- श्लोकाः

  1. अन्तः सर्वौषधीनां पृथगमितरसैर्गन्धवीर्यैर्विपाकै - रेकं पाथोदपाथः परिणमति यथा तद्वदेवान्तरात्मा । नानाभूतस्वभावैर्वहति वसुमती येन विश्वं पयोदोवर्षत्युच्चैर्हुताशः पचति दहति वा येन सर्वान्तरोऽसौ ॥ ५९ ॥
  2. अन्नं देवातिथिभ्योऽर्पितममृतमिदं चान्यथा मोघमन्नंयश्चात्मार्थं विधत्ते तदिह निगदितं मृत्युरूपं हि तस्य । लोकेऽसौ केवलाघो भवति तनुभृतां केवलादी च यः स्या - त्त्यक्त्वा प्राणाग्निहोत्रं विधिवदनुदिनं योऽश्नुते सोऽपि मर्त्यः ॥ २० ॥
  3. अल्पानल्पप्रपञ्चप्रलय उपरतिश्चेन्द्रियाणां सुखाप्ति - र्जीवन्मुक्तौ सुषुप्तौ त्रितयमपि समं किं तु तत्रास्ति भेदः । प्राक्संस्कारात्प्रसुप्तः पुनरपि च परावृत्तिमेति प्रबुद्धोनश्यत्संस्कारजातो न स किल पुनरावर्तते यश्च मुक्तः ॥ ७० ॥
  4. आत्मा चिद्वित्सुखात्मानुभवपरिचितः सर्वदेहादियन्तासत्येवं मूढबुद्धिर्भजति ननु जनोऽनित्यदेहात्मबुद्धिम् । बाह्योऽस्थिस्नायुमज्जापलरुधिरवसाचर्ममेदोयुगन्त - र्विण्मूत्रश्लेष्मपूर्णं स्वपरवपुरहो संविदित्वापि भूयः ॥ ४ ॥
  5. आत्माकम्पः सुखात्मा स्फुरति तदपरा त्वन्यथैव स्फुरन्तीस्थैर्यं वा चञ्चलत्वं मनसि परिणतिं याति तत्रत्यमस्मिन् । चाञ्चल्यं दुःखहेतुर्मनस इदमहो यावदिष्टार्थलब्धि - स्तस्यां यावत्स्थिरत्वं मनसि विषयजं स्यात्सुखं तावदेव ॥ ७३ ॥
  6. आत्मानात्मप्रतीतिः प्रथममभिहिता सत्यमिथ्यात्वयोगा - द्द्वेधा ब्रह्मप्रतीतिर्निगमनिगदिता स्वानुभूत्योपपत्त्या । आद्या देहानुबन्धाद्भवति तदपरा सा च सर्वात्मकत्वा - दादौ ब्रह्माहमस्मीत्यनुभव उदिते खल्विदं ब्रह्म पश्चात् ॥ ३ ॥
  7. आत्माम्भोधेस्तरङ्गोऽस्म्यहमिति गमने भावयन्नासनस्थःसंवित्सूत्रानुविद्धो मणिरहमिति वास्मीन्द्रियार्थप्रतीतौ । दृष्टोऽस्म्यात्मावलोकादिति शयनविधौ मग्न आनन्दसिन्धा - वन्तर्निष्ठो मुमुक्षुः स खलु तनुभृता यो नयत्येवमायुः ॥ १२ ॥
  8. आदौ मध्ये तथान्ते जनिमृतिफलदं कर्ममूलं विशालंज्ञात्वा संसारवृक्षं भ्रममदमुदिताशोकतानेकपत्रम् । कामक्रोधादिशाखं सुतपशुवनिताकन्यकापक्षिसङ्घंछित्वासङ्गासिनैनं पटुमतिरभितश्चिन्तयेद्वासुदेवम् ॥ १०० ॥
  9. आनन्दान्यश्च सर्वाननुभवति नृपः सर्वसम्पत्समृद्ध-स्तस्यानन्दः स एकः स खलु शतगुणः सन्प्रदिष्टः पितृणाम् । आदेवब्रह्मलोकं शतशतगुणितास्ते यदन्तर्गताः स्यु - र्ब्रह्मानन्दः स एकोऽस्त्यथ विषयसुखान्यस्य मात्रा भवन्ति ॥ ७१ ॥
  10. आश्लिष्यात्मानमात्मा न किमपि सहसैवान्तरं वेद बाह्यंयद्वत्कामी विदेशात्सदनमुपगतो गाढमाश्लिष्य कान्ताम् । यात्यस्तं तत्र लोकव्यवहृतिरखिला पुण्यपापानुबन्धःशोको मोहो भयं वा समविषममिदं न स्मरत्येव किञ्चित् ॥ ६९ ॥
  11. आसीत्पूर्वं सुबन्धुर्भृशमवनिसुरो यः पुरोधाः सनाते - र्ब्राह्म्यात्कूटाभिचारात्स खलु मृतिमितस्तन्मनोऽगात्कृतान्तम् । तद्भ्राता श्रौतमन्त्रैः पुनरनयदिति प्राह सूक्तेन वेद - स्तस्मादात्माभियुक्तं व्रजति ननु मनः कर्हिचिन्नान्तरात्मा ॥ २९ ॥
  12. इन्द्रेन्द्राण्योः प्रकामं सुरतसुखजुषोः स्याद्रतान्तः सुषुप्ति - स्तस्यामानन्दसान्द्रं पदमतिगहनं यत्स आनन्दकोशः । तस्मिन्नो वेद किञ्चिन्निरतिशयसुखाभ्यन्तरे लीयमानोदुःखी स्याद्बोधितः सन्निति कुशलमतिर्बोधयेन्नैव सुप्तम् ॥ ६५ ॥
  13. एकस्तत्रास्त्यसङ्गस्तदनु तदपरोऽज्ञानसिन्धुं प्रविष्टोविस्मृत्यात्मस्वरूपं स विविधजगदाकारमाभासमैक्षत् । बुद्ध्यान्तर्यावदैक्षद्विसृजति तमजा सोऽपि तामेवमेक - स्तावद्विप्रास्तमेकं कथमपि बहुधा कल्पयन्ति स्ववाग्भिः ॥ २७ ॥
