अन्वेषणम् - फलितांशः

१३२ फलितांशाः

ब्रह्मसूत्रभाष्यम्प्रथमोऽध्यायः प्रथमः पादः सूत्रम् १७ - भाष्यम्

………। २३) इत्यादिना । परमेश्वरस्तु अविद्याकल्पिताच्छारीरात्कर्तुर्भोक्तुः विज्ञानात्माख्यात् अन्यः । यथा मायाविनश्चर्मखड्गधरात्सूत्रेणाकाशमधिरोहतः स एव मायावी परमार्थरूपो भूमिष्ठोऽन्यः । यथा वा घटाकाशादुपाधिपरिच्छिन्नादनुपाधिपरिच्छिन्न आकाशोऽन्यः । ईदृशं………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्प्रथमोऽध्यायः प्रथमः पादः सूत्रम् २० - भाष्यम्

………गमयति । यत्तूक्तं हिरण्यश्मश्रुत्वादिरूपवत्त्वश्रवणं परमेश्वरे नोपपद्यत इति, अत्र ब्रूमः — स्यात्परमेश्वरस्यापीच्छावशान्मायामयं रूपं साधकानुग्रहार्थम् , ‘माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।’(म॰भा॰ १२-३३९-४५) ‘सर्वभूतगुणैर्युक्तं………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्प्रथमोऽध्यायः द्वितीयः पादः सूत्रम् २१ - भाष्यम्

………निन्दित्वा चापरां विद्यां ततो विरक्तस्य परविद्याधिकारं दर्शयति — ‘परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’ (मु. उ.………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्प्रथमोऽध्यायः तृतीयः पादः सूत्रम् १९ - भाष्यम्

………सर्वेषामात्मैकत्वसम्यग्दर्शनप्रतिपक्षभूतानां प्रतिषेधायेदं शारीरकमारब्धम् — एक एव परमेश्वरः कूटस्थनित्यो विज्ञानधातुरविद्यया, मायया मायाविवत् , अनेकधा विभाव्यते, नान्यो विज्ञानधातुरस्तीति । यत्त्विदं परमेश्वरवाक्ये जीवमाशङ्क्य………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्प्रथमोऽध्यायः चतुर्थः पादः सूत्रम् ३ - भाष्यम्

………? विद्यया तस्या बीजशक्तेर्दाहात् । अविद्यात्मिका हि बीजशक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महासुषुप्तिः, यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवाः । तदेतदव्यक्तं क्वचिदाकाशशब्दनिर्दिष्टम् — ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’ (बृ. उ. ३ । ८ । ११) इति श्रुतेः; क्वचिदक्षरशब्दोदितम् — ‘अक्षरात्परतः परः’ (मु. उ. २ । १ । २) इति श्रुतेः; क्वचिन्मायेति सूचितम् — ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ (श्वे. उ. ४ । १०) इति मन्त्रवर्णात् । अव्यक्ता हि सा माया, तत्त्वान्यत्वनिरूपणस्याशक्यत्वात् । तदिदं ‘महतः परमव्यक्तम्’ इत्युक्तम् — अव्यक्तप्रभवत्वान्महतः, यदा………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्प्रथमोऽध्यायः चतुर्थः पादः सूत्रम् ९ - भाष्यम्

………१ । ३) इति पारमेश्वर्याः शक्तेः समस्तजगद्विधायिन्या वाक्योपक्रमेऽवगमात् । वाक्यशेषेऽपि ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ इति ‘यो योनिं योनिमधितिष्ठत्येकः’………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्द्वितीयोऽध्यायः प्रथमः पादः

………, मृत्सुवर्णादय इव घटरुचकादीनाम् । उत्पन्नस्य जगतो नियन्तृत्वेन स्थितिकारणम् , मायावीव मायायाः । प्रसारितस्य जगतः पुनः स्वात्मन्येवोपसंहारकारणम् , अवनिरिव चतुर्विधस्य भूतग्रामस्य………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्द्वितीयोऽध्यायः प्रथमः पादः सूत्रम् ९ - भाष्यम्

………समानः । अस्ति चायमपरो दृष्टान्तः — यथा स्वयं प्रसारितया मायया मायावी त्रिष्वपि कालेषु न संस्पृश्यते, अवस्तुत्वात् , एवं परमात्मापि संसारमायया न संस्पृश्यत इति । यथा च स्वप्नदृगेकः स्वप्नदर्शनमायया न संस्पृश्यते, प्रबोधसम्प्रसादयोरनन्वागतत्वात् , एवमवस्थात्रयसाक्ष्येकोऽव्यभिचार्यवस्थात्रयेण व्यभिचारिणा न संस्पृश्यते । मायामात्रं ह्येतत् , यत्परमात्मनोऽवस्थात्रयात्मनावभासनम् , रज्ज्वा इव सर्पादिभावेनेति । अत्रोक्तं………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्द्वितीयोऽध्यायः प्रथमः पादः सूत्रम् १४ - भाष्यम्

………शृणु यथा नोच्यते — सर्वज्ञस्येश्वरस्यात्मभूते इवाविद्याकल्पिते नामरूपे तत्त्वान्यत्वाभ्यामनिर्वचनीये संसारप्रपञ्चबीजभूते सर्वज्ञस्येश्वरस्य मायाशक्तिः प्रकृतिरिति च श्रुतिस्मृत्योरभिलप्येते । ताभ्यामन्यः सर्वज्ञ ईश्वरः, ‘आकाशो वै………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्द्वितीयोऽध्यायः प्रथमः पादः सूत्रम् २१ - भाष्यम्

………स्पष्टं कार्यं कृत्वा स्मरति — मयेदं कृतमिति । यथा च मायावी स्वयं प्रसारितां मायामिच्छया अनायासेनैवोपसंहरति, एवं शारीरोऽपीमां सृष्टिमुपसंहरेत् । स्वकीयमपि तावच्छरीरं शारीरो न………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्द्वितीयोऽध्यायः प्रथमः पादः सूत्रम् २८ - भाष्यम्

………उ. ४ । ३ । १०) इत्यादिना । लोकेऽपि देवादिषु मायाव्यादिषु च स्वरूपानुपमर्देनैव विचित्रा हस्त्यश्वादिसृष्टयो दृश्यन्ते । तथैकस्मिन्नपि ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्द्वितीयोऽध्यायः द्वितीयः पादः सूत्रम् २ - भाष्यम्

………सन् सर्वं प्रवर्तयेदित्युपपन्नम् । एकत्वात्प्रवर्त्याभावे प्रवर्तकत्वानुपपत्तिरिति चेत् , न । अविद्याप्रत्युपस्थापितनामरूपमायावेशवशेनासकृत्प्रत्युक्तत्वात् । तस्मात्सम्भवति प्रवृत्तिः सर्वज्ञकारणत्वे, न त्वचेतनकारणत्वे ॥ २ ॥………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्द्वितीयोऽध्यायः द्वितीयः पादः सूत्रम् ७ - भाष्यम्

………योग्यतानिमित्ते च सम्बन्धे योग्यतानुच्छेदादनिर्मोक्षप्रसङ्गः । पूर्ववच्चेहाप्यर्थाभावो विकल्पयितव्यः; परमात्मनस्तु स्वरूपव्यपाश्रयमौदासीन्यम् , मायाव्यपाश्रयं च प्रवर्तकत्वम् — इत्यस्त्यतिशयः ॥ ७ ॥………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्द्वितीयोऽध्यायः द्वितीयः पादः सूत्रम् २८ - भाष्यम्

………, प्रतिबन्धकारणाभावात् । तस्मादप्यर्थाभावः । स्वप्नादिवच्चेदं द्रष्टव्यम् — यथा हि स्वप्नमायामरीच्युदकगन्धर्वनगरादिप्रत्यया विनैव बाह्येनार्थेन ग्राह्यग्राहकाकारा भवन्ति । एवं जागरितगोचरा अपि स्तम्भादिप्रत्यया………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्द्वितीयोऽध्यायः द्वितीयः पादः सूत्रम् २९ - भाष्यम्

………महाजनसमागमः, निद्राग्लानं तु मे मनो बभूव, तेनैषा भ्रान्तिरुद्बभूवेति । एवं मायादिष्वपि भवति यथायथं बाधः । नैवं जागरितोपलब्धं वस्तु स्तम्भादिकं कस्याञ्चिदप्यवस्थायां………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्द्वितीयोऽध्यायः तृतीयः पादः सूत्रम् ६ - भाष्यम्

