कृत्वाचिन्तया ‘द्वा सुपर्णो ‘ इत्यादेरेतदधिकरणोदाहरणत्वमुक्त्वा कृत्वाचिन्तामुद्धाटयति —
अपर इति ।
अन्यथा सिद्धान्ताननुगुणत्वेनेति यावत् । सत्त्वमिति बुद्धिरुक्ता ।
सिद्धान्तार्थ व्याचष्टे ब्राह्मणमिति शङ्कते —
सत्वेति ।
प्रसिद्ध्या प्रत्याह —
तन्नेति ।
ब्राह्मणविरोधाच्च न तदन्यथा व्याख्येयमित्याह —
तत्रैवेति ।
प्रकृतं ब्राह्मणं सप्तम्यर्थः । सत्त्वव्याख्यानानन्तर्यमथशब्दार्थः । सत्त्वस्य करणत्वात्क्षेत्रज्ञस्य कर्तृत्वान्न तयोरैक्यमित्यर्थः । तावेतौ करणत्वेन कर्तृत्वेन च भिन्नावित्यर्थः ।
सिद्धान्ताभजनेऽपि पूर्वपक्षमृगेषा भजेतेत्याशङ्क्याह —
नापीति ।
द्वितीयस्य ब्रह्मरूपेणैव प्रतिपादनादिति हेतुमाह —
न हीति ।
अत्रेति मन्त्रब्राह्मणोक्तिः ।
नचायं वाक्यार्थो न युक्तः, श्रुतिस्मृतिसिद्धत्वादित्याह —
तत्त्वमिति ।
इतश्च जीवस्य ब्रह्मत्वदृष्टिरत्रेष्टेत्याह —
तावतेति ।
मन्त्रव्याख्यामात्रेण विद्योपसंहारदर्शनं जीवस्य ब्रह्मत्वोपदेशे घटते न सत्त्वक्षेत्रज्ञविवेकमात्रेण, भेदधियो मिथ्याधीत्वादित्यर्थः ।
अविद्याध्वस्तिफलोक्तिरपि ब्रह्मात्मताज्ञानमिह गमयतीत्याह —
न हेति ।
जीवस्य ब्रह्मत्वोक्तिपरमिदं वाक्यमित्यत्र शङ्कते —
कथमिति ।
बुद्धेर्भोक्तृत्वोक्तावतात्पर्यान्न तत्रोपपत्तिरन्वेष्येत्याह —
उच्यत इति ।
क्व तर्हि श्रुतेस्तात्पर्यं, तत्राह —
किं तर्हीति ।
इतिपदं प्रवृत्तेतिपूर्वेण सम्बध्यते ।
का तर्हि बुद्धेर्भोक्तृत्वधियो गतिः, तत्राह —
तदर्थमिति ।
जीवस्य ब्रह्मत्वसिद्ध्यर्थमिति यावत् ।
चैतन्यच्छायापन्ना धीः सुखादिना परिणमते, तत्र पुरुषोऽपि भोक्तृत्वमिवानुभवति न तत्त्वत इति वक्तुमध्यारोपयतीत्युक्तम् । कुत्रत्यं भोक्तृत्वं बुद्धावारोप्यते तत्राह —
इदं हीति ।
नहि भ्रान्तेरभ्रान्तिपूर्वकत्वं दण्डस्याप्सु वक्रतावदित्युक्तम् —
परमार्थतस्त्विति ।
सत्त्वस्य वस्तुतो भोक्तृत्वाभावे हेत्वन्तरम् —
अविद्येति ।
मिथ्याभोक्तृत्वे मानमाह —
तथाचेति ।
यत्र यस्यामविद्यावस्थायाम् । वैशब्दो निश्चयार्थः । अन्यदिवाभासभूतं नानात्वं दृष्टं स्यात् , तत्र आविद्यकबुद्ध्यादिसम्बन्धादन्यो भूत्वाऽन्यच्चक्षुषा पश्येदन्यच्च श्रोत्रेण शृणुयादित्यर्थः ।
उक्तवाक्यतात्पर्यमाह —
स्वप्नेति ।
वस्तुतो भोक्तृत्वाभावे श्रुतिमाह —
यत्र त्विति ।
यस्यां विद्यावस्थायामस्य विदुषः सर्वं पूर्णं ब्रह्मैवाभूत्तत्राविद्याक्षये भेदभ्रमाभावादारब्धकर्मणा कार्यकरणव्यापारेऽपि स्वगतव्यापारानभिमानात्केन करणेन कः कर्ता पश्येदित्याक्षेपः ।
अनेनापि वाक्येन श्रुत्युक्तमर्थमाह —
विवेकिन इति ।
एवं जीवस्य भोक्तृत्वादेर्मिथ्यात्वात्तदपोहेन तस्य ब्रह्मतामाह पैङ्गिब्राह्मणमिति । पूर्वोत्तरपक्षाननुगुणत्वादनुदाहरणत्वेऽपि कृत्वाचिन्तया ‘द्वा सुपर्णा’ इत्यादीहोदाहृतम् । तच्चाप्रपञ्चे पत्यग्ब्रह्मण्यन्वितम् । ‘ऋतं पिबन्तौ ‘ इति तु जीवद्वितीये परस्मिन्निति स्थितम् ॥ १२ ॥