तानधिगत एव प्रतिपाद्यते । इह तु विचारापेक्षप्रमाणत्वात् तेन सामान्यरूपेणापि अप्रतिपन्नं प्रतिपादयितुमशक्यमप्रतिपन्ने विमर्शासम्भवात् , तदुद्देशेन विचारायोगादित्यभिप्रेत्याह -

यन्नकदाचिदपीति ।

केनापि रूपेणेत्यर्थः ।

प्रसिद्धपक्षे सम्बन्धसम्भवात् प्रसिद्धपक्षे एव सम्बन्धाक्षेप इत्याह -

प्रसिद्धं पुनरिति ।

प्रतिपाद्यत्वयोग्यतारूपसम्बन्धासम्भवात् प्रमीयमाणतया विषयत्वं प्रमिततया प्रयोजनत्वं च नास्तीति भावः ।

त्रितयमपि समाधत्त इति ।

सामान्येन प्रतिपन्नं विशेषरूपेण निर्णयाय विचारयोग्यं भवति विशेषरूपेणापि आपातदर्शनेन प्रतिपन्नं विशेषनिर्णयाय विचारयोग्यं भवति । तत्र ब्रह्मणोऽपि ब्रह्मपदेनानिश्चितविशेषप्रतिभासगोचरतया प्रतीतत्वादेव विचारयोग्यत्वात् सम्बन्धसिद्धेः पदस्य प्रमाणत्वाभावादेव शास्त्रातिरिक्तप्रमाणेन प्रमितत्वाभावात् । शास्त्रेण प्रमीयमाणतया विषयत्वसिद्धेः, शास्त्रेण प्रमिततया शास्त्रं प्रति प्रयोजनत्वसिद्धेश्च त्रितयमपि युज्यत इति समाधत्त इति भावः । अभिप्रेतप्रयोजनसाधन इत्यर्थः ।

प्रमितिविशिष्टब्रह्मणः प्रयोजनत्वं तस्यैव प्रमीयमाणतया विषयत्वं तस्यैवाज्ञाततया प्रमेयत्वयोग्यतारूपसम्बन्धित्वमिति नियमात् । प्रयोजनं ब्रह्म, तस्य साधनं विचारशास्त्रमित्युक्तम् । विचारशास्त्रं प्रति विषयत्वं सम्बन्धित्वं च प्रयोजनबुद्ध्या प्रतीयत इति पृथगेव न वदितव्यौ विषयसम्बन्धाविति चोदयति -

एवमपीति ।

सम्बन्धाविति चोदयति -

एवमपीति ।

मृदेव मृदे इतिघटावस्थेति न घटः प्रयोजनमित्यर्थः ।

द्विविधं विषयत्वं तेन साधनेन जायमानातिशयभाक्त्वमन्येनासाध्यत्वं च तत्र जायमानातिशयभाक्त्वं नाम विषयत्वं प्रयोजनबुद्ध्या प्रतीयत एव न त्वन्यसाध्यतारूपविषयत्वं प्रतीयत इति पृथग्वक्तव्यमित्याह -

सत्यमेवमिति ।

पृथग्वक्तव्यत्वसिद्धये नान्यसाध्यतारूपविषयस्य प्रयोजनस्य सम्बन्धस्य च पृथगेव वर्तनादन्यतमेन सहान्यतमस्य अवस्थानं नास्तीति दर्शयति -

यथा चिकित्सेत्यादिना ।

बहूनीति ।

बहूनि साधनानि विद्यन्ते अतस्तेषां सम्बन्धप्रयोजनयोः भावेऽपि अनन्यसाध्यरूपविषयो नास्तीत्यर्थः ।

इतरयोर्भावे विषयस्याभावे लौकिकोदाहरणमाह -

यथा तण्डुलनिष्पत्तीति ।

दलनं प्रस्थपृष्ठादिना मर्दनमुच्यते ।

अनन्यसाधारणोविषयः शब्दार्थत्वेन क्व दृश्यत इति तत्राह -

यथा अर्जुनस्यायं विषय इति ।

कर्णो विषय इत्यर्थः ।

विषयप्रयोजनप्रयोर्भावे इतियोर्भावेऽपि सम्बन्धाभावे उदाहरणमाह -

यथा साधुशब्दपरिज्ञानमिति ।

केनचिदिति ।

चिकित्साव्यापारादिनेत्यर्थः ।

यथा चोदनेतिवौदननिष्पत्तिरिति ।

सम्बन्धाभावे लौकिकदृष्टान्तः ।

एकक्रियानियतापीति ।

पाकक्रियातः प्रागेकक्रियानियतापीत्यर्थः ।

भिद्यत इति ।

सहैवस्थितानि न भवन्तीत्येकबुद्ध्या तदितरप्रतीतिरेकाभिधानेनेतरस्यार्थात् सिद्धिरिति च नास्तीति पृथग्वक्तव्यानीत्यर्थः ।

स्वरूपभेदे पृथगभिधानापेक्षायामविकलं त्रितयं सम्भूय प्रवृत्त्यङ्गमिति तत्र व्यतिरेकमुखेन प्रवृत्तिहेतुत्वं दर्शयति -

तानि चेति ।

प्रसिद्धाप्रसिद्धपक्षयोरुक्तप्रयोजनविषयसम्बन्धासम्भवाशङ्कानिराकरणपरत्वेन उत्तरभाष्यस्याधिकरणसमाप्तेः तात्पर्यमाह -

तत्र विप्रतिपत्त्या इत्यादिना ।

विप्रतिपत्त्येति ।

विप्रतिपत्तिप्रदर्शनेन ब्रह्मशब्दव्युत्पत्तिप्रदर्शनेन चेत्यर्थः । प्रत्यगर्थोप्रत्यर्थमिति नामाहमिति प्रतीयमानं रूपं तस्य देहाद्यनेकसाधारणत्वप्रतीतेः साधारणरूपत्वम् , तद्योगितया ब्रह्मभूतात्मनोऽहंप्रत्ययेन प्रतीतेः ब्रह्मणः सामान्यप्रतीतिरस्ति । न तु विशेषेणाहं ब्रह्मेति प्रत्यक्त्वस्य, विशेषणत्वेन देहादीनां विप्रतिपत्तेरतो ब्रह्मणः सामान्यप्रसिद्धेरनूद्य प्रतिपादनसम्भवात् सम्बन्धः सम्भवति । ब्रह्मात्मैक्यमिति विशेषरूपस्य अन्येनाप्रमिततया अपूर्वत्वेन शास्त्रं प्रति विषयत्वं च विद्यत इति दर्शयन् विषयसम्बन्धौ समर्थितवानिति भावः ।

ब्रह्मणो वेदान्तविषयत्वसम्बन्धित्वसम्भवेऽपि विचारशास्त्रं प्रति विषयत्वं सम्बन्धित्वं च नास्तीति चोदयति -

ननु ब्रह्मेति ।

ब्रह्मजिज्ञासेति शास्त्रस्यापि ब्रह्मविषयत्वं प्रतीयत इति नेत्याह -

शास्त्रं च तेषामिति ।

न्यायविषयमिति ।

शास्त्रशब्दोदितसूत्रवाक्यानि न्यायविषयाणि, न्यायाश्च प्रमाणप्रमेयसम्भावनादिविषया इत्यर्थः ।

प्रयोजनं त्विति ।

सम्भावनावगमअवगमाव्यापारेतिव्यापारान्तरप्रयोजनद्वारेण परम्परया ब्रह्म प्रयोजनं भवतीत्यर्थः । धर्मार्थाभ्यां हि कामाख्यसुखमेव प्राप्यत इति शास्त्रयोस्तत्परतोक्तेति द्रष्टव्यम् ।

करणेतिकर्तव्ययोरेकमेव प्रयोजनमिति निर्णीतं प्रथमे तन्त्रे । इहापि निर्णीतशक्तितात्पर्यविशिष्टवेदान्ता एव ब्रह्मावबोधे करणम् । तत्र वेदान्तवाक्यविषयविचारः शक्तितात्पर्यनिर्णयहेतुतया करणस्वरूपोपकार्याङ्गम् । ब्रह्मविषयविचारश्च करणसाध्यब्रह्मावगमाख्यफलोपकार्यङ्गमत मतोभयेतिउभयविधविचारस्य करणस्य ब्रह्मावगत्येकअवगतौकेतिफलत्वमवगम्यमानब्रह्मैकविषयत्वं च विद्यत इति न विषयभेद इति चोदयति -

नन्वाग्नेयादीनामिति ।

कथं सम्भावनाबुद्धिहेतुतया तद्विषयस्य विचारस्य ब्रह्मावगमजनकतया तद्विषयत, न ह्यन्यविषयो व्यापारोऽन्यविषय इत्याशङ्क्य विचारस्य प्रमाणप्रमेयसम्भावनावगमफलद्वारेण ब्रह्मावगमफलं प्रत्यपि हेतुत्वात् अनवगमहेतोरनवगम्यविषयत्वात् ब्रह्मकर्मता न विरुध्यत इत्येतदभिप्रेत्याह -

न हि छेत्तुरिति ।

परशुविषयव्यापारस्य परशोरूर्ध्वाधोदेशसंयोगविभागाख्यफलजननद्वारेण वृक्षद्वैधीभावाख्योद्देश्यफलं प्रत्यपि हेतुत्वात् वृक्षविषयत्वमित्याह -

तदर्थत्वादिति ।

द्वैधीभावफलविशिष्टवृक्षार्थत्वात् वृक्षविषयत्वमित्यर्थः ।

कारणस्येतिकरणस्य द्वारत्वादिति ।

ऊर्ध्वाधोदेशसंयोगविभागाख्यफलविशिष्टकरणस्य द्वारत्वात् करणार्थयोस्तद्विषयत्वमित्यर्थः ।

अन्यथेति ।

परशुरेव विषयो न वृक्षो विषय इति चेत् वृक्षे फलं न स्यादिति भावः ।

आगमात् अन्वयव्यतिरेकाभ्यां वा इतिकर्तव्यता गम्येत, विचारस्य तु इति कर्तव्यतायामुभयत्र प्रमाणस्याप्यभावात् वेदान्तशब्दादेव ब्रह्मावगमोत्पत्तेर्न विचारस्येतिकर्तव्यतया ब्रह्मावमगजनकत्व इत्यपसिद्धान्तिनं परिहरति पूर्ववादी -

विषम उपन्यास इति ।

अङ्कुरद्वैधीभावाङ्गभूतमृज्जलकर्तृव्यापारावभिप्रेत्याह -

यत्र यदुपकारमन्तरेणेति ।

यथा चक्षुरादयः सम्यग्ज्ञानहेतवोऽपि दोषदोषः इतिसंयोगात् संशयविपर्यासौ जनयन्ति पुनः सम्यग्ज्ञानजन्मनि च दोषादोषाथेतिपकर्षमपेक्षन्ते । एवं शब्दः शक्तितात्पर्याज्ञानतद्विपर्यासज्ञानदोषात् संशयादिज्ञानमुत्पादयति । तत्र दोषापनयनेन शाब्दविपर्यासादिनिवर्तनेन ब्रह्मनिर्णयाय शक्तितात्पर्यविचारोऽङ्गभावमश्नुत इति चोदयति -

ननु संशयविपर्यासेति ।

शाब्दसंशयविपर्यासनिरासद्वारेण ब्रह्मनिर्णयहेतुत्वादित्यर्थः । अत्र निर्णेयेति ब्रह्मोच्यते । निर्णयहेतोर्विचारस्येत्यर्थः ।

शब्द एव दोषवशात् अन्यथाज्ञानं जनयति । विचारश्च दोषनिरासेन विपर्यासादिकं निरस्य ब्रह्मावगमहेतुतया ब्रह्मविषय इति पक्षो न सम्भवति । शब्दे दोषाभावादपि तु प्रयोगान्तरेष्वन्यथाशक्तितात्पर्योन्नयनदर्शनादिहापिनादिभावि इति तथाविधत्वमस्तीति सामान्यतो दर्शनेन अर्थविरोधबुद्ध्या च पुरुषशेषेणेतिदोषेण अन्यथाज्ञानान्युत्पद्यन्ते, न तु शब्दात् , शब्दाच्च तत्त्वज्ञानमेवोत्पद्यते । ततश्च शब्दात् पुरुषदोषाच्च बहुषु परस्परविरोधिषु ज्ञानेषु जातेषु शब्दशक्तितात्पर्यावधारणहेतुविचारः पुरुषदोषापनयनेन प्रतिपक्षज्ञानान्तराख्यं प्रतिबन्धं निवर्तयति । निवृत्ते च प्रतिबन्धे शब्दादेव तत्त्वज्ञानंज्ञायत इतिजायते, जातं वा निश्चलमवतिष्ठते, तस्मात् न विचारः प्रमाणेतिकर्तव्यतया ब्रह्म विषय इत्याह -

नैतत् सारमिति ।

सामान्यतो दृष्टनिबन्धनानीति ।

सामान्यतो दृष्टं तु पुरुषदोषः न शब्ददोष इति भावः ।

निर्णयज्ञानोज्ञातोत्पत्तावितित्पत्ताविति ।

ब्रह्मनिर्णयज्ञानोत्पत्तावित्यर्थः ।

वैधर्म्यदृष्टान्तमाह -

यथा चक्षुरिति ।

निमित्तान्तरानुगृहीतमिति ।

दोषनिरासानुगृहीतमित्यर्थः ।

एवं पूर्ववादिना प्रसिद्धान्त इतिअपसिद्धान्ते निरस्ते सिद्धान्तयति -

अत्रोच्यत इति ।

शुक्तिज्ञानोदये रजतभ्रमवन्नित्याशङ्कां अत्रापूर्णं दृश्यतेनिरस्यति -

स्वोत्पत्तीति ।

सामान्यतो ननेत्यधिकं दृश्यते दृष्टनिबन्धनस्य न बाधः, समकालत्वादित्याह -

समकालेति ।

अनेन सहोत्पन्नत्वे शब्देनान्वयव्यतिरेकाद्धेत्वन्तराभावाच्च, शब्दजन्यमेव स्यादिति -

नेति ।

प्रयोगान्तरेष्वन्यथा अन्यथा शक्तितात्पर्यदर्शनात् इहापि तथाभावबुद्ध्या तथाविधार्थस्य च लोकेऽन्यथाभावदर्शनादिहापि अन्यथाभावबुद्ध्या जातेनेत्यर्थः ।

सामग्रीयेऽन्यविषयत्वाविषयतादितिन्न विरोध इति तत्राह -

अर्थान्तरेति ।

यथा द्वौ चन्द्राविति भ्रान्त्या एकश्चन्द्र इति सम्यग्दर्शनस्य सहवृत्तित्वेऽपि तदिद्वत्वज्ञानमपबाध्यैव वर्तते तद्वत् शाब्दं ज्ञानं किमिति न बाध्यत इति निश्चलमिवेति इवशब्दस्य सम्बन्धः ।

लक्षणयेति ।

शाब्दब्रह्मनिर्णयप्रतिबन्धनिवर्तकत्वात् मीमांसायाः निर्णयाहेतुत्वेऽपि निर्णयजनने न ब्रह्मविषयत्वमुपचारेणोच्यत इत्यर्थः ।

उक्तमर्थं निगमयति -

तच्चेदं त्रयमित्यादिना ।

तत्प्रत्ययमात्रेणेति ।

तस्य भगवतः प्रामाणिकत्वप्रतिपत्त्येत्यर्थः ।

तन्निर्देशादितिनिर्देशादृत इति ।

प्रयोजनविशेषनिर्देशेन विनेत्यर्थः ।

तस्येति ।

प्रयोजनरूपब्रह्मण इत्यर्थः ।

साध्योऽपीति ।

सम्बन्धोसम्बन्ध्येतिऽपीत्यर्थः ।

निर्दिष्ट इति ।

निर्दिष्टे साधने प्रवृत्तिर्नैव स्यादित्यर्थः । तत्र सम्बन्धो नाम शास्त्रेण प्रतिपादयितुं योग्यत्वं तस्य योग्यस्यानेनैव प्रतिपाद्यत्वं विषयत्वं योग्यस्य विषयस्य शास्त्रजन्यप्रमितिविशिष्टत्वं प्रयोजनत्वमिति ब्रह्मण एव शास्त्रं प्रति सम्बन्धित्वं विषयत्वं प्रयोजनत्वं च वक्तव्यमिति भावः ।

न ब्रह्म सामान्येसामान्यमपीतिनापि लोके प्रतिपत्तुं शक्यं प्रमाणान्तरागोचरत्वान्नाप्यागमसामर्थ्यात्तत्र प्रयुज्यमानस्य ब्रह्मशब्दस्यानवधृतार्थत्वात् । न च पदमात्रादेव अर्थान्तरसिद्धिः, जात्याद्यर्थान्तरेषुअत्र रिक्तं दृश्यते प्रसिद्धत्वात् । तस्मान्न प्रसिद्धमुद्दिश्य विचारविधानोपपत्तिरिति चोदयति -

कथमिति ।

ब्रह्मशब्दस्तावदिति ।

श्रुतावपि ब्रह्मशब्दप्रयोगसामर्थ्यादेव जात्यादिकं शङ्क्यत इति भावः ।

प्रयोगानुपपत्तिरर्थान्तरसद्भावे प्रमाणमित्याह -

अतो नूनमन्यदेवेति ।

श्रौतप्रयोगानुपपत्तिर्नापूर्वमर्थं गमयति । लौकिकप्रयोगाधीनत्वाच्छ्रौतप्रयोगस्य इति तत्राह -

तेन स्वर्गापूर्वदेवतेति ।

‘तानि धर्माणि प्रथमान्यासन्’ इति धर्मशब्दप्रयोगो वेदे अपूर्वशब्दप्रयोग इत्यभिप्रेयते । प्रयोगादेव प्रयोगानुपपत्त्येत्यर्थः ।

लोके व्युत्पत्तिमनपेक्ष्य मुमुक्षुजिज्ञासां प्रति कर्मसमर्पकत्वेनत्वेनात्तेनेति प्रयुक्तपदत्वात् तेन ब्रह्मपदेनान्यतोऽसिद्धनिरतिशयपुरुषार्थब्रह्मणः सिद्धिरित्युक्तं न घटते पदमात्रस्यान्यतः सिद्धानुवादकत्वात् सर्वत्रेति चोदयति -

नैतत्सारमिति ।

अत्र चक्षुःशब्देन प्रत्यक्षमुच्यते । सम्बन्धग्रहणाभावात् नानुमानवदित्यादिशब्देनोच्यते ।

यत्र शीतं न चोष्णमित्यादिसन्निहितानेकवाक्यार्थसामर्थ्यलभ्यः स्वर्गादिपदार्थ इति मत्वाह -

स्वर्गाद्यर्थोऽपीति ।

विप्रलम्भभ्रान्त्यादिदोषरहितवेदसूत्रवाक्यार्थनिर्णयस्यावश्यलभ्यत्वात् वाक्यार्थप्रमितिसिद्धये प्रसिद्धपदार्थैः पदान्तरैः सहाप्रसिद्धपदार्थपदप्रयोगानुपपत्तिरेव तस्य पदस्यार्थेन सम्बन्धग्रहणानपेक्षया अपूर्वमर्थं पदवाच्यत्वेन प्रतिपादयतीति परिहरति -

यस्मिन् वाक्य इति ।

सह प्रयोगानुपपत्त्या पदार्थस्वीकारे नियामकाभावात् यः कश्चिदर्थः स्वीकार्यः स्यादिति तत्राह -

तत्र निगमनिरुक्त इति ।

निगमो नाम शब्दस्य प्रसिद्धार्थतदवयवौ परित्यज्य तस्य शब्दस्य शब्दान्तरेष्वेकदेशानुगमनेन शब्दान्तरार्थे वृत्तिः । निरुक्तं नाम शब्दस्य सर्वावयवावयवार्थायानुगमेनेनेतिर्थानुगमेन प्रसिद्धादर्थात् अर्थान्तरे वृत्तिः, व्याकरणमस्मिन्नर्थे अयं प्रत्ययो भवतीति प्रत्ययविधानसामर्थ्यादर्थनिश्चयः ।

एवं रूपपदार्थेति ।

लोकव्युत्पत्तिहीनपदार्थ समर्पकत्वेन हेतूनां विद्यमानत्वादित्यर्थः ।

प्रसिद्धबलेनाप्रसिद्धमुपादीयते, न चाप्रसिद्धेन प्रसिद्धं त्यज्यत इत्यत्र को विशेष इति तत्राह -

न पुनरेकाप्रसिद्ध्येति ।

प्रसिद्धार्थस्यानेकप्रसिद्धार्थानानेकत्वादितित्वादप्रसिद्धार्थस्य चैकत्वादनेकानुसारेणेकस्यार्थो मृग्य इत्येको न्यायः । प्रधानभूतवाक्यार्थस्य त्यागप्रसङ्गात् उपसर्जनभूतपदार्थमन्विष्यापि वाक्यार्थपूरणं युक्तमिति चापरः । प्रसिद्धानुगुण्येन प्रसिद्धार्थस्वीकारेणार्थवत्ताप्रसिद्धिः, प्रयोगानुपपत्त्या प्राप्ताबलीयस्य प्रसिद्धिबाधिका न त्वप्रसिद्ध्या प्रागभावरूपयाभावरूपागन्तुकी प्रसिद्धिः त्याज्येति न्यायत्रयमिहोक्तं द्रष्टव्यम् ।

वाक्ये प्रयुक्तपदावयवस्यानेकशब्देष्वन्वयअन्यसम्भवादितिसम्भवात् प्रयुक्तपदावयवार्थस्यापि अनेकार्थेष्वन्वयसम्भवात् तेषामर्थानां मध्ये कोऽर्थस्स्यादस्य प्रयुक्तपदस्येति निर्णयासिद्धेः पदार्थस्यानियमात् वाक्यार्थोऽप्येवंरूप इति नियमो न स्यादिति चोदयति -