  14. एकाक्यासीत्स पूर्वं मृगयति विषयानानुपूर्व्यान्तरात्माजाया मे स्यात्प्रजा वा धनमुपकरण कर्म कुर्वस्तदर्थम् । क्लेशैः प्राणावशेषैर्महदपि मनुते नान्यदस्माद्गरीय - स्त्वेकालाभेऽप्यकृत्स्नो मृत इव विरमत्येकहान्याकृतार्थः ॥ ३१ ॥
  15. एको निष्कम्प आत्मा प्रचलति मनसा धावमानेन तस्मिं - स्तिष्ठन्नग्रेऽथ पश्चान्न हि तमनुगतं जानते चक्षुराद्याः । यद्वत्पाथस्तरङ्गैः प्रचलति परितो धावमानैस्तदन्तःप्राक्पश्चादस्ति तेषां पवनसमुदितैस्तैः प्रशान्तैर्यथावत् ॥ ३० ॥
  16. एको भानुस्तदस्थः प्रतिफलनवशाद्यस्त्वनेकोदकान्त - र्नानात्वं यात्युपाधिस्थितिगतिसमतां चापि तद्वत्परात्मा । भूतेषूच्चावचेषु प्रतिफलित इवाभाति तावत्स्वभावा - वच्छिन्नो यः परं तु स्फुटमनुपहतो भाति तावत्स्वभावैः ॥ ५२ ॥
  17. ओतः प्रोतश्च तन्तुष्विह विततपटश्चित्रवर्णेषु चित्र - स्तस्मिञ्जिज्ञास्यमाने ननु भवति पटः सूत्रमात्रावशेषः । तद्वद्विश्वं विचित्रं नगनगरनरग्रामपश्वादिरूपंप्रोतं वैराजरूपे स वियति तदपि ब्रह्मणि प्रोतमोतम् ॥ ४९ ॥
  18. कञ्चित्कालं स्थितः कौ पुनरिह भजते नैव देहादिसङ्घंयावत्प्रारब्धभोगं कथमपि स सुखं चेष्टतेऽसङ्गबुद्ध्या । निर्द्वन्द्वो नित्यशुद्धो विगलितममताहङ्कृतिर्नित्यतृप्तोब्रह्मानन्दस्वरूपः स्थिरमतिरचलो निर्गताशेषमोहः ॥ ९६ ॥
  19. कश्चित्कीटः कथञ्चित्पटुमतिरभितः कण्टकानां कुटीरंकुर्वंस्तेनैव साकं व्यवहृतिविधये चेष्टते यावदायुः । तद्वज्जीवोऽपि नानाचरितसमुदितैः कर्मभिः स्थूलदेहंनिर्मायात्रैव तिष्ठन्ननुदिनममुना साकमभ्येति भूमौ ॥ ६ ॥
  20. कामो बुद्धावुदेति प्रथममिह मनस्युद्दिशत्यर्थजातंतद्गृह्णातीन्द्रियास्यैस्तदनधिगमतः क्रोध आविर्भवेच्च । प्राप्तावर्थस्य संरक्षणमतिरुदितो लोभ एतत्त्रयं स्या - त्सर्वेषां पातहेतुस्तदिह मतिमता त्याज्यमध्यात्मयोगात् ॥ १८ ॥
  21. किं ज्योतिस्ते वदस्वाहनि रविरिह मे चन्द्रदीपादि रात्रौस्यादेवं भानुदीपादिकपरिकलने किं तव ज्योतिरस्ति । चक्षुस्तन्मीलने किं भवति च सुतरां धीर्धियः किं प्रकाशेतत्रैवाहं ततस्त्वं तदसि परमकं ज्योतिरस्मि प्रभोऽहम् ॥ ९५ ॥
  22. क्षीयन्ते चास्य कर्माण्यपि खलु हृदयग्रन्थिरुद्भिद्यते वैच्छिद्यन्ते संशया ये जनिमृतिफलदा दृष्टमात्रे परेशे । तस्मिंश्चिन्मात्ररूपे गुणमलरहिते तत्त्वमस्यादिलक्ष्येकूटस्थे प्रत्यगात्मन्यखिलविधिमनोगोचरे ब्रह्मणीशे ॥ ९९ ॥
  23. क्षीरान्तर्यद्वदाज्यं मधुरिमविदितं तत्पृथग्भूतमस्मा - द्भूतेषु ब्रह्म तद्वद्व्यवहृतिविदितं श्रान्तविश्रान्तिबीजम् । यं लब्ध्वा लाभमन्यं तृणमिव मनुते यत्र नोदेति भीतिःसान्द्रानन्दं यदन्तः स्फुरति तदमृतं विद्ध्यतो ह्यन्यदार्तम् ॥ ४८ ॥
  24. चत्वारोऽस्याः कपर्दा युवतिरथ भवेन्नूतना नित्यमेषामाया वा पेशला स्यादघटनघटनापाटवं याति यस्मात् । स्यादारम्भे घृतास्या श्रुतिभववयुनान्येवमाच्छादयन्तीतस्यामेतौ सुपर्णाविव परपुरुषौ तिष्ठतोऽर्थप्रतीत्या ॥ २६ ॥
  25. जाग्रत्यामन्तरात्मा विषयसुखकृतेऽनेकयत्नान्विधास्य - ञ्श्राम्यत्सर्वेन्द्रियौघोऽधिगतमपि सुखं विस्मरन्याति निद्राम् । विश्रामाय स्वरूपे त्वतितरसुलभं तेन चातीन्द्रियं हिसुखं सर्वोत्तमं स्यात् परिणतिविरसादिन्द्रियोत्थात्सुखाच्च ॥ ६७ ॥
