ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॥ ३१ ॥
अथवानोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्इत्यस्यायमन्योऽर्थः ब्रह्मवाक्येऽपि जीवमुख्यप्राणलिङ्गं विरुध्यतेकथम् ? उपासात्रैविध्यात्त्रिविधमिह ब्रह्मण उपासनं विवक्षितम्प्राणधर्मेण, प्रज्ञाधर्मेण, स्वधर्मेण तत्रआयुरमृतमित्युपास्स्वायुः प्राणःइतिइदं शरीरं परिगृह्योत्थापयतिइतितस्मादेतदेवोक्थमुपासीतइति प्राणधर्मः । ‘अथ यथास्यै प्रज्ञायै सर्वाणि भूतान्येकीभवन्ति तद्व्याख्यास्यामःइत्युपक्रम्यवागेवास्या एकमङ्गमदूदुहत्तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोतिइत्यादिः प्रज्ञाधर्मः । ‘ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतम्यद्धि भूतमात्रा स्युर्न प्रज्ञामात्राः स्युःयद्धि प्रज्ञामात्रा स्युर्न भूतमात्राः स्युः ह्यन्यतरतो रूपं किञ्चन सिध्येत्नो एतन्नानातद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः एष प्राण एव प्रज्ञात्माइत्यादिर्ब्रह्मधर्मःतस्माद्ब्रह्मण एवैतदुपाधिद्वयधर्मेण स्वधर्मेण चैकमुपासनं त्रिविधं विवक्षितम्अन्यत्रापि मनोमयः प्राणशरीरः’ (छा. उ. ३ । १४ । २) इत्यादावुपाधिधर्मेण ब्रह्मण उपासनमाश्रितम्; इहापि तद्युज्यते वाक्यस्योपक्रमोपसंहाराभ्यामेकार्थत्वावगमात् प्राणप्रज्ञाब्रह्मलिङ्गावगमाच्चतस्माद्ब्रह्मवाक्यमेवैतदिति सिद्धम् ॥ ३१ ॥
जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॥ ३१ ॥
अथवानोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्इत्यस्यायमन्योऽर्थः ब्रह्मवाक्येऽपि जीवमुख्यप्राणलिङ्गं विरुध्यतेकथम् ? उपासात्रैविध्यात्त्रिविधमिह ब्रह्मण उपासनं विवक्षितम्प्राणधर्मेण, प्रज्ञाधर्मेण, स्वधर्मेण तत्रआयुरमृतमित्युपास्स्वायुः प्राणःइतिइदं शरीरं परिगृह्योत्थापयतिइतितस्मादेतदेवोक्थमुपासीतइति प्राणधर्मः । ‘अथ यथास्यै प्रज्ञायै सर्वाणि भूतान्येकीभवन्ति तद्व्याख्यास्यामःइत्युपक्रम्यवागेवास्या एकमङ्गमदूदुहत्तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोतिइत्यादिः प्रज्ञाधर्मः । ‘ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतम्यद्धि भूतमात्रा स्युर्न प्रज्ञामात्राः स्युःयद्धि प्रज्ञामात्रा स्युर्न भूतमात्राः स्युः ह्यन्यतरतो रूपं किञ्चन सिध्येत्नो एतन्नानातद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः एष प्राण एव प्रज्ञात्माइत्यादिर्ब्रह्मधर्मःतस्माद्ब्रह्मण एवैतदुपाधिद्वयधर्मेण स्वधर्मेण चैकमुपासनं त्रिविधं विवक्षितम्अन्यत्रापि मनोमयः प्राणशरीरः’ (छा. उ. ३ । १४ । २) इत्यादावुपाधिधर्मेण ब्रह्मण उपासनमाश्रितम्; इहापि तद्युज्यते वाक्यस्योपक्रमोपसंहाराभ्यामेकार्थत्वावगमात् प्राणप्रज्ञाब्रह्मलिङ्गावगमाच्चतस्माद्ब्रह्मवाक्यमेवैतदिति सिद्धम् ॥ ३१ ॥

तदेवं स्वमतेन व्याख्याय प्राचां वृत्तिकृतां मतेन व्याचष्टे -

अथवेति ।

पूर्वं प्राणस्यैकमुपासनमपरं जीवस्यापरं ब्रह्मण इत्युपासनात्रैविध्येन वाक्यभेदप्रसङ्गो दूषणमुक्तम् । इह तु ब्रह्मण एकस्यैवोपासात्रयविशिष्टस्य विधानान्न वाक्यभेद इत्यभिमानः प्राचां वृत्तिकृताम् । तदेतदालोचनीयं कथं न वाक्यभेद इति । युक्तं “सोमेन यजेत” इत्यादौ सोमादिगुणविशिष्टयागविधानं, तद्गुणविशिष्टस्यापूर्वस्य कर्मणोऽप्राप्तस्य विधिविषयत्वात् । इह तु सिद्धरूपं ब्रह्म न विधिविषयो भवितुमर्हति, अभावार्थत्वात् । भावार्थस्य विधिविषयत्वनियमात् । वाक्यान्तरेभ्यश्च ब्रह्मावगतेः प्राप्तत्वात्तदनूद्याप्राप्तोपासना भावार्थो विधेयस्तस्य च भेदाद्विध्यावृत्तिलक्षणो वाक्यभेदोऽतिस्फुट इति भाष्यकृता नोद्घाटितः, स्वव्याख्यानेनैवोक्तप्रायत्वादिति सर्वमवदातम् ॥ ३१ ॥

इति श्रीवाचस्पतिमिश्रविरचिते भाष्यविभागे भामत्यां प्रथमस्याध्यायस्य प्रथमः पादः ॥ १ ॥

इति प्रथमस्याध्यायस्य स्पष्टब्रह्मलिङ्गश्रुतिसमन्वयाख्यः प्रथमः पादः ॥