………। न हि क्षीरज्ञानगृहीतस्योदकस्य सम्यग्विज्ञानगृहीतत्वमस्ति । न च वेदस्य पुरुषाणामिव मायालीकवञ्चनादिभिरर्थावधारणमुपपद्यते । सावधारणा चेयम् ‘एकमेवाद्वितीयम्’ इति श्रुतिः क्षीरोदकन्यायेन नीयमाना पीड्येत………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्तृतीयोऽध्यायःद्वितीयः पादः

………। तत्र संशयः — किं प्रबोधे इव स्वप्नेऽपि पारमार्थिकी सृष्टिः, आहोस्विन्मायामयीति । तत्र तावत्प्रतिपाद्यते — ………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्तृतीयोऽध्यायःद्वितीयः पादःसूत्रम् ३ - भाष्यम्

………भवन्ति’ (बृ. उ. ४ । ३ । १०) इत्यादि । तस्मान्मायामात्रं स्वप्नदर्शनम् ॥ ३ ॥………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्तृतीयोऽध्यायःद्वितीयः पादःसूत्रम् ४ - भाष्यम्

………मायामात्रत्वात्तर्हि न कश्चित्स्वप्ने परमार्थगन्धोऽस्तीति — नेत्युच्यते — सूचकश्च हि स्वप्नो भवति भविष्यतोः साध्वसाधुनोः । तथा हि श्रूयते — ‘यदा कर्मसु काम्येषु स्त्रियꣳ स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने’ (छा. उ. ५ । २ । ८) इति । तथा ‘पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति’ इत्येवमादिभिः स्वप्नैरचिरजीवित्वमावेद्यत इति श्रावयति । आचक्षते च स्वप्नाध्यायविदः — कुञ्जरारोहणादीनि स्वप्ने धन्यानि, खरयानादीन्यधन्यानि’ इति । मन्त्रदेवताद्रव्यविशेषनिमित्ताश्च केचित्स्वप्नाः सत्यार्थगन्धिनो भवन्तीति मन्यन्ते । तत्रापि भवतु नाम सूच्यमानस्य वस्तुनः सत्यत्वम् । सूचकस्य तु स्त्रीदर्शनादेर्भवत्येव वैतथ्यम् , बाध्यमानत्वादित्यभिप्रायः । तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम् ॥………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्तृतीयोऽध्यायःद्वितीयः पादःसूत्रम् ४ - भाष्यम्

………(ब्र. सू. २ । १ । १४) इत्यत्र समस्तस्य प्रपञ्चस्य मायामात्रत्वम् । प्राक् तु ब्रह्मात्मत्वदर्शनात् वियदादिप्रपञ्चो व्यवस्थितरूपो भवति । सन्ध्याश्रयस्तु प्रपञ्चः प्रतिदिनं बाध्यते — इत्यतो वैशेषिकमिदं सन्ध्यस्य मायामात्रत्वमुदितम् ॥ ४ ॥………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्तृतीयोऽध्यायःद्वितीयः पादःसूत्रम् ६ - भाष्यम्

………रथाद्यभावस्य दर्शितत्वात् । जागरितप्रभववासनानिर्मितत्वात्तु स्वप्नस्य तत्तुल्यनिर्भासत्वाभिप्रायं तत् । तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम् ॥ ६ ॥………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्तृतीयोऽध्यायःद्वितीयः पादःसूत्रम् १७ - भाष्यम्

………। १२) इत्येवमाद्यासु । तथा विश्वरूपधरो नारायणो नारदमुवाचेति स्मर्यते — ‘माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।’ (म. भा.………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्तृतीयोऽध्यायःद्वितीयः पादःसूत्रम् ३

………मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्तृतीयोऽध्यायःद्वितीयः पादःसूत्रम् ३७

………अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३७ ॥………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्चतुर्थोऽध्यायःप्रथमः पादःसूत्रम् १२ - भाष्यम्

………फलमारभमाणानि तदनुरूपं भावनाविज्ञानं प्रायणकाले आक्षिपन्ति — ‘सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति’ ‘यच्चित्तस्तेनैष प्राणमायाति’ ‘प्राणस्तेजसा युक्तः सहात्मना यथासङ्कल्पितं लोकं नयति’ इति चैवमादिश्रुतिभ्यः ।………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्प्रथमोऽध्यायः

………स च भगवान् ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः सदा सम्पन्नः त्रिगुणात्मिकां स्वां मायां मूलप्रकृतिं वशीकृत्य, अजोऽव्ययो भूतानामीश्वरो नित्यशुद्धबुद्धमुक्तस्वभावोऽपि सन् , स्वमायया देहवानिव………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्द्वितीयोऽध्यायःश्लोक १८ - भाष्यम्

………अनुवृत्ता प्रमाणनिरूपणान्ते विच्छिद्यते, स तस्य अन्तः ; तथा इमे देहाः स्वप्नमायादेहादिवच्च अन्तवन्तः नित्यस्य शरीरिणः शरीरवतः अनाशिनः अप्रमेयस्य आत्मनः अन्तवन्त इति………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्चतुर्थोऽध्यायःश्लोक ६ - भाष्यम्

………भूतानां ब्रह्मादिस्तम्बपर्यन्तानाम् ईश्वरः ईशनशीलोऽपि सन् , प्रकृतिं स्वां मम वैष्णवीं मायां त्रिगुणात्मिकाम् , यस्या वशे सर्वं जगत् वर्तते, यया मोहितं………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्चतुर्थोऽध्यायःश्लोक ९ - भाष्यम्

………जन्म मायारूपं कर्म च साधूनां परित्राणादि मे मम दिव्यम् अप्राकृतम् ऐश्वरम्………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्चतुर्थोऽध्यायःश्लोक १३ - भाष्यम्

………अतः न त्वं नित्यमुक्तः नित्येश्वरश्च इति ? उच्यते — यद्यपि मायासंव्यवहारेण तस्य कर्मणः कर्तारमपि सन्तं मां परमार्थतः विद्धि अकर्तारम् ।………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्चतुर्थोऽध्यायःश्लोक २४ - भाष्यम्

………सर्वस्य ब्रह्मत्वे अर्पणादीनामेव विशेषतो ब्रह्मत्वाभिधानमनर्थकं स्यात् । ये तु अर्पणादिषु प्रतिमायां विष्णुदृष्टिवत् ब्रह्मदृष्टिः क्षिप्यते नामादिष्विव चेति ब्रुवते न तेषां ब्रह्मविद्या उक्ता इह विवक्षिता स्यात् , अर्पणादिविषयत्वात् ज्ञानस्य । न च दृष्टिसम्पादनज्ञानेन मोक्षफलं प्राप्यते । ‘ब्रह्मैव तेन गन्तव्यम्’ इति चोच्यते । विरुद्धं च सम्यग्दर्शनम् अन्तरेण मोक्षफलं प्राप्यते इति । प्रकृतविरोधश्च ; सम्यग्दर्शनम् च प्रकृतम् ‘कर्मण्यकर्म यः पश्येत्’ (भ. गी. ४ । १८) इत्यत्र, अन्ते च सम्यग्दर्शनम् , तस्यैव उपसंहारात् । ‘श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञः’ (भ. गी. ४ । ३३), ‘ज्ञानं लब्ध्वा परां शान्तिम्’ (भ. गी. ४ । ३९) इत्यादिना सम्यग्दर्शनस्तुतिमेव कुर्वन् उपक्षीणः अध्यायः । तत्र अकस्मात् अर्पणादौ ब्रह्मदृष्टिः अप्रकरणे प्रतिमायामिव विष्णुदृष्टिः उच्यते इति अनुपपन्नम् | तस्मात् यथाव्याख्यातार्थ एव अयं………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्चतुर्थोऽध्यायःश्लोक ३९ - भाष्यम्

………तत्परः संयतेन्द्रियश्च सः अवश्यं ज्ञानं लभते । प्रणिपातादिस्तु बाह्योऽनैकान्तिकोऽपि भवति, मायावित्वादिसम्भवात् ; न तु तत् श्रद्धावत्त्वादौ इत्येकान्ततः ज्ञानलब्ध्युपायः । किं………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्पञ्चमोऽध्यायःश्लोक १४ - भाष्यम्

