ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ २७ ॥
यदप्येतदुक्तम्पूर्वत्रत्रिपादस्यामृतं दिविइति सप्तम्या द्यौः आधारत्वेनोपदिष्टाइह पुनःअथ यदतः परो दिवःइति पञ्चम्या मर्यादात्वेनतस्मादुपदेशभेदान्न तस्येह प्रत्यभिज्ञानमस्तीतितत्परिहर्तव्यम्त्रोच्यतेनायं दोषः, उभयस्मिन्नप्यविरोधात्उभयस्मिन्नपि सप्तम्यन्ते पञ्चम्यन्ते चोपदेशे प्रत्यभिज्ञानं विरुध्यतेयथा लोके वृक्षाग्रसम्बद्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यतेवृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति , एवं दिव्येव सद्ब्रह्म दिवः परमित्युपदिश्यतेअपर आहयथा लोके वृक्षाग्रेणासम्बद्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यतेवृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति , एवं दिवः परमपि सद्ब्रह्म दिवीत्युपदिश्यतेतस्मादस्ति पूर्वनिर्दिष्टस्य ब्रह्मण इह प्रत्यभिज्ञानम्अतः परमेव ब्रह्म ज्योतिःशब्दमिति सिद्धम् ॥ २७ ॥
उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ २७ ॥
यदप्येतदुक्तम्पूर्वत्रत्रिपादस्यामृतं दिविइति सप्तम्या द्यौः आधारत्वेनोपदिष्टाइह पुनःअथ यदतः परो दिवःइति पञ्चम्या मर्यादात्वेनतस्मादुपदेशभेदान्न तस्येह प्रत्यभिज्ञानमस्तीतितत्परिहर्तव्यम्त्रोच्यतेनायं दोषः, उभयस्मिन्नप्यविरोधात्उभयस्मिन्नपि सप्तम्यन्ते पञ्चम्यन्ते चोपदेशे प्रत्यभिज्ञानं विरुध्यतेयथा लोके वृक्षाग्रसम्बद्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यतेवृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति , एवं दिव्येव सद्ब्रह्म दिवः परमित्युपदिश्यतेअपर आहयथा लोके वृक्षाग्रेणासम्बद्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यतेवृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति , एवं दिवः परमपि सद्ब्रह्म दिवीत्युपदिश्यतेतस्मादस्ति पूर्वनिर्दिष्टस्य ब्रह्मण इह प्रत्यभिज्ञानम्अतः परमेव ब्रह्म ज्योतिःशब्दमिति सिद्धम् ॥ २७ ॥

द्युसम्बन्धात्प्रत्यभिज्ञेत्यत्रानुपपत्तिमुद्भाव्य दूषयति —

उपदेशेति ।

अनुवादं विभजते —

यदपीत ।

तस्य पूर्व वाक्यस्थस्य चतुष्पदो ब्रह्मण इति यावत् ।

चोद्यस्य समूलतया समाधियोग्यतामाह —

तदिति ।

तत्र समाधिसत्त्वं ब्रुवाणः सूत्रावयवं पातयति —

अत्रेति ।

उपदेशभेदो दोषो नेति नञर्थमुक्त्वा हेतुमाह —

नायमिति ।

हेतुं व्याकरोति —

उभयस्मिन्निति ।

यदाधारत्वं दिवो मुख्यं तदा कथञ्चिन्मर्यादा वाच्येति ।

दृष्टान्तमाह —

यथेति ।

श्येनो वृक्षाग्रे स्थितोऽपि परतोऽस्त्येव, अग्रलग्नभागातिरिक्तोपरिभागस्थस्य तस्यैवाग्रात्परतोऽवस्थानात् , अतो वृक्षाग्रस्य श्येनं प्रत्याधारत्वे मुख्ये तस्मात्परतः श्येन इत्यत्र श्येनशब्दोऽग्रलग्नावयवादूर्ध्वावयवावच्छिन्नावयविलक्षक इत्यर्थः ।

ब्रह्मणः श्येनवदवयवाभावादाधारेऽमुख्ये मर्यादा भूताकाशापेक्षयेति दार्ष्टान्तिकमाह —

एवमिति ।

दिवि द्योतनवति स्वे महिम्नि हार्दे वा नभसीत्यर्थः । दिवो भूताकाशाद्बाह्यादबाह्याद्वा तस्मादित्यर्थः ।

यदानौपाधिकं ब्रह्माकाशास्पृष्टं गृहीत्वा पञ्चम्येव मुख्या तदा सामीप्यं सप्तमी लक्षयतीत्याह —

अपर इति ।

भूतादिपादत्वलिङ्गात् , ‘तावानस्य’ इति मन्त्रलिङ्गात् , ‘यद्वै तद्ब्रह्म’ इतिवाक्याद्गायत्रीशब्दस्य ब्रह्मार्थत्वादुपदेशभेदेऽप्यर्थैक्यादप्रत्यभिज्ञाऽयोगाद्युक्तास्य प्रत्यभिज्ञेत्यवान्तरप्रकृतमुपसंहरति —

तस्मादिति ।

प्रत्यभिज्ञातस्य यच्छब्दपरामर्शे तदेव ज्योतिरिति परमप्रकृतमुपसंहरति —

अत इति ॥ २७ ॥