ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
सा च प्रशासनात् ॥ ११ ॥
सा अम्बरान्तधृतिः परमेश्वरस्यैव कर्मकस्मात् ? प्रशासनात्प्रशासनं हीह श्रूयतेएतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ (बृ. उ. ३ । ८ । ९) इत्यादिप्रशासनं पारमेश्वरं कर्म अचेतनस्य प्रशासनं सम्भवति ह्यचेतनानां घटादिकारणानां मृदादीनां घटादिविषयं प्रशासनमस्ति ॥ ११ ॥
सा च प्रशासनात् ॥ ११ ॥
सा अम्बरान्तधृतिः परमेश्वरस्यैव कर्मकस्मात् ? प्रशासनात्प्रशासनं हीह श्रूयतेएतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ (बृ. उ. ३ । ८ । ९) इत्यादिप्रशासनं पारमेश्वरं कर्म अचेतनस्य प्रशासनं सम्भवति ह्यचेतनानां घटादिकारणानां मृदादीनां घटादिविषयं प्रशासनमस्ति ॥ ११ ॥

सा च प्रशासनात् ।

प्रशासनमाज्ञा चेतनधर्मो नाचेतने प्रधाने वाऽव्याकृते वा सम्भवति । नच मुख्यार्थसम्भवे कूलं पिपतिषतीतिवद्भाक्तत्वमुचितमिति भावः ॥ ११ ॥