ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
प्राणस्तथानुगमात् ॥ २८ ॥
प्राणशब्दं ब्रह्म विज्ञेयम्कुतः ? तथानुगमात्तथाहि पौर्वापर्येण पर्यालोच्यमाने वाक्ये पदानां समन्वयो ब्रह्मप्रतिपादनपर उपलभ्यतेउपक्रमे तावत्वरं वृणीष्वइतीन्द्रेणोक्तः प्रतर्दनः परमं पुरुषार्थं वरमुपचिक्षेप — ‘त्वमेव वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसेइतितस्मै हिततमत्वेनोपदिश्यमानः प्राणः कथं परमात्मा स्यात् ह्यन्यत्र परमात्मविज्ञानाद्धिततमप्राप्तिरस्ति, तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इत्यादिश्रुतिभ्यःतथा यो मां वेद वै तस्य केनच कर्मणा लोको मीयते स्तेयेन भ्रूणहत्यया’ (कौ. उ. ३ । १) इत्यादि ब्रह्मपरिग्रहे घटतेब्रह्मविज्ञानेन हि सर्वकर्मक्षयः प्रसिद्धः — ‘क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरेइत्याद्यासु श्रुतिषुप्रज्ञात्मत्वं ब्रह्मपक्ष एवोपपद्यते ह्यचेतनस्य वायोः प्रज्ञात्मत्वं सम्भवतितथोपसंहारेऽपिआनन्दोऽजरोऽमृतःइत्यानन्दत्वादीनि ब्रह्मणोऽन्यत्र सम्यक् सम्भवन्ति । ‘ साधुना कर्मणा भूयान्भवति नो एवासाधुना कर्मणा कनीयानेष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषतेएष एवासाधु कर्म कारयति तं यमेभ्यो लोकेभ्योऽधो निनीषतेइति, एष लोकाधिपतिरेष लोकपाल एष लोकेशः’ (कौ. उ. ३ । ९) इति सर्वमेतत्परस्मिन्ब्रह्मण्याश्रीयमाणेऽनुगन्तुं शक्यते, मुख्ये प्राणेतस्मात्प्राणो ब्रह्म ॥ २८ ॥
प्राणस्तथानुगमात् ॥ २८ ॥
प्राणशब्दं ब्रह्म विज्ञेयम्कुतः ? तथानुगमात्तथाहि पौर्वापर्येण पर्यालोच्यमाने वाक्ये पदानां समन्वयो ब्रह्मप्रतिपादनपर उपलभ्यतेउपक्रमे तावत्वरं वृणीष्वइतीन्द्रेणोक्तः प्रतर्दनः परमं पुरुषार्थं वरमुपचिक्षेप — ‘त्वमेव वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसेइतितस्मै हिततमत्वेनोपदिश्यमानः प्राणः कथं परमात्मा स्यात् ह्यन्यत्र परमात्मविज्ञानाद्धिततमप्राप्तिरस्ति, तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इत्यादिश्रुतिभ्यःतथा यो मां वेद वै तस्य केनच कर्मणा लोको मीयते स्तेयेन भ्रूणहत्यया’ (कौ. उ. ३ । १) इत्यादि ब्रह्मपरिग्रहे घटतेब्रह्मविज्ञानेन हि सर्वकर्मक्षयः प्रसिद्धः — ‘क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरेइत्याद्यासु श्रुतिषुप्रज्ञात्मत्वं ब्रह्मपक्ष एवोपपद्यते ह्यचेतनस्य वायोः प्रज्ञात्मत्वं सम्भवतितथोपसंहारेऽपिआनन्दोऽजरोऽमृतःइत्यानन्दत्वादीनि ब्रह्मणोऽन्यत्र सम्यक् सम्भवन्ति । ‘ साधुना कर्मणा भूयान्भवति नो एवासाधुना कर्मणा कनीयानेष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषतेएष एवासाधु कर्म कारयति तं यमेभ्यो लोकेभ्योऽधो निनीषतेइति, एष लोकाधिपतिरेष लोकपाल एष लोकेशः’ (कौ. उ. ३ । ९) इति सर्वमेतत्परस्मिन्ब्रह्मण्याश्रीयमाणेऽनुगन्तुं शक्यते, मुख्ये प्राणेतस्मात्प्राणो ब्रह्म ॥ २८ ॥

लिङ्गान्तरेषु सत्सु कुतोऽस्य ब्रह्मार्थतेत्याह —

कुत इति ।

तेषां वक्ष्यमाणान्यथासिद्धिं मत्वा हेतुमाह —

तथेति ।

ब्रह्मप्रतिपादनपरत्वेनैव पदानामन्वयदृष्टेरित्यर्थः ।

हेत्वर्थं प्रपञ्चयति —

तथाहीति ।

तत्रादावुपक्रमे पदानां ब्रह्मण्यन्वयमाह —

उपक्रम इति ।

यं त्वं मनुष्यायातिशयेन हितं मन्यसे तं वरमभिलपितं मह्यं त्वमेव वृणीष्व प्रयच्छेति प्रतर्दनेनोक्ते ‘मामेव’ इत्यादिना प्राणस्योच्यमानस्य न युक्ता वायुविकारतेत्याह —

तस्मा इति ।

उपास्तेरचिन्त्यशक्तित्वात्प्राणोपास्तिरेव मोक्षहेतुरलं ब्रह्मधियेत्याशङ्क्याह —

नहीति ।

एवकारार्थमाह —

नान्य इति ।

आदिशब्देन ‘तमेवं विद्वान् ‘ इत्याद्या श्रुतिरुक्ता । उपक्रमवन्मध्येऽपि पदानां ब्रह्मण्यन्वयमाह —

तथेति ।

स यः कश्चिदधिकृतो मां ब्रह्मरूपं साक्षादनुभवति तस्य विदुषो लोको मोक्षो महतापि पातकेन न मीयते न हिंस्यते न प्रतिबद्ध्यते, ज्ञानमाहात्म्येन सर्वस्यापि पापस्य दग्धत्वादित्याह —

स य इति ।

केनचन कर्मणेत्युक्तं स्पष्टयति —

नेत्यादिना ।

‘न मातृवधेन न पितृवधेन’ इत्यादि वक्तुमादिपदम् । श्रुतस्य सर्वपापदाहस्यान्यथासिद्धिं प्रत्याह —

ब्रह्मेति ।

‘एवं न हास्य’ इत्यादिश्रुतिसङ्ग्रहार्थमेवमाद्यास्वित्युक्तम् । इतश्च ब्रह्मैव प्राणशब्दमित्याह —

ब्रह्मेति ।

अन्ययोगव्यावृत्तिमाह —

नहीति ।

प्रक्रमादिवदुपसंहारेऽपि पदानां ब्रह्मार्थत्वमाह —

तथेति ।

आनन्दस्य दुःखाभावत्वान्मुख्येऽपि प्राणे योगाददेहस्य जरामरणयोरभावादजरत्वादेरपि तत्रोपपत्तेर्नोपसंहारस्य ब्रह्मार्थतेत्याशङ्क्याह —

आनन्दत्वादीनीति ।

प्राणशब्दं ब्रह्मेत्यत्र लिङ्गान्तराण्याह —

स नेत्यादिना ।

धर्माद्यस्पृष्टत्वं, तत्कारयितृत्वं, तदीशितृत्वं, च सर्वमुक्तम्‌ । उक्तलिङ्गफलमाह —

तस्मादिति ॥ २८ ॥