ननु निगमादिवशेनेति ।

सिद्धान्ती निगूढाभिसन्धिरुत्तरमाह -

न तर्हि निगमादीनामिति ।

वाक्यार्थप्रमित्यर्थं प्रसिद्धार्थपदान्तरैः सह प्रयोगानुपपत्तिरेव निगमादिवशेनाप्रसिद्धार्थपदस्यार्थमाददाना सन्निहितेतरपदार्थसंसर्गयोग्यतया वाक्यार्थप्रमितिरूपप्रयोजनपर्यन्तमेव पदार्थमाददातीति वाक्यार्थनियमसिद्धिरित्यभिप्रेत्य पूर्ववादी निगमादीनामर्थवत्तामाह -

भवत्यर्थवत्तेति ।

स्वार्थादन्यत्रेति ।

व्युत्पन्नार्थादन्यार्थविवक्षयेत्यर्थः ।

विनियोगादिति ।

वाक्यार्थरूपरूपसर्गमितिसंसर्गं निमित्तीनिमित्ताकृत्येतिकृत्येत्यर्थः ।

कथमाभिदध्यादिति ।

इतरपदार्थसंसर्गयोग्यं प्रमितिप्रयोजनपर्यन्तमर्थं कथमभिदध्यादित्यर्थः ।

तस्यैवेति ।

संसर्गयोग्यार्थगतस्यैवार्थान्वयांशस्य शब्देनानुगमादित्यर्थः ।

प्रयोगानुपपत्तिर्निगमाद्यनुगृहीता फलपर्यन्तवाक्यार्थान्वयिपदार्थाकाङ्क्षानुगृहीता च नियतपदार्थोपादानहेतुभावे रूढेः न विशिष्यते । अतोऽर्थविशेषोपादानाय लोकेनार्थविशेषे शक्तिग्रहापेक्षेति सिद्धान्ती स्वाभिप्रायं विवृणोति -

एवं तर्हीति ।

ब्रह्मशब्दैकदेशबृहतिधातोर्बृहच्छब्देऽन्वयात् बृहच्छब्दार्थे महद्वस्तुनि निगमवृत्त्या ब्रह्मशब्दो वर्तत इत्याह -

तदत्र ब्रह्मशब्देति ।

नोपादेयमित्यापेक्षिकमहद्वस्त्वेवोपादेयं स्यात् न तु लोकप्रयोगाननुसारेण अर्थोपादानमित्याह -

प्रयोगानुगमे चासतीति ।

निरवग्रहमहत्वसम्पन्नवस्तुन एवोपादाने हेतुर्वाक्यार्थान्वयीति । अल्पत्वं नाम वस्तुनो देशकालवस्तुपरिच्छेदः । तद्व्यावृत्तं निरतिशयमहद्वस्तु मुमुक्षुजिज्ञास्यतया वाक्यार्थान्वयित्वाय ब्रह्मशब्देन उपादीयत इत्याह -

ततश्च कालकृतेति ।

भाष्ये नित्यशब्देन त्रिविधमपि महत्वं दर्शितमिति भावः ।

रूपान्तरेति ।

वस्त्वन्तरसद्भाव इत्यर्थः ।

एतेनेति ।

देशस्यापि वस्तुत्वाद्वस्तुपरिच्छेदनिरासेन देशस्य स्वयमसिद्धेः देशपरिच्छेदो नास्तीत्यर्थः ।

व्यावृत्त इति ।

स्यादित्यन्वयः ।

बुद्धत्वादयो गुणाः न महत्वोपयोगिनः, ते कथं बृहत्यर्थगतमहत्वेन ब्रह्मपदादनुगम्यन्त इति चोदयति -

कथमिति ।

गुणतो हीनमप्यल्पं भवति गुणभूयिष्ठं च महद्भवति, अतो बुद्धत्वादिगुणा अपि बृहत्यर्थगतमहत्वेन ब्रह्मपदादवगम्यन्त इत्यभिप्रेत्याह -

अबोधात्मकं हीति ।

इह निकृष्टशब्देनाल्पमुच्यते, उत्कृष्टशब्देन न महदुच्यत इति द्रष्टव्यम् ।

चेतनत्वेऽप्यमुक्तत्वाख्याल्पत्वशङ्कानिरासेन मुक्तत्वमपि बृहत्यर्थगतमहत्वेन ब्रह्मपदादनुगम्यत इत्याह -

मुक्तमिति चेति ।

चेतनस्य मुक्तस्य चासर्वज्ञत्वे सर्वकार्यविषयनियमनादिशक्त्यभावे चापकृष्टतयाल्पत्वव्यावृत्तये सर्वज्ञत्वं सर्वशक्तित्वं च बृहत्यर्थगतमहत्वेन ब्रह्मपदात् गम्यत इत्याह -

सर्वज्ञमिति ।

अन्यतोऽसिद्धस्येति ।

प्रमाणान्तरसिद्धतया लोके ब्रह्मशब्दवाच्यत्वेन गृहीतार्थात् अन्यस्येत्यर्थः ।

तस्येति ।

प्रमाणान्तरसिद्धवस्तुन इत्यर्थः ।

विरूप्येतेतिनिरुच्यत इति ।

ब्रह्मशब्देनोच्यतनोच्यतेत्यर्थ इति इत्यर्थः ।

शब्दादेवेति ।

ब्रह्मशब्दावयवभूतबृहतिधातुशब्दसामर्थ्यादेव धात्वर्थभूतमहत्वान्वयस्य प्रतिपत्तावित्यर्थः । अस्तीति प्रसिद्धमित्यर्थः ।

व्युत्पाद्यमानस्येति ।

अवयवरूपधात्वर्थान्वितवस्तुनि वर्तत इति निरूप्यमाणस्येत्यर्थः ।

धातोरर्थानुगमादिति ।

धातोः स्वार्थमहत्वेऽनुगमाद्धातोरर्थभूतमहत्वे ब्रह्मशब्दस्यानुगमाच्चेत्यर्थः ।

प्रतीतत्वेऽपि प्रमाणेनासिद्धत्वात् न वाक्यार्थान्वयितया तन्निर्णयहेतुत्वं ब्रह्मण इति चोदयति -

नन्वेवमपि व्युत्पत्त्यनुसरणेनेति ।

अवयवार्थनिरतिशयमहत्वयुक्तवस्तुनि ब्रह्मशब्दस्य वृत्त्यनुसारणेनेतिसरणेनेत्यर्थः ।

एवमात्मकएवमात्मकमिति इति ।

वाक्यार्थान्वययोग्ये प्रमाणान्तरेणासिद्धे निरतिशयपुरुषार्थवस्तुनीत्यर्थः ।

जिज्ञासापदस्य सन्निहितस्यानिर्णीतजिज्ञास्यवस्तुसापेक्षत्वात् तदपेक्षितार्थसमर्पकस्य ब्रह्मशब्दस्यानिर्णीतप्रतिपन्नवस्तुमात्रसमर्पणेन वाक्यार्थनिर्णयहेतुत्वं न विरुध्यत इति परिहरति -

सत्यमेवम् , अत एव जिज्ञासेति ।

साध्यत्वसिद्ध्यर्थं प्रतिपाद्यत्वयोग्यत्वाख्यसम्बन्धसिध्यर्थमित्यर्थः ।

सर्वस्यात्मत्वाच्चेति ।

सर्वस्याहंप्रत्ययेनाहमिति प्रतीयमानात्मत्वात् ब्रह्मण इत्यर्थः ।

प्रत्येतीति ।

अहंप्रत्ययेनाहमिति प्रत्येतीत्यर्थः ।

न नाहमस्मीति ।

अहं नास्मीत्यसत्वं न प्रत्येतीत्यर्थः ।

अहमिति शून्य एवायमात्मा प्रतिभासत इति शून्यवादमाशङ्क्याह -

यदि नात्मास्तित्वप्रसिद्धिः स्यादितियदि नास्तित्वेति ।

आत्मनः प्रत्यक्षसिद्धत्वेसिद्धये इतिऽपि ब्रह्मणः प्रसिद्धिर्न लभ्यत इति तत्राह -

आत्मा च ब्रह्मेति ।

आत्मनि ब्रह्मशब्दस्य वृद्धप्रयोगादर्शनात् ब्रह्मशब्देन कथमात्मा जिज्ञास्यत्वेनोपादीयत इति चोदयति -

कथं पुनरात्मा ब्रह्मेति ।

लौकिकप्रयोगाभावेऽपि ‘स वा अयमात्मा ब्रह्म’ इत्यादौ वैदिकप्रयोगोऽस्तीत्याह -

वेदान्तेष्विति ।

भवत्वात्मनि ब्रह्मशब्दः स त्वात्मा नाहंप्रत्ययप्रत्ययः गम्य इतिगम्यः किन्त्वागमैकगम्य इति नेत्याह -

आत्मानमेव चेति ।

ततश्च प्रतिपन्नमुद्दिश्य विचारसम्भवात् सम्बन्धः सिद्ध इत्यभिप्रेत्याह -

तदेवमहंप्रत्यय एवेति ।

प्रत्यक्षगोचरतया अनन्यसाधारणत्वाभावात् विषयत्वं न सिध्यतीत्याक्षिपति -

यदि तर्हि लोक इति ।

असिद्धअप्रसिद्धमितिमिति ।

अप्रमितमित्यर्थः । साध्यमानं प्रमीयप्रतीयमानमितिमाणमित्यर्थः ।

विषयसम्बन्धौ समर्थ्येत इति ।

अहमिति प्रतीयमानप्रत्यग्रूपं स्वस्य विशेषत्वेन विप्रतिपद्यमानदेहाद्यनेकसामानाधिकरण्यात् सामान्यं, तत्सामान्यं सिद्धमुद्दिश्य विचारप्रवृत्तेः सम्बन्धः सम्भवति, तस्मिन्सामान्ये विशेषात्मतायां विप्रतिपत्तिदर्शनात् ब्रह्मात्मताख्यविशेषो नान्यतः सिद्ध इति तस्य शास्त्रविषयत्वं सम्भवतीत्येवं विषयसम्बन्धौ समर्थ्येत इतिइत्य इति ।

दृश्यते हीति ।

वर्णत्रयातिरिक्तमिति ।

अहमिति वर्णत्रयाभिधेयं विज्ञानं वर्णत्रयमित्युच्यते । तद्व्यतिरिक्तं तदाश्रयभूतं किञ्चिन्नावभासत इत्यर्थः ।

कस्तर्हि अहंप्रत्ययालम्बनतया आत्मेति तदाह -

तेन विज्ञानमेवेति ।

साङ्ख्याभिमतनित्यज्ञानरूपात्मानं व्यावर्तयति -

स्वरसभङ्गुरमिति ।

स्वभावतः क्षणिकमित्यर्थः ।

सोऽहमिति प्रत्यभिज्ञयैकत्वं गम्यत इत्याइत्यर्थाशङ्क्येतिशङ्क्य ज्वालायामिव सादृश्यात् सन्ततोदयाच्च प्रत्यभिज्ञेत्याह -

अविरतोदयमिति ।

कर्मज्ञानतत्फलबन्धमोक्षाद्याश्रयत्वं क्षणिकस्यायुक्तमित्याशङ्क्य हेतुफलभावेन विज्ञानानामेकसन्तानत्वाद्युज्यत इत्याह -

अखिललोकयात्रानिलयमिति ।

विज्ञानाश्रयैकस्थाय्यात्मन्यङ्गीकृते प्रत्यभिज्ञादि सर्वं मुख्यं लभ्यत इति, न तस्यानुभवाभावादित्याह -

अनुभवभग्नपक्षान्तरमिति ।

उल्लिख्यते गम्यत इत्यर्थः ।

अकस्मादेवेति ।

सुषुप्त्यनन्तरमहमिति जायमानप्रत्ययस्य समनन्तरपूर्वज्ञानाख्यकारणाभावादभावाद्दासत्वादितिसत्वादहमिति प्रतीयमानं शून्यमेव न विज्ञानमित्यर्थः । अहमुल्लेखशून्यस्य अहमिति प्रतीयमानरूपहीनस्य भोक्तृत्वस्य रूपादिविषयसंविदाश्रयत्वस्याहमिति प्रतीयमानरूपस्यैव विषयसंविदाश्रयत्वदर्शनादित्यर्थः ।

तस्य चेति ।

अहमिति प्रातीयमानेतिप्रतीयमानरूपस्येत्यर्थः ।

अवधिहेत्वनुपलब्धेरिति ।

अवधिर्नाशःनाशरवधिहेतुस्येति तदस्यास्तीत्यवधिहेतुः, तद्भावोऽवधिहेतुत्वं, नाशनिमित्तत्वंनिमित्तवत्वमिति नास्तीति निरवयवासङ्गस्य हेतूपरागायोगादित्यर्थः । अथवा स्थिरत्वादेव स्वस्य स्वनाशं प्रति हेतुत्वानुपपत्तेअवधिहेतुत्वानुपपत्तेरितिरित्यर्थः ।

कथं तस्य कर्तृत्वभोक्तृत्वाख्यसंसारित्वमिति तत्प्रतिपादयति -

निर्विकारस्येत्यादिना ।

तस्य भोक्तृत्वानुपपत्तेरित्युक्तमिति ।

तस्य देहादेश्चैतन्यवत्वलक्षणभोक्तृत्वानुपपत्तेरित्यर्थः ।

शरीरस्य केवलपार्थिवत्वं नैयायिकवैशेषिकाभिमतं व्यावर्तयति -

भूतसङ्घातस्तावत् शरीरमिति ।

भूतैरारब्धावयविरूपं शरीरमित्यनङ्गीकृत्य भूतसङ्घातः शरीरमित्यभ्युपगमे सङ्घातस्य भूतेभ्यो भेदे वस्तुत्वे च तत्त्वातिरेकप्रसङ्गादवस्तुत्वे च चैतन्यवत्वाख्यभोक्तृत्वायोगात्योगासम्भवति इति सह व्युपहितभूतानां भोक्तृत्वे वक्तव्ये विकल्पयति -

तत्र व्यस्तानामिति ।

व्यस्तानां चैतन्यरूपभोग इति पक्षे विकल्पयति -

युगपत् क्रमेण वेतिचेति इति ।

स्वार्थ प्रयुक्तत्वादिति ।

स्वप्रयोजनार्थत्वात् प्रवृत्तेरित्यर्थः ।

क्रमपक्षेऽपि भोक्तॄणां न सङ्घातापत्तिरिति, तत्राह -

विरोधाद्अविरोधादितिवरगोष्ठीवदिति ।

क्रमेणोद्वाहेन कन्या भोक्तृणां वराणां समिदाहरणादिना उपकार्योपकारकभावेन सङ्घातापत्तिवदित्यर्थः ।

(किंरूपरससन्दर्भः)इदं न स्पष्टम् भाष्यं विवृणोति । प्रतीकदर्शनेनात्र द्विरावृत्तिः दृश्यते वराणां तु क्रमेणोपस्थितकन्यावस्तुष्वेकैकस्य भोग्यस्यैकैकवरं प्रत्यसाधारणत्वात् क्रमेण भोक्तृत्वस्याप्यसाधारणत्वमतो गुणप्रधानतया वराणां सङ्घातश्च सिध्यतीत्याह -

नैतदेवमिति ।

प्रतिपुरुषनियमादिति ।

प्रतिपुरुषं विषयभेदनियमात् । क्रमभावित्वनियमाच्च विषयस्येत्यर्थः ।

साधारणे च भोग्य इति ।

सर्वभूतानां विषयस्यैकत्वे बहुत्वे च युगपत् सर्वभूतानां विषयसद्भावे सतीत्यर्थः ।

प्रतिनियतनियमेतिभोगव्यवस्थेति ।

प्रतिनियतभोगस्य क्रमभावे हेत्वसम्भवादित्यर्थः ।

समूहस्येति ।

एकस्मिन् भूते चैतन्यं नास्ति, चतुष्टयेऽप्येकं चैतन्यं जायत इति चतुष्टयाख्यसमूहस्य भोक्तृत्वमित्यर्थः ।

एकस्मिन् भूते अविद्यमानचैतन्यं कथं चतुष्टयाख्यसमूहे जन्यत इति तदाह -

तिलज्वालावदिति ।

तिलसमूहे ज्वालाजन्मवदित्यर्थः ।

समूहस्य भूतातिरिक्तस्यानतिरिक्तस्य चानिरूप्यत्वादेव तस्य भोगायोगात् दुर्निरूपसमूहोपहितभूतानामेव भोक्तृत्वे वक्तव्ये सत्यागामिभोगं प्रति भूतानां समानत्वात् गुणगणप्रधानतया सङ्घातसङ्घातसिद्धिरितिसिद्धिरित्याह -

नैतदेवं, भोगेष्विति ।

भोगेषु साध्यतया निमित्तेषु सत्स्वित्यर्थः ।

भोगान्वयात् प्राग्भूतानां कर्तृत्वात् , कर्तॄणां भोगे गुणभावेन सङ्घातोपपत्तिरिति चोदयति -

कथमसम्भव इति ।

भोगान्वयात् प्रागप्यागामिभोगं प्रति स्वामितया भोक्तृत्वात् भोक्तॄणां न गुणप्रधानतया सङ्घातसिद्धिरिति परिहरति -

भोक्तुः भोगं प्रति इति ।

साध्यभोगार्थं तद्भोक्तॄणां समूहो दृष्ट इति चोदयति -

ननु भोगेऽपीति ।

शरीरयोरभोक्त्रोः भोक्त्रात्मार्थतया गुणप्रधानभावेन सङ्घातः, न तु भोक्त्रात्मनोरित्यभिप्रेत्य परिहरति -

नैतत् सारमिति ।

समूहस्येति ।

संहतशरीरद्वयस्य भोक्तृत्वं नास्तीत्यर्थः ।

तिलज्वालायां तु विपरीतमिति ।

ज्वालायाः कार्यत्वात् तां प्रति कर्तृत्वेनान्वितानां तिलानां गुणभावः सम्भवति । चैतन्यस्य तु भोगत्वात् तं प्रति भोक्तृत्वेनान्वितभूतानां गुणप्रधानभावो न घटत इत्यर्थः ।

अनेकभोक्तृणां सङ्घातासम्भवश्चेत् सङ्घातसिद्ध्यर्थमेकस्यैव संहत्युपहितस्य भोग इति पक्षमाह -

अस्त्वेकस्य तर्हि नियत इति ।

रूपरसगन्धस्पर्शेषु भोग्येषु कठिन - मृदु - पाक - चलनगुणवति भूतसङ्घाते च भोगान्वयिनि परिदृश्यमाने सति कस्यैकस्य भोग इत्यनवधारितो भोगः स्यादिति दूषणमाह -

न तत्रापीति ।

यस्य कस्यचिद्भोगः स्यात् तावतैव शरीरव्यतिरिक्तस्य भोक्तुरभावो विवक्षितः सिद्ध इति चोदयति -

किमवधारणेनेति ।

समेष्विति ।

चतुर्णां भूतानां भोगान्वयदर्शनात् भोक्तृत्वेन समेष्वित्यर्थः ।

अयुक्तमितिअयुक्त इति ।

शरीरात्मकेषु भूतेषु भोक्तृत्वमयुक्तमित्यर्थः ।

इन्द्रियात्मकेषु भूतेषु भोक्तृत्वं शरीरेन्द्रियाख्योभयात्मकभूतेषु भोक्तृत्वमिति च लोकायतपक्षौ तयोरपि तयोरविवक्षयोरितिपक्षयोरुक्तं दूषणं समानमित्याह -

एवं करणात्मकेकरणत्माष्वितिष्वित्यादिना ।

एके प्रस्थिता इति ।

साङ्ख्या इत्यर्थः ।

आत्मस्वरूपचैतन्यस्य अहंप्रत्यये, नाहमित्यात्मप्रतिभासे व्यभिचाराभावात् । करोमि जानामि भूजे इतिभूञ्ज इत्याकारणामात्मस्वरूपत्वे सत्वेऽहमित्यात्मना व्यभिचाराभावः स्यात् । व्यभिचारादेवात्मस्वरूपत्वं नास्तीत्याह -

करोमि जानामीति ।

अहं करोमीत्यहंप्रत्ययेन कर्तृत्वे प्रतीयमाने जानामीत्याद्याकारो न प्रतीयते । अहं जानामीति अहं भुञ्ज इत्याद्याकारप्रतीतिकाले करोमीत्याकारो न प्रतीयते । अतो न सर्वदा अहंप्रत्ययेऽनुषङ्ग इत्यर्थः ।

नायं तद्विषय इति ।

अहंप्रत्ययः कर्तृत्वादिविषयो न भवतीत्यर्थः ।

तदुल्लेखविकल इति ।

करोमीत्याद्याकार प्रतिभासविकल इत्यर्थः ।

अहं दुःखीति दुःखान्वयित्वं भोक्तृत्वमित्यङ्गीकृत्य तस्याप्यहमित्यात्मप्रतिभासव्यभिचारादात्मस्वरूपत्वाभावं शङ्कते -

ननु भोक्तापि तर्हीतिभाक्ताप्रीति इति ।

तदुल्लेखाभावादिति ।

अहं सुखी दुःखीति सर्वदा अहंप्रत्ययेन प्रतिभासाभावादित्यर्थः ।

भोक्तृत्वमिति चेतनत्वं विवक्ष्यते । तस्याहमित्यात्मप्रतिभासे सति व्यभिचाराभावादात्मस्वरूपमेवेत्याह -

