ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥
विज्ञानात्मपरमात्मानाविहोच्येयाताम्कस्मात् ? आत्मानौ हि तावुभावपि चेतनौ समानस्वभावौसंख्याश्रवणे समानस्वभावेष्वेव लोके प्रतीतिर्दृश्यते । ‘अस्य गोर्द्वितीयोऽन्वेष्टव्यःइत्युक्ते, गौरेव द्वितीयोऽन्विष्यते, नाश्वः पुरुषो वातदिह ऋतपानेन लिङ्गेन निश्चिते विज्ञानात्मनि द्वितीयान्वेषणायां समानस्वभावश्चेतनः परमात्मैव प्रतीयतेननूक्तं गुहाहितत्वदर्शनान्न परमात्मा प्रत्येतव्य इति; गुहाहितत्वदर्शनादेव परमात्मा प्रत्येतव्य इति वदामःगुहाहितत्वं तु श्रुतिस्मृतिष्वसकृत्परमात्मन एव दृश्यतेगुहाहितं गह्वरेष्ठं पुराणम्’ (क. उ. १ । २ । १२) यो वेद निहितं गुहायां परमे व्योमन्’ (तै. उ. २ । १ । १)आत्मानमन्विच्छ गुहां प्रविष्टम्इत्याद्यासुसर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थो देशविशेषोपदेशो विरुध्यत इत्येतदप्युक्तमेवसुकृतलोकवर्तित्वं तु च्छत्रित्ववदेकस्मिन्नपि वर्तमानमुभयोरविरुद्धम् । ‘छायातपौइत्यप्यविरुद्धम्; छायातपवत्परस्परविलक्षणत्वात्संसारित्वासंसारित्वयोः, अविद्याकृतत्वात्संसारित्वस्य पारमार्थिकत्वाच्चासंसारित्वस्यतस्माद्विज्ञानात्मपरमात्मानौ गुहां प्रविष्टौ गृह्येते ॥ ११ ॥
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥
विज्ञानात्मपरमात्मानाविहोच्येयाताम्कस्मात् ? आत्मानौ हि तावुभावपि चेतनौ समानस्वभावौसंख्याश्रवणे समानस्वभावेष्वेव लोके प्रतीतिर्दृश्यते । ‘अस्य गोर्द्वितीयोऽन्वेष्टव्यःइत्युक्ते, गौरेव द्वितीयोऽन्विष्यते, नाश्वः पुरुषो वातदिह ऋतपानेन लिङ्गेन निश्चिते विज्ञानात्मनि द्वितीयान्वेषणायां समानस्वभावश्चेतनः परमात्मैव प्रतीयतेननूक्तं गुहाहितत्वदर्शनान्न परमात्मा प्रत्येतव्य इति; गुहाहितत्वदर्शनादेव परमात्मा प्रत्येतव्य इति वदामःगुहाहितत्वं तु श्रुतिस्मृतिष्वसकृत्परमात्मन एव दृश्यतेगुहाहितं गह्वरेष्ठं पुराणम्’ (क. उ. १ । २ । १२) यो वेद निहितं गुहायां परमे व्योमन्’ (तै. उ. २ । १ । १)आत्मानमन्विच्छ गुहां प्रविष्टम्इत्याद्यासुसर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थो देशविशेषोपदेशो विरुध्यत इत्येतदप्युक्तमेवसुकृतलोकवर्तित्वं तु च्छत्रित्ववदेकस्मिन्नपि वर्तमानमुभयोरविरुद्धम् । ‘छायातपौइत्यप्यविरुद्धम्; छायातपवत्परस्परविलक्षणत्वात्संसारित्वासंसारित्वयोः, अविद्याकृतत्वात्संसारित्वस्य पारमार्थिकत्वाच्चासंसारित्वस्यतस्माद्विज्ञानात्मपरमात्मानौ गुहां प्रविष्टौ गृह्येते ॥ ११ ॥

पूर्णतया प्रवेशानर्हं ब्रह्म कुतोऽद्वितीयं जीवस्येत्याह —

कस्मादिति ।

हीत्युक्तं हेतुमाह —

आत्मानौ हीति ।

चेतनत्वेन समन्वयाज्जीवे पातरि सिद्धे द्वितीयत्वेन परस्यादानं युक्तमित्यर्थः ।

तत्र किं नियामकमित्याशङ्क्य तद्दर्शनादिति व्याचष्टे —

सङ्ख्येति ।

लौकिकीं दृष्टिमेव दृष्टान्तेनाह —

अस्येति ।

एकस्य चेतनत्वे द्वितीयस्यापि तद्धीः, तदेवासिद्धमित्याशङ्क्याह —

तदिति ।

तत्तत्रेत्थं लौकिकदर्शने सतीति यावत् । इहेति वाक्योक्तिः ।

सम्प्रतिपन्नां जातिमुपजीव्य निर्विशेषान्तरग्रहे बुद्धिलाघवाद्विजातीयग्रहे तद्गौरवात्परमात्मैव द्वितीयो जीवस्येति सूचयति —

समानेति ।

कारकत्वेन बुद्धेरपि जीवसाम्यमाशङ्क्य तस्य बहिरङ्ग्त्वाच्चेतनस्य स्वभावत्वेनान्तरङ्गत्वान्मैवमित्याह —

चेतन इति ।

बहिरङ्गमपि कारकत्वमेव ग्राह्यं, गुहाहितत्वलिङ्गादिति शङ्कते —

नन्विति ।

तत्रापि तद्दर्शनादित्युत्तरमाह —

गुहेति ।

तदेव स्फुटयति —

गुहेत्यादिना ।

परस्मिन्गुहाहितत्वोक्तेस्तात्पर्यं वक्तुमसकृदित्युक्तम् । गुहायां बुद्धावाहितं निक्षिप्तं गह्वरे बहुविधानर्थसङ्कटे देहे स्थितं पुराणं चिरन्तनं परं विदित्वा हर्षादि जहातीति सम्बन्धः । परमे बाह्याकाशापेक्षया प्रकृष्टे व्योमन्यन्तःकरणावच्छिन्ने भूताकाशे निहितं परं यो वेद सोऽश्नुते सर्वान्कामानिति सम्बन्धः । अन्विच्छ विचार्य निर्धारयेत्यर्थः । प्रवेशवाक्यसङ्ग्रहार्थमादिपदम् ।

यत्तु सर्वगतस्य ब्रह्मणो न विशिष्टदेशतेति, तत्राह —

सर्वेति ।

यत्तु परस्य न सुकृतलोकवर्तितेति, तत्राह —

सुकृतेति ।

यदपि छायातपाविति चेतनाचेतनोक्तिरिति, तत्राह —

छायेति ।

तद्वैलक्षण्ये तद्वतोरपि तत्सिद्धिरिति हेतुं साधयति —

अविद्येति ।

प्रथमश्रुतचेतनत्ववशाच्चरमश्रुतं गुहाप्रवेशादि नेयमित्युपसंहरति —

तस्मादिति ॥ ११ ॥