ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
धर्मोपपत्तेश्च ॥ ९ ॥
अपि ये भूम्नि श्रूयन्ते धर्माः, ते परमात्मन्युपपद्यन्ते । ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति भूमाइति दर्शनादिव्यवहाराभावं भूमनि अवगमयतिपरमात्मनि चायं दर्शनादिव्यवहाराभावोऽवगतःयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिश्रुत्यन्तरात्योऽप्यसौ सुषुप्तावस्थायां दर्शनादिव्यवहाराभाव उक्तः, सोऽप्यात्मन एवासङ्गत्वविवक्षयोक्तः, प्राणस्वभावविवक्षया, परमात्मप्रकरणात्यदपि तस्यामवस्थायां सुखमुक्तम् , तदप्यात्मन एव सुखरूपत्वविवक्षयोक्तम्; यत आहएषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४ । ३ । ३२) इतिइहापियो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम्इति सामयसुखनिराकरणेन ब्रह्मैव सुखं भूमानं दर्शयति । ‘यो वै भूमा तदमृतम्इत्यमृतत्वमपीह श्रूयमाणं परमकारणं गमयतिविकाराणाममृतत्वस्यापेक्षिकत्वात् , अतोऽन्यदार्तम्’ (बृ. उ. ३ । ४ । २) इति श्रुत्यन्तरात्तथा सत्यत्वं स्वमहिमप्रतिष्ठितत्वं सर्वगतत्वं सर्वात्मत्वमिति चैते धर्माः श्रूयमाणाः परमात्मन्येवोपपद्यन्ते, नान्यत्रतस्माद्भूमा परमात्मेति सिद्धम् ॥ ९ ॥
धर्मोपपत्तेश्च ॥ ९ ॥
अपि ये भूम्नि श्रूयन्ते धर्माः, ते परमात्मन्युपपद्यन्ते । ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति भूमाइति दर्शनादिव्यवहाराभावं भूमनि अवगमयतिपरमात्मनि चायं दर्शनादिव्यवहाराभावोऽवगतःयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिश्रुत्यन्तरात्योऽप्यसौ सुषुप्तावस्थायां दर्शनादिव्यवहाराभाव उक्तः, सोऽप्यात्मन एवासङ्गत्वविवक्षयोक्तः, प्राणस्वभावविवक्षया, परमात्मप्रकरणात्यदपि तस्यामवस्थायां सुखमुक्तम् , तदप्यात्मन एव सुखरूपत्वविवक्षयोक्तम्; यत आहएषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४ । ३ । ३२) इतिइहापियो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम्इति सामयसुखनिराकरणेन ब्रह्मैव सुखं भूमानं दर्शयति । ‘यो वै भूमा तदमृतम्इत्यमृतत्वमपीह श्रूयमाणं परमकारणं गमयतिविकाराणाममृतत्वस्यापेक्षिकत्वात् , अतोऽन्यदार्तम्’ (बृ. उ. ३ । ४ । २) इति श्रुत्यन्तरात्तथा सत्यत्वं स्वमहिमप्रतिष्ठितत्वं सर्वगतत्वं सर्वात्मत्वमिति चैते धर्माः श्रूयमाणाः परमात्मन्येवोपपद्यन्ते, नान्यत्रतस्माद्भूमा परमात्मेति सिद्धम् ॥ ९ ॥

न केवलं श्रुतेर्भूमात्मता परमात्मनः, लिङ्गादपीत्याह सूत्रकारः -

धर्मोपपत्तेश्च ।

यदपि पूर्वपक्षिणा कथञ्चिन्नीतं तदनुभाष्य भाष्यकारो दूषयति -

योऽप्यसौ सुषुप्तावस्थायामिति ।

सुषुप्तावस्थायामिन्द्रियाद्यसंयोग्यात्मैव । न प्राणः । परमात्मप्रकरणात् । अन्यदार्तम् । विनश्वरमित्यर्थः । अतिरोहितार्थमन्यत् ॥ ९ ॥