नैतदेवमिति ।

कथं चेतनत्वमेव भोक्तृत्वमित्याशङ्क्य सर्वस्य दृश्यतया तदर्थत्वात् । सर्वशेषिचेतन एव भोक्तेत्याह -

तदर्थत्वात् ।

सर्वस्येति ।

तस्मादपि देहादिव्यतिरिक्तादन्यः सदा सिद्ध ईश्वर इत्युत्तरेण सम्बन्धः ।

विविधविन्यासरूपकार्यत्वाद्विशिष्टविज्ञानवत्कर्तृकमितीश्वरसद्भावे वैशेषिकानुमानं दर्शयति -

शरीशरीराणामितिरिणामिति ।

साङ्ख्ययोगानुमानं दर्शयति -

सातिशयानामिति ।

परिणामानामुपलब्धेति ।

आकाशगतनिरतिशयपरिणामेनाविनाभावो दृष्ट इत्यर्थः । काष्ठाप्राप्तिरसर्वविषयत्वेऽपि सम्भवतीति सर्वविषयमिति वेत्युक्तम् । ज्ञानादिशक्तयः क्वचित् सर्वविषयज्ञानादिशक्त्यविनाभूता इत्यर्थः ।

ब्रह्मात्मवस्तुनोऽहमिति प्रतिपन्नसामान्यरूपस्य प्रत्यगात्मनो विशेषतयाहंविशेषयाहमितिप्रत्ययपर्यवसानयोग्यवदवभासमानदेहादीनां विप्रतिपत्तिस्कन्धतया प्रदर्शनावसरे कथमहंप्रत्ययपर्यवसानभूमितया प्रत्यगात्मनो विशेषत्वेनानवभासमानस्येश्वरस्य विप्रतिपत्तिस्कन्धत्वप्रदर्शनमित्याशङ्कते -

नन्वहमिति ।

ब्रह्मणो विप्रतिपत्त्यालम्बनत्वात् तद्ब्रह्म प्रत्यगात्माव्यतिरिक्तं च व्यतिरिक्तं चेति विप्रतिपत्तिं दर्शयितुं व्यतिरिक्तेश्वरपक्षप्रदर्शनं युज्यत इत्याह -

उच्यत इति ।

ब्रह्मणि विप्रतिपत्तिप्रदर्शनं चेत् प्रक्रान्तं किमिति, तर्ह्यात्मनि विप्रतिपत्तिः प्रदर्श्यत इति तत्राह -

अहं प्रत्ययविषयविप्रतिपत्त्यापीति ।

प्रणाड्या व्यवधानेनेत्यर्थः । प्रत्यगात्मा सर्वज्ञत्वादिगुणकत्वात् ब्रह्मणोऽन्योऽनन्यो वेति विप्रतिपत्तिं दर्शयितुं तद्व्यतिरिक्तः ईश्वरः साधितः, विप्रतिपत्तिस्कन्धत्वात् , अतो व्यवधानेन अहंप्रत्ययविषयविप्रतिपत्तिप्रदर्शनमेव एतदिति वा परिहारग्रन्थस्याभिप्रायः ।

आत्मा स भोक्तुरिति ।

स ईश्वरो भोक्तुः स्वरूपमित्यर्थः ।

ब्रह्मेति कैश्चित् प्रतिपन्न इतिस ईश्वरो भोक्तुः स्वरूपमित्यधिकं दृश्यते ।

स भोक्ता ब्रह्मेति कैश्चित् प्रतिपन्न इत्यर्थः ।

संसारिणः कथं असंसारिणैकत्वमिति तत्राह -

तस्याहंप्रत्ययसिद्ध इति ।

एवमसाविति ।

ईश्वर इत्यर्थः । ब्रह्मेति प्रत्यगात्मेति प्रतिपन्ना इत्यर्थः ।

मनोरथमात्रेणेति ।

प्रमाणयुक्तिमूला चेत् विप्रतिपत्तिर्निराकार्या स्यात् नान्यथेति भावः ।

युक्तिवाक्याश्रयान्त्यपक्षावलम्बिनो वेदान्तिनः, इतरे त्वर्वाचीनपक्षावलम्बिनो युक्त्याभासवाक्याभासाश्रया इति व्यवस्थाभिधानपरतया युक्तिवाक्येत्यादिभाष्यं योजयति -

युक्तिमित्यादिना ।

दर्शयद्भिरितिप्रदर्शयदिभरिति ।

मीमांसकैरित्यर्थः ।

मीमांसकैः दर्शितत्वमात्रेण युक्त्याभासत्वं न सिध्यति त्वयैव प्रदर्शनीयमिति अत आह -

इतरेषां चेति ।

अन्त्यपक्षादितरेषां देहादीनामित्यर्थः ।

अत्रैव प्रदर्शनीये सति कथं दर्शयिष्याम इत्युच्यत इति तत्राह -

दर्शितं चेति ।

यस्य यस्मिन्नभिरुचिरुत्पद्यते तं पक्षमाश्रित्य पुरुषार्थं साधयेत् , किं विचारेणेति ? तत्राह -

तत्राविचार्येतितत्र विचार्येति ।

अतथाभावादिति ।

तस्य पक्षस्य सम्यग्ज्ञानाज्ञानो इतिहेतुत्वादित्यर्थः ।

श्रुतावात्महननमनर्थहेतुरुक्तो न त्वात्मआत्मा इतिप्रतिपत्तिरिति तत्राह -

अनात्मदर्शनेनेति ।

आत्महनोहनजना इति जना इति प्राणत्यागिन उच्यन्त इत्याशङ्क्यात्मप्रकरणत्वात् न प्राणत्यागस्य सङ्गतिरित्याह -

प्राणत्यागस्येति ।

सूत्रवाक्यार्थमुपसंहरति -

तस्माद् ब्रह्मजिज्ञासोपन्यासमुखेनेति ।

जिज्ञासापदेन लक्षितविचारकर्तव्यतार्थामित्यर्थः । इति परानन्दपरिज्ञानपरितृप्तपरमहंसपरिव्राजकाचार्य श्रीमज्ज्ञानोत्तमभगवत्पूज्यपादशिष्येण उत्तमज्ञयतिवरेण विरचितायां लावण्यइदमभिधानं नूतनम्पादिकायां प्रथमसूत्रम् । || इति तुरीयवर्णककाशिका ||

वृत्तसङ्कीर्तनभाष्यगतजिज्ञासाशब्दस्य लक्षणावृत्त्यान्तर्णीतविचारार्थोपपादनेनार्थं कथयति -

ब्रह्मज्ञानकामेनेति ।

ब्रह्मज्ञानाय ब्रह्मविचारः कर्तव्य इति चेदुच्यते, ब्रह्मलक्षणप्रमाणयुक्तिसाधनफलविचाराणाम्नामप्रति इति प्रतिज्ञातत्वात् अननुष्ठेयतेत्यत आह -

यदैवेदमिति ।

यदैव ब्रह्मविचारस्य कर्तव्यत्वमुक्तमित्यर्थः ।

व्याख्येयत्वेन प्रतिज्ञातमिति ।

विचार्यत्वेन प्रतिज्ञातमन्यथा ब्रह्मज्ञानाज्ञानसिद्धेरितिसिद्धेरित्यर्थः ।

पञ्चानां विचाराणां प्रतिज्ञातत्वे प्रथमं किं लक्षणं ब्रह्मेति, किमिति स्वरूपमाकाङ्क्ष्यते । किमिति वा तन्निरासाय स्वरूपमेव प्रथमं विचार्यत इत्यत आह -

स्वरूपस्याभ्यर्हितत्वादिति ।

ब्रह्मप्रमाणं ब्रह्मयुक्तिर्ब्रह्मसाधनं ब्रह्मफलमिति प्रमाणादिविचाराणां ब्रह्मविशेषणसापेक्षत्वात् विशेषणविशेष इतिभूतब्रह्मस्वरूपं प्रथमत एव विचार्यमित्यर्थः ।

वृत्तं सङ्कीर्त्य उत्तरेणाकाङ्क्षापुरःसरं सम्बन्धमाह -

किं लक्षणमिति ।

जिज्ञास्यपुरुषार्थब्रह्मस्वरूपप्रदर्शननिमित्तमाचार्यान् पूजयति -

भगवानिति ।

अस्येदं लक्षणमिदं चानेन लक्ष्यमिति लक्ष्यलक्षणयोरव्याप्त्यतिव्याप्तिपरिहारेण अविनाभावः प्रमाणयुक्तिव्यतिरेकेण ननेति न दृश्यते सिद्ध्यति, तत्कथं स्वरूपलक्षणपरमेव सूत्रमिति तत्राह -

युक्तिरपीति ।

अपिशब्दात् प्रमाणमपीत्यर्थः ।

अतः सूत्रितयोः ब्रह्मणः प्रमाणयुक्त्योः अध्यायद्वयेन निर्णयः क्रियते । पदच्छेदः पदार्थोक्तिः विग्रहो वाक्ययोजना । आक्षेपस्यआक्षेपश्चेति दृश्यते समाधानं व्याख्यानं पञ्चलक्षणम् , इति वचनसिद्धव्याख्यानाङ्गपञ्चके त्रितयं सम्पादयत्युपात्तभाष्यमित्याह -

पदच्छेद इति ।

तद्गुणसंविज्ञान इति ।

विशेष्यैकदेशमेव विशेषणं कृत्वा समास इत्यर्थः ।

प्रयोजनमाहेति ।

समासप्रतिपाद्यमाहेत्यर्थः ।

जन्मस्थितिभङ्गानां प्रयाणां इतित्रयाणां विशेष्यत्वात् भङ्गशब्दस्य पुल्लिङ्गत्वाच्चैकवचनं नपुंसकलिङ्गं चायुक्तमित्याशङ्क्य संहतिप्रधानधर्मजातस्य समासार्थत्वसिद्धौसिद्धा इति युज्यत इत्याह -

तृतीयलिङ्गनिर्देशादिति ।

संहतेरवस्तुत्वात् समासार्थत्वमयुक्तमिति तत्राह -

धर्मजातमिति ।

संहतिगतंग्रस्त्वतृतीयमिति त्रितयमित्यर्थः ।

प्रतिकल्पं प्रपञ्चाख्यधर्मिभेदे सति एकैकस्मिन् धर्मिणि जन्मन एवादित्वात् स्थित्यादीनां चारम्यात् जन्मादिरित्युक्तिः सङ्गच्छते, धर्मिणस्तु प्रपञ्चस्य कल्पभेदेषु एकत्वात् तस्मिन्नेकस्मिन् धर्मिणि घटीयन्त्रवत् अनिशअनियमेतिमावर्त्यमानजन्मादीनां मध्ये स्थित्यादीनामादित्वं विहाय जन्मनः कथमादित्वमुच्यत इत्याक्षिपति -

नन्वादिरिति ।

पूर्वकालकोटिमत इति ।

पूर्वं स्वाभावव्याप्यकालवतो हि प्राथमिकः सधर्मः स्यादित्यर्थः ।

तदभावे प्रपञ्चस्येति ।

प्रपञ्चस्य पूर्वकालकोटिमत्वाभाव इत्यर्थः ।

को नामादिरिति ।

एकस्यां प्रपञ्चव्यक्तौ पर्यायेणानिशमावर्त्यमानेषु धर्मेषु कः प्रथमः स्यात् , न कोऽपीत्यर्थः ।

प्रतिकल्पं प्रपञ्चव्यक्तिभेदोऽस्तीत्यङ्गीकृत्य कस्याकस्यामितिञ्चन व्यक्तौ जन्मनः प्राथम्यात् जन्मन आदित्वंआदित्वा इति श्रुत्यादिनिर्दिष्टं तदनुसारेण जन्मन आदित्वं सूत्रेणाप्युच्यत इति परिहरति -

जन्मनाश्चादित्वमिति ।

वस्तुवृत्तापेक्षं चेति ।

घटादिवस्तुषु जन्मनः प्राथम्यदर्शनात् वस्तुस्वभावापेक्षं च जन्मनः आदित्वमित्यर्थः ।

भाष्यं व्याचष्टे -

यदनेन सूत्रेणेति ।

सर्वं जनित्वैव नश्यति, न कंश्चिदितिकञ्चित्कालं तिष्ठति, स्वसत्ताप्रयुक्तत्वात् विनाशस्येत्यत आह -

क्षणिकत्वनिराकरणादिति ।

एवमनाअनादिरितिदिरयं प्रपञ्च इति ।

प्रतिकल्पं प्रपञ्चव्यक्तिभेदे सत्यपि प्रवाहरूपेणानादिरयं प्रपञ्चः, न तु दण्डायमानतया कल्पभेदेष्वेकैव प्रपञ्चव्यक्तिरनुवर्तत इत्यर्थः ।

पदभागस्येदम इति ।

सूत्रगतासूत्रगतस्येतिस्येति पदभागस्येदम इत्यर्थः ।

भवतु प्रत्यक्षसन्निहितस्येदमा निर्देशः कथमादिशब्दोपात्तेतरप्रमाणसन्निहितस्य निर्देश इति तत्राह -

तथाहि सर्वत्रेति ।

स्वमहिम्ना स्वशक्त्येत्यर्थः । प्रमाणमात्रविषयाभिधायीति वा मात्रशब्दस्यान्वयः ।

जन्मादीनां जगतश्च कः सम्बन्धः सूत्रगतासूत्रगतस्येतिस्येति षष्ठ्या विवक्षित इति तत्राह -

सर्व एवेति ।

कारणं नाम कार्योत्पादक्रियावदुत्पादनशक्तिमत्शक्तिवदिति तच्च मायाविशिष्टं ब्रह्म, न तु शुद्धम् , अतो विशिष्टाख्यकारणं सूत्रगतपञ्चम्या शुद्धब्रह्म प्रत्युपलक्षणत्वेन निर्दिश्यत इत्याह -

यत इति कारणनिर्देश इति ।

प्रकृतित्वनिबन्धना पञ्चमीइति शब्दो न दृश्यते इति ।

निमित्तत्वस्याप्युपलक्षणमेतदुभयत्र पञ्चमीविधानात् निमित्तोपादानकारणविषयेत्यर्थः । लक्ष्यस्य ब्रह्मण इति कारणत्वेनोपलक्षणेन लक्षितस्य उपलक्षणानुवादेन स्वरूपलक्षणं कथयितुमित्यर्थः ।

विशेषणलक्षणं चेति ।

स्वरूपलक्षणं चेत्यर्थः । इदं लक्षणं कारणत्वं प्रपञ्चजन्मादिकारणत्वमिति प्रपञ्चापेक्षधर्मत्वात् पृथग्भूतमेव लक्ष्यात्लक्ष्याब्राह्मणः इति ब्रह्मणः पृथग्भूतमेव कारणं कारणत्वाश्रयं ब्रह्म उपलक्षयति, न विशेषणत्वेन, ननः इति स्वरूपलक्षणत्वेन, अतः पृथक् स्वलक्षणकथनं, स्वरूपलक्षणकथनमिति योजना ।

कार्यप्रपञ्चं केचिदिति ।

नामरूपकर्मात्मकमिति वेदान्तिनः । द्रव्यगुणकर्मसामान्यात्मकमिति वार्तिककारीयाः, कार्यकारणयोगविधिदुःखान्ताः पञ्चेति शैवाः । द्रव्यगुणकर्मसामान्यविशेषसमवायाः षडिति वैशेषिकाः । जीवाजीवास्रवसंवरनिर्जरबन्धमोक्षाः सप्तेति क्षपणकाः । द्रव्यगुणकर्मसामान्यविशेषपारतन्त्र्यशक्तिनियोगा इत्यष्टौ इति प्राभाकराः । प्रमाणप्रमेय संशयप्रयोजनसंशयोत्तरं प्रयोजनं इति न दृश्यते, परं, निर्णयानन्तरं प्रयोजनमिति दृश्यतेदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभास छल जातिनिग्रहस्थानानि षोडश इति नैयायिकाः । ज्ञानेन्द्रियकर्मेन्द्रिय भूततन्मात्रमहाभूत मनोऽहङ्कारमहदमहाव्यक्तेतिव्यक्तपुरुषा इति साङ्ख्याः, इत्येवं प्रपञ्चं विभजन्तीत्यर्थः ।

श्रुतिबलेनेति ।

नामरूपाभ्यामेव व्याक्रियत इति श्रुतिबलेनेत्यर्थः ।

यद्यपि रूप्यत इति अहियाख्येति दृश्यतेरूपं दृश्यजगत् व्याक्रियते, कथं नाम्ना रूपितमुत्पद्यत इति तत्राह -

व्याक्रियमाणमिति ।

रूपशब्दार्थमाह -

अभिधेयमिति ।

लोके कुलालः प्रथमं घटशब्दं बुद्ध्‍वा घटत्वसामान्यमस्य शब्दस्यार्थ इतिइति शब्दो न दृश्यते तथैव बुद्ध्‍वा तस्याजातेर्व्यञ्जनसमर्थपृथुबुध्नोदराकारो घटशब्दस्य पर्यवसानयोग्यः कश्चिदिति विशेषमपि बुद्धौ शब्दावकुण्ठितमारोप्य बाह्यक्रियया पश्चाद् घटं निष्पादयतीति स्वपक्षमाह -

स्वनामगर्भं विकल्पेत्यादिना ।

विकल्प इति बुद्धिरित्यर्थः ।

आत्मपक्षनिविष्टयोः कथं जगदन्तर्भाव इति शङ्कानिवृत्त्यर्थमाह -

कर्तृत्वकर्तृ इति - भोक्तृत्वमपीति ।

सन्निवेशमिति शरीरमित्यर्थः ।

स्वलक्षणंपञ्चपाद्यां तु स्वरूपं लक्षणमिति दृश्यते च दर्शयतीति ।

सर्वज्ञं सर्वशक्तीति स्वरूपलक्षणं दर्शयतीत्यर्थः ।

वस्तुनः परिणामोवस्तुनोपिचिणामो इति नाम पूर्वावस्थाविशिष्टरूपेण नाशः, उत्तरावस्थाविशिष्टरूपेण जन्म, स्वरूपेण स्थितिरित्येवं विपरिणामस्य जन्मस्थितिभङ्गेषु अन्तर्भावो भवति । विवृद्ध्यादेरपि तथान्तर्भावो भवतीत्यङ्गीकृत्य षड्भावभावाविकारेतिविकारकारणं ब्रह्मेति न लक्षितमित्याह -

कश्चिदितिक्वचिद्वस्तुन इति ।

अनिर्वृत्तजन्मन

उत्तरावस्थाविशिष्टरूपेण जन्महीनस्येत्यर्थः ।

अस्थितअस्थिर ? स्वभावस्य

स्वरूपेणास्थितस्येत्यर्थः ।

विनाशः

पूर्वावस्थाविशिष्टरूपेण विनाश इत्यर्थः ।

निरुक्तवाक्यमेव मूलीकृत्य सूत्रेऽपि षड्भावविकारा गृह्यन्तामिति चोदयति -

ननु षड् भावविकारा इति ।

योस्केतियास्कपरिपठितानामित्यादेः परिहारस्यायमर्थः, यास्कप्रोक्त निरुक्तवाक्यस्य मूलप्रमाणं प्रत्यक्षमागमो वा भवति । अनुमानादीनामस्माकमपि प्रवृत्तेः यास्कवाक्यानपेक्षणात् । तत्र प्रत्यक्षमूलत्वे यास्कवाक्यस्य षड्भावविकाराणां स्थूलभूतभौतिकेष्वेव भावात् तद्गतधर्मा एव भावविकाराः प्रत्यक्षेणावगन्तुं शक्यन्ते । अतो यास्कं वाक्यं मूलीकृत्य स्थूलभूतभौतिकगतषड्भावविकारकारणे ब्रह्मणि गृह्यमाणे सूक्ष्मभूतपञ्चकमेव ब्रह्म गृहीतं स्यात् । श्रुतौ तु मूलत्वेन सूत्रकारेण गृह्यमाणायां श्रुतेर्मूलप्रमाणानपेक्षत्वात् यत्किञ्चिद्भवनधर्मवत्तस्य मूलकारणं ब्रह्मैव ग्रहीतुं शक्यते । अतः श्रुतिनिर्दिष्टजन्मस्थितिनाशानामेव ग्रहणमिति ।

पृथिव्यप्तेजःस्विति ।

सूक्ष्मभूतेष्वित्यर्थः ।

जगद्रचनारूपस्थितेषु

जगदाख्यकार्यरूपेण स्थितेष्वित्यर्थः ।

तन्मयानामिति ।

सावयवस्थूलरूपभूतभौतिकानामित्यर्थः ।

त इति ।

षड्भावविकारा इत्यर्थः ।

तद्ग्रहणे

तेषां षड्भावविकाराणां ग्रहण इत्यर्थः ।

तेषामेव

सूक्ष्मभूतानामेवेत्यर्थः ।

न च तद्युक्तमिति ।

जिज्ञास्यब्रह्मत्वायोगादिति भावः ।

श्रुत्यर्थनिर्णयपरत्वाच्च सूत्राणां श्रुतिरेव जन्मादिसूत्र मूलमित्याह -

तदर्थनिर्णयार्थत्वादिति ।

प्रपञ्चस्य मायाकार्यत्वेन तन्त्रत्वेऽपीत्येवतत्तन्त्रत्वेऽपि मायाया अपि ब्रह्मतन्त्रत्वात् प्रपञ्चस्यापि ब्रह्मतन्त्रत्वमस्तीत्यङ्गीकृत्य ब्रह्माश्रयतया विश्वप्रपञ्चो विवर्तत इत्याह -

