ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॥ ३१ ॥
यद्यप्यध्यात्मसम्बन्धभूमदर्शनान्न पराचीनस्य देवतात्मन उपदेशः, तथापि ब्रह्मवाक्यं भवितुमर्हतिकुतः ? जीवलिङ्गात् मुख्यप्राणलिङ्गाच्चजीवस्य तावदस्मिन्वाक्ये विस्पष्टं लिङ्गमुपलभ्यते — ‘ वाचं विजिज्ञासीत वक्तारं विद्यात्इत्यादिअत्र हि वागादिभिः करणैर्व्यापृतस्य कार्यकरणाध्यक्षस्य जीवस्य विज्ञेयत्वमभिधीयतेतथा मुख्यप्राणलिङ्गमपि — ‘अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयतिइतिशरीरधारणं मुख्यप्राणस्य धर्मः; प्राणसंवादे वागादीन्प्राणान्प्रकृत्यतान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामि’ (प्र. उ. २ । ३) इति श्रवणात्ये तुइमं शरीरं परिगृह्यइति पठन्ति, तेषाम् इमं जीवमिन्द्रियग्रामं वा परिगृह्य शरीरमुत्थापयतीति व्याख्येयम्प्रज्ञात्मत्वमपि जीवे तावच्चेतनत्वादुपपन्नम्मुख्येऽपि प्राणे प्रज्ञासाधनप्राणान्तराश्रयत्वादुपपन्नमेव जीवमुख्यप्राणपरिग्रहे , प्राणप्रज्ञात्मनोः सहवृत्तित्वेनाभेदनिर्देशः, स्वरूपेण भेदनिर्देशः, इत्युभयथा निर्देश उपपद्यते — ‘यो वै प्राणः सा प्रज्ञा या वै प्रज्ञा प्राणः’ ‘सह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतःइतिब्रह्मपरिग्रहे तु किं कस्माद्भिद्येत ? तस्मादिह जीवमुख्यप्राणयोरन्यतर उभौ वा प्रतीयेयातां ब्रह्मेति चेत् , नैतदेवम्उपासात्रैविध्यात्एवं सति त्रिविधमुपासनं प्रसज्येतजीवोपासनं मुख्यप्राणोपासनं ब्रह्मोपासनं चेति चैतदेकस्मिन्वाक्येऽभ्युपगन्तुं युक्तम्उपक्रमोपसंहाराभ्यां हि वाक्यैकत्वमवगम्यते । ‘मामेव विजानीहिइत्युपक्रम्य, ‘प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्वइत्युक्त्वा, अन्ते एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतःइत्येकरूपावुपक्रमोपसंहारौ दृश्येतेतत्रार्थैकत्वं युक्तमाश्रयितुम् ब्रह्मलिङ्गन्यपरत्वेन परिणेतुं शक्यम्; दशानां भूतमात्राणां प्रज्ञामात्राणां ब्रह्मणोऽन्यत्र अर्पणानुपपत्तेःआश्रितत्वाच्च अन्यत्रापि ब्रह्मलिङ्गवशात्प्राणशब्दस्य ब्रह्मणि वृत्तेः, इहापि हिततमोपन्यासादिब्रह्मलिङ्गयोगात् , ब्रह्मोपदेश एवायमिति गम्यतेयत्तु मुख्यप्राणलिङ्गं दर्शितम् — ‘इदं शरीरं परिगृह्योत्थापयतिइति, तदसत्; प्राणव्यापारस्यापि परमात्मायत्तत्वात्परमात्मन्युपचरितुं शक्यत्वात् प्राणेन नापानेन मर्त्यो जीवति कश्चनइतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ’ (क. उ. २ । २ । ५) इति श्रुतेःयदपि वाचं विजिज्ञासीत वक्तारं विद्यात्इत्यादि जीवलिङ्गं दर्शितम् , तदपि ब्रह्मपक्षं निवारयति हि जीवो नामात्यन्तभिन्नो ब्रह्मणः, ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मिइत्यादिश्रुतिभ्यःबुद्ध्याद्युपाधिकृतं तु विशेषमाश्रित्य ब्रह्मैव सन् जीवः कर्ता भोक्ता चेत्युच्यतेतस्योपाधिकृतविशेषपरित्यागेन स्वरूपं ब्रह्म दर्शयितुम् वाचं विजिज्ञासीत वक्तारं विद्यात्इत्यादिना प्रत्यगात्माभिमुखीकरणार्थ उपदेशो विरुध्यतेयद्वाचानभ्युदितं येन वागभ्युद्यतेतदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ (के. उ. १ । ५) इत्यादि श्रुत्यन्तरं वचनादिक्रियाव्यापृतस्यैवात्मनो ब्रह्मत्वं दर्शयतियत्पुनरेतदुक्तम् — ‘सह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतःइति प्राणप्रज्ञात्मनोर्भेददर्शनं ब्रह्मवादे नोपपद्यत इति, नैष दोषः; ज्ञानक्रियाशक्तिद्वयाश्रययोर्बुद्धिप्राणयोः प्रत्यगात्मोपाधिभूतयोर्भेदनिर्देशोपपत्तेःउपाधिद्वयोपहितस्य तु प्रत्यगात्मनः स्वरूपेणाभेद इत्यतःप्राण एव प्रज्ञात्माइत्येकीकरणमविरुद्धम्
जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॥ ३१ ॥
यद्यप्यध्यात्मसम्बन्धभूमदर्शनान्न पराचीनस्य देवतात्मन उपदेशः, तथापि ब्रह्मवाक्यं भवितुमर्हतिकुतः ? जीवलिङ्गात् मुख्यप्राणलिङ्गाच्चजीवस्य तावदस्मिन्वाक्ये विस्पष्टं लिङ्गमुपलभ्यते — ‘ वाचं विजिज्ञासीत वक्तारं विद्यात्इत्यादिअत्र हि वागादिभिः करणैर्व्यापृतस्य कार्यकरणाध्यक्षस्य जीवस्य विज्ञेयत्वमभिधीयतेतथा मुख्यप्राणलिङ्गमपि — ‘अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयतिइतिशरीरधारणं मुख्यप्राणस्य धर्मः; प्राणसंवादे वागादीन्प्राणान्प्रकृत्यतान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामि’ (प्र. उ. २ । ३) इति श्रवणात्ये तुइमं शरीरं परिगृह्यइति पठन्ति, तेषाम् इमं जीवमिन्द्रियग्रामं वा परिगृह्य शरीरमुत्थापयतीति व्याख्येयम्प्रज्ञात्मत्वमपि जीवे तावच्चेतनत्वादुपपन्नम्मुख्येऽपि प्राणे प्रज्ञासाधनप्राणान्तराश्रयत्वादुपपन्नमेव जीवमुख्यप्राणपरिग्रहे , प्राणप्रज्ञात्मनोः सहवृत्तित्वेनाभेदनिर्देशः, स्वरूपेण भेदनिर्देशः, इत्युभयथा निर्देश उपपद्यते — ‘यो वै प्राणः सा प्रज्ञा या वै प्रज्ञा प्राणः’ ‘सह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतःइतिब्रह्मपरिग्रहे तु किं कस्माद्भिद्येत ? तस्मादिह जीवमुख्यप्राणयोरन्यतर उभौ वा प्रतीयेयातां ब्रह्मेति चेत् , नैतदेवम्उपासात्रैविध्यात्एवं सति त्रिविधमुपासनं प्रसज्येतजीवोपासनं मुख्यप्राणोपासनं ब्रह्मोपासनं चेति चैतदेकस्मिन्वाक्येऽभ्युपगन्तुं युक्तम्उपक्रमोपसंहाराभ्यां हि वाक्यैकत्वमवगम्यते । ‘मामेव विजानीहिइत्युपक्रम्य, ‘प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्वइत्युक्त्वा, अन्ते एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतःइत्येकरूपावुपक्रमोपसंहारौ दृश्येतेतत्रार्थैकत्वं युक्तमाश्रयितुम् ब्रह्मलिङ्गन्यपरत्वेन परिणेतुं शक्यम्; दशानां भूतमात्राणां प्रज्ञामात्राणां ब्रह्मणोऽन्यत्र अर्पणानुपपत्तेःआश्रितत्वाच्च अन्यत्रापि ब्रह्मलिङ्गवशात्प्राणशब्दस्य ब्रह्मणि वृत्तेः, इहापि हिततमोपन्यासादिब्रह्मलिङ्गयोगात् , ब्रह्मोपदेश एवायमिति गम्यतेयत्तु मुख्यप्राणलिङ्गं दर्शितम् — ‘इदं शरीरं परिगृह्योत्थापयतिइति, तदसत्; प्राणव्यापारस्यापि परमात्मायत्तत्वात्परमात्मन्युपचरितुं शक्यत्वात् प्राणेन नापानेन मर्त्यो जीवति कश्चनइतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ’ (क. उ. २ । २ । ५) इति श्रुतेःयदपि वाचं विजिज्ञासीत वक्तारं विद्यात्इत्यादि जीवलिङ्गं दर्शितम् , तदपि ब्रह्मपक्षं निवारयति हि जीवो नामात्यन्तभिन्नो ब्रह्मणः, ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मिइत्यादिश्रुतिभ्यःबुद्ध्याद्युपाधिकृतं तु विशेषमाश्रित्य ब्रह्मैव सन् जीवः कर्ता भोक्ता चेत्युच्यतेतस्योपाधिकृतविशेषपरित्यागेन स्वरूपं ब्रह्म दर्शयितुम् वाचं विजिज्ञासीत वक्तारं विद्यात्इत्यादिना प्रत्यगात्माभिमुखीकरणार्थ उपदेशो विरुध्यतेयद्वाचानभ्युदितं येन वागभ्युद्यतेतदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ (के. उ. १ । ५) इत्यादि श्रुत्यन्तरं वचनादिक्रियाव्यापृतस्यैवात्मनो ब्रह्मत्वं दर्शयतियत्पुनरेतदुक्तम् — ‘सह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतःइति प्राणप्रज्ञात्मनोर्भेददर्शनं ब्रह्मवादे नोपपद्यत इति, नैष दोषः; ज्ञानक्रियाशक्तिद्वयाश्रययोर्बुद्धिप्राणयोः प्रत्यगात्मोपाधिभूतयोर्भेदनिर्देशोपपत्तेःउपाधिद्वयोपहितस्य तु प्रत्यगात्मनः स्वरूपेणाभेद इत्यतःप्राण एव प्रज्ञात्माइत्येकीकरणमविरुद्धम्