  26. जातं मय्येव सर्व पुनरपि मयि तत्संस्थितं चैव विश्वंसर्वं मय्येव याति प्रविलयमिति तद्ब्रह्म चैवाहमस्मि । यस्य स्मृत्या च यज्ञाद्यखिलशुभविधौ सुप्रयातीह कार्यंन्यूनं सम्पूर्णतां वै तमहमतिमुदैवाच्युतं संनतोऽस्मि ॥ १०१ ॥
  27. जीवन्तं जाग्रतीह स्वजनमथ मृतं स्वप्नकाले निरीक्ष्यनिर्वेदं यात्यकस्मान्मृतममृतममुं वीक्ष्य हर्षं प्रयाति । स्मृत्वाप्येतस्य जन्तोर्निधनमसुयुतिं भाषते तेन साकंसत्येवं भाति भूयोऽल्पकसमयवशात्सत्यता वा मृषात्वम् ॥ ३५ ॥
  28. जीवन्मुक्तिर्मुमुक्षोः प्रथममथ ततो मुक्तिरात्यन्तिकी चतेऽभ्यासज्ञानयोगाद्गुरुचरणकृपापाङ्गसङ्गेन लब्धात् । अभ्यासोऽपि द्विधा स्यादधिकरणवशाद्दैहिको मानसश्चशारीरस्त्वासनाद्यो ह्युपरतिरपरो ज्ञानयोगः पुरोक्तः ॥ ४२ ॥
  29. जीवात्मब्रह्मभेदं दलयति सहसा यत्प्रकाशैकरूपंविज्ञानं तच्च बुद्धौ समुदितमतुलं यस्य पुंसः पवित्रम् । माया तेनैव तस्य क्षयमुपगमिता संसृतेः कारणं यानष्टा सा कायकर्त्री पुनरपि भविता नैव विज्ञानमात्रात् ॥ ९७ ॥
  30. तज्ज्ञाः पश्यन्ति बुद्ध्या परमबलवतो माययाक्तं पतङ्गंबुद्धावन्तःसमुद्रे प्रतिफलितमरीच्यास्पदं वेधसस्तम् । यादृग्यावानुपाधिः प्रतिफलति तथा ब्रह्म तस्मिन्यथास्यंप्राप्तादर्शानुरूपं प्रतिफलति यथावस्थितं सत्सदैव ॥ ५१ ॥
  31. तत्सत्यं यत्त्रिकालेष्वनुपहतमदः प्राणदिग्व्योममुख्यंयस्मिन्विश्रान्तमास्ते तदिह निगदितं ब्रह्म सत्यस्य सत्यम् । नास्त्यन्यत्किञ्च यद्वत्परमधिकमतो नाम सत्यस्य सत्यंसच्च त्यच्चेति मूर्ताद्युपहितमवरं सत्यमस्यापि सत्यम् ॥ ५६ ॥
  32. तद्ब्रह्मैवाहमस्मीत्यनुभव उदितो यस्य कस्यापि चेद्वैपुंसः श्रीसद्गुरूणामतुलितकरुणापूर्णपीयूषदृष्ट्या । जीवन्मुक्तः स एव भ्रमविधुरमना निर्गतेऽनाद्युपाधौनित्यानन्दैकधाम प्रविशति परमं नष्टसन्देहवृत्तिः ॥ ९१ ॥
  33. तिष्ठन्गेहे गृहेशोऽप्यतिथिरिव निजं धाम गन्तुं चिकीर्षु - र्देहस्थं दुःखसौख्यं न भजति सहसा निर्ममत्वाभिमानः । आयात्रायास्यतीदं जलदपटलवद्यातृ यास्यत्यवश्यंदेहाद्यं सर्वमेवं प्रविदितविशयो यश्च तिष्ठत्ययत्नः ॥ १६ ॥
  34. तुच्छत्वान्नासदासीद्गगनकुसुमवद्भेदकं नो सदासी - त्किं त्वाभ्यामन्यदासीद्व्यवहृतिगतिसन्नास लोकस्तदानीम् । किं त्वर्वागेव शुक्तौ रजतवदपरो नो विराड् व्योमपूर्वःशर्मण्यात्मन्यथैतत्कुहकसलिलवत्किं भवेदावरीवः ॥ २३ ॥
  35. दानं ब्रह्मार्पणं यत्क्रियत इह नृभिः स्यात्क्षमाक्रोधसन्ज्ञाश्रद्धास्तिक्यं च सत्यं सदिति परमतः सेतुसन्ज्ञं चतुष्कम् । तत्स्याद्बन्धाय जन्तोरिति चतुर इमान्दानपूर्वैश्चतुर्भि - स्तीर्त्वा श्रेयोऽमृतं च श्रयत इह नरः स्वर्गतिं ज्योतिराप्तिम् ॥ १९ ॥
  36. दृश्यं यद्रूपमेतद्भवति च विशदं नीलपीताद्यनेकंसर्वस्यैतस्य दृग्वै स्फुरदनुभवतो लोचनं चैकरूपम् । तद्दृश्यं मानसं दृक्परिणतविषयाकारधीवृत्तयोऽपिदृश्या दृग्रूप एव प्रभुरिह स तथा दृश्यते नैव साक्षी ॥ ९३ ॥
  37. दृश्यन्ते दारुनार्यो युगपदगणिताः स्तम्भसूत्रप्रयुक्ताःसङ्गीतं दर्शयन्त्यो व्यवहृतिमपरां लोकसिद्धां च सर्वाम् । सर्वत्रानुप्रविष्टादभिनवविभवाद्यावदर्थानुबन्धा - त्तद्वत्सूत्रात्मसन्ज्ञाद्व्यवहरति जगद्भूर्भुवःस्वर्महान्तम् ॥ ५५ ॥
  38. दृष्टः साक्षादिदानीमिह खलु जगतामीश्वरः संविदात्माविज्ञातः स्थाणुरेको गगनवदभितः सर्वभूतान्तरात्मा । दृष्टं ब्रह्मातिरिक्तं सकलमिदमसद्रूपमाभासमात्रंशुद्धं ब्रह्माहमस्मीत्यविरतमधुनात्रैव तिष्ठेदनीहः ॥ ६४ ॥
