श्वेताश्वतरोपनिषत् - मन्त्राः

  1. अग्निर्यत्राभिमथ्यते वायुर्यत्राधिरुध्यते । सोमो यत्रातिरिच्यते तत्र सञ्जायते मनः ॥ ६ ॥
  2. अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मासदा जनानां हृदये सन्निविष्टः । हृदा मनीषा मनसाभिक्लृप्तोय एतद् विदुरमृतास्ते भवन्ति ॥ १३ ॥
  3. अङ्गुष्ठमात्रो रवितुल्यरूपःसङ्कल्पाहङ्कारसमन्वितो यः । बुद्धेर्गुणेनात्मगुणेन चैवआराग्रमात्रोऽप्यपरोऽपि दृष्टः ॥ ८ ॥
  4. अजात इत्येवं कश्चिद्भीरुः प्रपद्यते । रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्यम् ॥ २१ ॥
  5. अजामेकां लोहितशुक्लकृष्णांबह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनुशेतेजहात्येनां भुक्तभोगामजोऽन्यः ॥ ५ ॥
  6. अणोरणीयान् महतो महीया - नात्मा गुहायां निहितोऽस्य जन्तोः । तमक्रतुः पश्यति वीतशोकोधातुः प्रसादान्महिमानमीशम् ॥ २० ॥
  7. अनाद्यनन्तं कलिलस्य मध्येविश्वस्य स्रष्ठारमनेकरूपम् । विश्वस्यैकं परिवेष्टितारंज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १३ ॥
  8. अपाणिपादो जवनो ग्रहीतापश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्तातमाहुरग्र्यं पुरुषं महान्तम् ॥ १९ ॥
  9. आदिः स संयोगनिमित्तहेतुःपरस्त्रिकालादकलोऽपि दृष्टः । तं विश्वरूपं भवभूतमीड्यंदेवं स्वचित्तस्थमुपास्य पूर्वम् ॥ ५ ॥
  10. आरभ्य कर्माणि गुणान्वितानिभावांश्च सर्वान् विनियोजयेद्यः । तेषामभावे कृतकर्मनाशःकर्मक्षये याति स तत्त्वतोऽन्यः ॥ ४ ॥
  11. उद्गीतमेतत्परमं तु ब्रह्मतस्मिंस्त्रयं सुप्रतिष्ठाऽक्षरं च । अत्रान्तरं ब्रह्मविदो विदित्वालीना ब्रह्मणि तत्परा योनिमुक्ताः ॥ ७ ॥
  12. ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः । यस्तं न वेद किमृचा करिष्यतिय इत्तद्विदुस्त इमे समासते ॥ ८ ॥
  13. एकैक जालं बहुधा विकुर्व - न्नस्मिन् क्षेत्रे संहरत्येष देवः । भूयः सृष्ट्वा पतयस्तथेशःसर्वाधिपत्यं कुरुते महात्मा ॥ ३ ॥
  14. एको देवः सर्वभूतेषु गूढःसर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासःसाक्षी चेता केवलो निर्गुणश्च ॥ ११ ॥
  15. एको वशी निष्क्रियाणां बहूना - मेकं बीजं बहुधा यः करोति । तमात्मस्थं येऽनुपश्यन्ति धीरा - स्तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२ ॥
  16. एको हंसः भुवनस्यास्य मध्येस एवाग्निः सलिले संनिविष्टः । तमेव विदित्वा अतिमृत्युमेतिनान्यः पन्था विद्यतेऽयनाय ॥ १५ ॥
  17. एको हि रुद्रो न द्वितीयाय तस्थु - र्य इमांल्लोकानीशत ईशनीभिः । प्रत्यङ् जनास्तिष्ठति सञ्चुकोचान्तकालेसंसृज्य विश्वा भुवनानि गोपाः ॥ २ ॥
  18. एतज्ज्ञेयं नित्यमेवात्मसंस्थंनातः परं वेदितव्यं हि किञ्चित् । भोक्ता भोग्यं प्रेरितारं च मत्वासर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ॥ १२ ॥
