- श्लोकाः

  1. अकर्ताहमभोक्ताहमविकारोऽहमक्रियः । आनन्दघन एवाहमसङ्गोऽहं सदाशिवः ॥ ९३१ ॥
  2. अकामयितृता स्वप्नादर्शनं घटते कथम् । अविद्यमानस्य तत आत्मास्तित्वं प्रतीयते ॥ ६०८ ॥
  3. अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् । आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥ २ ॥
  4. अखण्डाकारवृत्तिः सा चिदाभाससमन्विता । आत्माभिन्नं परं ब्रह्म विषयीकृत्य केवलम् ॥ ७९८ ॥
  5. अखण्डाख्या वृत्तिरेषा वाक्यार्थश्रुतिमात्रतः । श्रोतुः सञ्जायते किं वा क्रियान्तरमपेक्षते ॥ ७९३ ॥
  6. अखण्डानन्दसन्दोहो वन्दनाद्यस्य जायते । गोविन्दं तमहं वन्दे चिदानन्दतनुं गुरुम् ॥ १ ॥
  7. अखण्डामेवैतां घटितपरमानन्दलहरींपरिध्वस्तद्वैतप्रमितिममलां वृत्तिमनिशम् । अमुञ्चानः स्वात्मन्यनुपमसुखे ब्रह्मणि परेरमस्व प्रारब्धं क्षपय सुखवृत्त्या त्वमनया ॥ ७९१ ॥
  8. अखण्डैकरसत्वेन वाक्यार्थः श्रुतिसम्मतः । स्थूलसूक्ष्मप्रपञ्चस्य सन्मात्रत्वं पुनः पुनः ॥ ७२८ ॥
  9. अङ्गारनद्यां तपने च कुम्भी - पाकेऽपि वीच्यामसिपत्रकानने । दूतैर्यमस्य क्रियमाणबाधांविचार्य को वा विरतिं न याति ॥ ३४ ॥
  10. अचेतनस्य दीपादेरर्थाभासकता यथा । तथैव चक्षुरादीनां जडानामपि सिध्यति ॥ ५४४ ॥
  11. अच्छिन्नश्छिन्नवद्भाति पामराणां घटादिना । ग्रामक्षेत्राद्यवधिभिर्भिन्नेव वसुधा यथा ॥ ६९६ ॥
  12. अजहल्लक्षणा वापि सा जहल्लक्षणा यथा । गुणस्य गमनं लोके विरुद्धं द्रव्यमन्तरा ॥ ७४४ ॥
  13. अज्ञात्वैव हि निक्षेपंभिक्षामटति दुर्मतिः । स्ववेश्मनि निधिं ज्ञात्वाको नु भिक्षामटेत्सुधीः ॥ ६३६ ॥
  14. अज्ञात्वैवं परं तत्त्वं मायामोहितचेतसः । स्वात्मन्यारोपयन्त्येतत्कर्तृत्वाद्यन्यगोचरम् ॥ ४२८ ॥
  15. अज्ञानं प्रकृतिः शक्तिरविद्येति निगद्यते । तदेतत्सन्न भवति नासद्वा शुक्तिरौप्यवत् ॥ ३०५ ॥
  16. अज्ञानं व्यष्ट्यभिप्रायादनेकत्वेन भिद्यते । अज्ञानवृत्तयो नाना तत्तद्गुणविलक्षणाः ॥ ३१६ ॥
  17. अज्ञानज्ञानयोस्तद्वदुभयोरेव दृश्यते । न ज्ञानेन विना नाशस्तस्य केनापि सिध्यति ॥ ५१७ ॥
  18. अज्ञानतदवच्छिन्नाभासयोरुभयोरपि । आधारं शुद्धचैतन्यं यत्तत्तुर्यमितीर्यते ॥ ३२८ ॥
  19. अज्ञानदूरीकरणं मानसं शौचमान्तरम् । अन्तःशौचे स्थिते सम्यग्बाह्यं नावश्यकं नृणाम् ॥ ११५ ॥
  20. अज्ञानमपि विज्ञानं बुद्धिर्वापि च तद्गुणाः । सुषुप्तौ नोपलभ्यन्ते यत्किञ्चिदपि वापरम् ॥ ५७१ ॥
  21. अज्ञानस्य निवृत्तिस्तु ज्ञानेनैव न कर्मणा । अविरोधितया कर्म नैवाज्ञानस्य बाधकम् ॥ ५१० ॥
  22. अज्ञोऽहमित्यनुभवादास्त्रीबालादिगोचरात् । भवत्यज्ञानमेवात्मा न तु बुद्धिः कदाचन ॥ ५६० ॥
  23. अत एतदनिर्वाच्यमित्येव कवयो विदुः । समष्टिव्यष्टिरूपेण द्विधाज्ञानं निगद्यते ॥ ३०७ ॥
  24. अत एव मतं वृत्तिव्याप्यत्वं वस्तुनः सताम् । न फलव्याप्यता तेन न विरोधः परस्परम् ॥ ८०७ ॥
  25. अतः सङ्गच्छते सम्यग्वाक्यार्थो बाधवर्जितः । एवं तत्त्वमसीत्यत्र वाक्यार्थो न समञ्जसः ॥ ७१७ ॥
  26. अतस्तमपरित्यज्य तद्गुणाश्रयलक्षणः । लक्ष्यादिर्लक्ष्यते तत्र लक्षणासौ प्रवर्तते ॥ ७४५ ॥
  27. अतिसूक्ष्मतरः प्रश्नस्तवायं सदृशो मतः । सूक्ष्मार्थदर्शनं सूक्ष्मबुद्धिष्वेव प्रदृश्यते ॥ ५८४ ॥
  28. अतिसूक्ष्मविमर्शेन स्वधीवृत्तिरचञ्चला । विलीयते यदा बोधे स्वप्नसुप्तिरितीर्यते ॥ ९५४ ॥
  29. अतोऽन्तरङ्गस्थितकामवेगा - द्भोग्ये प्रवृत्तिः स्वत एव सिद्धा । सर्वस्य जन्तोर्ध्रुवमन्यथा चे - दबोधितार्थेषु कथं प्रवृत्तिः ॥ ५९ ॥
  30. अतोऽप्रामाणिकमिति न किञ्चिदपि चिन्त्यताम् । खांशव्याप्तिश्च खव्याप्तिर्विद्यते पावकादिषु ॥ ४०५ ॥
  31. अतोऽयं पुत्र आत्मेति मन्यते भ्रान्तिमत्तमः । तन्मतं दूषयत्यन्यः पुत्र आत्मा कथं त्विति ॥ ५२६ ॥
  32. अत्यन्तं श्रद्धया भक्त्या गुरुमीश्वरमात्मनि । यो भजत्यनिशं क्षान्तस्तस्य चित्तं प्रसीदति ॥ ३६७ ॥
  33. अत्यन्ततीव्रवैराग्यं फललिप्सा महत्तरा । तदेतदुभयं विद्यात्समाधानस्य कारणम् ॥ २२२ ॥
  34. अत्रापि चान्यत्र च विद्यमान - पदार्थसम्मर्शनमेव कार्यम् । यथाप्रकारार्थगुणाभिमर्शनंसन्दर्शयत्येव तदीयदोषम् ॥ २६ ॥
  35. अद्वितीयस्वमात्रोऽसौ निरुपादान ईश्वरः । स्वयमेव कथं सर्वं सृजतीति न शङ्क्यताम् ॥ ३३१ ॥
  36. अधिकारी च विषयः सम्बन्धश्च प्रयोजनम् । शास्त्रारम्भफलं प्राहुरनुबन्धचतुष्टयम् ॥ ६ ॥
  37. अध्यस्तजगतो रूपं नामरूपमिदं द्वयम् । एतानि सच्चिदानन्दनामरूपाणि पञ्च च ॥ ८८१ ॥
  38. अध्यस्तनामरूपादिप्रविलापेन निर्मलम् । अद्वैतं परमानन्दं ब्रह्मैवास्मीति भावयेत् ॥ ८९२ ॥
  39. अध्यारोपापवादक्रममनुसरता देशिकेनात्र वेत्त्रावाक्यार्थे बोध्यमाने सति सपदि सतः शुद्धबुद्धेरमुष्य । नित्यानन्दाद्वितीयं निरुपमममलं यत्परं तत्त्वमेकंतद्ब्रह्मैवाहमस्मीत्युदयति परमाखण्डताकारवृत्तिः ॥ ७९७ ॥
  40. अध्यासदोषात्समुपागतोऽयंसंसारबन्धः प्रबलः प्रतीचः । यद्योगतः क्लिश्यति गर्भवास - जन्माप्ययक्लेशभयैरजस्रम् ॥ ४९६ ॥
  41. अध्यासबाधागमनस्य कारणंशृणु प्रवक्ष्यामि समाहितात्मा । यस्मादिदं प्राप्तमनर्थजातंजन्माप्ययव्याधिजरादिदुःखम् ॥ ४८७ ॥
  42. अध्यासादेव संसारो नष्टेऽध्यासे न दृश्यते । तदेतदुभयं स्पष्टं पश्य त्वं बद्धमुक्तयोः ॥ ४९९ ॥
  43. अध्यासो नाम खल्वेष वस्तुनो योऽन्यथाग्रहः । स्वाभाविकभ्रान्तिमूलं संसृतेरादिकारणम् ॥ ४९७ ॥
  44. अनन्तशक्तिसम्पन्नो मायोपाधिक ईश्वरः । ईक्षामात्रेण सृजति विश्वमेतच्चराचरम् ॥ ३३० ॥
  45. अनपेक्षः शुचिर्दक्षः करुणामृतसागरः । एवंलक्षणसम्पन्नः स गुरुर्ब्रह्मवित्तमः । उपासाद्यः प्रयत्नेन जिझासोः स्वार्थसिद्धये ॥ २५३ ॥
  46. अनात्मनो जन्मजरामृतिक्षुधा - तृष्णासुखक्लेशभयादिधर्मान् । विपर्ययेण ह्यतथाविधेऽस्मि - न्नारोपयन्त्यात्मनि बुद्धिदोषात् ॥ ४६३ ॥
  47. अनात्मन्यहमित्येव योऽयमध्यास ईरितः । स्यादुत्तरोत्तराध्यासे पूर्वपूर्वस्तु कारणम् ॥ ४८५ ॥
  48. अनात्मन्यात्मताध्यासः कथमेष समागतः । निवृत्तिः कथमेतस्य केनोपायेन सिध्यति ॥ ४७० ॥
  49. अनात्मन्यात्मताध्यासे न सादृश्यमपेक्षते । पीतोऽयं शङ्ख इत्यादौ सादृश्यं किमपेक्षितम् ॥ ४७९ ॥
  50. अनित्यत्वं च नित्यत्वमेवं यच्छ्रुतियुक्तिभिः । विवेचनं नित्यानित्यविवेक इति कथ्यते ॥ २१ ॥
  51. अनुकम्पा दया सैव प्रोक्ता वेदान्तवेदिभिः । करणत्रितयेष्वेकरूपतावक्रता मता ॥ ११२ ॥
  52. अनुभूतिबलाच्चापि युक्तितोऽपि श्रुतेरपि । आत्मा वै पुत्रनामासीत्येवं च वदति श्रुतिः ॥ ५२४ ॥
  53. अनुसन्धानराहित्यमालस्यं भोगलालसम् । भयं तमश्च विक्षेपस्तेजस्पन्दश्च शून्यता ॥ ९२२ ॥
  54. अनुस्यूतात्मनः सत्ता जाग्रत्स्वप्नसुषुप्तिषु । अहमस्मीत्यतो नित्यो भवत्यात्मायमव्ययः ॥ ६१२ ॥
  55. अनेनोद्भूतगुणकं भूतं वक्ष्येऽवधारय । शब्दैकगुणमाकाशं शब्दस्पर्शगुणोऽनिलः ॥ ४०९ ॥
  56. अन्तःकरणतद्वृत्तिद्रष्टृ नित्यमविक्रियम् । चैतन्यं यत्तदात्मेति बुद्ध्या बुध्यस्व सूक्ष्मया ॥ ४५७ ॥
  57. अन्तःप्रज्ञत्वादिविकल्पैरस्पृष्टं यत्तद्दृशिमात्रम् । सत्तामात्रं समरसमेकं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८६ ॥
  58. अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे । अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे ॥ ९६६ ॥
  59. अन्तरङ्गं हि बलवद्बहिरङ्गाद्यतस्ततः । शमादिषट्कं जिज्ञासोरवश्यं भाव्यमान्तरम् ॥ २२४ ॥
  60. अन्तरङ्गविहीनस्य कृतश्रवणकोटयः । न फलन्ति यथा योद्धुरधीरस्यास्त्रसम्पदः ॥ २२५ ॥
  61. अन्तर्बन्धेन बद्धस्य किं बहिर्बन्धमोचनैः । तदन्तर्बन्धमुक्त्यर्थं क्रियतां कृतिभिः कृतिः ॥ २४५ ॥
  62. अन्तर्बहिः स्वयमखण्डितमेकरूप - मारोपितार्थवदुदञ्चति मूढबुद्धेः । मृत्स्नादिवद्विगतविक्रियमात्मवेद्यंयद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७९ ॥
  63. अन्तर्बहिश्चापि मृदेव दृश्यतेमृदो न भिन्नं कलशादि किञ्चन । ग्रीवादिमद्यत्कलशं तदित्थंन वाच्यमेतच्च मृदेव नान्यत् ॥ ६८४ ॥
  64. अन्यत्र त्वन्यधर्माणामुपलम्भो न दृश्यते । तस्मान्न वस्तुधर्मोऽयमानन्दस्तु कदाचन ॥ ६४२ ॥
  65. अन्यथा विपरीतं स्यात्कार्यकारणलक्षणम् । नियतं सर्वशास्त्रेषु सर्वलोकेषु सर्वतः ॥ ५९२ ॥
  66. अन्यप्रकाशं न किमप्यपेक्ष्ययतोऽयमाभाति निजात्मनैव । ततः स्वयञ्ज्योतिरयं चिदात्मान ह्यात्मभाने परदीप्त्यपेक्षा ॥ ६२१ ॥
  67. अन्योऽन्तर आत्मा विज्ञानमय इति वदति निगमः । मनसोऽपि च भिन्नं विज्ञानमयं कर्तृरूपमात्मानम् ॥ ५५६ ॥
  68. अपञ्चीकृतभूतेभ्यो जातं सप्तदशाङ्गकम् । संसारकारणं लिङ्गमात्मनो भोगसाधनम् ॥ ३३९ ॥
  69. अपरः क्रियते प्रश्नो मयायं क्षम्यतां प्रभो । अज्ञवागपराधाय कल्पते न महात्मनाम् ॥ ६३२ ॥
  70. अपरोक्षतयैवात्मा समाधावनुभूयते । केवलानन्दमात्रत्वेनैवमत्र न संशयः ॥ ६६७ ॥
  71. अपरोऽहमनपरोऽहं बहिरन्तश्चापि पूर्ण एवाहम् । अजरोऽहमक्षरोऽहं नित्यानन्दोऽहमद्वितीयोऽहम् ॥ ८६९ ॥
  72. अपाणिपादोऽहमवागचक्षुःअप्राण एवास्म्यमना ह्यबुद्धिः । व्योमेव पूर्णोऽस्मि विनिर्मलोऽस्मिसदैकरूपोऽस्मि चिदेव केवलः ॥ ८४२ ॥
  73. अबंशकतया जिह्वा रसं गृह्णाति तद्गुणम् । भूम्यंशकतया घ्राणं गन्धं गृह्णाति तद्गुणम् ॥ ४१३ ॥
  74. अभाव उभयोः सुप्तौ सर्वैरप्यनुभूयते । न कश्चिदनयोर्भेदस्तस्मान्मिथ्यात्वमर्हतः ॥ ७६७ ॥
  75. अभिभूतः स एवात्मा जीव इत्यभिधीयते । किञ्चिज्ज्ञत्वानीश्वरत्वसंसारित्वादिधर्मवान् ॥ ३२० ॥
  76. अभेद एव नो भेदो जात्येकत्वेन वस्तुतः । अभेद एव ज्ञातव्यस्तथेशप्राज्ञयोरपि ॥ ३२६ ॥
  77. अयं चापि प्रबुद्धानामज्ञानां प्राणपीडनम् । विषयेष्वात्मतां त्यक्त्वा मनसश्चितिमज्जनम् ॥ ९१७ ॥
  78. अर्था बहुविधाः प्रोक्ता वाक्यानां पण्डितोत्तमैः । वाच्यलक्ष्यादिभेदेन प्रस्तुतं श्रूयतां त्वया ॥ ७०७ ॥
  79. अर्थी समर्थ इत्यादि लक्षणं कर्मिणो मतम् । परीक्ष्य लोकानित्यादि लक्षणं मोक्षकाङ्क्षिणः ॥ १७९ ॥
  80. अलाभाद्द्विगुणं दुःखं वित्तस्य व्ययसम्भवे । ततोऽपि त्रिगुणं दुःखं दुर्व्यये विदुषामपि ॥ ८० ॥
  81. अवस्तु तत्प्रमाणैर्यद्बाध्यते शुक्तिरौप्यवत् । न बाध्यते यत्तद्वस्तु त्रिषु कालेषु शुक्तिवत् ॥ ३०० ॥
  82. अवस्था सच्चिदानन्दाखण्डैकरसरूपिणी । मोक्षः सिध्यति वाक्यार्थापरोक्षज्ञानतः सताम् ॥ ७०५ ॥
  83. अविचारितरमणीयंसर्वमुदुम्बरफलोपमं भोग्यम् । अज्ञानामुपभोग्यंन तु तज्ज्ञानां योषिति वा पदार्थे ॥ ४२ ॥
  84. अविद्याकार्यकरणसङ्घातेषु पुरोदितः । आत्मा जाग्रत्यपि स्वप्ने न भवत्येष गोचरः ॥ ६५८ ॥
  85. अविद्याकार्यतस्तुल्यौ द्वावपि स्वप्नजागरौ । दृष्टदर्शनदृश्यादिकल्पनोभयतः समा ॥ ७६६ ॥
  86. अविद्याहृदयग्रन्थिविमोक्षोऽपि भवेद्यतः । तमेव गुरुरित्याहुर्गुरुशब्दार्थवेदिनः ॥ २५५ ॥
  87. अविरुद्धं पदार्थान्तरांशं स्वांशं च तत्कथम् । एकं पदं लक्षणया संलक्षयितुमर्हति ॥ ७५० ॥
  88. अवेक्ष्य विषये दोषं बुद्धियुक्तो विचक्षणः । कामपाशेन यो मुक्तः स मुक्तेः पथि गोचरः ॥ ६१ ॥
  89. अवेद्यमानः स्वयमन्यलोकैःसौषुप्तिकं धर्ममवैति साक्षात् । बुद्ध्याद्यभावस्य च योऽत्र बोद्धास एष आत्मा खलु निर्विकारः ॥ ५९८ ॥
  90. अव्यक्तमपरं ब्रह्म वाच्यार्थ इति कथ्यते । नीलमुत्पलमित्यत्र यथा वाक्यार्थसङ्गतिः ॥ ७१३ ॥
  91. अव्यक्तशब्दिते प्राज्ञे सत्यात्मन्यत्र जाग्रति । कथं सिध्यति शून्यत्वं तस्य भ्रान्तिशिरोमणे ॥ ५९४ ॥
  92. अव्याकृतं तदव्यक्तमीश इत्यपि गीयते । सर्वशक्तिगुणोपेतः सर्वज्ञानावभासकः ॥ ३११ ॥
  93. अव्याकृतात्मनावस्थां जगतो वदति श्रुतिः । सुषुप्त्यादिषु तद्भेदं तर्ह्यव्याकृतमित्यसौ ॥ ५८८ ॥
  94. अशितान्नरसादीनां समीकरणधर्मतः । समान इत्यभिप्रेतो वायुर्यस्तेषु पञ्चमः ॥ ३७८ ॥
  95. अष्टावङ्गानि योगस्य यमो नियम आसनम् । प्राणायामस्तथा प्रत्याहारश्चापि च धारणा ॥ ९१० ॥
  96. असन्नेव घटः पूर्वं जायमानः प्रदृश्यते । न हि कुम्भः पुरैवान्तः स्थित्वोदेति बहिर्मुखः ॥ ५७५ ॥
  97. अस्तीत्येवोपलब्धव्यं वस्तुसद्भावनिश्चयात् । सद्भावनिश्चयस्तस्य श्रद्धया शास्त्रसिद्धया ॥ २१४ ॥
  98. अस्मिन्नात्मन्यनात्मत्वमनात्मन्यात्मतां पुनः । विपरीततयाध्यस्य संसरन्ति विमोहतः ॥ ४६१ ॥
  99. अस्मिन्समाधौ कुरुते प्रयासंयस्तस्य नैवास्ति पुनर्विकल्पः । सर्वात्मभावोऽप्यमुनैव सिध्ये - त्सर्वात्मभावः खलु केवलत्वम् ॥ ९०४ ॥
  100. अस्य व्यष्टिरहङ्कारकारणत्वेन कारणम् । वपुस्तत्राभिमान्यात्मा प्राज्ञ इत्युच्यते बुधैः ॥ ३२१ ॥
  101. अस्य शास्त्रानुसारित्वादनुबन्धचतुष्टयम् । यदेव मूलं शास्त्रस्य निर्दिष्टं तदिहोच्यते ॥ ५ ॥
  102. अस्यावस्था सुषुप्तिः स्याद्यत्रानन्दः प्रकृष्यते । एषोऽहं सुखमस्वाप्सं न तु किञ्चिदवेदिषम् ॥ ३२४ ॥
  103. अस्योपाधिः शुद्धसत्त्वप्रधानामाया यत्र त्वस्य नास्त्यल्पभावः । सत्त्वस्यैवोत्कृष्टता तेन बन्धोनो विक्षेपस्तत्कृतो लेशमात्रः ॥ ५०३ ॥
  104. अहं कर्तास्म्यहं भोक्ता सुखीत्यनुभवादपि । बुद्धिरात्मा भवत्येव बुद्धिधर्मो ह्यहङ्कृतिः ॥ ५५५ ॥
  105. अहं ब्रह्मास्म्यहं ब्रह्मास्म्यहं ब्रह्मेति निश्चयः । चिदहं चिदहं चेति स जीवन्मुक्त उच्यते ॥ ९७८ ॥
  106. अहं ममेत्येव सदाभिमानंदेहेन्द्रियादौ कुरुते गृहादौ । जीवाभिमानः पुरुषोऽयमेवकर्ता च भोक्ता च सुखी च दुःखी ॥ ३५२ ॥
  107. अहङ्कारस्य विच्छित्तिः श्रवणेन प्रतिक्षणम् । प्रवर्तकं कर्मशास्त्रं ज्ञानशास्त्रं निवर्तकम् ॥ १८२ ॥
  108. अहिंसा वाङ्मनःकायैः प्राणिमात्राप्रपीडनम् । स्वात्मवत्सर्वभूतेषु कायेन मनसा गिरा ॥ १११ ॥
  109. अहिनिर्ल्वयनीसर्पनिर्मोको जीववर्जितः । वल्मीके पतितस्तिष्ठेत्तं सर्पो नाभिमन्यते ॥ ९८८ ॥
  110. आकाशवाय्वोर्धर्मस्तु वह्न्यादावुपलभ्यते । यथा तथाकाशवाय्वोर्नाग्न्यादेर्धर्म ईक्ष्यते ॥ ४०४ ॥
  111. आकाशादिगताः पञ्च सात्त्विकांशाः परस्परम् । मिलित्वैवान्तःकरणमभवत्सर्वकारणम् ॥ ३४२ ॥
  112. आत्मनः साक्षिमात्रत्वं न कर्तृत्वं न भोक्तृता । रविवत्प्राणिभिर्लोके क्रियमाणेषु कर्मसु ॥ ४२५ ॥
  113. आत्मनः सुखरूपत्वादानन्दत्वं स्वलक्षणम् । परप्रेमास्पदत्वेन सुखरूपत्वमात्मनः ॥ ६२३ ॥
  114. आत्मनः सुखरूपत्वे प्रयत्नः किमु देहिनाम् । एष मे संशयः स्वामिन् कृपयैव निरस्यताम् ॥ ६३४ ॥
  115. आत्मनः सोऽयमध्यासो मिथ्याज्ञानपुरःसरः । असत्कल्पोऽपि संसारं तनुते रज्जुसर्पवत् ॥ ५०१ ॥
  116. आत्मनः स्थूलभोगाना - मेतदायतनं विदुः । शब्दादिविषयान्भुङ्क्तेस्थूलान्स्थूलात्मनि स्थितः ॥ ४४६ ॥
  117. आत्मनीव स्वपुत्रेऽपि प्रबलप्रीतिदर्शनात् । पुत्रे तु पुष्टे पुष्टोऽहं नष्टे नष्टेऽहमित्यतः ॥ ५२३ ॥
  118. आत्मयाथार्थ्यनिश्चित्त्यै कर्तव्यं मननं मुहुः । विपरीतात्मधीर्यावन्न विनश्यति चेतसि । तावन्निरन्तरं ध्यानं कर्तव्यं मोक्षमिच्छता ॥ ८१७ ॥
  119. आत्मवत्सर्वभूतेषु यः समत्वेन पश्यति । सुखं दुःखं विवेकेन तस्य चित्तं प्रसीदति ॥ ३६६ ॥
  120. आत्मस्वरूपमविचार्य विमूढबुद्धि - रारोपयत्यखिलमेतदनात्मकार्यम् । स्वात्मन्यसङ्गचितिनिष्क्रिय एव चन्द्रेदूरस्थमेघकृतधावनवद्भ्रमेण ॥ ४२९ ॥
  121. आत्मा खलु प्रियतमोऽसुभृतां यदर्थाभार्यात्मजाप्तगृहवित्तमुखाः पदार्थाः । वाणिज्यकर्षणगवावनराजसेवा - भैषज्यकप्रभृतयो विविधाः क्रियाश्च ॥ ६२९ ॥
  122. आत्मातः परमप्रेमास्पदः सर्वशरीरिणाम् । यस्य शेषतया सर्वमुपादेयत्वमृच्छति ॥ ६२६ ॥
  123. आत्मानात्मविवेकं ते वक्ष्यामि शृणु सादरम् । यस्य श्रवणमात्रेण मुच्यतेऽनात्मबन्धनात् ॥ २९४ ॥
  124. आत्मानात्मविवेकं स्फुटतरमग्रे निवेदयिष्यामः । इममाकर्णय विद्वन् जगदुत्पत्तिप्रकारमावृत्त्या ॥ ४३० ॥
  125. आत्मानात्मविवेकार्थं विवादोऽयं निरूप्यते । येनात्मानात्मनोस्तत्त्वं विविक्तं प्रस्फुटायते ॥ ५२० ॥
  126. आत्मान्यः सुखमन्यच्च नात्मनः सुखरूपता । आत्मनः सुखमाशास्यं यतते सकलो जनः ॥ ६३३ ॥
  127. आत्मान्यः सुखमन्यच्चेत्येवं निश्चित्य पामरः । बहिःसुखाय यतते सत्यमेव न संशयः ॥ ५३९ ॥
  128. आत्माभासा ततो बुद्धिर्बुद्ध्याभासं ततो मनः । अक्षाणि मनआभासान्यक्षाभासमिदं वपुः । अत एवात्मताबुद्धिर्देहाक्षादावनात्मनि ॥ ४८३ ॥
  129. आत्मोपाधेरविद्याया अस्ति शक्तिद्वयं महत् । विक्षेप आवृतिश्चेति याभ्यां संसार आत्मनः ॥ ४८८ ॥
  130. आद्यं नित्यानित्यवस्तुविवेकः साधनं मतम् । इहामुत्रार्थफलभोगविरागो द्वितीयकम् ॥ १४ ॥
  131. आद्योऽहमनाद्योऽहं वाङ्मनसा साध्यवस्तुमात्रोऽहम् । निगमवचोवेद्योऽहमनवद्याखण्डबोधरूपोऽहम् ॥ ८६७ ॥
  132. आधारभूतं यदखण्डमाद्यंशुद्धं परं ब्रह्म सदैकरूपम् । सन्मात्रमेवास्त्यथ नो विकल्पःसतः परं केवलमेव वस्तु ॥ ६८९ ॥
  133. आध्यात्मिकादि यद्दुःखं प्राप्तं प्रारब्धवेगतः । अचिन्तया तत्सहनं तितिक्षेति निगद्यते ॥ १३७ ॥