  39. दृष्टान्तो नैव दृष्टस्त्रिभुवनजठरे सद्गुरोर्ज्ञानदातुःस्पर्शश्चेत्तत्र कल्प्यः स नयति यदहो स्वर्णतामश्मसारम् । न स्पर्शत्वं तथापि श्रितचरणयुगे सद्गुरुः स्वीयशिष्येस्वीयं साम्यं विधत्ते भवति निरुपमस्तेन वालौकिकोऽपि ॥ १ ॥
  40. देहस्त्रीपुत्रमित्रानुचरहयवृषास्तोषहेतुर्ममेत्थंसर्वे स्वायुर्नयन्ति प्रथितमलममी मांसमीमांसयेह । एते जीवन्ति येन व्यवहृतिपटवो येन सौभाग्यभाज - स्तं प्राणाधीशमन्तर्गतममृतममुं नैव मीमांसयन्ति ॥ ५ ॥
  41. नायाति प्रत्यगात्मा प्रजननसमये नैव यात्यन्तकालेयत्सोऽखण्डोऽस्ति लैङ्गं मन इह विशति प्रव्रजत्यूर्ध्वमर्वाक् । तत्कार्श्यं स्थूलतां वा न भजति वपुषः किन्तु संस्कारजातेतेजोमात्रा गृहीत्वा व्रजति पुनरिहायाति तैस्तैः सहैव ॥ २८ ॥
  42. नासीत्पूर्वं न पश्चादतनुदिनकराच्छादको वारिवाहोदृश्यः किं त्वन्तरासौ स्थगयति स दृशं पश्यतो नार्कबिम्बम् । नो चेदेवं विनार्कं जलधरपटलं भासते तर्हि कस्मा - त्तद्वद्विश्वं पिधत्ते दृशमथ न परं भासकं चालकं स्वम् ॥ ३२ ॥
  43. नैर्वेद्यं ज्ञानगर्भ द्विविधमभिहितं तत्र वैराग्यमाद्यंप्रायो दुःखावलोकाद्भवति गृहसुहृत्पुत्रवित्तैषणादेः । अन्यज्ज्ञानोपदेशाद्यदुदितविषये वान्तवद्धेयता स्या - त्प्रव्रज्यापि द्विधा स्यान्नियमितमनसा देहतो गेहतश्च ॥ १४ ॥
  44. नो देहो नेन्द्रियाणि क्षरमतिचपलं नो मनो नैव बुद्धिःप्राणो नैवाहमस्मीत्यखिलजडमिदं वस्तुजातं कथं स्याम् । नाहङ्कारो न दारा गृहसुतसुजनक्षेत्रवित्तादि दूरंसाक्षी चित्प्रत्यगात्मा निखिलजगदधिष्ठानभूतः शिवोऽहम् ॥ ९२ ॥
  45. नोऽकस्मादार्द्रमेधः स्पृशति च दहनः किं तु शुष्कं निदाघा - दार्द्रं चेतोऽनुबन्धैः कृतसुकृतमपि स्वोक्तकर्मप्रजार्थैः । तद्वज्ज्ञानाग्निरेतत्स्पृशति न सहसा किं तु वैराग्यशुष्कंतस्माच्छुद्धो विरागः प्रथममभिहितस्तेन विज्ञानसिद्धिः ॥ ४० ॥
  46. पक्षावभ्यस्य पक्षी जनयति मरुतं तेन यात्युच्चदेशंलब्ध्वा वायुं महान्तं श्रममपनयति स्वीयपक्षौ प्रसार्य । दुःसङ्कल्पैर्विकल्पैर्विषयमनु कदर्थीकृतं चित्तमेत - त्खिन्नं विश्रामहेतोः स्वपिति चिरमहो हस्तपादान्प्रसार्य ॥ ६८ ॥
  47. पश्यन्त्याराममस्य प्रतिदिवसममी जन्तवः स्वापकालेपश्यत्येनं न कश्चित्करणगणमृते मायया क्रीडमानम् । जाग्रत्यर्थव्रजानामथ च तनुभृतां भासकं चालकं वानो जानीते सुषुप्तौ परमसुखमयं कश्चिदाश्चर्यमेतत् ॥ ३७ ॥
  48. पिण्डीभूतं यदन्तर्जलनिधिसलिलं याति तत्सैन्धवाख्यंभूयः प्रक्षिप्तमस्मिन्विलयमुपगतं नामरूपे जहाति । प्राज्ञस्तद्वत्परात्मन्यथ भजति लयं तस्य चेतो हिमांशौवागग्नौ चक्षुरर्के पयसि पुनरसृग्रेतसी दिक्षु कर्णौ ॥ ४७ ॥
  49. पूर्णात्मानात्मभेदात्त्रिविधमिह परं बुद्ध्यवच्छिन्नमन्य - त्तत्रैवाभासमात्रं गगनमिव जले त्रिप्रकारं विभाति । अम्भोवच्छिन्नमस्मिन्प्रतिफलितमतः पाथसोऽन्तर्बहिश्चपूर्णावच्छिन्नयोगे व्रजति लयमविद्या स्वकार्यैः सहैव ॥ ५४ ॥
  50. प्राक्पश्चादस्ति कुम्भाद्गगनमिदमिति प्रत्यये सत्यपीदंकुम्भोत्पत्तावुदेति प्रलयमुपगते नश्यतीत्यन्यदेशम् । नीते कुम्भेन साकं व्रजति भजति वा तत्प्रमाणानुकारा - वित्थं मिथ्याप्रतीतिः स्फुरति तनुभृतां विश्वतस्तद्वदात्मा ॥ ६१ ॥
  51. प्रागासीद्भावरूपं तम इति तमसा गूढमस्मादतर्क्यंक्षीरान्तर्यद्वदम्भो जनिरिह जगतो नामरूपात्मकस्य । कामाद्धातुः सिसृक्षोरनुगतजगतः कर्मभिः सम्प्रवृत्ता - द्रेतोरूपैर्मनोभिः प्रथममनुगतैः सन्ततैः कार्यमाणैः ॥ २५ ॥