………प्रवर्तते इति, उच्यते — स्वभावस्तु स्वो भावः स्वभावः अविद्यालक्षणा प्रकृतिः माया प्रवर्तते ‘दैवी हि’ (भ. गी. ७ । १४) इत्यादिना………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्पञ्चमोऽध्यायःश्लोक १८ - भाष्यम्

………चैव श्वपाके च पण्डिताः समदर्शिनः । विद्याविनयसम्पन्ने उत्तमसंस्कारवति ब्राह्मणे सात्त्विके, मध्यमायां च राजस्यां गवि, संस्कारहीनायां अत्यन्तमेव केवलतामसे हस्त्यादौ च, सत्त्वादिगुणैः………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्षष्ठोऽध्यायःश्लोक ३२ - भाष्यम्

………आत्मौपम्येन आत्मा स्वयमेव उपमीयते अनया इत्युपमा तस्या उपमाया भावः औपम्यं तेन आत्मौपम्येन, सर्वत्र सर्वभूतेषु समं तुल्यं पश्यति………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्सप्तमोऽध्यायःश्लोक ४ - भाष्यम्

………प्रवृत्तिबीजं दृष्टं लोके । इतीयं यथोक्ता प्रकृतिः मे मम ऐश्वरी मायाशक्तिः अष्टधा भिन्ना भेदमागता ॥ ४ ॥ ………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्सप्तमोऽध्यायःश्लोक १४

………कथं पुनः दैवीम् एतां त्रिगुणात्मिकां वैष्णवीं मायामतिक्रामति इत्युच्यते —………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्सप्तमोऽध्यायःश्लोक १४ - भाष्यम्

………मम ईश्वरस्य विष्णोः स्वभावभूता हि यस्मात् एषा यथोक्ता गुणमयी मम माया दुरत्यया दुःखेन अत्ययः अतिक्रमणं यस्याः सा दुरत्यया । तत्र एवं सति सर्वधर्मान् परित्यज्य मामेव मायाविनं स्वात्मभूतं सर्वात्मना ये प्रपद्यन्ते ते मायाम् एतां सर्वभूतमोहिनीं तरन्ति अतिक्रामन्ति ; ते संसारबन्धनात् मुच्यन्ते इत्यर्थः………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्सप्तमोऽध्यायःश्लोक १५

………यदि त्वां प्रपन्नाः मायामेतां तरन्ति, कस्मात् त्वामेव सर्वे न प्रपद्यन्ते इत्युच्यते —………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्सप्तमोऽध्यायःश्लोक २५ - भाष्यम्

………न अहं प्रकाशः सर्वस्य लोकस्य, केषाञ्चिदेव मद्भक्तानां प्रकाशः अहमित्यभिप्रायः । योगमायासमावृतः योगः गुणानां युक्तिः घटनं सैव माया योगमाया, तया योगमायया समावृतः, सञ्छन्नः इत्यर्थः । अत एव मूढो………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्सप्तमोऽध्यायःश्लोक २५ - भाष्यम्

………यया योगमायया समावृतं मां लोकः नाभिजानाति, नासौ योगमाया मदीया सती मम ईश्वरस्य मायाविनो ज्ञानं प्रतिबध्नाति, यथा अन्यस्यापि मायाविनः मायाज्ञानं तद्वत् ॥ २५ ॥ ………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्सप्तमोऽध्यायःश्लोक १४

………दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १४ ॥ ………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्सप्तमोऽध्यायःश्लोक २५

………नाहं प्रकाशः सर्वस्य योगमायासमावृतः । मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ २५ ॥ ………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्नवमोऽध्यायःश्लोक १० - भाष्यम्

………मया अध्यक्षेण सर्वतो दृशिमात्रस्वरूपेण अविक्रियात्मना अध्यक्षेण मया, मम माया त्रिगुणात्मिका अविद्यालक्षणा प्रकृतिः सूयते उत्पादयति सचराचरं जगत् । तथा………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्द्वादशोऽध्यायःश्लोक ३ - भाष्यम्

………कूटसाक्ष्यम्’ इत्यादौ कूटशब्दः प्रसिद्धः लोके । तथा च अविद्याद्यनेकसंसारबीजम् अन्तर्दोषवत् मायाव्याकृतादिशब्दवाच्यतया ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ (श्वे. उ. ४ । १०) ‘मम माया दुरत्यया’ (भ. गी. ७ । १४) इत्यादौ प्रसिद्धं यत्………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्त्रयोदशोऽध्यायःश्लोक ५ - भाष्यम्

………। तत्कारणम् अव्यक्तमेव च, न व्यक्तम् अव्यक्तम् अव्याकृतम् ईश्वरशक्तिः ‘मम माया दुरत्यया’ (भ. गी. ७ । १४) इत्युक्तम् । एवशब्दः………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्त्रयोदशोऽध्यायःश्लोक १९ - भाष्यम्

………गुणांश्च सुखदुःखमोहप्रत्ययाकारपरिणतान् विद्धि जानीहि प्रकृतिसम्भवान् , प्रकृतिः ईश्वरस्य विकारकारणशक्तिः त्रिगुणात्मिका माया, सा सम्भवो येषां विकाराणां गुणानां च तान् विकारान् गुणांश्च………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्त्रयोदशोऽध्यायःश्लोक २६ - भाष्यम्

………। १२) इत्यनेन निरस्तसर्वोपाधिविशेषं ज्ञेयं ब्रह्मस्वरूपेण यः पश्यति, क्षेत्रं च मायानिर्मितहस्तिस्वप्नदृष्टवस्तुगन्धर्वनगरादिवत् ‘असदेव सदिव अवभासते’ इति एवं निश्चितविज्ञानः यः, तस्य यथोक्तसम्यग्दर्शनविरोधात्………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्त्रयोदशोऽध्यायःश्लोक २९ - भाष्यम्

………प्रकृत्या प्रकृतिः भगवतः माया त्रिगुणात्मिका, ‘मायां तु प्रकृतिं विद्यात्’ (श्वे. उ. ४ । १०) इति………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्चतुर्दशोऽध्यायःश्लोक ३ - भाष्यम्

………मम स्वभूता मदीया माया त्रिगुणात्मिका प्रकृतिः योनिः सर्वभूतानां कारणम् । सर्वकार्येभ्यो महत्त्वात् भरणाच्च………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्चतुर्दशोऽध्यायःश्लोक ५ - भाष्यम्

………आत्मानं प्रतिलभन्ते इति निबध्नन्ति इति उच्यते । ते च प्रकृतिसम्भवाः भगवन्मायासम्भवाः निबध्नन्ति इव हे महाबाहो, महान्तौ समर्थतरौ आजानुप्रलम्बौ बाहू यस्य………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्पञ्चदशोऽध्यायःश्लोक १ - भाष्यम्

………कालतः सूक्ष्मत्वात् कारणत्वात् नित्यत्वात् महत्त्वाच्च ऊर्ध्वम् ; उच्यते ब्रह्म अव्यक्तं मायाशक्तिमत् , तत् मूलं अस्येति सोऽयं संसारवृक्षः ऊर्ध्वमूलः । श्रुतेश्च………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्पञ्चदशोऽध्यायःश्लोक १ - भाष्यम्

………ततश्चात्मरतिं प्राप्य तस्मान्नावर्तते पुनः ॥ ’इत्यादि । तम् ऊर्ध्वमूलं संसारं मायामयं वृक्षम् अधःशाखं महदहङ्कारतन्मात्रादयः शाखा इव अस्य अधः भवन्तीति सोऽयं………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्पञ्चदशोऽध्यायःश्लोक १ - भाष्यम्

………अव्ययं संसारमायायाः अनादिकालप्रवृत्तत्वात् सोऽयं संसारवृक्षः अव्ययः, अनाद्यन्तदेहादिसन्तानाश्रयः हि सुप्रसिद्धः, तम् अव्ययम्………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्पञ्चदशोऽध्यायःश्लोक ३ - भाष्यम्

………न रूपम् अस्य इह यथा उपवर्णितं तथा नैव उपलभ्यते, स्वप्नमरीच्युदकमायागन्धर्वनगरसमत्वात् ; दृष्टनष्टस्वरूपो हि स इति अत एव न अन्तः………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्पञ्चदशोऽध्यायःश्लोक ४ - भाष्यम्

