ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥
कठवल्लीष्वेव पठ्यतेऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धेछायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये त्रिणाचिकेताः’ (क. उ. १ । ३ । १) इतितत्र संशयःकिमिह बुद्धिजीवौ निर्दिष्टौ, उत जीवपरमात्मानावितियदि बुद्धिजीवौ, ततो बुद्धिप्रधानात्कार्यकरणसङ्घाताद्विलक्षणो जीवः प्रतिपादितो भवतितदपीह प्रतिपादयितव्यम् , येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैकेएतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः’ (क. उ. १ । १ । २०) इति पृष्टत्वात्अथ जीवपरमात्मानौ, ततो जीवाद्विलक्षणः परमात्मा प्रतिपादितो भवतितदपीह प्रतिपादयितव्यम्अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’ (क. उ. १ । २ । १४) इति पृष्टत्वात्अत्राहाक्षेप्ताउभावप्येतौ पक्षौ सम्भवतःकस्मात् ? ऋतपानं कर्मफलोपभोगः, ‘सुकृतस्य लोकेइति लिङ्गात्तच्च चेतनस्य क्षेत्रज्ञस्य सम्भवति, नाचेतनाया बुद्धेः । ‘पिबन्तौइति च द्विवचनेन द्वयोः पानं दर्शयति श्रुतिःअतो बुद्धिक्षेत्रज्ञपक्षस्तावन्न सम्भवतिअत एव क्षेत्रज्ञपरमात्मपक्षोऽपि सम्भवतिचेतनेऽपि परमात्मनि ऋतपानासम्भवात् , अनश्नन्नन्योऽभिचाकशीति’ (मु. उ. ३ । १ । १) इति मन्त्रवर्णादितिअत्रोच्यतेनैष दोषः; छत्रिणो गच्छन्तीत्येकेनापि च्छत्रिणा बहूनामच्छत्रिणां छत्रित्वोपचारदर्शनात्एवमेकेनापि पिबता द्वौ पिबन्तावुच्येयाताम्यद्वा जीवस्तावत्पिबतिईश्वरस्तु पाययतिपाययन्नपि पिबतीत्युच्यते, पाचयितर्यपि पक्तृत्वप्रसिद्धिदर्शनात्बुद्धिक्षेत्रज्ञपरिग्रहोऽपि सम्भवति; करणे कर्तृत्वोपचारात् । ‘एधांसि पचन्तिइति प्रयोगदर्शनात् चाध्यात्माधिकारेऽन्यौ कौचिद्द्वावृतं पिबन्तौ सम्भवतःतस्माद्बुद्धिजीवौ स्यातां जीवपरमात्मानौ वेति संशयः
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥
कठवल्लीष्वेव पठ्यतेऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धेछायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये त्रिणाचिकेताः’ (क. उ. १ । ३ । १) इतितत्र संशयःकिमिह बुद्धिजीवौ निर्दिष्टौ, उत जीवपरमात्मानावितियदि बुद्धिजीवौ, ततो बुद्धिप्रधानात्कार्यकरणसङ्घाताद्विलक्षणो जीवः प्रतिपादितो भवतितदपीह प्रतिपादयितव्यम् , येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैकेएतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः’ (क. उ. १ । १ । २०) इति पृष्टत्वात्अथ जीवपरमात्मानौ, ततो जीवाद्विलक्षणः परमात्मा प्रतिपादितो भवतितदपीह प्रतिपादयितव्यम्अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’ (क. उ. १ । २ । १४) इति पृष्टत्वात्अत्राहाक्षेप्ताउभावप्येतौ पक्षौ सम्भवतःकस्मात् ? ऋतपानं कर्मफलोपभोगः, ‘सुकृतस्य लोकेइति लिङ्गात्तच्च चेतनस्य क्षेत्रज्ञस्य सम्भवति, नाचेतनाया बुद्धेः । ‘पिबन्तौइति च द्विवचनेन द्वयोः पानं दर्शयति श्रुतिःअतो बुद्धिक्षेत्रज्ञपक्षस्तावन्न सम्भवतिअत एव क्षेत्रज्ञपरमात्मपक्षोऽपि सम्भवतिचेतनेऽपि परमात्मनि ऋतपानासम्भवात् , अनश्नन्नन्योऽभिचाकशीति’ (मु. उ. ३ । १ । १) इति मन्त्रवर्णादितिअत्रोच्यतेनैष दोषः; छत्रिणो गच्छन्तीत्येकेनापि च्छत्रिणा बहूनामच्छत्रिणां छत्रित्वोपचारदर्शनात्एवमेकेनापि पिबता द्वौ पिबन्तावुच्येयाताम्यद्वा जीवस्तावत्पिबतिईश्वरस्तु पाययतिपाययन्नपि पिबतीत्युच्यते, पाचयितर्यपि पक्तृत्वप्रसिद्धिदर्शनात्बुद्धिक्षेत्रज्ञपरिग्रहोऽपि सम्भवति; करणे कर्तृत्वोपचारात् । ‘एधांसि पचन्तिइति प्रयोगदर्शनात् चाध्यात्माधिकारेऽन्यौ कौचिद्द्वावृतं पिबन्तौ सम्भवतःतस्माद्बुद्धिजीवौ स्यातां जीवपरमात्मानौ वेति संशयः