अतो यदवष्टम्भ इति ।

यदाश्रय इत्यर्थः ।

ब्रह्मैव जगदाकारेण परिणमते मृदिव घटाकारेणेति शङ्कां व्यावर्तयति -

विवर्तत इति ।

एकस्य सत्वादितितत्त्वादप्रच्युतस्य पूर्वरूपविपरीतासत्यानेकरूपापत्तिर्विवर्तः । एकस्य पूर्वरूपपरित्यागेन सत्यरूपान्तरापत्तिः परिणाम इति विभागो द्रष्टव्यः ।

भौतिकानां च भूतोपादानभूतोपादानत्वादितिकत्वात् भूतानां चोत्पत्त्याद्यभावात् न जगदुत्पत्त्यादि कारणत्वं सिद्धवत् ब्रह्मलक्षणत्वेनोपादातुं शक्यमिति चोदयति -

ननु श्रुतिनिर्दिष्ट ग्रहण इति ।

पृथिव्यप्तेजांसि जन्मविनाशवन्ति पृथिव्यप्तेजोबुद्धिगोचरत्वात् तदेकदेशपृथिव्यप्तेजोवदित्यनुमानमभिप्रेत्य पृथिव्याद्येकदेशेषु जन्मविनाशौ दर्शयति -

उच्यत इति ।

दृश्येते चेति ।

अनूपादिष्वितिअबादिषु दृश्येते इत्यर्थः ।

वक्ष्यमाणेन न्यायेनेति ।

विभक्तत्वात् कार्यं घटादिघटादिवति इतिवदिति न्यायेनेत्यर्थः ।

न यथोक्तविशेषणस्येत्यादिभाष्यस्य तात्पर्यमाह -

युक्तिरपीति ।

अस्य जगतो जन्मादि ब्रह्मण एव सम्भवति नान्यतः सम्भवति, यतो जन्मादिकारणं ब्रह्मैवेत्येवं रूपा युक्तिः सूत्रितेति स्फुटीकरणाय सूत्रं योजयति -

जन्माद्यस्य यतः सम्भवतीति ।

यथोक्तविशेषणस्येति भाष्यांशं व्याचष्टे -

अस्य जगत इति ।

साङ्ख्यादिभिरुक्तब्रह्मातिरिक्तकारणाख्यार्थदूषणमभिप्रेत्याह -

अचेतना तावदित्यादिना ।

वैशेषिकादिमते कुलालादि दृष्टान्तेनानुमीयमानस्यस्वरस्येति तेनैव दृष्टान्तेन परिच्छिन्नज्ञानादिमत्वं प्राप्नोतीत्यभिप्रेत्याह -

चेतनादपीति ।

शून्यात् करणादितिकारणाज्जगदुत्पत्त्यादेरनुपपत्तिरित्याह -

अभावादिति ।

निरुपाख्यत्वात् स्वरूपप्रतीतिहीनत्वादित्यर्थः ।

न क्वचिन्नियमोऽभविष्यदिति ।

कर्मफलनियमस्य शब्दार्थसम्बन्धनियमस्य चाभावादित्यर्थः ।

अनन्यापेक्ष इति ।

स्वयमेव स्वस्य निमित्तमित्येतत् स्वभावशब्दार्थो न भवतीति भावः ।

कुतो नियमसम्भव इति ।

विशिष्टदेशकालनिमित्तापेक्षयैव कार्योत्पत्तिरिति नियमो दृष्टः । स न स्यादित्यर्थः ।

सम्भावनाबुद्धिमात्रहेतुः क्वचिद्धेतुसाध्ययोः सहचारदर्शनाख्यव्याप्त्यनुपपत्त्याभासो युक्तिः अव्यभिचारिणी च व्याप्तिरर्थनिश्चायकं चानुमानम् । तत्रेह सूत्रिता आगमप्रमाणानुग्राहिका युक्तिरेव अज्ञानात् तामनुमानं स्वतन्त्रं प्रमाणं मन्यन्ते, तन्न युक्तमित्यभिप्रेत्याह -

येयं युक्तिरिति ।

किं वेदकिं वा वाक्यैरिति वाक्यैरिति ।

युक्तित्वाभावे सति किं तदनुग्राह्यवेदवाक्यैरित्यर्थः ।

ईश्वरप्रतिपादकवाक्येषु सत्सु किमित्यनुमानप्रयास इति न, वाक्यानामपि अनुमानसिद्धार्थानुवादकत्वात् , ईश्वरप्रतिपादकत्वं नास्तीति वदन्तीत्याह -

जन्मादिसूत्रलक्षितान्यपि इति ।

तदेवोपन्यस्तमिति ।

स्वातन्त्र्येणार्थनिश्चायकमनुमानमुपन्यस्तं न त्वागमगुणभूता युक्तिरियमित्यर्थः ।

प्रपञ्चकार्यस्य सर्वज्ञकारणेन व्याप्तिग्रहणाभावे कथमनुमानमिति तत्राह -

यथा धूमविशेषस्येति ।

सुगन्धधूमस्येत्यर्थः ।

उपकरणत्वेनेति ।

अर्थनिश्चायकवेदान्तवाक्यं प्रत्युपकरणत्वेनेत्यर्थः ।

ग्रथने

उदाहरण इत्यर्थः ।

अनुमानेनेश्वरोऽस्तीति सिध्यति चेत् किमिति सूत्रैः वेदान्तवाक्यान्युदाहृत्य विचार्यन्ते इत्याशङ्क्यानुमानेन कार्यस्य कारणमस्तीत्येतावदेव सिध्यति, न तु सर्वज्ञादिरूप ईश्वरः कारणमिति सिध्यतीत्यतः कारणविशेषसिध्यर्थं वाक्यान्युदाहर्तव्यानीत्याह -

समन्वयसूत्रप्रमुखोपात्तैरिति ।

तात्पर्याध्यवसाननिर्वृत्ता हीति ।

तात्पर्याध्यवसाननिर्वृत्ता अध्यवसिततात्पर्ययुक्तवाक्यनिर्वृत्तेत्यर्थः ।

न तर्हि युक्तिरत्र सूत्रिता आगमेनैवआमेनैवेति विशिष्टार्थसिद्धेरिति, तत्राह -

सत्स्विति ।

कारणं ब्रह्म अस्तीति निश्चायकवाक्येषु सस्त्वित्यर्थः ।

तदविरोधीति ।

अर्थनिश्चयमकृत्वा कारणं ब्रह्म सद्भवतीति सम्भावनाबुद्धिमात्रे हेतुत्वात् तदविरोधीत्यर्थः ।

वाक्यगत शक्तितात्पर्यनिर्णायकतर्कापेक्षायामपि प्रमेयविषयतर्कानपेक्षेति तत्राह -

श्रुत्यैवेति ।

नेत्यधिकं दृश्यतेपुरुषबुद्धीति ।

श्रोतृबुद्धीत्यर्थः ।

आचार्यवान्वासेदेवेत्युक्ता इति पुरुषो वेदेत्यनेन कथं पुरुषबुद्धिसाहाय्यं प्रदर्श्यत इत्याशङ्क्य आचार्येणापादितआपातितेतिप्रत्ययदार्‌ढ्यवानाचार्यवानित्युच्यते । अतः पुरुषबुद्धिसाहाय्यं प्रदर्शितमित्याह -

यदाचार्येणेति ।

कारणमाहेति ।

ब्रह्मज्ञा ब्रह्मज्ञानस्येतिब्रह्मज्ञानानुभवपर्यन्तत्वाख्यकारणमाहेत्यर्थः । लिङ्गं श्रुतस्यार्थस्यार्थान्तरेणाविनाभावः ।

अनेक पदसामर्थ्यं वाक्यम् । वाक्यद्वयसामर्थ्यमारभ्याधीतविषयं प्रकरणं, क्रमवर्तिनां क्रमवर्तिभिः पदार्थैर्यथाक्रमं सम्बन्धः, स्थानम् , संज्ञा, साम्यं, समाख्या इत्येते शब्दप्रमाणप्रकाराः श्रुत्यादय इत्यत्रादिशब्देन गृह्यन्त इत्याह -

आदिशब्देनेति ।

तदवसानेति ।

अनुभवसम्भवादेव अनुभवावसाना आकाङ्क्षानिवृत्तिर्यतोऽतोऽनुभवादयोऽपि ब्रह्मणि प्रमाणमिति योजना ।

तर्कगन्धमिति ।

साध्यस्वभावतच्छेषप्रतिपादकवाक्यापेक्षिततर्कव्यतिरेकेण साध्यरूपधर्माख्यविषये अनुभवहेतुतर्कापेक्षा नास्तीत्यर्थः ।

किमिति धर्मस्य अनुभवानपेक्षेति चोदयति -

कथमिति ।

कर्तव्यं हीति ।

साध्यं हीत्यर्थः ।

सिद्धस्य अनुभवयोग्यत्वेऽपि किमित्यनुभवोऽपेक्षित इति तत्राह -

साक्षाद्रूपेण इति ।

अपरोक्षरूपेणाहं कर्ता भोक्तेत्यादि विपर्यासगृहीतस्येत्यर्थः ।

मिथ्याज्ञानोदयेति ।

मिथ्याज्ञानमुदेत्यस्मादिति मिथ्याज्ञानोदयः अज्ञानमित्यर्थः । अथवा मिथ्याज्ञानोदय इति विपर्यासोदय एवोच्यते ।

अवबोधनप्रकारेऽपि साम्यमिति ।

धर्मबोधने ब्रह्मबोधने च मननिदि इतिमनननिदिध्यासनानुभवापेक्षा न तुल्येत्यर्थः ।

निष्पाद्यत्वमपि स्यादिति ।

सिद्धरूपस्य ब्रह्मण इति शेषः ।

अस्तु पुरुषेच्छावशनिर्वर्त्यत्वमिति तत्राह -

अतो इतिततो विधीति ।

विधिप्रतिषेधमते यजेत, न भक्षयेत् , इतिवत् ब्रह्म कुर्यात् न कुर्यादिति ब्रह्मणो विधेयत्वं प्रतिषेध्यत्वं च स्यादित्यर्थः ।

विकल्प इति ।

व्रीहिभिर्यवैर्वा इतिवत् ब्रह्म वा स्थाणुर्वेति इच्छाविकल्पः स्यादित्यर्थः ।

समुच्चय इति ।

षड्यागसमुच्चयवत् ब्रह्म च स्थाणुश्चेति समुच्चयः स्यादित्यर्थः ।

उत्सर्गापवाद इति ।

`न हिंस्यासर्वा इति न दृश्यतेत्सर्वा भूतानि', ‘अग्नीषोमीयं पशुमालभेत’ ‘आह्वनीये जुहोति’ ‘पदे जुहोति’ इतिवत् । सामान्यप्रतिपन्नब्रह्मणो विशेषेऽपवादः स्यादित्यर्थः ।

बाधाभ्युच्चय इति ।

प्रकृतेरतिदिष्टानां कुशमयबर्हिषां विकृतावुपदिष्टशरमयबर्हिभिर्बाधवत् ब्रह्मणोऽपि क्वचित् प्राप्तस्य पदार्थान्तरेण बाधःबाध्य इति स्यात् । प्राकृतानां नारिष्टहोमानां वैकृवैकृत्यै तैरुपहोमैः समुच्चित्यानुष्ठानवत् ब्रह्मणोऽप्यतिअतिनिर्दिष्टस्येतिदिष्टस्य उपदिष्टेन समुच्चित्यानुष्ठानमभ्युच्चयः, स च स्यादित्यर्थः ।

व्यवस्थितविकल्प इति ।

उदिते जुहोत्यजुहोतीत्यनुदित इतिनुदिते जुहोतीति शाखाभेदेन व्यवस्थावत् क्वचिद् ब्रह्म भवति क्वचिन्नेति न दृश्यतेक्वचिन्न भवतीति व्यवस्था स्यादित्यर्थः ।

निःस्वभावत्वनिःस्वभावेतिप्रसङ्गादिति ।

अव्यापारनिरपेक्षस्य कस्यचित् स्वभावस्याभावप्रसङ्गादित्यर्थः ।

सिद्धे वस्तुनि विकल्पिताविकल्पनानिरूपमितिदिरूपं नास्ति, तत्र विकल्पितादिरूपज्ञानस्यावस्तुजन्यत्वेजन्यते, नाप्रामाण्येतिनाप्रामाण्यदर्शनाद्यदि विकल्पितादिरूपं विद्येत तदातददेति यथावस्तु यथा सामग्रीजन्यतया विकल्पितादिरूपज्ञानस्य प्रामाण्यं धर्म इव प्रसज्येत न तथा प्रामाण्यं दृश्यत इति सिद्धवस्तुनि विकल्पिताविकलितेतिदिरूपं नास्तीत्याह -

तथा चैकस्मिन् वस्तुनि स्थाणुरिति ।

विकल्प इति ज्ञानमित्यर्थः ।

अर्थस्य विकल्पितरूपे सत्यपि स्थाणुरेवेति ज्ञानं प्रमाणं स्यादिति नेत्याह -

यतो वस्तुस्वभावपरतन्त्रमिति ।

अतो वस्तुन्येकरूपमेवेति भावः ।

किमित्यर्थानुरूपत्वं ज्ञानस्य भवेत् । ज्ञानानुरूपत्वमर्थस्य किं न स्यादिति तत्राह -

न ज्ञानपरतन्त्रं वस्त्विति ।

तथा स्यादिति ।

शुक्तिरपि वस्तुतो रजतं स्यादित्यर्थः ।

वैपरीत्येऽपीति ।

ज्ञानस्यार्थानुरूप्याभावेऽपीत्यर्थः ।

अपर इति ।

अनुमानअनुमानमितिसूचनपरं सूत्रमिति वदन् वादीत्यर्थः ।

यथाहुरिति ।

अनुमानसूचनपरं सूत्रमित्याहुरित्यर्थः ।

नन्वनुमानसूचनपरं सूत्रं न प्रतिभातीति तत्राह -

पूर्वसूत्रेणेति ।

प्रतिज्ञानिर्देश इति ।

जिज्ञास्यं ब्रह्मास्तीति प्रतिज्ञानिर्देश इत्यर्थः ।

हेत्वभिधानमिति ।

ब्रह्मण एव जगज्जन्मादिसम्भवो यतयत्त इति इति हेत्वभिधानमित्यर्थः ।

न तावत् ब्रह्मविषयत्वेन सूत्रितमनुमानं विशेषतो दृष्टं ब्रह्मणोऽतीन्द्रियत्वात् । प्रत्यक्षेण तस्य प्रपञ्चेन व्याप्तिग्रहाभावादित्याह -

इन्द्रियाणीति ।

कार्यत्वात् कारणमस्तीति सामान्यतो दृष्टस्य कारणमात्रास्तित्वे पर्यवसानं न ब्रह्माख्यविशेष इति सामान्यतो दृष्टं दूषयति -

सामान्यतो दृष्टमपीति ।

विशेतो इतिविशेषतो दृष्टं सामान्यतो दृष्टं च ब्रह्मणि न सम्भवतीति उक्तमभिप्रेत्याह -

अब्रह्मविषयेति ।

ब्रह्मपरेष्विति ।

ब्रह्मनिश्चायकेष्वित्यर्थः ।

युक्तय इति ।

ब्रह्म निश्चाययितुनिश्चायैतुमितिमसमर्था अपि युक्तय इत्यर्थः ।

स्वरूपवाक्यस्येति ।

सिद्धरूपब्रह्मनिश्चायकवाक्यस्येत्यर्थः ।

फलपर्यन्ततेति ।

निश्चयाख्यफलपर्यन्ततेत्यर्थः ।

सम्भावनार्थवावान्दतामितिदतामिति ।

मृदादिदृष्टान्ते स्फटिकलोहित्येतिलौहित्यप्रतिबिम्बरज्जुरज्जुः सर्पः इतिसर्पघटाकाशतप्तपरशुदृष्टान्तैश्च उपन्यस्ता युक्तयोऽद्वितीयत्वं कर्तृत्वादेरारोपितत्वं जीवब्रह्मैक्यं प्रपञ्चासत्यत्वम् असङ्गत्वं जीवब्रह्मैक्यसत्यत्वं च सम्भवतीति सम्भावनाबुद्धिहेतुत्वेनार्थवादतां प्रतिपद्यमाना इत्यर्थः ।

किमिति यतो वा इमानीत्यतः पूर्ववाक्यमुदाह्रियत इत्याशङ्क्य श्रुतावधिकारिप्रदर्शनपूर्वकं विचारं प्रतिज्ञाय ब्रह्मप्रतिपादनमस्ति । तत्क्रमानुसारेण वाक्यमुदाहृत्य तदपेक्षितन्यायसूचनार्थं सूत्रद्वयमिति मत्वा प्रथमसूत्रोदाहरणभूतं पूर्ववाक्येन सहोदाहरतीत्याह -

येषां वेदान्तेति ।

समन्वयस्तात्पर्यमित्यर्थः ।

तल्लक्षणार्थं,

तद्वाक्यप्रदर्शनार्थमित्यर्थः । तद्विजिज्ञासस्वेति च प्रथमप्रथमप्रथमेतिधिकं इतिसूत्रांशस्योदाहरणमिति भावः । सत्यज्ञानानन्दप्रत्यगात्मब्रह्मपदार्थे अप्रसिद्धेऽपि बृहत्वमात्रस्य प्रसिद्धत्वात् तदनुवादेन सन्निहितपदार्थसंसर्गसंसर्गप्रतिपादनमितिसामर्थ्यात् विशिष्टं ब्रह्म प्रतिपत्तुं शक्यत इत्यतः बह्मेति न दृश्यतेब्रह्मप्रतिपादनपरं सत्यादिवाक्यं तदिति न दृश्यतेतत्प्रतिपादितसत्याद्येवार्थात् लक्षणमिति न सत्यज्ञानानन्दानन्तब्रह्मस्वरूपलक्षणस्य सिद्धानुवादत्वप्रसङ्ग इति प्रतिपादकवाक्यसम्भवात् तदाक्षेपपरिहारोऽप्यत्र द्रष्टव्यः ।

तन्तुपटन्यायेन जगत्कारणे नानात्वस्यापि प्रतिपत्तेर्यत् कारणं तत् ब्रह्मेति कारणानुवादेन कथं ब्रह्म प्रतिपादनीयमिति चोदयति -

कथमिति ।

यत्कारणं तदेकमित्येकत्वं यद्यपि वाक्यात् सिध्यति तथापि ज्ञानानन्दादिरूपब्रह्मैवेति कारणविशेषो वाक्यात् न सिध्यतीति तत्राह -

अर्थादिति ।

बुद्धिमत्कारणस्यैकत्वबलादित्यर्थः ।

यदेकं कारणं तद् ब्रह्मेति कारणस्य ब्रह्मेति संज्ञाविधिपरं वाक्यं किं न स्यादित्याशङ्क्य वाक्यार्थस्य तद्विजिज्ञासस्वेति मुमुक्षुजिज्ञास्यत्वोपदेशे तत्र प्रयुक्तब्रह्मशब्दस्य मुमुक्षुजिज्ञासायोग्याद्वितीयज्ञानानन्दादिस्वरूपकारणविषयत्वमेव न संज्ञामात्रत्वमित्याह -

तद्विजिज्ञासस्वेति ।

मुमुक्षुजिज्ञास्ये प्रयुक्तब्रह्मशब्दस्य बृहबहूपकारणमितित्कारणमर्थः स्यात् , न त्वानन्दादिरूपं कारणमित्याशङ्क्य कारणस्यानन्दत्वप्रतिपादकवाक्यं सामर्थ्यादानन्दादिरूपकारणमेव ब्रह्मशब्दार्थ इत्याह -

तस्यततो इति च निर्णयवाक्यमितिवाक्यमपीति ।

ततः ब्रह्मशब्दस्यानन्दादिरूपकारणविषयत्वादित्यर्थः ।

ब्रह्मशब्दप्रयोगाच्च आनन्दस्वभावं ब्रह्मैव कारणमित्याह -

अनानन्दात्मके हीति ॥

इति परानन्दपरिज्ञानपरितृप्तपरमहंसपरिव्राजकाचार्य श्रीमज्ज्ञानोत्तमभगवत्पूज्यपादशिष्येणोत्तमज्ञयतिवरेण विरचितायां पञ्चपादिकावक्तव्यकाशिकयां द्वितीयं सूत्रम् । || इति पञ्चमवर्णककाशिका ||

पूर्वसूत्रे प्राधान्येन प्रतिपादितसर्वज्ञत्वे हेत्वन्तरमुच्यत इति सम्बन्धमाह -

अयमपर इति ।

पूर्वसूत्रोक्तसर्वकारणत्वमसिद्धं वेदान् प्रत्यकारणत्वादिति शङ्कानिरासाय वा सम्बन्धमाह -

अयमपर इति ।

शास्त्रकारणत्वाख्यो हेतुरित्यर्थः ।

वेदस्य तावत् सर्वविषयप्रकाशनसामर्थ्यं दर्शयति । तदुपादानतया ब्रह्मणोऽपि तमितितद्दर्शयितुं

अनेकनानाविधेति ।

तत एवेति ।

ब्रह्मण एवेत्यर्थः ।

वेदस्यार्थज्ञानकारणतया उपयोगादेवार्थज्ञातृत्वाभावात् कल्पप्प्रत्ययः न तु कतिपयविषयाप्रकाशकत्वादित्याह -

कल्पप्रत्यय इति ।

दृश्यते इति ।

शास्त्रस्य सामान्यबोधकत्वमेव तत्कर्तुः व्यक्तितत्सम्बन्धतदुपपादकयुक्तिज्ञत्वेन अधिकतरविज्ञानवत्वमस्तीति दृश्यत इत्यर्थः ।

