ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भामतीव्याख्या
 
विशेषणाच्च ॥ १२ ॥
विशेषणं विज्ञानात्मपरमात्मनोरेव भवतिआत्मानं रथिनं विद्धि शरीरं रथमेव तु’ (क. उ. १ । ३ । ३) इत्यादिना परेण ग्रन्थेन रथिरथादिरूपककल्पनया विज्ञानात्मानं रथिनं संसारमोक्षयोर्गन्तारं कल्पयतिसोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’ (क. उ. १ । ३ । ९) इति च परमात्मानं गन्तव्यं कल्पयतितथा तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति’ (क. उ. १ । २ । १२) इति पूर्वस्मिन्नपि ग्रन्थे मन्तृमन्तव्यत्वेनैतावेव विशेषितौप्रकरणं चेदं परमात्मनः । ‘ब्रह्मविदो वदन्तिइति वक्तृविशेषोपादानं परमात्मपरिग्रहे घटतेतस्मादिह जीवपरमात्मानावुच्येयाताम्एष एव न्यायः द्वा सुपर्णा सयुजा सखाया’ (मु. उ. ३ । १ । १) इत्येवमादिष्वपितत्रापि ह्यध्यात्माधिकारान्न प्राकृतौ सुपर्णावुच्येते । ‘तयोरन्यः पिप्पलं स्वाद्वत्तिइत्यदनलिङ्गाद्विज्ञानात्मा भवतिअनश्नन्नन्योऽभिचाकशीति’ (मु. उ. ३ । १ । १) इत्यनशनचेतनत्वाभ्यां परमात्माअनन्तरे मन्त्रे तावेव द्रष्टृद्रष्टव्यभावेन विशिनष्टिसमाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानःजुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’ (मु. उ. ३ । १ । २) इति
विशेषणाच्च ॥ १२ ॥
विशेषणं विज्ञानात्मपरमात्मनोरेव भवतिआत्मानं रथिनं विद्धि शरीरं रथमेव तु’ (क. उ. १ । ३ । ३) इत्यादिना परेण ग्रन्थेन रथिरथादिरूपककल्पनया विज्ञानात्मानं रथिनं संसारमोक्षयोर्गन्तारं कल्पयतिसोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’ (क. उ. १ । ३ । ९) इति च परमात्मानं गन्तव्यं कल्पयतितथा तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति’ (क. उ. १ । २ । १२) इति पूर्वस्मिन्नपि ग्रन्थे मन्तृमन्तव्यत्वेनैतावेव विशेषितौप्रकरणं चेदं परमात्मनः । ‘ब्रह्मविदो वदन्तिइति वक्तृविशेषोपादानं परमात्मपरिग्रहे घटतेतस्मादिह जीवपरमात्मानावुच्येयाताम्एष एव न्यायः द्वा सुपर्णा सयुजा सखाया’ (मु. उ. ३ । १ । १) इत्येवमादिष्वपितत्रापि ह्यध्यात्माधिकारान्न प्राकृतौ सुपर्णावुच्येते । ‘तयोरन्यः पिप्पलं स्वाद्वत्तिइत्यदनलिङ्गाद्विज्ञानात्मा भवतिअनश्नन्नन्योऽभिचाकशीति’ (मु. उ. ३ । १ । १) इत्यनशनचेतनत्वाभ्यां परमात्माअनन्तरे मन्त्रे तावेव द्रष्टृद्रष्टव्यभावेन विशिनष्टिसमाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानःजुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’ (मु. उ. ३ । १ । २) इति

इममेव न्यायं “द्वा सुपर्णा” (मु. उ. ३ । १ । १) इत्यत्राप्युदाहरणे कृत्वाचिन्तया योजयति -

एष एव न्याय इति ।

अत्रापि किं बुद्धिजीवौ उत जीवपरमात्मानाविति संशय्य करणरूपाया अपि बुद्धेरेधांसि पचन्तीतिवत्कर्तृत्वोपचाराद्बुद्धिजीवाविह पूर्वपक्षयित्वा सिद्धान्तयितव्यम् । सिद्धान्तश्च भाष्यकृता स्फोरितः । तद्दर्शनादिति च “समाने वृक्षे पुरुषो निमग्नः”(मु. उ. ३ । १ । २) इत्यत्र मन्त्रे ।