पूर्वोदाहृतान्तरमन्त्रार्थनिर्णयार्थमाह —

गुहामिति ।

सङ्गतिं वदन्विषयमाह —

कठेति ।

ऋतं सत्यमावश्यकं कर्मफलं पिबन्तौ भुञ्जानौ, सुकृतस्य लोके सम्यगर्जितस्यादृष्टस्य कार्ये देहे वर्तमानौ, परस्य ब्रह्मणोऽर्धं स्थानमर्हतीति परार्धं हृदयं तस्मिन्परमे श्रेष्ठे या गुहा नभोलक्षणा तां प्रविश्य स्थितौ, छायातपवन्मिथो विरुद्धौ, तौ च ब्रह्मविदः कर्मिणश्च वदन्ति । त्रिर्नाचिकेतोऽग्निश्चितौ यैस्ते त्रिणाचिकेताः, तेऽपि वदन्तीत्यर्थः ।

बुद्ध्यवच्छिन्नस्य जीवस्य परस्य च प्रकृतत्वादृतपानकर्तृत्वस्य जीवेन सह बुद्धेरिव परस्यापि छत्रिन्यायेन लाक्षणिकत्वाविशेषाच्च संशयमाह —

तत्रेति ।

वाक्यभेदशङ्कां परिहरन्पूर्वपक्षे फलमाह —

यदीति ।

प्रकृतं प्रतिपाद्यं कुतो जीवस्तथेति, तत्राह —

तदपीति ।

जीवतत्त्वं तदर्थः । प्रकरणं सप्तम्यर्थः । मनुष्ये प्रेते मृते सति येयं विचिकित्सा संशयः परलोकभोक्तास्तीत्येके नास्तीति चान्ये त्वयोपदिष्टोऽहमेतत्तत्त्वं ज्ञातुमिच्छामीत्यर्थः । वराणां पितुः सौमनस्यमग्निविद्यात्मविद्येत्येतेषामिति निर्धारणे षष्ठी ।

सिद्धन्तेऽपि वाक्यभेदं वारयन्फलमाह —

अथेत्यादिना ।

जीवविलक्षणस्य ब्रह्मणोऽप्रकृतत्वात्कथं प्रतिपाद्यतेत्याशङ्क्याह —

तदपीति ।

परमात्मस्वरूपं तदित्युक्तम् —

अन्यत्रेति ।

अन्यदिति यावत् । कृताकृतात्कारणात्कार्याच्चेत्यर्थः । चकाराभ्यां भवतो ग्रहणम् ।

उभयोर्भोक्तृत्वायोगेन संशयमाक्षिपति —

अत्रेति ।

प्रकृतत्वात्तदुपपत्तौ तदसम्भावना नास्तीत्याह —

कस्मादिति ।

पक्षयोरसम्भावनां वक्तुमृतपानशब्दार्थमाह —

ऋतेति ।

तत्कर्त्रोर्देहयोगदृष्टेरिति हेतुमाह —

सुकृतस्येति ।

तथापि कथं पक्षयोरनुपपत्तिरित्याशङ्क्य पूर्वपक्षानुपपत्तिमाह —

तच्चेतनस्येति ।

अस्तु जीवस्यैव चेतनात्वादृतपानं मा वाऽचेतनाया बुद्धेर्भूत्तथापि का क्षतिः, तत्राह —

पिबन्ताविति ।

जीवस्यैव पातृत्वं न बुद्धेरिति स्थिते फलितमाह —

अत इति ।

द्वयोरुक्तं पानायोगं हेतूकृत्य सिद्धान्तयोगमाह —

अत एवेति ।

बुद्धेरचैतन्यात्पानायोगेऽपि परस्य चैतन्यात्तद्योगमाशङ्क्याह —

चेतनेऽपीति ।

संशयायोगादधिकरणाक्षेपमनूद्य परिहरति —

अत्रेति ।

किं पक्षद्वयं कथञ्चिदपि नोपपद्यते किंवा कथञ्चिद्योगेऽपि सम्यक्पक्षान्तरमस्ति । नाद्य इत्याह —

नैष इति ।

सिद्धान्तोपपत्तिं विधान्तरेणाह —

यद्वेति ।

तथापि कथं पिबन्ताविति द्विवचनं, तत्राह —

पाययन्निति ।

प्रधानकर्तरि प्रयोगो गुणकर्तरि कथमित्याशङ्क्याह —

पाचयितरीति ।

यः कारयति स करोत्येवेति न्यायादित्यर्थः ।

पूर्वपक्षेऽपि द्विवचनोपपत्तिमाह —

बुद्धीति ।

सम्भवति द्विवचनमिति शेषः ।

कर्तरि यो व्यपदेशः स कथं करणे स्यात् , तत्राह —

एधांसीति ।

कथञ्चिदुपपत्तिं पक्षयोरुक्त्वा द्वितीयं निराह —

नचेति ।

पक्षद्वयं सम्भाव्याधिकरणारम्भमुपसंहरति —

तस्मादिति ।