  134. आनन्दघनतामस्य स्वरूपं प्रत्यगात्मनः । धन्यैर्महात्मभिर्धीरैर्ब्रह्मविद्भिः सदुत्तमैः ॥ ६६६ ॥
  135. आनन्दप्रचुरत्वेन साधकत्वेन कोशवत् । सैषानन्दमयः कोश इतीशस्य निगद्यते ॥ ३१४ ॥
  136. आनन्दरूपमात्मानमज्ञात्वैव पृथग्जनः । बहिःसुखाय यतते न तु कश्चिद्विदन्बुधः ॥ ६३५ ॥
  137. आप्त्राप्ययोस्तु भेदश्चेदाप्त्रा चाप्यमवाप्यते । आप्तृस्वरूपमेवैतद्ब्रह्म नाप्यं कदाचन ॥ १५७ ॥
  138. आभासमात्रास्ताः सर्वा युक्तयोऽप्युक्तयोऽपि च । पुत्रस्य पितृवद्गेहे सर्वकार्येषु वस्तुषु ॥ ५३१ ॥
  139. आयातासु गतासु शैशवमुखावस्थासु जाग्रन्मुखा - स्वन्यास्वप्यखिलासु वृत्तिषु धियो दुष्टास्वदुष्टास्वपि । गङ्गाभङ्गपरम्परासु जलवत्सत्तानुवृत्तात्मन - स्तिष्ठत्येव सदा स्थिराहमहमित्येकात्मता साक्षिणः ॥ ६१४ ॥
  140. आरम्भन्ते कार्यगुणान्ये कारणगुणा हि ते । एतानि सूक्ष्मभूतानि भूतमात्रा अपि क्रमात् ॥ ३३७ ॥
  141. आरूढस्य विवेकाश्वं तीव्रवैराग्यखड्गिनः । तितिक्षावर्मयुक्तस्य प्रतियोगी न दृश्यते ॥ ९० ॥
  142. आर्जने रक्षणे दाने व्यये वापि च वस्तुतः । दुःखमेव सदा नॄणां न धनं सुखसाधनम् ॥ ७२ ॥
  143. आवृतिस्तमसः शक्तिस्तद्ध्यावरणकारणम् । मूलाविद्येति सा प्रोक्ता यया संमोहितं जगत् ॥ ४८९ ॥
  144. आशापाशशतेन पाशितपदो नोत्थातुमेव क्षमःकामक्रोधमदादिभिः प्रतिभटैः संरक्ष्यमाणोऽनिशम् । संमोहावरणेन गोपनवतः संसारकारागृहा - न्निर्गन्तुं त्रिविधेषणापरवशः कः शक्नुयाद्रागिषु ॥ ४८ ॥
  145. आसनं तद्विजानीयादितरत्सुखनाशनम् । चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् ॥ ९१४ ॥
  146. आसुरीं सम्पदं त्यक्त्वा भजेद्यो दैवसम्पदम् । मोक्षैककाङ्क्षया नित्यं तस्य चित्तं प्रसीदति ॥ ३६४ ॥
  147. आस्वाद्यते यो भक्ष्येषु सुखकृन्मधुरो रसः । स गुडस्यैव नो तेषां माधुर्यं विद्यते क्वचित् ॥ ६६९ ॥
  148. इति गुरुवचनाच्छ्रुतिप्रमाणा - त्परमवगम्य स्वतत्त्वमात्मयुक्त्या । प्रशमितकरणः समाहितात्मा क्वचि - दचलाकृतिरात्मनिष्ठितोऽभूत् ॥ ९२४ ॥
  149. इति निश्चयमेतस्य दूषयत्यपरो जडः । भवत्यात्मा कथं प्राणो वायुरेवैष आन्तरः ॥ ५४७ ॥
  150. इति निश्चयशून्यो यो विदेहो मुक्त एव सः । ब्रह्मैव विद्यते साक्षाद्वस्तुतोऽवस्तुतोऽपि च ॥ ९९५ ॥
  151. इति पृष्टो मूढतमो वदिष्यति किमुत्तरम् । नैवानुरूपकं लिङ्गं वक्ता वा नास्ति कश्चन । सुषुप्तिस्थितशून्यस्य बोद्धा कोऽन्वात्मनः परः ॥ ५९६ ॥
  152. इति शङ्का न कर्तव्या मूढवत्पण्डितोत्तमैः । कर्मणः फलमन्यत्तु श्रवणस्य फलं पृथक् ॥ १७७ ॥
  153. इति साक्षितयात्मानं जानात्यात्मनि साक्षिणम् । दृश्यं कामादि सकलं स्वात्मन्येव विलापयेत् ॥ ८३४ ॥
  154. इति स्वमात्मानमवेक्षमाणःप्रतीतदृश्यं प्रविलापयन्सदा । जहाति विद्वान्विपरीतभावंस्वाभाविकं भ्रान्तिवशात्प्रतीतम् ॥ ८४३ ॥
  155. इत्यज्ञानमपि ज्ञानं प्रबुद्धेषु प्रदृश्यते । प्रज्ञानघन एवानन्दमय इत्यपि श्रुतिः ॥ ५६६ ॥
  156. इत्यवस्थासमुल्लासं विमृशन्मुच्यते सुखी । शुभेच्छादित्रयं भूमिभेदाभेदयुतं स्मृतम् ॥ ९५९ ॥
  157. इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् । निरूपितं मुमुक्षूणां सुखबोधोपपत्तये ॥ १००५ ॥
  158. इत्यादिवैपरीत्यं तत्साधने चाधिकारिणोः । द्वयोः परस्परापेक्षा विद्यते न कदाचन ॥ १८३ ॥
  159. इत्यादिश्रुतिसद्भावाद्युक्ता मनस आत्मता । इति निश्चयमेतस्य दूषयत्यपरो जडः ॥ ५५२ ॥
  160. इत्यानन्दसमुत्कर्षः प्रबुद्धेषु प्रदृश्यते । समष्टेरपि च व्यष्टेरुभयोर्वनवृक्षवत् ॥ ३२५ ॥
  161. इत्युक्त्वा स गुरुं स्तुत्वा प्रश्रयेण कृतानतिः । मुमुक्षोरुपकाराय प्रष्टव्यांशमपृच्छत ॥ ९३६ ॥
  162. इत्युक्त्वाभिमुखीकृत्य शिष्यं करुणया गुरुः । अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्चयन् ॥ २९५ ॥
  163. इत्येवं निर्विकारादिशब्दमात्रसमर्पितम् । ध्यायतः केवलं वस्तु लक्ष्ये चित्तं प्रतिष्ठति ॥ ८९८ ॥
  164. इत्येवं पण्डितंमन्यैः परस्परविरोधिभिः । तत्तन्मतानुरूपाल्पश्रुतियुक्त्यनुभूतिभिः ॥ ५७७ ॥
  165. इदं जगदयं सोऽयं दृश्यजातमवास्तवम् । यस्य चित्ते न स्फुरति स जीवन्मुक्त उच्यते ॥ ९७४ ॥
  166. इदं ममेति सर्वेषु दृश्यभावेष्वभावना । जाग्रज्जाग्रदिति प्राहुर्महान्तो ब्रह्मवित्तमाः ॥ ९४९ ॥
  167. इदं स्थूलवपुर्जातं भौतिकं च चतुर्विधम् । सामान्येन समष्टिः स्यादेकधीविषयत्वतः ॥ ४३७ ॥
  168. इन्द्रियाणां चेतनत्वं देहे प्राणाः प्रजापतिम् । एतमेत्येत्यूचुरिति श्रुत्यैव प्रतिपाद्यते ॥ ५४० ॥
  169. इन्द्रियाणां चेष्टयिता प्राणोऽयं पञ्चवृत्तिकः । सर्वावस्थास्ववस्थावान्सोऽयमात्मत्वमर्हति । अहं क्षुधावांस्तृष्णावानित्याद्यनुभवादपि ॥ ५४५ ॥
  170. इन्द्रियाणि कथं त्वात्मा करणानि कुठारवत् । करणस्य कुठारादेश्चेतनत्वं न हीक्ष्यते ॥ ५४२ ॥
  171. इन्द्रियेषु निरुद्धेषु त्यक्त्वा वेगं मनः स्वयम् । सत्त्वभावमुपादत्ते प्रसादस्तेन जायते ॥ १३१ ॥
  172. इन्द्रियेष्विन्द्रियार्थेषु प्रवृत्तेषु यदृच्छया । अनुधावति तान्येव मनो वायुमिवानलः ॥ १३० ॥
  173. इन्द्रियैश्चाल्यमानोऽयं चेष्टते न स्वतः क्वचित् । आश्रयश्चक्षुरादीनां गृहवद्गृहमेधिनाम् ॥ ५३७ ॥
  174. इममर्थमविज्ञाय निर्णीतं श्रुतियुक्तिभिः । जगतो दर्शनं शून्यमिति प्राहुरतद्विदः ॥ ५८९ ॥
  175. इयं भूर्न सन्नापि तोयं न तेजोन वायुर्न खं नापि तत्कार्यजातम् । यदेषामधिष्ठानभूतं विशुद्धंसदेकं परं सत्तदेवाहमस्मि ॥ ८८६ ॥
  176. इयं समष्टिरुत्कृष्टा सत्त्वांशोत्कर्षतः पुरा । मायेति कथ्यते तज्ज्ञैः शुद्धसत्त्वैकलक्षणा ॥ ३०९ ॥
  177. इष्टसाधनताबुद्ध्या गृहीतस्यापि वस्तुनः । विज्ञाय फल्गुतां पश्चात्कः पुनस्तत्प्रतीक्षते ॥ २०४ ॥
  178. इष्टस्य वस्तुनो ध्यानदर्शनाद्युपभुक्तिषु । प्रतीयते य आनन्दः सर्वेषामिह देहिनाम् ॥ ६४० ॥
  179. ईदृशाङ्गसमायुक्तो जिज्ञासुर्युक्तिकोविदः । शूरो मृत्युं निहन्त्येव सम्यग्ज्ञानासिना ध्रुवम् ॥ २५० ॥
  180. उक्तसाधनसम्पन्नो जिज्ञासुर्यतिरात्मनः । जिज्ञासायै गुरुं गच्छेत्समित्पाणिर्नयोज्ज्वलः ॥ २५१ ॥
  181. उत्तमो मध्यमश्चैव जघन्य इति च त्रिधा । निरूपितो विपश्चिद्भिः तत्तल्लक्षणवेदिभिः ॥ ९६ ॥
  182. उत्थाने वाप्यनुत्थानेऽप्यप्रमत्तो जितेन्द्रियः । समाधिषट्कं कुर्वीत सर्वदा प्रयतो यतिः ॥ ९०० ॥
  183. उत्पाद्यमाप्यं संस्कार्यं विकार्यं परिगण्यते । चतुर्विधं कर्मसाध्यं फलं नान्यदितः परम् ॥ १५४ ॥
  184. उपरतिशब्दार्थो ह्युपरमणं पूर्वदृष्टवृत्तिभ्यः । सोऽयं मुख्यो गौणश्चेति च वृत्त्या द्विरूपतां धत्ते ॥ २०५ ॥
  185. उपरमयति कर्माणीत्युपरतिशब्देन कथ्यते न्यासः । न्यासेन हि सर्वेषां श्रुत्या प्रोक्तो विकर्मणां त्यागः ॥ १५२ ॥
  186. उपलक्षणमस्यापि तत्त्रिवृत्करणश्रुतिः । पञ्चानामपि भूतानां श्रूयतेऽन्यत्र सम्भवः ॥ ४०२ ॥
  187. उपलभ्येत केनायं ह्युपलब्धा स्वयं ततः । उपलब्ध्यन्तराभावान्नायमात्मोपलभ्यते ॥ ६०२ ॥
  188. उपाधियोग उभयोः सम एवेशजीवयोः । जीवस्यैव कथं बन्धो नेश्वरस्यास्ति तत्कथम् ॥ ४७१ ॥
  189. उपाधियोगसाम्येऽपि जीववत्परमात्मनः । उपाधिभेदान्नो बन्धस्तत्कार्यमपि किञ्चन ॥ ५०२ ॥
  190. उपाधिवैशिष्ट्यकृतो विरोधोब्रह्मात्मनोरेकतयाधिगत्या । उपाधिवैशिष्ट्य उदस्यमानेन कश्चिदप्यस्ति विरोध एतयोः ॥ ७६२ ॥
  191. एककर्त्राश्रयौ हस्तौ कर्मण्यधिकृतावुभौ । सहयोगस्तयोर्युक्तो न तथा ज्ञानकर्मणोः ॥ १८८ ॥
  192. एकत्वकथने का वा लक्षणात्रोररीकृता । एतत्सर्वं करुणया सम्यक्त्वं प्रतिपादय ॥ ७०२ ॥
  193. एकत्वरूपवाक्यार्थो विरुद्धांशाविवर्जनात् । न सिध्यति यतस्तस्मान्नाजहल्लक्षणा मता ॥ ७४७ ॥
  194. एकवृत्त्यैव मनसः स्वलक्ष्ये नियतस्थितिः । शम इत्युच्यते सद्भिः शमलक्षणवेदिभिः ॥ ९५ ॥
  195. एकश्चन्द्रः सद्वितीयो यथा स्या - द्दृष्टेर्दोषादेव पुंसस्तथैकम् । ब्रह्मास्त्येतद्बुद्धिदोषेण नानादोषे नष्टे भाति वस्त्वेकमेव ॥ ६९० ॥
  196. एकादशद्वारवतीह देहेसौधे महाराज इवाक्षवर्गैः । संसेव्यमानो विषयोपभोगा - नुपाधिसंस्थो बुभुजेऽयमात्मा ॥ ४४८ ॥
  197. एकीकृत्य तरङ्गोऽयमिति निर्दिश्यते यथा । आरोपिते नामरूपे उपेक्ष्य ब्रह्मणस्ततः ॥ ८८३ ॥
  198. एकीकृत्योच्यते मूर्खैरिदं विश्वमिति भ्रमात् । शैत्यं श्वेतं रसं द्राव्यं तरङ्ग इति नाम च ॥ ८८२ ॥
  199. एतत्संशयजातं मे हृदयग्रन्थिलक्षणम् । छिन्धि युक्तिमहाखड्गधारया कृपया गुरो ॥ ५८३ ॥
  200. एतत्समष्टिव्यष्ट्योश्चोभयोरप्यभिमानिनोः । तद्विश्ववैश्वानरयोरभेदः पूर्ववन्मतः ॥ ४५१ ॥
  201. एतत्समष्ट्यवच्छिन्नं चैतन्यं फलसंयुतम् । प्राहुर्वैश्वानर इति विराडिति च वैदिकाः ॥ ४३८ ॥
  202. एतत्सर्वं दयादृष्ट्या करामलकवत्स्फुटम् । प्रतिपादय सर्वज्ञ श्रीगुरो करुणानिधे ॥ ४७२ ॥
  203. एतदेवाविविक्तं सदुपाधिभ्यां च तद्गुणैः । महावाक्यस्य वाच्यार्थो विविक्तं लक्ष्य इष्यते ॥ ३२९ ॥
  204. एतदैक्यप्रमेयस्य प्रमाणस्यापि च श्रुतेः । सम्बन्धः कथ्यते सद्भिर्बोध्यबोधकलक्षणः ॥ ९ ॥
  205. एतद्दृश्यं नामरूपात्मकं यो - ऽधिष्ठानं तद्ब्रह्म सत्यं सदेति । गच्छंस्तिष्टन्वा शयानोऽपि नित्यंकुर्याद्विद्वान्बाह्यदृश्यानुविद्धम् ॥ ८९१ ॥
  206. एतस्य संसृतेर्हेतुरध्यासोऽर्थविपर्ययः । अध्यासमूलमज्ञानमाहुरावृतिलक्षणम् ॥ ५०९ ॥
  207. एते प्राणादयः पञ्च पञ्चकर्मेन्द्रियैः सह । भवेत्प्राणमयः कोशः स्थूलो येनैव चेष्टते ॥ ३८१ ॥
  208. एतेभ्यः सूक्ष्मभूतेभ्यः सूक्ष्मदेहा भवन्त्यपि । स्थूलान्यपि च भूतानि चान्योन्यांशविमेलनात् ॥ ३३८ ॥
  209. एतैः प्रमाणैरस्तीति ज्ञातः साक्षितया बुधैः । आत्मायं केवलः शुद्धः सच्चिदानन्दलक्षणः ॥ ६०९ ॥
  210. एतैश्चतुर्भिर्गन्धेन सह पञ्चगुणा मही । आकाशांशतया श्रोत्रं शब्दं गृह्णाति तद्गुणम् ॥ ४११ ॥
  211. एवं यद्विघ्नबाहुल्यं त्याज्यं तद्ब्रह्मविज्जनैः । विघ्नानेतान्परित्यज्य प्रमादरहितो वशी । समाधिनिष्ठया ब्रह्म साक्षाद्भवितुमर्हसि ॥ ९२३ ॥
  212. एवं सन्मात्रगाहिन्या वृत्त्या तन्मात्रगाहकैः । शब्दैः समर्पितं वस्तु भावयेन्निश्चलो यतिः ॥ ८७१ ॥
  213. एवं सूक्ष्मप्रपञ्चस्य प्रकारः शास्त्रसम्मतः । अथ स्थूलप्रपञ्चस्य प्रकारः कथ्यते शृणु ॥ ३९६ ॥
  214. एवं स्थूलं च सूक्ष्मं च शरीरं नाभिमन्यते । प्रत्यग्ज्ञानशिखिध्वस्ते मिथ्याज्ञाने सहेतुके ॥ ९८९ ॥
  215. एष एव प्रियतमः पुत्रादपि धनादपि । अन्यस्मादपि सर्वस्मादात्मायं परमान्तरः ॥ ६२७ ॥
  216. एष निष्कण्टकः पन्था मुक्तेर्ब्रह्मात्मना स्थितेः । शुद्धात्मनां मुमुक्षूणां यत्सदेकत्वदर्शनम् ॥ ९०७ ॥
  217. एष प्रत्यक्स्वप्रकाशो निरंशो - ऽसङ्गः शुद्धः सर्वदैकस्वभावः । नित्याखण्डानन्दरूपो निरीहःसाक्षी चेता केवलो निर्गुणश्च ॥ ४५८ ॥
  218. ऐतदात्म्यमिदं सर्वं तत्सत्यमिति च श्रुतिः । अस्यैव नित्यतां ब्रूते जगद्धेतोः सतः स्फुटम् ॥ १६७ ॥
  219. ऐतदात्म्यमिदं सर्वमित्युक्त्यैव सदात्मनोः । ब्रवीति श्रुतिरेकत्वं ब्रह्मणोऽद्वैतसिद्धये ७३० ॥
  220. ऐहिकामुष्मिकार्थेषु ह्यनित्यत्वेन निश्चयात् । नैःस्पृह्यं तुच्छबुद्ध्या यत्तद्वैराग्यमितीर्यते ॥ २२ ॥
  221. ओङ्कारवाच्यहीनात्मा सर्ववाच्यविवर्जितः । अवस्थात्रयहीनात्मा विदेहो मुक्त एव सः ॥ ९८७ ॥
  222. औपचारिकमात्मत्वं पुत्रे तस्मान्न मुख्यतः । अहम्पदप्रत्ययार्थो देह एव न चेतरः ॥ ५३३ ॥
  223. क आत्मा कस्त्वनात्मा च किमु लक्षणमेतयोः । आत्मन्यनात्मधर्माणामारोपः क्रियते कथम् ॥ २७५ ॥
  224. कट्वाम्ललवणात्युष्णतीक्ष्णरूक्षविधायिनाम् । पूतिपर्युषितादीनां त्यागः सत्त्वाय कल्पते ॥ ३६९ ॥
  225. कथं मनस आत्मत्वं करणस्य दृगादिवत् । कर्तृप्रयोज्यं करणं न स्वयं तु प्रवर्तते ॥ ५५३ ॥
  226. कथमज्ञानमेवात्मा ज्ञानं चाप्युपलभ्यते । ज्ञानाभावे कथं विद्युरज्ञोऽहमिति चाज्ञताम् । अस्वाप्सं सुखमेवाहं न जानाम्यत्र किञ्चन ॥ ५६५ ॥
  227. कथमन्योन्यसापेक्षा कथं वापि समुच्चयः । यथाग्नेस्तृणकूटस्य तेजसस्तिमिरस्य च ॥ १८५ ॥
  228. कथमसतः सज्जायेतेति श्रुत्या निषिध्यते तस्मात् । असतः सज्जननं नो घटते मिथ्यैव शून्यशब्दार्थः ॥ ५९३ ॥
  229. कथमेकत्वमनयोर्घटते विपरीतयोः । प्रत्यक्षेण विरोधोऽयमुभयोरुपलभ्यते ॥ ७२३ ॥
  230. करणप्रयोक्ता यः कर्ता तस्यैवात्मत्वमर्हति । आत्मा स्वतन्त्रः पुरुषो न प्रयोज्यः कदाचन ॥ ५५४ ॥
  231. करोति खांशकतया वाक्शब्दोच्चारणक्रियाम् । वाय्वंशकतया पादौ गमनादिक्रियापरौ ॥ ४१४ ॥
  232. करोति विज्ञानमयोऽभिमानंकर्ताहमेवेति तदात्मना स्थितः । आत्मा तु साक्षी न करोति किञ्चि - न्न कारयत्येव तटस्थवत्सदा ॥ ४२३ ॥
  233. कर्तव्यं स्वोचितं कर्म योगमारोढुमिच्छता । आरोहणं कुर्वतस्तु कर्म नारोहणं मतम् ॥ ८६३ ॥
  234. कर्तृतन्त्रं भवेत्कर्म कर्मतन्त्रं शुभाशुभम् । प्रमाणतन्त्रं विज्ञानं मायातन्त्रमिदं जगत् ॥ १९६ ॥
  235. कर्त्रा कर्तुमकर्तुं वाप्यन्यथा कर्म शक्यते । न तथा वस्तुनो ज्ञानं कर्तृतन्त्रं कदाचन ॥ १८९ ॥
  236. कर्मणा जायते जन्तुः कर्मणैव प्रलीयते । कर्मणः कार्यमेवैषा जन्ममृत्युपरम्परा ॥ ५११ ॥
  237. कर्मणा साध्यमानस्यानित्यत्वं श्रूयते यतः । कर्मणानेन किं नित्यफलेप्सोः परमार्थिनः ॥ १५३ ॥
  238. कर्मानुरूपेण गुणोदयो भवे - द्गुणानुरूपेण मनःप्रवृत्तिः । मनोनुवृत्तैरुभयात्मकेन्द्रियै - र्निवर्त्यते पुण्यमपुण्यमत्र ॥ ४२२ ॥
  239. काकस्य विष्ठावदसह्यबुद्धि - र्भोग्येषु सा तीव्रविरक्तिरिष्यते । विरक्तितीव्रत्वनिदानमाहु - र्भोग्येषु दोषेक्षणमेव सन्तः ॥ २४ ॥
  240. कान्तारे विजने वने जनपदे सेतौ निरीतौ च वाचोरैर्वापि तथेतरैर्नरवरैर्युक्तो वियुक्तोऽपि वा । निःस्वः स्वस्थतया सुखेन वसति ह्याद्रीयमाणो जनैःक्लिश्नात्येव धनी सदाकुलमतिर्भीतश्च पुत्रादपि ॥ ८२ ॥
  241. काम एव यमः साक्षात्कान्ता वैतरणी नदी । विवेकिनां मुमुक्षूणां निलयस्तु यमालयः ॥ ५३ ॥
  242. कामः क्रोधश्च लोभश्च मदो मोहश्च मत्सरः । न जिताः षडिमे येन तस्य शान्तिर्न सिध्यति ॥ १०१ ॥
  243. कामस्य बीजं सङ्कल्पः सङ्कल्पादेव जायते । बीजे नष्टेऽङ्कुर इव तस्मिन्नष्टे विनश्यति ॥ ६४ ॥
  244. कामस्य विजयोपायं सूक्ष्मं वक्ष्याम्यहं सताम् । सङ्कल्पस्य परित्याग उपायः सुलभो मतः ॥ ६२ ॥
  245. कामादिदृश्यप्रविलापपूर्वकंशुद्धोऽहमित्यादिकशब्दमिश्रः । दृश्येव निष्ठस्य य एष भावःशब्दानुविद्धः कथितः समाधिः ॥ ८७२ ॥
  246. कामान्धकारेण निरुद्धदृष्टि - र्मुह्यत्यसत्यप्यबलास्वरूपे । न ह्यन्धदृष्टेरसतः सतो वासुखत्वदुःखत्वविचारणास्ति ॥ ४९ ॥
  247. कामेन कान्तां परिगृह्य तद्व - ज्जनोऽप्ययं नश्यति नष्टदृष्टिः । मांसास्थिमज्जामलमूत्रपात्रंस्त्रियं स्वयं रम्यतयैव पश्यति ॥ ५२ ॥
  248. कामो नाम महाञ्जगद्भ्रमयिता स्थित्वान्तरङ्गे स्वयंस्त्रीपुंसावितरेतराङ्गकगुणैर्हासैश्च भावैः स्फुटम् । अन्योन्यं परिमोह्य नैजतमसा प्रेमानुबन्धेन तौबद्ध्वा भ्रामयति प्रपञ्चरचनां संवर्धयन्ब्रह्महा ॥ ५८ ॥
  249. कारणस्यानुरूपेण कार्यं सर्वत्र दृश्यते । तस्मात्प्रामाण्यमेष्टव्यं बुधैः पञ्चीकृतेरपि ॥ ४०८ ॥
  250. कारणाज्ञाननाशाद्यद्द्रष्टृदर्शनदृश्यता । न कार्यमस्ति तज्ज्ञानं स्वप्नस्वप्नः समीर्यते ॥ ९५३ ॥
  251. कारागृहस्यास्य च को विशेषःप्रदृश्यते साधु विचार्यमाणे । मुक्तेः प्रतीपत्वमिहापि पुंसःकान्तासुखाभ्युत्थितमोहपाशैः ॥ ४६ ॥
  252. कालभेदो वस्तुभेदो देशभेदः स्वभेदकः । किञ्चिद्भेदो न तस्यास्ति किञ्चिद्वापि न विद्यते ॥ ९९३ ॥
  253. किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् । यन्मया पूरितं विश्वं महाकल्पाम्बुना यथा ॥ ९२८ ॥
  254. किं मरुन्मृगतृष्णाम्बुपूरेणार्द्रत्वमृच्छति । दृष्टिसंस्थितपीतेन शङ्खः पीतायते किमु ॥ ४६५ ॥
  255. किमज्ञानं तदुत्पन्नभयत्यागोऽपि वा कथम् । किमु ज्ञानं तदुत्पन्नसुखप्राप्तिश्च वा कथम् ॥ २७६ ॥
  256. कुक्षौ स्वमातुर्मलमूत्रमध्येस्थितिं तदा विट्क्रिमिदंशनं च । तदीयकौक्षेयकवह्निदाहंविचार्य को वा विरतिं न याति ॥ २७ ॥
  257. कुड्यादेस्तु जडस्य नैव घटते भानं स्वतः सर्वदासूर्यादिप्रभया विना क्वचिदपि प्रत्यक्षमेतत्तथा । बुद्ध्यादेरपि न स्वतोऽस्त्यणुरपि स्फूर्तिर्विनैवात्मनासोऽयं केवलचिन्मयश्रुतिमतो भानुर्यथा रुङ्मयः ॥ ६१९ ॥
  258. कृतकत्वमनित्यत्वे हेतुर्जागर्ति सर्वदा । तस्मादनित्ये स्वर्गादौ पण्डितः को नु मुह्यति ॥ १६५ ॥
  259. कृतिपर्यवसानैव मता तीव्रमुमुक्षुता । अन्या तु रञ्जनामात्रा यत्र नो दृश्यते कृतिः ॥ २४६ ॥
  260. केचिन्मारुतभोजनाः खलु परे चन्द्रार्कतेजोशनाःकेचित्तोयकणाशिनोऽपरिमिताः केचित्तु मृद्भक्षकाः । केचित्पर्णशिलातृणादनपराः केचित्तु मांसाशिनःकेचिद्व्रीहियवान्नभोजनपरा जीवन्त्यमी जन्तवः ॥ ४३३ ॥
