अनन्यथासिद्धतात्पर्यवद्ब्रह्मलिङ्गादुक्तवाक्यानां ब्रह्मपरत्वेऽपि प्रातर्दने वाक्ये पदार्थानामनेकेषामनेकलिङ्गृदृष्ट्या कस्यानुसारात्किं नेयमित्याकाङ्क्षायामाह —
प्राण इति ।
विषयं वक्तुमुपक्रममनुक्रामति —
अस्तीति ।
प्रतर्दनस्य राज्ञो लोकप्रसिद्ध्यर्थौ निपातौ । दिवोदासस्यापत्यं दैवोदासिस्तत्प्रियं प्रेमास्पदं, धाम गृहं, तद्गतौ हेतुर्युद्धेनेति । तत्करणेन पुरुषकारप्रदर्शनेन चेत्यर्थः ।
आम्नातेति ।
'तं हेन्द्र उवाच प्रतर्दन वरं ते ददानीति स होवाच प्रतर्दनस्त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे’ इत्याद्याख्यायिकाश्रुतेरित्यर्थः ।
मुख्यप्राणव्यावृत्त्यर्थम् —
प्रज्ञात्मेति ।
निर्विशेषं चिन्मात्रं व्यावर्तयति —
तं मामिति ।
देवतासम्भावनायै वाक्यमुक्त्वा प्राणसम्भावनार्तमाह —
तथेति ।
देहधारणं न वागादिकृतमित्युक्त्यनन्तरमित्यथशब्दार्थः ।
प्राणस्य तत्कार्यं प्रसिद्धमिति खल्वित्युक्तम् । जीवं सम्भावयितुमाह —
तथेति ।
परमात्मानं सम्भावयति —
अन्ते चेति ।
आदिपदेन ‘स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् ‘ इत्याद्युक्तम् । विषयमुक्त्वानेकलिङ्गदृष्ट्या संश्यमाह —
तत्रेति ।
गातार्थत्वेन तमाक्षिपति —
नन्विति ।
ब्रह्मलिङ्गात्प्राणशब्दस्य ब्रह्मणि वृत्तिरुक्ता । प्रकृते कथमित्याशङ्क्याह —
इहापीति ।
‘एष लोकाधिपतिः’ इत्यादिसङ्ग्रहायादिपदम् ।
अनेकेषु लिङ्गेषु दृष्टेषु कतमल्लिङ्गं, लिङ्गाभासं वा कतमदिति संशयं निरसितुमधिकरणमित्याह —
अनेकेति ।
तदेव विवृणोति —
नेत्यादिना ।
'न गन्धं विजिज्ञासीत घ्रातारं विद्यात् ‘ इत्यादिपदेनोक्तम् । अनेकलिङ्गानि दर्शयित्वा तत्कार्यमाह —
अत इति ।
पूर्वत्र प्रकृतत्रिपाद्ब्रह्मपरामर्शियच्छब्दसमानाधिकरणा ज्योतिःश्रूतिस्तदर्थेत्युक्तम् । इह न तथाविधमसाधारणं किञ्चिदस्ति प्राणस्य ब्रह्मत्वे मानमिति प्रसिद्ध्यनतिक्रमात्प्राणो वायुरेवेत्याह —
तत्रेति ।
स्फुटब्रह्मलिङ्गनां कौषीतकिश्रुतीनां ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः पूर्वपक्षे प्राणदेवताजीवानामन्यतमोपास्तिः फलं, सिद्धान्ते ब्रह्मोपास्तिः ।
मुख्यप्राणपक्षमनूद्य सूत्रमादाय प्रतिज्ञां विभजते —
इति प्राप्त इति ।