बुद्धिपूर्वत्वादिति ।

वाक्यार्थं प्रमाणान्तरेण बुध्वा परस्मै रचितवाक्यत्वादित्यर्थः ।

ब्रह्मवदनादितिब्रह्मवदनादित्वादिति ।

विवादगोचरापन्नं सर्गकालीनवेदाध्ययनं पूर्वपूर्वतथाविधाध्ययनानुस्मृतिनिबन्धनं वेदाध्ययनत्वात् इदानीन्तनवेदाध्ययनवत् । विगीतो वेदः स्वार्थे प्रवृत्तप्रमाणान्तरजन्यो न भवति, अनीश्वरबुद्धिकार्यत्वाभावे सति धर्माधर्मब्रह्मप्रमाणत्वात् , परपरिकल्पितेश्वरबुद्धिवदित्यनुमानाभ्यामनादित्वादित्यर्थः ।

अनादित्वेऽपि पूर्वपूर्वसदृशक्रमरचनां विहाय पुराणवाक्यवत् प्रतिकल्पम् अन्यथान्यथा सन्निवेशप्रणयनमाशङ्क्याह -

कूटस्थनित्यत्वादिति ।

अनादेर्वेदस्य कथं ब्रह्मकारणतेति शङ्कते -

कथं पुनरिति ।

तत्परतन्त्रत्वादिति ।

शास्त्रशब्दोदितवर्णानां क्रमविशेषावच्छिन्नतया पदवाक्यप्रकरणेतिप्रमाणशास्त्ररूपाणां पूर्वपूर्वसदृशतया ब्रह्मोपादानत्वादित्यर्थः ।

अविकारिब्रह्मणि मिथ्यारूपेण वेदो विवर्तत इत्यभिप्रेत्याह -

रज्जुसर्पवदिति ।

उपलभ्य रचयितृत्वं विहाय ब्रह्मणः शब्दोपादानत्वमात्रेऽङ्गीकृते सर्वज्ञत्वं न सिध्यतीति चोदयति -

नन्वेवं सतीति ।

नोपलभ्य रचयितृत्वेन सर्वज्ञत्वं साध्यते । किन्तु सर्वप्रकाशनसमर्थसर्वशब्दोपादानत्वात् ब्रह्मणोऽपि तत्सामर्थ्याभावात् सर्वज्ञत्वमस्तीति साध्यत इत्याह -

तस्यैवेति ।

नाम्नो रूपप्रपञ्चोत्पत्तेः श्रुतत्वाद् ब्रह्मणः सर्वोपादानत्वं नास्तीत्याशङ्क्य नामावस्थापन्नत्वं ब्रह्मण एव उत्पत्तिश्रुत्यभिप्रेतअभिप्रेतेतिमित्याह । रूपप्रपञ्चं प्रति कारणत्वं यथा नोपलभ्य रचयितृत्वं तद्वन्नामप्रपञ्चं प्रत्यपीत्याह -

रूपप्रपञ्चस्यापीति ।

कारणगतप्रकाशनशक्तिः कार्येऽनुप्रविशति, तयैव शक्त्या शब्दस्यापि सर्वप्रकाशकत्वमिति नियमः कुत इत्याशङ्क्याह । शब्दे शक्त्यन्तरोत्पत्तावसदुत्पत्तिगौरवं च स्यादित्याह -

नासत इति ।

।। षष्ठवर्णककाशिका ।।

प्रमाणप्रतिज्ञामितिइत्यर्थ इति ।

शास्त्रमुदाहरतेति ।

यतो वा इमानीत्यादिशास्त्रमुदाहरताउदाहरतामिति सूत्रकारेणेत्यर्थः ।

तदुदाहृतमिति ।

पूर्वसूत्रे शास्त्रमुदाहृतमिति । तत् सर्वज्ञं सर्वशक्ति ब्रह्मेति प्रमाणं न भवति । अनुमानस्य कारणमात्रविषयत्वेन सर्वज्ञब्रह्मरूपविशेषविषयत्वाभावात् इत्यर्थः ।

प्रतिप्रपञ्चमिति ।

प्रतिकार्यमित्यर्थः ।

तद्ब्रह्मेत्युपस्कारोऽपि न सम्भवतीत्याह -

लोके चेति ।

इदं सूत्रमिति ।

जन्मादिसूत्रमित्यर्थः ।

व्याख्यानान्तरेणेति ।

सर्वकारणत्वात् सर्वज्ञमिति द्वितीयसूत्रोक्तव्याख्यानान्तरेणेत्यर्थः । इति परानन्दपरिज्ञानपरितृप्तपरमहंसपरिव्राजकाचार्य श्रीमत् श्री ज्ञानोत्तमभगवत्पूज्यपादशिष्येणोत्तमज्ञयतिवरेण विरचितायां पञ्चपादिकावक्तव्यकाशिकायां तृतीयं सूत्रम् । ।। इति सप्तमवर्णककाशिका ।।

प्रदर्शितमिति ।

सूत्रेणेत्यर्थः । प्रदर्शितानि वाक्यानि यद्यपि प्रतिपादयन्तीत्यन्वयः ।

प्रमाणान्तरस्य विरोधित्वेनोदये विरोधादविरोधेनोदये अनुवादादनुदयेऽर्थाभावात् अप्रामाण्यं वाक्यस्येत्यभिप्रेत्याह -

परिनिष्ठित इति ।

असाध्यस्वभाववस्तुनीत्यर्थः ।

असंवादशब्देन प्रमाणान्तराणामनुदय उच्यते ।

सत्यमिति ।

अनपेक्षत्वमस्त्येवेत्यर्थः ।

असंवादादिति ।

समतलमिति ।

विसंवादाच्चेति भावः ।

तथा इहापि स्यादिति ।

अहं मनुष्य इति प्रत्यक्षेण विसंवादाच्च ब्रह्मैकत्वश्रुतिः अप्रमाणं स्यादित्यर्थः ।

पुरुषार्थशून्यत्वादप्रामाण्यमिति ।

अपुरुषार्थे तात्पर्याभावादिति भावः ।

हानोपादानविषयाविति ।

प्रवृत्तिन्निवृत्तिसाध्यावित्यर्थः ।

न सिद्ध इति ।

सिद्धत्वात् क्रियात्वेन साध्यत्वमक्रियाशेषत्वात् क्रियाशेषतया साध्यत्वं च नास्तीत्यर्थः ।

उपपन्ना वेति ।

अतो वेदान्तवाक्यानामपि विधिसंस्पर्शमन्तरेण अर्थवत्तानुपपन्ना इत्यर्थः ।

अविषये

ब्रह्मणीत्यर्थः ।

शब्दमात्रस्येति ।

विधिरहितवाक्यस्येत्यर्थः ।

शास्त्रस्येति ।

विधिपदयुक्तयुक्ते इतिवाक्यस्येत्यर्थः ।

नानवगतार्थप्रकाशन इति ।

अतोऽवगतविषयत्वे वक्तव्ये प्रमाणान्तरेणावगत्यभावात् विधिस्पर्शाभावाच्च न ब्रह्मणि प्रामाण्यमिति भावःभावमिति ।

संवादाभावादिति ।

जनदितिजगत्कारणं सर्वज्ञं ब्रह्मैवेत्यत्र प्रमाणान्तरसंवादाभावादित्यर्थः ।

सत्यमिति ।

न कारणे सर्वज्ञत्वादिप्रतिपादनेन विधिशेषत्वं वाक्यस्योच्यते भाष्यकारेण, किन्त्वारोपितरूपकथनेनेत्यर्थः ।

उपासनाप्रकरणादपि भिन्नप्रकरणत्वात् न वेदान्तानामुपासनाविधिशेषत्वमिति तत्राह -

एवं चाध्ययनविधीति ।

वेदान्तैवेदान्ते इतिर्ब्रह्मसाक्षात्काराभावे तेषां निष्फलत्वमिति तत्राह -

फलं चेति ।

सूत्रं व्याचष्टे -

तत् ब्रह्म सर्वज्ञत्वादीत्यादिना ।

सूत्रगतसमित्यंशं व्याचष्टे -

सम्यगन्वय इत्यादिना ।

पदानामनुगम इति सम्बन्धः ।

गवानयनवाक्यस्थपदानां शुक्लो घट इति वाक्यस्थपदानां यथा भिन्नपदार्थसंसर्गविषयतयान्वयः न तथेह पदानामन्वय इत्याह -

अनवच्छिन्नार्थानामिति ।

अभिन्नार्थानामित्यर्थः ।

अभिन्नार्थनिष्ठत्वेऽप्युद्भिद्यागशब्दयोरिव न नियोगापेक्षयान्वय इत्याह -

अनन्याकाङ्क्षाणामिति ।

पदार्थानामपि क्रियाकारकाणामिवान्वयं व्यावर्तयति -

अव्यतिरिक्तेति ।

शुक्लघटादीनामिवान्वयं व्यावर्तयति -

एकरसेति ।

विभक्त्यभिधेयकारकत्वादिभेदो न प्रमेयमनुप्रविशतीत्याह -

प्रातिपदिकेति ।

प्रथमाविभक्त्यर्थभूतलिङ्गसङ्ख्यापरिमापरिणामेतिणादीनामप्यनुप्रवेशो नास्तीत्याह -

मात्रेति ।

अनुगमः अन्वय इत्यर्थः ।

अपर्यायशब्दवाच्यत्वात् भिन्नार्थत्वं स्यादित्याशङ्क्य ब्रह्मात्मैकत्वपरवाक्यजातस्यैकरसार्थवृत्तितायामुदाहरणमाह -

सोऽयमित्यादीति ।

सत्यज्ञानादिब्रह्मस्वरूपपरवाक्यजातस्यैकरसार्थवृत्तितायामुदाहरणमाह -

प्रकृष्टप्रकाशशब्दयोरिवेति ।

तयोरेकार्थनिष्ठतामेव दर्शयति -

तथा च व्यक्तिविशेष इति ।

तदेवं प्रतिवचनं भवतीति ।

प्रकाशसामान्यस्य प्रकर्षगुणस्य चन्द्रप्रातिपदिकाभिधेयत्वाभावात् । प्रकाशप्रकर्षशब्दयोः स्वाभिमताभिधेयत्वास्वाभिमतघेयत्वेतिभावात् । प्रकाशसामान्यं प्रकर्षगुणं च परित्यज्य लक्षणया प्रकाशव्यक्तौ चन्द्रप्रातिपदिकार्थे वृत्तिरित्यभ्युपगमे प्रतिवचनं भवतीत्यर्थः ।

गुणगुण्यन्वयः क्रियाकारकान्वयो वा किं न स्यादित्यत आह -

एवं च सतीति ।

परस्परावच्छिन्नेति ।

परस्पराभिन्नेत्यर्थः । एकमेवाद्वितीयमित्यादिभेदप्रतिषेधादिति भावः ।

तथाविधानीति ।

एकरसार्थनिष्ठानीत्यर्थः ।

उदाहरणेष्वेवेति ।

यतो वा इमानीत्यादिवाक्येष्वेवेत्यर्थः ।

उदहरणान्तरेणेति ।

सदेवेत्यादिवाक्येनेत्यर्थः ।

तटस्थस्यैवेति ।

जीवात् पृथग्भूतस्यैवेत्यर्थः ।

इह त्विति ।

समन्वयसूत्र इत्यर्थः ।

तथाभूतान्येवेति ।

जीवस्य ब्रह्मात्मतावगतिपर्यन्तान्येवेत्यर्थः ।

शब्दस्य प्रामाण्यं किं सम्बन्धग्रहणाय शब्दार्थं प्रमाणान्तरविषयमपेक्षते, किं वा शब्दस्य प्रमाणान्तरसम्भिन्नार्थविषयत्वादपेक्षत इति विकल्प्य प्रथमपक्षोऽङ्गीकृत इत्याह -

यद्यपि शब्दमात्रस्येति ।

प्रयोगो दृष्टः इतिइति शब्दो न दृश्यते ।

उत्तमवृद्धस्य प्रयोगो दृष्ट इत्यर्थः ।

द्वितीयपक्षोऽनुपपन्न इत्याह -

व्युत्पत्ता तु कथमिति ।

केवलार्थशब्दस्य शक्तिं गृह्णातीति भावः ।

तदेवोपपादयति -

श्रोतृव्यवहारो हीति ।

स च श्रोतुरिति ।

केवलार्थज्ञाननिमित्तः, श्रोतुर्व्यवहारः, न तु वक्तुर्ज्ञानसम्भिन्नार्थविषयज्ञाननिमित्तः अतः परिशुद्धपरिशुद्धिरिति इत्यर्थः ।

ज्ञानान्तरसिद्धार्थावबोधकत्वमिति ।

वक्तृज्ञानविशिष्टार्थावबोधकत्वं शब्दस्य नावगतमित्यर्थः ।

तेनानवगम्यैवेति ।

अर्थविषयवक्तृज्ञानमर्थविशेषणतयाऽनवगम्यैव केवलार्थे न शब्दस्य सम्बन्धावगम इत्यर्थः ।

यथावगमं चेति ।

बालो यदा श्रोता भवति तदा तस्य केवलार्थे शब्दाद्विज्ञानोत्पत्तिर्भवति न वक्तुर्ज्ञानविशिष्टार्थ इत्यर्थः । बालोऽव्युत्पन्नः पश्चादुत्तमवृद्धो यदा भवति तदा ज्ञानान्तरेणार्थमवगम्य विवक्षित्वा परस्मै प्रयुङ्क्ते तत्र प्रमाणान्तरविवक्षयोः उपयोगमिति मध्यमवृद्धस्य शब्दात् ज्ञानोत्पत्तावर्थविशेषणतया शाब्दज्ञानं प्रति विषयत्वेन तयोरुपयोगं न प्रतिपद्यत इत्यर्थः ।

प्रमाणान्तरगृहीतार्थप्रकाशन इति ।

प्रमाणान्तरविशिष्टार्थप्रकाशन इत्यर्थः ।

कथमप्रामाण्यमाशङ्क्येतेति ।

अनपेक्षत्वात् प्रमाणान्तरसंवादादिना नाप्रामाण्यमित्यर्थः ।

प्रमेयगतदोषादेव चित्रनिम्नोन्नतादिज्ञानवत् ब्रह्मज्ञानमपि मिथ्येति नेत्याह -

प्रमेयस्येत्यादिना ।

विषयस्य ज्ञानहेतुत्वाभावे कथं ज्ञानस्य विषयाकारतेति तत्राह -

शब्दस्यैवेति ।

तदेकनिष्ठत्वेनेति ।

शब्दसामर्थ्यस्यार्थनिष्ठत्वात् ज्ञानस्यार्थाकारतेत्यर्थः ।

तर्हि संवादार्थं ब्रह्मणि प्रमाणान्तरं वक्तव्यमिति नेत्याह -

न संवादलक्षणमिति ।

बोधलक्षणमिति ।

अज्ञातार्थबोधगम्यं प्रामाण्यमित्यर्थः ।

स्वरूपवाक्यानामपीति ।

ब्रह्मात्मैक्यप्रतिपादकवाक्यानामपीत्यर्थः ।

सूत्रवचनविरोध इति चोदयति -

ननु विधिवाक्यानामेवेति ।

सूत्रकारप्रामाण्यादेवाम्नायस्य क्रियार्थत्वमिति नेत्याह -

न ह्येकमपीति ।

प्रवर्तकं प्रमाणमिति लक्षणाद्विधिवाक्यमेव प्रमाणं न बोधकं प्रमाणमिति नेत्याह -

प्रत्यक्षादिष्वपीति ।

ननु भिन्नमेव प्रमाणलक्षणं प्रत्यक्षादिषु वस्तुमात्रावबोधः प्रमाणलक्षणं, प्रवृत्तिनिवृत्ती तु वस्तुस्वभावानुरोधिन्यौ, न प्रमाणप्रमाणामितिफलं, शब्दे तु पुनः प्रवृत्तिनिवृत्तिफलपर्यन्त एव प्रमाणव्यापारः श्रोतुः पुरुषार्थमुद्दिश्य शब्दप्रयोगात् प्रवृत्तिनिवृत्तिशून्ये भूते वस्तुनि न शब्दप्रामाण्यमित्याह -

आह युक्तमित्यादिना ।

तावतेति ।

अज्ञातार्थबोधकत्वादेवेत्यर्थः ।

अपेक्षान्तराभावादिति ।

विषयस्य पुरुषार्थत्वापेक्षाभावादित्यर्थः ।

विध्यानर्थक्येति ।

अध्ययनविध्यानर्थक्यप्रसङ्गादित्यर्थः ।

न त्विनन्वित्थमितित्थमन्यथा वेति ।

प्रवृत्तिनिवृत्तिसाध्यमेव स्यादसाध्यं मे स्यादिति वा नापेक्षत इत्यर्थः ।

पुरुषार्थश्चेत् साध्य एवेति निश्चिनुयादिति तत्राह -

न चास्येति ।

ननु सर्वः साध्य एव पुरुषार्थः, न तु सिद्धस्वभावः प्रेप्सागोचरत्वाभावादिति तत्राह -

द्विविधं चेष्टमितिद्विविध इति ।

किञ्चित्प्राप्तमपीत्यत्र भ्रान्त्या अप्राप्तं प्रेप्सतीत्यन्वयः । भ्रान्त्या अपरिहृतं परिजिहीर्षतीत्यन्वयः ।

प्राप्यपरिहार्ययोरिति ।

ग्रामगर्तयोरित्यर्थः ।

साधनज्ञानायत्तत्वादिति ।

साधनज्ञानतदनुष्ठानायत्तत्वादित्यर्थः ।

इतरयोरिति ।

प्राप्तसुवर्णपरिहृतसर्पयोरित्यर्थः ।

एवमपीति ।

ज्ञानमात्रेणलभ्यमानमपीत्यर्थः ।

साधनसाध्यात् ज्ञानलभ्यस्यातिशयेन पुरुषार्थतामा -

सुतरां चाभिनन्दतीति ।

ब्रह्मात्मैकत्वे प्रतिपाद्यमाने ज्ञानमात्रलभ्यः पुरुषार्थोऽस्तीत्याह -

अनेकानर्थकलुषितमिवेति ।

न विध्यानर्थक्यप्रसङ्ग इति ।

नाध्ययनविध्यानर्थक्यप्रसङ्ग इत्यर्थः । इति परानन्दइत्यर्धमेव दृश्यते || इति अष्टमवर्णककाशिका ||

लोके पदानां योग्येतरसंसृष्टस्वार्थप्रतिपादनसामर्थ्यमङ्गीकृत्य भूतेऽप्यर्थे प्रामाण्योपगमेन लौकिकवचसां च भूतेऽर्थे प्रमाणान्तरानुसारेण प्रयोजनपर्यन्तप्रामाण्यमङ्गीकृत्य वेदवचसां तु प्रमाणान्तराभावात् विध्यनुसारेणैव प्रयोजनपर्यन्तं प्रामाण्यं वक्तव्यमित्याशङ्क्य नेति प्रतिपादितम् । इदानीं कार्यसंसृष्टस्वार्थे शब्दसामर्थ्यमिति मन्वाना कार्यशेषतयैव भूतेऽप्यर्थे प्रामाण्यमिति प्रत्यवतिष्ठन्ते इत्याह -

अत्रापर इति ।

विधिसंस्पर्शिना शास्त्रेणेत्यन्वयः ।

लोके पदानां योग्येतरसंसृष्टस्वार्थे सामर्थ्यग्रहणात् तदनुसारेण वेदेऽपि भूतार्थप्रतिपादकत्वसम्भवात् कुतो विधिसंस्पर्श इत्याक्षिपति -

कस्मादेवमिति ।

वेदान्तानां ज्ञानमात्रसाध्यप्रयोजनपर्यन्तत्वासम्भवात् प्रवृत्तिनिवृत्तिसाध्यप्रयोजनपर्यन्तत्वाय कार्यशेषतया ब्रह्मप्रतिपादनं स्यादित्यभिप्रेत्य लोकेऽपि कार्यपरतयैव शब्दप्रयोग इति दर्शयति -

अन्यथेति ।

कार्यपरत्वाभाव इत्यर्थः । श्रोतुः पुरुषार्थेन भवितव्यम् । तत्साधयितुं श्रोतुःश्रोतुमिति प्रवृत्तिनिवृत्तिभ्यां भवितव्यमिति येयं प्रयोक्तुरिच्छा तया समुत्थापितः शब्दप्रयोगः । अतः कार्यपरतयैव शब्दप्रयोग इत्यर्थः ।

सा च इष्टानिष्टेति ।

श्रोतुरिष्टानिष्टेत्यर्थः ।

ननु प्रवृत्तिनिवृत्ती एव इष्टानिष्टप्राप्तिपरिहारौ, अतो न प्रवृत्तिनिवृत्त्यर्थं कार्यपरतया शब्दप्रयोग इत्याशङ्क्य परम्परया सुखदुःखप्राप्तिनिवृत्तिहेतुत्वात् प्रवृत्तिनिवृत्त्योः इष्टत्वम् अनिष्टपरिहारत्वं चेत्याह -

न च पारम्पर्येणेति ।

प्रवृत्तिनिवृत्तिसाध्यनियोगनिष्पाद्यं चेत् ब्रह्मज्ञानफलं तदा वेदान्तानां कार्यपरता स्यात् । न तथा ज्ञानमात्रायत्तत्वात् फलस्येति, नेत्याह -

न च विस्मृतेति ।

अपि च शाब्दज्ञानव्यतिरेकेण पुनर्ब्रह्मात्मनि ज्ञानसाधनान्तरविधानात् । प्रयत्नान्तरसाध्यं प्रयोजनं न ज्ञानमात्रसाध्यमित्याह -