  19. एष देवो विश्वकर्मा महात्मासदा जनानां हृदये सन्निविष्टः । हृदा मनीषा मनसाभिक्लृप्तोय एतद् विदुरमृतास्ते भवन्ति ॥ १७ ॥
  20. एषो ह देवः प्रदिशोऽनु सर्वाः । पूर्वो ह जातः स उ गर्भे अन्तः । स एव जातः स जनिष्यमाणःप्रत्यङ् जनास्तिष्ठति सर्वतोमुखः ॥ १६ ॥
  21. कालः स्वभावो नियतिर्यदृच्छाभूतानि योनिः पुरुष इति चिन्त्या । संयोग एषां न त्वात्मभावा - दात्माप्यनीशः सुखदुःखहेतोः ॥ २ ॥
  22. किं कारणं ब्रह्म कुतः स्म जाताजीवाम केन क्व च सम्प्रतिष्ठा । अधिष्ठिताः केन सुखेतरेषुवर्तामहे ब्रह्मविदो व्यवस्थाम् ॥ १ ॥
  23. क्षरं प्रधानममृताक्षरं हरःक्षरात्मानावीशते देव एकः । तस्याभिध्यानाद्योजनात्तत्त्व - भावात् भूयश्चान्ते विश्वमायानिवृत्तिः ॥ १० ॥
  24. गुणान्वयो यः फलकर्मकर्ताकृतस्य तस्यैव स चोपभोक्ता । स विश्वरूपस्त्रिगुणस्त्रिवर्त्माप्राणाधिपः सञ्चरति स्वकर्मभिः ॥ ७ ॥
  25. घृतात् परं मण्डमिवातिसूक्ष्मंज्ञात्वा शिवं सर्वभूतेषु गूढम् । विश्वस्यैकं परिवेष्टितारंज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १६ ॥
  26. छन्दांसि यज्ञाः क्रतवो व्रतानिभूतं भव्यं यच्च वेदा वदन्ति । अस्मान् मायी सृजते विश्वमेत - त्तस्मिंश्चान्यो मायया सन्निरुद्धः ॥ ९ ॥
  27. ज्ञाज्ञौ द्वावजावीशनीशावजाह्येका भोक्तृभोग्यार्थयुक्ता । अनन्तश्चात्मा विश्वरूपो ह्यकर्तात्रयं यदा विन्दते ब्रह्ममेतत् ॥ ९ ॥
  28. ज्ञात्वा देवं सर्वपाशापहानिःक्षीणैः वलेशेर्जन्ममृत्युप्रहाणिः । तस्याभिध्यानात्तृतीयं देहभेदेविश्वैश्वर्यं केवल आप्तकामः ॥ ११ ॥
  29. ततः परं ब्रह्म परं बृहन्तंयथानिकायं सर्वभूतेषु गूढम् । विश्वस्यैकं परिवेष्टितार - मीशं तं ज्ञात्वाऽमृता भवन्ति ॥ ७ ॥
  30. ततो यदुत्तरततं तदरूपमनामयम् । य एतद्विदुरमृतास्ते भवन्ति अथेतरे दुःखमेवापियन्ति ॥ १० ॥
  31. तत्कर्म कृत्वा विनिवर्त्य भूय - स्तत्त्वस्य तावेन समेत्य योगम् । एकेन द्वाभ्यां त्रिभिरष्टभिर्वाकालेन चैवात्मगुणैश्च सूक्ष्मैः ॥ ३ ॥
  32. तदेवाग्निस्तदादित्य - स्तद्वायुस्तदु चन्द्रमाः । तदेव शुक्रं तद् ब्रह्मतदापस्तत् प्रजापतिः ॥ २ ॥
  33. तद् वेदगुह्योपनिषत्सु गूढंतद् ब्रह्मा वेदते ब्रह्मयोनिम् । ये पूर्वं देवा ऋषयश्च तद् विदु - स्ते तन्मया अमृता वै बभूवुः ॥ ६ ॥
  34. तपःप्रभावाद् देवप्रसादाच्चब्रह्म ह श्वेताश्वतरोऽथ विद्वान् । अत्याश्रमिभ्यः परमं पवित्रंप्रोवाच सम्यगृषिसङ्घजुष्टम् ॥ २१ ॥
  35. तमीश्वराणां परमं महेश्वरंतं देवतानां परमं च दैवतम् । पतिं पतीनां परमं परस्ताद् - विदाम देवं भुवनेशमीड्यम् ॥ ७ ॥
  36. तमेकनेमिं त्रिवृतं षोडशान्तंशतार्धारं विंशतिप्रत्यराभिः । अष्टकैः षड्भिर्विश्वरूपैकपाशंत्रिमार्गभेदं द्विनिमित्तैकमोहम् ॥ ४ ॥
