परमात्मासाधारणलिङ्गपरं सूत्रं व्याचष्टे —
विशेषणं चेति ।
न बुद्धिजीवयोरित्येवकारार्थः ।
जीवविशेषणं विशदयति —
आत्मानमिति ।
रथित्वकल्पनाफलं सूच्यते —
संसारेति ।
परस्य विशेषणमाह —
स इति ।
जीवः सर्वनामार्थः । अध्वनः संसारमार्गस्य ।
पारमेव विशिनष्टि —
तदिति ।
व्यापनशीलस्य ब्रह्मणः स्वरूपं तदित्यर्थः । परमं कार्यकारणातीतं पदं तदेव ज्ञेयं नान्यदित्यर्थः ।
किञ्चोत्तरवाक्यवत्पूर्वमपि जीवेश्वरयोरेव विशेषणादृतपानवाक्ये जीवद्वितीयत्वमीशस्यैवेत्याह —
तथेति ।
दुर्दर्शं सूक्ष्मत्वाद्दुर्ज्ञानं तत एव गूढमनुप्रविष्टं गहनतां गतमीश्वरं, अध्यात्मयोगः प्रत्यगात्मन्येव चित्तसमाधानं तत्सहकृताद्वाक्यादधिगमो ब्रह्मात्मैक्यव्यञ्जकचित्तवृत्तिविशेषस्तेनाहमेवेति निश्चित्य धीरो विद्वान्हर्षाद्युपलक्षितं संसारं त्यजतीत्यर्थः ।
चकारसूचितमर्थमाह —
प्रकरणं चेति ।
नच पृष्टत्वाविशेषाज्जीवस्यापीदं प्रकरणं, तस्य ब्रह्मत्वेन प्रतिपाद्यत्वादविरोधादिति भावः ।
जीवद्वितीयत्वं परस्यैवेत्यत्र हेत्वन्तरमाह —
ब्रह्मेति ।
ब्रह्मपक्षे हेतुबाहुल्यात् ‘ऋतं पिबन्तौ’ इत्यत्र जीवानुवादेन तदतिरिक्तो वाक्यार्थान्वयितदर्थशोधनाय परात्मा प्रतिपाद्यत इत्युपसंहरति —
तस्मदिति ।
उक्तन्यायमन्यत्र सञ्चारयति —
एष इति ।
‘द्वा सुपर्णा’ इत्यादौ सर्वत्र द्विवचनस्याकारश्छान्दसः । द्वौ सुपर्णाविव सहैव युज्येते नियम्यनियामकत्वेनेति सयुजौ, सखायौ चेतनत्वेन समानस्वभावौ, समानं नियम्यत्वेन तुल्यं वृक्षं छेदनयोग्यं शरीरं, परिषस्वजाते समाश्रितावित्यर्थः ।
पक्षिणौ कौचिदत्र प्रतीयेते न जीवेशौ ततो नेदमुदाहरणं, तत्राह —
तत्रेति ।
तदनेन ‘गुहां प्रविष्टौ’ इति व्याख्यातम् ।
आत्मानौ हीति व्याचष्टे —
तयोरिति ।
तद्दर्शनादित्युभयोर्लिङ्गदर्शनादिति व्याख्येयम् ।
विशेषणाच्चेति व्याकरोति —
अनन्तरे चेति ।
आत्मेश्वरयोस्तुल्यो वृक्षो देहस्तस्मिञ्जीवो मनुष्योऽहमित्यभिनिवेशवाननीशयाऽविद्यया मुह्यमानस्तत्त्वमजानन्ननिशं शोचति संसारमनुभवति । जुष्टं ध्यानादिना सेवितं यदा तत्प्रकर्षदशायामन्यं बिम्बभूतमीशशब्दलक्ष्यं प्रत्यक्त्वेन पश्यति तदास्यैवात्मत्वेन दृष्टस्य महिमानं स्वरूपं प्राप्नोति । ततश्च वीतशोको विगतसंसारो भवति, तत्र हेतुरितिशब्देनोक्तः, बन्धहेत्वविद्यादेर्ज्ञानाग्निना दग्धत्वादित्यर्थः । नचात्र जीवोक्तौ ‘अनश्नन् ‘ इत्ययोगात् , बुद्धिग्रहे च ‘अभिचाकशीति ‘ इत्यसम्भवात्पूर्वपक्षासिद्धिः, करणे कर्तृत्वोपचारादभिचाकशीतीति बुद्धावपि सिद्धत्वात् , जीवे चैतन्यमात्रादनशनसम्भवात् , मुख्ये कर्तृत्वे सम्भवति कर्तृत्वोपचारो नेति सिद्धान्ताभिप्रायः ।