ब्रह्मक्षत्त्रशब्दस्य संनिहितमृत्युपदादनित्यवस्तुपरत्ववदिहापि पिबच्छब्दस्य संनिहितगुहाप्रवेशादिना बुद्धिक्षेत्रज्ञपरतेति विमृश्य पूर्वपक्षयति —
किं तावदिति ।
ऋतमिति श्रुतेनिर्विशेषे ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः ।
परस्यापि प्रकृतत्वाज्जीवाद्द्वितीयत्वं किं न स्यादित्याह —
कुत इति ।
सूत्रावयवेनोत्तरम् —
गुहामिति ।
हेतुमेव स्फुटयति —
यदीति ।
जीवाद्द्वितीयं ब्रह्मैव गुहां प्रविष्टं ‘यो वेद निहितं गुहायाम् ‘ इति श्रुतेरित्याशङ्क्याह —
नचेति ।
इतश्च न ब्रह्म गुहां प्रविष्टमित्याह —
सुकृतस्येति ।
ब्रह्मणोऽपि सुकृतलोकवर्तित्वमाशङ्क्याह —
परमात्मेति ।
पूर्वपक्षे हेत्वन्तरमाह —
छायेति ।
बु्द्धेर्द्वितीयजीवज्ञानार्थं वाक्यमित्युपसंहरति —
तस्मादिति ।
सिद्धान्तसूत्रमादायात्मानाविति प्रतिज्ञां व्याकरोति —
एवमिति ।
इहेति प्रकृतमन्त्रोक्तिः ।