प्रकारान्तरेण ब्रह्मपरत्वमाक्षिप्य समाधत्ते —

जीवेति ।

‘प्राणोऽस्मि’ इत्यादि देवतापरं नेत्युक्तमङ्गीकरोति —

यद्यपीति ।

तर्हि ब्रह्मपक्ष एवायं परिशिष्यते, नेत्याह —

तथापीति ।

पूर्वोत्तरपक्षयोरनुपपत्तिरयुक्तेत्याह —

कुत इति ।

देवतापक्षस्यातिफल्गुतया निरासेऽपि पक्षान्तरसद्भावान्मैवमित्याह —

जीवेति ।

तत्राद्यं व्यनक्ति —

जीवस्येति ।

वक्तुरेवात्र वेद्यता भाति न किञ्चिज्जीवलिङ्गमित्याशङ्क्याह —

अत्रेति ।

द्वितीयं विवृणोति —

तथेति ।

वक्तृत्वाद्युपदेशानन्तर्यमथशब्दार्थः ।

देहोत्थापनमपि जीवलिङ्गं किं न स्यात् , तत्राह —

शरीरेति ।

वागादयः सर्वे प्रत्येकं श्रेष्ठत्वमात्मनो मन्यमानास्तन्निर्दिधारयिषया प्रजापतिमुपजग्मुः । स च तानुवाच, यस्मिन्नुत्क्रान्ते शरीरं पापिष्ठतरमिव भवति स वः श्रेष्ठ इति । तस्मिन्नेवमुक्तवति क्रमेण वागादिषूत्क्रान्तेष्वपि मूकादिभावेन शरीरं स्वस्थमस्थात् । मुख्यस्य प्राणस्योच्चिक्रमिषायां सर्वेषां व्याकुलत्वाप्ताौ तान्प्रति प्राणो व्याहृतवान् , मा मोहमापद्यथ यतोऽहमेवैतत्करोमि । किं तत् , पञ्चधा प्राणादिभेदेनात्मानं विभज्यैतद्बाणं वाति गच्छतीति वानं तदेव बाणमस्थिरं शरीरमवष्टभ्य विधारयामीत्युक्तेर्न देहधारणमन्यस्येत्यर्थः ।

क्वचिदिममित्युक्तेर्न देहधारणमिष्टमित्याशङ्क्याह —

ये त्विति ।

कथमुपहिते जीवात्मन्यचेतने च प्राणे प्रज्ञात्मत्वं, तत्राह —

प्रज्ञेति ।

द्विवचनसहभावोत्क्रमणश्रवणादपि न ब्रह्म ग्राह्यमित्याह —

जीवेति ।

अभेदनिर्देशमाह —

यो वा इति ।

भेदनिर्देशमाह —

सहेति ।

ब्रह्मपक्षेऽप्यभेदोपपत्तिमाशङ्क्याङ्गीकृत्य भेदानुपपत्तिमाह —

ब्रह्मेति ।

अमृतत्वादीन्यपि यथायोग्यं नेयानीत्युपसंहरति —

तस्मादिति ।

इहेति प्रकृतसन्दर्भोक्तिः । अन्यतर इत्युपक्रममात्रम् , उभाविति तत्त्वम् । ब्रह्म त्वानन्दादिश्रुतेरावश्यकम् । न ब्रह्मेति तन्मात्रव्यावृत्तिः । तथाच जीवमुख्यप्राणब्रह्मणां यथायथमुपास्तिरिष्टा । नच ‘प्राणोऽस्मि’ इत्युपक्रमात् ‘स एष प्राण एव’ इत्युपसंहाराच्च वाक्यैक्यावगतेरेकार्थत्वं, वाक्यार्थावगमस्य पदार्थावगमजन्यत्वेनोपजीव्याद्दौर्बल्यात् । नचैवं सर्वत्र वाक्यार्थभङ्गः, गुणप्रधानभूतपदार्थधियो वाक्यार्थैक्याविरोधित्वात् । अत्र तु पदार्थानां स्वातन्त्र्यं नैकवाक्यतेति भावः ।