  261. केन दुष्टेन युज्येत वस्तु निर्मलमक्रियम् । यद्योगादागतं दोषं संस्कारो विनिवर्तयेत् ॥ १५९ ॥
  262. केन वा पुण्यशेषेण तव पादाम्बुजद्वयम् । दृष्टवानस्मि मामार्तं मृत्योस्त्राहि दयादृशा ॥ २६४ ॥
  263. को नाम लोके पुरुषो विवेकीविनश्वरे तुच्छसुखे गृहादौ । कुर्याद्रतिं नित्यमवेक्षमाणोवृथैव मोहान्म्रियमाणजन्तून् ॥ ४० ॥
  264. कोटीन्धनाद्रिज्वलितोऽपि वह्निरर्कस्य नार्हत्युपकर्तुमीषत् । यथा तथा कर्मसहस्रकोटिर्ज्ञानस्य किं नु स्वयमेव लीयते ॥ १८७ ॥
  265. कोशक्रिमिस्तन्तुभिरात्मदेह - मावेष्ट्य चावेष्ट्य च गुप्तिमिच्छन् । स्वयं विनिर्गन्तुमशक्त एवसंस्ततस्तदन्ते म्रियते च लग्नः ॥ ४४ ॥
  266. कोशत्रयं मिलित्वैतद्वपुः स्यात्सूक्ष्ममात्मनः । अतिसूक्ष्मतया लीनस्यात्मनो गमकत्वतः ॥ ३८५ ॥
  267. क्रियैव दिश्यते प्रायः प्राणकर्मेन्द्रियेष्वलम् । ततस्तेषां रजोंऽशेभ्यो जनिरङ्गीकृता बुधैः ॥ ३७९ ॥
  268. क्लेशाः स्युर्वासना एव जन्तोर्जन्मादिकारणम् । ज्ञाननिष्ठाग्निना दाहे तासां नो जन्महेतुता ॥ ८४९ ॥
  269. क्षमावतामेव हि योगसिद्धिःस्वाराज्यलक्ष्मीसुखभोगसिद्धिः । क्षमाविहीना निपतन्ति विघ्नै - र्वातैर्हताः पर्णचया इव द्रुमात् ॥ १३९ ॥
  270. क्षीणेन्द्रियस्य जीर्णस्य सम्प्राप्तोत्क्रमणस्य वा । अस्ति जीवितुमेवाशा स्वात्मा प्रियतमो यतः ॥ ६२५ ॥
  271. खादते मोदते नित्यं शुनकः सूकरः खरः । तेषामेषां विशेषः को वृत्तिर्येषां तु तैः समा ॥ २४१ ॥
  272. खादीनां भूतमेकैकं सममेव द्विधा द्विधा । विभज्य भागं तत्राद्यं त्यक्त्वा भागं द्वितीयकम् ॥ ३९८ ॥
  273. गङ्गापदं यथा स्वार्थं त्यक्त्वा लक्षयते तटम् । तत्पदं त्वम्पदं वापि त्यक्त्वा स्वार्थं यथाखिलम् ॥ ७४० ॥
  274. गतेऽपि तोये सुषिरं कुलीरोहातुं ह्यशक्तो म्रियते विमोहात् । यथा तथा गेहसुखानुषक्तोविनाशमायाति नरो भ्रमेण ॥ ४३ ॥
  275. गर्भावासजनिप्रणाशनजराव्याध्यादिषु प्राणिनांयद्दुःखं परिदृश्यते च नरके तच्चिन्तयित्वा मुहुः । दोषानेव विलोक्य सर्वविषयेष्वाशां विमुच्याभित - श्चित्तग्रन्थिविमोचनाय सुमतिः सत्त्वं समालम्बनात् ॥ ३६२ ॥
  276. गुणरूपादिसादृश्यं दीपवन्न सुते पितुः । अव्यङ्गाज्जायते व्यङ्गः सुगुणादपि दुर्गुणः ॥ ५३० ॥
  277. गुरुरेष सदानन्दसिन्धौ निर्मग्नमानसः । पावयन्वसुधां सर्वां विचचार निरुत्तरः ॥ १००४ ॥
  278. गुरुवेदान्तवाक्येषु बुद्धिर्या निश्चयात्मिका । सत्यमित्येव सा श्रद्धा निदानं मुक्तिसिद्धये ॥ २१० ॥
  279. गृहस्पृहा पादनिबद्धशृङ्खलाकान्तासुताशा पटुकण्ठपाशः । शीर्षे पतद्भूर्यशनिर्हि साक्षा - त्प्राणान्तहेतुः प्रबला धनाशा ॥ ४७ ॥
  280. गेहादिसर्वमपहाय लघुत्वबुद्ध्यासौख्येच्छया स्वपतिनानलमाविविक्षोः । कान्ताजनस्य नियता सुदृढा त्वरा यासैषा फलान्तगमने करणं मुमुक्षोः ॥ २४७ ॥
  281. घटं विस्फुरयत्येष चिदाभासः स्वतेजसा । न तथा स्वप्रभे ब्रह्मण्याभास उपयुज्यते ॥ ८०६ ॥
  282. घटाभावे घटाकाशो महाकाशो यथा तथा । उपाध्यभावे त्वात्मैष स्वयं ब्रह्मैव केवलम् ॥ ६९४ ॥
  283. घटोऽयमित्यत्र घटाभिधानःप्रत्यक्षतः कश्चिदुदेति दृष्टेः । विचार्यमाणे स तु नास्ति तत्रमृदस्ति तद्भावविलक्षणा सा ॥ २८७ ॥
  284. चतुर्धा सुविभज्याथ तमेकैकं विनिक्षिपेत् । चतुर्णां प्रथमे भागे क्रमेण स्वार्धमन्तरा ॥ ३९९ ॥
  285. चतुर्भिः साधनैः सम्यक्सम्पन्नो युक्तिदक्षिणः । मेधावी पुरुषो विद्वानधिकार्यत्र सम्मतः ॥ ७ ॥
  286. चतुर्विधं भूतजातं तत्तज्जातिविशेषतः । नैकधीविषयत्वेन पूर्ववद्व्यष्टिरिष्यते ॥ ४४० ॥
  287. चतुर्विधं स्थूलशरीरजातंतद्भोज्यमन्नादि तदाश्रयादि । ब्रह्माण्डमेतत्सकलं स्थविष्ठ - मीक्षेत पञ्चीकृतभूतमात्रम् ॥ ६८२ ॥
  288. चत्वारि साधनान्यत्र वदन्ति परमर्षयः । मुक्तिर्येषां तु सद्भावे नाभावे सिध्यति ध्रुवम् ॥ १३ ॥
  289. चित्तं च दृष्टिं करणं तथान्य - देकत्र बघ्नाति हि लक्ष्यभेत्ता । किञ्चित्प्रमादे सति लक्ष्यभेत्तु - र्बाणप्रयोगो विफलो यथा तथा ॥ २२० ॥
  290. चित्तप्रसादेन विनावगन्तुंबन्धं न शक्नोति परात्मतत्त्वम् । तत्त्वावगत्या तु विना विमुक्ति - र्न सिध्यति ब्रह्मसहस्रकोटिषु ॥ ३७३ ॥
  291. चित्तवृत्तेरतीतो यश्चित्तवृत्त्यावभासकः । चित्तवृत्तिविहीनो यो विदेहो मुक्त एव सः ॥ ९८५ ॥
  292. चित्तस्य साध्यैकपरत्वमेवपुमर्थसिद्धेर्नियमेन कारणम् । नैवान्यथा सिध्यति साध्यमीष - न्मनःप्रमादे विफलः प्रयत्नः ॥ २१९ ॥
  293. चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः । आत्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥ ९७५ ॥
  294. चिन्तनं च मनोधर्मः सङ्कल्पादिर्यथा तथा । अन्तर्भावो मनस्येव सम्यक्चित्तस्य सिध्यति ॥ ३४७ ॥
  295. चिन्ताविषादहर्षाद्याः कामाद्या अस्य वृत्तयः । मनुते मनसैवैष फलं कामयते बहिः । यतते कुरुते भुङ्क्ते तन्मनः सर्वकारणम् ॥ ३५६ ॥
  296. चिन्मयाकारमतयो धीवृत्तिप्रसरैर्गतः । आनन्दानुभवो विद्वन् सुप्तिजाग्रदितीर्यते ॥ ९५५ ॥
  297. चैतन्यं तदवच्छिन्नं सत्यज्ञानादिलक्षणम् । सर्वज्ञत्वेश्वरत्वान्तर्यामित्वादिगुणैर्युतम् ॥ ७११ ॥
  298. चैतन्यं तैजस इति निगदन्ति मनीषिणः । तेजोमयान्तःकरणोपाधित्वेनैष तैजसः ॥ ३९१ ॥
  299. चैतन्यं व्यष्ट्यवच्छिन्नं प्रत्यगात्मेति गीयते । साभासं व्यष्ट्युपहितं सत्तादात्म्येन तद्गुणैः ॥ ३१९ ॥
  300. छायया स्पृष्टमुष्णं वा शीतं वा दुष्ठु सुष्ठु वा । न स्पृशत्येव यत्किञ्चित्पुरुषं तद्विलक्षणम् ॥ ९३३ ॥
  301. जगत्स्रष्टृत्वपातृत्वसंहर्तृत्वादिधर्मकम् । सर्वात्मना भासमानं यदमेयं गुणैश्च तत् ॥ ७१२ ॥
  302. जगद्धेतोस्तु नित्यत्वं सर्वेषामपि सम्मतम् । जगद्धेतुत्वमस्यैव वावदीति श्रुतिर्मुहुः ॥ १६६ ॥
  303. जडप्रकाशकः सूर्यः प्रकाशात्मैव नो जडः । बुद्ध्यादिभासकस्तस्माच्चित्स्वरूपस्तथा मतः ॥ ६१८ ॥
  304. जडस्वभावश्चपलः कर्मयुक्तश्च सर्वदा । प्राणस्य भानं मनसि स्थिते सुप्ते न दृश्यते ॥ ५४९ ॥
  305. जन्मानेकशतैः सदादरयुजा भक्त्या समाराधितोभक्तैर्वैदिकलक्षणेन विधिना सन्तुष्ट ईशः स्वयम् । साक्षाच्छ्रीगुरुरूपमेत्य कृपया दृग्गोचरः सन्प्रभुःतत्त्वं साधु विबोध्य तारयति तान्संसारदुःखार्णवात् ॥ २५४ ॥
  306. जन्मानेकसहस्रेषु तपसाराधितेश्वरः । तेन निःशेषनिर्धूतहृदयस्थितकल्मषः ॥ २३३ ॥
  307. जन्मान्तरकृतानन्तपुण्यकर्मफलोदयः । अद्य संनिहितो यस्मात्त्वत्कृपापात्रमस्म्यहम् ॥ २६० ॥
  308. जन्मान्तरे मध्यमस्तु तदन्यस्तु युगान्तरे । चतुर्थः कल्पकोट्यां वा नैव बन्धाद्विमुच्यते ॥ २३७ ॥
  309. जन्मास्तित्वविवृद्धयः परिणतिश्चापक्षतिर्नाशनंदृश्यस्यैव भवन्ति षड्विकृतयो नानाविधा व्याधयः । स्थूलत्वादि च नीलताद्यपि मितिर्वर्णाश्रमादिप्रथादृश्यन्ते वपुषो न चात्मन इमे तद्विक्रियासाक्षिणः ॥ ४६० ॥
  310. जरायुजाण्डजस्वेदजोद्भिज्जाद्याश्चतुर्विधाः । स्वस्वकर्मानुरूपेण जातास्तिष्ठन्ति जन्तवः ॥ ४३४ ॥
  311. जले निक्षिप्तलवणं जलमात्रतया स्थितम् । पृथङ् न भाति किं न्वम्भ एकमेवावभासते ॥ ८२४ ॥
  312. जिह्वाया वरुणो दैवं घ्राणस्य त्वश्विनावुभौ । वाचोऽग्निर्हस्तयोरिन्द्रः पादयोस्तु त्रिविक्रमः ॥ ४१७ ॥
  313. जीवन्मुक्तस्य भगवन्ननुभूतेश्च लक्षणम् । विदेहमुक्तस्य च मे कृपया ब्रूहि तत्त्वतः ॥ ९३७ ॥
  314. जीवन्मुक्तिपदं त्यक्त्वा स्वदेहे कालसात्कृते । विशत्यदेहमुक्तित्वं पवनोऽस्पन्दतामिव ॥ ९७९ ॥
  315. जीवात्मेति परात्मेति सर्वचिन्ताविवर्जितः । सर्वसङ्कल्पहीनात्मा विदेहो मुक्त एव सः ॥ ९८६ ॥
  316. जीवेश्वरेति वाक्ये च वेदशास्त्रेष्वहं त्विति । इदं चैतन्यमेवेत्यहं चैतन्यमित्यपि ॥ ९९४ ॥
  317. ज्ञातज्ञेयः सम्प्रणम्य सद्गुरोश्चरणाम्बुजम् । स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः ॥ १००३ ॥
  318. ज्ञातृज्ञानज्ञेयविहीनं ज्ञातुरभिन्नं ज्ञानमखण्डम् । ज्ञेयाज्ञेयत्वादिविमुक्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८५ ॥
  319. ज्ञात्रादिकल्पनाभावान्मतोऽयं निर्विकल्पकः । वृत्तेः सद्भावबाधाभ्यामुभयोर्भेद इष्यते ॥ ८२६ ॥
  320. ज्ञात्रादिभावमुत्सृज्य ज्ञेयमात्रस्थितिर्दृढा । मनसो निर्विकल्पः स्यात्समाधिर्योगसंज्ञितः ॥ ८२३ ॥
  321. ज्ञात्राद्यविलयेनैव ज्ञेये ब्रह्मणि केवले । तदाकाराकारितया चित्तवृत्तेरवस्थितिः ॥ ८२० ॥
  322. ज्ञात्वा देवं सर्वपाशापहानिःक्षीणैः क्लेशैर्जन्ममृत्युप्रहानिः । इत्येवैषा वैदिकी वाग्ब्रवीतिक्लेशक्षत्यां जन्ममृत्युप्रहाणिम् ॥ ८४७ ॥
  323. ज्ञाननिष्ठातत्परस्य नैव कर्मोपयुज्यते । कर्मणो ज्ञाननिष्ठाया न सिध्यति सहस्थितिः ॥ ८५२ ॥
  324. ज्ञानभूमिः शुभेच्छा स्यात्प्रथमा समुदीरिता । विचारणा द्वितीया तु तृतीया तनुमानसी ॥ ९३९ ॥
  325. ज्ञानशास्त्रैकपरता समता सुखदुःखयोः । मानानासक्तिरेकान्तशीलता च मुमुक्षुता ॥ १०७ ॥
  326. ज्ञानस्य वस्तुतन्त्रत्वे संशयाद्युदयः कथम् । अतो न वास्तवं ज्ञानमिति नो शङ्क्यतां बुधैः ॥ १९१ ॥
  327. ज्ञानस्याप्रतिबद्धत्वं सदानन्दश्च सिध्यति । दृश्यानुविद्धः शब्दानुविद्धश्चेति द्विधा मतः ॥ ८२९ ॥
  328. ज्ञानाज्ञानमयस्त्वात्मा कथं भवितुमर्हति । परस्परविरुद्धत्वात्तेजस्तिमिरवत्तयोः ॥ ५६९ ॥
  329. ज्ञानादेव तु कैवल्यमिति श्रुत्या निगद्यते । ज्ञानस्य मुक्तिहेतुत्वमन्यव्यावृत्तिपूर्वकम् ॥ १७० ॥
  330. ज्ञानेन कर्मणो योगः कथं सिध्यति वैरिणा । सहयोगो न घटते यथा तिमिरतेजसोः ॥ ८५५ ॥
  331. ज्ञानेन्द्रियाणि निजदैवतचोदितानिकर्मेन्द्रियाण्यपि तथा मनआदिकानि । स्वस्वप्रयोजनविधौ नियतानि सन्तियत्नेन किङ्करजना इव तं भजन्ते ॥ ४४९ ॥
  332. ज्ञानैकनिष्ठानिरतस्य भिक्षो - र्नैवावकाशोऽस्ति हि कर्मतन्त्रे । तदेव कर्मास्य तदेव सन्ध्यातदेव सर्वं न ततोऽन्यदस्ति ॥ ८५७ ॥
  333. तं विक्रीणाति देहार्थं प्रतिकूलं निहन्ति च । तस्मादात्मा तु तनयो न भवेच्च कदाचन ॥ ५२९ ॥
  334. तच्चापि पञ्चीकृतभूतजातंशब्दादिभिः स्वस्वगुणैश्च सार्धम् । वपूंषि सूक्ष्माणि च सर्वमेत - द्भवत्यपञ्चीकृतभूतमात्रम् ॥ ६८७ ॥
  335. ततः प्रामाणिकं पञ्चीकरणं मन्यतां बुधैः । प्रत्यक्षादिविरोधः स्यादन्यथा क्रियते यदि ॥ ४०३ ॥
  336. ततस्तत्सम्बभूवासौ यद्गिरामप्यगोचरम् । यच्छून्यवादिनां शून्यं ब्रह्म ब्रह्मविदां च यत् ॥ ९८० ॥
  337. ततो मुमुक्षुर्भवबन्धमुक्त्यैरजस्तमोभ्यां च तदीयकार्यैः । वियोज्य चित्तं परिशुद्धसत्त्वंप्रियं प्रयत्नेन सदैव कुर्यात् ॥ ३६१ ॥
  338. ततो व्योमादिभूतानां भागाः पञ्च भवन्ति ते । स्वस्वार्धभागेनान्येभ्यः प्राप्तं भागचतुष्टयम् ॥ ४०० ॥
  339. ततोऽज्ञानस्य विच्छित्तिः कर्मणा नैव सिध्यति । यस्य प्रध्वस्तजनको यत्संयोगोऽस्ति तत्क्षणे ॥ ५१५ ॥
  340. तत्कारणं यदज्ञानं सकार्यं सद्विलक्षणम् । अवस्त्वित्युच्यते सद्भिर्यस्य बाधा प्रदृश्यते ॥ २९९ ॥
  341. तत्कार्यं सकलं तेन समं भवति बाधितम् । तन्तुदाहे तु तत्कार्यपटदाहो यथा तथा ॥ ८०० ॥
  342. तत्तत्कालसमागतामयततेः शान्त्यै प्रवृत्तो यदिस्यात्तत्तत्परिहारकौषधरतस्तच्चिन्तने तत्परः । तद्भिक्षुः श्रवणादिधर्मरहितो भूत्वा मृतश्चेत्ततःकिं सिद्धं फलमाप्नुयादुभयथा भ्रष्टो भवेत्स्वार्थतः ॥ १४५ ॥
  343. तत्तद्वृत्तिनिरोधेन बाह्येन्द्रियविनिग्रहः । योगिनो दम इत्याहुर्मनसः शान्तिसाधनम् ॥ १२९ ॥
  344. तत्त्वमात्मस्थमज्ञात्वा मूढः शास्त्रेषु पश्यति । गोपः कक्षगतं छागं यथा कूपेषु दुर्मतिः ॥ २९१ ॥
  345. तत्पदं त्वम्पदं चापि स्वकीयार्थविरोधिनम् । अंशं सम्यक्परित्यज्य स्वाविरुद्धांशसंयुतम् ॥ ७४८ ॥
  346. तत्पदार्थस्त्वमर्थस्तु किञ्चिज्ज्ञो दुःखजीवनः । संसार्ययं तद्गतिको जीवः प्राकृतलक्षणः ॥ ७२२ ॥
  347. तत्प्रकारं प्रवक्ष्यामि निशामय समासतः । अधिष्ठानं परं ब्रह्म सच्चिदानन्दलक्षणम् ॥ ८७९ ॥
  348. तत्राध्यस्तमिदं भाति नामरूपात्मकं जगत् । सत्त्वं चित्त्वं तथानन्दरूपं यद्ब्रह्मणस्त्रयम् ॥ ८८० ॥
  349. तत्सर्वं खल्विदं ब्रह्मेत्यस्य वाक्यस्य पण्डितैः । वाच्यार्थ इति निर्णीतं विविक्तं लक्ष्य इत्यपि ॥ ४५५ ॥
  350. तथा तत्त्वमसीत्यत्र चैतन्यैकत्वलक्षणे । विवक्षिते तु वाक्यार्थेऽपरोक्षत्वादिलक्षणः ॥ ७३७ ॥
  351. तथा तत्त्वमसीत्यत्र नास्ति वाक्यार्थसङ्गतिः । पटाद्व्यावर्तते नील उत्पलेन विशेषितः ॥ ७१४ ॥
  352. तथा श्रवणजो बोधः पुंसो विहितकर्मणा । अतः सापेक्षितं ज्ञानमथवापि समुच्चयम् ॥ १७५ ॥
  353. तथापि किञ्चिद्वक्ष्यामि सादृश्यं शृणु तत्परः । अत्यन्तनिर्मलः सूक्ष्म आत्मायमतिभास्वरः ॥ ४८१ ॥
  354. तथैव दुःखं जन्तूनां ब्रह्मादिपदभागिनाम् । न काङ्क्षणीयं विदुषा तस्माद्वैषयिकं सुखम् ॥ ६५४ ॥
  355. तथैव परमं ब्रह्म महतां च महत्तमम् । परिच्छिन्नमिवाभाति भ्रान्त्या कल्पितवस्तुना ॥ ६९७ ॥
  356. तथैव प्रत्यगात्मापि रविवन्निष्क्रियात्मना । उदासीनतयैवास्ते देहादीनां प्रवृत्तिषु ॥ ४२७ ॥
  357. तथैवान्योन्यभेदस्य व्यावर्तकतया तयोः । विशेषणविशेष्यस्य संसर्गस्येतरस्य वा ॥ ७१९ ॥
  358. तथैवैतज्जगत्सर्वमनित्यं ब्रह्मकार्यतः । तत्कारणं परं ब्रह्म भवेन्नित्यं मृदादिवत् ॥ १८ ॥
  359. तदन्तःकरणं वृत्तिभेदेन स्याच्चतुर्विधम् । मनो बुद्धिरहङ्कारश्चित्तं चेति तदुच्यते ॥ ३४४ ॥
  360. तदप्यपञ्चीकृतभूतजातंरजस्तमःसत्त्वगुणैश्च सार्धम् । अव्यक्तमात्रं भवति स्वरूपतःसाभासमव्यक्तमिदं स्वयं च ॥ ६८८ ॥
  361. तदर्थं वा त्वमर्थं वा यदि लक्षयति स्वयम् । तदा जहल्लक्षणायाः प्रवृत्तिरुपपद्यते ॥ ७४१ ॥
  362. तदर्थं वा त्वमर्थं वा सम्यग्लक्षयतः स्वयम् । भागलक्षणया साध्यं किमस्तीति न शङ्क्यताम् ॥ ७४९ ॥
  363. तदर्थस्य परोक्षत्वादिविशिष्टचितेरपि । त्वमर्थस्यापरोक्षत्वादिविशिष्टचितेरपि ॥ ७१८ ॥
  364. तदर्थे च कथं तत्र सम्प्रवर्तेत लक्षणा । अत्र शोणो धावतीति वाक्यवन्न प्रवर्तते ॥ ७४३ ॥
  365. तदेकवृत्त्या तत्स्थैर्यं नैश्चल्यं न तु वर्ष्मणः । विद्यैश्वर्यतपोरूपकुलवर्णाश्रमादिभिः ॥ १२० ॥
  366. तद्वत्त्वयाप्यात्मन उक्तमेत - ज्जन्माप्ययव्याधिजरादिदुःखम् । मृषैव सर्वं भ्रमकल्पितं तेसम्यग्विचार्यात्मनि मुञ्च भीतिम् ॥ २६९ ॥
  367. तद्वदेव चिदाभासचैतन्यं वृत्तिसंस्थितम् । स्वप्रकाशं परं ब्रह्म प्रकाशयितुमक्षमम् ॥ ८०२ ॥
  368. तद्वद्विषयसांनिध्यादानन्दो यः प्रतीयते । बिम्बानन्दांशविस्फूर्तिरेवासौ न जडात्मनाम् ॥ ६७० ॥
  369. तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखात्मकम् । शान्तं च तदतीतं च परं ब्रह्म तदुच्यते ॥ ९९६ ॥
  370. तन्मतं दूषयत्यन्योऽसहमानः पृथग्जनः । देह आत्मा कथं नु स्यात्परतन्त्रो ह्यचेतनः ॥ ५३६ ॥
  371. तमःप्रधानप्रकृतिविशिष्टात्परमात्मनः । अभूत्सकाशादाकाशमाकाशाद्वायुरुच्यते ॥ ३३५ ॥
  372. तमेव सा धीकर्मेति श्रुतिर्वक्ति महेशितुः । निग्रहानुग्रहे शक्तिरावृतिक्षेपयोर्यतः ॥ ५०६ ॥
  373. तयोरुपाधिश्च विशिष्टता चतद्धर्मभाक्त्वं च विलक्षणत्वम् । भ्रान्त्या कृतं सर्वमिदं मृषैवस्वप्नार्थवज्जाग्रति नैव सत्यम् ॥ ७६३ ॥
  374. तयोरेव विरोधित्वं युक्तं भिन्नस्वभावयोः । तमःप्रकाशयोर्यद्वत्परस्परविरोधिता ॥ ५१६ ॥
  375. तस्माच्छ्रद्धा सुसम्पाद्या गुरुवेदान्तवाक्ययोः । मुमुक्षोः श्रद्दधानस्य फलं सिध्यति नान्यथा ॥ २१५ ॥
  376. तस्मात्क्रियान्तरं त्यक्त्वा ज्ञाननिष्ठापरो यतिः । सदात्मनिष्ठया तिष्ठेन्निश्चलस्तत्परायणः ॥ ८६२ ॥
  377. तस्मात्तत्त्वमसीत्यत्र लक्षणा भागलक्षणा । वाक्यार्थसत्त्वाखण्डैकरसतासिद्धये मता ॥ ७५२ ॥
  378. तस्मात्तितिक्षया सोढ्वा तत्तद्दुःखमुपागतम् । कुर्याच्छक्त्यनुरूपेण श्रवणादि शनैः शनैः ॥ १४९ ॥
  379. तस्मात्त्वं चाप्यप्रमत्तः समाधी - न्कृत्वा ग्रन्थिं साधु निर्दह्य युक्तः । नित्यं ब्रह्मानन्दपीयूषसिन्धौमज्जन्क्रीडन्मोदमानो रमस्व ॥ ९०८ ॥
  380. तस्मात्त्वमभयं नित्यं केवलानन्दलक्षणम् । निष्कलं निष्क्रियं शान्तं ब्रह्मैवासि सदाद्वयम् ॥ ७८४ ॥
  381. तस्मात्त्वयीदं भ्रमतः प्रतीतंमृषैव नो सत्यमवेहि साक्षात् । ब्रह्म त्वमेवासि सुखस्वरुपंत्वत्तो न भिन्नं विचिनुष्व बुद्धौ ॥ २८९ ॥
  382. तस्मादज्ञानविच्छित्त्यै ज्ञानं सम्पादयेत्सुधीः । आत्मानात्मविवेकेन ज्ञानं सिध्यति नान्यथा ॥ ५१८ ॥
  383. तस्मादनर्थस्य निदानमर्थःपुमर्थसिद्धिर्न भवत्यनेन । ततो वनान्ते निवसन्ति सन्तःसंन्यस्य सर्वं प्रतिकूलमर्थम् ॥ ८३ ॥
  384. तस्मादनित्ये स्वर्गादौ साधनत्वेन चोदितम् । नित्यं नैमित्तिकं चापि सर्वं कर्म ससाधनम् ॥ १७२ ॥
  385. तस्मादन्नविकारित्वेनायमन्नमयो मतः । आच्छादकत्वादेतस्याप्यसेः कोशवदात्मनः ॥ ४४५ ॥
  386. तस्मादात्मा केवलानन्दरूपोयः सर्वस्माद्वस्तुनः प्रेष्ठ उक्तः । यो वा अस्मान्मन्यतेऽन्यं प्रियं यंसोऽयं तस्माच्छोकमेवानुभुङ्क्ते ॥ ६३१ ॥
