ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भामतीव्याख्या
 
रूपोपन्यासाच्च ॥ २३ ॥
अन्ये पुनर्मन्यन्तेनायं भूतयोनेः रूपोपन्यासः, जायमानत्वेनोपन्यासात् । ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणीइति हि पूर्वत्र प्राणादि पृथिव्यन्तं तत्त्वजातं जायमानत्वेन निरदिक्षत्उत्तरत्रापि तस्मादग्निः समिधो यस्य सूर्यःइत्येवमादिअतश्च सर्वा ओषधयो रसश्चइत्येवमन्तं जायमानत्वेनैव निर्देक्ष्यतिइहैव कथमकस्मादन्तराले भूतयोनेः रूपमुपन्यसेत् ? सर्वात्मत्वमपि सृष्टिं परिसमाप्योपदेक्ष्यतिपुरुष एवेदं विश्वं कर्म’ (मु. उ. २ । १ । १०) इत्यादिनाश्रुतिस्मृत्योश्च त्रैलोक्यशरीरस्य प्रजापतेर्जन्मादि निर्दिश्यमानमुपलभामहेहिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम’ (ऋ. सं. १० । १२१ । १) इति; समवर्ततेति अजायतेत्यर्थःतथा, ‘ वै शरीरी प्रथमः वै पुरुष उच्यतेआदिकर्ता भूतानां ब्रह्माग्रे समवर्ततइति विकारपुरुषस्यापि सर्वभूतान्तरात्मत्वं सम्भवति, प्राणात्मना सर्वभूतानामध्यात्ममवस्थानात्अस्मिन्पक्षेपुरुष एवेदं विश्वं कर्मइत्यादिसर्वरूपोपन्यासः परमेश्वरप्रतिपत्तिहेतुरिति व्याख्येयम् ॥ २३ ॥
रूपोपन्यासाच्च ॥ २३ ॥
अन्ये पुनर्मन्यन्तेनायं भूतयोनेः रूपोपन्यासः, जायमानत्वेनोपन्यासात् । ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणीइति हि पूर्वत्र प्राणादि पृथिव्यन्तं तत्त्वजातं जायमानत्वेन निरदिक्षत्उत्तरत्रापि तस्मादग्निः समिधो यस्य सूर्यःइत्येवमादिअतश्च सर्वा ओषधयो रसश्चइत्येवमन्तं जायमानत्वेनैव निर्देक्ष्यतिइहैव कथमकस्मादन्तराले भूतयोनेः रूपमुपन्यसेत् ? सर्वात्मत्वमपि सृष्टिं परिसमाप्योपदेक्ष्यतिपुरुष एवेदं विश्वं कर्म’ (मु. उ. २ । १ । १०) इत्यादिनाश्रुतिस्मृत्योश्च त्रैलोक्यशरीरस्य प्रजापतेर्जन्मादि निर्दिश्यमानमुपलभामहेहिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम’ (ऋ. सं. १० । १२१ । १) इति; समवर्ततेति अजायतेत्यर्थःतथा, ‘ वै शरीरी प्रथमः वै पुरुष उच्यतेआदिकर्ता भूतानां ब्रह्माग्रे समवर्ततइति विकारपुरुषस्यापि सर्वभूतान्तरात्मत्वं सम्भवति, प्राणात्मना सर्वभूतानामध्यात्ममवस्थानात्अस्मिन्पक्षेपुरुष एवेदं विश्वं कर्मइत्यादिसर्वरूपोपन्यासः परमेश्वरप्रतिपत्तिहेतुरिति व्याख्येयम् ॥ २३ ॥

तदेतत्परमतेनाक्षेपसमाधानाभ्यां व्याख्याय स्वमतेन व्याचष्टे -

अन्ये पुनर्मन्यन्त इति ।

पुनःशब्दोऽपि पूर्वस्माद्विशेषं द्योतयन्नस्येष्टतां सूचयति । जायमानवर्गमध्यपतितस्याग्निमूर्धादिरूपवतः सति जायमानत्वसम्भवे नाकस्माज्जनकत्वकल्पनं युक्तम् । प्रकरणं खल्वेतद्विश्वयोनेः, संनिधिश्च जायमानानाम् । संनिधेश्च प्रकरणं बलीय इति जायमानपरित्यागेन विश्वयोनेरेव प्रकरणिनो रूपाभिधानमिति चेत् न, प्रकरणिनः शरीरेन्द्रियादिरहितस्य विग्रहवत्त्वविरोधात् । न चैतावता मूर्धादिश्रुतयः प्रकरणविरोधात्स्वार्थत्यागेन सर्वात्मतामात्रपरा इति युक्तम् , श्रुतेरत्यन्तविप्रकृष्टार्थात्प्रकरणाद्बलीयस्त्वात् । सिद्धे च प्रकरणिनासम्बन्धे जायमानमध्यपातित्वं जायमानग्रहणे कारणमुपन्यस्तं भाष्यकृता । तस्माद्धिरण्यगर्भ एव भगवान् प्राणात्मना सर्वभूतान्तरः कार्यो निर्दिश्यत इति साम्प्रतम् ।

तत्किमिदानीं सूत्रमनवधेयमेव, नेत्याह -

अस्मिन्पक्ष इति ।

प्रकरणात् ॥ २३ ॥