  37. तिलेषु तैलं दधिनीव सर्पि - रापः स्रोतःस्वरणीषु चाग्निः । एवमात्माऽत्मनि गृह्यतेऽसौसत्येनैनं तपसायोऽनुपश्यति ॥ १५ ॥
  38. ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम् । यः कारणानि निखिलानि तानिकालात्मयुक्तान्यधितिष्ठत्येकः ॥ ३ ॥
  39. त्रिरुन्नतं स्थाप्य समं शरीरंहृदीन्द्रियाणि मनसा सन्निवेश्य । ब्रह्मोडुपेन प्रतरेत विद्वान्स्रोतांसि सर्वाणि भयानकानि ॥ ८ ॥
  40. त्वं स्त्री पुमानसित्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसित्वं जातो भवसि विश्वतोमुखः ॥ ३ ॥
  41. द्वा सुपर्णा सयुजा सखायासमानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यन - श्नन्नन्यो अभिचाकशीति ॥ ६ ॥
  42. द्वे अक्षरे ब्रह्मपरे त्वनन्तेविद्याविद्ये निहिते यत्र गूढे । क्षरं त्वविद्या ह्यमृतं तु विद्याविद्याविद्ये ईशते यस्तु सोऽन्यः ॥ १ ॥
  43. न तत्र सूर्यो भाति न चन्द्रतारकंनेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वंतस्य भासा सर्वमिदं विभाति ॥ १४ ॥
  44. न तस्य कश्चित् पतिरस्ति लोकेन चेशिता नैव च तस्य लिङ्गम् । स कारणं करणाधिपाधिपोन चास्य कश्चिज्जनिता न चाधिपः ॥ ९ ॥
  45. न तस्य कार्यं करणं च विद्यतेन तत्समश्चाभ्यधिकश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयतेस्वाभाविकी ज्ञानबलक्रिया च ॥ ८ ॥
  46. न सन्दृशे तिष्ठति रूपमस्यन चक्षुषा पश्यति कश्चनैनम् । हृदा हृदिस्थं मनसा य एन - मेवं विदुरमृतास्ते भवन्ति ॥ २० ॥
  47. नवद्वारे पुरे देही हंसो लेलायते बहिः । वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥ १८ ॥
  48. नित्यो नित्यानां चेतनश्चेतनाना - मेको बहूनां यो विदधाति कामान् । तत्कारणं साङ्ख्ययोगाधिगम्यंज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १३ ॥
  49. निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् । अमृतस्य परं सेतुं दग्धेन्दनमिवानलम् ॥ १९ ॥
  50. नीलः पतङ्गो हरितो लोहिताक्ष - स्तडिद्गर्भ ऋतवः समुद्राः । अनादिमत् त्वं विभुत्वेन वर्तसेयतो जातानि भुवनानि विश्वा ॥ ४ ॥
  51. नीहारधूमार्कानिलानलानांखद्योतविद्युत्स्फटिकशशीनाम् । एतानि रूपाणि पुरःसराणिब्रह्मण्यभिव्यक्तिकराणि योगे ॥ ११ ॥
  52. नैनमूर्ध्वं न तिर्यञ्चंन मध्ये न परिजग्रभत् । न तस्य प्रतिमा अस्तियस्य नाम महद् यशः ॥ १९ ॥
  53. नैव स्त्री न पुमानेष न चैवायं नपुंसकः । यद्यच्छरीरमादत्ते तेने तेने स युज्यते ॥ १० ॥
  54. पञ्चस्रोतोम्बुं पञ्चयोन्युग्रवक्रांपञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमूलाम् । पञ्चावर्तां पञ्चदुःखौघवेगांपञ्चाशद्भेदां पञ्चपर्वामधीमः ॥ ५ ॥
  55. पुरुष एवेदँ सर्वं यद् भूतं यच्च भव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ १५ ॥
