ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
हेयत्वावचनाच्च ॥ ८ ॥
यद्यनात्मैव प्रधानं सच्छब्दवाच्यम् आत्मा तत्त्वमसिइतीहोपदिष्टं स्यात्; तदुपदेशश्रवणादनात्मज्ञतया तन्निष्ठो मा भूदिति, मुख्यमात्मानमुपदिदिक्षु शास्त्रं तस्य हेयत्वं ब्रूयात्यथारुन्धतीं दिदर्शयिषुस्तत्समीपस्थां स्थूलां ताराममुख्यां प्रथममरुन्धतीति ग्राहयित्वा, तां प्रत्याख्याय, पश्चादरुन्धतीमेव ग्राहयति; तद्वन्नायमात्मेति ब्रूयात् चैवमवोचत्सन्मात्रात्मावगतिनिष्ठैव हि षष्ठप्रपाठकपरिसमाप्तिर्दृश्यतेचशब्दः प्रतिज्ञाविरोधाभ्युच्चयप्रदर्शनार्थःसत्यपि हेयत्ववचने प्रतिज्ञाविरोधः प्रसज्येतकारणविज्ञानाद्धि सर्वं विज्ञातमिति प्रतिज्ञातम्उत तमादेशमप्राक्ष्यो येनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति; कथं नु भगवः आदेशो भवतीति’ (छा. उ. ६ । १ । ३); यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) एवं सोम्य आदेशो भवति’ (छा. उ. ६ । १ । ६) इति वाक्योपक्रमे श्रवणात् सच्छब्दवाच्ये प्रधाने भोग्यवर्गकारणे हेयत्वेनाहेयत्वेन वा विज्ञाते भोक्तृवर्गो विज्ञातो भवति, अप्रधानविकारत्वाद्भोक्तृवर्गस्यतस्मान्न प्रधानं सच्छब्दवाच्यम् ॥ ८ ॥
हेयत्वावचनाच्च ॥ ८ ॥
यद्यनात्मैव प्रधानं सच्छब्दवाच्यम् आत्मा तत्त्वमसिइतीहोपदिष्टं स्यात्; तदुपदेशश्रवणादनात्मज्ञतया तन्निष्ठो मा भूदिति, मुख्यमात्मानमुपदिदिक्षु शास्त्रं तस्य हेयत्वं ब्रूयात्यथारुन्धतीं दिदर्शयिषुस्तत्समीपस्थां स्थूलां ताराममुख्यां प्रथममरुन्धतीति ग्राहयित्वा, तां प्रत्याख्याय, पश्चादरुन्धतीमेव ग्राहयति; तद्वन्नायमात्मेति ब्रूयात् चैवमवोचत्सन्मात्रात्मावगतिनिष्ठैव हि षष्ठप्रपाठकपरिसमाप्तिर्दृश्यतेचशब्दः प्रतिज्ञाविरोधाभ्युच्चयप्रदर्शनार्थःसत्यपि हेयत्ववचने प्रतिज्ञाविरोधः प्रसज्येतकारणविज्ञानाद्धि सर्वं विज्ञातमिति प्रतिज्ञातम्उत तमादेशमप्राक्ष्यो येनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति; कथं नु भगवः आदेशो भवतीति’ (छा. उ. ६ । १ । ३); यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) एवं सोम्य आदेशो भवति’ (छा. उ. ६ । १ । ६) इति वाक्योपक्रमे श्रवणात् सच्छब्दवाच्ये प्रधाने भोग्यवर्गकारणे हेयत्वेनाहेयत्वेन वा विज्ञाते भोक्तृवर्गो विज्ञातो भवति, अप्रधानविकारत्वाद्भोक्तृवर्गस्यतस्मान्न प्रधानं सच्छब्दवाच्यम् ॥ ८ ॥

सूत्रमुत्तरम् —

हेयत्वेति ।

तद्व्याख्यातुं हेयत्वोक्तिं प्रतियोगिनीं प्रसञ्जयति —

यदीति ।

ऐक्यमुक्त्वा तन्निराकरणं पङ्कप्रक्षालनमनुसरतीत्याशङ्क्य परोक्तं दृष्टान्तेन प्रत्याह —

यथेति ।

प्रतियोगिप्राप्तिमुक्त्वा तन्निषेधसूत्रार्थमाह —

न चेति ।

तत्र हेतुः —

सन्मात्रेति ।

अनृतजडशक्तिशबले सति ‘तत्सत्यम् ‘ इति सत्यत्वविधानादसत्याकारं, ‘स आत्मा’ इति चिद्रूपत्वविधानाज्जडाकारं च बाधित्वा सत्यैकरसचिदात्माकारा याऽपरोक्षप्रमितिस्तन्निष्ठत्वेनैव छान्दोग्ये षष्ठसमाप्तिदर्शनात्प्रकृतसदात्मत्वाप्रत्याख्यानात् ‘तत्त्वमसि ‘ इत्यमुख्यात्मत्वोक्तिरयुक्तेत्यर्थः ।

पूर्वात्तरहेत्वोः सम्भूयाप्रमापकत्वे कृतं चकारेणेत्याशङ्क्याह —

चशब्द इति ।

हेयत्वावचनादेव प्रधानस्य निरासे किं प्रतिज्ञाविरोधोक्त्येत्याशङ्क्य हेयत्वोक्तिमुपेत्य चकारार्थं स्फुटयति —

सत्यपीति ।

प्रसङ्गं प्रकटयितुं प्रतिज्ञास्वरूपमाह —

कारणेति ।

हे श्वेतकेतो, तमप्यादेशमादिश्यत इत्यादेशं शास्त्राचार्योक्तिगम्यं वस्त्वप्राक्ष्यः पृष्टवानसि त्वमाचार्यम् । येन श्रुतेन शास्त्रतोऽन्यदश्रुतमपि श्रुतं भवति । येन मतेन तर्कतोऽन्यदमतमपि मतम् । येन विज्ञातेनान्यदविज्ञातमपि विज्ञातम् । न तु श्रोतव्यादि शिष्टमिति पितृवाक्यस्यार्थः ।

अन्यज्ञानादन्यन्न ज्ञेयमिति पुत्रो ब्रूते —

कथं न्विति ।

नान्यत्वं कार्यस्य कारणादित्याह —

यथेति ।

ज्ञाते मृत्पिण्डे कुतस्तद्विकारधीरित्याशङ्क्याह —

वाचेति ।

यो विकारः स वागालम्बनमुच्यते परं न वस्तुतोऽस्तीत्यर्थः ।

तत्र हेतुः —

नामधेयमिति ।

नाममात्रं नार्थोऽस्ति चेत्तर्हि घटादिवदसत्यत्वसम्भवात्कारणस्यापि कथं सत्यतेत्याशङ्क्याह —

मृत्तिकेति ।

उक्तदृष्टान्तादाकाशादेरपि मृषात्वात्कारणस्य सन्मात्रस्यैव सत्यत्वात्तज्ज्ञाने ज्ञातव्यशेषो नेति दार्ष्टान्तिकमाह —

एवमिति ।

कार्यस्य कारणमात्रत्वोपगमात्परस्यापि प्रतिज्ञासिद्धिरित्याशङ्क्याह —

नचेति ।

प्रतिज्ञाविरोधफलमाह —

तस्मादिति ॥ ८ ॥