ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
त्पुनर्ब्रह्म प्रसिद्धमप्रसिद्धं वा स्यात्यदि प्रसिद्धं जिज्ञासितव्यम्अथाप्रसिद्धं नैव शक्यं जिज्ञासितुमितिउच्यतेअस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितम्ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते, बृंहतेर्धातोरर्थानुगमात्सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिःसर्वो ह्यात्मास्तित्वं प्रत्येति, नाहमस्मिइतियदि हि नात्मास्तित्वप्रसिद्धिः स्यात् , सर्वो लोकःनाहमस्मिइति प्रतीयात्आत्मा ब्रह्मयदि तर्हि लोके ब्रह्म आत्मत्वेन प्रसिद्धमस्ति, ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नम्; तद्विशेषं प्रति विप्रतिपत्तेःदेहमात्रं चैतन्यविशिष्टमात्मेति प्राकृता जना लोकायतिकाश्च प्रतिपन्नाःइन्द्रियाण्येव चेतनान्यात्मेत्यपरेमन इत्यन्येविज्ञानमात्रं क्षणिकमित्येकेशून्यमित्यपरेअस्ति देहादिव्यतिरिक्तः संसारी कर्ता भोक्तेत्यपरेभोक्तैव केवलं कर्तेत्येकेअस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचित्आत्मा भोक्तुरित्यपरेएवं बहवो विप्रतिपन्ना युक्तिवाक्यतदाभाससमाश्रयाः सन्तःतत्राविचार्य यत्किञ्चित्प्रतिपद्यमानो निःश्रेयसात्प्रतिहन्येत, अनर्थं चेयात्तस्माद्ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयते ॥ १ ॥
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
त्पुनर्ब्रह्म प्रसिद्धमप्रसिद्धं वा स्यात्यदि प्रसिद्धं जिज्ञासितव्यम्अथाप्रसिद्धं नैव शक्यं जिज्ञासितुमितिउच्यतेअस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितम्ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते, बृंहतेर्धातोरर्थानुगमात्सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिःसर्वो ह्यात्मास्तित्वं प्रत्येति, नाहमस्मिइतियदि हि नात्मास्तित्वप्रसिद्धिः स्यात् , सर्वो लोकःनाहमस्मिइति प्रतीयात्आत्मा ब्रह्मयदि तर्हि लोके ब्रह्म आत्मत्वेन प्रसिद्धमस्ति, ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नम्; तद्विशेषं प्रति विप्रतिपत्तेःदेहमात्रं चैतन्यविशिष्टमात्मेति प्राकृता जना लोकायतिकाश्च प्रतिपन्नाःइन्द्रियाण्येव चेतनान्यात्मेत्यपरेमन इत्यन्येविज्ञानमात्रं क्षणिकमित्येकेशून्यमित्यपरेअस्ति देहादिव्यतिरिक्तः संसारी कर्ता भोक्तेत्यपरेभोक्तैव केवलं कर्तेत्येकेअस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचित्आत्मा भोक्तुरित्यपरेएवं बहवो विप्रतिपन्ना युक्तिवाक्यतदाभाससमाश्रयाः सन्तःतत्राविचार्य यत्किञ्चित्प्रतिपद्यमानो निःश्रेयसात्प्रतिहन्येत, अनर्थं चेयात्तस्माद्ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयते ॥ १ ॥

स्यादेतत् । एतेन सूत्रेण ब्रह्मज्ञानं प्रत्युपायता मीमांसायाः प्रतिपाद्यत इत्युक्तं तदयुक्तम् , विकल्पासहत्वात् , इति चोदयति -