  52. प्राणेनाम्भांसि भूयः पिबति पुनरसावन्नमश्नाति तत्रतत्पाकं जाठरोऽग्निस्तदुपहितबलो द्राक्छनैर्वा करोति । व्यानः सर्वाङ्गनाडीष्वथ नयति रसं प्राणसन्तर्पणार्थंनिःसारं पूतिगन्धं त्यजति बहिरयं देहतोऽपानसन्ज्ञः ॥ ८८ ॥
  53. प्रापश्यद्विश्वमात्मेत्ययमिह पुरुषः शोकमोहाद्यतीतःशुक्रं ब्रह्माध्यगच्छत्स खलु सकलवित्सर्वसिद्ध्यास्पदं हि । विस्मृत्य स्थूलसूक्ष्मप्रभृतिवपुरसौ सर्वसङ्कल्पशून्योजीवन्मुक्तस्तुरीयं पदमधिगतवान्पुण्यपापैर्विहीनः ॥ ४४ ॥
  54. प्रायोऽकामोऽस्तकामो निरतिशयसुखायात्मकामस्तदासौतत्प्राप्तावाप्तकामः स्थितचरमदशस्तस्य देहावसाने । प्राणा नैवोत्क्रमन्ति क्रमविरतिमिताः स्वस्वहेतौ तदानींक्वायं जीवो विलीनो लवणमिव जलेऽखण्ड आत्मैव पश्चात् ॥ ४६ ॥
  55. बन्धो जन्मात्ययात्मा यदि न पुनरभूत्तर्हि मोक्षोऽपि नासी - द्यद्वद्रात्रिर्दिनं वा न भवति तरणौ किं तु दृग्दोष एषः । अप्राणं शुद्धमेकं समभवदथ तन्मायया कर्तृसन्ज्ञंतस्मादन्यच्च नासीत्परिवृतमजया जीवभूतं तदेव ॥ २४ ॥
  56. भीत्या रोदित्यनेन प्रवदति हसति श्लाघते नूनमस्मा - त्स्वप्नेऽप्यङ्गेऽनुबन्धं त्यजति न सहसा मूर्छितेऽप्यन्तरात्मा । पूर्वं ये येऽनुभूतास्तनुयुवतिहयव्याघ्रदेशादयोऽर्था - स्तत्संस्कारस्वरूपान्सृजति पुनरमूञ्श्रित्य संस्कारदेहम् ॥ ७७ ॥
  57. भुञ्जानः स्वप्नराज्यं ससकलविभवो जागरं प्राप्य भूयोराज्यभ्रष्टोऽहमित्थं न भजति विषमं तन्मृषा मन्यमानः । स्वप्ने कुर्वन्नगम्यागमनमुखमघं तेन न प्रत्यवायीतद्वज्जाग्रद्दशायां व्यवहृतिमखिलां स्वप्नवद्विस्मरेच्चेत् ॥ ३३ ॥
  58. भूतेष्वात्मानमात्मन्यनुगतमखिलं भूतजातं प्रपश्ये - त्प्रायः पाथस्तरङ्गान्वयवदथ चिरं सर्वमात्मैव पश्येत् । एकं ब्रह्माद्वितीयं श्रुतिशिरसि मतं नेह नानास्ति किं चि - न्मृत्योराप्नोति मृत्युं स इह जगदिदं यस्तु नानेव पश्येत् ॥ ६० ॥
  59. मध्यप्राणं सुषुप्तौ स्वजनिमनुविशन्त्यग्निसूर्यादयोऽमीवागाद्याः प्राणवायुं तदिह निगदिता ग्लानिरेषां न वायोः । तेभ्यो दृश्यावभासो भ्रम इति विदितः शुक्तिकारौप्यकल्पःप्राणायामव्रतं तच्छ्रुतिशिरसि मतं स्वात्मलब्धौ न चान्यत् ॥ ३९ ॥
  60. मातङ्गव्याघ्रदस्युद्विषदुरगकपीन्कुत्रचित्प्रेयसीभिःक्रीडन्नास्ते हसन्वा विहरति कुहचिन्मृष्टमश्नाति चान्नम् । म्लेच्छत्वं प्राप्तवानस्म्यहमिति कुहचिच्छङ्कितः स्वीयलोका - दास्ते व्याघ्रादिभीत्या प्रचलति कुहचिद्रोदिति ग्रस्यमानः ॥ ८० ॥
  61. मायाध्यासाश्रयेण प्रविततमखिलं यन्मया तेन मत्स्था - न्येतान्येतेषु नाहं यदपि हि रजतं भाति शुक्तौ न रौप्ये । शुक्त्यंशस्तेन भूतान्यपि मयि न वसन्तीति विष्वग्विनेताप्राहास्माद्दृश्यजातं सकलमपि मृषैवेन्द्रजालोपमेयम् ॥ ८२ ॥
  62. यं भान्तं चिद्घनैकं क्षितिजलपवनादित्यचन्द्रादयो येभासा तस्यैव चानु प्रविरलगतयो भान्ति तस्मिन्वसन्ति । विद्युत्पुञ्जोऽग्निसङ्घोऽप्युडुगणविततिर्भासयेत्किं परेशंज्योतिः शान्तं ह्यनन्तं कविमजममरं शाश्वतं जन्मशून्यम् ॥ ९० ॥
  63. यः कश्चित्सौख्यहेतोस्त्रिजगति यतते नैव दुःखस्य हेतो - र्देहेऽहता तदुत्था स्वविषयममता चेति दुःखास्पदे द्वे । जानन्रोगाभिघाताद्यनुभवति यतो नित्यदेहात्मबुद्धि - र्भार्यापुत्रार्थनाशे विपदमथ परामेति नारातिनाशे ॥ १५ ॥
