ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
आकाशस्तल्लिङ्गात् ॥ २२ ॥
इदमामनन्ति अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्’ (छा. उ. १ । ९ । १) इतितत्र संशयःकिमाकाशशब्देन परं ब्रह्माभिधीयते, उत भूताकाशमितिकुतः संशयः ? उभयत्र प्रयोगदर्शनात्भूतविशेषे तावत्सुप्रसिद्धो लोकवेदयोराकाशशब्दःब्रह्मण्यपि क्वचित्प्रयुज्यमानो दृश्यते, यत्र वाक्यशेषवशादसाधारणगुणश्रवणाद्वा निर्धारितं ब्रह्म भवतियथा यदेष आकाश आनन्दो स्यात्’ (तै. उ. २ । ७ । १) इति, आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’ (छा. उ. ८ । १४ । १) इति चैवमादौअतः संशयःकिं पुनरत्र युक्तम् ? भूताकाशमितिकुतः ? तद्धि प्रसिद्धतरेण प्रयोगेण शीघ्रं बुद्धिमारोहति चायमाकाशशब्द उभयोः साधारणः शक्यो विज्ञातुम् , अनेकार्थत्वप्रसङ्गात्तस्माद्ब्रह्मणि गौण आकाशशब्दो भवितुमर्हतिविभुत्वादिभिर्हि बहुभिर्धर्मैः सदृशमाकाशेन ब्रह्म भवति मुख्यसम्भवे गौणोऽर्थो ग्रहणमर्हतिसम्भवति चेह मुख्यस्यैवाकाशस्य ग्रहणम्ननु भूताकाशपरिग्रहे वाक्यशेषो नोपपद्यते — ‘सर्वाणि वा इमानि भूतान्याकाशादेव समुत्पद्यन्तेइत्यादिः नैष दोषः, भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वोपपत्तेःविज्ञायते हितस्माद्वा एतस्मादात्मन आकाशः सम्भूत आकाशाद्वायुर्वायोरग्निः’ (तै. उ. २ । १ । १) इत्यादिज्यायस्त्वपरायणत्वे अपि भूतान्तरापेक्षयोपपद्येते भूताकाशस्यापितस्मादाकाशशब्देन भूताकाशस्य ग्रहणमित्येवं प्राप्ते ब्रूमः
आकाशस्तल्लिङ्गात् ॥ २२ ॥
इदमामनन्ति अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्’ (छा. उ. १ । ९ । १) इतितत्र संशयःकिमाकाशशब्देन परं ब्रह्माभिधीयते, उत भूताकाशमितिकुतः संशयः ? उभयत्र प्रयोगदर्शनात्भूतविशेषे तावत्सुप्रसिद्धो लोकवेदयोराकाशशब्दःब्रह्मण्यपि क्वचित्प्रयुज्यमानो दृश्यते, यत्र वाक्यशेषवशादसाधारणगुणश्रवणाद्वा निर्धारितं ब्रह्म भवतियथा यदेष आकाश आनन्दो स्यात्’ (तै. उ. २ । ७ । १) इति, आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’ (छा. उ. ८ । १४ । १) इति चैवमादौअतः संशयःकिं पुनरत्र युक्तम् ? भूताकाशमितिकुतः ? तद्धि प्रसिद्धतरेण प्रयोगेण शीघ्रं बुद्धिमारोहति चायमाकाशशब्द उभयोः साधारणः शक्यो विज्ञातुम् , अनेकार्थत्वप्रसङ्गात्तस्माद्ब्रह्मणि गौण आकाशशब्दो भवितुमर्हतिविभुत्वादिभिर्हि बहुभिर्धर्मैः सदृशमाकाशेन ब्रह्म भवति मुख्यसम्भवे गौणोऽर्थो ग्रहणमर्हतिसम्भवति चेह मुख्यस्यैवाकाशस्य ग्रहणम्ननु भूताकाशपरिग्रहे वाक्यशेषो नोपपद्यते — ‘सर्वाणि वा इमानि भूतान्याकाशादेव समुत्पद्यन्तेइत्यादिः नैष दोषः, भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वोपपत्तेःविज्ञायते हितस्माद्वा एतस्मादात्मन आकाशः सम्भूत आकाशाद्वायुर्वायोरग्निः’ (तै. उ. २ । १ । १) इत्यादिज्यायस्त्वपरायणत्वे अपि भूतान्तरापेक्षयोपपद्येते भूताकाशस्यापितस्मादाकाशशब्देन भूताकाशस्य ग्रहणमित्येवं प्राप्ते ब्रूमः

आकाशाधिकरणविषयाः

आकाशस्तल्लिङ्गात् ।

पूर्वस्मिन्नधिकरणे ब्रह्मणोऽसाधारणधर्मदर्शनाद्विवक्षितोपाधिनोऽस्यैवोपासना, न त्वादित्यशरीराभिमानिनो जीवात्मन इति निरूपितम् । इदानीं त्वसाधारणधर्मदर्शनात्तदेवोद्गीथे सम्पाद्योपास्यत्वेनोपदिश्यते, न भूताकाश इति निरूप्यते । तत्र “आकाश इति होवाच” इति किं मुख्याकाशपादानुरोधेन “अस्य लोकस्य का गतिः”(छा. उ. १ । ९ । १) इति, “सर्वाणि ह वा इमानि भूतानि” इति “ज्यायान्” इति च “परायणम्” इति च कथञ्चिद्व्याख्यायतां, उतैतदनुरोधेनाकाशशब्दो भक्त्या परात्माने व्याख्यायतामिति । तत्र “प्रथमत्वात्प्रधानत्वादाकाशं मुख्यमेव नः । तदानुगुण्येनान्यानि व्याख्येयानीति निश्चयः” ॥ “अस्य लोकस्य का गतिः” इति प्रश्नोत्तरे “आकाश इति होवाच” इत्याकाशस्य गतित्वेन प्रतिपाद्यतया प्राधान्यात् , “सर्वाणि ह वा” इत्यादीनां तु तद्विशेषणतया गुणत्वात् , “गुणे त्वन्याय्यकल्पना” इति बहून्यप्यप्रधानानि प्रधानानुरोधेन नेतव्यानि । अपिच “आकाश इति होवाच” इत्युत्तरे प्रथमावगतमाकाशमनुपजातविरोधि, तेन तदनुरक्तायां बुद्धौ यद्यदेव तदेकवाक्यगतमुपनिपतति तत्तज्जघन्यतया उपसञ्जातविरोधि तदानुगुण्येनैव व्यवस्थानमर्हति । नच क्कचिदाकाशशब्दो भक्त्या ब्रह्मणि प्रयुक्त इति सर्वत्र तेन तत्परेण भवितव्यम् । नहि गङ्गायां घोष इत्यत्र गङ्गपदमनुपपत्त्या तीरपरमिति यादांसि गङ्गायामित्यत्राप्यनेन तत्परेण भवितव्यम् । सम्भवश्चोभयत्र तुल्यः । नच ब्रह्मण्यप्याकाशशब्दो मुख्यः, अनैकार्थत्वस्यान्याय्यत्वात् , भक्त्या च ब्रह्मणि प्रयोगदर्शनोपपत्तेः । लोके चास्य नभसि निरूढत्वात् , तत्पूर्वकत्वाच्च वैदिकार्थप्रतीतेर्वैपरीत्यानुपपत्तेः । तदानुगुण्येन च “सर्वाणि ह वा” इत्यादीनि भाष्यकृता स्वयमेव नीतानि । तस्माद्भूताकाशमेवात्रोपास्यत्वेनोपदिश्यते, न परमात्मेति प्राप्तम् ।