  56. पृथिव्यप्तेजोऽनिलखे समुत्थितेपञ्चात्मके योगगुणे प्रवृत्ते । न तस्य रोगो न जरा न मृत्युःप्राप्तस्य योगाग्निमयं शरीरम् ॥ १२ ॥
  57. प्राणान् प्रपीड्येह संयुक्तचेष्टःक्षीणे प्राणे नासिकयोच्छ्वसीत । दुष्टाश्वयुक्तमिव वाहमेनंविद्वान् मनो धारयेताप्रमत्तः ॥ ९ ॥
  58. बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ ९ ॥
  59. भावग्राह्यमनीडाख्यं भावाभावकरं शिवम् । कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥ १४ ॥
  60. महान् प्रभुर्वै पुरुषः सत्वस्यैष प्रवर्तकः । सुनिर्मलामिमां प्राप्तिमीशानो ज्योतिरव्ययः ॥ १२ ॥
  61. मा नस्तोके तनये मा न आयुषिमा नो गोषु मा न अश्वेषु रीरिषः । वीरान् मा नो रुद्र भामितोवधीर्हविष्मन्तः सदामित् त्वा हवामहे ॥ २२ ॥
  62. मायां तु प्रकृतिं विद्यान्मायिनं च महेश्वरम् । तस्यवयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ १० ॥
  63. य एको जालवानीशत ईशनीभिःसर्वांल्लोकानीशत ईशनीभिः । य एवैक उद्भवे सम्भवे चय एतद् विदुरमृतास्ते भवन्ति ॥ १ ॥
  64. य एकोऽवर्णो बहुधा शक्तियोगाद्वरणाननेकान् निहितार्थो दधाति । विचैति चान्ते विश्वमादौ च देवःस नो बुद्ध्या शुभया संयुनक्तु ॥ १ ॥
  65. यच्च स्वभावं पचति विश्वयोनिःपाच्यांश्च सर्वान् परिणामयेद् यः । सर्वमेतद् विश्वमधितिष्ठत्येकोगुणांश्च सर्वान् विनियोजयेद् यः ॥ ५ ॥
  66. यथैव बिम्बं मृदयोपलिप्तंतेजोमयं भ्राजते तत् सुधान्तम् । तद्वाऽऽत्मतत्त्वं प्रसमीक्ष्य देहीएकः कृतार्थो भवते वीतशोकः ॥ १४ ॥
  67. यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः । तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ २० ॥
  68. यदात्मतत्त्वेन तु ब्रह्मतत्त्वंदीपोपमेनेह युक्तः प्रपश्येत् । अजं ध्रुवं सर्वतत्त्वैर्विशुद्धंज्ञात्वा देवं मुच्यते सर्वपापैः ॥ १५ ॥
  69. यदाऽतमस्तान्न दिवा न रात्रिःन सन्नचासच्छिव एव केवलः । तदक्षरं तत् सवितुर्वरेण्यंप्रज्ञा च तस्मात् प्रसृता पुराणी ॥ १८ ॥
  70. यस्तन्तुनाभ इव तन्तुभिः प्रधानजैः स्वभावतः । देव एकः स्वमावृणोति स नो दधातु ब्रह्माप्ययम् ॥ १० ॥
  71. यस्मात् परं नापरमस्ति किञ्चिद्य - स्मान्नणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येक - स्तेनेदं पूर्णं पुरुषेण सर्वम् ॥ ९ ॥
  72. यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ २३ ॥ प्रकाशन्ते महात्मन इति ।
  73. या ते रुद्र शिवा तनूरघोराऽपापकाशिनी । तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ॥ ५ ॥
  74. याभिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे । शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत् ॥ ६ ॥