  64. यः प्रैत्यात्मानभिज्ञः श्रुतिविदपि तथाकर्मकृत्कर्मणोऽस्यनाशः स्यादल्पभोगात्पुनरवतरणे दुःखभोगो महीयान् । आत्माभिज्ञस्य लिप्सोरपि भवति महाञ्शाश्वतः सिद्धिभोगोह्यात्मा तस्मादुपास्यः खलु तदधिगमे सर्वसौख्यान्यलिप्सोः ॥ ८६ ॥
  65. यः सत्त्वाकारवृत्तौ प्रतिफलति युवा देहमात्रावृतोऽपितद्धर्मैर्बाल्यवार्द्ध्यादिभिरनुपहतः प्राण आविर्बभूव । श्रेयान्साध्यस्तमेतं सुनिपुणमतयः सत्यसङ्कल्पभाजोह्यभ्यासाद्देवयन्तः परिणतमनसा साकमूर्ध्वं नयन्ति ॥ ४५ ॥
  66. यत्किञ्चिद्भात्यसत्यं व्यवहृतिविषये रौप्यसर्पाम्बुमुख्यंतद्वै सत्याश्रयेणेत्ययमिह नियमः सावधिर्लोकसिद्धः । तद्वै सत्यस्य सत्ये जगदखिलमिदं ब्रह्मणि प्राविरासी - न्मिथ्याभूतं प्रतीतं भवति खलु यतस्तच्च सत्यं वदन्ति ॥ ५७ ॥
  67. यत्किञ्चिन्नामरूपात्मकमिदमसदेवोदितं भाति भूमौयेनानेकप्रकारैर्व्यवहरति जगद्येन तेनेश्वरेण । तद्वत्प्रच्छादनीयं निभृतरशनया यद्वदेष द्विजिह्व - स्तेन त्यक्तेन भोज्यं सुखमनतिशयं मा गृधोऽन्यद्धनाद्यम् ॥ ४१ ॥
  68. यत्प्रीत्या प्रीतिमात्रं तनुयुवतितनूजार्थमुख्यं स तस्मा - त्प्रेयानात्माथ शोकास्पदमितरदतः प्रेय एतत्कथं स्यात् । भार्याद्यं जीवितार्थी वितरति च वपुः स्वात्मनः श्रेय इच्छं - स्तस्मादात्मानमेव प्रियमधिकमुपासीत विद्वान्न चान्यत् ॥ ९ ॥
  69. यत्राकाशावकाशः कलयति च कलामात्रता यत्र कालोयत्रैवाशावसानं बृहदिह हि विराट् पूर्वमर्वागिवास्ते । सूत्रं यत्राविरासीन्महदपि महतस्तद्धि पूर्णाच्च पूर्णंसम्पूर्णादर्णवादेरपि भवति यथा पूर्णमेकार्णवाम्भः ॥ ५८ ॥
  70. यत्रानन्दाश्च मोदाः प्रमुद इति मुदश्चासते सर्व एतेयत्राप्ताः सर्वकामाः स्युरखिलविरमात्केवलीभाव आस्ते । मां तत्रानन्दसान्द्रे कृधि चिरममृतं सोम पीयूषपूर्णांधारामिन्द्राय देहीत्यपि निगमगिरो भ्रूयुगान्तर्गताय ॥ ७२ ॥
  71. यद्वच्छ्रीखण्डवृक्षप्रसृतपरिमलेनाभितोऽन्येऽपि वृक्षाःशश्वत्सौगन्ध्यभाजोऽप्यतनुतनुभृतां तापमुन्मूलयन्ति । आचार्याल्लब्धबोधा अपि विधिवशतः संनिधौ संस्थितानांत्रेधा तापं च पापं सकरुणहृदयाः स्वोक्तिभिः क्षालयन्ति ॥ २ ॥
  72. यद्वत्पीयूषरश्मौ दिनकरकिरणैर्बिम्बितैरेति सान्द्रंनाशं नैशं तमिस्रं गृहगतमथवा मूर्छितैः कांस्यपात्रे । तद्वद्बुद्धौ परात्मद्युतिभिरनुपदं बिम्बिताभिः समन्ता - द्भासन्ते हीन्द्रियास्यप्रसृतिभिरनिशं रूपमुख्याः पदार्थाः ॥ ५३ ॥
  73. यद्वत्सौख्यं रतान्ते निमिषमिह मनस्येकताने रसे स्या - त्स्थैर्यं यावत्सुषुप्तौ सुखमनतिशयं तावदेवाथ मुक्तौ । नित्यानन्दः प्रशान्ते हृदि तदिह सुखस्थैर्ययोः साहचर्यंनित्यानन्दस्य मात्रा विषयसुखमिदं युज्यते तेन वक्तुम् ॥ ७४ ॥
  74. यस्माद्यावत्प्रियं स्यादिह हि विषयतस्तावदस्मिन्प्रियत्वंयावद्दुःखं च यस्माद्भवति खलु ततस्तावदेवाप्रियत्वम् । नैकस्मिन्सर्वकालेऽस्त्युभयमपि कदाप्यप्रियोऽपि प्रियः स्या - त्प्रेयानप्यप्रियो वा सततमपि ततः प्रेय आत्माख्यवस्तु ॥ १० ॥
  75. यावान्पिण्डो गुडस्य स्फुरति मधुरिमैवास्ति सर्वोऽपि तावा - न्यावान्कर्पूरपिण्डः परिणमति सदामोद एवात्र तावान् । विश्वं यावद्विभाति द्रुमनगनगरारामचैत्याभिरामंतावच्चैतन्यमेकं प्रविकसति यतोऽन्ते तदात्मावशेषम् ॥ ६२ ॥
  76. यो यो दृग्गोचरोऽर्थो भवति स स तदा तद्गतात्मस्वरूपा - विज्ञानोत्पद्यमानः स्फुरति ननु यथा शुक्तिकाज्ञानहेतुः । रौप्याभासो मृषैव स्फुरति च किरणाज्ञानतोऽम्भो भुजङ्गोरज्ज्वज्ञानान्निमेषं सुखभयकृदतो दृष्टिसृष्टं किलेदम् ॥ ८१ ॥
