तस्येदन्द्रनामप्रसिद्ध्याऽपि तस्य ज्ञानस्यापरोक्षत्वमिति वक्तुं तस्मादिदन्द्र इति वाक्यं तद्व्याचष्टे –
तस्मादिति ।
तस्मात्सर्वान्तरं ब्रह्मेदं नित्यमेवापरोक्षेण प्रत्यगात्मेत्येवमपश्यदित्यन्वयः ।
कथमिदन्द्रनामत्वमत आह –
इदन्द्रो ह वा इति ।
नन्विन्द्रो मायाभिरित्यादाविन्द्र इति प्रसिद्धो नत्विदन्द्र इत्यत आह –
तमेवमिति ।
इदन्द्रस्यैव सतः परोक्षत्वार्थमक्षरलोपेनेन्द्र इत्याहुरित्यर्थः ।
परोक्षोक्तेः प्रयोजनमाह –
पूज्येति ।
पूज्यानां परोक्षतयैव नाम वक्तव्यमित्यत्र प्रमाणमाह –
तथा हीति ।
देवा इति ।
पूज्या इत्यर्थः । अत एवाऽऽचार्या उपाध्याया इत्युक्तामेव प्रीतिं कुर्वन्ति लोके न तु विष्णुमित्रादिनामग्रहण इति भावः । नाम्नः परोक्षत्वं नाम यथार्थनाम्नो रूपान्तरकरणेन स्वरूपाच्छादनमिति ज्ञेयम् ॥१४॥