………। कः असौ पुरुषः इति, उच्यते — यतः यस्मात् पुरुषात् संसारमायावृक्षप्रवृत्तिः प्रसृता निःसृता, ऐन्द्रजालिकादिव माया, पुराणी चिरन्तनी ॥ ४ ॥ ………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्पञ्चदशोऽध्यायःश्लोक १६ - भाष्यम्

………विनाशी इति एको राशिः ; अपरः पुरुषः अक्षरः तद्विपरीतः, भगवतः मायाशक्तिः, क्षराख्यस्य पुरुषस्य उत्पत्तिबीजम् अनेकसंसारिजन्तुकामकर्मादिसंस्काराश्रयः, अक्षरः पुरुषः उच्यते । कौ तौ पुरुषौ इति आह स्वयमेव भगवान् — क्षरः सर्वाणि भूतानि, समस्तं विकारजातम् इत्यर्थः । कूटस्थः कूटः राशी राशिरिव स्थितः । अथवा, कूटः माया वञ्चना जिह्मता कुटिलता इति पर्यायाः, अनेकमायावञ्चनादिप्रकारेण स्थितः कूटस्थः, संसारबीजानन्त्यात् न क्षरति इति अक्षरः उच्यते ॥………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्पञ्चदशोऽध्यायःश्लोक १८ - भाष्यम्

………यस्मात् क्षरम् अतीतः अहं संसारमायावृक्षम् अश्वत्थाख्यम् अतिक्रान्तः अहम् अक्षरादपि संसारमायारूपवृक्षबीजभूतादपि च उत्तमः उत्कृष्टतमः ऊर्ध्वतमो वा, अतः ताभ्यां क्षराक्षराभ्याम् उत्तमत्वात्………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्षोडशोऽध्यायःश्लोक १ - भाष्यम्

………अभयम् अभीरुता । सत्त्वसंशुद्धिः सत्त्वस्य अन्तःकरणस्य संशुद्धिः संव्यवहारेषु परवञ्चनामायानृतादिपरिवर्जनं शुद्धसत्त्वभावेन व्यवहारः इत्यर्थः । ज्ञानयोगव्यवस्थितिः ज्ञानं शास्त्रतः आचार्यतश्च आत्मादिपदार्थानाम्………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्षोडशोऽध्यायःश्लोक ३ - भाष्यम्

………वा अन्तर्विक्रियानुत्पत्तिः, उत्पन्नायां विक्रियायाम् उपशमनम् अक्रोधः इति अवोचाम । इत्थं क्षमायाः अक्रोधस्य च विशेषः । धृतिः देहेन्द्रियेषु अवसादं प्राप्तेषु तस्य प्रतिषेधकः अन्तःकरणवृत्तिविशेषः, येन उत्तम्भितानि करणानि देहश्च न अवसीदन्ति । शौचं द्विविधं मृज्जलकृतं बाह्यम् आभ्यन्तरं च मनोबुद्ध्योः नैर्मल्यं मायारागादिकालुष्याभावः ; एवं द्विविधं शौचम् । अद्रोहः परजिघांसाभावः अहिंसनम् ।………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्षोडशोऽध्यायःश्लोक ७ - भाष्यम्

………नापि च आचारः न सत्यं तेषु विद्यते ; अशौचाः अनाचाराः मायाविनः अनृतवादिनो हि आसुराः ॥ ७ ॥ ………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्सप्तदशोऽध्यायःश्लोक १६ - भाष्यम्

………वाग्विषयस्यैव मनसः संयमः मौनम् इति विशेषः । भावसंशुद्धिः परैः व्यवहारकाले अमायावित्वं भावसंशुद्धिः । इत्येतत् तपः मानसम् उच्यते ॥ १६ ॥………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्अष्टादशोऽध्यायःश्लोक २८ - भाष्यम्

………प्राकृतः अत्यन्तासंस्कृतबुद्धिः बालसमः, स्तब्धः दण्डवत् न नमति कस्मैचित् , शठः मायावी शक्तिगूहनकारी, नैकृतिकः परविभेदनपरः, अलसः अप्रवृत्तिशीलः कर्तव्येष्वपि, विषादी विषादवान् सर्वदा………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्अष्टादशोऽध्यायःश्लोक ४१ - भाष्यम्

………व्यवस्थापितानि । केन ? स्वभावप्रभवैः गुणैः, स्वभावः ईश्वरस्य प्रकृतिः त्रिगुणात्मिका माया सा प्रभवः येषां गुणानां ते स्वभावप्रभवाः, तैः, शमादीनि कर्माणि………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्अष्टादशोऽध्यायःश्लोक ५१ - भाष्यम्

………बुद्ध्या अध्यवसायलक्षणया विशुद्धया मायारहितया युक्तः सम्पन्नः, धृत्या धैर्येण आत्मानं कार्यकरणसङ्घातं नियम्य च नियमनं………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्अष्टादशोऽध्यायःश्लोक ६६ - भाष्यम्

………स्यात्’ इति । भ्रान्तिनिमित्तं तु सर्वम् उपपद्यते, यथा स्वप्ने ; मायायां च एवम् । न च देहाद्यात्मप्रत्ययभ्रान्तिसन्तानविच्छेदेषु सुषुप्तिसमाध्यादिषु कर्तृत्वभोक्तृत्वाद्यनर्थः उपलभ्यते………

अग्रे पठन्तु...

बृहदारण्यकोपनिषद्भाष्यम्प्रथमोऽध्यायःपञ्चमं ब्राह्मणम्मन्त्र २ - भाष्यम्

………सर्वो लोकः साध्यसाधनलक्षणः क्रियाफलात्मकः संहतानेकप्राणिकर्मवासनासन्तानावष्टब्धत्वात् क्षणिकः अशुद्धः असारः नदीस्रोतःप्रदीपसन्तानकल्पः कदलीस्तम्भवदसारः फेनमायामरीच्यम्भःस्वप्नादिसमः तदात्मगतदृष्टीनामविकीर्यमाणो नित्यः सारवानिव लक्ष्यते ; तदेतद्वैराग्यार्थमुच्यते — धिया धिया………

अग्रे पठन्तु...

बृहदारण्यकोपनिषद्भाष्यम्द्वितीयोऽध्यायःप्रथमं ब्राह्मणम्मन्त्र २० - भाष्यम्

………स्यात् । ब्रह्मैकत्वे निर्विषयत्वात् प्रमा नोत्पद्यत एवेति चेत् , न, प्रत्यक्षत्वात्प्रमायाः । ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ ( ? ) ‘ब्राह्मणो न………

अग्रे पठन्तु...

बृहदारण्यकोपनिषद्भाष्यम्द्वितीयोऽध्यायःचतुर्थं ब्राह्मणम्मन्त्र १२ - भाष्यम्

………भूतशब्दः परमार्थवाची, महच्च पारमार्थिकं चेत्यर्थः ; लौकिकं तु यद्यपि महद्भवति, स्वप्नमायाकृतं हिमवदादिपर्वतोपमं न परमार्थवस्तु ; अतो विशिनष्टि — इदं तु………

अग्रे पठन्तु...

बृहदारण्यकोपनिषद्भाष्यम्द्वितीयोऽध्यायःपञ्चमं ब्राह्मणम्मन्त्र १९ - भाष्यम्

………नामरूपे व्याकृते भवतः, तदा अस्य रूपं प्रतिख्यायेत । इन्द्रः परमेश्वरः मायाभिः प्रज्ञाभिः नामरूपभूतकृतमिथ्याभिमानैर्वा न तु परमार्थतः, पुरुरूपः बहुरूपः, ईयते गम्यते………

अग्रे पठन्तु...

बृहदारण्यकोपनिषद्भाष्यम्द्वितीयोऽध्यायःपञ्चमं ब्राह्मणम्मन्त्र १९

………इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् । रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेति । अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि च तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरित्यनुशासनम् ॥ १९ ॥ ………

अग्रे पठन्तु...

बृहदारण्यकोपनिषद्भाष्यम्तृतीयोऽध्यायःपञ्चमं ब्राह्मणम्मन्त्र १ - भाष्यम्

………अशनायाद्यतीतात्मस्वरूपात् नित्यतृप्तात् , अन्यत् अविद्याविषयमेषणालक्षणं वस्त्वन्तरम् , आर्तम् विनाशि आर्तिपरिगृहीतं स्वप्नमायामरीच्युदकसमम् असारम् , आत्मैव एकः केवलो नित्यमुक्त इति । ततो………

अग्रे पठन्तु...

