‘पिबन्तौ’ इति द्वित्वश्रुत्या चेतनत्वेन तुल्यजीवपरदृष्ट्यनुसाराच्चरमश्रुता गुहाप्रवेशादयो नीताः । तर्हि ‘दृश्यते’ इति प्रत्यक्षत्वोक्त्या छायात्मगत्यनुरोधादमृतत्वादयः स्तुत्या कथञ्चिन्नेया इत्याशङ्क्याह —
अन्तर इति ।
उपकोसलविद्यावाक्यमुदाहरति —
य इति ।
छायां निरसितुं विशिनष्टि —
एतदिति ।
क्रियापदेनेतिपदं सम्बध्यते ।
स्थानस्य ब्रह्मानुरूप्यमाह —
तदिति ।
वर्त्मनी पक्ष्मस्थाने । ‘एतं संयद्वाम’ इत्यादि ग्रहीतुमादिपदम् ।
दर्शनस्य लौकिकत्वशास्त्रीयत्वाभ्यां संशयमाह —
तत्रेति ।
तदुक्तिसम्भावनार्थं विशिनष्टि —
अक्षीति ।
देवतां सम्भावयितुम् —
इन्द्रियस्येति ।
आत्मशब्दात्पक्षद्वयमाह —
अथेत्यादिना ।
प्रथमश्रुतवशाच्चरमश्रुतं नेयमिति पूर्वन्यायेन विमृश्य पूर्वपक्षमाह —
किमिति ।
उक्तश्रुतेः सविशेषे ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे छायात्मोपास्तिः, ब्रह्मोपास्तिः सिद्धान्ते फलम् ।
अमृतत्वादेरयोगान्न छायात्मेति शङ्कते —
कुत इति ।
‘मनो ब्रह्म’ इत्यादिवदितिशब्दशिरस्कत्वेन वाक्यस्याविवक्षितार्थत्वं मत्वाह —
तस्येति ।
तथापि कथं छायात्मनि वामनीत्वादिकमित्याशङ्क्य चाक्षुषत्वस्यान्यत्रायोगादुपक्रमदृष्ट्या तदपि स्तुत्या नेयमित्याह —
य इति ।
प्रसिद्धवदुपदेशश्चाक्षुषत्वोक्तिरेव । चकारः शङ्कानिरासी ।
सम्भावनामात्रेण पक्षान्तरमाह —
विज्ञानेति ।
तस्य सर्वदेहसाधारण्यात्कुतोऽक्षिस्थानत्वं, तत्राह —
स हीति ।
संनिधिमात्रस्यातिप्रसङ्गित्वमाशङ्क्य हेत्वन्तरमाह —
आत्मेति ।
सम्भावितं पक्षान्तरमाह —
आदित्येति ।
तस्य चक्षुषि विशेषसंनिधिं सूचयति —
चक्षुष इति ।
तस्य तस्मिन्ननुग्राहकत्वेन संनिधौ मानमाह —
रश्मिभिरिति ।
‘एतदमृतम् ‘ इत्यादि कल्पद्वये कथं, तदाह —
अमृतत्वेति ।
जीवपक्षसङ्ग्रहार्थोऽपिशब्दः । कथञ्चिदित्यौपचारिकोक्तिः ।
तेषां मुख्यत्वासम्भवादीश्वरो गृह्यतामित्याशङ्क्य प्रथमदृष्टलिङ्गविरोधान्मैवमित्याह —
नेति ।
सुखविशिष्टब्रह्मप्रकरणं नास्तीति कृत्वाचिन्तया प्राप्तं पक्षमनुभाष्य सिद्धान्तमुत्थाप्य प्रतिज्ञार्थमाह —
एवमिति ।