  75. युक्तेन मनसा वयं देवस्य सवितुः सवे । सुवर्गेयाय शक्त्या ॥ २ ॥
  76. युक्त्वाय मनसा देवान् सुवर्यतो धिया दिवम् । बृहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान् ॥ ३ ॥
  77. युजे वां ब्रह्म पूर्व्यं नमोभिर्विश्लोकएतु पथ्येव सूरेः । शृण्वन्तु विश्वे अमृतस्य पुत्रा आ येधामानि दिव्यानि तस्थुः ॥ ५ ॥
  78. युञ्जते मन उत युञ्जते धियोविप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेकइन्मही देवस्य सवितुः परिष्टुतिः ॥ ४ ॥
  79. युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियः । अग्नेर्ज्योतिर्निचाय्य पृथिव्या अध्याभरत् ॥ १ ॥
  80. येनावृतं नित्यमिदं हि सर्वं ज्ञःकालकारो गुणी सर्वविद् यः । तेनेशितं कर्म विवर्तते हपृथिव्यप्तेजोनिलखानि चिन्त्यम् ॥ २ ॥
  81. यो देवानां प्रभवश्चोद्भवश्चविश्वाधिपो रुद्रो महर्षिः । हिरण्यगर्भं जनयामास पूर्वंस नो बुद्ध्या शुभया संयुनक्तु ॥ ४ ॥
  82. यो देवानां प्रभवश्चोद्भवश्चविश्वाधिपो रुद्रो महर्षिः । हिरण्यगर्भं पश्यत जायमानंस नो बुद्ध्या शुभया संयुनक्तु ॥ १२ ॥
  83. यो देवानामधिपोयस्मिन्ल्लोका अधिश्रिताः । य ईशे अस्य द्विपदश्चतुष्पदःकस्मै देवाय हविषा विधेम ॥ १३ ॥
  84. यो देवो अग्नौ योऽप्सुयो विश्वं भुवनमाविवेश । य ओषधीषु यो वनस्पतिषुतस्मै देवाय नमो नमः ॥ १७ ॥
  85. यो ब्रह्माणं विदधाति पूर्वंयो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवं आत्मबुद्धिप्रकाशंमुमुक्षुर्वै शरणमहं प्रपद्ये ॥ १८ ॥
  86. यो योनिं योनिमधितिष्ठत्येकोयस्मिन्निद । म् सं च विचैति सर्वम् । तमीशानं वरदं देवमीड्यंनिचाय्येमां शान्तिमत्यन्तमेति ॥ ११ ॥
  87. यो योनिं योनिमधितिष्ठत्येकोविश्वानि रूपाणि योनीश्च सर्वाः । ऋषिं प्रसूतं कपिलं यस्तमग्रेज्ञानैर्बिभर्ति जायमानं च पश्येत् ॥ २ ॥
  88. लघुत्वमारोग्यमलोलुपत्वंवर्णप्रसादः स्वरसौष्ठवं च । गन्धः शुभो मूत्रपुरीषमल्पंयोगप्रवृत्तिं प्रथमां वदन्ति ॥ १३ ॥
  89. वह्नेर्यथा योनिगतस्य मूर्तिनर्दृश्यते नैव च लिङ्गनाशः । स भूय एवेन्धनयोनिगृह्य - स्तद्वोभयं वै प्रणवेन देहे ॥ १३ ॥
  90. विश्वतश्चक्षुरुत विश्वतोमुखोविश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति सम्पतत्रै - र्द्यावाभूमी जनयन् देव एकः ॥ ३ ॥
  91. वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम् । नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ॥ २२ ॥
  92. वेदाहमेतं पुरुषं महान्त - मादित्यवर्णं तमसः परस्तात् । तमेव विदित्वातिमृत्युमेतिनान्यः पन्था विद्यतेऽयनाय ॥ ८ ॥
  93. वेदाहमेतमजरं पुराणंसर्वात्मानं सर्वगतं विभुत्वात् । जन्मनिरोधं प्रवदन्ति यस्यब्रह्मवादिनो हि प्रवदन्ति नित्यम् ॥ २१ ॥