बृहदारण्यकोपनिषद्भाष्यम्चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्मन्त्र ९ - भाष्यम्

………आत्मा अस्य विहन्तेत्युच्यते — स्वयं निर्माय निर्माणं कृत्वा वासनामयं स्वप्नदेहं मायामयमिव, निर्माणमपि तत्कर्मापेक्षत्वात् स्वयङ्कर्तृकमुच्यते — स्वेन आत्मीयेन, भासा मात्रोपादानलक्षणेन भासा………

अग्रे पठन्तु...

बृहदारण्यकोपनिषद्भाष्यम्चतुर्थोऽध्यायःप्रथमं ब्राह्मणम्मन्त्र ३

………यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्म उदङ्कः शौल्बायनः प्राणो वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तच्छौल्बायनोऽब्रवीत्प्राणो वै ब्रह्मेत्यप्राणतो हि किं स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य प्राण एवायतनमाकाशः प्रतिष्ठा प्रियमित्येनदुपासीत का प्रियता याज्ञवल्क्य प्राण एव सम्राडिति होवाच प्राणस्य वै सम्राट्कामायायाज्यं याजयत्यप्रतिगृह्यस्य प्रतिगृह्णात्यपि तत्र वधाशङ्कं भवति यां दिशमेति प्राणस्यैव सम्राट्कामाय प्राणो वै सम्राट्परमं ब्रह्म नैनं प्राणो जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ३ ॥ ………

अग्रे पठन्तु...

बृहदारण्यकोपनिषद्भाष्यम्चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्मन्त्र ३७

………तद्यथा राजानमायान्तमुग्राः प्रत्येनसः सूतग्रामण्योऽन्नैः पानैरावसथैः प्रतिकल्पन्तेऽयमायात्ययमागच्छतीत्येवं हैवंविदं सर्वाणि भूतानि प्रतिकल्पन्त इदं ब्रह्मायातीदमागच्छतीति ॥ ३७ ॥ ………

अग्रे पठन्तु...

बृहदारण्यकोपनिषद्भाष्यम्पञ्चमोऽध्यायःप्रथमं ब्राह्मणम्मन्त्र १ - भाष्यम्

………अशक्यं ग्रहीतुमिति श्रद्धाभक्तिभ्यां भावविशेषेण च ओङ्कारे आवेशयति — यथा विष्ण्वङ्गाङ्कितायां शिलादिप्रतिमायां विष्णुं लोकः, एवम् । वायुरं खम् , वायुः अस्मिन्विद्यत………

अग्रे पठन्तु...

मुण्डकोपनिषद्भाष्यम्प्रथमं मुण्डकम्द्वितीयः खण्डःमन्त्र १२ - भाष्यम्

………फलभूताः, ये च विहिताकरणप्रतिषेधातिक्रमदोषसाध्या नरकतिर्यक्प्रेतलक्षणाः, तानेतान्परीक्ष्य प्रत्यक्षानुमानोपमानागमैः सर्वतो याथात्म्येनावधार्य लोकान् संसारगतिभूतानव्यक्तादिस्थावरान्तान्व्याकृताव्याकृतलक्षणान्बीजाङ्कुरवदितरेतरोत्पत्तिनिमित्ताननेकानर्थशतसहस्रसङ्कुलान्कदलीगर्भवदसारान्मायामरीच्युदकगन्धर्वनगराकारस्वप्नजलबुद्बुदफेनसमान्प्रतिक्षणप्रध्वंसान्पृष्ठतः कृत्वा विद्याकामदोषप्रवर्तितकर्मचितान्धर्माधर्मनिर्वर्तितानित्येतत् । ब्राह्मणः, ब्राह्मणस्यैव विशेषतोऽधिकारः सर्वत्यागेन ब्रह्मविद्यायामिति ब्राह्मणग्रहणम्………

अग्रे पठन्तु...

मुण्डकोपनिषद्भाष्यम्प्रथमं मुण्डकम्द्वितीयः खण्डःमन्त्र १२

………परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२ ॥ ………

अग्रे पठन्तु...

मुण्डकोपनिषद्भाष्यम्द्वितीयं मुण्डकम्द्वितीयः खण्डःमन्त्र ९ - भाष्यम्

………विनाशमुपयाति । छिद्यन्ते सर्वे ज्ञेयविषयाः संशयाः लौकिकानाम् आ मरणात् गङ्गास्रोतोवत्प्रवृत्ता विच्छेदमायान्ति । अस्य विच्छिन्नसंशयस्य निवृत्ताविद्यस्य यानि विज्ञानोत्पत्तेः प्राक्कृतानि जन्मान्तरे चाप्रवृत्तफलानि………

अग्रे पठन्तु...

मुण्डकोपनिषद्भाष्यम्तृतीयं मुण्डकम्प्रथमः खण्डःमन्त्र २ - भाष्यम्

………अन्यं वृक्षोपाधिलक्षणाद्विलक्षणम् ईशम् असंसारिणमशनायापिपासाशोकमोहजरामृत्य्वतीतमीशं सर्वस्य जगतोऽयमहमस्म्यात्मा सर्वस्य समः सर्वभूतस्थो नेतरोऽविद्याजनितोपाधिपरिच्छिन्नो मायात्मेति महिमानं विभूतिं च जगद्रूपमस्यैव मम परमेश्वरस्य इति यदैवं द्रष्टा,………

अग्रे पठन्तु...

मुण्डकोपनिषद्भाष्यम्तृतीयं मुण्डकम्प्रथमः खण्डःमन्त्र ५ - भाष्यम्

………सम्यग्ज्ञानेनेति सर्वत्र नित्यशब्दोऽन्तर्दीपिकान्यायेनानुषक्तव्यः । वक्ष्यति च ‘न येषु जिह्ममनृतं न माया च’ (प्र. उ. १ । १६) इति । क्वासावात्मा………

अग्रे पठन्तु...

मुण्डकोपनिषद्भाष्यम्तृतीयं मुण्डकम्प्रथमः खण्डःमन्त्र ६ - भाष्यम्

………सातत्येन प्रवृत्तः । येन पथा हि अक्रमन्ति आक्रमन्ते ऋषयः दर्शनवन्तः कुहकमायाशाठ्याहङ्कारदम्भानृतवर्जिता ह्याप्तकामाः विगततृष्णाः सर्वतो यत्र यस्मिन् , तत्परमार्थतत्त्वं सत्यस्य उत्तमसाधनस्य………

अग्रे पठन्तु...

ऐतरेयोपनिषद्भाष्यम्प्रथमः अध्यायःप्रथमः खण्डःमन्त्र २ - भाष्यम्

………सम्भवतः । तस्मादात्मभूतनामरूपोपादानभूतः सन् सर्वज्ञो जगन्निर्मिमीते इत्यविरुद्धम् । अथवा, विज्ञानवान्यथा मायावी निरुपादानः आत्मानमेव आत्मान्तरत्वेन आकाशेन गच्छन्तमिव निर्मिमीते, तथा सर्वज्ञो देवः………

अग्रे पठन्तु...

ऐतरेयोपनिषद्भाष्यम्प्रथमः अध्यायःद्वितीयः खण्डःमन्त्र ३ - भाष्यम्

………वाव पुरुष एव सुकृतम् , सर्वपुण्यकर्महेतुत्वात् ; स्वयं वा स्वेनैवात्मना स्वमायाभिः कृतत्वात्सुकृतमित्युच्यते । ताः देवताः ईश्वरः अब्रवीत् इष्टमासामिदमधिष्ठानमिति मत्वा —………

अग्रे पठन्तु...

ऐतरेयोपनिषद्भाष्यम्द्वितीयः अध्यायःचतुर्थः खण्डः

………अस्तु तर्हि सर्वमेवेदमनुपपन्नम् । न, अत्रात्माववोधमात्रस्य विवक्षितत्वात्सर्वोऽयमर्थवाद इत्यदोषः । मायाविवद्वा ; महामायावी देवः सर्वज्ञः सर्वशक्तिः सर्वमेतच्चकार सुखावबोधप्रतिपत्त्यर्थं लोकवदाख्यायिकादिप्रपञ्च इति युक्ततरः पक्षः………

अग्रे पठन्तु...