  77. रक्षन्प्राणैः कुलायं निजशयनगतं श्वासमात्रावशेषै - र्मा भूत्तत्प्रेतकल्पाकृतिकमिति पुनः सारमेयादिभक्ष्यम् । स्वप्ने स्वीयप्रभावात्सृजति हयरथान्निम्नगाः पल्वलानिक्रीडास्थानान्यनेकान्यपि सुहृदबलापुत्रमित्रानुकारान् ॥ ७९ ॥
  78. रज्ज्वज्ञानाद्भुजङ्गस्तदुपरि सहसा भाति मन्दान्धकारेस्वात्माज्ञानात्तथासौ भृशमसुखमभूदात्मनो जीवभावः । आप्तोक्त्याहिभ्रमान्ते स च खलु विदिता रज्जुरेका तथाहंकूटस्थो नैव जीवो निजगुरुवचसा साक्षिभूतः शिवोऽहम् ॥ ९४ ॥
  79. रूपं रूपं प्रतीदं प्रतिफलनवशात्प्रातिरूप्यं प्रपेदेह्येको द्रष्टा द्वितीयो भवति च सलिले सर्वतोऽनन्तरूपः । इन्द्रो मायाभिरास्ते श्रुतिरिति वदति व्यापकं ब्रह्म तस्मा - ज्जीवत्वं यात्यकस्मादतिविमलतरे बिम्बितं बुद्ध्युपाधौ ॥ ५० ॥
  80. लोके भोजः स एवार्पयति गृहगतायार्थिनेऽन्नं कृशाययस्तस्मै पूर्णमन्नं भवति मखविधौ जायतेऽजातशत्रुः । सख्ये नान्नार्थिने योऽर्पयति न स सखा सेवमानाय नित्यंसंसक्तायान्नमस्माद्विमुख इव परावृत्तिमिच्छेत्कदर्यात् ॥ २१ ॥
  81. वाद्यान्नादानुभूतिर्यदपि तदपि सा नूनमाघातगम्यावाद्याघातध्वनीनां न पृथगनुभवः किं तु तत्साहचर्यात् । मायोपादानमेतत्सहचरितमिव ब्रह्मणाभाति तद्व - त्तस्मिन्प्रत्यक्प्रतीते न किमपि विषयीभावमाप्नोति यस्मात् ॥ ६३ ॥
  82. विश्वं नेति प्रमाणाद्विगलितजगदाकारभानस्त्यजेद्वैपीत्वा यद्वत्फलाम्भस्त्यजति च सुतरां तत्फलं सौरभाढ्यम् । सम्यक्सच्चिद्घनैकामृतसुखकबलास्वादपूर्णो हृदासौज्ञात्वा निःसारमेवं जगदखिलमिदं स्वप्रभः शान्तचित्तः ॥ ९८ ॥
  83. वृक्षच्छेदे कुठारः प्रभवति यदपि प्राणिनोद्यस्तथापिप्रायोऽन्नं तृप्तिहेतुस्तदपि निगदितं कारणं भोक्तृयत्नः । प्राचीनं कर्म तद्वद्विषमसमफलप्राप्तिहेतुस्तथापिस्वातन्त्र्यं नश्वरेऽस्मिन्न हि खलु घटते प्रेरकोऽस्यान्तरात्मा ॥ ८४ ॥
  84. वैराजव्यष्टिरूपं जगदखिलमिदं नामरूपात्मकं स्या - दन्तःस्थप्राणमुख्यात्प्रचलति च पुनर्वेत्ति सर्वान्पदार्थान् । नायं कर्ता न भोक्ता सवितृवदिति यो ज्ञानविज्ञानपूर्णःसाक्षादित्थं विजानन्व्यवहरति परात्मानुसन्धानपूर्वम् ॥ १३ ॥
  85. व्यापारं देहसंस्थः प्रतिवपुरखिलं पञ्चवृत्त्यात्मकोऽसौप्राणः सर्वेन्द्रियाणामधिपतिरनिशं सत्तया निर्विवादम् । यस्येत्थं चिद्घनस्य स्फुटमिह कुरुते सोऽस्मि सर्वस्य साक्षीप्राणस्य प्राण एषोऽप्यखिलतनुभृतां चक्षुषश्चक्षुरेषः ॥ ८९ ॥
  86. शक्त्या निर्मोकतः स्वाद्बहिरहिरिव यः प्रव्रजन्स्वीयगेहा - च्छायां मार्गद्रुमोत्थां पथिक इव मनाक्संश्रयेद्देहसंस्थाम् । क्षुत्पर्याप्तं तरुभ्यः पतितफलमयं प्रार्थयेद्भैक्षमन्नंस्वात्मारामं प्रवेष्टुं स खलु सुखमयं प्रव्रजेद्देहतोऽपि ॥ १७ ॥
  87. श्रान्तं स्वान्तं स बाह्यव्यवहृतिभिरिदं ताः समाकृष्य सर्वा - स्तत्तत्संस्कारयुक्तं ह्युपरमति परावृत्तमिच्छन्निदानम् । स्वाप्नान्संस्कारजातप्रजनितविषयान्स्वाप्नदेहेऽनुभूता - न्प्रोज्झ्यान्तः प्रत्यगात्मप्रवणमिदमगाद्भूरि विश्राममस्मिन् ॥ ७५ ॥
  88. श्रेयः प्रेयश्च लोके द्विविधमभिहितं काम्यमात्यन्तिकं चकाम्यं दुःखैकबीजं क्षणलवविरसं तच्चिकीर्षन्ति मन्दाः । ब्रह्मैवात्यन्तिकं यन्निरतिशयसुखस्यास्पदं संश्रयन्तेतत्त्वज्ञास्तच्च काठोपनिषदभिहितं षड्विधायां च वल्ल्याम् ॥ ११ ॥