परिहारमवतार्य व्याचष्टे —

नैतदिति ।

अस्तूपास्तित्रैविध्यं, नेत्याह —

नचेति ।

अर्थभेदे वाक्यभेदात्कथं सिद्धवदेकवाक्यत्वोक्तिः, तत्राह —

उपक्रमेति ।

तदेव स्फुटवति —

मामेवेति ।

वाक्यैक्येऽपि किमित्यर्थभेदो न स्यात् , तत्राह —

तत्रेति ।

पदार्थधियो वाक्यार्थधीहेतुत्वेऽपि वाक्यार्थबोधस्योद्देश्यत्वेन प्राधान्यात्पदानां पदार्थबोधे फले पर्यवसानाभावात्तस्य नान्तरीयकत्वात्प्रधानीभूतवाक्यार्थस्योपक्रमोपसंहारैकरूप्यावगतस्य युक्तमैक्यमिति भावः ।

उपासनात्रैविध्यनिरासाय ब्रह्मलिङ्गं जीवादिविषयं नेयमित्याशङ्क्याह —

नचेति ।

पञ्च शब्दादयः पञ्च पृथिव्यादयश्च दश भूतमात्राः । पञ्च बुद्धीन्द्रियाणि पञ्च बुद्धय इति दश प्रज्ञामात्राः । यद्वा ज्ञानेन्द्रियार्थाः पञ्च कर्मेन्द्रियार्थोश्च पञ्चेति दश भूतमात्राः, द्विविधानीन्द्रियाणि प्रज्ञामात्रा दशेति भावः ।

प्राणशब्दस्य ब्रह्मण्यवृत्तेस्त्रैविध्यं तवापि स्यादित्याशङ्क्याह —

आश्रितत्वाच्चेति ।

तत्र ब्रह्मलिङ्गाद्ब्रह्मणि वृत्तिराश्रिता प्रकृते कथमित्याशङ्क्याह —

इहापीति ।

प्राणस्य ब्रह्मत्वे मुख्यप्राणलिङ्गं विरुध्येतेत्याशङ्क्याह —

यत्त्विति ।

प्राणव्यापारस्य परमात्मायत्तत्वे मानमाह —

नेति ।

कारणस्य कार्याकारेण स्थितस्य तद्धर्मेणापि सम्बन्धात्कार्यस्य व्यावृत्तस्य कार्यान्तरेष्वपि स्थितकारणधर्मेणासम्बन्धात्प्राणादिलिङ्गानि ब्रह्मणि युज्यन्ते, न तल्लिङ्गानि तत्रेति भावः ।

जीवलिङ्गमपि ब्रह्मविरोधीत्यनुवादपूर्वकमाह —

यदपीति ।

कथं तर्हि ब्रह्मण एव सतो जीवस्य संसारित्वं, तत्राह —

बुद्ध्यादीति ।

जीवो ब्रह्मैव चेन्न तस्य वक्तृत्वं, तस्य ब्रह्मत्वविरोधित्वात् , तत्राह —

तस्येति ।

‘वक्तारं विद्यात्’ इति न विधिः, वक्तृत्वस्याध्यक्षत्वात् । किन्तु तदुद्देशेनाप्रसिद्धं ब्रह्मत्वं विधित्सितमित्यर्थः ।

प्रत्यगात्माभिमुख्योऽर्थो लिङादिरिति समन्वयसूत्रेऽपि दर्शितमित्याशयेनाह —

प्रत्यगिति ।

तत्र तलवकारश्रुतिमाह —

यद्वाचेति ।

येन चैतन्येन वागभ्युद्यते प्रेर्यते वदनसामर्थ्यमापाद्यते तदेव वागादेरगम्यं ब्रह्मेत्यर्थः ।

तस्य तात्पर्यमाह —

वचनादीति ।

द्विवचनसहभावोत्क्रमणश्रवणं सिद्धान्ते दुर्योजमित्युक्तमनूद्य दूषयति —

यदित्यादिना ।

उपाधिभेदात्तद्विशिष्टस्य भिन्नतेति विशिनष्टि —

प्रत्यगिति ।

अभेदस्तर्हि कथं, तत्राह —

उपाधीति ।

उपहितद्वारोपलक्षितस्येत्यर्थः ।