  94. स एव काले भुवनस्य गोप्ताविश्वाधिपः सर्वभूतेषु गूढः । यस्मिन् युक्ता ब्रह्मर्षयो देवताश्चतमेवं ज्ञात्वा मृत्युपाशांश्छिनत्ति ॥ १५ ॥
  95. स तन्मयो ह्यमृत ईशसंस्थोज्ञः सर्वगो भुवनस्यास्य गोप्ता । य ईशेऽस्य जगतो नित्यमेवनान्यो हेतुर्विद्यत ईशनाय ॥ १७ ॥
  96. स विश्वकृद् विश्वविदात्मयोनि - र्ज्ञः कालकालो गुणी सर्वविद् यः । प्रधानक्षेत्रज्ञपतिर्गुणेशःसंसारमोक्षस्थितिबन्धहेतुः ॥ १६ ॥
  97. स वृक्षकालाकृतिभिः परोऽन्योयस्मात् प्रपञ्चः परिवर्ततेऽयम् । धर्मावहं पापनुदं भगेशंज्ञात्वात्मस्थममृतं विश्वधाम ॥ ६ ॥
  98. संयुक्तमेतत् क्षरमक्षरं चव्यक्ताव्यक्तं भरते विश्वमीशः । अनीशश्चात्मा बध्यते भोक्तृ - भावाज् ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ ८ ॥
  99. सङ्कल्पनस्पर्शनदृष्टिमोहै - र्ग्रासाम्बुवृष्ट्यात्मविवृद्धिजन्म । कर्मानुगान्यनुक्रमेण देहीस्थानेषु रूपाण्यभिसम्प्रपद्यते ॥ ११ ॥
  100. समाने वृक्षे पुरुषो निमग्नोऽ - नीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्यमहिमानमिति वीतशोकः ॥ ७ ॥
  101. समे शुचौ शर्करावह्निवालिका - विवर्जिते शब्दजलाश्रयादिभिः । मनोनुकूले न तु चक्षुपीडनेगुहानिवाताश्रयणे प्रयोजयेत् ॥ १० ॥
  102. सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १६ ॥
  103. सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् । आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत् परम् ॥ १६ ॥
  104. सर्वा दिश ऊर्ध्वमधश्च तिर्यक्प्रकाशयन् भ्राजते यद्वनड्वान् । एवं स देवो भगवान् वरेण्योयोनिस्वभावानधितिष्ठत्येकः ॥ ४ ॥
  105. सर्वाजीवे सर्वसंस्थे बृहन्तेअस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे । पृथगात्मानं प्रेरितारं च मत्वाजुष्टस्ततस्तेनामृतत्वमेति ॥ ६ ॥
  106. सर्वानन शिरोग्रीवः सर्वभूतगुहाशयः । सर्वव्यापी स भगवांस्तस्मात् सर्वगतः शिवः ॥ ११ ॥
  107. सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् ॥ १७ ॥
  108. सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम् । यत्र योनिं कृणवसे न हि ते पूर्तमक्षिपत् ॥ ७ ॥
  109. सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् ॥ १४ ॥
  110. सूक्ष्मातिसूक्ष्मं कलिलस्य मध्येविश्वस्य स्रष्ठारमनेकरूपम् । विश्वस्यैकं परिवेष्टितारंज्ञात्वा शिवं शान्तिमत्यन्तमेति ॥ १४ ॥
  111. स्थूलानि सूक्ष्माणि बहूनि चैवरूपाणि देही स्वगुणैर्वृणोति । क्रियागुणैरात्मगुणैश्च तेषांसंयोगहेतुरपरोऽपि दृष्टः ॥ १२ ॥
  112. स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासादेवं पश्यन्निगूढवत् ॥ १४ ॥
  113. स्वभावमेके कवयो वदन्तिकालं तथान्ये परिमुह्यमानाः । देवस्यैष महिमा तु लोकेयेनेदं भ्राम्यते ब्रह्मचक्रम् ॥ १ ॥