उक्तेषु पक्षान्तरेषु नियमासिद्धिरित्याह —
कस्मादिति ।
हेतुमादाय व्याकरोति —
उपपत्तेरिति ।
इहेत्यक्षिपुरुषोक्तिः ।
उपपत्तिमेव स्फोरयति —
आत्मत्वमिति ।
गौणमुख्ययोर्मुख्ये संप्रत्ययन्यायं सूचयति —
मुख्ययेति ।
तत्रात्मत्वस्य मुख्यत्वे गमकमाह —
स इति ।
ईश्वरपक्षे हेत्वन्तरमाह —
अमृतत्वेति ।
ईश्वरपक्षे हेत्वन्तरमाह —
तथेति ।
अमृतत्वादिवदित्यर्थः ।
आनुकूल्यमेव स्फोरयति —
यथेति ।
तत्तत्र लोके यद्यपि यदपि किञ्चिदस्मिन्नक्षिणि सर्पिर्घृतमुदकं वा सिञ्चति क्षिपति तत्सर्वं वर्त्मनी पक्ष्मस्थाने एव गच्छति तेन न लिप्यते चक्षुरित्यर्थः । इति ह स्मोपाध्यायो वदतीत्यादावितिशब्दस्योक्तार्थावच्छेदेनोक्तियोगिनोऽर्थपरत्वदृष्टेः ‘इति होवाच’ इत्यत्रापीतिशब्दस्यार्थावच्छेदेनोक्तियोगादर्थपरत्वदृष्टेः, आत्मब्रह्मश्रुतिभ्यां, अमृतत्वादिलिङ्गाच्च दृश्यत इति छायात्मलिङ्गं बाध्यमित्यर्थः ।
किञ्चोपक्रमस्थैकलिङ्गाद्वाक्यशेषस्थानेकलिङ्गानि बलवन्ति, संवादस्य तात्पर्यहेतुत्वादित्याह —
संयदिति ।
कुतोऽस्य संयद्वामत्वं, तत्राह —
एतं हीति ।
वामानि कर्मफलान्येतमक्षिपुरुषं हेतुमाश्रित्याभिसंयन्त्युत्पद्यन्ते, सर्वफलोदयहेतुरयमित्यर्थः ।
वामनीरप्ययमेव पुमानित्याह —
एष इति ।
तदुपपादयति —
एष हीति ।
वामानि शोभनानि लोकं प्रापयति । लोकस्य सर्वशुभप्रापकोऽयमित्यर्थः ।
भामनीरप्ययमेवेत्याह —
एष इति ।
भामानि भानानि सर्वत्र नयतीति भामनीः । अयमेव प्रकाशकः सर्वत्रेत्यर्थः ।
तदेव स्फुटयति —
एष हीति ।
प्रथमश्रुतस्यापि चरमश्रुतैरनेकैरन्यथयितव्यत्वमुपसंहरति —
अत इति ॥ १३ ॥