  89. सन्धौ जाग्रत्सुषुप्त्योरनुभवविदिता स्वाप्न्यवस्था द्वितीयातत्रात्मज्योतिरास्ते पुरुष इह समाकृष्य सर्वेन्द्रियाणि । संवेष्य स्थूलदेहं समुचितशयने स्वीयभासान्तरात्मापश्यन्संस्काररूपानभिमतविषयान्याति कुत्रापि तद्वत् ॥ ७८ ॥
  90. सर्वानुन्मूल्य कामान्हृदि कृतनिलयान्क्षिप्तशङ्कूनिवोच्चै - र्दीर्यद्देहाभिमानस्त्यजति चपलतामात्मदत्तावधानः । यात्यूर्ध्वस्थानमुच्चैः कृतसुकृतभरो नाडिकाभिर्विचित्रंनीलश्वेतारुणाभिः स्रवदमृतभरं गृह्यमाणात्मसौख्यः ॥ ४३ ॥
  91. सर्वे नन्दन्ति जीवा अधिगतयशसा गृह्णता चक्षुरादी - नन्तः सर्वोपकर्त्रा बहिरपि च सुषुप्तौ यथा तुल्यसंस्थाः । एतेषां किल्बिषस्पृग्जठरभृतिकृते यो बहिर्वृत्तिरास्तेत्वक्चक्षुःश्रोत्रनासारसनवशमितो याति शोकं च मोहम् ॥ ६६ ॥
  92. सूर्याद्यैरर्थभानं न हि भवति पुनः केवलैर्नात्र चित्रंसूर्यात्सूर्यप्रतीतिर्न भवति सहसा नापि चन्द्रस्य चन्द्रात् । अग्नेरग्नेश्च किं तु स्फुरति रविमुखं चक्षुषश्चित्प्रयुक्ता - दात्मज्योतिस्ततोऽयं पुरुष इह महो देवतानां च चित्रम् ॥ ८७ ॥
  93. स्मृत्या लोकेषु वर्णाश्रमविहितमदो नित्यकाम्यादि कर्मसर्वं ब्रह्मार्पणं स्यादिति निगमगिरः सङ्गिरन्तेऽतिरम्यम् । यन्नासानेत्रजिह्वाकरचरणशिरःश्रोत्रसन्तर्पणेनतुष्येदङ्गीव साक्षात्तरुरिव सकलो मूलसन्तर्पणेन ॥ ८५ ॥
  94. स्वं बालं रोदमानं चिरतरसमयं शान्तिमानेतुमग्रेद्राक्षं खार्जूरमाम्रं सुकदलमथवा योजयत्यम्बिकास्य । तद्वच्चेतोऽतिमूढं बहुजननभवान्मौढ्यसंस्कारयोगा - द्बोधोपायैरनेकैरवशमुपनिषद्बोधयामास सम्यक् ॥ ८ ॥
  95. स्वप्नावस्थानुभूतं शुभमथ विषमं तन्मृषा जागरे स्या - ज्जाग्रत्यां स्थूलदेहव्यवहृतिविषयं तन्मृषा स्वापकाले । इत्थं मिथ्यात्वसिद्धावनिशमुभयथा सज्जते तत्र मूढःसत्ये तद्भासकेऽस्मिन्निह हि कुत इदं तन्न विद्मो वयं हि ॥ ३४ ॥
  96. स्वप्ने भोगः सुखादेर्भवति ननु कुतः साधने मूर्छमानेस्वाप्नं देहान्तरं तद्व्यवहृतिकुशलं नव्यमुत्पद्यते चेत् । तत्सामग्र्या अभावात्कुत इदमुदितं तद्धि साङ्कल्पिकं चे - त्तत्किं स्वाप्ने रतान्ते वपुषि निपतिते दृश्यते शुक्रमोक्षः ॥ ७६ ॥
  97. स्वप्ने मन्त्रोपदेशः श्रवणपरिचितः सत्य एष प्रबोधेस्वाप्नादेव प्रसादादभिलषितफलं सत्यतां प्रातरेति । सत्यप्राप्तिस्त्वसत्यादपि भवति तथा किं च तत्स्वप्रकाशंयेनेदं भाति सर्वं चरमचरमथोच्चावचं दृश्यजातम् ॥ ३८ ॥
  98. स्वाज्ञानज्ञानहेतू जगदुदयलयौ सर्वसाधारणौ स्तोजीवेष्वास्वर्णगर्भं श्रुतय इति जगुर्हूयते स्वप्रबोधे । विश्वं ब्रह्मण्यबोधे जगति पुनरिदं हूयते ब्रह्म यद्व - च्छुक्तो रौप्यं च रौप्येऽधिकरणमथवा हूयतेऽन्योन्यमोहात् ॥ २२ ॥
  99. स्वाप्नस्त्रीसङ्गसौख्यादपि भृशमसतो या च रेतश्च्युतिः स्या - त्सा दृश्या तद्वदेतत्स्फुरति जगदसत्कारणं सत्यकल्पम् । स्वप्ने सत्यः पुमान्स्याद्युवतिरिह मृषैवानयोः संयुतिश्चप्रातः शुक्रेण वस्त्रोपहतिरिति यतः कल्पनामूलमेतत् ॥ ३६ ॥
  100. स्वीकुर्वन्व्याघ्रवेषं स्वजठरभृतये भीषयन्यश्च मुग्धा - न्मत्वा व्याघ्रोऽहमित्थं स नरपशुमुखान्बाधते किं नु सत्त्वान् । मत्वा स्त्रीवेषधारी स्त्र्यहमिति कुरुते कि नटो भर्तुरिच्छांतद्वच्छारीर आत्मा पृथगनुभवतो देहतो यत्स साक्षी ॥ ७ ॥
  101. हेतुः कर्मैव लोके सुखतदितरयोरेवमज्ञोऽविदित्वामित्रं वा शत्रुरित्थं व्यवहरति मृषा याज्ञवल्क्यार्तभागौ । यत्कर्मैवोचतुः प्राग्जनकनृपगृहे चक्रतुस्तत्प्रशंसांवंशोत्तंसो यदूनामिति वदति न कोऽप्यत्र तिष्ठत्यकर्मा ॥ ८३ ॥