प्रतीत्युत्तरकालं चेति ।

शाब्दप्रतीत्युत्तरकालमित्यर्थः ।

ननु लोके भूतार्थनिष्ठतया प्रयोजनपर्यन्तानि वाक्यानि दृश्यन्ते । तद्वदिहापि स्यादिति, नेत्याह -

तस्मात् सन्तु नाम लोके इति ।

ब्रह्मजिज्ञासेति सूत्रेण जिज्ञास्यब्रह्मणः सिद्धरूपतया धर्माद्विलक्षणस्य निर्देशात् न ब्रह्मप्रतिपादकं वाक्यं विधिपरमिति नेत्याह -

तस्माद्यद्यपीति ।

तथापि प्रतिपत्त्यादिविधिशेषतयैव ब्रह्म जिज्ञास्यमित्यर्थः ।

कथं ब्रह्मपराणां विधिशेषतया समन्वय इति तदाह -

सोऽन्वेष्टव्य इति ।

तत्र नियोगमुखेन ब्रह्मणोऽवगतिमितितो इतिमिच्छतो नियोगब्रह्मणी उभे अपि न प्रमाणेन प्रमातुं शक्येते इत्येतद्दर्शयितुं प्रथमं विधेयाभावमाह -

अत्रोच्यत इति ।

अदृष्टफलत्वे मोक्षस्य स्वर्गादिवदनित्यत्वप्रसङ्गात् एव तदयोगात् । दृष्टफलाभावमाह -

न तस्येति ।

इष्टविषयस्य ज्ञानसन्तानस्येति ।

इदं न स्पष्टम्मर्दनज्ञानसन्तानस्येत्यर्थः ।

तर्हि अन्वयव्यतिरेकसिद्धसाधनत्वात् मर्दनादिवत् स्मृतिसन्तानो न विधेय इत्याह -

यद्येवमिति ।

ज्ञानसन्तानविधिरिति ।

शब्दजन्यस्यैव ज्ञानस्य सन्तानविधिरित्यर्थः ।

साक्षात्करणस्यादृष्टफलत्वायोगात् दृष्टफलत्वेऽप्यनुपलम्भादेवासम्भव इत्याह -

न हि दृष्टाधिकार इति ।

दृष्टप्रयोजन इत्यर्थः ।

शाब्दपरोक्षज्ञानाभ्यासात् आपरोक्ष्याभावे दृष्टान्तमाह -

न हि लैङ्गिक इति ।

मा भूत् साक्षात्करणाय शाब्दज्ञानसन्तानविधिः किन्तु साक्षात्करणहेतुज्ञानान्तरायशाब्दज्ञानसन्तानविधिः स्यादिति चोदयति -

मा भूत् शाब्दज्ञानादेवेति ।

इत्थम्भाव इति ।

शाब्दज्ञानाभ्यासस्य ज्ञानान्तरफलत्व इत्यर्थः । अत्र शाब्दज्ञानाभ्यास इति स्मृतिसन्तान उच्यते ।

स्मृतिसन्तानो नाम प्रमाणावगते वस्तुनि तत एव प्रमाणात् सजातीयप्रत्ययप्रवाहः वस्तुप्रस्तुत्वेतितत्त्व विषयः स विधेयो मा भूत् । ध्यानं नाम वस्तुतत्त्वमनपेक्ष्यारोपितविषयतया मनःसङ्कल्पप्रवाहः, स तु विधेयः स्यादित्याह -

अस्तु तर्हीति ।

अदृष्टफलस्यानित्यत्वप्रसङ्गात् , दृष्टफलत्वे वक्तव्ये तदपि न दृश्यत इत्याह -

किमर्थमिति ।

साक्षात्करणस्य प्रमाणजन्यत्वादेव अदृष्टसाध्यफलत्वासम्भवमभिप्रेत्य दृष्टफलत्वमसम्भवेन दूषयति -

न तस्य सम्भव इति ।

ध्यानाभ्यासप्रचयसामर्थ्यात् विनष्टपुत्राद्यापरोक्ष्यं दृश्यत इति चोदयति -

ननु दृष्टमिति ।

न तद्ध्यायमानमिति ।

न तद् ध्येयं मृतपुत्रादिमत्पुत्रादीति, तस्येदानीमविद्यमानत्वादित्यर्थः ।

विध्युद्देशसामर्थ्यादेव ध्येयसाक्षात्करणं ध्यानफलं गम्यत इति चोदयति -

ननु द्रष्टव्य इति ।

दर्शनमनूद्य दर्शनाय निदिध्यासितव्य इति विधीयत इत्यर्थः ।

उक्तउत्तमे तदितिमेतदिति ।

ध्यानेनाअवगतेतिपगतदोषे चित्ते शब्दादेव साक्षात्करणमिति विधिवाक्यस्याभिप्राय इति भावः ।

विधेयसद्भावमङ्गीकृत्य शब्दानां ध्यानविधिपरत्वे ब्रह्मात्मैकत्वं न सिध्यतीत्याह -

अथापि भवत्विति ।

ध्येयस्य तथात्व इति ।

ब्रह्मात्मैकत्वस्य सत्यत्व इत्यर्थः ।

ध्यानविधिपरत्वेऽप्यवान्तरवाक्ये ब्रह्म प्रमीयत इत्याह -

सत्यं तथापीति ।

तत्र हिहीनेति न तथात्व इति ।

वज्रहस्तः पुरन्दर इत्यस्मिन्नर्थे बाधकत्रपमाणेतिप्रमाणभावो नास्तीत्यर्थः ।

तस्माद्विधिपरत्वे नास्ति वस्तुसिद्धिरिति सर्वविधिभेदेष्वतिदिशति -

पूर्वोक्तेष्वपीति ।

शाब्दज्ञानादन्यदेवेति ।

शाब्दज्ञानतदभ्यासादन्यदेवेत्यर्थः ।

अन्यदिति ।

भिन्नमित्यर्थः ।

ज्ञानान्तरमिति ।

भिन्नजातीयमित्यर्थः ।

विधीयमानज्ञानस्यालौकिकत्वादेव प्रत्यक्षादिसाधनजन्यत्वायोगादलौकिककरणेतिकर्तव्यताविषयविधानैः सह दर्शनं विधेयं तन्न दृश्यत इत्याह -

तत्पुनः किं साधनमित्यादिना ।

तेन विनेति ।

किमर्थं, केन, कथं कुर्यादित्यपेक्षासु केनेत्यपेक्षनिवर्तकसाधनाभिधानाभावे साकाङ्क्षमित्यर्थः ।

साधनं वेदानुवचनादि विहितमेवेति चेदिति ।

वेदानुवचनादीतिकर्तव्यतानुगृहीतं श्रवणमनन निदिध्यासनाख्यसाधनं विहितमित्यर्थः ।

प्रमाणान्तरस्य तर्हीति ।

ब्रह्मण्यपरोक्षफलं विज्ञानं प्रमाणान्तरं तत्कर्तव्यतायाः शब्दः प्रमाणम् इतिइतिशब्दो न दृश्यतेचेन्न, ब्रह्मणि प्रमाणं ननेति न दृश्यते शब्दः किन्तु ब्रह्म प्रमाणे प्रमाणमित्युक्तं स्यात् , ततो वरंवप्ररमिति ब्रह्मण्येव प्रमाणमित्यङ्गीकरणमिति भावः ।

विधेयज्ञानविषयतया विधिविषयत्वमन्तरेण न ब्रह्ममात्रे प्रामाण्यं युक्तमिति, नेत्याह -

कार्यगम्यमिति ।

अर्थनिश्चयाख्यकार्यगम्यमित्यर्थः ।

ननु लौकिकं प्रामाण्यं कार्यगम्यमेव, शास्त्रगतं तु विषयस्य विधिविधित्वमितिगम्यमित्याशङ्क्य शास्त्रेऽपि लौकिकमेव प्रामाण्यं युक्तमलौकिककल्पनादित्याह -

तदुक्तं गुणाद्वेति ।

लौकिकानां शब्दानां मुख्यार्थाभिधानमुखेन वैदिकार्थप्रतिपादनासम्भवे किं वेदे पृथक् सम्बन्धं गृह्णीमः, किं वा वृत्त्यन्तदद्वारेणापि लौकिकादेव सम्बन्धादर्थं प्रतिप्रपाद्यामह इतिपद्यामह इति विशयेविशयये इति लौकिकमेव प्रतिपत्तुं युक्तमलौकिककल्पनादिति सूत्रार्थः ।

विधिसमन्वय इति ।

विधेयज्ञानविषयतया ब्रह्मणो विधिनाविधिता इति समन्वय इत्यर्थः ।

जीवब्रह्मणोर्वास्तवैक्यविषयसम्यज्ज्ञानविधिनिष्ठत्वे ब्रह्मणि प्रामाण्यायोगात् ब्रह्मण्येव प्रमाणं शब्द इत्युक्तमिदानीं जीवब्रह्मणोर्भेदमङ्गीकृत्य अहं ब्रह्मास्मीत्यारोपितैक्यविषयोपासनं स्वर्गादिवत् साध्यरूपमोक्षफलं वेदान्तेषु विधीयत इति पक्षनिरासाय उत्तरं भाष्यमित्याह -

अथाप्यथ यदतयत इति इत्यादिना ।

`अथ यदतः पर’ इत्यपि श्रुतिरूपासनाविधिपरत्वात् न ब्रह्मणि प्रमाणमित्याशङ्क्य प्रपञ्चास्पृष्टब्रह्मणः प्रमाणान्तराविषयत्वादेव तद्विरोधाभावाद्देवताधिकरणस्थन्यायसम्भवात् प्रमाणमित्याह -

देवताविग्रहेति ।

प्रदेशान्तरापत्तिर्ब्रह्मप्राप्तिर्मोक्ष उपासनाफलमित्यत्र श्रुतिमाह -

तथा च श्रुतिरिति ।

तदारोहन्ति किं तत् ब्रह्मोद्दिश्य अर्चिरादिना मार्गेण आरोहन्तीत्यर्थः ।

श्रुतिः कृतकत्वादनित्यमित्यनित्यत्वानुमानविरुद्धा कथमनावृत्तिं साधयेदित्यत आह -

न ह्येष इति ।

मोक्ष इत्यर्थः ।

न त्वनुमानागमयोर्विरुद्धाव्यभिचारित्वात् संशयहेतुत्वमिति तत्राह -

शब्दगम्यस्येति ।

अनुमानादागमो बलवानित्यर्थः । श्रुतितो न्यायतश्चेत्यत्र ‘विद्ययाऽमृतमश्नुते’ इत्यादि श्रुतिर्विवक्षिता, पुनरावृत्तौ पुनर्बन्धः स्यादभ्युदयनिःश्रेयसयोर्भेदप्रसिद्धिविरोधश्च स्यादित्यादिन्यायो विवक्षितः ।

नित्यसिद्धस्यापि क्रियासाध्यत्वं किं न स्यादिति चोदयति -

कथमिति ।

मोक्षस्य विधेयक्रियासाध्यत्वे दोषमाह -

यदि सन्ध्योपासनवदित्यादिना ।

उपचयापचयात् क्षयिष्णुशरीरे ज्ञानमात्रलभ्यं मोक्षं प्रत्याख्यायेति योजना ।

लिङ्गदर्शनेति ।

तद्यथेति ।

लिङ्गप्रदर्शनेनोपप्रदर्शनरूपत्वान्यायेतिबृंहितन्यायात्मकोऽयमागमः । तेन सिद्धानित्यत्वो मोक्षः प्रसज्येतेत्यर्थः । न्यायेनावगतमनित्यत्वं यस्य मोक्षस्यासौ न्यायावगतानित्यत्व इति बहुव्रीहिः ।

वर्तमानाऽपदेशत्वेनेति ।

वर्तमानावर्तमानोपदेशेतिपदेशस्यैवमनुभूयत इत्यर्थः । विषयत्वादनुभवहेतुप्रमाणान्तरापेक्षणादित्यर्थः ।

प्रक्रियेति ।

सङ्केत इत्यर्थः ।

तद्यथेहेतद्यथेहीतिति ।

सामान्यश्रुत्यनुमानाभ्यां साध्यमोक्षस्यानित्यता दर्शिता । इदानीमपुनरावृत्तिविशेषणश्रुतिसामर्थ्यादेवान्तवत्वमाह -

किं च तेषामिहेति ।

अपि चाभ्युपेत्येति ।

अस्यायमर्थः । शब्दादवगते ब्रह्मणि तज्ज्ञानस्य सुखसंवेदनत्वाद्विधिमन्तरेण तदभ्यासेनतदभ्यासात् इत्यधिकं दृश्यते साक्षात्करणाख्यब्रह्मसंवेदनमपि स्वयमेव स्यात् , तस्मिन् ब्रह्मसंवेदने समुत्पन्नेऽनन्तरमेवाविद्यादिदोषनिवृत्तेर्युक्तम् ब्रह्मवेदनेन समानकालत्वं फलस्य, यदा तु पुनरुपासनैव अध्यारोपितात्मविषया विधीयमाना ब्रह्मसंवेदनमुच्यते, तदोपासनाजन्यनियोगफलस्य कालान्तरभावित्वात् न युक्तः समानकालतानिर्देशः, अतः शब्दाद्विदितस्य ब्रह्मणोऽपरोक्षज्ञानाय स्वयमेव प्रवृत्तेः, फलजननात् प्राक् न कार्यानुप्रवेशो ब्रह्मण इति ।

मध्ये कार्यान्तरमिति ।

ब्रह्मवेदनमोक्षफलयोर्मध्ये नियोगाख्यकार्यान्तरं वारयन्तीत्यर्थः ।

अतो न विदितस्येति ।

विदितस्य ब्रह्मणो विधेयक्रियायां कर्मत्वेन विनियोगो नास्तीत्यर्थः ।

प्रतिपेदप्रतिपद इति इति ।

सर्वात्मभावं प्राप्त इत्यर्थः ।

क्रियान्तरं

तत् अपूर्वं च वारयतीत्यर्थः ।

क्रियाया लक्षणत्वे हेतुत्वे च विवक्षिते शतृप्रत्ययः स्मर्यते । अत्र तु ज्ञानक्रियाया हेतुत्वाविवक्षायां शतृप्रत्यय इत्याह -

क्रियाया हेतुभूतादिति ।

उत्तरक्रियाहेतुभूतपूर्वक्रियावाचकधातोरुपरि शतृप्रत्ययो भवतीत्यर्थः ।

भवतु, हेतुत्वविवक्षायां शतृप्रत्ययः हेतुहेतुमतोर्मध्ये क्रियान्तराभावः कथमिति तत्राह -

क्रियायाश्चेति ।

क्षणिकत्वात् क्रियायाः कालान्तरभाविफलहेतुत्वं स्वरूपेण नास्ति, ततोऽव्यवहितफलं प्रति हेतुत्वान्मध्ये क्रियान्तरं नास्तीत्यर्थः ।

तिष्ठन् गायतीत्यत्र शतुर्लक्षणार्थत्वात् क्रियायाः गानहेतुत्वाभावात् । तिष्ठतिगायत्योर्मध्ये प्रत्यक्षसिद्धप्रत्यक्षसिद्धमितिक्रियान्तराभावाच्च वैषम्येऽपि शब्दतो मध्ये क्रियान्तराप्रतीतिर्दृष्टान्ते विवक्षितेत्याह -

अत्र न स्थितिक्रियासामर्थ्यादेवेति ।

वेदान्तवाक्यजन्यब्रह्मात्मज्ञानस्य अविद्यानिवृत्तिफलश्रवणात् जीवब्रह्मणोर्वास्तवैक्यविषयप्रमाणज्ञानमेव स्यादारोपितैक्यविषयतया विधेयोपासनारूपत्वे क्रियात्वादेवाविद्यानिवृत्तिफलत्वायोग इत्याह -

किं च तस्मै मृदितकषायायेति ।

इदानीं तर्कशास्त्रानुसारेणापि मिथ्याज्ञाननिवृत्तिरेव तत्वज्ञानफलमतो न विधेयतया क्रियारूपं तत्त्वज्ञानमित्याह -

इतश्चैतदेवमिति ।

‘दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापातदनन्तभावादितियादपवर्ग’ इत्यादिसूत्रेण दर्शयन्ति इत्यर्थः ।

तर्कशास्त्रेषु मिथ्याज्ञाननिवर्तकं तत्त्वज्ञानमन्यदन्यदेव कथयन्ति । तत्र तत्त्वज्ञानमिदमेवेति कथं निर्णयः स्यात् , तन्निर्णयेऽपि तेनैव निवृत्तिः न तु विधेयक्रिययेति वा कथं निर्णय इति तत्राह -

मिथ्याज्ञानापायश्चेति ।

इन्द्रो मायाभिरिति श्रुतेर्वाद्यङ्गीकृततत्त्वज्ञानानामवि इतिमपि भेदज्ञानत्वादेव मिथ्याज्ञानत्वेन अनिवर्तकत्वादिति भावः ।

यथावस्थितस्थितद्वस्तु इतिवस्तुविषयमिति ।

ब्रह्मात्मनोः पूर्वसिद्धसत्यैक्यविषयं न भवति शब्दस्य तत्र तात्पर्याभावादित्यर्थः । आलम्बनीकृत्येत्यत्रालम्बनशब्देन आरोपणस्याधिष्ठानं प्रतीतमुच्यते ।

दर्शनमात्रादिति ।

अर्थस्यारोपणं विहायेत्यर्थः । अनन्तविश्वेदेवसंवादनमितिसम्पादनं कृत्वा अनन्तलोकसम्पादनंसंवादनमिति वा कृत्वेति योजना ।

स्वगतेन बृहत्यर्थयोगेनेति ।

इन्द्रियादिभ्यः परत्वाख्यबृहत्यर्थयोगेनेत्यर्थः ।

गुणभूतस्य

वैदिककर्मसु कर्तृत्वेनान्वितत्वात् गुणभूतस्येत्यर्थः ।

किं प्रमाणान्तरविरोधात् सम्पदादिपरः पदसमन्वयः किं वार्थेवार्थो इति तात्पर्याभावादिति । न तावत् प्रमाणान्तरविरोधः जीवब्रह्मणोस्तदगोचरत्वात् भेदावभासेऽपि तयोर्बिम्बप्रतिबिम्बन्यायावतारात् । न च संवादादि इतिसम्पदादिपरः तात्पर्याभावादिति द्विवारं दृश्यतेतात्पर्याभावादित्याह -

अत्रोत्तरमिति ।

किं चाविद्यानिवृत्तिर्ब्रह्मात्मभावश्च विद्याफलं श्रूयते । न च सम्पदादिपरत्वे तदुपपद्यते । अन्यस्यान्यात्मताविरोधादप्रमाणत्वाच्च । अतः फलवचनसामर्थ्यादपि ब्रह्मात्मैकत्वपरः पदसमन्वय इत्याह -

तदवगमनिमित्तं चेति ।

विदिक्रियाकर्मत्वे विधेयक्रियाकर्मत्वस्य चावसरः स्यादित्याह -

भवति विधेरवसर इति ।

स्वयम्प्रकाशमानतया स्वविषयप्रकाशजननानपेक्षस्यापि ब्रह्मणः शास्त्रजन्यज्ञानाकारतया तद्व्यावर्तकस्याविद्यास्यापीत्यादीतिदिदोषनिवृत्तिफलवत्तया शास्त्रप्रमेयं ब्रह्मेति प्रतिपादयति -

अत्रोत्तरं नाविद्याकल्पितेत्याकल्पितेत्वादि इतिदीति ।

नन्वनधिगतार्थप्रकाशनमन्तरेण न प्रमाणव्यापारस्य फलवत्तेति, अत्राह -

शास्त्रं हीति ।

ननु तत्र वा विषयावगतिमन्तरेण कथं निवृत्तिमात्रेण प्रमाणव्यापार इति अत आह -

तथा हीति ।

उक्तमेतद्देवदत्तैक्यस्य अभिज्ञायामेव सिद्धत्वात् तदाकारेण प्रत्यभिज्ञासामग्रीवाक्याभ्यामुपजनितेन ज्ञानेनोपाधिपरिकल्पितभेदनिरासेन प्रत्यभिज्ञासामग्रीवाक्ययोः प्रामाण्यमिति ।

ननु ब्रह्मात्मनि विपर्ययाभावात् न तन्निरासेनापि प्रामाण्यमित्यतअथेति आह -

तथा च त्वम्पदार्थ इति ।

केन तर्हि प्रमाणाकारेण विपर्यासनिरास इति तदाह -

तत्पदार्थैकतामुपगच्छन्निति ।

तत्त्वम्‌पदाभ्यां लक्ष्यमाणं ब्रह्मात्मैब्रह्मात्वकत्वमितिकत्वं विज्ञानाकार इत्यर्थः ।

किं तर्हि तदाकारज्ञानेन निवर्त्यत इति तदाह -

अहमात्मकेदमंशोपाधिकृत इति ।

प्रमाणव्यापारे विषयाविषयेति द्विवारं दृश्यतेकारोदय एव, प्रमीयमाणवस्तुसामर्थ्यात् विपर्यासनिरास इत्याह -

अर्थादिति ।

ननु ज्ञातृसमवायिनी ज्ञेयाकारा संवित् प्रमाणफलम् , अनेन न विपर्यासो निरस्यते, प्रकाशस्यैवाप्रकाशविरोधित्वात् , नित्ये च चैतन्यप्रकाशे न प्रमाणफलमस्तीत्यत आह -

अविच्छिद्यमानानिदंइदं प्रकाश इतिप्रकाशः प्रमाणफलमिति ।

प्रमाणेन विषयीकृतार्थगतं चैतन्यं प्रमाणफलमुच्यते, न प्रमाणजन्यं, लोकेऽप्यजन्यत्वात् । अतः प्रमातृप्रमाणप्रमेयावच्छिन्नचैतन्यं प्रमात्रादि निवर्तयति ।