  387. तस्मादावृतिविक्षेपौ किञ्चित्कर्तुं न शक्नुतः । स्वयमेव स्वतन्त्रोऽसौ तत्प्रवृत्तिनिरोधयोः ॥ ५०५ ॥
  388. तस्मादेव तु बुद्धेः कर्तृत्वं तदितरस्य करणत्वम् । सिध्यत्यात्मन उभयाद्विद्यात्संसारकारणं मोहात् ॥ ३४९ ॥
  389. तस्माद्धि कार्यं न कदापि भिन्नंस्वकारणादस्ति यतस्ततोऽङ्ग । यद्भौतिकं सर्वमिदं तथैवतद्भूतमात्रं न ततोऽपि भिन्नम् ॥ ६८६ ॥
  390. तस्माद्ब्रह्मात्मनोर्भेदः कल्पितो न तु वास्तवः । अत एव मुहुः श्रुत्याप्येकत्वं प्रतिपाद्यते ॥ ६९८ ॥
  391. तस्मान्न कर्मसाध्यत्वं ब्रह्मणोऽस्ति कुतश्चन । कर्मसाध्यं त्वनित्यं हि ब्रह्म नित्यं सनातनम् ॥ १६३ ॥
  392. तस्मान्न मानसो धर्मो निर्गुणत्वान्न चात्मनः । किं तु पुण्यस्य सांनिध्यादिष्टस्यापि च वस्तुनः ॥ ६४६ ॥
  393. तस्मान्मुमुक्षोः कर्तव्या ज्ञाननिष्ठा प्रयत्नतः । निःशेषवासनाक्षत्यै विपरीतनिवृत्तये ॥ ८५१ ॥
  394. तस्मान्मुमुक्षोरधिका तितिक्षासम्पादनीयेप्सितकार्यसिद्ध्यै । तीव्रा मुमुक्षा च महत्युपेक्षाचोभे तितिक्षासहकारिकारणम् ॥ १४४ ॥
  395. तस्य कार्यतया जीववृत्तिर्भवति बाधिता । उपप्रभा यथा सूर्यं प्रकाशयितुमक्षमा ॥ ८०१ ॥
  396. तान्येव सूक्ष्मभूतानि व्योमादीनि परस्परम् । पञ्चीकृतानि स्थूलानि भवन्ति शृणु तत्क्रमम् ॥ ३९७ ॥
  397. तापत्रयं तीव्रमवेक्ष्य वस्तुदृष्ट्वा कलत्रं तनयान्विहातुम् । मध्ये द्वयोर्लोडनमात्मनो य - त्सैषा मता माध्यमिकी मुमुक्षा ॥ २३० ॥
  398. तापैस्त्रिभिर्नित्यमनेकरूपैः सन्तप्यमानः क्षुभितान्तरात्मा । परिग्रहं सर्वमनर्थबुद्ध्या जहाति सा तीव्रतरा मुमुक्षा ॥ २२९ ॥
  399. तावदेव नरः स्वस्थः सारग्रहणतत्परः । विवेकी प्रयतेताशु भवबन्धविमुक्तये ॥ २४३ ॥
  400. तितिक्षया तपो दानं यज्ञस्तीर्थं व्रतं श्रुतम् । भूतिः स्वर्गोऽपवर्गश्च प्राप्यते तत्तदर्थिभिः ॥ १४० ॥
  401. तितिक्षोरेव विघ्नेभ्यस्त्वनिवर्तितचेतसः । सिध्यन्ति सिद्धयः सर्वा अणिमाद्याः समृद्धयः ॥ १४३ ॥
  402. तिष्ठत्येव स्वरूपेण न तु शून्यायते जगत् । क्वचिदङ्कुररूपेण क्वचिद्बीजात्मना वटः । कार्यकारणरूपेण यथा तिष्ठत्यदस्तथा ॥ ५८७ ॥
  403. तीव्रमध्यममन्दातिमन्दभेदाश्चतुर्विधाः । मुमुक्षा तत्प्रकारोऽपि कीर्त्यते श्रूयतां बुधैः ॥ २२८ ॥
  404. तुर्यावस्थां सप्तभूमिं क्रमात्प्राप्नोति योगिराट् । विदेहमुक्तिरेवात्र तुर्यातीतदशोच्यते ॥ ९६४ ॥
  405. तेजः शब्दस्पर्शरूपैर्गुणवत्कारणं क्रमात् । आपश्चतुर्गुणः शब्दस्पर्शरूपरसैः क्रमात् ॥ ४१० ॥
  406. तेजोंशकतया पाणी वह्न्याद्यर्चनतत्परौ । जलांशकतयोपस्थो रेतोमूत्रविसर्गकृत् ॥ ४१५ ॥
  407. तेन बन्धोऽस्य जीवस्य संसारोऽपि च तत्कृतः । सम्प्राप्तः सर्वदा यत्र दुःखं भूयः स ईक्षते ॥ ५०८ ॥
  408. तेन स्वदौष्ट्यं परिमुच्य चित्तंशनैः शनैः शान्तिमुपाददाति । चित्तस्य बाह्यार्थविमोक्षमेवमोक्षं विदुर्मोक्षणलक्षणज्ञाः ॥ १३३ ॥
  409. तेनैव सर्वजन्तूनां कामना बलवत्तरा । जीर्यत्यपि च देहेऽस्मिन्कामना नैव जीर्यते ॥ ६० ॥
  410. तेनोपलभ्यते शब्दः कारणस्यातिरेकतः । तथा नभस्वतो धर्मोऽप्यग्न्यादावुपलभ्यते ॥ ४०६ ॥
  411. तैलधारावदच्छिन्नवृत्त्या तद्ध्यानमिष्यते । तावत्कालं प्रयत्नेन कर्तव्यं श्रवणं सदा ॥ ८१५ ॥
  412. त्वं प्रत्यस्ताशेषविशेषं व्योमेवान्तर्बहिरपि पूर्णम् । ब्रह्मानन्दं परमद्वैतं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८९ ॥
  413. त्वङ्मारुतांशकतया स्पर्शं गृह्णाति तद्गुणम् । तेजोंशकतया चक्षू रूपं गृह्णाति तद्गुणम् ॥ ४१२ ॥
  414. त्वत्कटाक्षवरचान्द्रचन्द्रिकापातधूतभवतापजश्रमः । प्राप्तवानहमखण्डवैभवानन्दमात्मपदमक्षयं क्षणात् ॥ ९३२ ॥
  415. त्वयापि प्रत्यभिज्ञातं सुखमात्रत्वमात्मनः । सुषुप्तादुत्थितवता सुखमस्वाप्समित्यनु ॥ ६६२ ॥
  416. दमं विना साधु मनःप्रसाद - हेतुं न विद्मः सुकरं मुमुक्षोः । दमेन चित्तं निजदोषजातंविसृज्य शान्तिं समुपैति शीघ्रम् ॥ १३४ ॥
  417. दर्शयित्वा सुषुप्तौ तद्ब्रह्माभिन्नत्वमात्मनः । उपपाद्य सदैकत्वं प्रदर्शयितुमिच्छया ॥ ७२९ ॥
  418. दशाचतुष्टयाभ्यासादसंसर्गफला तु या । रूढसत्त्वचमत्कारा प्रोक्तासंसक्तिनामिका ॥ ९४५ ॥
  419. दहत्यलाभे निःस्वत्वं लाभे लोभो दहत्यमुम् । तस्मात्सन्तापकं वित्तं कस्य सौख्यं प्रयच्छति ॥ ७४ ॥
  420. दिवान्धदृष्टेस्तु दिवान्धकारःप्रत्यक्षसिद्धोऽपि स किं यथार्थः । तद्वद्भ्रमेणावगतः पदार्थोभ्रान्तस्य सत्यः सुमतेर्मृषैव ॥ २८६ ॥
  421. दीपाद्दीपो यथा तद्वत्पितुः पुत्रः प्रजायते । पितुर्गुणानां तनये बीजाङ्कुरवदीक्षणात् ॥ ५२५ ॥
  422. दुःखं च भोगकालेऽपि तेषामन्ते महत्तरम् । सुखं विषयसम्पृक्तं विषसम्पृक्तभक्तवत् ॥ ६५१ ॥
  423. दुःखप्रत्ययशून्यत्वादानन्दमयता मता । अज्ञाने सकलं सुप्तौ बुद्ध्यादि प्रविलीयते ॥ ५६२ ॥
  424. दुःखाभावः सुखमिति यदुक्तं पूर्ववादिना । अनाघ्रातोपनिषदा तदसारं मृषा वचः ॥ ६६३ ॥
  425. दुःखाभावस्तु लोष्टादौ विद्यते नानुभूयते । सुखलेशोऽपि सर्वेषां प्रत्यक्षं तदिदं खलु ॥ ६६४ ॥
  426. दुःखिनोऽपि सुषुप्तौ त्वानन्दमयता ततः । सुप्तौ किञ्चिन्न जानामीत्यनुभूतिश्च दृश्यते ॥ ५६३ ॥
  427. दुरदृष्टादिकं नात्र प्रतिबन्धः प्रकल्प्यताम् । प्रियस्य वस्तुनो लाभे दुरदृष्टं न सिध्यति ॥ ६४५ ॥
  428. दुष्पारे भवसागरे जनिमृतव्याध्यादिदुःखोत्कटेघोरे पुत्रकलत्रमित्रबहुलग्राहाकरे भीकरे । कर्मोत्तुङ्गतरङ्गभङ्गनिकरैराकृष्यमाणो मुहुःयातायातगतिभ्रमेण शरणं किञ्चिन्न पश्याम्यहम् ॥ २६३ ॥
  429. दूरादवेक्ष्याग्निशिखां पतङ्गोरम्यत्वबुद्ध्या विनिपत्य नश्यति । यथा तथा नष्टदृगेष सूक्ष्मंकथं निरीक्षेत विमुक्तिमार्गम् ॥ ५१ ॥
  430. दृगाद्यविषये व्योम्नि नीलतादि यथाबुधाः । अध्यस्यन्ति तथैवास्मिन्नात्मन्यपि मतिभ्रमात् ॥ ४७८ ॥
  431. दृश्यधीवृत्तिरेतस्य केवलीभावभावना । परं बोधैकतावाप्तिः सुप्तिसुप्तिरितीर्यते ॥ ९५७ ॥
  432. दृश्यन्ते येन सन्दृष्टा दृश्याः स्युरहमादयः । कामादिसर्ववृत्तीनां द्रष्टारमविकारिणम् ॥ ८३२ ॥
  433. दृश्यस्यापि च साक्षित्वात्समुल्लेखनमात्मनि । निवर्तकमनोवस्था निर्विकल्प इतीर्यते ॥ ८७३ ॥
  434. देवर्षिपितृमर्त्यर्णबन्धमुक्तास्तु कोटिशः । भवबन्धविमुक्तस्तु यः कश्चिद्ब्रह्मवित्तमः ॥ २४४ ॥
  435. देशकालादिवैशिष्ट्यं विरुद्धांशं निरस्य च । अविरुद्धं देवदत्तदेहमात्रं स्वलक्षणम् ॥ ७५५ ॥
  436. देहत्रयातिरिक्तोऽहं शुद्धचैतन्यमस्म्यहम् । ब्रह्माहमिति यस्यान्तः स जीवन्मुक्त उच्यते ॥ ९७६ ॥
  437. देहात्मबुद्धेर्विच्छित्त्यै ज्ञानं कर्म विवृद्धये । अज्ञानमूलकं कर्म ज्ञानं तूभयनाशकं ॥ ८५४ ॥
  438. देहादावहमित्येव भावो दृढतरो धियः । दृश्यतेऽहङ्कृतेस्तस्मादन्तर्भावोऽत्र युज्यते ॥ ३४८ ॥
  439. देहादिः क्षीयते लोको यथैवं कर्मणा चितः । तथैवामुष्मिको लोकः सञ्चितः पुण्यकर्मणा ॥ १६४ ॥
  440. देहोऽयं पितृभुक्तान्नविकाराच्छुक्लशोणितात् । जातः प्रवर्धतेऽन्नेन तदभावे विनश्यति ॥ ४४४ ॥
  441. दैवे च वेदे च गुरौ च मन्त्रेतीर्थे महात्मन्यपि भेषजे च । श्रद्धा भवत्यस्य यथा यथान्त - स्तथा तथा सिद्धिरुदेति पुंसाम् ॥ २१३ ॥
  442. द्रष्टा श्रोता वक्ता कर्ता भोक्ता भवत्यहङ्कारः । स्वयमेतद्विकृतीनां साक्षी निर्लेप एवात्मा ॥ ४२४ ॥
  443. द्वयोरुपाध्योरेकत्वे तयोरप्यभिमानिनोः । सूत्रात्मनस्तैजसस्याप्यभेदः पूर्ववन्मतः ॥ ३९५ ॥
  444. द्वैतवर्जितचिन्मात्रे पदे परमपावने । अक्षुब्धचित्तविश्रान्तः स जीवन्मुक्त उच्यते ॥ ९७३ ॥
  445. धनं भयनिबन्धनं सततदुःखसंवर्धनंप्रचण्डतरकर्दनं स्फुटितबन्धुसंवर्धनम् । विशिष्टगुणबाधनं कृपणधीसमाराधनंन मुक्तिगतिसाधनं भवति नापि हृच्छोधनम् ॥ ७० ॥
  446. धनकान्ताज्वरादीनां प्राप्तकाले सुखादिभिः । विकारहीनतैव स्यात्सुखदुःखसमानता ॥ १२४ ॥
  447. धनेन मदवृद्धिः स्यान्मदेन स्मृतिनाशनम् । स्मृतिनाशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ७६ ॥
  448. धन्यः कृतार्थस्त्वमहो विवेकःशिवप्रसादस्तव विद्यते महान् । विसृज्य तु प्राकृतलोकमार्गंब्रह्मावगन्तुं यतसे यतस्त्वम् ॥ २७८ ॥
  449. ध्यानं समाधिरित्येव निगदन्ति मनीषिणः । सर्वं ब्रह्मेति विज्ञानादिन्द्रियग्रामसंयमः ॥ ९११ ॥
  450. ध्यानपूजादिकं लोके द्रष्टर्येव करोति यः । पारमार्थिकधीहीनः स दम्भाचार उच्यते ॥ ११६ ॥
  451. ध्यानशब्देन विख्याता परमानन्ददायिनी । निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः ॥ ९२० ॥
  452. न कर्म यत्किञ्चिदपेक्षते हि रूपोपलब्धौ पुरुषस्य चक्षुः । ज्ञानं तथैव श्रवणादिजन्यं वस्तुप्रकाशे निरपेक्षमेव ॥ १९५ ॥
  453. न कर्मणा न प्रजया धनेनेति स्वयं श्रुतिः । कर्मणो मोक्षहेतुत्वं साक्षादेव निषेधति ॥ १६८ ॥
  454. न कस्यापि स्वसद्भावे प्रमाणमभिकाङ्क्ष्यते । प्रमाणानां च प्रामाण्यं यन्मूलं किं तु बोधयेत् ॥ ४७५ ॥
  455. न केवलाज्ञानमयो घटकुड्यादिवज्जडः । इति निश्चयमेतेषां दूषयत्यपरो जडः ॥ ५६८ ॥
  456. न कोऽपि सम्यक्त्वधिया विनैवभोग्यं नरः कामयितुं समर्थः । यतस्ततः कामजयेच्छुरेतांसम्यक्त्वबुद्धिं विषये निहन्यात् ॥ ६५ ॥
  457. न च संन्यसनादेव सिद्धिं समधिगच्छति । इत्यनुष्ठेयसन्त्यागात्सिद्ध्यभावमुवाच च ॥ १४८ ॥
  458. न चास्य कश्चिज्जनितेत्यागमेन निषिध्यते । कारणं ब्रह्म तत्तस्माद्ब्रह्म नोत्पाद्यमिष्यते ॥ १५६ ॥
  459. न ज्ञानकर्मणोर्यस्मात्सहयोगस्तु युज्यते । तस्मात्त्याज्यं प्रयत्नेन कर्म ज्ञानेच्छुना ध्रुवम् ॥ २०३ ॥
  460. न तथा विद्यते व्याप्तिर्वह्न्यादेः खनभस्वतोः । सूक्ष्मत्वादंशकव्याप्तेस्तद्धर्मो नोपलभ्यते ॥ ४०७ ॥
  461. न तु कृत्वैव संन्यासं तूष्णीमेव मृतस्य हि । पुण्यलोकगतिं ब्रूते भगवान्न्यासमात्रतः ॥ १४७ ॥
  462. न देशो न कालो न दिग्वापि सत्स्या - न्न वस्त्वन्तरं स्थूलसूक्ष्मादिरूपम् । यदेषामधिष्ठानभूतं विशुद्धंसदेकं परं सत्तदेवाहमस्मि ॥ ८९० ॥
  463. न देहो न चाक्षाणि न प्राणावायु - र्मनो नापि बुद्धिर्न चित्तं ह्यहन्धीः । यदेषामधिष्ठानभूतं विशुद्धंसदेकं परं सत्तदेवाहमस्मि ॥ ८८९ ॥
  464. न प्रमादोऽत्र कर्तव्यो विदुषा मोक्षमिच्छता । प्रमादे जृम्भते माया सूर्यापाये तमो यथा ॥ ९०२ ॥
  465. न मेऽस्ति देहेन्द्रियबुद्धियोगोन पुण्यलेशोऽपि न पापलेशः । क्षुधापिपासादिषडूर्मिदूरःसदा विमुक्तोऽस्मि चिदेव केवलः ॥ ८४१ ॥
  466. न वेषभाषाभिरमुष्य मुक्तिर्याकेवलाखण्डचिदात्मना स्थितिः । तत्सिद्धये स्वात्मनि सर्वदा स्थितोजह्यादहन्तां ममतामुपाधौ ॥ ८४५ ॥
  467. न शङ्कनीयमित्यार्यैर्ज्ञातार्थे न हि लक्षणा । तत्पदं त्वम्पदं वापि श्रूयते च प्रतीयते ॥ ७४२ ॥
  468. न शब्दो न रूपं न च स्पर्शको वातथा नो रसो नापि गन्धो न चान्यः । यदेषामधिष्ठानभूतं विशुद्धंसदेकं परं सत्तदेवाहमस्मि ॥ ८८७ ॥
  469. न सद्द्रव्यजातं गुणा न क्रिया वान जातिर्विशेषो न चान्यः कदापि । यदेषामधिष्ठानभूतं विशुद्धंसदेकं परं सत्तदेवाहमस्मि ॥ ८८८ ॥
  470. न सा तत्त्वमसीत्यत्र वाक्य एषा प्रवर्तते । गङ्गाया अपि घोषस्याधाराधेयत्वलक्षणम् ॥ ७३५ ॥
  471. न साक्षिणं साक्ष्यधर्मा न स्पृशन्ति विलक्षणम् । अविकारमुदासीनं गृहधर्माः प्रदीपवत् ॥ ९३४ ॥
  472. न सावयव एकस्य नात्मा विषय इष्यते । अस्यास्मत्प्रत्ययार्थत्वादपरोक्षाच्च सर्वशः ॥ ४७३ ॥
  473. न स्वप्नजागरणयोरुभयोर्विशेषःसन्दृश्यते क्वचिदपि भ्रमजैर्विकल्पैः । यद्दृष्टदर्शनमुखैरत एव मिथ्यास्वप्नो यथा ननु तथैव हि जागरोऽपि ॥ ७६५ ॥
  474. न हि त्वं देहोऽसावसुरपि च वाप्यक्षनिकरोमनो वा बुद्धिर्वा क्वचिदपि तथाहङ्कृतिरपि । न चैषां सङ्घातस्त्वमु भवति विद्वन् शृणु परंयदेतेषां साक्षी स्फुरणममलं तत्त्वमसि हि ॥ ७७३ ॥
  475. न हि दुःखप्रदं वस्तु सुखं दातुं सर्महति । किं विषं पिबतो जन्तोरमृतत्वं प्रयच्छति ॥ ६३८ ॥
  476. न हि प्रमाणान्तरबाधितस्ययाथार्थ्यमङ्गीक्रियते महद्भिः । पुत्रादिशून्यान्तमनात्मतत्त्व - मित्येव विस्पष्टमतः सुजातम् ॥ ५८० ॥
  477. न ह्यत्र विषयः कश्चिन्नापि बुद्ध्यादि किञ्चन । आत्मैव केवलानन्दमात्रस्तिष्ठति निर्द्वयः ॥ ६६० ॥
  478. न ह्यर्कः कुरुते कर्म न कारयति जन्तवः । स्वस्वभावानुरोधेन वर्तन्ते स्वस्वकर्मसु ॥ ४२६ ॥
  479. नानात्वेन प्रतीतानामज्ञानानामभेदतः । एकत्वेन समष्टिः स्याद्भूरुहाणां वनं यथा ॥ ३०८ ॥
  480. नानायोनिसहस्रेषु जायमानो मुहुर्मुहुः । म्रियमाणो भ्रमत्येष जीवः संसारमण्डले ॥ ३५४ ॥
  481. नानुभूतः कदाप्यात्माननुभूतस्य वस्तुनः । सादृश्यं सिध्यति कथमनात्मनि विलक्षणे ॥ ४६९ ॥
  482. नान्तःप्रज्ञो न बहिःप्रज्ञको वानैव प्रज्ञो नापि चाप्रज्ञ एषः । नाहं श्रोता नापि मन्ता न बोद्धासाक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८४० ॥
  483. नाप्येष धर्मो मनसोऽसत्यर्थे तददर्शनात् । असति व्यञ्जके व्यङ्ग्यं नोदेतीति न मन्यताम् ॥ ६४३ ॥
  484. नामरूपे पृथक्कृत्वा ब्रह्मण्येव विलापयन् । अधिष्ठानं परं ब्रह्म सच्चिदानन्दमद्वयम् । यत्तदेवाहमित्येव निश्चितात्मा भवेद्ध्रुवम् ॥ ८८५ ॥
  485. नाशकत्वं तदुभयोः को नु कल्पयितुं क्षमः । सर्वं कर्माविरोध्येव सदाज्ञानस्य सर्वदा ॥ ५१४ ॥
  486. नाशेषलोकैरनुभूयमानःप्रत्यक्षतोऽयं सकलप्रपञ्चः । कथं मृषा स्यादिति शङ्कनीयंविचारशून्येन विमुह्यता त्वया ॥ २८५ ॥
  487. नासतः सत उत्पत्तिः श्रूयते न च दृश्यते । उदेति नरशृङ्गात्किं खपुष्पात्किं भविष्यति ॥ ५९० ॥
  488. नास्म्यागन्ता नापि गन्ता न हन्तानाहं कर्ता न प्रयोक्ता न वक्ता । नाहं भोक्ता नो सुखी नैव दुःखीसाक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३८ ॥
  489. नाहं देहो नाप्यसुर्नाक्षवर्गोनाहङ्कारो नो मनो नापि बुद्धिः । अन्तस्तेषां चापि तद्विक्रियाणांसाक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३५ ॥
  490. नाहं योगी नो वियोगी न रागीनाहं क्रोधी नैव कामी न लोभी । नाहं बद्धो नापि युक्तो न मुक्तःसाक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३९ ॥
  491. नाहं स्थूलो नापि सूक्ष्मो न दीर्घोनाहं बालो नो युवा नापि वृद्धः । नाहं काणो नापि मूको न षण्डःसाक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३७ ॥
  492. नित्यानन्दस्वरूपोऽहमात्माहं त्वदनुग्रहात् । पूर्णोऽहमनवद्योऽहं केवलोऽहं च सद्गुरो ॥ ९३० ॥
  493. नित्यानन्दाखण्डैकरसं निष्कलमक्रियमस्तविकारम् । प्रत्यगभिन्नं परमव्यक्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८८ ॥
  494. नित्यानित्यपदार्थबोधरहितो यश्चोभयत्र स्रगा - द्यर्थानामनुभूतिलग्नहृदयो निर्विण्णबुद्धिर्जनः । तस्यैवास्य जडस्य कर्म विहितं श्रुत्या विरज्याभितोमोक्षेच्छोर्न विधीयते तु परमानन्दार्थिनो धीमतः ॥ १९८ ॥
  495. नित्यानित्यपदार्थविवेकात्पुरुषस्य जायते सद्यः । स्रक्चन्दनवनितादौ सर्वत्रानित्यवस्तुनि विरक्तिः ॥ २३ ॥
  496. नित्यानित्यविवेकश्च देहक्षणिकतामतिः । मृत्योर्भीतिश्च तापश्च मुमुक्षावृद्धिकारणम् ॥ २४८ ॥
  497. नित्याहितेन वित्तेनभयचिन्तानपायिना । चित्तस्वास्थ्यं कुतो जन्तो - र्गृहस्थेनाहिना यथा ॥ ८१ ॥
  498. निद्रा यथा पुरुषमप्रमत्तंसमावृणोतीयमपि प्रतीचम् । तथावृणोत्यावृतिशक्तिरन्त - र्विक्षेपशक्तिं परिजृम्भयन्ती ॥ ४९२ ॥
  499. निद्रागाढतमोवृतः किल जनः स्वप्ने भुजङ्गादिनाग्रस्तं स्वं समवेक्ष्य यत्प्रलपति त्रासाद्धतोऽस्मीत्यलम् । आप्तेन प्रतिबोधितः करतलेनाताड्य पृष्टः स्वयंकिञ्चिन्नेति वदत्यमुष्य वचनं स्यात्तत्किमर्थं वद ॥ २६७ ॥
  500. निद्रासूतशरीरधर्मसुखदुःखादिप्रपञ्चोऽपि वाजीवेशादिभिदापि वा न च ऋतं कर्तुं क्वचिच्छक्यते । मायाकल्पितदेशकालजगदीशादिभ्रमस्तादृशःको भेदोऽस्त्यनयोर्द्वयोस्तु कतमः सत्योऽन्यतः को भवेत् ॥ ७६४ ॥
  501. निमित्तमप्युपादानं स्वयमेव भवन्प्रभुः । चराचरात्मकं विश्वं सृजत्यवति लुम्पति ॥ ३३२ ॥
  502. निमेषोन्मेषयोर्वापि तथैव ज्ञानकर्मणोः । प्रतीचीं पश्यतः पुंसां कुतः प्राचीविलोकनम् । प्रत्यक्प्रवणचित्तस्य कुतः कर्मणि योग्यता ॥ ८५६ ॥
  503. नियमो हि परानन्दो नियमात्क्रियते बुधैः । सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् ॥ ९१३ ॥
  504. निरुपाधिभ्रमेष्वस्मिन्नैवापेक्षा प्रदृश्यते । सोपाधिष्वेव तद्दृष्टं रज्जुसर्पभ्रमादिषु ॥ ४८० ॥
  505. निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते । निषेधनं प्रपञ्चस्य रेचकाख्यः समीरणः ॥ ९१५ ॥
  506. निर्गुणस्य गुणाधानमपि नैवोपपद्यते । केवलो निर्गुणश्चेति नैर्गुण्यं श्रूयते यतः ॥ १६० ॥
  507. निर्णीतमतजातानि खण्डितान्येव पण्डितैः । श्रुतिभिश्चाप्यनुभवैर्बाधकैः प्रतिवादिनाम् ॥ ५७८ ॥
  508. निर्ममत्वं स्मृतं येन कैवल्यं लभते बुधः । गुरुवेदान्तवचनैर्निश्चितार्थे दृढस्थितिः ॥ ११९ ॥