तत्पुनर्ब्रह्मेति ।

वेदान्तेभ्योऽपौरुषेयतया स्वतःसिद्धप्रमाणभावेभ्यः प्रसिद्धमप्रसिद्धं वा स्यात् । यदि प्रसिद्धम् , वेदान्तवाक्यसमुत्थेन निश्चयज्ञानेन विषयीकृतम् , ततो न जिज्ञासितव्यम् , निष्पादितक्रिये कर्मणि अविशेषाधायिनः । साधनस्य साधनन्यायातिपातात् । अथाप्रसिद्धं वेदान्तेभ्यस्तर्हि न तद्वेदान्ताः प्रतिपादयन्तीति सर्वथाऽप्रसिद्धं नैव शक्यं जिज्ञासितुम् । अनुभूते हि प्रिये भवतीच्छा न तु सर्वथाननुभूतपूर्वे । न चेष्यमाणमपि शक्यं ज्ञातुं, प्रमाणाभावात् । शब्दो हि तस्य प्रमाणं वक्तव्यः । यथा वक्ष्यति - “शास्त्रयोनित्वात्”(ब्र.सू. १-१-३) इति । स चेत्तन्नावबोधयति, कुतस्तस्य तत्र प्रामाण्यम् । न च प्रमाणान्तरं ब्रह्मणि प्रक्रमते । तस्मात्प्रसिद्धस्य ज्ञातुं शक्यस्याप्यजिज्ञासनात् , अप्रसिद्धस्येच्छाया अविषयत्वात् , अशक्यज्ञानत्वाच्च न ब्रह्म जिज्ञास्यमित्याक्षेपः ।

परिहरति -

उच्यते - अस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावम् ।

अयमर्थः - प्रागपि ब्रह्ममीमांसाया पूर्वमधीतवेदस्य निगमनिरुक्तव्याकरणादिपरिशीलनविदितपदतदर्थसम्बन्धस्य “सदेव सोम्येदमग्र आसीत्” (छा. उ. ६ । २ । १) इत्युपक्रमात् , “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्यन्तात्सन्दर्भात् नित्यत्वाद्युपेतब्रह्मस्वरूपावगमस्तावदापाततो विचाराद्विनाप्यस्ति । अत्र च ब्रह्मेत्यादिनावगम्येन तद्विषयमवगमं लक्षयति, तदस्तित्वस्य सति विमर्शे विचारात्प्रागनिश्चयात् । नित्येति क्षयितालक्षणं दुःखमुपक्षिपति । शुद्धेति देहाद्युपाधिकमपि दुःखमपाकरोति । बुद्धेत्यपराधीनप्रकाशमानन्दात्मानं दर्शयति, आनन्दप्रकाशयोरभेदात् ।

स्यादेतत् । मुक्तौ सत्यामस्यैते शुद्धत्वादयः प्रथन्ते, ततस्तु प्राक् देहाद्यभेदेन तद्धर्मजन्मजरामरणादिदुःखयोगादित्यत उक्तम् -

मुक्तेति ।

सदैव मुक्तः सदैव केवलोऽनाद्यविद्यावशात् भ्रान्त्या तथावभासत इत्यर्थः ।

तदेवमनौपाधिकं ब्रह्मणो रूपं दर्शयित्वाविद्योपाधिकं रूपमाह -

सर्वज्ञं सर्वशक्तिसमन्वितम् ।

तदनेन जगत्कारणत्वमस्य दर्शितम् , शक्तिज्ञानभावाभावानुविधानात्कारणत्वभावाभावयोः ।

कुतः पुनरेवंभूतब्रह्मस्वरूपावगतिरित्यत आह -

ब्रह्मशब्दस्य हीति ।

न केवलं “सदेव सोम्येदम्” (छा. उ. ६ । २ । १) इत्यादीनां वाक्यानां पौर्वापर्यालोचनया इत्थम्भूतब्रह्मावगतिः । अपि तु ब्रह्मपदमपि निर्वचनसामर्थ्यादिममेवार्थं स्वहस्तयति ।