अवच्छेदकअवच्छेदकनिवृत्तेत्या इतिनिवृत्त्योः पूर्वोत्तरक्षणतया विरोधाभावादिति ।

ननु फलं चेन्निवर्तकं निवर्त्यानन्तर्भूतत्वात् तर्हि फलं यावत्कालमेव स्थास्यतीतिस्यास्यतीति नेत्याह -

तदपीति ।

फलरूपमपीत्यर्थः ।

ननु शास्त्रजन्यज्ञानेन न प्रकाश्यते चेत् ब्रह्म न शास्त्रगम्यं स्यादित्यत आह -

तेन प्रमात्रादिचतुष्टयस्येति ।

ननु किमित्यविद्यानिवृत्तिरेव प्रमाणफलमुच्यते, विषयप्रकाशोऽपि प्रमाणफलमुच्यतामिति, तत्राह -

तथा चैवंविधस्येति ।

`अविज्ञातं विजानताम्केनो० २ - ३’ ‘यतो वाचो निवर्तन्त'तै० २ - ४ इत्यादि ।

ननु ‘मनसैवानुद्रष्टव्यम्'बॄ० ४ - ४ - १९६ ‘तं त्वौपनिषदं पुरुषम्बृ० ३ - ९ - २६’ इति च ज्ञानक्रियाकर्मत्वमपि च श्रूयते । नैष दोषः, वेदान्तजनितापरोक्षज्ञानस्याकारसमर्पकतया व्यावर्तकत्वं शास्त्रप्रमेयत्वं नाम, ज्ञानजन्यप्रकाशातिशयशून्यत्वमविषयता नामेति व्यवस्थोपपत्तेः ।

न हि प्रकाशगुणे पुनः प्रकाशगुणोदय इति ।

नन्वविद्यानिवृत्तेरपिपरिज्ञानेति ज्ञानसाध्यत्वात् मोक्षस्यानित्यतेति, नेत्याह -

एवं च नित्यमुक्त इति ।

न तत्र तस्य सम्भव इति ।

ब्रह्मणि क्रियानुप्रवेशस्यअनुप्रवेशस्यामिति न सम्भव इत्यर्थः ।

ब्रह्मणोऽपि कारककारणत्वेतित्वसम्भवात् कथं न सम्भवति क्रियेत्याह -

कथमिति ।

यागादिवत् कर्तृसमवेतापूर्वसाध्यमोक्षाय ज्ञानं विधीयत इति पक्षो निरस्तः,

`न, कर्मब्रह्मविद्याफलयोर्वैलक्षण्यादि'त्यादिनानामकर्मेति ।

कर्मब्रह्मेत्यारभ्य - इत्यादिनेतिपर्यन्तं द्विवारं दृश्यतेकर्मकारकातिशयरूपमोक्षाय ज्ञानविधिरिति पक्षमिदानीं दूषयति -

यदि तावदुत्पाद्य इत्यादिनाइत्यादिनामेति ।

कर्मकारकातिशयरूपमोक्षपक्षेऽपि उत्पाद्यत्वकार्यत्वपक्षयोः प्रागुक्तफलवैलक्षण्यदूषणं समानमित्यर्थः ।

तर्ह्याप्यत्वंआप्त्यत्वमिति क्रियासाध्यमिति शङ्कते -

अथानित्यत्वपरिहारायेति ।

ब्रह्म प्रत्यगात्मभूतं व्यतिरिक्तं वा व्यतिरेकेऽपि सर्वगतं प्रदेशान्तरगतं वेति विकल्प्य दूषयति -

तदपि नेति ।

विकारास्पृष्टस्यापि सर्वगतत्वसम्भवात् न प्रदेशवर्तित्वमित्याह -

न, विकारदेशेऽपीति ।

तादात्म्यापत्तिरैक्यापत्तिरित्यर्थः ।

स्वेनैव रूपेणेति ।

देहादिभ्यो विलक्षणविलक्षणमितिस्वीयाणुरूपेणेत्यर्थः ।

स्वरूपनाश इति ।

अणुरूपे स्थिते ब्रह्मैक्यायोगादणुरूपस्य नाशः स्यादित्यर्थः ।

क्रियया वास्तवमूलरूपतिरोधाननिरासेन विद्यमानब्रह्मभावस्याभिव्यक्तिः संस्कार इति शङ्कते -

अथ विद्यमानस्येति ।

आदर्शस्येवेति ।

आदर्शस्य विद्यमानभास्वरत्वस्याभिव्यक्तिरिवेत्यर्थः ।

किमात्मगतक्रिययाक्रियाया इति मलापनयनं किं वा अन्याश्रययेति विकल्प्य दूषयति -

आत्मनः क्रियारहितत्वादिति ।

निरवयवत्वेन परिस्पन्दपरिणामरहितत्वादित्यर्थः । अन्याश्रयत्वेतिअन्याश्रयायाः कर्मत्वमात्मनो नास्ति, प्रत्यग्रूपत्वादिति योजना ।

ननु शास्त्रीयकर्मभिः आत्मनो गुणाधानलक्षणो संस्कारः श्रूयतसंस्काराश्रयत इति इति नेत्याह -

न च स्नानादिक्रिययेवेति ।

अहङ्कर्तुरिदमंशस्यैवेति ।

चैतन्ये ऐक्येन अध्यस्ताहङ्कारस्य संस्कार्यत्वं न तु शुद्धचिद्रूपात्मन इत्यर्थः ।

कर्मत्वमिति

ज्ञानाधीनप्रकाशातिशयवत्वं निषिद्धमित्यर्थः ।

जन्याजन्यफलत्वेन क्रियाज्ञानयोः वैलक्षण्यमुक्तम् । इदानीं चोदनाजन्यपुरुषेच्छाप्रयत्नसाध्या हि क्रिया तदनपेक्षमात्मज्ञानमनिच्छतोऽपि दुर्गन्धादिज्ञानदर्शनादिति कारणतो वैलक्षण्यमाह -

इदमपरं वैलक्षण्यमिति ।

शब्दजन्यस्य विषयजन्यत्वाभावात् न वस्तुतन्त्रता, ततश्चोदनाजन्यत्वमिति शङ्कते -

अथापि स्यादिति ।

लिङ्गादिपरतन्त्रमिति ।

विषयजन्यत्वाभावेऽपि शब्दलिङ्गादिजन्यमित्यर्थः ।

वस्तुपरिच्छेदकमिति ।

अत्र नञ् अधिकं दृश्यतेसम्यगर्थपरिच्छेदकमित्यर्थः ।

वस्तुविषयस्य ज्ञानस्य क्रियात्वेऽपि इति ।

मनःपरिणामत्वेऽपीत्यर्थः ।

एवमिति ।

प्रमाणवस्तुपरतन्त्रत्वे सतीत्यर्थः । सम्यग्ज्ञानेनैवज्ञानैवेति भवितव्यम् । वेदान्तविज्ञानसुनिश्चितार्था इति तस्यैव मोक्षहेतुत्वाभिधानादिति भावः ।

यथाभूतवस्तुविषयत्वादिति ।

सम्यग्ज्ञानत्वादित्यर्थः ।

ननु द्रष्टव्य इत्यादिना ब्रह्मज्ञाने विधयः श्रूयन्त इति तत्राह -

अतः श्रूयमाणा अपीति ।

अनुष्ठेयाभावाअनुमेयाभावाद्विदेभोद्विधेरभावे द्रष्टव्यः श्रोतव्य इत्यादिशब्दस्य वैयर्थ्यं स्यादिति, नेत्याह -

अतोऽर्थवादतयेति ।

अर्थवादान्तरवत् स्तावकत्वेऽपि विधिपदमर्थशून्यं स्यादित्याशङ्क्य विधिनिषेधयोः प्रवर्तकत्वनिवर्तकत्वाख्यकार्यलेशस्यात्रान्वयात् विधिवदवभास इत्याह -

तदुन्मुखीकरणादिति ।

यैः श्रवणादिभिरात्मा स्तूयते तान् विभज्य दर्शयति -

तथा च श्रवणं नामेति ।

शारीरकश्रवणमिति ।

सूत्रसन्दर्भाख्यशारीरकशारीरेतिश्रवणमित्यर्थः ।

विधेयस्येति ।

विधेयत्वे उपासनापर्यायः स्यात् , ततो निष्फलता स्यादपरोक्षप्रमितिहेतुता न स्यात् । अतो निदिध्यासनं वाक्यार्थे ज्ञानस्थैर्यमेवेत्यर्थः ।

श्रवणादिभिः किं फलं क्रियते, येनोत्कर्षवदिभिरेतैर्विषयीकरणादात्मनस्तुतिःतपः इति स्यादिति तदाह -

अतो वाक्यार्थे स्थैर्यादिति ।

विधेयस्यैव अर्थवादाख्यस्तुतिसम्बन्धः श्रुतेः प्रवृत्तिफलत्वात् न सिद्धरूपसिद्धरूत्मन इतिस्यात्मन इत्याक्षिपति -

कः पुनरत्रेति ।

फलप्रशंसाया अपि प्रवृत्त्युपयोगित्वात् फलभूतात्मप्रशंसाया अपि श्रवणादिप्रवृत्त्युपयोगित्वमुपपद्यत इत्यभिप्रेत्याह -

इदमत्र प्रस्तुतमित्यादि ।

सम्यग्दर्शनस्य फलरूपत्वात् प्रमाणाधीनत्वाच्चाविधेयतेति युक्ता द्रष्टव्य इत्यस्यार्थवादता, श्रवणादयस्तु क्रियारूपत्वात् सम्यग्दर्शनस्य दृष्टादृष्टोपकारितया विधेया एवेत्याशङ्क्य मनननिदिध्यासनोपबृंहितस्य श्रवणस्य सम्यग्दर्शनाय विधेयत्वमङ्गीकृत्य प्रथमसूत्रं प्रवृत्तमित्यभिप्रेत्याह -

एतच्च सर्वमिति ।

विधीनामपि सतां स्तावकत्वमुक्तम् , इदानीं शब्दस्यार्थान्तरमाह -

अपि च नैवायमिति ।

मा भूवन् ज्ञानविधय उपासनाविधयस्तु श्रूयन्त इति नेत्याह -

ऐतेनात्मेत्येवोपासीतेत्यादि ।

सर्वत्रैव कारकविशेषणश्रवणादहमिति स्वभावप्राप्तप्रत्ययावृत्त्यनुवादेन आत्माख्यविषयविशेषः प्रतिपाद्यते । न तु प्रत्ययावृत्तिर्विधीयत इत्यर्थः ।

प्रमाणान्तरानपेक्षं ब्रह्मणि प्रामाण्यं वेदान्तानामुक्तं प्रथमेन वर्णकेन, द्वितीयेन वर्णकेन मोक्षफलविधेयज्ञानब्रह्मस्वरूपनिरूपणायांनिरूपणायो इति विधिनिरपेक्षमेव ब्रह्मणि प्रामाण्यमुक्तम् , इदानीं तदुभयवर्णकार्थमाक्षिप्य समाधत्ते -

यदपि केचिदाहुरित्यादिना ।

योऽयमहंप्रत्ययावसेयः क्रियासु कर्तृत्वेकर्तृकत्वेनेतिनान्वित आत्मा स एव किं वेदान्तैःवेदान्त इति प्रतिपाद्यते किं वा ततोऽन्य इति विकल्प्य प्रथमपक्षे विधिवाक्यैर्वेदान्तानामेकवाक्यता स्यादित्यभिप्रेत्य द्वितीयं पक्षं दूषयति -

यदि स्वरूपमात्रनिष्ठ इति ।

किञ्चिदुद्दिश्य किञ्चित्प्रतिपाद्यं स्यादत्यन्ताप्रसिद्धात्मनस्तदसम्भवान्न तत्प्रतिपादकवेदभागोऽस्ति, अतो न स वेदार्थः स्यादिति स नास्त्येवेत्यर्थः ।

योऽयमहंप्रत्ययविषयात् कर्तुरन्यः आत्मा, स एव वेदान्तैः प्रतिपाद्यत इत्याह -

योऽयमहंप्रत्ययविषयादिति ।

शरीरपरिपरिणामत्वेतिमाणत्वशङ्कां व्यावर्त्य व्यापित्वमाह -

सम इति ।

प्रतिशरीरमात्मभेदशङ्कां व्यावर्तयति -

एकः सर्वभूतेष्विति ।

सत्तासामान्यं व्यावर्तयति -

अहङ्कर्तुरपि साक्षिसाक्षिभूत इतिभूत इति ।

स एव वेदान्तप्रमेय इत्यर्थः ।

नन्वसावपि चेतनश्चेदंप्रत्ययगम्यतया कर्मशेषः स्यादिति नेत्याह -

न स केनचिदिति ।

शास्त्रैकगम्यस्यापि कर्माङ्गता किं न स्यादित्यत आह -

न हि प्रमाणान्तरसिद्ध इति ।

अधिकारिणं कर्तारं च प्रमाणान्तरसिद्धावनूद्य विधिमात्रं प्रतिपाद्यते शास्त्रेण, अन्यथा वाक्यभेदादिति भावः ।

चेतनः प्रमाणान्तरागम्यत्वात् शास्त्रेणापि न गम्यत इति नेत्याह -

न च स चकारो न दृश्यतेन प्रतीयत इति ।

पदसमन्वयस्य

पदसंसर्गस्य वाक्यस्येत्यर्थः । अत एवेत्यस्य अनन्यविषयत्वादित्यनेन सम्बन्धः ।

पदसमन्वयात् ब्रह्मणि प्रतीयमानेऽपि प्रत्यक्षादिभिर्बाधात् मिथ्येति नेत्याह -

नैषः प्रतीयमानोऽपीति ।

आत्मनश्चानिराकार्यत्वादिति ।

स्वरूपं चिद्रूपं वा आत्मशब्दार्थः उभयस्याप्यात्मशब्दार्थस्यानिराकार्यत्वादित्यर्थः ।

तस्यैवात्मत्वप्रसङ्गादिति ।

निःस्वरूपत्वायोगादचिद्रूपअप्सुरिवरूपत्वेतित्वायोगाच्चेति भावः ।

पुरुषावधिरिति ।

स्वयं प्रकाशमाने पुरुषे कल्पिततया प्रतिपन्नस्य सर्वस्य पुरुषावशेषतया विनाश इत्यर्थः ।

काष्ठेति ।

बाधाबाधनार्ह इतिनर्हः सत्य इत्यर्थः ।

परा गतिः इति ।

पूर्णचिद्रूप इत्यर्थः ।

शास्त्रतात्पर्यविदः

वेदतात्पर्यविदः सूत्रकृत् इत्यर्थः ।

शब्दश्रवणान्तरं भूतेऽप्यर्थे प्रमितिरूपजायत इति नेत्याह -

ततो वस्त्ववगम इति ।

सामान्यतो दृष्टमिति ।

शब्दत्वात् अर्थोऽस्ति क्रियार्थशब्दवदिति सामान्यतो दृष्टमित्यर्थः ।

तत इतिअत एवेति ।

शब्दसामर्थ्याभावात् संवादाभावाच्चेत्यर्थः ।

ज्ञानकार्योन्नेयमिति ।

मध्यमवृद्धस्य शब्दादुत्पन्नज्ञानाख्यकार्योन्नेयमित्यर्थः ।

विशिष्टार्थविषयमिति ।

प्रवर्तकविषयमित्यर्थः ।

तदभावे कुत इति ।

साध्येऽभिप्रवृत्तिर्न भूतार्थ इति भावः ।

लौकिकोलौकिक को वेति वा न्याय इति ।

शब्दस्यार्थज्ञानेनान्वयव्यतिरेकौव्यतिरेका इति न क्रियासंसृष्टार्थज्ञानेनेति भवताभवतो नावगत इत्यर्थः ।

अनन्वितकेवलपदार्थे शक्तिग्रहणात् अक्रियार्थानामपि सालम्बनत्वान्निरालम्बनत्वमानर्थक्यशब्देन वक्तुं न शक्यमित्यभिहितान्वयपक्षाश्रयेण परिहरति -

पश्यतु भानितिभवानिति ।

भूतवस्तुविषयमपीति ।

अनन्वितदेवदत्तगवादिभूतवस्तुविषयमपीत्यर्थः ।

तर्ह्यानर्थक्यशब्देनाक्रियार्थानां प्रयोजनाभाव उच्यते इत्याशङ्क्य क्रियायाः प्रयोजनत्वाभावात् अक्रियार्थानां प्रयोजनाभावोऽपि न वक्तुं शक्य इत्याह -

प्रयोजनं चानन्तरमिति ।

क्रियायाः प्रयोजनत्वाभावेऽपि क्रियाद्वारमेव प्रयोजनं स्यात् , अतोऽक्रियार्थानां निष्प्रयोजनत्वमित्याशङ्क्य सत्यं, केषाञ्चित् शब्दानां क्रियाद्वारप्रयोजनानां क्रियानुपयोग्यर्थत्वे निष्प्रयोजनत्वं स्यादित्याह -

अतस्तदर्थं क्रियेति ।

ननु सर्वं प्रयोजनं क्रियाद्वारमेव अतः क्रियानुपयोग्यर्थानां वेदान्तानां निष्प्रयोजनत्वमिति नेत्याह -

ब्रह्माब्रह्मायावगतीतित्मत्वावगतीति ।

कथं निष्प्रयोजनत्वमिति ।

अक्रियार्थत्वे क्रियानुपयोग्यर्थत्वेऽपि कथं निष्प्रयोजनत्वमित्यर्थः ।

अन्विताभिधानपक्षमाश्रित्य कार्यान्विते पदसामर्थ्यात् कार्यानुपयोगिभूतार्थवादिनामानर्थक्यमिति प्राभाकरः प्रत्यवतिष्ठते -

स्यादेतत् - यद्यपीति ।

सामर्थ्यग्रहणसमये भूतार्थे सामर्थ्यं प्रतीयते चेत् गृहीतसम्बन्धात् शब्दात् संसृष्टभूतार्थोऽपि प्रतीयतामिति, नेत्याह -

तथापि नाप्रतिपन्न इति ।

सामर्थ्यग्रहणसमये शक्तिविषयतया अप्रतिपन्नस्य संसृष्टभूतार्थस्य बोधनकाले अवगतिर्नअवगतिमिति सम्भवति, तस्मादवगतिरस्ति चेत् संसृष्टभूतार्थे सामर्थ्यमित्यर्थः ।

संसृष्टस्वार्थे शब्दसामर्थ्यं चेत् भूतार्थेन संसृष्टेऽपि सामर्थ्यं गृह्यतामिति नेत्याह -

क्रियार्थतयैवेति ।

नियोगसंसृष्टतयैवनियोगसंसृष्टतयैवसामर्थ्यविषयतयावगमादिति स्वार्थे सामर्थ्यावगमादित्यर्थः ।

कार्यसंसृष्टस्वार्थे सामर्थ्यग्रहणेऽप्यन्वितस्यार्थस्य तत्रान्तर्भावात् तेनैव प्रयोजकेन पुनर्गृहीतसम्बन्धात् शब्दात् भूतार्थसंसर्गोऽपि प्रतीयतामिति, नेत्याह -

न हि गोपदात्तदर्थ इति ।

गोत्वजातिरित्यर्थः । स्वप्रतिष्ठः स्वतन्त्र इत्यर्थः । अतो गृहीतसामर्थ्यानुसारेण कार्यसंसृष्टतयैव भूतमर्थं बोधयतीति भावः ।

तदेतदन्यान्विते सामर्थ्यं वदन् सिद्धान्ती निराचष्टे -

विषम उपन्यास इति ।

अभिधेयसम्बन्धे गृह्यमाण इत्यर्थः ।

नानाविधं सामर्थ्यमिति ।

केसरादिमत्पिण्डधर्मगोत्वे स्वतन्त्रगोत्वे च सामर्थ्यं नोपलभ्यमित्यर्थः ।

एकरूपैव प्रतीतिरिति ।

सामर्थ्यग्रहणसमय इव बोधनकालेऽपि सास्नादिमत्पिण्डधर्मतयैव प्रतीतिर्युक्तेत्यर्थः । शब्दार्थान्तराद्यन्वये पुनर्गोशब्दस्य सामर्थ्ये गृह्यगृह्यमाबधने इतिमाणे बन्धने प्रयोगभेदादावापोद्वापनिबन्धनः प्रतिविभक्ति प्रतिपदार्थान्तरं च अन्यथा चान्यथा च समन्वयः सम्बन्धग्रहणकाले एव दृश्यत इत्यन्वयः । गोशब्दार्थस्य शक्लादिगुणसंसृष्टतया विभक्त्यभिधेयकारकत्वसंसृष्टतया दण्डादिद्रव्यसंसृष्टतया आनयनादिक्रियासंसृष्टतया प्रतिपन्नस्य पश्चात् कार्येणान्वयात् पूर्वं पूर्व एकवलान्येतिकेवलान्यान्वितस्वार्थे गोशब्दस्य सामर्थ्यं गृह्यत इत्यर्थः ।

सम्बन्धयोग्यताभिधायीति ।

कारकत्वाख्ययोग्यताभिधायीत्यर्थः ।

ऐदम्पर्यवशात्

तात्पर्यवशादित्यर्थः ।

वेदेऽपि कार्यमनपेक्ष्यैव संसर्गप्रमितिरङ्गीकृतेत्याह -

तथा च वषट्कर्तुरित्यादिना ।

भक्ष्यत इति व्युत्पत्त्या भक्ष इति पुरोडाशादिरुच्यते । कर्तव्य इति पदं तत्राप्यध्याहृत्य तेनैव वाक्यत्वोवाक्यत्वापगमेनेतिपगमेन संसर्गः प्रमीयत इति तत्राह -