छान्दोग्योपनिषद्भाष्यम्प्रथमोऽध्यायःद्वितीयः खण्डःमन्त्र १० - भाष्यम्

………च उपासाञ्चक्रे बकः इत्येवं सम्बन्धं कृतवन्तः केचित् , एतमु एवाङ्गिरसं बृहस्पतिमायास्यं प्राणं मन्यन्ते — इति वचनात् । भवत्येवं यथाश्रुतासम्भवे ;………

अग्रे पठन्तु...

छान्दोग्योपनिषद्भाष्यम्पञ्चमोऽध्यायःदशमः खण्डःमन्त्र २ - भाष्यम्

………हि ते — शत्रुमित्रसंयोगनिमित्तौ हि तेषां रागद्वेषौ, तथा धर्माधर्मौ हिंसानुग्रहनिमित्तौ, हिंसानृतमायाब्रह्मचर्यादि च बह्वशुद्धिकारणमपरिहार्यं तेषाम् , अतोऽपूताः । अपूतत्वात् न उत्तरेण पथा गमनम् । हिंसानृतमायाब्रह्मचर्यादिपरिहाराच्च शुद्धात्मानो हि इतरे, शत्रुमित्ररागद्वेषादिपरिहाराच्च विरजसः ; तेषां युक्त उत्तरः………

अग्रे पठन्तु...

छान्दोग्योपनिषद्भाष्यम्पञ्चमोऽध्यायःदशमः खण्डःमन्त्र ७ - भाष्यम्

………रमणीयचरणेनोपलक्षितः शोभनोऽनुशयः पुण्यं कर्म येषां ते — रमणीयचरणाः उच्यन्ते ; क्रौर्यानृतमायावर्जितानां हि शक्य उपलक्षयितुं शुभानुशयसद्भावः ; तेनानुशयेन पुण्येन कर्मणा चन्द्रमण्डले………

अग्रे पठन्तु...

कठोपनिषद्भाष्यम्प्रथमोऽध्यायःतृतीया वल्लीमन्त्र १२ - भाष्यम्

………सर्वस्य — एष पुरुषः सर्वेषु ब्रह्मादिस्तम्बपर्यन्तेषु भूतेषु गूढः संवृतः दर्शनश्रवणादिकर्मा अविद्यामायाच्छन्नः अत एव आत्मा न प्रकाशते आत्मत्वेन कस्यचित् । अहो अतिगम्भीरा दुरवगाह्या विचित्रा चेयं माया, यदयं सर्वो जन्तुः परमार्थतः परमार्थसतत्त्वोऽप्येवं बोध्यमानोऽहं परमात्मेति न गृह्णाति, अनात्मानं देहेन्द्रियादिसङ्घातमात्मनो दृश्यमानमपि घटादिवदात्मत्वेनाहममुष्य पुत्र इत्यनुच्यमानोऽपि गृह्णाति । नूनं परस्यैव मायया मोमुह्यमानः सर्वो लोकोऽयं बम्भ्रमीति । तथा च स्मरणम् — ‘नाहं प्रकाशः सर्वस्य योगमायासमावृतः’ (भ. गी. ७ । २५) इत्यादि । ननु विरुद्धमिदमुच्यते………

अग्रे पठन्तु...

कठोपनिषद्भाष्यम्द्वितीयोऽध्यायःषष्ठी वल्लीमन्त्र १ - भाष्यम्

………सोऽयमव्यक्तादिस्थावरान्तः संसारवृक्षः ऊर्ध्वमूलः । वृक्षश्च व्रश्चनात् विनश्वरत्वात् । अविच्छिन्नजन्मजरामरणशोकाद्यनेकानर्थात्मकः प्रतिक्षणमन्यथास्वभावः मायामरीच्युदकगन्धर्वनगरादिवद्दृष्टनष्टस्वरूपत्वादवसाने च वृक्षवदभावात्मकः कदलीस्तम्भवन्निःसारः अनेकशतपाषण्डबुद्धिविकल्पास्पदः तत्त्वविजिज्ञासुभिरनिर्धारितेदन्तत्त्वः वेदान्तनिर्धारितपरब्रह्ममूलसारः अविद्याकामकर्माव्यक्तबीजप्रभवः अपरब्रह्मविज्ञानक्रियाशक्तिद्वयात्मकहिरण्यगर्भाङ्कुरः सर्वप्राणिलिङ्गभेदस्कन्धः तत्तत्तृष्णाजलासेकोद्भूतदर्पः बुद्धीन्द्रियविषयप्रवालाङ्कुरः श्रुतिस्मृतिन्यायविद्योपदेशपलाशः यज्ञदानतपआद्यनेकक्रियासुपुष्पः सुखदुःखवेदनानेकरसः प्राण्युपजीव्यानन्तफलः तत्तृष्णासलिलावसेकप्ररूढजटिलीकृतदृढबद्धमूलः सत्यनामादिसप्तलोकब्रह्मादिभूतपक्षिकृतनीडः प्राणिसुखदुःखोद्भूतहर्षशोकजातनृत्यगीतवादित्रक्ष्वेलितास्फोटितहसिताक्रुष्टरुदितहाहामुञ्चमुञ्चेत्याद्यनेकशब्दकृततुमुलीभूतमहारवः वेदान्तविहितब्रह्मात्मदर्शनासङ्गशस्त्रकृतोच्छेदः एष संसारवृक्ष अश्वत्थः अश्वत्थवत्कामकर्मवातेरितनित्यप्रचलितस्वभावः । स्वर्गनरकतिर्यक्प्रेतादिभिः शाखाभिः अवाक्शाखः, अवाञ्चः शाखा यस्य सः, सनातनः अनादित्वाच्चिरप्रवृत्तः । यदस्य संसारवृक्षस्य मूलं तदेव शुक्रं शुभ्रं शुद्धं ज्योतिष्मत् चैतन्यात्मज्योतिःस्वभावं तदेव ब्रह्म सर्वमहत्त्वात् । तदेव अमृतम् अविनाशस्वभावम् उच्यते कथ्यते सत्यत्वात् । वाचारम्भणं विकारो नामधेयमनृतमन्यदतो मर्त्यम् । तस्मिन् परमार्थसत्ये ब्रह्मणि लोकाः गन्धर्वनगरमरीच्युदकमायासमाः परमार्थदर्शनाभावावगमनाः श्रिताः आश्रिताः सर्वे समस्ताः उत्पत्तिस्थितिलयेषु । तदु तद्ब्रह्म………

अग्रे पठन्तु...

केनोपनिषत्पदभाष्यम्प्रथमः खण्डः

………उ. २ । १ । १) इत्यादि । ‘परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’ (मु. उ.………

अग्रे पठन्तु...

केनोपनिषत्पदभाष्यम्चतुर्थः खण्डःमन्त्र ८ - भाष्यम्

………। सत्यमिति अमायिता अकौटिल्यं वाङ्मनःकायानाम् । तेषु ह्याश्रयति विद्या ये अमायाविनः साधवः, नासुरप्रकृतिषु मायाविषु ; ‘न येषु जिह्ममनृतं न माया च’ (प्र. उ. १ । १६) इति श्रुतेः ।………

अग्रे पठन्तु...

केनोपनिषद्वाक्यभाष्यम्द्वितीयः खण्डःमन्त्र ४ - भाष्यम्

………; यत आह — वीर्यं विद्यया विन्दते । वीर्यं सामर्थ्यम् अनात्माध्यारोपमायास्वान्तध्वान्तानभिभाव्यलक्षणं बलं विद्यया विन्दते । तच्च किंविशिष्टम् ? अमृतम् अविनाशि………

अग्रे पठन्तु...

प्रश्नोपनिषद्भाष्यम्प्रथमः प्रश्नःमन्त्र १६ - भाष्यम्

………, यथा च गृहस्थानां क्रीडादिनिमित्तमनृतमवर्जनीयं तथा न येषु तत् तथा माया गृहस्थानामिव न येषु विद्यते । माया नाम बहिरन्यथात्मानं प्रकाश्यान्यथैव कार्यं करोति, सा माया मिथ्याचाररूपा । मायेत्येवमादयो दोषा येष्वेकाकिषु ब्रह्मचारिवानप्रस्थभिक्षुषु निमित्ताभावान्न विद्यन्ते, तत्साधनानुरूप्येणैव………

अग्रे पठन्तु...

