ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
भूमा सम्प्रसादादध्युपदेशात् ॥ ८ ॥
तत इदमुच्यतेपरमात्मैवेह भूमा भवितुमर्हति, प्राणःकस्मात् ? सम्प्रसादादध्युपदेशात्सम्प्रसाद इति सुषुप्तं स्थानमुच्यते; सम्यक्प्रसीदत्यस्मिन्निति निर्वचनात्बृहदारण्यके स्वप्नजागरितस्थानाभ्यां सह पाठात्तस्यां सम्प्रसादावस्थायां प्राणो जागर्तीति प्राणोऽत्र सम्प्रसादोऽभिप्रेयतेप्राणादूर्ध्वं भूम्न उपदिश्यमानत्वादित्यर्थःप्राण एव चेद्भूमा स्यात् , एव तस्मादूर्ध्वमुपदिश्येतेत्यश्लिष्टमेवैतत्स्यात् हि नामैवनाम्नो भूयःइति नाम्न ऊर्ध्वमुपदिष्टम्किं तर्हि ? नाम्नोऽन्यदर्थान्तरमुपदिष्टं वागाख्यम्वाग्वाव नाम्नो भूयसीइतितथा वागादिभ्योऽपि प्राणादर्थान्तरमेव तत्र तत्रोर्ध्वमुपदिष्टम्तद्वत्प्राणादूर्ध्वमुपदिश्यमानो भूमा प्राणादर्थान्तरभूतो भवितुमर्हतिनन्विह नास्ति प्रश्नः — ‘अस्ति भगवः प्राणाद्भूयःइतिनापि प्रतिवचनमस्तिप्राणाद्वाव भूयोऽस्तिइति; कथं प्राणादधि भूमोपदिश्यत इत्युच्यते ? प्राणविषयमेव चातिवादित्वमुत्तरत्रानुकृष्यमाणं पश्यामः — ‘एष तु वा अतिवदति यः सत्येनातिवदतिइतितस्मान्नास्ति प्राणादध्युपदेश इतिअत्रोच्यते तावत्प्राणविषयस्यैवातिवादित्वस्यैतदनुकर्षणमिति शक्यं वक्तुम् , विशेषवादात्यः सत्येनातिवदतिइतिननु विशेषवादोऽप्ययं प्राणविषय एव भविष्यतिकथम् ? यथाएषोऽग्निहोत्री, यः सत्यं वदतिइत्युक्ते, सत्यवदनेनाग्निहोत्रित्वम्केन तर्हि ? अग्निहोत्रेणैव; सत्यवदनं त्वग्निहोत्रिणो विशेष उच्यतेतथाएष तु वा अतिवदति, यः सत्येनातिवदतिइत्युक्ते, सत्यवदनेनातिवादित्वम्केन तर्हि ? प्रकृतेन प्राणविज्ञानेनैवसत्यवदनं तु प्राणविदो विशेषो विवक्ष्यत इतिनेति ब्रूमः; श्रुत्यर्थपरित्यागप्रसङ्गात्श्रुत्या ह्यत्र सत्यवदनेनातिवादित्वं प्रतीयते — ‘यः सत्येनातिवदति सोऽतिवदतिइतिनात्र प्राणविज्ञानस्य सङ्कीर्तनमस्तिप्रकरणात्तु प्राणविज्ञानं सम्बध्येततत्र प्रकरणानुरोधेन श्रुतिः परित्यक्ता स्यात्प्रकृतव्यावृत्त्यर्थश्च तुशब्दो सङ्गच्छेत — ‘एष तु वा अतिवदतिइतिसत्यं त्वेव विजिज्ञासितव्यम्’ (छा. उ. ७ । १६ । १) इति प्रयत्नान्तरकरणमर्थान्तरविवक्षां सूचयतितस्माद्यथैकवेदप्रशंसायां प्रकृतायाम् , ‘एष तु महाब्राह्मणः, यश्चतुरो वेदानधीतेइत्येकवेदेभ्योऽर्थान्तरभूतश्चतुर्वेदः प्रशस्यते, तादृगेतद्द्रष्टव्यम् प्रश्नप्रतिवचनरूपयैवार्थान्तरविवक्षया भवितव्यमिति नियमोऽस्ति; प्रकृतसम्बन्धासम्भवकारितत्वादर्थान्तरविवक्षायाःतत्र प्राणान्तमनुशासनं श्रुत्वा तूष्णींभूतं नारदं स्वयमेव सनत्कुमारो व्युत्पादयतियत्प्राणविज्ञानेन विकारानृतविषयेणातिवादित्वमनतिवादित्वमेव तत् — ‘एष तु वा अतिवदति, यः सत्येनातिवदतिइतितत्र सत्यमिति परं ब्रह्मोच्यते, परमार्थरूपत्वात्; सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति श्रुत्यन्तरात्तथा व्युत्पादिताय नारदायसोऽहं भगवः सत्येनातिवदानिइत्येवं प्रवृत्ताय विज्ञानादिसाधनपरम्परया भूमानमुपदिशतितत्र त्प्राणादधि सत्यं वक्तव्यं प्रतिज्ञातम् , तदेवेह भूमेत्युच्यत इति गम्यतेतस्मादस्ति प्राणादधि भूम्न उपदेश इतिअतः प्राणादन्यः परमात्मा भूमा भवितुमर्हतिएवं चेहात्मविविदिषया प्रकरणस्योत्थानमुपपन्नं भविष्यतिप्राण एवेहात्मा विवक्षित इत्येतदपि नोपपद्यते हि प्राणस्य मुख्यया वृत्त्यात्मत्वमस्ति चान्यत्र परमात्मज्ञानाच्छोकविनिवृत्तिरस्ति, नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ६ । १५) इति श्रुत्यन्तरात्तं मा भगवाञ्शोकस्य पारं तारयतु’ (छा. उ. ७ । १ । ३) इति चोपक्रम्योपसंहरतितस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारः’ (छा. उ. ७ । २६ । २) इतितम इति शोकादिकारणमविद्योच्यतेप्राणान्ते चानुशासने प्राणस्यान्यायत्ततोच्येतआत्मतः प्राणः’ (छा. उ. ७ । २६ । १) इति ब्राह्मणम्प्रकरणान्ते परमात्मविवक्षा भविष्यति; भूमा तु प्राण एवेति चेत् , ; भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि’ (छा. उ. ७ । २४ । १) इत्यादिना भूम्न एव प्रकरणसमाप्तेरनुकर्षणात्वैपुल्यात्मिका भूमरूपता सर्वकारणत्वात्परमात्मनः सुतरामुपपद्यते ॥ ८ ॥
भूमा सम्प्रसादादध्युपदेशात् ॥ ८ ॥
तत इदमुच्यतेपरमात्मैवेह भूमा भवितुमर्हति, प्राणःकस्मात् ? सम्प्रसादादध्युपदेशात्सम्प्रसाद इति सुषुप्तं स्थानमुच्यते; सम्यक्प्रसीदत्यस्मिन्निति निर्वचनात्बृहदारण्यके स्वप्नजागरितस्थानाभ्यां सह पाठात्तस्यां सम्प्रसादावस्थायां प्राणो जागर्तीति प्राणोऽत्र सम्प्रसादोऽभिप्रेयतेप्राणादूर्ध्वं भूम्न उपदिश्यमानत्वादित्यर्थःप्राण एव चेद्भूमा स्यात् , एव तस्मादूर्ध्वमुपदिश्येतेत्यश्लिष्टमेवैतत्स्यात् हि नामैवनाम्नो भूयःइति नाम्न ऊर्ध्वमुपदिष्टम्किं तर्हि ? नाम्नोऽन्यदर्थान्तरमुपदिष्टं वागाख्यम्वाग्वाव नाम्नो भूयसीइतितथा वागादिभ्योऽपि प्राणादर्थान्तरमेव तत्र तत्रोर्ध्वमुपदिष्टम्तद्वत्प्राणादूर्ध्वमुपदिश्यमानो भूमा प्राणादर्थान्तरभूतो भवितुमर्हतिनन्विह नास्ति प्रश्नः — ‘अस्ति भगवः प्राणाद्भूयःइतिनापि प्रतिवचनमस्तिप्राणाद्वाव भूयोऽस्तिइति; कथं प्राणादधि भूमोपदिश्यत इत्युच्यते ? प्राणविषयमेव चातिवादित्वमुत्तरत्रानुकृष्यमाणं पश्यामः — ‘एष तु वा अतिवदति यः सत्येनातिवदतिइतितस्मान्नास्ति प्राणादध्युपदेश इतिअत्रोच्यते तावत्प्राणविषयस्यैवातिवादित्वस्यैतदनुकर्षणमिति शक्यं वक्तुम् , विशेषवादात्यः सत्येनातिवदतिइतिननु विशेषवादोऽप्ययं प्राणविषय एव भविष्यतिकथम् ? यथाएषोऽग्निहोत्री, यः सत्यं वदतिइत्युक्ते, सत्यवदनेनाग्निहोत्रित्वम्केन तर्हि ? अग्निहोत्रेणैव; सत्यवदनं त्वग्निहोत्रिणो विशेष उच्यतेतथाएष तु वा अतिवदति, यः