ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भामतीव्याख्या
 
आमनन्ति चैनमस्मिन् ॥ ३२ ॥
आमनन्ति चैनं परमेश्वरमस्मिन्मूर्धचुबुकान्तराले जाबालाः — ‘ एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इतिसोऽविमुक्तः कस्मिन्प्रतिष्ठित इतिवरणायां नास्यां मध्ये प्रतिष्ठित इतिका वै वरणा का नासीति’ । तत्र चेमामेव नासिकाम्सर्वाणीन्द्रियकृतानि पापानि वारयतीति सा वरणा, सर्वाणीन्द्रियकृतानि पापानि नाशयतीति सा नासीइति वरणानासीति निरुच्य, पुनरप्यामनन्तिकतमच्चास्य स्थानं भवतीतिभ्रुवोर्घ्राणस्य यः सन्धिः एष द्युलोकस्य परस्य सन्धिर्भवति’ (जा. उ. २) इतितस्मादुपपन्ना परमेश्वरे प्रादेशमात्रश्रुतिःअभिविमानश्रुतिः प्रत्यगात्मत्वाभिप्रायाप्रत्यगात्मतया सर्वैः प्राणिभिरभिविमीयत इत्यभिविमानःअभिगतो वायं प्रत्यगात्मत्वात् , विमानश्च मानवियोगात् इत्यभिविमानःअभिविमिमीते वा सर्वं जगत् , कारणत्वादित्यभिविमानःतस्मात्परमेश्वरो वैश्वानर इति सिद्धम् ॥ ३२ ॥
आमनन्ति चैनमस्मिन् ॥ ३२ ॥
आमनन्ति चैनं परमेश्वरमस्मिन्मूर्धचुबुकान्तराले जाबालाः — ‘ एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इतिसोऽविमुक्तः कस्मिन्प्रतिष्ठित इतिवरणायां नास्यां मध्ये प्रतिष्ठित इतिका वै वरणा का नासीति’ । तत्र चेमामेव नासिकाम्सर्वाणीन्द्रियकृतानि पापानि वारयतीति सा वरणा, सर्वाणीन्द्रियकृतानि पापानि नाशयतीति सा नासीइति वरणानासीति निरुच्य, पुनरप्यामनन्तिकतमच्चास्य स्थानं भवतीतिभ्रुवोर्घ्राणस्य यः सन्धिः एष द्युलोकस्य परस्य सन्धिर्भवति’ (जा. उ. २) इतितस्मादुपपन्ना परमेश्वरे प्रादेशमात्रश्रुतिःअभिविमानश्रुतिः प्रत्यगात्मत्वाभिप्रायाप्रत्यगात्मतया सर्वैः प्राणिभिरभिविमीयत इत्यभिविमानःअभिगतो वायं प्रत्यगात्मत्वात् , विमानश्च मानवियोगात् इत्यभिविमानःअभिविमिमीते वा सर्वं जगत् , कारणत्वादित्यभिविमानःतस्मात्परमेश्वरो वैश्वानर इति सिद्धम् ॥ ३२ ॥

अत्रैव जाबालश्रुतिसंवादमाह सूत्रकारः -

आमनन्ति चैनमस्मिन् ।

अविमुक्ते अविद्योपाधिकल्पितावच्छेदे जीवात्मनि स खल्वविमुक्तः । तस्मिन्प्रतिष्ठितः परमात्मा, तादात्म्यात् । अत एव हि श्रुतिः - “अनेन जीवेनात्मना” (छा. उ. ६ । ३ । २) इति । अविद्याकल्पितं तु भेदमाश्रित्याधाराधेयभावः । वरणा भ्रूः । शेषमतिरोहितार्थम् ॥ ३२ ॥

इति श्रीवाचस्पतिमिश्रविरचिते शारीरकमीमंसाभाष्यविभागे भामत्यां प्रथमस्याध्यायस्य द्वितीयः पादः ॥ २ ॥

॥ इति प्रथमाध्यायस्य उपास्यब्रह्मवाचकास्पष्टश्रुतिसमन्वयाख्यो द्वितीयः पादः ॥