प्रश्नोपनिषद्भाष्यम्प्रथमः प्रश्नःमन्त्र १६

………तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥ १६ ॥ ………

अग्रे पठन्तु...

प्रश्नोपनिषद्भाष्यम्द्वितीयः प्रश्नःमन्त्र १०

………यदा त्वमभिवर्षसि अथेमाः प्राण ते प्रजाः । आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥ १० ॥ ………

अग्रे पठन्तु...

प्रश्नोपनिषद्भाष्यम्तृतीयः प्रश्नःमन्त्र १० - भाष्यम्

………मरणकाले यच्चित्तो भवति तेन एषः जीवः चित्तेन सङ्कल्पेनेन्द्रियैः सह प्राणं मुख्यप्राणवृत्तिमायाति । मरणकाले क्षीणेन्द्रियवृत्तिः सन्मुख्यया प्राणवृत्त्यैवावतिष्ठत इत्यर्थः । तदा हि………

अग्रे पठन्तु...

प्रश्नोपनिषद्भाष्यम्तृतीयः प्रश्नःमन्त्र १

………अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ भगवन्कुत एष प्राणो जायते कथमायात्यस्मिञ्छरीर आत्मानं वा प्रविभज्य कथं प्रातिष्ठते केनोत्क्रमते कथं बाह्यमभिधत्ते कथमध्यात्ममिति ॥ १ ॥ ………

अग्रे पठन्तु...

प्रश्नोपनिषद्भाष्यम्तृतीयः प्रश्नःमन्त्र १०

………यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः । सहात्मना यथासङ्कल्पितं लोकं नयति ॥ १० ॥ ………

अग्रे पठन्तु...

प्रश्नोपनिषद्भाष्यम्पञ्चमः प्रश्नःमन्त्र १ - भाष्यम्

………। बाह्यविषयेभ्य उपसंहृतकरणः समाहितचित्तो भक्त्यावेशितब्रह्मभावे ओङ्कारे आत्मप्रत्ययसन्तानाविच्छेदो भिन्नजातीयप्रत्ययान्तराखिलीकृतो निवातस्थदीपशिखासमोऽभिध्यानशब्दार्थः । सत्यब्रह्मचर्याहिंसापरिग्रहत्यागसंन्यासशौचसन्तोषामायावित्वाद्यनेकयमनियमानुगृहीतः सः एवं यावज्जीवव्रतधारणः, कतमं वाव, अनेके हि ज्ञानकर्मभिर्जेतव्या लोकास्तिष्ठन्ति………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्

………न्भुक्त्वा भोगान्स्थविष्ठान्पुनरपि धिषणोद्भासितान्कामजन्यान् । पीत्वा सर्वान्विशेषान्स्वपिति मधुरभुङ्मायया भोजयन्नो मायासङ्ख्यातुरीयं परममृतमजं ब्रह्म यत्तन्नतोऽस्मि ॥ १ ॥ ………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका - भाष्यम्

………सतां विद्यमानानां स्वेन अविद्याकृतनामरूपमायास्वरूपेण सर्वभावानां विश्वतैजसप्राज्ञभेदानां प्रभवः उत्पत्तिः । वक्ष्यति च — ‘वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते’ (मा. का. ३ । २८) इति । यदि ह्यसतामेव जन्म स्यात् , ब्रह्मणोऽव्यवहार्यस्य ग्रहणद्वाराभावादसत्त्वप्रसङ्गः । दृष्टं च रज्जुसर्पादीनामविद्याकृतमायाबीजोत्पन्नानां रज्ज्वाद्यात्मना सत्त्वम् । न हि निरास्पदा रज्जुसर्पमृगतृष्णिकादयः क्वचिदुपलभ्यन्ते केनचित्………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका - भाष्यम्

………सृष्टिरिति सृष्टिचिन्तका मन्यन्ते ; न तु परमार्थचिन्तकानां सृष्टावादर इत्यर्थः, ‘इन्द्रो मायाभिः पुरुरूप ईयते’ (बृ. उ. २ । ५ । १९) इति श्रुतेः । न हि मायाविनं सूत्रमाकाशे निःक्षिप्य तेन सायुधमारुह्य चक्षुर्गोचरतामतीत्य युद्धेन खण्डशश्छिन्नं पतितं पुनरुत्थितं च पश्यतां तत्कृतमायादिसतत्त्वचिन्तायामादरो भवति । तथैवायं मायाविनः सूत्रप्रसारणसमः सुषुप्तस्वप्नादिविकासः ; तदारूढमायाविसमश्च तत्स्थप्राज्ञतैजसादिः ; सूत्रतदारूढाभ्यामन्यः परमार्थमायावी । स एव भूमिष्ठो मायाच्छन्नः अदृश्यमान एव स्थितो यथा, तथा तुरीयाख्यं परमार्थतत्त्वम् । अतस्तच्चिन्तायामेवादरो मुमुक्षूणामार्याणाम् , न निष्प्रयोजनायां सृष्टावादर इत्यतः सृष्टिचिन्तकानामेवैते विकल्पा इत्याह — स्वप्नमायासरूपेति । स्वप्नसरूपा मायासरूपा चेति ॥ ………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका - भाष्यम्

………योऽयं संसारी जीवः, सः उभयलक्षणेन तत्त्वाप्रतिबोधरूपेण बीजात्मना, अन्यथाग्रहणलक्षणेन चानादिकालप्रवृत्तेन मायालक्षणेन स्वापेन, ममायं पिता पुत्रोऽयं नप्ता क्षेत्रं गृहं पशवः, अहमेषां………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका - भाष्यम्

………रज्ज्वां भ्रान्तिबुद्ध्या कल्पितः सर्पो विद्यमानः सन्विवेकतो निवृत्तः ; न च माया मायाविना प्रयुक्ता तद्दर्शिनां चक्षुर्बन्धापगमे विद्यमाना सती निवृत्ता ; तथेदं प्रपञ्चाख्यं मायामात्रं द्वैतम् ; रज्जुवन्मायाविवच्च अद्वैतं परमार्थतः ; तस्मान्न कश्चित्प्रपञ्चः प्रवृत्तो निवृत्तो वास्तीत्यभिप्रायः ॥………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका - भाष्यम्

………— विकल्पो विनिवर्तेत यदि केनचित्कल्पितः स्यात् । यथा अयं प्रपञ्चो मायारज्जुसर्पवत् , तथा अयं शिष्यादिभेदविकल्पोऽपि प्राक्प्रतिबोधादेवोपदेशनिमित्तः ; अत उपदेशादयं वादः………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका - भाष्यम्

………आदिमध्यान्ता उत्पत्तिस्थितिप्रलयाः सर्वस्य प्रणव एव । मायाहस्तिरज्जुसर्पमृगतृष्णिकास्वप्नादिवदुत्पद्यमानस्य वियदादिप्रपञ्चस्य यथा मायाव्यादयः, एवं हि प्रणवमात्मानं मायाव्यादिस्थानीयं ज्ञात्वा तत्क्षणादेव तदात्मभावं व्यश्नुत इत्यर्थः ॥ ………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका

………विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता ॥ ७ ॥ ………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका

………प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ १७ ॥ ………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका - भाष्यम्

………इति ? उच्यते शृणु — मायैषा तस्यात्मनो देवस्य । यथा मायाविना विहिता माया गगनमतिविमलं कुसुमितैः सपलाशैस्तरुभिराकीर्णमिव करोति, तथा इयमपि देवस्य माया, यया अयं स्वयमपि मोहित इव मोहितो भवति । ‘मम माया दुरत्यया’ (भ. गी. ७ । १४) इत्युक्तम् ॥ ………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका - भाष्यम्