  509. निर्विकल्पं परं ब्रह्म यत्तस्मिन्नेव निष्ठिताः । एते धन्या एव मुक्ता जीवन्तोऽपि बहिर्दृशाम् ॥ ८७७ ॥
  510. निर्विकल्पकसमाधिनिष्ठयातिष्ठतो भवति नित्यता ध्रुवम् । उद्भवाद्यपगतिर्निरर्गलानित्यनिश्चलनिरस्तनिर्वृतिः ॥ ८७५ ॥
  511. निर्विकल्पसमाधिर्यो वृत्तिर्नैश्चल्यलक्षणा । तमेव योग इत्याहुर्योगशास्त्रार्थकोविदाः ॥ ९०९ ॥
  512. निर्विकारं निराकारं निरञ्जनमनामयम् । आद्यन्तरहितं पूर्णं ब्रह्मैवाहं न संशयः ॥ ८९३ ॥
  513. निर्विशेषं निराभासं नित्यमुक्तमविक्रियम् । प्रज्ञानैकरसं सत्यं ब्रह्मैवास्मीति भावयेत् ॥ ८९५ ॥
  514. निर्विशेषं निराभासमतादृशमनीदृशम् । अनिर्देश्यमनाद्यन्तमनन्तं शान्तमच्युतम् । अप्रतर्क्यमविज्ञेयं निर्गुणं ब्रह्म शिष्यते ॥ ७६१ ॥
  515. निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् । इत्येव वस्तुनस्तत्त्वं श्रुतियुक्तिव्यवस्थितम् ॥ १६२ ॥
  516. निष्कलङ्कं निरातङ्कं त्रिविधच्छेदवर्जितम् । आनन्दमक्षरं मुक्तं ब्रह्मैवास्मीति भावयेत् ॥ ८९४ ॥
  517. निष्टप्तमग्निना पात्रमुद्वास्य त्वरया यथा । जहाति गेहं तद्वच्च तीव्रमोक्षेच्छया द्विजः ॥ २३५ ॥
  518. नृजन्म जन्तोरतिदुर्लभं विदु - स्ततोऽपि पुंस्त्वं च ततो विवेकः । लब्ध्वा तदेतत्त्रितयं महात्मायतेत मुक्त्यै सहसा विरक्तः ॥ २३८ ॥
  519. नेति नेतीत्यरूपत्वादशरीरो भवत्ययम् । विश्वश्च तैजसश्चैव प्राज्ञश्चेति च ते त्रयम् ॥ ९९० ॥
  520. नेष्यते तत्प्रकारं ते वक्ष्यामि शृणु सादरम् । अहेर्गुणविवर्तस्य गुणमात्रस्य वस्तुतः ॥ ६७९ ॥
  521. नैकधीविषयत्वेन लिङ्गं व्यष्टिर्भवत्यथ । यदेतद्व्यष्ट्युपहितं चिदाभाससमन्वितम् ॥ ३९० ॥
  522. नैतदन्यतरं ब्रह्म कदा भवितुमर्हति । स्वतःसिद्धं सर्वदाप्तं शुद्धं निर्मलमक्रियम् ॥ १५५ ॥
  523. नैतस्मात्कर्मणः कार्यमन्यदस्ति विलक्षणम् । अज्ञानकार्यं तत्कर्म यतोऽज्ञानेन वर्धते ॥ ५१२ ॥
  524. नैव प्रत्यग्जायते वर्धते नोकिञ्चिन्नापक्षीयते नैव नाशम् । आत्मा नित्यः शाश्वतोऽयं पुराणोनासौ हन्यो हन्यमाने शरीरे ॥ ४५९ ॥
  525. नैवान्यसाधनापेक्षा शुश्रूषोस्तु गुरुं विना । उपर्युपर्यहङ्कारो वर्धते कर्मणा भृशम् ॥ १८१ ॥
  526. नैवास्ति काचन भिदा न गुणप्रतीति - र्नो वाक्प्रवृत्तिरपि वा न मनःप्रवृत्तिः । यत्केवलं परमशान्तमनन्तमाद्य - मानन्दमात्रमवभाति सदद्वितीयम् ॥ ७७१ ॥
  527. नोदेति नास्तमायाति सुखदुःखे मनः प्रभा । यथाप्राप्तस्थितिर्यस्य स जीवन्मुक्त उच्यते ॥ ९६८ ॥
  528. पञ्चानामेव भूतानां रजोंशेभ्योऽभवन् क्रमात् । वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाण्यनु ॥ ३७५ ॥
  529. पञ्चीकृतेभ्यः खादिभ्यो भूतेभ्यस्त्वीक्षयेशितुः । समुत्पन्नमिदं स्थूलं ब्रह्माण्डं सचराचरम् ॥ ४३१ ॥
  530. पदान्तरेण सिद्धायां पदार्थप्रमितौ स्वतः । तदर्थप्रत्ययापेक्षा पुनर्लक्षणया कुतः ॥ ७५१ ॥
  531. परत्र पूर्वदृष्टस्यावभासः स्मृतिलक्षणः । अध्यासः स कथं स्वामिन् भवेदात्मन्यगोचरे ॥ ५६८ ॥
  532. परद्रव्यपरद्रोहपरनिन्दापरस्त्रियः । नालम्बते मनो यस्य तस्य चित्तं प्रसीदति ॥ ३६५ ॥
  533. परप्रयुक्तेन चिरप्रयत्नेनावबोधनम् । पदार्थाभावना नाम षष्ठी भवति भूमिका ॥ ९४७ ॥
  534. परब्रह्मवदाभाति निर्विकारैकरूपिणी । सर्वावस्थासु धारैका तुर्याख्या परिकीर्तिता ॥ ९५८ ॥
  535. परस्परविरुद्धत्वात्तयोर्भिन्नस्वभावयोः । कर्तृत्वभावनापूर्वं कर्म ज्ञानं विलक्षणम् ॥ ८५३ ॥
  536. परित्यज्य विरुद्धांशं शुद्धचैतन्यलक्षणम् । वस्तु केवलसन्मात्रं निर्विकल्पं निरञ्जनम् ॥ ७५९ ॥
  537. परिपूर्णचिदाकाशे मयि बोधात्मतां विना । न किञ्चिदन्यदस्तीति जाग्रत्सुप्तिः समीर्यते ॥ ९५१ ॥
  538. परिश्रान्ततया गाढनिद्रालुरिव लक्ष्यते । कुर्वन्नभ्यासमेतस्यां भूम्यां सम्यग्विवासनः ॥ ९६३ ॥
  539. परे ब्रह्मणि तात्पर्यनिश्चयं श्रवणं विदुः । श्रुतस्यैवाद्वितीयस्य वस्तुनः प्रत्यगात्मनः ॥ ८१२ ॥
  540. परोक्षत्वापरोक्षत्वसर्वज्ञत्वादिलक्षणम् । बुद्ध्यादिस्थूलपर्यन्तमाविद्यकमनात्मकम् ॥ ७५८ ॥
  541. परोक्षत्वापरोक्षत्वादिविशिष्टचितोर्द्वयोः । एकत्वरूपवाक्यार्थविरुद्धांशमुपस्थितम् ॥ ७५७ ॥
  542. पश्यतस्त्वहमेवेदं सर्वमित्यात्मनाखिलम् । भयं स्याद्विदुषः कस्मात्स्वस्मान्न भयमिष्यते ॥ ७८३ ॥
  543. पश्यन्ति स्वप्नवल्लोकं तुर्यभूमिसुयोगतः । पञ्चमीं भूमिमारुह्य सुषुप्तिपदनामिकाम् ॥ ९६१ ॥
  544. पायोर्मृत्युरुपस्थस्य त्वधिदैवं प्रजापतिः । मनसो दैवतं चन्द्रो बुद्धेर्दैवं बृहस्पतिः ॥ ४१८ ॥
  545. पित्तज्वरार्शःक्षयगुल्मशूल - श्लेष्मादिरोगोदिततीव्रदुःखम् । दुर्गन्धमस्वास्थ्यमनूनचिन्तांविचार्य को वा विरतिं न याति ॥ ३२ ॥
  546. पुंसः प्रधानसिद्ध्यर्थमङ्गस्याश्रयणं ध्रुवम् । कर्तव्यमङ्गहीनं चेत्प्रधानं नैव सिध्यति ॥ २०७ ॥
  547. पुंसस्तथानाचरणमदम्भित्वं विदुर्बुधा ः । यत्स्वेन दृष्टं सम्यक्च श्रुतं तस्यैव भाषणम् ॥ ११७ ॥
  548. पुण्यक्षये पुण्यकृतो नभःस्थै - र्निपात्यमानान्शिथिलीकृताङ्गान् । नक्षत्ररूपेण दिवश्च्युतांस्ता - न्विचार्य को वा विरतिं न याति ॥ ३५ ॥
  549. पुत्रमित्रकलत्रादिसुखं जन्मनि जन्मनि । मर्त्यत्वं पुरुषत्वं च विवेकश्च न लभ्यते ॥ २३९ ॥
  550. पुत्राद्विशिष्टा देहेऽस्मिन्प्राणिनां प्रीतिरिष्यते । प्रदीप्ते भवने पुत्रं त्यक्त्वा जन्तुः पलायते ॥ ५२८ ॥
  551. पुमानजातनिर्वेदो देहबन्धं जिहासितुम् । न हि शक्नोति निर्वेदो बन्धभेदो महानसौ ॥ ९२ ॥
  552. पुरस्थ एव विषये वस्तुन्यध्यस्यतामिति । नियमो न कृतः सद्भिर्भ्रान्तिरेवात्र कारणम् ॥ ४७७ ॥
  553. पुरानुभूतो नो चेत्तु स्मृतेरनुदयो भवेत् । इत्यादितर्कयुक्तिश्च सद्भावे मानमात्मनः ॥ ६०६ ॥
  554. पुरुषत्वं वदत्यस्य स्वात्मा हि पुरुषस्ततः । आत्मायं देह एवेति चार्वाकेण विनिश्चितम् ॥ ५३५ ॥
  555. पुरो दृष्टे हि विषयेऽध्यस्यन्ति विषयान्तरम् । तद्दृष्टं शुक्तिरज्ज्वादौ सादृश्याद्यनुबन्धतः ॥ ४६७ ॥
  556. पूर्ण एव सदाकाशो घटे सत्यप्यसत्यपि । नित्यपूर्णस्य नभसो विच्छेदः केन सिध्यति ॥ ६९५ ॥
  557. प्रकाशकत्वादेतेषां सात्त्विकांशत्वमिष्यते । प्रकाशकत्वं सत्त्वस्य स्वच्छत्वेन यतस्ततः ॥ ३४३ ॥
  558. प्रचण्डातपमध्यस्थदीपवन्नष्टदीधितिः । तत्तेजसाभिभूतं सल्लीनोपाधितया ततः ॥ ८०३ ॥
  559. प्रतिपदमहमादयो विभिन्नाःक्षणपरिणामितया विकारिणस्ते । न परिणतिरमुष्य निष्कलत्वा - दयमविकार्यत एव नित्य आत्मा ॥ ६१५ ॥
  560. प्रत्यक्प्रत्ययसन्तानप्रवाहकरणं धियः । यदेषा मध्यमा शान्तिः शुद्धसत्त्वैकलक्षणा ॥ ९८ ॥
  561. प्रत्यक्षः सर्वजन्तूनां देहोऽहमिति निश्चयः । एष पुरुषोऽन्नरसमय इत्यपि च श्रुतिः ॥ ५३४ ॥
  562. प्रत्यक्षादिविरोधः स्यादित्यैक्ये तयोः परित्यक्ते । श्रुतिवचनविरोधो भवति महान्स्मृतिवचनविरोधश्च ॥ ७२५ ॥
  563. प्रत्यक्षेणानुभूतार्थः कथं मिथ्यात्वमर्हति । चक्षुषो विषयं कुम्भं कथं मिथ्या करोम्यहम् ॥ २७२ ॥
  564. प्रत्यगभिन्नमखण्डं सत्यज्ञानादिलक्षणं शुद्धम् । श्रुत्यवगम्यं तथ्यं ब्रह्मैवाहं परं ज्योतिः ॥ ८७० ॥
  565. प्रत्यग्ब्रह्मविचारपूर्वमुभयोरेकत्वबोधाद्विनाकैवल्यं पुरुषस्य सिध्यति परब्रह्मात्मतालक्षणम् । न स्नानैरपि कीर्तनैरपि जपैर्नो कृच्छ्रचान्द्रायणै - र्नो वाप्यध्वरयज्ञदाननिगमैर्नो मन्त्रतन्त्रैरपि ॥ १६९ ॥
  566. प्रत्यभिज्ञायते सर्वैरेष सुप्तोत्थितैर्जनैः । सुखमात्रतया नात्र संशयं कर्तुमर्हसि ॥ ६६१ ॥
  567. प्रत्यभिज्ञायमानत्वाल्लिङ्गमात्रानुमापकम् । स्मर्यमाणस्य सद्भावः सुखमस्वाप्समित्ययम् ॥ ६०५ ॥
  568. प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः । यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् ॥ ९१८ ॥
  569. प्रदृश्यते वस्तुनि यत्र दोषोन तत्र पुंसोऽस्ति पुनः प्रवृत्तिः । अन्तर्महारोगवतीं विजान - न्को नाम वेश्यामपि रूपिणीं व्रजेत् ॥ २५ ॥
  570. प्रब्रवीत्युभयात्मत्वमात्मनः स्वयमेव सा । आत्मातश्चिज्जडतनुः खद्योत इव सम्मतः ॥ ५६७ ॥
  571. प्रभवति न हि कुम्भोऽविद्यमानो मृदश्चे - त्प्रभवतु सिकताया वाथवा वारिणो वा । न हि भवति च ताभ्यां सर्वथा क्वापि तस्मा - द्यत उदयति योऽर्थोऽस्त्यत्र तस्य स्वभावः ॥ ५९१ ॥
  572. प्रमाणपूर्वकं धीमान्सगद्गदमुवाच ह । नमो नमस्ते गुरवे नित्यानन्दस्वरूपिणे ॥ ९२६ ॥
  573. प्रमाणसंशयो यावत्स्वबुद्धेर्न निवर्तते । प्रमेयसंशयो यावत्तावत्तु श्रुतियुक्तिभिः ॥ ८१६ ॥
  574. प्रमाणासौष्ठववृतं संशयादि न वास्तवम् । श्रुतिप्रमाणसुष्ठुत्वे ज्ञानं भवति वास्तवम् ॥ १९२ ॥
  575. प्रयोजनं तितिक्षायाः साधितायाः प्रयत्नतः । प्राप्तदुःखासहिष्णुत्वे न किञ्चिदपि दृश्यते ॥ १५० ॥
  576. प्रयोजनं सम्प्रवृत्तेः कारणं फललक्षणम् । प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ॥ ११ ॥
  577. प्रवृत्तिश्च निवृत्तिश्च द्वे एते श्रुतिगोचरे । प्रवृत्त्या बध्यते जन्तुर्निवृत्त्या तु विमुच्यते ॥ २०१ ॥
  578. प्रवृत्तिश्च निवृत्तिश्च यच्च यावच्च चेष्टितम् । आत्मार्थमेव नान्यार्थं नातः प्रियतमः परः ॥ ६३० ॥
  579. प्रश्नः समीचीनतरस्तवायंयदात्मतत्त्वावगमे प्रवृत्तिः । ततस्तवैतत्सकलं समूलंनिवेदयिष्यामि मुदा शृणुष्व ॥ २८३ ॥
  580. प्रसन्ने सति चित्तेऽस्यमुक्तिः सिध्यति नान्यथा । मनःप्रसादस्य निदानमेवनिरोधनं यत्सकलेन्द्रियाणाम् । बाह्येन्द्रिये साधु निरुध्यमानेबाह्यार्थभोगो मनसो वियुज्यते ॥ १३२ ॥
  581. प्रसिद्धिरात्मनोऽस्त्येव न कस्यापि च दृश्यते । प्रत्ययो नाहमस्मीति न ह्यस्ति प्रत्यगात्मनि ॥ ४७४ ॥
  582. प्राच्योदीच्याङ्गसद्भावे शमः सिध्यति नान्यथा । तीव्रा विरक्तिः प्राच्याङ्गमुदीच्याङ्गं दमादयः ॥ १०० ॥
  583. प्राज्ञत्वमस्यैकाज्ञानभासकत्वेन सम्मतम् । व्यष्टेर्निकृष्टत्वेनास्य नानेकाज्ञानभासकम् ॥ ३२२ ॥
  584. प्राणः प्राग्गमनेन स्यादपानोऽवाग्गमनेन च । व्यानस्तु विष्वग्गमनादुत्क्रान्त्योदान इष्यते ॥ ३७७ ॥
  585. प्राणकर्मेन्द्रियैर्देहः प्रेर्यमाणः प्रवर्तते । नानाक्रियासु सर्वत्र विहिताविहितादिषु ॥ ३८४ ॥
  586. प्राणायामाद्भवति मनसो निश्चलत्वं प्रसादोयस्याप्यस्य प्रतिनियतदिग्देशकालाद्यवेक्ष्य । सम्यग्दृष्ट्या क्वचिदपि तया नो दमो हन्यते त - त्कुर्याद्धीमान्दममनलसश्चित्तशान्त्यै प्रयत्नात् ॥ १३५ ॥
  587. प्रादेशमात्रः परिदृश्यतेऽर्कःशास्त्रेण सन्दर्शितलक्षयोजनः । मानान्तरेण क्वचिदेति बाधांप्रत्यक्षमप्यत्र हि न व्यवस्था ॥ २८८ ॥
  588. प्राभाकरस्तार्किकश्च तावुभावप्यमर्षया । तन्निश्चयं दुषयतो बुद्धिरात्मा कथं न्विति ॥ ५५८ ॥
  589. प्रियत्वेन मतं यत्तु तत्सदा नाप्रियं नृणाम् । विपत्तावपि सम्पत्तौ यथात्मा न तथापरः ॥ ६२८ ॥
  590. प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् । विसृज्य ध्यानयोगेन ब्रह्माप्येति सनातनम् ॥ ९९८ ॥
  591. प्रीतिमात्रात्कथं पुत्र आत्मा भवितुमर्हति । अन्यत्रापीक्ष्यते प्रीतिः क्षेत्रपात्रधनादिषु ॥ ५२७ ॥
  592. बद्धं प्रवृत्तितो विद्धि मुक्तं विद्धि निवृत्तितः । प्रवृत्तिरेव संसारो निवृत्तिर्मुक्तिरिष्यते ॥ ५०० ॥
  593. बधिरोऽहं च काणोऽहं मूक इत्यनुभूतितः । इन्द्रियाणि भवन्त्यात्मा येषामस्त्यर्थवेदनम् ॥ ५३९ ॥
  594. बन्धमुक्तं ब्रह्मनिष्ठं कृतकृत्यं भजेद्गुरुम् । यस्य प्रसादात्संसारसागरो गोष्पदायते ॥ २५७ ॥
  595. बन्धश्च मोक्षो मनसैव पुंसा - मर्थोऽप्यनर्थोऽप्यमुनैव सिध्यति । शुद्धेन मोक्षो मलिनेन बन्धोविवेकतोऽर्थोऽप्यविवेकतोऽन्यः ॥ ३५८ ॥
  596. बहिरङ्गं श्रुतिः प्राह ब्रह्मचर्यादि मुक्तये । शमादिषट्कमेवैतदन्तरङ्गं विदुर्बुधाः ॥ २२३ ॥
  597. बहिरात्मा ततः स्थूलभोगायतनमुच्यते । इन्द्रियैरुपनीतानां शब्दादीनामयं स्वयम् । देहेन्द्रियमनोयुक्तो भोक्तेत्याहुर्मनीषिणः ॥ ४४७ ॥
  598. बहिर्यात्यन्तरायाति भस्त्रिकावायुवन्मुहुः । न हितं वाहितं वा स्वमन्यद्वा वेद किञ्चन ॥ ५४८ ॥
  599. बहुकालं समाधाय स्वस्वरूपे तु मानसम् । उत्थाय परमानन्दाद्गुरुमेत्य पुनर्मुदा ॥ ९२५ ॥
  600. बाधते तद्गताज्ञानं यदावरणलक्षणम् । अखण्डाकारया वृत्त्या त्वज्ञाने बाधिते सति ॥ ७९९ ॥
  601. बालकल्पितनैल्येन व्योम किं मलिनायते । शिष्यः - प्रत्यगात्मन्यविषयेऽनात्माध्यासः कथं प्रभो ॥ ४६६ ॥
  602. बाल्यादिनानावस्थावाञ्शुक्लशोणितसम्भवः । अतः कदापि देहस्य नात्मत्वमुपपद्यते ॥ ५३८ ॥
  603. बाह्यमाभ्यन्तरं चेति द्विविधं शौचमुच्यते । मृज्जलाभ्यां कृतं शौचं बाह्यं शारीरकं स्मृतम् ॥ ११४ ॥
  604. बिम्बभूतपरब्रह्ममात्रं भवति केवलम् । यथापनीते त्वादर्शे प्रतिबिम्बमुखं स्वयम् ॥ ८०४ ॥
  605. बीजान्यग्निप्रदग्धानि न रोहन्ति यथा पुनः । ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः ॥ ८५० ॥
  606. बुद्धिकल्पितमालिन्यक्षालनं स्नानमात्मनः । तेनैव शुद्धिरेतस्य न मृदा न जलेन च ॥ ८५८ ॥
  607. बुद्धिस्तथैव सत्त्वात्मा साभासा भास्वरामला । सांनिध्यादात्मवद्भाति सूर्यवत्स्फटिको यथा ॥ ४८२ ॥
  608. बुद्धेः सूक्ष्मत्वमायाति ततो वस्तूपलभ्यते । मन्दप्रज्ञावतां तस्मात्करणीयं पुनः पुनः ॥ ८१० ॥
  609. बुद्धेरज्ञानकार्यत्वाद्विनाशित्वात्प्रतिक्षणम् । बुद्ध्यादीनां च सर्वेषामज्ञाने लयदर्शनात् ॥ ५५९ ॥
  610. बुद्ध्यादि सकलं सुप्तावनुलीनं स्वकारणे । अव्यक्ते वटवद्बीजे तिष्ठत्यविकृतात्मना ॥ ५८६ ॥
  611. बुद्ध्यादिवेद्यविलयादयमेक एवसुप्तौ न पश्यति शृणोति न वेत्ति किञ्चित् । सौषुप्तिकस्य तमसः स्वयमेव साक्षीभूत्वात्र तिष्ठति सुखेन च निर्विकल्पः ॥ ६०३ ॥
  612. ब्रह्मचर्यमहिंसा च दया भूतेष्ववक्रता । विषयेष्वतिवैतृष्ण्यं शौचं दम्भविवर्जनम् ॥ १०५ ॥
  613. ब्रह्मचर्यमहिंसा च साधूनामप्यगर्हणम् । पराक्षेपादिसहनं तितिक्षोरेव सिध्यति ॥ १४१ ॥
  614. ब्रह्मचर्यादिभिर्धर्मैर्बुद्धेर्दोषनिवृत्तये । दण्डनं दम इत्याहुर्दमशब्दार्थकोविदाः ॥ १२८ ॥
  615. ब्रह्मात्मनोस्तत्त्वमसीत्यद्वयत्वोपपत्तये । प्रत्यक्षादिविरोधेन वाच्ययोर्नोपयुज्यते । तत्त्वम्पदार्थयोरैक्यं लक्ष्ययोरेव सिध्यति ॥ ६९९ ॥
  616. ब्रह्मात्मैकत्वविज्ञानं सन्तः प्राहुः प्रयोजनम् । येन निःशेषसंसारबन्धात्सद्यः प्रमुच्यते ॥ १० ॥
  617. ब्रह्मात्मैकत्वविज्ञानाद्यद्विद्वान्मोक्तुमिच्छति । संसारपाशबन्धं तन्मुमुक्षुत्वं निगद्यते ॥ २२६ ॥
  618. ब्रह्मादिस्थावरान्तेषु वैराग्यं विषयेष्वनु । यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम् ॥ ११३ ॥
  619. ब्रह्मानन्दरसावेशादेकीभूय तदात्मना । वृत्तेर्या निश्चलावस्था स समाधिरकल्पकः ॥ ८९९ ॥
  620. ब्रह्मानन्दरसास्वादतत्परेणैव चेतसा । समाधिनिष्ठितो भूत्वा तिष्ठ विद्वन्सदा मुने ॥ ७९२ ॥
  621. ब्रह्मैव नित्यमन्यत्तु ह्यनित्यमिति वेदनम् । सोऽयं नित्यानित्यवस्तुविवेक इति कथ्यते ॥ १६ ॥
  622. ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरितः । ततस्तद्वृत्तिनैश्चल्यं कुम्भकः प्राणसंयमः ॥ ९१६ ॥
  623. ब्रह्मैवाहं चिदेवाहमेवं वापि न चिन्त्यते । चिन्मात्रेणेव यस्तिष्ठेद्विदेहो मुक्त एव सः ॥ ९८३ ॥
  624. ब्रह्मैवाहमहं ब्रह्म निर्गुणं निर्विकल्पकम् । इत्येवाखण्डया वृत्त्या तिष्ठ ब्रह्मणि निष्क्रिये ॥ ७९० ॥
  625. भगवन्करुणासिन्धो भवसिन्धोर्भवांस्तरिः । यमाश्रित्याश्रमेणैव परं पारं गता बुधाः ॥ २५९ ॥
  626. भवाननात्मनो धर्मानात्मन्यारोप्य शोचति । तदज्ञानकृतं सर्वं भयं त्यक्त्वा सुखी भव ॥ २७० ॥
  627. भागं विरुद्धं सन्त्यज्याविरोधो लक्ष्यते यदा । सा भागलक्षणेत्याहुर्लक्षणज्ञा विचक्षणाः ॥ ७५३ ॥
  628. भागलक्षणया सम्यग्लक्षयत्यनया यथा । तथा तत्त्वमसीत्यत्र वाक्यं वाक्यार्थ एव वा ॥ ७५६ ॥
  629. भूमिकात्रितयाभ्यासाच्चित्तेऽर्थविरतेर्वशात् । सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता ॥ ९४४ ॥
  630. भूमिकापञ्चकाभ्यासात्स्वात्मारामतया भृशम् । आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् ॥ ९४६ ॥
  631. भूम्यंशकतया पायुः कठिनं मलमुत्सृजेत् । श्रोत्रस्य दैवतं दिक्स्यात्त्वचो वायुर्दृशो रविः ॥ ४१६ ॥
  632. भूयो जन्माद्यप्रसक्तिर्विमुक्तिःक्लेशक्षत्यां भाति जन्माद्यभावः । क्लेशक्षत्या हेतुरात्मैकनिष्ठातस्मात्कार्या ह्यात्मनिष्ठा मुमुक्षोः ॥ ८४८ ॥
  633. भेदो न विद्यते वस्तुन्यद्वितीये परात्मनि । प्रपञ्चस्यापवादेन विजातीयकृता भिदा ॥ ६७८ ॥
  634. भोगकाले भवेन्नॄणां ब्रह्मादिपदभागिनाम् । राजस्थानप्रविष्टानां तारतम्यं मतं यथा ॥ ६५३ ॥
  635. भोगकालेऽपि भोगान्ते दुःखमेव प्रयच्छति । सुखमुच्चावचत्वेन क्षयिष्णुत्वभयेन च ॥ ६५२ ॥
  636. भोगेन मत्तता जन्तोर्दानेन पुनरुद्भवः । वृथैवोभयथा वित्तं नास्त्येव गतिरन्यथा ॥ ७५ ॥