सत्येनातिवदतिइत्युक्ते, सत्यवदनेनातिवादित्वम्केन तर्हि ? प्रकृतेन प्राणविज्ञानेनैवसत्यवदनं तु प्राणविदो विशेषो विवक्ष्यत इतिनेति ब्रूमः; श्रुत्यर्थपरित्यागप्रसङ्गात्श्रुत्या ह्यत्र सत्यवदनेनातिवादित्वं प्रतीयते — ‘यः सत्येनातिवदति सोऽतिवदतिइतिनात्र प्राणविज्ञानस्य सङ्कीर्तनमस्तिप्रकरणात्तु प्राणविज्ञानं सम्बध्येततत्र प्रकरणानुरोधेन श्रुतिः परित्यक्ता स्यात्प्रकृतव्यावृत्त्यर्थश्च तुशब्दो सङ्गच्छेत — ‘एष तु वा अतिवदतिइतिसत्यं त्वेव विजिज्ञासितव्यम्’ (छा. उ. ७ । १६ । १) इति प्रयत्नान्तरकरणमर्थान्तरविवक्षां सूचयतितस्माद्यथैकवेदप्रशंसायां प्रकृतायाम् , ‘एष तु महाब्राह्मणः, यश्चतुरो वेदानधीतेइत्येकवेदेभ्योऽर्थान्तरभूतश्चतुर्वेदः प्रशस्यते, तादृगेतद्द्रष्टव्यम् प्रश्नप्रतिवचनरूपयैवार्थान्तरविवक्षया भवितव्यमिति नियमोऽस्ति; प्रकृतसम्बन्धासम्भवकारितत्वादर्थान्तरविवक्षायाःतत्र प्राणान्तमनुशासनं श्रुत्वा तूष्णींभूतं नारदं स्वयमेव सनत्कुमारो व्युत्पादयतियत्प्राणविज्ञानेन विकारानृतविषयेणातिवादित्वमनतिवादित्वमेव तत् — ‘एष तु वा अतिवदति, यः सत्येनातिवदतिइतितत्र सत्यमिति परं ब्रह्मोच्यते, परमार्थरूपत्वात्; सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति श्रुत्यन्तरात्तथा व्युत्पादिताय नारदायसोऽहं भगवः सत्येनातिवदानिइत्येवं प्रवृत्ताय विज्ञानादिसाधनपरम्परया भूमानमुपदिशतितत्र त्प्राणादधि सत्यं वक्तव्यं प्रतिज्ञातम् , तदेवेह भूमेत्युच्यत इति गम्यतेतस्मादस्ति प्राणादधि भूम्न उपदेश इतिअतः प्राणादन्यः परमात्मा भूमा भवितुमर्हतिएवं चेहात्मविविदिषया प्रकरणस्योत्थानमुपपन्नं भविष्यतिप्राण एवेहात्मा विवक्षित इत्येतदपि नोपपद्यते हि प्राणस्य मुख्यया वृत्त्यात्मत्वमस्ति चान्यत्र परमात्मज्ञानाच्छोकविनिवृत्तिरस्ति, नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ६ । १५) इति श्रुत्यन्तरात्तं मा भगवाञ्शोकस्य पारं तारयतु’ (छा. उ. ७ । १ । ३) इति चोपक्रम्योपसंहरतितस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारः’ (छा. उ. ७ । २६ । २) इतितम इति शोकादिकारणमविद्योच्यतेप्राणान्ते चानुशासने प्राणस्यान्यायत्ततोच्येतआत्मतः प्राणः’ (छा. उ. ७ । २६ । १) इति ब्राह्मणम्प्रकरणान्ते परमात्मविवक्षा भविष्यति; भूमा तु प्राण एवेति चेत् , ; भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि’ (छा. उ. ७ । २४ । १) इत्यादिना भूम्न एव प्रकरणसमाप्तेरनुकर्षणात्वैपुल्यात्मिका भूमरूपता सर्वकारणत्वात्परमात्मनः सुतरामुपपद्यते ॥ ८ ॥

शङ्कते -

प्रकरणान्त इति ।

प्राणप्रकरणसमाप्तावित्यर्थः ।

निराकरोति -

न ।

स भगव इति ।

सन्दंशन्यायेन हि भूम्न एतत्प्रकरणं, स चेद्भूमा प्राणः, प्राणस्यैतत्प्रकरणं भवेत् । तच्चायुक्तमित्युक्तम् ॥ ८ ॥