ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भामतीव्याख्या
 
अदृश्यत्वादिगुणको धर्मोक्तेः ॥ २१ ॥
अथ परा यया तदक्षरमधिगम्यते’(मु. उ. १ । १ । ५),यत्तद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् , नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः’ (मु. उ. १ । १ । ६) इति श्रूयतेतत्र संशयःकिमयमदृश्यत्वादिगुणको भूतयोनिः प्रधानं स्यात् , उत शारीरः, आहोस्वित्परमेश्वर इतितत्र प्रधानमचेतनं भूतयोनिरिति युक्तम् , अचेतनानामेव तस्य दृष्टान्तत्वेनोपादानात्यथोर्णनाभिः सृजते गृह्णते यथा पृथिव्यामोषधयः सम्भवन्तियथा सतः पुरुषात्केशलोमानि तथाक्षरात्सम्भवतीह विश्वम्’ (मु. उ. १ । १ । ७) इतिननूर्णनाभिः पुरुषश्च चेतनाविह दृष्टान्तत्वेनोपात्तौ; नेति ब्रूमः हि केवलस्य चेतनस्य तत्र सूत्रयोनित्वं केशलोमयोनित्वं चास्तिचेतनाधिष्ठितं ह्यचेतनमूर्णनाभिशरीरं सूत्रस्य योनिः, पुरुषशरीरं केशलोम्नामिति प्रसिद्धम्अपि पूर्वत्रादृष्टत्वाद्यभिलापसम्भवेऽपि द्रष्टृत्वाद्यभिलापासम्भवान्न प्रधानमभ्युपगतम्इह त्वदृश्यत्वादयो धर्माः प्रधाने सम्भवन्ति चात्र विरुध्यमानो धर्मः कश्चिदभिलप्यतेननु यः सर्वज्ञः सर्ववित्’ (मु. उ. १ । १ । ९) इत्ययं वाक्यशेषोऽचेतने प्रधाने सम्भवति, कथं प्रधानं भूतयोनिः प्रतिज्ञायत इति; अत्रोच्यते — ‘यया तदक्षरमधिगम्यते’ ‘यत्तदद्रेश्यम्इत्यक्षरशब्देनादृश्यत्वादिगुणकं भूतयोनिं श्रावयित्वा, पुनरन्ते श्रावयिष्यतिअक्षरात्परतः परः’ (मु. उ. २ । १ । २) इतितत्र यः परोऽक्षराच्छ्रुतः, सर्वज्ञः सर्ववित्सम्भविष्यतिप्रधानमेव त्वक्षरशब्दनिर्दिष्टं भूतयोनिःयदा तु योनिशब्दो निमित्तवाची, तदा शारीरोऽपि भूतयोनिः स्यात् , धर्माधर्माभ्यां भूतजातस्योपार्जनादितिएवं प्राप्ते अभिधीयते
अदृश्यत्वादिगुणको धर्मोक्तेः ॥ २१ ॥
अथ परा यया तदक्षरमधिगम्यते’(मु. उ. १ । १ । ५),यत्तद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् , नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः’ (मु. उ. १ । १ । ६) इति श्रूयतेतत्र संशयःकिमयमदृश्यत्वादिगुणको भूतयोनिः प्रधानं स्यात् , उत शारीरः, आहोस्वित्परमेश्वर इतितत्र प्रधानमचेतनं भूतयोनिरिति युक्तम् , अचेतनानामेव तस्य दृष्टान्तत्वेनोपादानात्यथोर्णनाभिः सृजते गृह्णते यथा पृथिव्यामोषधयः सम्भवन्तियथा सतः पुरुषात्केशलोमानि तथाक्षरात्सम्भवतीह विश्वम्’ (मु. उ. १ । १ । ७) इतिननूर्णनाभिः पुरुषश्च चेतनाविह दृष्टान्तत्वेनोपात्तौ; नेति ब्रूमः हि केवलस्य चेतनस्य तत्र सूत्रयोनित्वं केशलोमयोनित्वं चास्तिचेतनाधिष्ठितं ह्यचेतनमूर्णनाभिशरीरं सूत्रस्य योनिः, पुरुषशरीरं केशलोम्नामिति प्रसिद्धम्अपि पूर्वत्रादृष्टत्वाद्यभिलापसम्भवेऽपि द्रष्टृत्वाद्यभिलापासम्भवान्न प्रधानमभ्युपगतम्इह त्वदृश्यत्वादयो धर्माः प्रधाने सम्भवन्ति चात्र विरुध्यमानो धर्मः कश्चिदभिलप्यतेननु यः सर्वज्ञः सर्ववित्’ (मु. उ. १ । १ । ९) इत्ययं वाक्यशेषोऽचेतने प्रधाने सम्भवति, कथं प्रधानं भूतयोनिः प्रतिज्ञायत इति; अत्रोच्यते — ‘यया तदक्षरमधिगम्यते’ ‘यत्तदद्रेश्यम्इत्यक्षरशब्देनादृश्यत्वादिगुणकं भूतयोनिं श्रावयित्वा, पुनरन्ते श्रावयिष्यतिअक्षरात्परतः परः’ (मु. उ. २ । १ । २) इतितत्र यः परोऽक्षराच्छ्रुतः, सर्वज्ञः सर्ववित्सम्भविष्यतिप्रधानमेव त्वक्षरशब्दनिर्दिष्टं भूतयोनिःयदा तु योनिशब्दो निमित्तवाची, तदा शारीरोऽपि भूतयोनिः स्यात् , धर्माधर्माभ्यां भूतजातस्योपार्जनादितिएवं प्राप्ते अभिधीयते