निर्वचनमाह -

बृहतेर्धातोरर्थानुगमात् ।

वृद्धिकर्मा हि बृहतिरतिशायने वर्तते । तच्चेदमतिशायनमनवच्छिन्नं पदान्तरावगमितं नित्यशुद्धबुद्धत्वाद्यस्याभ्यनुजानातीत्यर्थः ।

तदेवं तत्पदार्थस्य शुद्धत्वादेः प्रसिद्धिमभिधाय त्वम्पदार्थस्याप्याह -

सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिः ।

सर्वस्यपांसुलपादकस्य हालिकस्यापि ब्रह्मास्तित्वप्रसिद्धिः, कुतः, आत्मत्वात् ।

एतदेव स्फुटयति -

सर्वो हीति ।

प्रतीतिमेव अप्रतीतिनिराकरणेन द्रढयति -

न नेति ।

न न प्रत्येत्यहमस्मीति, किन्तु प्रत्येत्येवेति योजना ।

नन्वहमस्मीति च ज्ञास्यति मा च ज्ञासीदात्मानमित्यत आह -

यदीति ।

अहमस्मीति न प्रतीयात् ।

अहङ्कारास्पदं हि जीवात्मानं चेन्न प्रतीयात् , अहमिति न प्रतीयादित्यर्थः ।

ननु प्रत्येतु सर्वो जन आत्मानमहङ्कारास्पदम् , ब्रह्मणि तु किमायातमित्यत आह -

आत्मा च ब्रह्म ।

तदस्त्वमा सामानाधिकरण्यात् । तस्मात्तत्पदार्थस्य शुद्धबुद्धत्वादेः शब्दतः, त्वम्पदार्थस्य च जीवात्मनः प्रत्यक्षतः प्रसिद्धेः, पदार्थज्ञानपूर्वकत्वाच्च वाक्यार्थज्ञानस्य, त्वम्पदार्थस्य ब्रह्मभावावगमः “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति वाक्यादुपपद्यत इति भावः ।

आक्षेप्ता प्रथमकल्पाश्रयं दोषमाह -

यदि तर्हि लोक इति ।

अध्यापकाध्येतृपरम्परा लोकः । तत्र “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति वाक्याद्यदि ब्रह्मात्मत्वेन प्रसिद्धमस्ति । आत्मा ब्रह्मत्वेनेति वक्तव्ये ब्रह्मात्मत्वेनेत्यभेदविवक्षया गमयितव्यम् ।

परिहरति -

न ।

कुतः,

तद्विशेषं प्रति विप्रतिपत्तेः ।

तदनेन विप्रतिपत्तिः साधकबाधकप्रमाणाभावे सति संशयबीजमुक्तम् । ततश्च संशयाज्जिज्ञासोपपद्यत इति भावः । विवादाधिकरणं धर्मी सर्वतन्त्रसिद्धान्तसिद्धोऽभ्युपेयः । अन्यथा अनाश्रया भिन्नाश्रया वा विप्रतिपत्तयो न स्युः । विरुद्धा हि प्रतिपत्तयो विप्रतिपत्तयः । न चानाश्रयाः प्रतिपत्तयो भवन्ति, अनालम्बनत्वापत्तेः । न च भिन्नाश्रया विरुद्धाः । नह्यनित्या बुद्धिः, नित्य आत्मेति प्रतिपत्तिविप्रतिपत्ती । तस्मात्तत्पदार्थस्य शुद्धबुद्धत्वादेर्वेदान्तेभ्यः प्रतीतिः, त्वम्पदार्थस्य च जीवात्मनो लोकतः सिद्धिः सर्वतन्त्रसिद्धान्तः । तदाभासत्वानाभासत्वतत्तद्विशेषेषु परमत्र विप्रतिपत्तयः । तस्मात्सामान्यतः प्रसिद्धे धर्मिणि विशेषतो विप्रतिपत्तौ युक्तस्तद्विशेषेषु संशयः ।