  637. भोग्ये नरः कामजयेच्छुरेतांसुखत्वबुद्धिं विषये निहन्यात् । यावत्सुखत्वभ्रमधीः पदार्थेतावन्न जेतुं प्रभवेद्धि कामम् ॥ ६६ ॥
  638. भ्रान्त्या ब्रह्मणि भेदोऽयं सजातीयादिलक्षणः । कालत्रयेऽपि हे विद्वन् वस्तुतो नैव कश्चन ॥ ७६८ ॥
  639. भ्रान्त्या मनुष्योऽहमहं द्विजोऽहंतज्ज्ञोऽहमज्ञोऽहमतीव पापी । भ्रष्टोऽस्मि शिष्टोऽस्मि सुखी च दुःखी - त्येवं विमुह्यात्मनि कल्पयन्ति ॥ ४६२ ॥
  640. भ्रान्त्या यत्र यदध्यासस्तत्कृतेन गुणेन वा । दोषेणाप्यणुमात्रेण स न सम्बध्यते क्वचित् ॥ ४६४ ॥
  641. भ्रान्त्योदितद्वैतमतिप्रशान्त्यासदैकमेवास्ति सदाद्वितीयम् । ततो विजातीयकृतोऽत्र भेदोन विद्यते ब्रह्मणि निर्विकल्पे ॥ ६९२ ॥
  642. मदोद्धतिं मान्यतिरस्कृतिं चकामातुरत्वं समयातिलङ्घनम् । तां तां युवत्योदितदुष्टचेष्टांविचार्य को वा विरतिं न याति ॥ ३० ॥
  643. मनःप्रसादसिद्ध्यर्थं साधनं श्रूयतां बुधैः । मनःप्रसादो यत्सत्त्वे यदभावे न सिध्यति ॥ १०४ ॥
  644. मनसो धारणं चैव धारणा सा परा मता । ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः ॥ ९१९ ॥
  645. मनस्तु सर्वं जानाति सर्ववेदनकारणम् । यत्तस्मान्मन एवात्मा प्राणस्तु न कदाचन ॥ ५५० ॥
  646. मनस्यपि च बुद्धौ च चित्ताहङ्कारयोः क्रमात् । अन्तर्भावोऽत्र बोद्धव्यो लिङ्गलक्षणसिद्धये ॥ ३४६ ॥
  647. मनो मनोमयः कोशो भवेज्ज्ञानेन्द्रियैः सह । प्राचुर्यं मनसो यत्र दृश्यतेऽसौ मनोमयः ॥ ३५५ ॥
  648. मनो ह्यमुष्य प्रवणस्य हेतु - रन्तर्बहिश्चार्थमनेन वेत्ति । शृणोति जिघ्रत्यमुनैव चेक्षतेवक्ति स्पृशत्यत्ति करोति सर्वम् ॥ ३५७ ॥
  649. मनोऽप्रसादः पुरुषस्य बन्धोमनःप्रसादो भवबन्धमुक्तिः । मनःप्रसादाधिगमाय तस्मा - न्मनोनिरासं विदधीत विद्वान् ॥ ३७४ ॥
  650. मयि सुखबोधपयोधौ महति ब्रह्माण्डबुद्बुदसहस्रम् । मायामयेन मरुता भूत्वा भूत्वा पुनस्तिरोधत्ते ॥ ९२९ ॥
  651. मर्त्यत्वं त्वयि कल्पितं भ्रमवशात्तेनैव जन्मादयःतत्सम्भावितमेव दुःखमपि ते नो वस्तुतस्तन्मृषा । निद्रामोहवशादुपागतसुखं दुःखं च किं नु त्वयासत्यत्वेन विलोकितं क्वचिदपि ब्रूहि प्रबोधागमे ॥ २८४ ॥
  652. मर्त्यत्वसिद्धेरपि पुंस्त्वसिद्धे - र्विप्रत्वसिद्धेश्च विवेकसिद्धेः । वदन्ति मुख्यं फलमेव मोक्षंव्यर्थं समस्तं यदि चेन्न मोक्षः ॥ २८२ ॥
  653. मर्त्यस्य मम जन्मादिदुःखभाजोऽल्पजीविनः । ब्रह्मत्वमपि नित्यत्वं परमानन्दता कथम् ॥ २७४ ॥
  654. मलिनस्यैव संस्कारो दर्पणादेरिहेष्यते । व्योमवन्नित्यशुद्धस्य ब्रह्मणो नैव संस्क्रिया ॥ १५८ ॥
  655. महाप्रपञ्चावच्छिन्नं विश्वप्राज्ञादिलक्षणम् । विराडादीशपर्यन्तं चैतन्यं चैकमेव तत् ॥ ४५३ ॥
  656. मात्रादिलक्षणं किं नु शून्यमेवोपलभ्यते । सुषुप्तौ नान्यदस्त्येव नाहमप्यासमित्यनु ॥ ५७२ ॥
  657. मायाकार्यैस्तिरोभूतो नैष आत्मानुभूयते । मेघबृन्दैर्यथा भानुस्तथायमहमादिभिः ॥ ४७६ ॥
  658. मायोपहितचैतन्यं साभासं सत्त्वबृंहितम् । सर्वज्ञत्वादिगुणकं सृष्टिस्थित्यन्तकारणम् ॥ ३१० ॥
  659. मार्गे प्रयातुर्मणिलाभवन्मेलभेत मोक्षो यदि तर्हि धन्यः । इत्याशया मूढधियां मतिर्यासैषातिमन्दाभिमता मुमुक्षा ॥ २३२ ॥
  660. मिथ्यासम्बन्धतस्तत्र ब्रह्मण्याश्रित्य तिष्ठति । मणौ शक्तिर्यथा तद्वन्नैतदाश्रयदूषकम् ॥ ३०३ ॥
  661. मुक्तसङ्गाय शान्ताय त्यक्ताहन्ताय ते नमः । दयाधाम्ने नमो भूम्ने महिम्नः पारमस्य ते । नैवास्ति यत्कटाक्षेण ब्रह्मैवाभवमद्वयम् ॥ ९२७ ॥
  662. मुक्तस्येश्वररूपत्वाद्गुरोर्वागपि तादृशी । तस्मात्तद्वाक्ययोः श्रद्धा सतां सिध्यति धीमताम् ॥ २१७ ॥
  663. मुक्तिश्रीनगरस्य दुर्जयतरं द्वारं यदस्त्यादिमंतस्य द्वे अररे धनं च युवती ताभ्यां पिनद्धं दृढम् । कामाख्यार्गलदारुणा बलवता द्वारं तदेतत्त्रयंधीरो यस्तु भिनत्ति सोऽर्हति सुखं भोक्तुं विमुक्तिश्रियः ॥ ८९ ॥
  664. मुखमात्रं भवेत्तद्वदेतच्चोपाधिसङ्क्षयात् । घटाज्ञाने यथा वृत्त्या व्याप्तया बाधिते सति ॥ ८०५ ॥
  665. मुख्यगौणादिभेदेन विद्यन्तेऽत्राधिकारिणः । तेषां प्रज्ञानुसारेणाखण्डा वृत्तिरुदेष्यते ॥ ७९५ ॥
  666. मुमुक्षुणा परित्याज्यं ब्रह्मभावमभीप्सुना । मुमुक्षोरपि कर्मास्तु श्रवणं चापि साधनम् ॥ १७३ ॥
  667. मुमुक्षोर्यत्नतः कार्यौ विपरीतनिवृत्तये । कृतेऽस्मिन्विपरीताया भावनाया निवर्तनम् ॥ ८२८ ॥
  668. मूढा अश्रुतवेदान्ताः स्वयं पण्डितमानिनः । ईशप्रसादरहिताः सद्गुरोश्च बहिर्मुखाः ॥ ५२१ ॥
  669. मूढानां प्रतिबिम्बादौ बालानामिव दृश्यते । सादृश्यं विद्यते बुद्धावात्मनोऽध्यासकारणम् ॥ ४८४ ॥
  670. मूलाज्ञानविनाशेन कारणाभासचेष्टितैः । बन्धो न मेऽतिस्वल्पोऽपि स्वप्नजाग्रदितीर्यते ॥ ९५२ ॥
  671. मृदादिकारणं नित्यं त्रिषु कालेषु दर्शनात् । घटाद्यनित्यं तत्कार्यं यतस्तन्नाश ईक्ष्यते ॥ १७ ॥
  672. मोक्षस्य कालोऽस्ति किमद्य मे त्वराभुक्त्वैव भोगान्कृतसर्वकार्यः । मुक्त्यै यतिष्येऽहमथेति बुद्धि - रेषैव मन्दा कथिता मुमुक्षा ॥ २३१ ॥
  673. मोक्षस्य साधनमिति वदन्ति ब्रह्मवादिनः । मुमुक्षोर्युज्यते त्यागः कथं विहितकर्मणः ॥ । १७६ ॥
  674. मोक्षाधिकारी संन्यासी गृहस्थः किल कर्मणि । कर्मणः साधनं भार्यास्रुक्स्रुवादिपरिग्रहः ॥ १८० ॥
  675. मोक्षेच्छया यदहरेव विरज्यतेऽसौन्यासस्तदैव विहितो विदुषो मुमुक्षोः । श्रुत्या तयैव परया च ततः सुधीभिःप्रामाणिकोऽयमिति चेतसि निश्चितव्यः ॥ १९९ ॥
  676. य एष देहो जनितः स एवसमेधते नश्यति कर्मयोगात् । त्वमेतदीयास्वखिलास्वववस्था - स्ववस्थितः साक्ष्यसि बोधमात्रः ॥ ७७५ ॥
  677. यं न प्रकाशयति किञ्चिदिनोऽपि चन्द्रःनो विद्युतः किमुत वह्निरयं मिताभः । यं भान्तमेतमनुभाति जगत्समस्तंसोऽयं स्वयं स्फुरति सर्वदशासु चात्मा ॥ ६२२ ॥
  678. यः समस्तार्थजालेषु व्यवहार्यपि शीतलः । परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते ॥ ९७२ ॥
  679. यः स्वप्नमद्राक्षमहं सुखं यो - ऽस्वाप्सं स एवास्म्यथ जागरूकः । इत्येवमच्छिन्नतयानुभूयतेसत्तात्मनो नास्ति हि संशयोऽत्र ॥ ६१६ ॥
  680. यज्जायते वस्तु तदेव वर्धतेतदेव मृत्युं समुपैति काले । जन्मैव तेनास्ति तथैव मृत्यु - र्नास्त्येव नित्यस्य विभोरजस्य ॥ ७७४ ॥
  681. यत एवमतो युक्ता ह्यज्ञानस्यात्मता ध्रुवम् । इति तन्निश्चयं भाट्टा दूषयन्ति स्वयुक्तिभिः ॥ ५६४ ॥
  682. यतस्ततो ब्रह्म सदाद्वितीयंविकल्पशून्यं निरुपाधि निर्मलम् । निरन्तरानन्दघनं निरीहंनिरास्पदं केवलमेकमेव ॥ ७७० ॥
  683. यतस्तस्मात्तु पुत्रादेः शून्यान्तस्य विशेषतः । सुसाधितमनात्मत्वं श्रुतियुक्त्यनुभूतिभिः ॥ ५७९ ॥
  684. यतस्तस्मादिन्द्रियाणां युक्तमात्मत्वमित्यमुम् । निश्चयं दूषयत्यन्योऽसहमानः पृथग्जनः ॥ ५४१ ॥
  685. यत्कार्यरूपेण यदीक्ष्यते त - त्तन्मात्रमेवात्र विचार्यमाणे । मृत्कार्यभूतं कलशादि सम्य - ग्विचारितं सन्न मृदो विभिद्यते ॥ ६८३ ॥
  686. यत्ततो बिम्ब आनन्दः प्रतिबिम्बेन लक्ष्यते । युक्त्यैव पण्डितजनैर्न कदाप्यनुभूयते ॥ ६५७ ॥
  687. यत्तस्मादसतः सर्वं सदिदं समजायत । ततः सर्वात्मना शून्यस्यैवात्मत्वं समर्हति ॥ ५७६ ॥
  688. यत्र जाता जरायुभ्यस्ते नराद्या जरायुजाः । अण्डजास्ते स्युरण्डेभ्यो जाता ये विहगादयः ॥ ४३५ ॥
  689. यत्र नान्यत्पश्यतीति श्रुतिर्द्वैतं निषेधति । कल्पितस्य भ्रमाद्भूम्नि मिथ्यात्वावगमाय तत् ॥ ७६९ ॥
  690. यत्र नासन्न सच्चापि नाहं नाप्यनहङ्कृतिः । केवलं क्षीणमनन आस्तेऽद्वैतेऽतिनिर्भयः ॥ ९६५ ॥
  691. यत्र यत्र मृतो ज्ञानी परमाक्षरवित्सदा । परे ब्रह्मणि लीयेत न तस्योत्क्रान्तिरिष्यते ॥ १००० ॥
  692. यत्रात्मनोऽकामयितृत्वबुद्धिःस्वप्नानपेक्षापि च तत्सुषुप्तम् । इत्यात्मसद्भाव उदीर्यतेऽत्रश्रुत्यापि तस्माच्छ्रुतिरत्र मानम् ॥ ६०७ ॥
  693. यत्रास्ति लोके गतितारतम्यंउच्चावचत्वान्वितमत्र तत्कृतम् । यथेह तद्वत्खलु दुःखमस्ती - त्यालोच्य को वा विरतिं न याति ॥ ३९ ॥
  694. यत्रोपभुङ्क्ते विषयान्स्थूलानेष महामतिः । अहं ममेति सैषास्यावस्था जाग्रदितीर्यते ॥ ४५० ॥
  695. यत्स्वप्रकाशमखिलात्मकमासुषुप्ते - रेकात्मनाहमहमित्यवभाति नित्यम् । बुद्धेः समस्तविकृतेरविकारि बोद्धृयद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७६ ॥
  696. यथा कुवलयोल्लासश्चन्द्रस्यैव प्रसादतः । तथानन्दोदयोऽप्येषां स्फुरणादेव वस्तुनः ॥ ६७२ ॥
  697. यथा तथा पुत्रकलत्रमित्र - स्नेहानुबन्धैर्ग्रथितो गृहस्थः । कदापि वा तान्परिमुच्य गेहा - द्गन्तुं न शक्तो म्रियते मुधैव ॥ ४५ ॥
  698. यथा तथैव सा वृत्तिर्ब्रह्ममात्रतया स्थिता । पृथङ् न भाति ब्रह्मैवाद्वितीयमवभासते ॥ ८२५ ॥
  699. यथा प्रसुप्तिप्रतिभासदेहेस्वात्मत्वधीरेष तथा ह्यनात्मनः । जन्माप्ययक्षुद्भयतृट्छ्रमादी - नारोपयत्यात्मनि तस्य धर्मान् ॥ ४९४ ॥
  700. यथा वस्तु तथा ज्ञानं प्रमाणेन विजायते । नापेक्षते च यत्किञ्चित्कर्म वा युक्तिकौशलम् ॥ १९० ॥
  701. यथा समाधित्रितयं यत्नेन क्रियते हृदि । तथैव बाह्यदेशेऽपि कार्यं द्वैतनिवृत्तये ॥ ८७८ ॥
  702. यथार्थदर्शनं वस्तुन्यनर्थस्यापि चिन्तनम् । सङ्कल्पस्यापि कामस्य तद्वधोपाय इष्यते ॥ ६९ ॥
  703. यथार्थवादिता पुंसां श्रद्धाजननकारणम् । वेदस्येश्वरवाक्यत्वाद्यथार्थत्वे न संशयः ॥ २१६ ॥
  704. यथालूता निमित्तं च स्वप्रधानतया भवेत् । स्वशरीरप्रधानत्वेनोपादानं तथेश्वरः ॥ ३३४ ॥
  705. यथावद्भेदबुद्ध्येदं जगज्जाग्रदितीर्यते । अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते ॥ ९६० ॥
  706. यथास्थितमिदं सर्वं व्यवहारवतोऽपि च । अस्तं गतं स्थितं व्योम स जीवन्मुक्त उच्यते ॥ ९६७ ॥
  707. यदनाद्यन्तमव्यक्तं चैतन्यमजमक्षरम् । महाप्रपञ्चेन सहाविविक्तं सदयोऽग्निवत् ॥ ४५४ ॥
  708. यदालम्बो दरं हन्ति सतां प्रत्यूहसम्भवम् । तदालम्बे दयालम्बं लम्बोदरपदाम्बुजम् ॥ ३ ॥
  709. यदास्त्युपाधिस्तदभिन्न आत्मातदा सजातीय इवावभाति । स्वप्नार्थतस्तस्य मृषात्मकत्वा - त्तदप्रतीतौ स्वयमेष आत्मा । ब्रह्मैक्यतामेति पृथङ् न भातिततः सजातीयकृतो न भेदः ॥ ६९३ ॥
  710. यदिदं परमं सत्यं तत्त्वं सच्चित्सुखात्मकम् । अजरामरणं नित्यं सत्यमेतद्वचो मम ॥ ७७२ ॥
  711. यद्यत्स्वाभिमतं वस्तु तत्त्यजन्मोक्षमश्नुते । असङ्कल्पेन शस्त्रेण छिन्नं चित्तमिदं यदा ॥ १००१ ॥
  712. यद्यदुक्तं ज्ञानशास्त्रे श्रवणादिकमेषु यः । निरतः कर्मधीहीनः ज्ञाननिष्ठः स एव हि ॥ १२३ ॥
  713. यद्यद्दृष्टं भ्रान्तिमत्या स्वदृष्ट्यातत्तत्सम्यग्वस्तुदृष्ट्या त्वमेव । त्वत्तो नान्यद्वस्तु किञ्चित्तु लोकेकस्माद्भीतिस्ते भवेदद्वयस्य ॥ ७८२ ॥
  714. यद्यन्निष्पाद्यते कर्म पुण्यं वा पापमेव वा । वागादिभिश्च वपुषा तत्प्राणमयकर्तृकम् ॥ ३८२ ॥
  715. यद्यस्ति चात्मा किमु नोपलभ्यतेसुप्तौ यथा तिष्ठति किं प्रमाणम् । किंलक्षणोऽसौ स कथं न बाध्यतेप्रबाध्यमानेष्वहमादिषु स्वयम् ॥ ५८२ ॥
  716. यद्येन वर्धते तेन नाशस्तस्य न सिध्यति । येन यस्य सहावस्था निरोधाय न कल्पते ॥ ५१३ ॥
  717. यन्न स्वबन्धोऽभिमतो मूढस्यापि क्वचित्ततः । निवृत्तिः कर्मसंन्यासः कर्तव्यो मोक्षकाङ्क्षिभिः ॥ २०२ ॥
  718. यमस्य कामस्य च तारतम्यंविचार्यमाणे महदस्ति लोके । हितं करोत्यस्य यमोऽप्रियः स - न्कामस्त्वनर्थं कुरुते प्रियः सन् ॥ ५५ ॥
  719. यमालये वापि गृहेऽपि नो नृणांतापत्रयक्लेशनिवृत्तिरस्ति । किञ्चित्समालोक्य तु तद्विरामंसुखात्मना पश्यति मूढलोकः ॥ ५४ ॥
  720. यमावलोकोदितभीतिकम्प - मर्मव्यथोच्छ्वासगतीश्च वेदनाम् । प्राणप्रयाणे परिदृश्यमानांविचार्य को वा विरतिं न याति ॥ ३३ ॥
  721. यमेषु निरतो यस्तु नियमेषु च यत्नतः । विवेकिनस्तस्य चित्तं प्रसादमधिगच्छति ॥ ३६३ ॥
  722. यमोऽयमिति सम्प्रोक्तोऽभ्यसनीयो मुहुर्मुहुः । सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ॥ ९१२ ॥
  723. यमोऽसतामेव करोत्यनर्थंसतां तु सौख्यं कुरुते हितः सन् । कामः सतामेव गतिं निरुन्ध - न्करोत्यनर्थं ह्यसतां नु का कथा ॥ ५६ ॥
  724. यस्य कस्यापि योगेन यत्र कुत्रापि दृश्यते । आनन्दः स परस्यैव ब्रह्मणः स्फूर्तिलक्षणः ॥ ६७१ ॥
  725. यस्य चित्तं निर्विषयं हृदयं यस्य शीतलम् । तस्य मित्रं जगत्सर्वं तस्य मुक्तिः करस्थिता ॥ ३७१ ॥
  726. यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः । परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥ ९७७ ॥
  727. यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते । कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते ॥ ९७१ ॥
  728. यस्य प्रपञ्चभानं न ब्रह्माकारमपीह न । अतीतातीतभावो यो विदेहो मुक्त एव सः ॥ ९८४ ॥
  729. यस्य प्रसादेन विमुक्तसङ्गाःशुकादयः संसृतिबन्धमुक्ताः । तस्य प्रसादो बहुजन्मलभ्योभक्त्यैकगम्यो भवमुक्तिहेतुः ॥ २८० ॥
  730. यस्येदं सकलं विभाति महसा तस्य स्वयञ्ज्योतिषःसूर्यस्येव किमस्ति भासकमिह प्रज्ञादि सर्वं जडम् । न ह्यर्कस्य विभासकं क्षितितले दृष्टं तथैवात्मनोनान्यः कोऽप्यनुभासकोऽनुभविता नातः परः कश्चन ॥ ५९९ ॥
  731. यस्यैतद्विद्यते सर्वं तस्य चित्तं प्रसीदति । न त्वेतद्धर्मशून्यस्य प्रकारान्तरकोटिभिः ॥ १०८ ॥
  732. यात्येष विषयानन्दो यस्तु पुण्यैकसाधनः । ये तु वैषयिकानन्दं भुञ्जते पुण्यकारिणः ॥ ६५० ॥
  733. यावद्यावच्च सद्बुद्धे स्वयं सन्त्यज्यतेऽखिलम् । तावत्तावत्परानन्दः परमात्मैव शिष्यते ॥ ९९९ ॥
  734. यावन्न तत्त्वम्पदयोरर्थः सम्यग्विचार्यते । तावदेव नृणां बन्धो मृत्युसंसारलक्षणः ॥ ७०४ ॥
  735. यावन्न तर्केण निरासितोऽपिदृश्यप्रपञ्चस्त्वपरोक्षबोधात् । विलीयते तावदमुष्य भिक्षो - र्ध्यानादि सम्यक्करणीयमेव ॥ ८१८ ॥
  736. यावन्नाश्रयते रोगो यावन्नाक्रमते जरा । यावन्न धीर्विपर्येति यावन्मृत्युं न पश्यति ॥ २४२ ॥
  737. युक्त्यात्मानात्मनोऽस्तस्मात्करणीयं विवेचनम् । अनात्मन्यात्मताबुद्धिग्रन्थिर्येन विदीर्यते ॥ ५१९ ॥
  738. येन नाराधितो देवो यस्य नो गुर्वनुग्रहः । न वश्यं हृदयं यस्य तस्य शान्तिर्न सिध्यति ॥ १०३ ॥
  739. येनानुभूयते सर्वं जाग्रत्स्वप्नसुषुप्तिषु । विज्ञातारमिमं को नु कथं वेदितुमर्हति ॥ ६०० ॥
  740. येषामाशा निराशा स्या - द्दारापत्यधनादिषु । तेषां सिध्यति नान्येषांमोक्षाशाभिमुखी गतिः ॥ ८६ ॥
  741. यो जागर्त्ति सुषुप्तिस्थो यस्य जाग्रन्न विद्यते । यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते ॥ ९६९ ॥
  742. यो बिम्बभूत आनन्दः स आत्मानन्दलक्षणः । शाश्वतो निर्द्वयः पूर्णो नित्य एकोऽपि निर्भयः ॥ ६५५ ॥
  743. योगं समारोहति यो मुमुक्षुःक्रियान्तरं तस्य न युक्तमीषत् । क्रियान्तरासक्तमनाः पतत्यसौतालद्रुमारोहणकर्तृवद्ध्रुवम् ॥ ८६४ ॥
  744. योगमभ्यस्यतो भिक्षोर्योगाच्चलितचेतसः । प्राप्य पुण्यकृतांल्लोकानित्यादि प्राह केशवः ॥ १४६ ॥
  745. योगारूढस्य सिद्धस्य कृतकृत्यस्य धीमतः । नास्त्येव हि बहिर्दृष्टिः का कथा तत्र कर्मणाम् । दृश्यानुविद्धः कथितः समाधिः सविकल्पकः ॥ ८६५ ॥
  746. योऽहं ममेत्याद्यसदात्मगाहकोग्रन्थिर्लयं याति स वासनामयः । समाधिना नश्यति कर्मबन्धोब्रह्मात्मबोधोऽप्रतिबन्ध इष्यते ॥ ९०६ ॥
  747. रक्षा तितिक्षासदृशी मुमुक्षो - र्न विद्यतेऽसौ पविना न भिद्यते । यामेव धीराः कवचीव विघ्ना - न्सर्वांस्तृणीकृत्य जयन्ति मायाम् ॥ १३८ ॥
  748. रजसस्तमसश्चैव प्राबल्यं सत्त्वहानतः । जीवोपाधौ तथा जीवे तत्कार्यं बलवत्तरम् ॥ ५०७ ॥
  749. रजस्तमोभ्यां मलिनं त्वशुद्ध - मज्ञानजं सत्त्वगुणेन रिक्तम् । मनस्तमोदोषसमन्वितत्वा - ज्जडत्वमोहालसताप्रमादैः । तिरस्कृतं सन्न तु वेत्ति वास्तवंपदार्थतत्त्वं ह्युपलभ्यमानम् ॥ ३५९ ॥
  750. रजोदोषैर्युक्तं यदि भवति विक्षेपकगुणैःप्रतीपैः कामाद्यैरनिशमभिभूतं व्यथयति । कथञ्चित्सूक्ष्मार्थावगतिमदपि भ्राम्यति भृशंमनो दीपो यद्वत्प्रबलमरुता ध्वस्तमहिमा ॥ ३६० ॥
  751. रज्जोः स्वरूपाधिगमे न सर्पधीरज्ज्वां विलीना तु यथा तथैव । ब्रह्मावगत्या तु जगत्प्रतीति - स्तत्रैव लीना तु सह भ्रमेण ॥ ६९१ ॥
  752. रज्जोस्तु तत्त्वमनवेक्ष्य गृहीतसर्प - भावः पुमानयमहिर्वसतीति मोहात् । आक्रोशति प्रतिबिभेति च कम्पते त - न्मिथ्यैव नात्र भुजगोऽस्ति विचार्यमाणे ॥ २६८ ॥
  753. रत्ने यदि शिलाबुद्धिर्जायते वा भयं ततः । समीचीनत्वधीर्नैति नोपादेयत्वधीरपि ॥ ६८ ॥
  754. रवेर्यथा कर्मणि साक्षिभावोवह्नेर्यथा वायसि दाहकत्वम् । रज्जोर्यथारोपितवस्तुसङ्ग - स्तथैव कूटस्थचिदात्मनो मे ॥ ९३५ ॥
  755. रागद्वेषभयादीनामनुरूपं चरन्नपि । योऽन्तर्व्योमवदत्यच्छः स जीवन्मुक्त उच्यते ॥ ९७० ॥
  756. राजसीं तु क्रियाशक्तिं तमःशक्तिं जडात्मिकाम् । प्रकाशरूपिणीं सत्त्वशक्तिं प्राहुर्महर्षयः ॥ ३८० ॥
  757. राज्ञो भयं चोरभयं प्रमादा - द्भयं तथा ज्ञातिभयं च वस्तुतः । धनं भयग्रस्तमनर्थमूलंयतः सतां नैव सुखाय कल्पते ॥ ७१ ॥