यस्तु कर्तव्य इति ।

कलत्रयेतिकालत्रयास्पृष्टसंसर्गप्रतीतिनिमित्तो नियोगाध्याहार इत्यर्थः ।

कार्यान्वितस्वार्थे शब्दसामर्थ्यप्रदर्शनपरत्वेनाभिमतं सूत्रमुदाहरति -

यत्तु तद्भूतानामिति ।

तदपीति ।

तदपि नेत्यर्थः ।

अस्य सूत्रस्य शाबरभाष्यकारेण कृतयोजनामाह -

सिद्धरूपादिष्वित्यादिना ।

सूत्रगततच्छब्दार्थमाह -

सिद्धरूपादिष्विति ।

भूतानामित्यस्यार्थमाह -

वर्तमानानामिति ।

समाम्नाय इत्यस्य किञ्चिदध्याहृत्यार्थमाह -

समानाधिकरणेतिसामानाधिकरण्येति ।

इति यतीतियतो दर्शित इति ।

योजनया भाष्यकारेणैव गुणगुणागुण्येतिगुण्यादीनां विशेषणविशेष्यादिभावेन समन्वयो दर्शितो यत इत्यर्थः ।

क्रियार्थेनेति वचने कथं गुणगुण्यादि समानाधिकरण्येतिसामानाधिकरण्यसम्बन्ध इत्यत आह -

क्रियार्थेनेतिक्रियार्थे त्विति ।

अर्थसद्भावमात्रे कथनीय इति ।

आम्नायस्यार्थज्ञानज्ञानार्थेतिरूपप्रयोजनसद्भावमात्रे कथनीये सतीत्यर्थः ।

किमिति जैमिनीयसूत्रवचाद्वे इतिवचनात् वेदान्तानां कार्यनिष्ठत्वमिष्यते, कार्यनिष्ठत्वाभावमङ्गीकृत्य पूर्वेण तन्त्रेणागतार्थत्वाभिप्रायेण पृथगारभ्यमाणबादरायणसूत्रबलात् कार्यनिष्ठत्वाभावः किं नाभ्युपेयत इत्याह -

अत एव पूर्वेण तन्त्रेणेति ।

अर्थभेदाभावे कथं पृथगारम्भ इति शङ्कायामर्थविभागमाह -

तत्र हीत्यादिना ।

अधिकरण इति ।

विषय इत्यर्थः ।

ब्रह्मवाक्यगतसत्यादिप्रातिपदिकार्थानामेकरसब्रह्मपरतयान्वयेऽपि प्रथमाविभक्तेरव्यभिचारात् तदर्थास्तिक्रियाकर्तृत्वाख्यकारकत्वान्वयो वाक्यार्थे स्यादिति नेत्याह -

तथा च भगवानिति ।

तत्र लिङ्गसङ्ख्यादयस्त्वर्थात् प्रतीयमाना अपि अविज्ञानघन इतिविज्ञानघन एवाद्वितीयमित्यादिशब्दविरोधात् अनिर्वचनीया भविष्यन्तीत्यर्थः ।

नास्तिक्रियाकर्तर्येकर्तव्येवेतिवातिरिक्तार्थ इति ।

अस्तिक्रियाकर्तृत्वादेव प्रातिपदिकार्थात् व्यतिरिक्तार्थेव्यतिरिक्तार्थानानारस इति नानारसे प्रथमां न स्मरतीत्यर्थः ।

तेन च चकारो न दृश्यतेकात्यायनस्येति ।

घट इत्यत्र वर्तमानताभिधायिलट्‍परतयास्तिधातोरअप्रत्ययोगे इतिप्रयोगेऽपि प्रयुक्तप्रत्युक्तेतिवदर्थः स्वीकार्यः घटोऽस्तीत्येतन्मतं नानुमन्यत इत्यर्थः ।

वृक्षाः फलिता इति ज्ञात्वा ते सन्ति वा न सन्ति वा इति संशयानं प्रति तन्निरासाय न वाक्यप्रयोगः, अतोऽस्तिक्रियाया नाध्याहारः, किन्तु फलसम्बन्धमजानन्तं प्रति सम्बन्धमात्रमवबोधअवबोध्यावस्यतीतियति वाक्यमित्याह -

नानानात्रापीतित्रापि ये फलितेत्यादिनाइत्यदीत्येव दृश्यते ।

वस्तुस्वरूपान्तर्वर्तिन्या अपीति ।

षड्भावविकारेष्वस्तिक्रियाया एव वस्तुस्वरूपत्वं नेतरेषामिति भावः ।

पदानामन्यान्वितस्वार्थे सम्बन्धग्रहणात् क्रियामअवहायेतिपहाय अव्यतिरिक्तेतिअतद्व्यतिरिक्तैकरसप्रातिपदिकार्थान्वयो युक्त इत्युक्तमिदानीं क्रियान्विताभिधानवादिनामपि भूतेऽर्थे निषेधवाक्यसमन्वयो वक्तव्य इत्याह -

किं च ब्राह्मणो न हन्तव्य इति ।

प्रतिषेधवाक्यसमन्वय इति ।

वाक्यगम्यसमन्वये वार्थ इत्यर्थः ।

क्रियानिवृत्तिरेवेति ।

हननक्रियाभाव एवेत्यर्थः ।

नेक्षेतोद्यन्तमादित्यमित्यत्र नेक्षेतनेक्षत इति इति अनीक्षणनञर्थसङ्कल्पेतिसङ्कल्पक्रियाविधानवन्न हन्यामिति सङ्कल्पयेदिति अह्नननञर्थसङ्कल्पेतिनसङ्कल्पक्रियाविधानं स्यादिति नेत्याह -

व्रतशब्द इति न दृश्यते शब्दसमन्वयात्त्विति ।

तस्य व्रतमित्यनुष्ठेयवाचिव्रतशब्देनोपक्रमादित्यर्थः । संसृज्यमानाभाव एव नञ्शब्दस्य मुख्योऽर्थः ।

संसृज्यमानादन्यस्मिन्अन्यतद्विरोधिनीति तद्विरोधिनि च स्वार्थास्वार्थाख्यार्थाभावेतिविनाभावसम्बन्धाल्लक्षणया वर्तते । अतो नात्र मुख्यवृत्त्या ईक्षणविरोधिसङ्कल्पक्रिया प्रतीयत इत्याह -

न समन्वयमात्रादिति ।

न नञःन नञ्मासामव्यादिति समन्वयमात्रादित्यर्थः ।

अर्थाभावकरत्वादिति ।

अर्थाभावबोधकत्वादित्यर्थः ।

रागादिना प्राप्तहननक्रियया सम्बध्य भावान्तरातिरिक्ताभावायोगात् हननविरोधिनीं न हन्यादितिहन्यादिमिति सङ्कल्पक्रियां मुख्यवृत्त्याभिधाय नञ्शब्दो विधिप्रत्ययेन सम्बध्यते, अतो ह्ननविरोधिक्रियाविधायकमिदं वाक्यमिति प्राभाकरपक्षानुवादिभाष्यांशं व्याचष्टे -

स्वभावत एवेत्यादिना ।

स्वभावत एवेत्यस्य व्याख्या रागादिक्रियानिमित्तेति ।

अनुरज्यत

इत्यस्य व्याख्या विशेष्यत इति । सम्बध्यत इत्यर्थः ।

नञा विरोधिक्रियाभिधानेन हननसम्बन्धिरूपं दर्शयति -

हननमितीति ।

हननाभावाभिधानेन हननसम्बन्धरूपं दर्शयति -

हननं न कुर्यादिति ।

निवृत्त्यौदासीन्यमिति ।

निवृत्तिरूपमौदासीन्यं ह्ननप्रागभावो न वाक्यार्थः स्यादित्यर्थः ।

प्रदर्शितं प्राभाकरपक्षं भावान्तरातिरिक्ताभावं नञो मुख्यार्थमङ्गीकृत्य दूषयति -

न चैतद्युक्तमिति ।

उपमर्दरूपत्वादिति ।

अभावाभिधायिरूपत्वादित्यर्थः ।

तथा समन्वय इति ।

नञो धात्वर्थेन सम्बध्य तद्विरोधिक्रियान्तरविषयत्वमित्यर्थः ।

प्रतिषेधवाक्येषु नञर्थाख्याभावे नियोगो न, क्रियात्वात् , अतो नियोगपर्यवसितं प्रतिषेधवाक्यमिति प्राभाकरश्चोदयति -

ननु नञर्थ इति ।

नञर्थो हि नामेति ।

अनुष्ठेयम्भावार्थो दध्यादिगुणो वा नियोगविषयतया तन्निवृत्तिहेतुस्तदुभयं नञर्थो न भवति, अपि तु संसृज्यमानस्याभावो नञर्थस्तस्य प्रागभावतयाऽनादित्वादननुष्ठेयतया नियोगाविषयत्वेन नियोगनिष्पादकत्वं नास्तीत्यर्थः ।

येन संसृज्यत इति ।

येन धात्वर्थेन संसृज्यते नञ्शब्द इत्यर्थः ।

दूषणान्तरमाह -

एवं प्रतिषेधस्येति ।

अन्यथेति ।

नञर्थेऽपि नियोगश्चेदित्यर्थः ।

तस्मात् संसृज्यमानाभावमात्र इति

संसृज्यमानधात्वर्थभावमात्र न इत्यर्थः ।

ह्ननस्यैव नञ्शब्दान्वयमङ्गीकृत्य ह्ननाभावोऽर्थान्तरं वा न विधेयमित्यक्तम् । इदानीं प्रत्ययार्थ एव नञा सम्बध्यते प्रकृत्यर्थस्य प्रत्ययार्थोपसर्जनत्वात् , प्रधानेन च इतरेषामन्वयादित्याह -

तच्च संसृज्यमानमिति ।

विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नाभ्यनुज्ञानानामभावादिति ।

ब्राह्मणं प्रत्यक्षेण दृष्ट्वा तद्धननमिष्टसाधनमिति च बुद्ध्या बुध्द्यान्वयमितिस्वयमेव प्रवर्तते । विध्यादीनां तु पुरुषान्तरनिबन्धनानां ह्ननस्य पुरुषान्तरनिबन्धननिबन्धेतिप्रवृत्तित्वाभावात् विध्यादीनां प्रत्ययार्थत्वाभावादित्यर्थः ।

प्रतिपाद्य धर्म इति ।

अनुष्ठेयहननाख्यधात्वर्थधर्म इत्यर्थः ।

कोऽसौ धर्मः यः प्रत्ययार्थः स्यादिति तत्राह -

प्रतिषिध्यमानक्रियाफलफकारो न दृश्यतेप्रार्थनेति ।

निवर्त्यमानह्ननक्रियागतफलसाधनत्वमित्यर्थः । फलाय प्रार्थ्यत इति फलप्रार्थनेति फलसाधनत्वमुच्यते ।

तदभावः प्रतिषेधार्थ इति ।

हननस्य यदिष्टसाधनत्वं प्रवर्तकं तदेव हन्तव्य इत्यत्र प्रत्ययेनानूद्य ब्राह्मणहननमिष्टसाधनं न भवतीति प्रतिषिध्यत इत्यर्थः । ननु प्रत्यक्षमिष्टसाधनत्वं न अदृष्टाविरोधि दृष्टप्रयोजनस्य इष्टशब्दार्थत्वात् इदमदृष्टाविरोधिदृष्टसाधनं न भवतीत्यर्थः ।

सर्वत्र चार्थानर्थसंयोगादनर्थादधिकोऽर्थः पुरुषार्थ इत्युच्यते । अर्थाच्च अधिकोऽनर्थोऽपुरुषार्थ इति । तत्र पुरुषार्थसाधनं न भवति । ह्ननमित्युक्तेऽनर्थादधिकोऽर्थो नास्तीत्युक्तं भवति । ततश्चार्थादनर्थस्याअनर्थनस्येतिधिक्यादर्थादनर्थं साधनमित्युक्तम् । ततश्च प्रत्ययार्थाभावोऽननुष्ठेय इत्याह -

स च प्रागभावः स्वभावसिद्ध इति ।

अनादिसिद्ध इत्यर्थः ।

किं तर्हि अनुष्ठेयमित्यत आह -

तत्संस्कारोद्बोध इति ।

ह्ननसंस्कारोद्बोधनिमित्तो ह्नने हितसाधनत्वभ्रमहेतुको रागस्तस्य सन्निधावपि प्राप्तावपि तत्र प्रतिबन्धे रागप्रध्वंसे प्रयत्न आस्थेयोऽनुष्ठेय इत्यर्थः ।

स एव रागप्रध्वंसः कर्तव्य इति विधीयतामिति नेत्याह -

स च यद्यपि साध्य इति ।

ह्ननमिष्टसाधनं न भवत्यधिकानर्थसाधनं चेत्यवगतौ ह्ननसंस्कारोद्बोधनिमित्तभूतरागनिरोधस्य अन्वयव्यतिरेकाभ्यामेव अनुष्ठेयत्वात् न तत्र साधने साधनेदितिहेत्यर्थः इति मातृकायां वाक्यं सम्पूर्णम् । निमित्तेति वाक्यान्तरं दृश्यतेशब्दापेक्षेति निमित्तनिरोधकर्तव्यतायां वाक्यस्य असामर्थ्याच्चेत्याह -

तत्प्रतिपादकेतिपादक इतीति ।

अन्यत्रेति ।

अन्यस्येत्यर्थः ।

इष्टसाधनं न भवतीति बोधकशब्दसामर्थ्याच्चेन्निमित्तनिरोधः, सोऽपि तर्हि शब्दार्थ इति नेत्याह -

यश्चायश्चायादर्थ इतिर्थादर्थ इति ।

प्रत्ययार्थाभावे नियोगमङ्गीकरोति -

अथ पुनरिति ।

नञ्विषय इतिनञर्थविषयो नियोग एवेति ।

नञर्थविषयो नियोग एवेत्यर्थः ।

प्रतिषिध्यमानक्रियानिवृत्त्येति ।

निवर्त्यमानक्रियाभावेन हितसाधनत्वाभावोऽपि स्यात्तेन नियोगोऽपि सिद्धः स्यादिति नानुष्ठानापेक्षेत्यर्थः ।

क्रियाया अनुपादानसम्भवात् निवर्त्यमानत्वमयुक्तमिति तत्राह -

क्रियोपादाने चेति ।

तत्फलप्रार्थनैव हेतुरिति ।

क्रियागतफलसाधनत्वभ्रान्तिरेव हेतुरित्यर्थः ।

तत्कारणप्रतिबन्धे प्रयत्नाप्रयत्नावस्थानादितिस्थानादिति ।

फलसाधनत्वभ्रान्तिकरणभूततद्भ्रमसंस्कारप्रतिबन्धे विनाशे प्रयत्नास्थानाद्विनाशानुष्ठानादित्यर्थः ।

तच्चातस्येतिन्वयव्यतिरेकाकासेयमितिवसेयमिति ।

हितसाधनं न भवतीति ज्ञानसंस्कारदाढ्ये सति विपरीतभ्रमसंस्कारो नश्यतीत्येतदन्वयव्यतिरेकावसेयमिति न शब्दापेक्षपेक्षानुष्ठानमितिमनुष्ठानमित्यर्थः ।

वृद्धव्यवहारानुसारेणैवेति ।

शब्दस्यान्यान्वितस्वार्थे प्रयोगप्रत्ययानुसारेणैवेत्यर्थः ।

तन्मात्रे

ब्रह्मात्मत्वमात्र इत्यर्थः ।

अवगतब्रह्मात्मभावस्येति ।

विधिनिरपेक्षतयोत्पन्नशाब्दज्ञानतदभ्यासाभ्यामुत्पन्नापरोक्षज्ञानेन अवगतब्रह्मात्मभावस्येत्यर्थः ।

कथमपरोक्षज्ञानवतः संसारासंस्काराभाव इतिभावः कर्माभिनिर्वृत्तकर्माभिनिमित्तेतिशरीरशरीरमितिनिमित्तत्वात् संसारस्याविद्यात्वाभावादिति तत्राह -

न कर्मनिमित्त इति ।

आत्मनो न शरीरसम्बन्धात् कर्म भवत्यपि तु स्वत एव, अतो नेतरेतराश्रयतेति तत्राह -

क्रियादिरहितत्वात् चैतन्यस्येति ।

अनादित्वेऽपि अद्यतनशरीरसम्बन्धः पूर्वकर्मणा, तच्चातीतशरीरसम्बन्धात् , सोऽपि पूर्वतनदेहसम्बन्धनिमित्तनिमित्तत्व इति इति शरीरसम्बन्धस्य कर्मनिमित्तत्व इत्यर्थः ।

गौणत्वप्रसङ्गादिति ।

शरीरे अहंमानस्य पुत्रादिशरीरविषयाहंमानस्येव गौणत्वप्रसङ्गादित्यर्थः ।

तथा अनुभवाअनुभावाद्भावादितिभावात् ,

गौणत्वेनानुभवाभावादित्यर्थः ।

प्रसिद्धगौणत्वप्राकारेतिप्रकारासम्भवात् ।

प्रसिद्धयोरभेदावभासस्य गौणत्वप्रसिद्धेरात्मनः स्वशरीरेणाहं मनुष्य इत्यभेदावभासस्य तथात्वाभावादित्यर्थः ।

अविद्यानिमित्तशरीरसम्बन्ध इति ।

अहं मनुष्य इति भ्रान्तिरविद्येत्युच्यते । तज्जन्योतर्गम्यो इति मिथ्यारूपाभेदः शरीरसम्बन्ध इत्यर्थः । मूलाविद्याकार्यरूपशरीरसम्बन्ध इति वार्थः ।

अपरोक्षज्ञानान्मिथ्याज्ञाने निवृत्ते कुतो द्वैतदर्शनमिति तत्राह -

वैषयिकस्त्विति ।

ननु श्रवणश्रवणे इतिजन्ये ज्ञाने सत्यपि पुनर्मनननिदिध्यासनविधानात् न ज्ञानमात्रलभ्यो मोक्ष इत्युक्तमिति नेत्याह -

मनननिदिध्यासनयोरिति ।

अवगत्युत्तरकालीनतेति ।

नापरोक्षावगत्युत्तरकालीनतेत्यर्थः ।

इदानीं वर्णकद्वयोक्तमनुवदति -

तदेवं सिद्धस्येत्यादिना ।

स्वरूपसत्तामात्रेणाप्रतिपन्नस्येति ।

अतिरूपेतिरूपाद्यभावादेव सिद्धवस्तुनः सद्भावमात्रेण प्रमाणान्तरेणाप्रतिपन्नस्यैवावगमप्रमाणविषयतया प्रमेयत्वादित्यर्थः ।

वाक्यभेदप्रसङ्गादिति ।

विधेः कारकतालपत्रमत्र त्रुटितमतः किमपि न दृश्यतेत्वस्य विधिवाक्यादेव सिद्धौ वाक्यभेदप्रसङ्गादित्यर्थः ।

कारकस्यावान्तरतात्पर्येणापि सिद्ध्यसम्भवमाह -

प्रत्यक्षादिविरोध इति ।

विधेअपेक्षभूतवस्तु इतिरपेक्षितभूतवस्तुप्रतिपादनेन प्रवर्तकवाक्यत्वाभावे शास्त्रारम्भभेदसिद्धिः नान्यथा इत्याह -

एवं च सतीतितालपत्रं भग्नं किमपि न दृश्यतेऽत्र ।

तद्विषयः,

समन्वयविषय इत्यर्थः ।

आरब्धत्वादिति ।

समन्वयविचारस्याप्यारब्धत्वादित्यर्थः ।

शरीरेन्द्रियनिर्वर्त्यविधिभेदाः कर्मकाण्डे निरूपिताः, इह तु केवलमनः साध्यो विधिर्निरूप्यत इति पृथगारम्भः स्यादिति चोदयति -

अथाप्यबहिः साधनत्वादितिपूर्वोक्तस्यायमिति ।

अपि चाहुरिति भाष्यांशमुपादाय तस्यार्थमाह -

अपि चाहुरिति ।

श्लोकत्रयस्य तात्पर्यमाह -

पूर्वोक्त साधनमितिन्यायमिति ।

प्रथमश्लोकमुपादाय व्याचष्टे -

गौणमिथ्यात्मन इति ।

पर्यन्तोहंमानः पर्यन्ते केवलदेहेदेहाहमितिऽहमित्यभिमानाभावाज्जात्यादिविशिष्टेऽभिमान इत्याह -

विशिष्टजातीय इति ।

यथावगतितत्त्वअवगतित्वहेतुरिति ।

प्रामाण्यहेतुरतश्च देहादावहंमानः प्रमाणमित्यर्थः ।

अनुत्पत्तिसंशयविपर्यासलक्षणालक्षणप्रामाण्येतिप्रामाण्यहेतुश्च नास्तीत्याह -

निश्चितेत्यादिना ॥

इति परानन्दपरिज्ञानपरितृप्तपरमहंसपरिव्राजकाचार्य श्रीमज्ज्ञानोत्तमभगवत्पूज्यपादशिष्येण उत्तमज्ञयतिवरेण विरचितायां पञ्चपादिकावक्तव्यकाशिकायां चतुर्थंचतुर्थ इति समन्वयसूत्रम् । श्री विद्यारण्यगुरवे नमः । श्री श्री नृसिंहभारतीगुरवे नमः । । ००००० । ॥ श्रीमद्विद्याशङ्करेश्वराय नमः । शुभं भवतु || इति नवमवर्णककारिका ||