तत्र त्वम्पदार्थे तावद्विप्रतिपत्तीर्दर्शयति -

देहमात्रमित्यादिना, भोक्तैव केवलं न कर्त्ता इत्यन्तेन ।

अत्र देहेन्द्रियमनःक्षणिकविज्ञानचैतन्यपक्षे न तत्पदार्थनित्यत्वादयः त्वम्पदार्थेन सम्बध्यन्ते, योग्यताविरहात् । शून्यपक्षेऽपि सर्वोपाख्यानरहितमपदार्थः कथं तत्त्वमोर्गोचरः । कर्तृभोक्तृस्वभावस्यापि परिणामितया तत्पदार्थनित्यत्वाद्यसङ्गतिरेव । अकर्तृत्वेऽपि भोक्तृत्वपक्षे परिणामितया नित्यत्वाद्यसङ्गतिः । अभोक्तृत्वेऽपि नानात्वेनावच्छिन्नत्वादनित्यत्वादिप्रसक्तावद्वैतहानाच्च तत्पदार्थासङ्गतिस्तदवस्थैव । त्वम्पदार्थविप्रतिपत्त्या च तत्पदार्थेऽपि विप्रतिपत्तिर्दर्शिता । वेदाप्रामाण्यवादिनो हि लौकायतिकादयस्तत्पदार्थप्रत्ययं मिथ्येति मन्यन्ते । वेदप्रामाण्यवादिनोऽप्यौपचारिकं तत्पदार्थमविवक्षितं वा मन्यन्त इति ।

तदेवं त्वम्पदार्थविप्रतिपत्तिद्वारा तत्पदार्थे विप्रतिपत्तिं सूचयित्वा साक्षात्तत्पदार्थे विप्रतिपत्तिमाह -

अस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचित् ।

तदिति जीवात्मानं परामृशति । न केवलं शरीरादिभ्यः, जीवात्मभ्योऽपि व्यतिरिक्तः । स च सर्वस्यैव जगत ईष्टे ।

ऐश्वर्यसिद्ध्यर्थं स्वाभाविकमस्य रूपद्वयमुक्तम् -

सर्वज्ञः सर्वशक्तिरिति ।

तस्यापि जीवात्मभ्योऽपि व्यतिरेकात् , न त्वम्पदार्थेन सामानाधिकरण्यमिति स्वमतमाह -

अत्मा स भोक्तुरित्यपरे ।

भोक्तुर्जीवात्मनोऽविद्योपाधिकस्य स ईश्वरस्तत्पदार्थ आत्मा, तत ईश्वरादभिन्नो जीवात्मा । परमाकाशादिव घटाकाशादय इत्यर्थः ।

विप्रतिपत्तीरुपसंहरन् विप्रतिपत्तिबीजमाह -

एवं बहव इति ।

युक्तियुक्त्याभासवाक्यवाक्याभाससमाश्रयाः सन्त इति योजना ।

ननु सन्तु विप्रतिपत्तयः, तन्निमित्तश्च संशयः तथापि किमर्थं ब्रह्ममीमांसारभ्यत इत्यत आह -

तत्राविचार्येति ।

तत्त्वज्ञानाच्च निःश्रेयसाधिगमो नातत्त्वज्ञानाद्भवितुमर्हति । अपि च अतत्त्वज्ञानान्नास्तिक्ये सत्यनर्थप्राप्तिरित्यर्थः ।

सूत्रतात्पर्यमुपसंहरति -

तस्मादिति ।

वेदान्तमीमांसा तावत्तर्क एव, तदविरोधिनश्च येऽन्येऽपि तर्का अध्वरमीमांसायां न्याये च वेदप्रत्यक्षादिप्रामाण्यपरिशोधनादिषूक्तास्त उपकरणं यस्याः सा तथोक्ता । तस्मादियं परमनिःश्रेयससाधनब्रह्मज्ञानप्रयोजना ब्रह्ममीमांसारब्धव्येति सिद्धम् ॥ १ ॥