  758. रुद्रस्त्वहङ्कृतेर्दैवं क्षेत्रज्ञश्चित्तदैवतम् । दिगाद्या देवताः सर्वाः खादिसत्त्वांशसम्भवाः ॥ ४१९ ॥
  759. रूपज्ञानं यथा सम्यग्दृष्टौ सत्यां भवेत्तथा । श्रुतिप्रमाणे सत्येव ज्ञानं भवति वास्तवम् ॥ १९४ ॥
  760. लक्षणा ह्युपगन्तव्या ततो वाक्यार्थसिद्धये । वाच्यार्थानुपपत्त्यैव लक्षणाभ्युपगम्यते ॥ ७३३ ॥
  761. लक्षयत्यनया सम्यग्भागलक्षणया ततः । सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमद्वयम् ॥ ७६० ॥
  762. लक्ष्यते प्रतिबिम्बेनाभासानन्देन बिम्बवत् । प्रतिबिम्बो बिम्बमूलो विना बिम्बं न सिध्यति ॥ ६५६ ॥
  763. लब्ध्वा सुदुर्लभतरं नरजन्म जन्तु - स्तत्रापि पौरुषमतः सदसद्विवेकम् । सम्प्राप्य चैहिकसुखाभिरतो यदि स्या - द्धिक्तस्य जन्म कुमतेः पुरुषाधमस्य ॥ २४० ॥
  764. लिङ्गमित्युच्यते स्थूलापेक्षया सूक्ष्ममिष्यते । सर्वं लिङ्गवपुर्जातमेकधीविषयत्वतः ॥ ३८६ ॥
  765. लोकान्तरे वात्र गुहान्तरे वातीर्थान्तरे कर्मपरम्परान्तरे । शास्त्रान्तरे नास्त्यनुपश्यतामिहस्वयं परं ब्रह्म विचार्यमाणे ॥ २९० ॥
  766. लोभः क्रोधश्च डम्भश्च मदो मत्सर एव च । वर्धते वित्तसम्प्राप्त्या कथं तच्चित्तशोधनम् ॥ ७९ ॥
  767. वक्ष्ये तुभ्यं ज्ञानभूमिकाया लक्षणमादितः । ज्ञाते यस्मिंस्त्वया सर्वं ज्ञातं स्यात्पृष्टमद्य यत् ॥ ९३८ ॥
  768. वदन्तमेवं तं शिष्यं दृष्ट्यैव दयया गुरुः । दद्यादभयमेतस्मै मा भैष्टेति मुहुर्मुहुः ॥ २६५ ॥
  769. वनस्य व्यष्ट्यभिप्रायाद्भूरुहा इत्यनेकता । यथा तथैवाज्ञानस्य व्यष्टितः स्यादनेकता ॥ ३१७ ॥
  770. वस्तु तावत्परं ब्रह्म नित्यं सत्यं ध्रुवं विभु । श्रुतिप्रमाणे तज्ज्ञानं स्यादेव निरपेक्षकम् ॥ १९३ ॥
  771. वस्तु तावत्परं ब्रह्म सत्यज्ञानादिलक्षणम् । इदमारोपितं यत्र भाति खे नीलतादिवत् ॥ २९८ ॥
  772. वस्तुन्यवस्त्वारोपो यः सोऽध्यारोप इतीर्यते । असर्पभूते रज्ज्वादौ सर्पत्वारोपणं यथा ॥ २९७ ॥
  773. वस्त्वन्तरस्याभावेन न व्यावृत्त्यः कदाचन । केवलो निर्गुणश्चेति निर्गुणत्वं निरुच्यते ॥ ६७५ ॥
  774. वाक्यार्थ एव ज्ञातव्यो मुमुक्षोर्भवमुक्तये । तस्मादवहितो भूत्वा शृणु वक्ष्ये समासतः ॥ ७०६ ॥
  775. वाक्यार्थत्वे विरोधोऽस्ति प्रत्यक्षादिकृतस्ततः । सङ्गच्छते न वाक्यार्थस्तद्विरोधं च वच्मि ते ॥ ७२० ॥
  776. वाक्यार्थत्वे विशिष्टस्य संसर्गस्य च वा पुनः । अयथार्थतया सोऽयं वाक्यार्थो न मतः श्रुतेः ॥ ७२७ ॥
  777. वाक्ये तत्त्वमसीत्यत्र ब्रह्मात्मैकत्वबोधके । परोक्षत्वापरोक्षत्वादिविशिष्टचितोर्द्वयोः ॥ ७४६ ॥
  778. वाक्ये तत्त्वमसीत्यत्र विद्यते यत्पदत्रयम् । तत्रादौ विद्यमानस्य तत्पदस्य निगद्यते ॥ ७०८ ॥
  779. वाचः साक्षी प्राणवृत्तेश्च साक्षीबुद्धेः साक्षी बुद्धिवृत्तेश्च साक्षी । चक्षुःश्रोत्रादीन्द्रियाणां च साक्षीसाक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३६ ॥
  780. वाच्यार्थस्य तु सर्वस्य त्यागे न फलमीक्ष्यते । नालिकेरफलस्येव कठिनत्वधिया नृणाम् ॥ ७३९ ॥
  781. वाच्यैकत्वविवक्षायां विरोधः कः प्रतीयते । लक्ष्यार्थयोरभिन्नत्वे स कथं विनिवर्तते ॥ ७०१ ॥
  782. वायुनोच्चालितो वृक्षो नानारूपेण चेष्टते । तस्मिन्विनिश्चले सोऽपि निश्चलः स्याद्यथा तथा ॥ ३८३ ॥
  783. वायोरग्निस्तथैवाग्नेरापोऽद्भ्यः पृथिवी क्रमात् । शक्तेस्तमःप्रधानत्वं तत्कार्ये जाड्यदर्शनात् ॥ ३३६ ॥
  784. वाय्वर्कवह्नीन्द्रमुखान्सुरेन्द्रा - नीशोग्रभीत्या ग्रथितान्तरङ्गान् । विपक्षलोकैः परिदूयमाना - न्विचार्य को वा विरतिं न याति ॥ ३६ ॥
  785. विक्षेपनाम्नी रजसस्तु शक्तिःप्रवृत्तिहेतुः पुरुषस्य नित्यम् । स्थूलादिलिङ्गान्तमशेषमेत - द्यया सदात्मन्यसदेव सूयते ॥ ४९१ ॥
  786. विक्षेपशक्त्या परिचोद्यमानःकरोति कर्माण्युभयात्मकानि । भुञ्जान एतत्फलमप्युपात्तंपरिभ्रमत्येव भवाम्बुराशौ ॥ ४९५ ॥
  787. विचारणाशुभेच्छाभ्यामिन्द्रियार्थेषु रक्तता । यत्र सा तनुतामेति प्रोच्यते तनुमानसी ॥ ९४३ ॥
  788. विजातीयशरीरादिप्रत्ययत्यागपूर्वकम् । सजातीयात्मवृत्तीनां प्रवाहकरणं यथा ॥ ८१४ ॥
  789. विज्ञातपरमार्थानां शुद्धसत्त्वात्मनां सताम् । यतीनां किमनुष्ठानं स्वानुसन्धिं विनापरम् ॥ ८६१ ॥
  790. विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च । इत्यस्य कर्तृता श्रुत्या मुखतः प्रतिपाद्यते । तस्माद्युक्तात्मता बुद्धेरिति बौद्धेन निश्चितम् ॥ ५५७ ॥
  791. विज्ञानं विज्ञानविदां मलानां च मलात्मकम् । पुरुषः साङ्ख्यदृष्टीनामीश्वरो योगवादिनाम् ॥ ९८१ ॥
  792. विज्ञानमयकोशः स्यात् बुद्धिर्ज्ञानेन्द्रियैः सह । विज्ञानप्रचुरत्वेनाप्याच्छादकतयात्मनः ॥ ३५० ॥
  793. विज्ञानमयकोशोऽयमिति विद्वद्भिरुच्यते । अयं महानहङ्कारवृत्तिमान्कर्तृलक्षणः ॥ ३५१ ॥
  794. विज्ञानमयादन्यं त्वानन्दमयं परं तथात्मानम् । अन्योऽन्तर आत्मानन्दमय इति वदति वेदोऽपि ॥ ५६१ ॥
  795. विदिताविदितान्योऽहं मायातत्कार्यलेशशून्योऽहम् । केवलदृगात्मकोऽहं संविन्मात्रः सकृद्विभातोऽहम् ॥ ८६८ ॥
  796. विदित्वा सच्चिदानन्दे मयि दृश्यपरम्पराम् । नामरूपपरित्यागो जाग्रत्स्वप्नः समीर्यते ॥ ९५० ॥
  797. विद्यमानस्य मिथ्यात्वं कथं नु घटते प्रभो । प्रत्यक्षं खलु सर्वेषां प्रमाणं प्रस्फुटार्थकम् ॥ २७३ ॥
  798. विद्यां चाविद्यां चेति सहोक्तिरियमुपकृता सद्भिः । सत्कर्मोपासनयोर्न त्वात्मज्ञानकर्मणोः क्वापि ॥ १९७ ॥
  799. विद्वन्मृत्युभयं जहीहि भवतो नास्त्येव मृत्युः क्वचि - न्नित्यस्य द्वयवर्जितस्य परमानन्दात्मनो ब्रह्मणः । भ्रान्त्या किञ्चिदवेक्ष्य भीतमनसा मिथ्या त्वया कथ्यतेमां त्राहीति हि सुप्तवत्प्रलपनं शून्यात्मकं ते मृषा ॥ २६६ ॥
  800. विद्वानहमिदमिति वा किञ्चिद्बाह्याभ्यन्तरवेदनशून्यः । स्वानन्दामृतसिन्धुनिमग्न - स्तूष्णीमास्ते कश्चिदनन्यः ॥ ८७६ ॥
  801. विनिषिध्याखिलं दृश्यं स्वस्वरूपेण या स्थितिः । सा सन्ध्या तदनुष्ठानं तद्दानं तद्धि भोजनम् ॥ ८६० ॥
  802. विपरीतात्मतास्फूर्तिरेव मुक्तिरितीर्यते । सदा समाहितस्यैव सैषा सिध्यति नान्यथा ॥ ८४४ ॥
  803. विपरीतार्थधीर्यावन्न निःशेषं निवर्तते । स्वरूपस्फुरणं यावन्न प्रसिध्यत्यनर्गलम् । तावत्समाधिषट्केन नयेत्कालं निरन्तरम् ॥ ९०१ ॥
  804. विराड् हिरण्यगर्भश्च ईश्वरश्चेति ते त्रयम् । ब्रह्माण्डं चैव पिण्डाण्डं लोका भूरादयः क्रमात् ॥ ९९१ ॥
  805. विरुद्धधर्माक्रान्ततत्वात्परस्परविलक्षणौ । जीवेशौ वह्नितुहिनाविव शब्दार्थतोऽपि च ॥ ७२४ ॥
  806. विरुद्धांशपरित्यागात्प्रत्यक्षादिर्न बाधते । अविरुद्धांशग्रहणान्न श्रुत्यापि विरुध्यते ॥ ७३२ ॥
  807. विरुध्यते भागमात्रो न तु सर्वो विरुध्यते । तस्माज्जहल्लक्षणायाः प्रवृत्तिर्नात्र युज्यते ॥ ७३८ ॥
  808. विरूपतां सर्वजनादवज्ञांसर्वत्र दैन्यं निजबुद्धिहैन्यम् । वृद्धत्वसम्भावितदुर्दशां तांविचार्य को वा विरतिं न याति ॥ ३१ ॥
  809. विवदन्ति प्रकारं तं शृणु वक्ष्यामि सादरम् । अत्यन्तपामरः कश्चित्पुत्र आत्मेति मन्यते ॥ ५२२ ॥
  810. विवर्तस्यास्य जगतः सन्मात्रत्वेन दर्शनम् । अपवाद इति प्राहुरद्वैतब्रह्मदर्शिनः ॥ ६८० ॥
  811. विवेकजां तीव्रविरक्तिमेव मुक्तेर्निदानं निगदन्ति सन्तः । तस्माद्विवेकी विरतिं मुमुक्षुः सम्पादयेत्तां प्रथमं प्रयत्नात् ॥ ९१ ॥
  812. विवेकवानप्यतियौक्तिकोऽपिश्रुतात्मतत्त्वोऽपि च पण्डितोऽपि । शक्त्या यया संवृतबोधदृष्टि - रात्मानमात्मस्थमिमं न वेद ॥ ४९० ॥
  813. विवेकिनो विरक्तस्य ब्रह्मनित्यत्ववेदिनः । तद्भावेच्छोरनित्यार्थे तत्सामग्र्ये कुतो रतिः ॥ १७१ ॥
  814. विवेको जन्तूनां प्रभवति जनिष्वेव बहुषुप्रसादादेवैशाद्बहुसुकृतपाकोदयवशात् । यतस्तस्मादेव त्वमपि परमार्थावगमनेकृतारम्भः पुंसामिदमिह विवेकस्य तु फलम् ॥ २८१ ॥
  815. विशेषणं तु व्यावृत्त्यै भवेद्द्रव्यान्तरे सति । परमात्माद्वितीयोऽयं प्रपञ्चस्य मृषात्वतः ॥ ६७४ ॥
  816. विशेषणविशेष्यत्वसंसर्गस्येतरस्य वा । वाक्यार्थत्वे प्रमाणान्तरविरोधो न विद्यते ॥ ७१६ ॥
  817. विश्वस्य वृद्धिं स्वयमेव काङ्क्ष - न्प्रवर्तकं कामिजनं ससर्ज । तेनैव लोकः परिमुह्यमानःप्रवर्धते चन्द्रमसेव चाब्धिः ॥ ५७ ॥
  818. विश्वोऽस्मिन्स्थूलदेहेऽत्र स्वाभिमानेन तिष्ठति । यतस्ततो विश्व इति नाम्ना सार्थो भवत्ययम् ॥ ४४२ ॥
  819. विषयः शुद्धचैतन्यं जीवब्रह्मैक्यलक्षणम् । यत्रैव दृश्यते सर्ववेदान्तानां समन्वयः ॥ ८ ॥
  820. विषयव्यापृतिं त्यक्त्वा श्रवणैकमनस्थितिः । मनसश्चेतरा शान्तिर्मिश्रसत्त्वैकलक्षणा ॥ ९९ ॥
  821. विस्मृत्य वस्तुनस्तत्त्वमध्यारोप्य च वस्तुनि । अवस्तुतां च तद्धर्मान्मुधा शोचति नान्यथा ॥ २९३ ॥
  822. वृत्तिविस्मरणं सम्यक्समाधिर्ध्यानसंज्ञिकः । समाधौ क्रियमाणे तु विघ्ना ह्यायान्ति वै बलात् ॥ ९२१ ॥
  823. वृत्तेर्दृश्यपरित्यागो मुख्यार्थ इति कथ्यते । गौणार्थः कर्मसंन्यासः श्रुतेरङ्गतया मतः ॥ २०६ ॥
  824. वृत्तौ चिरानुभूतान्तरानन्दानुभवस्थितौ । समात्मतां यो यात्येष सुप्तिस्वप्न इतीर्यते ॥ ९५६ ॥
  825. वेदान्तवाक्यानुगुणयुक्तिभिस्त्वनुचिन्तनम् । मननं तच्छ्रुतार्थस्य साक्षात्करणकारणम् ॥ ८१३ ॥
  826. वेदान्तशास्त्रसिद्धान्तसारसङ्ग्रह उच्यते । प्रेक्षावतां मुमुक्षूणां सुखबोधोपपत्तये ॥ ४ ॥
  827. वेदेनाप्यसदेवेदमग्र आसीदिति स्फुटम् । निरुच्यते यतस्तस्माच्छून्यस्यैवात्मता मता ॥ ५७४ ॥
  828. वैराग्यरहिता एव यमालय इवालये । क्लिश्नन्ति त्रिविधैस्तापैर्मोहिता अपि पण्डिताः ॥ ९३ ॥
  829. वैलक्षण्यं च सामग्र्योश्चोभयत्राधिकारिणोः । कामी कर्मण्यधिकृतो निष्कामी श्रवणे मतः ॥ १७८ ॥
  830. वैश्वानरो विश्वनरेष्वात्मत्वेनाभिमानतः । विराट् स्याद्विविधत्वेन स्वयमेव विराजनात् ॥ ४३९ ॥
  831. व्यष्टिरेषास्य विश्वस्य भवति स्थूलविग्रहः । उच्यतेऽन्नविकारित्वात्कोशोऽन्नमय इत्ययम् ॥ ४४३ ॥
  832. व्यष्टिर्मलिनसत्वैषा रजसा तमसा युता । ततो निकृष्टा भवति योपाधिः प्रत्यगात्मनः ॥ ३१८ ॥
  833. व्युत्क्रमेण तदुत्पत्तेर्द्रष्टव्यं सूक्ष्मबुद्धिभिः । प्रतीतस्यास्य जगतः सन्मात्रत्वं सुयुक्तिभिः ॥ ६८१ ॥
  834. व्रीह्याद्योषधयः सर्वा वायुतेजोम्बुभूमयः । सर्वेषामप्यभूदन्नं चतुर्विधशरीरिणाम् ॥ ४३२ ॥
  835. शक्त्या महत्यावरणाभिधानयासमावृते सत्यमलस्वरूपे । पुमाननात्मन्यहमेष एवे - त्यात्मत्वबुद्धिं विदधाति मोहात् ॥ ४९३ ॥
  836. शब्दादिविषयेभ्यो यो विषवन्न निवर्तते । तीव्रमोक्षेच्छया भिक्षोस्तस्य शान्तिर्न सिध्यति ॥ १०२ ॥
  837. शमादिषट्कसम्पत्तिस्तृतीयं साधनम् मतम् । तुरीयं तु मुमुक्षुत्वं साधनं शास्त्रसम्मतम् ॥ १५ ॥
  838. शमो दमस्तितिक्षोपरतिः श्रद्धा ततः परम् । समाधानमिति प्रोक्तं षडेवैते शमादयः ॥ ९४ ॥
  839. शरीरकरणग्रामा प्राणाहमधिदेवताः । पञ्चैते हेतवः प्रोक्ता निष्पत्तौ सर्वकर्मणाम् ॥ ४२१ ॥
  840. शरीरतद्योगतदीयधर्मा - द्यारोपणं भ्रान्तिवशात्त्वयीदम् । न वस्तुतः किञ्चिदतस्त्वजस्त्वंमृत्योर्भयं क्वास्ति तवासि पूर्णः ॥ ७८१ ॥
  841. शान्ताशेषविशेषांशस्तिष्ठेदद्वैतमात्रके । अन्तर्मुखतया नित्यं षष्ठीं भूमिमुपाश्रितः ॥ ९६२ ॥
  842. शास्त्रविद्गुणदोषज्ञो भोग्यमात्रे विनिस्पृहः । नित्यानित्यपदार्थज्ञो मुक्तिकामो दृढव्रतः ॥ २३४ ॥
  843. शास्त्रसज्जनसम्पर्कवैराग्याभ्यासपूर्वकम् । सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ॥ ९४२ ॥
  844. शास्त्रार्थकोविदैरर्थो वाच्यो लक्ष्य इति द्विधा । वाच्यार्थं ते प्रवक्ष्यामि पण्डितैर्य उदीरितः ॥ ७०९ ॥
  845. शिरो विवेकस्त्वत्यन्तं वैराग्यं वपुरुच्यते । शमादयः षडङ्गानि मोक्षेच्छा प्राण इष्यते ॥ २४९ ॥
  846. शिव एव गुरुः साक्षात् गुरुरेव शिवः स्वयम् । उभयोरन्तरं किञ्चिन्न द्रष्टव्यं मुमुक्षुभिः ॥ २५६ ॥
  847. शिवः शैवागमस्थानां कालः कालैकवादिनाम् । यत्सर्वशास्त्रसिद्धान्तं यत्सर्वहृदयानुगम् । यत्सर्वं सर्वगं वस्तु तत्तत्त्वं तदसौ स्थितः ॥ ९८२ ॥
  848. शिवप्रसादेन विना न सिद्धिःशिवप्रसादेन विना न बुद्धिः । शिवप्रसादेन विना न युक्तिःशिवप्रसादेन विना न मुक्तिः ॥ २७९ ॥
  849. शिष्टान्नमीशार्चनमार्यसेवांतीर्थाटनं स्वाश्रमधर्मनिष्ठाम् । यमानुषक्तिं नियमानुवृत्तिंचित्तप्रसादाय वदन्ति तज्ज्ञाः ॥ ३६८ ॥
  850. शुक्तेर्बाधा न खल्वस्ति रजतस्य यथा तथा । अवस्तुसंज्ञितं यत्तज्जगदध्यासकारणम् ॥ ३०१ ॥
  851. शुद्धं बुद्धं तत्त्वसिद्धं परं प्रत्यगखण्डितम् । स्वप्रकाशं पराकाशं ब्रह्मैवास्मीति भावयेत् ॥ ८९६ ॥
  852. शुद्धचैतन्यरूपत्वं चित्त्वं ज्ञानस्वरूपतः । अखण्डसुखरूपत्वादानन्दत्वमितीर्यते ॥ ६११ ॥
  853. शुद्धोऽहं बुद्धोऽहं प्रत्यग्रूपेण नित्यसिद्धोऽहम् । शान्तोऽहमनन्तोऽहं सततपरानन्दसिन्धुरेवाहम् ॥ ८६६ ॥
  854. शुश्रूषया सदा भक्त्या प्रणामैर्विनयोक्तिभिः । प्रसन्नं गुरुमासाद्य प्रष्टव्यं ज्ञेयमात्मनः ॥ २५८ ॥
  855. शृणु वक्ष्यामि सकलं यद्यत्पृष्टं त्वयाधुना । रहस्यं परमं सूक्ष्मं ज्ञातव्यं च मुमुक्षुभिः ॥ ५८५ ॥
  856. शृणुष्वावहितो विद्वन् अद्य ते फलितं तपः । वाक्यार्थश्रुतिमात्रेण सम्यग्ज्ञानं भविष्यति ॥ ७०३ ॥
  857. शौक्ल्याद्व्यावर्तते नीलेनोत्पलं तु विशेषितम् । इत्थमन्योन्यभेदस्य व्यावर्तकतया तयोः ॥ ७१५ ॥
  858. श्रद्धाभक्तिपुरःसरेण विहितेनैवेश्वरं कर्मणासन्तोष्यार्जिततत्प्रसादमहिमा जन्मान्तरेष्वेव यः । नित्यानित्यविवेकतीव्रविरतिन्यासादिभिः साधनै - र्युक्तः सः श्रवणे सतामभिमतो मुख्याधिकारी द्विजः ॥ ७९६ ॥
  859. श्रद्धाभक्तिमतीं सतीं गुणवतीं पुत्राञ्श्रुतान्सम्मता - नक्षय्यं वसुधानुभोगविभवैः श्रीसुन्दरं मन्दिरम् । सर्वं नश्वरमित्यवेत्य कवयः श्रुत्युक्तिभिर्युक्तिभिःसंन्यस्यन्त्यपरे तु तत्सुखमिति भ्राम्यन्ति दुःखार्णवे ॥ ८४ ॥
  860. श्रद्धावतामेव सतां पुमर्थःसमीरितः सिध्यति नेतरेषाम् । उक्तं सुसूक्ष्मं परमार्थतत्त्वंश्रद्धत्स्व सोम्येति च वक्ति वेदः ॥ २११ ॥
  861. श्रद्धाविहीनस्य तु न प्रवृत्तिःप्रवृत्तिशून्यस्य न साध्यसिद्धिः । अश्रद्धयैवाभिहताश्च सर्वेमज्जन्ति संसारमहासमुद्रे ॥ २१२ ॥
  862. श्रवणं मननं ध्यानं सम्यग्वस्तूपलब्धये । सर्ववेदान्तवाक्यानां षड्भिर्लिङ्गैः सदद्वये ॥ ८११ ॥
  863. श्रीमद्भिरुक्तं सकलं मृषेतिदृष्टान्त एव ह्युपपद्यते तत् । दार्ष्टान्तिके नैव भवादिदुःखंप्रत्यक्षतः सर्वजनप्रसिद्धम् ॥ २७१ ॥
  864. श्रुते दृष्टेऽपि वा भोग्ये यस्मिन्कस्मिंश्च वस्तुनि । समीचीनत्वधीत्यागात्कामो नोदेति कर्हिचित् ॥ ६३ ॥
  865. श्रुत्या निरुक्तं सुखतारतम्यंब्रह्मान्तमारभ्य महीमहेशम् । औपाधिकं तत्तु न वास्तवं चे - दालोच्य को वा विरतिं न याति ॥ ३७ ॥
  866. श्रुत्या सत्त्वपुराणानां सेवया सत्त्ववस्तुनः । अनुवृत्त्या च साधूनां सत्त्ववृत्तिः प्रजायते ॥ ३७० ॥
  867. श्रुत्याधिदेवतामेवेन्द्रियेषूपचर्यते । न तु साक्षादिन्द्रियाणां चेतनत्वमुदीर्यते ॥ ५४३ ॥
  868. श्रुत्यान्योऽन्तर आत्मा प्राणमय इतीर्यते यस्मात् । तस्मात्प्राणस्यात्मत्वं युक्तं नो करणसंज्ञानां क्वापि ॥ ५४६ ॥
  869. श्रुत्याप्येकत्वमनयोस्तात्पर्येण निगद्यते । मुहुस्तत्त्वमसीत्यस्मादङ्गीकार्यं श्रुतेर्वचः ॥ ७२६ ॥
  870. श्रुत्युक्तमव्ययमनन्तमनादिमध्य - मव्यक्तमक्षरमनाश्रयमप्रमेयम् । आनन्दसद्घनमनामयमद्वितीयंयद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७८० ॥
  871. श्रुत्युक्ताः षोडशकलाश्चिदाभासस्य नात्मनः । निष्कलत्वान्नास्य लयस्तस्मान्नित्यत्वमात्मनः ॥ ६१७ ॥
  872. श्रुत्युक्तार्थावगाहाय विदुषा ज्ञेयवस्तुनि । चित्तस्य सम्यगाधानं समाधानमितीर्यते ॥ २१८ ॥
  873. श्रुत्यैव न ततस्तेषां गुणत्वमुपपद्यते । उष्णत्वं च प्रकाशश्च यथा वह्नेस्तथात्मनः ॥ ६७६ ॥
  874. श्रुत्योदितं ततो ब्रह्म ज्ञेयं बुद्ध्यैव सूक्ष्मया । प्रज्ञामान्द्यं भवेद्येषां तेषां न श्रुतिमात्रतः ॥ ८०८ ॥
  875. श्रेष्ठं पूज्यं विदित्वा मां मानयन्तु जना भुवि । इत्यासक्त्या विहीनत्वं मानानासक्तिरुच्यते ॥ १२५ ॥
  876. श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च जातानि । आकाशादीनां सत्त्वांशेभ्यो धीन्द्रियाण्यनुक्रमतः ॥ ३४१ ॥
  877. श्रोत्रादिपञ्चकं चैव वागादीनां च पञ्चकम् । प्राणादिपञ्चकं बुद्धिमनसी लिङ्गमुच्यते ॥ ३४० ॥
  878. श्रोत्रियो ब्रह्मनिष्ठो यः प्रशान्तः समदर्शनः । निर्ममो निरहङ्कारो निर्द्वन्द्वो निष्परिग्रहः ॥ २५२ ॥
  879. श्लेष्मोद्गारि मुखं स्रवन्मलवती नासाश्रुमल्लोचनंस्वेदस्रावि मलाभिपूर्णमभितो दुर्गन्धदुष्टं वपुः । अन्यद्वक्तुमशक्यमेव मनसा मन्तुं क्वचिन्नार्हतिस्त्रीरूपं कथमीदृशं सुमनसां पात्रीभवेन्नेत्रयोः ॥ ५० ॥