………यदेतद्द्वैतस्यासत्त्वमुक्तं युक्तितः, तदेतद्वेदान्तप्रमाणावगतमित्याह — स्वप्नश्च माया च स्वप्नमाये असद्वस्त्वात्मिके सत्यौ सद्वस्त्वात्मिके इव लक्ष्येते अविवेकिभिः । यथा च प्रसारितपण्यापणगृहप्रासादस्त्रीपुञ्जनपदव्यवहाराकीर्णमिव गन्धर्वनगरं दृश्यमानमेव सत् अकस्मादभावतां गतं दृष्टम् , यथा च स्वप्नमाये दृष्टे असद्रूपे, तथा विश्वमिदं द्वैतं समस्तमसद्दृष्टम् । क्वेत्याह — वेदान्तेषु, ‘नेह नानास्ति किञ्चन’ (क. उ. २ । १ । ११) ‘इन्द्रो मायाभिः’ (बृ. उ. २ । ५ । १९) ‘आत्मैवेदमग्र आसीत्’………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका - भाष्यम्

………बाह्यं पृथिव्यादि तत्त्वमाध्यात्मिकं च देहादिलक्षणं रज्जुसर्पादिवत्स्वप्नमायादिवच्च असत् , ‘वाचारम्भणं विकारो नामधेयम्’ (छा. उ. ६ ।………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका - भाष्यम्

………का. १ । १८) इति च । तत्र द्वैताभावस्तु वैतथ्यप्रकरणेन स्वप्नमायागन्धर्वनगरादिदृष्टान्तैर्दृश्यत्वाद्यन्तवत्त्वादिहेतुभिस्तर्केण च प्रतिपादितः । अद्वैतं किमागममात्रेण प्रतिपत्तव्यम् , आहोस्वित्तर्केणापीत्यत आह………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका - भाष्यम्

………घटादिस्थानीयास्तु देहादिसङ्घाताः स्वप्नदृश्यदेहादिवन्मायाविकृतदेहादिवच्च आत्ममायाविसर्जिताः, आत्मनो माया अविद्या, तया प्रत्युपस्थापिताः, न परमार्थतः सन्तीत्यर्थः । यदि आधिक्यमधिकभावः………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका - भाष्यम्

………उ. २ । १ । १) इति प्रकृतः ; यस्मादात्मनः स्वप्नमायादिवदाकाशादिक्रमेण रसादयः कोशलक्षणाः सङ्घाता आत्ममायाविसर्जिता इत्युक्तम् । स आत्मा अस्माभिः यथा खं तथेति सम्प्रकाशितः,………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका - भाष्यम्

………। मैवम् , अन्यार्थत्वादुत्पत्तिश्रुतीनाम् । पूर्वमपि परिहृत एवायं दोषः — स्वप्नवदात्ममायाविसर्जिताः सङ्घाताः, घटाकाशोत्पत्तिभेदादिवज्जीवानामुत्पत्तिभेदादिरिति । इत एव उत्पत्तिभेदादिश्रुतिभ्य आकृष्य इह पुनरुत्पत्तिश्रुतीनामैदम्पर्यप्रतिपिपादयिषयोपन्यासः………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका - भाष्यम्

………द्वैतदृष्टिः अस्माकमद्वैतदृष्टिरभ्रान्तानाम् , तेनायं हेतुना अस्मत्पक्षो न विरुध्यते तैः, ‘इन्द्रो मायाभिः’ (बृ. उ. २ । ५ । १९) ‘न तु………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका - भाष्यम्

………प्रति सृष्टिश्रुत्यक्षराणामानुलोम्यविरोधशङ्कामात्रपरिहारार्थौ । भूततः परमार्थतः सृज्यमाने वस्तुनि, अभूततः मायया वा मायाविनेव सृज्यमाने वस्तुनि समा तुल्या सृष्टिश्रुतिः । ननु गौणमुख्ययोर्मुख्ये शब्दार्थप्रतिपत्तिर्युक्ता………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका - भाष्यम्

………११) इत्याम्नायो द्वैतभावप्रतिषेधार्थः ; तस्मादात्मैकत्वप्रतिपत्त्यर्था कल्पिता सृष्टिरभूतैव प्राणसंवादवत् । ‘इन्द्रो मायाभिः’ (बृ. उ. २ । ५ । १९) इत्यभूतार्थप्रतिपादकेन मायाशब्देन व्यपदेशात् । ननु प्रज्ञावचनो मायाशब्दः ; सत्यम् , इन्द्रियप्रज्ञाया अविद्यामयत्वेन मायात्वाभ्युपगमाददोषः । मायाभिः इन्द्रियप्रज्ञाभिरविद्यारूपाभिरित्यर्थः । ‘अजायमानो बहुधा विजायते’ (तै. आ. ३ ।………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका - भाष्यम्

………अत एव सम्भूतेरपवादात्सम्भूतेरापेक्षिकमेव सत्त्वमिति परमार्थसदात्मैकत्वमपेक्ष्य अमृताख्यः सम्भवः प्रतिषिध्यते । एवं मायानिर्मितस्यैव जीवस्य अविद्यया प्रत्युपस्थापितस्य अविद्यानाशे स्वभावरूपत्वात्परमार्थतः को न्वेनं जनयेत् ?………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका - भाष्यम्

………तत्रैतत्स्यात् सदा अग्राह्यमेव चेदसदेवात्मतत्त्वमिति ; तन्न, कार्यग्रहणात् । यथा सतो मायाविनः मायया जन्म कार्यम् , एवं जगतो जन्म कार्यं गृह्यमाणं मायाविनमिव परमार्थसन्तमात्मानं जगज्जन्म मायास्पदमेव गमयति । यस्मात् सतो हि विद्यमानात्कारणात् मायानिर्मितस्य हस्त्यादिकार्यस्येव जगज्जन्म युज्यते, नासतः कारणात् । न तु तत्त्वत………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका - भाष्यम्

………चाविद्या आत्मसत्यानुबोधेन निरुद्धा यतः, अतः अजम् , अत एव अनिद्रम् अविद्यालक्षणानादिर्मायानिद्रास्वापात्प्रबुद्धम् अद्वयस्वरूपेणात्मना ; अतः अस्वप्नम् । अप्रबोधकृते ह्यस्य नामरूपे ;………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका

………सङ्घाताः स्वप्नवत्सर्व आत्ममायाविसर्जिताः । आधिक्ये सर्वसाम्ये वा नोपपत्तिर्हि विद्यते ॥ १० ॥ ………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका

………नेह नानेति चाम्नायादिन्द्रो मायाभिरित्यपि । अजायमानो बहुधा जायते मायया तु सः ॥ २४ ॥ ………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका - भाष्यम्

………न, उपलम्भसमाचारयोर्व्यभिचारात् । कथं व्यभिचार इति, उच्यते — उपलभ्यते हि मायाहस्ती हस्तीव, हस्तिनमिवात्र समाचरन्ति बन्धनारोहणादिहस्तिसम्बन्धिभिर्धर्मैः, हस्तीति चोच्यते असन्नपि यथा, तथैव………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका - भाष्यम्

………धर्माणां यथोक्तानां यथा मायया जन्म तथा तत् मायोपमं प्रत्येतव्यम् । माया नाम वस्तु तर्हि ; नैवम् , सा च माया न विद्यते । मायेत्यविद्यमानस्याख्येत्यभिप्रायः ॥ ………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका - भाष्यम्

………कथं मायोपमं तेषां धर्माणां जन्मेति, आह — यथा मायामयात् आम्रादिबीजात् जायते तन्मयः मायामयः अङ्कुरः, नासावङ्कुरो नित्यः, न च उच्छेदी विनाशी वा ।………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका - भाष्यम्

………मायामयः मायाविना यः कृतो निर्मितकः मन्त्रौषध्यादिभिर्निष्पादितः । स्वप्नमायानिर्मितका अण्डजादयो जीवा यथा जायन्ते म्रियन्ते च, तथा मनुष्यादिलक्षणा अविद्यमाना………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका

………उपलम्भात्समाचारान्मायाहस्ती यथोच्यते । उपलम्भात्समाचारादस्ति वस्तु तथोच्यते ॥ ४४ ॥ ………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका

………धर्मा य इति जायन्ते जायन्ते ते न तत्त्वतः । जन्म मायोपमं तेषां सा च माया न विद्यते ॥ ५८ ॥ ………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका

………यथा मायामयाद्बीजाज्जायते तन्मयोऽङ्कुरः । नासौ नित्यो न चोच्छेदी तद्वद्धर्मेषु योजना ॥ ५९ ॥ ………

अग्रे पठन्तु...

माण्डूक्योपनिषद्भाष्यम्कारिका

………यथा मायामयो जीवो जायते म्रियतेऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ६९ ॥ ………

अग्रे पठन्तु...