ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भामतीव्याख्या
 
विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ २२ ॥
इतश्च परमेश्वर एव भूतयोनिः, नेतरौशारीरः प्रधानं वाकस्मात् ? विशेषणभेदव्यपदेशाभ्याम्विशिनष्टि हि प्रकृतं भूतयोनिं शारीराद्विलक्षणत्वेनदिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजःअप्राणो ह्यमनाः शुभ्रः’ (मु. उ. २ । १ । २) इति ह्येतद्दिव्यत्वादिविशेषणम् अविद्याप्रत्युपस्थापितनामरूपपरिच्छेदाभिमानिनः तद्धर्मान्स्वात्मनि कल्पयतः शारीरस्योपपद्यतेतस्मात्साक्षादौपनिषदः पुरुष इहोच्यतेतथा प्रधानादपि प्रकृतं भूतयोनिं भेदेन व्यपदिशति — ‘अक्षरात्परतः परःइतिअक्षरमव्याकृतं नामरूपबीजशक्तिरूपं भूतसूक्ष्ममीश्वराश्रयं तस्यैवोपाधिभूतम् , सर्वस्माद्विकारात्परो योऽविकारः, तस्मात्परतः परः इति भेदेन व्यपदिशन् परमात्मानमिह विवक्षितं दर्शयतिनात्र प्रधानं नाम किञ्चित्स्वतन्त्रं तत्त्वमभ्युपगम्य, तस्माद्भेदव्यपदेश उच्यतेकिं तर्हि ? यदि प्रधानमपि कल्प्यमानं श्रुत्यविरोधेनाव्याकृतादिशब्दवाच्यं भूतसूक्ष्मं परिकल्प्येत, परिकल्प्यताम्तस्माद्भेदव्यपदेशात् परमेश्वरो भूतयोनिरित्येतदिह प्रतिपाद्यते ॥ २२ ॥
विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ २२ ॥
इतश्च परमेश्वर एव भूतयोनिः, नेतरौशारीरः प्रधानं वाकस्मात् ? विशेषणभेदव्यपदेशाभ्याम्विशिनष्टि हि प्रकृतं भूतयोनिं शारीराद्विलक्षणत्वेनदिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजःअप्राणो ह्यमनाः शुभ्रः’ (मु. उ. २ । १ । २) इति ह्येतद्दिव्यत्वादिविशेषणम् अविद्याप्रत्युपस्थापितनामरूपपरिच्छेदाभिमानिनः तद्धर्मान्स्वात्मनि कल्पयतः शारीरस्योपपद्यतेतस्मात्साक्षादौपनिषदः पुरुष इहोच्यतेतथा प्रधानादपि प्रकृतं भूतयोनिं भेदेन व्यपदिशति — ‘अक्षरात्परतः परःइतिअक्षरमव्याकृतं नामरूपबीजशक्तिरूपं भूतसूक्ष्ममीश्वराश्रयं तस्यैवोपाधिभूतम् , सर्वस्माद्विकारात्परो योऽविकारः, तस्मात्परतः परः इति भेदेन व्यपदिशन् परमात्मानमिह विवक्षितं दर्शयतिनात्र प्रधानं नाम किञ्चित्स्वतन्त्रं तत्त्वमभ्युपगम्य, तस्माद्भेदव्यपदेश उच्यतेकिं तर्हि ? यदि प्रधानमपि कल्प्यमानं श्रुत्यविरोधेनाव्याकृतादिशब्दवाच्यं भूतसूक्ष्मं परिकल्प्येत, परिकल्प्यताम्तस्माद्भेदव्यपदेशात् परमेश्वरो भूतयोनिरित्येतदिह प्रतिपाद्यते ॥ २२ ॥

विशेषणभेदव्यपदेशाभ्यां च नेतरौ ।

विशेषणं हेतुं व्याचष्टे -

विशिनष्टि हीति ।

शारीरादित्युपलक्षणम् , प्रधानादित्यपि द्रष्टव्यम् ।

भेदव्यपदेशं व्याचष्टे -

तथा प्रधानादपीति ।

स्यादेतत् । किमागमिकं साङ्ख्याभिमतं प्रधानं, तथाच बहुसमञ्जसं स्यादित्यत आह -

नात्र प्रधानं नाम किञ्चिदिति ॥ २२ ॥