  880. षड्भूमिकाचिराभ्यासाद्भेदस्यानुपलम्भनात् । यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥ ९४८ ॥
  881. स एव सद्यस्तरति संसृतिं गुर्वनुग्रहात् । यस्तु तीव्रमुमुक्षुः स्यात्स जीवन्नेव मुच्यते ॥ २३६ ॥
  882. स वस्तुधर्मो नो यस्मान्मनस्येवोपलभ्यते । वस्तुधर्मस्य मनसि कथं स्यादुपलम्भनम् ॥ ६४१ ॥
  883. संन्यसेत्सुविरक्तः सन्निहामुत्रार्थतः सुखात् । अविरक्तस्य संन्यासो निष्फलोऽयाज्ययागवत् ॥ २०८ ॥
  884. संन्यस्य तु यतिः कुर्यान्न पूर्वविषयस्मृतिम् । तां तां तत्स्मरणे तस्य जुगुप्सा जायते यतः ॥ २०९ ॥
  885. संमिता इन्द्रियस्थानेष्विन्द्रियाणां समन्ततः । निगृह्णन्त्यनुगृह्णन्ति प्राणिकर्मानुरूपतः ॥ ४२० ॥
  886. संयोज्य स्थूलतां यान्ति व्योमादीनि यथाक्रमम् । अमुष्य पञ्चीकरणस्याप्रामाण्यं न शङ्क्यताम् ॥ ४०१ ॥
  887. संसारबन्धनिर्मुक्तिः कदा झटिति मे भवेत् । इति या सुदृढा बुद्धिरीरिता सा मुमुक्षुता ॥ १२७ ॥
  888. संसारमृत्योर्बलिनः प्रवेष्टुंद्वाराणि तु त्रीणि महान्ति लोके । कान्ता च जिह्वा कनकं च तानिरुणद्धि यस्तस्य भयं न मृत्योः ॥ ८८ ॥
  889. सङ्कल्पवानहं चिन्तावानहं च विकल्पवान् । इत्याद्यनुभवादन्योऽन्तर आत्मा मनोमयः ॥ ५५१ ॥
  890. सङ्कल्पानुदये हेतुर्यथाभूतार्थदर्शनम् । अनर्थचिन्तनं चाभ्यां नावकाशोऽस्य विद्यते ॥ ६७ ॥
  891. सङ्कल्पान्मन इत्याहुर्बुद्धिरर्थस्य निश्चयात् । अभिमानादहङ्कारश्चित्तमर्थस्य चिन्तनात् ॥ ३४५ ॥
  892. सच्चिन्तनस्य सम्बाधो विघ्नोऽयं निर्जने ततः । स्थेयमित्येक एवास्ति चेत्सैवैकान्तशीलता ॥ १२६ ॥
  893. सञ्जाताहङ्कृतित्यागस्त्वभिमानविसर्जनम् । त्रिभिश्च करणैः सम्यग्हित्वा वैषयिकीं क्रियाम् ॥ १२१ ॥
  894. सतामपि पदार्थस्य लाभाल्लोभः प्रवर्धते । विवेको लुप्यते लोभात्तस्मिंल्लुप्ते विनश्यति ॥ ७३ ॥
  895. सति प्रपञ्चे जीवे वाद्वैतत्वं ब्रह्मणः कुतः । अतस्तयोरखण्डत्वमेकत्वं श्रुतिसम्मतम् ॥ ७३१ ॥
  896. सतो भिन्नमभिन्नं वा न दीपस्य प्रभा यथा । न सावयवमन्यद्वा बीजस्याङ्कुरवत्क्वचित् ॥ ३०६ ॥
  897. सत्कर्मक्षयपाप्मनां श्रुतिमतां सिद्धात्मनां धीमतांनित्यानित्यपदार्थशोधनमिदं युक्त्या मुहुः कुर्वताम् । तस्मादुत्थमहाविरक्त्यसिमतां मोक्षैककाङ्क्षावतांधन्यानां सुलभं स्त्रियादिविषयेष्वाशालताच्छेदनम् ॥ ८७ ॥
  898. सत्त्वं चित्त्वं तथानन्दस्वरूपं परमात्मनः । निर्गुणस्य गुणायोगाद्गुणास्तु न भवन्ति ते ॥ ६७३ ॥
  899. सत्त्वचित्त्वानन्दतादि स्वरूपमिति निश्चितम् । अत एव सजातीयविजातीयादिलक्षणः ॥ ६७७ ॥
  900. सत्त्वचित्त्वानन्दतादिलक्षणं प्रत्यगात्मनः । कालत्रयेऽप्यबाध्यत्वं सत्यं नित्यस्वरूपतः ॥ ६१० ॥
  901. सत्त्वप्रधाने चित्तेऽस्मिंस्त्वात्मैव प्रतिबिम्बति । आनन्दलक्षणः स्वच्छे पयसीव सुधाकरः ॥ ६४७ ॥
  902. सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका । पदार्थाभावना षष्ठी सप्तमी तुर्यगा स्मृता ॥ ९४० ॥
  903. सत्यं निर्ममता स्थैर्यमभिमानविसर्जनम् । ईश्वरध्यानपरता ब्रह्मविद्भिः सहस्थितिः ॥ १०६ ॥
  904. सत्यमित्युच्यते ब्रह्म सत्यमित्यभिभाषणम् । देहादिषु स्वकीयत्वदृढबुद्धिविसर्जनम् ॥ ११८ ॥
  905. सत्यर्थेऽपि च नोदेति ह्यानन्दस्तूक्तलक्षणः । सत्यपि व्यञ्जके व्यङ्ग्यानुदयो नैव सम्मतः ॥ ६४४ ॥
  906. सत्युपाध्योरभिन्नत्वे क्व भेदस्तद्विशिष्टयोः । एकीभावे तरङ्गाब्ध्योः को भेदः प्रतिबिम्बयोः ॥ ३२७ ॥
  907. सदयं ह्येष एवेति प्रस्तुत्य वदति श्रुतिः । सद्घनोऽयं चिद्घनोऽयमानन्दघन इत्यपि ॥ ६६५ ॥
  908. सदसद्भ्यामनिर्वाच्यमज्ञानं त्रिगुणात्मकम् । वस्तुतत्त्वावबोधैकबाध्यं तद्भावलक्षणम् ॥ ३०२ ॥
  909. सद्भावे लिङ्गमेतस्य कार्यमेतच्चराचरम् । मानं श्रुतिः स्मृतिश्चाज्ञोऽहमित्यनुभवोऽपि च ॥ ३०४ ॥
  910. सद्भिः स एव विज्ञेयः समाधिः सविकल्पकः । मृद एवावभानेऽपि मृण्मयद्विपभानवत् ॥ ८२१ ॥
  911. सन्मात्रवस्तुभानेऽपि त्रिपुटी भाति सन्मयी । समाधिरत एवायं सविकल्प इतीर्यते ॥ ८२२ ॥
  912. समष्टिः स्यात्तरुगणः सामान्येन वनं यथा । एतत्समष्ट्युपहितं चैतन्यं सफलं जगुः ॥ ३८७ ॥
  913. समष्टिरूपमज्ञानं साभासं सत्त्वबृंहितम् । वियदादिविराडन्तं स्वकार्येण समन्वितम् ॥ ७१० ॥
  914. समष्टेरपि च व्यष्टेः सामान्येनैव पूर्ववत् । अभेद एव ज्ञातव्यो जात्येकत्वे कुतो भिदा ॥ ३९४ ॥
  915. समस्तेभ्यो रजोंशेभ्यो व्योमादीनां क्रियात्मकाः । प्राणादयः समुत्पन्नाः पञ्चाप्यान्तरवायवः ॥ ३७६ ॥
  916. समाधिः कः कतिविधस्तत्सिद्धेः किमु साधनम् । समाधेरन्तरायाः के सर्वमेतन्निरूप्यताम् ॥ ७९४ ॥
  917. समाधिसुप्त्योर्ज्ञानं चाज्ञानं सुप्त्यात्र नेष्यते । सविकल्पो निर्विकल्पः समाधी द्वाविमौ हृदि ॥ ८२७ ॥
  918. सम्पन्नोऽन्धवदेव किञ्चिदपरं नो वीक्षते चक्षुषासद्भिर्वर्जितमार्ग एव चरति प्रोत्सारितो बालिशैः । तस्मिन्नेव मुहुः स्खलन्प्रतिपदं गत्वान्धकूपे पत - त्यस्यान्धत्वनिवर्तकौषधमिदं दारिद्र्यमेवाञ्जनम् ॥ ७८ ॥
  919. सम्प्रीतिमक्ष्णोर्वदनप्रसाद - मानन्दमन्तःकरणस्य सद्यः । विलोकनं ब्रह्मविदस्तनोतिछिनत्ति मोहं सुगतिं व्यनक्ति ॥ २६१ ॥
  920. सम्बन्धानुपपत्त्या च लक्षणेति जगुर्बुधाः । गङ्गायां घोष इत्यादौ या जहल्लक्षणा मता ॥ ७३४ ॥
  921. सम्यक्प्राबोधयत्तत्त्वं शास्त्रदृष्टेन वर्त्मना । सर्वेषामुपकाराय तत्प्रकारोऽत्र दर्श्यते ॥ २९६ ॥
  922. सम्यक्समाधिनिरतैर्विमलान्तरङ्गेसाक्षादवेक्ष्य निजतत्त्वमपारसौख्यम् । सन्तुष्यते परमहंसकुलैरजस्रंयद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७८ ॥
  923. सर्गं वक्त्यस्य तस्माद्वा एतस्मादित्यपि श्रुतिः । सकाशाद्ब्रह्मणस्तस्मादनित्यत्वे न संशयः ॥ १९ ॥
  924. सर्वं सर्वगतं शान्तं ब्रह्म सम्पद्यते तदा । इति श्रुत्वा गुरोर्वाक्यं शिष्यस्तु छिन्नसंशयः ॥ १००२ ॥
  925. सर्वज्ञत्वेश्वरत्वादिकारणत्वान्मनीषिणः । कारणं वपुरित्याहुः समष्टिं सत्त्वबृंहितम् ॥ ३१३ ॥
  926. सर्वज्ञोऽप्रतिबद्धबोधविभवस्तेनैव देवः स्वयंमायां स्वामवलम्ब्य निश्चलतया स्वच्छन्दवृत्तिः प्रभुः । सृष्टिस्थित्यदनप्रवेशयमनव्यापारमात्रेच्छयाकुर्वन्क्रीडति तद्रजस्तम उभे संस्तभ्य शक्त्या स्वया ॥ ५०४ ॥
  927. सर्वदाप्यासमित्येवाभिन्नप्रत्यय ईक्ष्यते । कदापि नासमित्यस्मादात्मनो नित्यता मता ॥ ६१३ ॥
  928. सर्वमेतद्यथापूर्वं करामलकवत्स्फुटम् । प्रतिपादय मे स्वामिन् श्रीगुरो करुणानिधे ॥ २७७ ॥
  929. सर्ववेदान्तसिद्धान्तसारसङ्ग्रहनामकः । ग्रन्थोऽयं हृदयग्रन्थिविच्छित्त्यै रचितः सताम् ॥ १००६ ॥
  930. सर्वस्य दाहको वह्निर्वह्नेर्नान्योऽस्ति दाहकः । यथा तथात्मनो ज्ञातुर्ज्ञाता कोऽपि न दृश्यते ॥ ६०१ ॥
  931. सर्वस्यानित्यत्वे सावयवत्वेन सर्वतः सिद्धे । वैकुण्ठादिषु नित्यत्वमतिर्भ्रम एव मूढबुद्धीनाम् ॥ २० ॥
  932. सर्वाकारं सर्वमसर्वं सर्वनिषेधावधिभूतं यत् । सत्यं शाश्वतमेकमनन्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८७ ॥
  933. सर्वात्मभावो विदुषो ब्रह्मविद्याफलं विदुः । जीवन्मुक्तस्य तस्यैव स्वानन्दानुभवः फलम् ॥ ९०५ ॥
  934. सर्वानर्थस्य तद्बीजं योऽन्यथाग्रह आत्मनः । ततः संसारसम्पातः सन्ततक्लेशलक्षणः ॥ ४९८ ॥
  935. सर्वेन्द्रियाणां गतिनिग्रहेणभोग्येषु दोषाद्यवमर्शनेन । ईशप्रसादाच्च गुरोः प्रसादा - च्छान्तिं समायात्यचिरेण चित्तम् ॥ १३६ ॥
  936. सर्वेशत्वस्वतन्त्रत्वसर्वज्ञत्वादिभिर्गुणैः । सर्वोत्तमः सत्यकामः सत्यसङ्कल्प ईश्वरः ॥ ७२१ ॥
  937. सर्वो विरुद्धवाक्यार्थस्तत्र प्रत्यक्षतस्ततः । गङ्गासम्बन्धवत्तीरे लक्षणा सम्प्रवर्तते ॥ ७३६ ॥
  938. सर्वोपरमहेतुत्वात्सुषुप्तिस्थानमिष्यते । प्राकृतः प्रलयो यत्र श्राव्यते श्रुतिभिर्मुहुः ॥ ३१५ ॥
  939. सविकल्पसमाधिं यो दीर्घकालं निरन्तरम् । संस्कारपूर्वकं कुर्यान्निर्विकल्पोऽस्य सिध्यति ॥ ८७४ ॥
  940. सविकल्पस्तयोर्यत्तल्लक्षणं वच्मि तच्छृणु । कामादिप्रत्ययैर्दृश्यैः संसर्गो यत्र दृश्यते ॥ ८३० ॥
  941. सविकल्पो निर्विकल्प इति द्वेधा निगद्यते । समाधिः सविकल्पस्य लक्षणं वच्मि तच्छृणु ॥ ८१९ ॥
  942. सहयोगो न घटते तथैव ज्ञानकर्मणोः । किमूपकुर्याज्ज्ञानस्य कर्मस्वप्रतियोगिनः । यस्य संनिधिमात्रेण स्वयं न स्फूर्तिमृच्छति ॥ १८६ ॥
  943. सहवासश्च संसर्गोऽष्टधा मैथुनं विदुः । एतद्विलक्षणं ब्रह्मचर्यं चित्तप्रसादकम् ॥ ११० ॥
  944. साक्षिणं स्वं विजानीयाद्यस्ताः पश्यति निष्क्रियः । कामादीनामहं साक्षी दृश्यन्ते ते मया ततः ॥ ८३३ ॥
  945. साधनचतुष्टयसम्पत्तिर्यस्यास्ति धीमतः पुंसः । तस्यैवैतत्फलसिद्धिर्नान्यस्य किञ्चिदूनस्य ॥ १२ ॥
  946. साधनत्वेन दृष्टानां सर्वेषामपि कर्मणाम् । विधिना यः परित्यागः स संन्यासः सतां मतः ॥ १५१ ॥
  947. साधनानां तु सर्वेषां मुमुक्षा मूलकारणम् । अनिच्छोरप्रवृत्तस्य क्व श्रुतिः क्व नु तत्फलम् ॥ २२७ ॥
  948. साधनेष्वपि सर्वेषु तितिक्षोत्तमसाधनम् । यत्र विघ्नाः पलायन्ते दैविका अपि भौतिकाः ॥ १४२ ॥
  949. साभासं व्यष्ट्युपहितं तत्तादात्म्यमुपागतम् । चैतन्यं विश्व इत्याहुर्वेदान्तनयकोविदाः ॥ ४४१ ॥
  950. सामग्र्योश्चोभयोस्तद्वदुभयत्राधिकारिणोः । ऊर्ध्वं नयति विज्ञानमधः प्रापयति क्रिया ॥ १८४ ॥
  951. सामानाधिकरण्यं वा संयोगो वा समाश्रयः । तमःप्रकाशवज्ज्ञानाज्ञानयोर्न हि सिध्यति ॥ ५७० ॥
  952. सार्वभौमादिब्रह्मान्तं श्रुत्या यः प्रतिपादितः । स क्षयिष्णुः सातिशयः प्रक्षीणे कारणे लयम् ॥ ६४९ ॥
  953. सालोक्यसामीप्यसरूपतादि - भेदस्तु सत्कर्मविशेषसिद्धः । न कर्मसिद्धस्य तु नित्यतेतिविचार्य को वा विरतिं न याति ॥ ३८ ॥
  954. सावयवस्य क्षीरादेर्वस्तुनः परिणामिनः । येन केन विकारित्वं स्यान्नो निष्कर्मवस्तुनः ॥ १६१ ॥
  955. सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि । नाविद्यास्तीह नो माया शान्तं ब्रह्मैव तद्विना ॥ ९९७ ॥
  956. सिद्धेश्चित्तसमाधानमसाधारणकारणम् । यतस्ततो मुमुक्षूणां भवितव्यं सदामुना ॥ २२१ ॥
  957. सुखं किमस्त्यत्र विचार्यमाणेगृहेऽपि वा योषिति वा पदार्थे । मायातमोऽन्धीकृतचक्षुषो येत एव मुह्यन्ति विवेकशून्याः ॥ ४१ ॥
  958. सुखमिति मलराशौ ये रमन्तेऽत्र गेहेक्रिमय इव कलत्रक्षेत्रपुत्रानुषक्त्या । सुरपद इव तेषां नैव मोक्षप्रसङ्ग - स्त्वपि तु निरयगर्भावासदुःखप्रवाहः ॥ ८५ ॥
  959. सुखयति धनमेवेत्यन्तराशापिशाच्यादृढतरमुपगूढो मूढलोको जडात्मा । निवसति तदुपान्ते सन्ततं प्रेक्षमाणोव्रजति तदपि पश्चात्प्राणमेतस्य हृत्वा ॥ ७७ ॥
  960. सुखहेतुषु सर्वेषां प्रीतिः सावधिरीक्ष्यते । कदापि नावधिः प्रीतेः स्वात्मनि प्राणिनां क्वचित् ॥ ६२४ ॥
  961. सुप्तिमूर्छोत्थितेष्वेव दृष्टः संसारलक्षणः । अनादिरेषाविद्यातः संस्कारोऽपि च तादृशः ॥ ४८६ ॥
  962. सुप्तोत्थितजनैः सर्वैः शून्यमेवानुस्मर्यते । यत्ततः शून्यमेवात्मा न ज्ञानाज्ञानलक्षणः ॥ ५७३ ॥
  963. सुषुप्तावात्मसद्भावे प्रमाणं पण्डितोत्तमाः । विदुः स्वप्रत्यभिज्ञानमाबालवृद्धसम्मतम् ॥ ६०४ ॥
  964. सुषुप्तिकाले सकले विलीनेशून्यं विना नान्यदिहोपलभ्यते । शून्यं त्वनात्मा न ततः परः को - ऽप्यात्माभिधानस्त्वनुभूयतेऽर्थः ॥ ५८१ ॥
  965. सुषुप्तौ शून्यमेवेति केन पुंसा तवेरितम् । हेतुनानुमितं केन कथं ज्ञातं त्वयोच्यताम् ॥ ५९५ ॥
  966. सुसूक्ष्ममस्तितामात्रं निर्विकल्पं महत्तमम् । केवलं परमाद्वैतं ब्रह्मैवास्मीति भावयेत् ॥ ८९७ ॥
  967. सोऽयं दृश्यानुविद्धः स्यात्समाधिः सविकल्पकः । अहंममेदमित्यादिकामक्रोधादिवृत्तयः ॥ ८३१ ॥
  968. सोऽयं देवदत्त इति वाक्यं वाक्यार्थ एव वा । देवदत्तैक्यरूपस्ववाक्यार्थानवबोधकम् ॥ ७५४ ॥
  969. सोऽयमाभास आनन्दश्चित्ते यः प्रतिबिम्बितः । पुण्योत्कर्षापकर्षाभ्यां भवत्युच्चावचः स्वयम् ॥ ६४८ ॥
  970. स्थितः किं मूढ एवास्मि प्रेक्ष्योऽहं शास्त्रसज्जनैः । वैराग्यपूर्वमिच्छेति शुभेच्छा चोच्यते बुधैः ॥ ९४१ ॥
  971. स्थूलं च सूक्ष्मं च वपुः स्वभावतोदुःखात्मकं स्वात्मतया गृहीत्वा । विस्मृत्य च स्वं सुखरूपमात्मनोदुःखप्रदेभ्यः सुखमज्ञ इच्छति ॥ ६३७ ॥
  972. स्थूलसूक्ष्मकारणाख्याः प्रपञ्चा ये निरूपिताः । ते सर्वेऽपि मिलित्वैकः प्रपञ्चोऽपि महान्भवेत् ॥ ४५२ ॥
  973. स्थूलस्यापि च सूक्ष्मस्य दुःखरूपस्य वर्ष्मणः । लये सुषुप्तौ स्फुरति प्रत्यगानन्दलक्षणः ॥ ६५९ ॥
  974. स्थूलात्सूक्ष्मतया व्यष्टिरस्य सूक्ष्मवपुर्मतम् । अस्य जागरसंस्कारमयत्वाद्वपुरुच्यते ॥ ३९२ ॥
  975. स्थूलाद्यज्ञानपर्यन्तं कार्यकारणलक्षणम् । दृश्यं सर्वमनात्मेति विजानीहि विचक्षण ॥ ४५६ ॥
  976. स्मरणं दर्शनं स्त्रीणां गुणकर्मानुकीर्तनम् । समीचीनत्वधीस्तासु प्रीतिः सम्भाषणं मिथः ॥ १०९ ॥
  977. स्यात्तत्त्वम्पदयोः स्वामिन्नर्थः कतिविधो मतः । पदयोः को नु वाच्यार्थो लक्ष्यार्थ उभयोश्च कः ॥ ७०० ॥
  978. स्यादखण्डाकारवृत्तिर्विना तु मननादिना । श्रवणान्मननाद्ध्यानात्तात्पर्येण निरन्तरम् ॥ ८०९ ॥
  979. स्वकीयविण्मूत्रविसर्जनं त - च्चोत्तानगत्या शयनं तदा यत् । बालग्रहाद्याहतिभाक्च शैशवंविचार्य को वा विरतिं न याति ॥ २८ ॥
  980. स्वतन्त्रः सत्यसङ्कल्पः सत्यकामः स ईश्वरः । तस्यैतस्य महाविष्णोर्महाशक्तेर्महीयसः ॥ ३१२ ॥
  981. स्वप्ने जागरकालीनवासनापरिकल्पितान् । तैजसो विषयान्भुङ्क्ते सूक्ष्मार्थान्सूक्ष्मवृत्तिभिः ॥ ३९३ ॥
  982. स्वप्राधान्येन जगतो निमित्तमपि कारणम् । उपादानं ततोपाधिप्राधान्येन भवत्ययम् ॥ ३३३ ॥
  983. स्वभासने वान्यपदार्थभासनेनार्कः प्रकाशान्तरमीषदिच्छति । स्वबोधने वाप्यहमादिबोधनेतथैव चिद्धातुरयं परात्मा ॥ ६२० ॥
  984. स्वमात्मानं परं मत्वा परमात्मानमन्यथा । विमृग्यते पुनः स्वात्मा बहिः कोशेषु पण्डितैः ॥ २९२ ॥
  985. स्वरूपतस्तत्कलशादिनाम्नामृदेव मूढैरभिधीयते ततः । नाम्नो हि भेदो न तु वस्तुभेदः । प्रदृश्यते तत्र विचार्यमाणे ॥ ६८५ ॥
  986. स्वरूपमात्रग्रहणं समाधिर्बाह्य आदिमः । सच्चिदानन्दरूपस्य सकाशाद्ब्रह्मणो यतिः ॥ ८८४ ॥
  987. स्वरूपाच्छादकत्वेनाप्यानन्दप्रचुरत्वतः । कारणं वपुरानन्दमयः कोश इतीर्यते ॥ ३२३ ॥
  988. स्ववासनाप्रेरित एव नित्यंकरोति कर्मोभयलक्षणं च । भुङ्क्ते तदुत्पन्नफलं विशिष्टंसुखं च दुःखं च परत्र चात्र ॥ ३५३ ॥
  989. स्वविकारं परित्यज्य वस्तुमात्रतया स्थितिः । मनसः सोत्तमा शान्तिर्ब्रह्मनिर्वाणलक्षणा ॥ ९७ ॥
  990. स्वस्वरूपे मनःस्थानमनुष्ठानं तदिष्यते । करणत्रयसाध्यं यत्तन्मृषा तदसत्यतः ॥ ८५९ ॥
  991. स्वस्वोपाधिलयादेव लीयन्ते प्रत्यगात्मनि । तूष्णीमेव ततस्तूष्णीं तूष्णीं सत्यं न किञ्चन ॥ ९९२ ॥
  992. स्वस्वोपाध्यनुरूपेण ब्रह्माद्याः सर्वजन्तवः । उपजीवन्त्यमुष्येव मात्रामानन्दलक्षणाम् ॥ ६६८ ॥
  993. स्वात्मतत्त्वं समालम्ब्य कुर्यात्प्रकृतिनाशनम् । तेनैव मुक्तो भवति नान्यथा कर्मकोटिभिः ॥ ८४६ ॥
  994. स्वात्मन्यनस्तमयसंविदि कल्पितस्यव्योमादिसर्वजगतः प्रददाति सत्ताम् । स्फूर्तिं स्वकीयमहसा वितनोति साक्षा - द्यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७७ ॥
  995. स्वात्मैकचिन्तनं यत्तदीश्वरध्यानमीरितम् । छायेव सर्वदा वासो ब्रह्मविद्भिः सह स्थितिः ॥ १२२ ॥
  996. स्वानुभूतिं परित्यज्य न तिष्ठन्ति क्षणं बुधाः । स्वानुभूतौ प्रमादो यः स मृत्युर्न यमः सताम् ॥ ९०३ ॥
  997. स्वापरोक्षस्य वेदादेः साधनत्वं निषेधति । नाहं वेदैर्न तपसेत्यादिना भगवानपि ॥ २०० ॥
  998. स्वामित्वद्योतनायास्मिन्नात्मत्वमुपचर्यते । श्रुत्या तु मुख्यया वृत्त्या पुत्र आत्मेति नोच्यते ॥ ५३२ ॥
  999. स्वीयैः परैस्ताडनमज्ञभाव - मत्यन्तचापल्यमसत्क्रियां च । कुमारभावे प्रतिषिद्धवृत्तिंविचार्य को वा विरतिं न याति ॥ २९ ॥
  1000. स्वेदाज्जाताः स्वेदजास्ते यूका लूक्षादयोऽपि च । भूमिमुद्भिद्य ये जाता उद्भिज्जास्ते द्रुमादयः ॥ ४३६ ॥
  1001. स्वेनानुभूतं स्वयमेव वक्तिस्वसुप्तिकाले स्थितशून्यभावम् । तत्र स्वसत्तामनवेक्ष्य मूढःस्वस्यापि शून्यत्वमयं ब्रवीति ॥ ५९७ ॥
  1002. हस्तवद्द्वयमेतस्य स्वकार्यं साधयिष्यति । यथा विजृम्भते दीपो ऋजूकरणकर्मणा ॥ १७४ ॥
  1003. हितपरिमितभोजी नित्यमेकान्तसेवीसकृदुचितहितोक्तिः स्वल्पनिद्राविहारः । अनुनियमनशीलो यो भजत्युक्तकालेस लभत इह शीघ्रं साधु चित्तप्रसादम् ॥ ३७२ ॥
  1004. हिरण्यगर्भ इत्यस्य व्यपदेशस्ततो मतः । समस्तलिङ्गदेहेषु सूत्रवन्मणिपङ्क्तिषु । व्याप्य स्थितत्वात्सूत्रात्मा प्राणनात्प्राण उच्यते ॥ ३८९ ॥
  1005. हिरण्यगर्भः सूत्रात्मा प्राण इत्यपि पण्डिताः । हिरण्मये बुद्धिगर्भे प्रचकास्ति हिरण्यवत् ॥ ३८८ ॥
  1006. हुताशनानां शशिनामिनाना - मप्यर्बुदं वापि न यन्निहन्तुम् । शक्नोति यद्ध्वान्तमनन्तमान्तरंहन्त्यात्मवेत्ता सकृदीक्षणेन ॥ २६२ ॥