ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ २६ ॥
इतश्चैवमभ्युपगन्तव्यमस्ति पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्मेति; यतो भूतादीन्पादान् व्यपदिशति श्रुतिःभूतपृथिवीशरीरहृदयानि हि निर्दिश्याहसैषा चतुष्पदा षड्विधा गायत्री’ (छा. उ. ३ । १२ । ५) इति हि ब्रह्मानाश्रयणे केवलस्य च्छन्दसो भूतादयः पादा उपपद्यन्तेअपि ब्रह्मानाश्रयणे नेयमृक् सम्बध्येत — ‘तावानस्य महिमाइतिअनया हि ऋचा स्वरसेन ब्रह्मैवाभिधीयते, पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६) इति सर्वात्मत्वोपपत्तेःपुरुषसूक्तेऽपीयमृक् ब्रह्मपरतयैव समाम्नायतेस्मृतिश्च ब्रह्मण एवंरूपतां दर्शयतिविष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ (भ. गी. १० । ४२) इतियद्वै तद्ब्रह्म’ (छा. उ. ३ । १२ । ७) इति निर्देश एवं सति मुख्यार्थ उपपद्यतेते वा एते पञ्च ब्रह्मपुरुषाः’ (छा. उ. ३ । १३ । ६) इति हृदयसुषिषु ब्रह्मपुरुषश्रुतिर्ब्रह्मसम्बन्धितायां विवक्षितायां सम्भवतितस्मादस्ति पूर्वस्मिन्वाक्ये ब्रह्म प्रकृतम्तदेव ब्रह्म ज्योतिर्वाक्ये द्युसम्बन्धात्प्रत्यभिज्ञायमानं परामृश्यत इति स्थितम् ॥ २६ ॥
भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ २६ ॥
इतश्चैवमभ्युपगन्तव्यमस्ति पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्मेति; यतो भूतादीन्पादान् व्यपदिशति श्रुतिःभूतपृथिवीशरीरहृदयानि हि निर्दिश्याहसैषा चतुष्पदा षड्विधा गायत्री’ (छा. उ. ३ । १२ । ५) इति हि ब्रह्मानाश्रयणे केवलस्य च्छन्दसो भूतादयः पादा उपपद्यन्तेअपि ब्रह्मानाश्रयणे नेयमृक् सम्बध्येत — ‘तावानस्य महिमाइतिअनया हि ऋचा स्वरसेन ब्रह्मैवाभिधीयते, पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६) इति सर्वात्मत्वोपपत्तेःपुरुषसूक्तेऽपीयमृक् ब्रह्मपरतयैव समाम्नायतेस्मृतिश्च ब्रह्मण एवंरूपतां दर्शयतिविष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ (भ. गी. १० । ४२) इतियद्वै तद्ब्रह्म’ (छा. उ. ३ । १२ । ७) इति निर्देश एवं सति मुख्यार्थ उपपद्यतेते वा एते पञ्च ब्रह्मपुरुषाः’ (छा. उ. ३ । १३ । ६) इति हृदयसुषिषु ब्रह्मपुरुषश्रुतिर्ब्रह्मसम्बन्धितायां विवक्षितायां सम्भवतितस्मादस्ति पूर्वस्मिन्वाक्ये ब्रह्म प्रकृतम्तदेव ब्रह्म ज्योतिर्वाक्ये द्युसम्बन्धात्प्रत्यभिज्ञायमानं परामृश्यत इति स्थितम् ॥ २६ ॥

श्रुत्यादिष्वाद्यैकमानादुत्तरानेकमानं बलवद्धि संवादस्य तात्पर्यहेतुत्वादिति न्यायेनापि गायत्रीशब्दं ब्रह्मेत्याह —

भूतादीति ।

चशब्दमेवंशब्दं च व्याकरोति —

इतश्चेति ।

तदेव स्फुटयति —

यत इति ।

व्यपदिशति । ‘गायत्री वा’ इत्यादिश्रुतिरिति शेषः ।

भूतादीन्येवोच्यन्ते न तेषां पादत्वमित्याशङ्क्याह —

भूतेति ।

पादैः षडक्षरैश्चतुष्पात्त्वेऽप्यनन्तरोक्तभूतादीनां पादत्वं ‘सैषा’ इत्यादिशास्त्रादित्यर्थः । तत्रान्यार्थत्वेनोक्तावपि वाक्प्राणावुपेत्य षड्विधत्वम् ।

भूतादिपादत्वस्यान्यथासिद्धिं प्रत्याह —

नहीति ।

चकारसूचितं युक्त्यन्तरमाह —

अपिचेति ।

छन्दोङ्गीकारे कथमृचोऽसङ्गतिः, तत्राह —

अनयेति ।

उत्तरार्धेन पूर्वार्धविवरणेनोच्यमानसार्वात्म्यस्य सर्वकारणे ब्रह्मण्युपपत्तेरिति स्वारस्यमेव दर्शयन्नुक्तेऽर्थे हिशब्दसूचितं हेतुमाह —

पादोऽस्येति ।

ब्रह्माधिकारोत्पत्तेरपि तत्परत्वमृचो वाच्यमित्याह —

पुरुषेति ।

ब्रह्मविषयस्मृत्यर्थस्यात्र प्रत्यभिज्ञानाच्च तथेत्याह —

स्मृतिश्चेति ।

यत्तु मन्त्रानन्तरभाविब्रह्मशब्दस्य छन्दोविषयत्वं तद्दूषयति —

यदिति ।

एवं सति पूर्ववाक्ये ब्रह्मोपगमे सतीत्यर्थः ।

इतोऽपि पूर्वं ब्रह्मोक्तमित्याह —

पञ्चेति ।

गायत्र्याख्यब्रह्मणो हार्दस्योपास्त्यङ्गत्वेन द्वारपालादिगुणविध्यर्थं ‘तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः’ इत्यादिवाक्यम् । तत्र च ‘ते वा एते पञ्च ब्रह्मपुरुषाः’ इति प्राच्यादिहृदयच्छिद्रेषु हार्दब्रह्मसम्बन्धाद्ब्रह्मपुरुषश्रुतिः । अतोऽप्यस्ति पूर्वं ब्रह्मोक्तमित्यर्थः ।

गायत्रीवाक्यस्य छन्दोमात्रार्थत्वाभावे फलितमाह —

तस्मादिति ।

परामृश्यते यच्छब्देनेति शेषः ॥ २६ ॥