अदृश्यत्वाधिकरणविषयाः

अदृश्यत्वादिगुणको धर्मोक्तेः ।

अथ परा यया तदक्षरमधिगम्यते ।

यत्तदद्रेश्यं बुद्धीन्द्रियाविषयः । अग्राह्यं कर्मेन्द्रियागोचरः । अगोत्रं कारणरहितम् । अवर्णं ब्राह्मणत्वादिहीनम् । न केवलमिन्द्रियाणामविषयः ।

इन्द्रियाण्यप्यस्य न सन्तीत्याह -

अचक्षुःक्षोत्रमिति ।

बुद्धीन्द्रियाण्युपलक्षयति । अपाणिपादमिति कर्मेन्द्रियाणि । नित्यं, विभुं, सर्वगतं सुसूक्ष्मं दुर्विज्ञानत्वात् ।

स्यादेतत् । नित्यं सत्किं परिणामि नित्यं, नेत्याह -

अव्ययम् ।

कूटस्थनित्यमित्यर्थः । “परिणामो विवर्तो वा सरूपस्योपलभ्यते । चिदात्मना तु सारूप्यं जडानां नोपपद्यते ॥ १ ॥ जडं प्रधानमेवातो जगद्योनिः प्रतीयताम् । योनिशब्दो निमित्तं चेत्कुतो जीवनिराक्रिया” ॥ २ ॥ परिणममानसरूपा एव परिणामा दृष्टाः । यथोर्णनाभिलालापरिणामा लूतातन्तवस्तत्सरूपाः, तथा विवर्ता अपि वर्तमानसरूपा एव न विरूपाः । यथा रज्जुविवर्ता धारोरगादयो रज्जुसरूपाः । न जातु रज्ज्वां कुञ्जर इति विपर्यस्यन्ति । नच हेमपिण्डपरिणामो भवति लूतातन्तुः । तत्कस्य हेतोः, अत्यन्तवैरूप्यात् । तस्मात्प्रधानमेव जडं जडस्य जगतो योनिरिति युज्यते । स्वविकारानश्रुत इति तदक्षरम् । “यः सर्वज्ञः सर्ववित्”(मु. उ. १ । १ । ९) इति चाक्षरात्परात्परस्याख्यानं, “अक्षरात्परतः परः” (मु. उ. २ । १ । २) इति श्रुतेः । नहि परस्मादात्मनोर्ऽवाग्विकरजातस्य च परस्तात्प्रधानादृतेऽन्यदक्षरं सम्भवति । अतो यः प्रधानात्परः परमात्मा स सर्ववित् । भूतयोनिस्त्वक्षरं प्रधानमेव, तच्च साङ्ख्याभिमतमेवास्तु । अथ तस्याप्रामाणिकत्वान्न तत्र परितुष्यति, अस्तु तर्हि नामरूपबीजशक्तिभूतमव्याकृतं भूतसूक्ष्मं, प्रधीयते हि तेन विकारजातमिति प्रधानं, तत्खलु जडमनिर्वाच्यमनिर्वाच्यस्य जडस्य प्रपञ्चस्योपादानं युज्यते, सारूप्यात् । ननु चिदात्मानिर्वाच्यः, विरूपो हि सः । अचेतनानामिति भाष्यं सारूप्यप्रतिपादनपरम् ।

