ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भामतीव्याख्या
 
सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ३१ ॥
सम्पत्तिनिमित्ता वा स्यात्प्रादेशमात्रश्रुतिःकुतः ? तथाहि समानप्रकरणं वाजसनेयिब्राह्मणं द्युप्रभृतीन्पृथिवीपर्यन्तांस्त्रैलोक्यात्मनो वैश्वानरस्यावयवानध्यात्ममूर्धप्रभृतिषु चुबुकपर्यन्तेषु देहावयवेषु सम्पादयत्प्रादेशमात्रसम्पत्तिं परमेश्वरस्य दर्शयति — ‘प्रादेशमात्रमिव वै देवाः सुविदिता अभिसम्पन्नास्तथा नु एतान्वक्ष्यामि यथा प्रादेशमात्रमेवाभिसम्पादयिष्यामीति होवाच मूर्धानमुपदिशन्नुवाचैष वा अतिष्ठा वैश्वानर इतिचक्षुषी उपदिशन्नुवाचैष वै सुतेजा वैश्वानर इतिनासिके उपदिशन्नुवाचैष वै पृथग्वर्त्मात्मा वैश्वानर इतिमुख्यमाकाशमुपदिशन्नुवाचैष वै बहुलो वैश्वानर इतिमुख्या अप उपदिशन्नुवाचैष वै रयिर्वैश्वानर इतिचुबुकमुपदिशन्नुवाचैष वै प्रतिष्ठा वैश्वानरःइतिचुबुकमित्यधरं मुखफलकमुच्यतेयद्यपि वाजसनेयके द्यौरतिष्ठात्वगुणा समाम्नायते, आदित्यश्च सुतेजस्त्वगुणः, छान्दोग्ये पुनः द्यौः सुतेजस्त्वगुणा समाम्नायते, आदित्यश्च विश्वरूपत्वगुणः; तथापि नैतावता विशेषेण किञ्चिद्धीयते, प्रादेशमात्रश्रुतेरविशेषात् , सर्वशाखाप्रत्ययत्वाच्चसम्पत्तिनिमित्तां प्रादेशमात्रश्रुतिं युक्ततरां जैमिनिराचार्यो मन्यते ॥ ३१ ॥
सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ३१ ॥
सम्पत्तिनिमित्ता वा स्यात्प्रादेशमात्रश्रुतिःकुतः ? तथाहि समानप्रकरणं वाजसनेयिब्राह्मणं द्युप्रभृतीन्पृथिवीपर्यन्तांस्त्रैलोक्यात्मनो वैश्वानरस्यावयवानध्यात्ममूर्धप्रभृतिषु चुबुकपर्यन्तेषु देहावयवेषु सम्पादयत्प्रादेशमात्रसम्पत्तिं परमेश्वरस्य दर्शयति — ‘प्रादेशमात्रमिव वै देवाः सुविदिता अभिसम्पन्नास्तथा नु एतान्वक्ष्यामि यथा प्रादेशमात्रमेवाभिसम्पादयिष्यामीति होवाच मूर्धानमुपदिशन्नुवाचैष वा अतिष्ठा वैश्वानर इतिचक्षुषी उपदिशन्नुवाचैष वै सुतेजा वैश्वानर इतिनासिके उपदिशन्नुवाचैष वै पृथग्वर्त्मात्मा वैश्वानर इतिमुख्यमाकाशमुपदिशन्नुवाचैष वै बहुलो वैश्वानर इतिमुख्या अप उपदिशन्नुवाचैष वै रयिर्वैश्वानर इतिचुबुकमुपदिशन्नुवाचैष वै प्रतिष्ठा वैश्वानरःइतिचुबुकमित्यधरं मुखफलकमुच्यतेयद्यपि वाजसनेयके द्यौरतिष्ठात्वगुणा समाम्नायते, आदित्यश्च सुतेजस्त्वगुणः, छान्दोग्ये पुनः द्यौः सुतेजस्त्वगुणा समाम्नायते, आदित्यश्च विश्वरूपत्वगुणः; तथापि नैतावता विशेषेण किञ्चिद्धीयते, प्रादेशमात्रश्रुतेरविशेषात् , सर्वशाखाप्रत्ययत्वाच्चसम्पत्तिनिमित्तां प्रादेशमात्रश्रुतिं युक्ततरां जैमिनिराचार्यो मन्यते ॥ ३१ ॥

सम्पत्तेरिति जैमिनिः ।

मूर्धानमुपक्रम्य चुबुकान्तो हि कायप्रदेशः प्रादेशमात्रः । तत्रैव त्रैलोक्यात्मनो वैश्वानरस्यावयवान्सम्पादयन्प्रादेशमात्रं वैश्वानरं दर्शयति ॥ ३१ ॥