स्यादेतत् । स्मार्तप्रधाननिराकरणेनैवैतदपि निराकृतप्रायं, तत्कुतोऽस्य शङ्केत्यत आह -

अपिच पूर्वत्रादृष्टत्वादीति ।

सति बाधकेऽस्यानाश्रयणं, इह तु बाधकं नास्तीत्यर्थः । तेन “तदैक्षत”(छा. उ. ६ । २ । ३) इत्यादावुपचर्यतां ब्रह्मणो जगद्योनिताऽविद्याशक्त्याश्रयत्वेन । इह त्वविद्याशक्तेरेव जगद्योनित्वसम्भवे न द्वाराद्वारिभावो युक्त इति प्रधानमेवात्र वाक्ये जगद्योनिरुच्यत इति पूर्वः पक्षः । अथ योनिशब्दो निमित्तकारणपरस्तथापि ब्रह्मैव निमित्तं न तु जीवात्मेति विनिगमनायां न हेतुरस्तीति संशयेन पूर्वः पक्षः । अत्रोच्यते - “अक्षरस्य जगद्योनिभावमुक्त्वा ह्यनन्तरम् । यः सर्वज्ञ इति श्रुत्या सर्वज्ञस्य स उच्यते ॥ १ ॥ तेन निर्देशसामान्यात्प्रत्यभिज्ञानतः स्फुटम् । अक्षरं सर्वविद्विश्वयोनिर्नाचेतनं भवेत् ॥ २ ॥ अक्षरात्परत इति श्रुतिस्त्वव्याकृते मता । अश्नुते यत्स्वकार्याणि ततोऽव्याकृतमक्षरम्” ॥ ३ ॥ नेह तिरोहितमिवास्ति किञ्चित् । यत्तु सारूप्याभावान्न चिदात्मनः परिणामः प्रपञ्च इति । अद्धा । “विवर्तस्तु प्रपञ्चोऽयं ब्रह्मणोपरिणामिनः । अनादिवासनोद्भूतो न सारूप्यमपेक्षते” ॥ १ ॥ न खलु बाह्यसारूप्यनिबन्धन एव सर्वो विभ्रम इति नियमनिमित्तमस्ति । आन्तरादपि कामक्रोधभयोन्मादस्वप्नादेर्मानसादपराधात्सारूप्यानपेक्षात्तस्य तस्य विभ्रमस्य दर्शनात् । अपिच हेतुमिति विभ्रमे तदभावादनुयोगो युज्यते । अनाद्यविद्यातद्वासनाप्रवाहपतितस्तु नानुयोगमर्हति । तस्मात्परमात्मविवर्ततया प्रपञ्चस्तद्योनिः, भुजङ्ग इव रज्जुविवर्ततया तद्योनिः, न तु तत्परिणामतया । तस्मात्तद्धर्मसर्ववित्त्वोक्तेर्लिङ्गात् “यत्तदद्रेश्यम्” (मु. उ. १ । १ । ६) इत्यत्र ब्रह्मैवोपदिश्यते ज्ञेयत्वेन, नतु प्रधानं जीवात्मा वोपास्यत्वेनेति सिद्धम् ।