भूतयोनेर्ब्रह्मत्वे हेत्वन्तरमाह —
विशेषणेति ।
चकारार्थमाह —
इतश्चेति ।
एवकारार्थमाह —
नेतराविति ।
इतःशब्दार्थं स्फुटयन्प्रश्नपूर्वं हेतुद्वयमाह —
कस्मादिति ।
विशेषणान्न जीवो भेदोक्तेर्न प्रधानमिति विभज्य व्याकुर्वन्नाद्यं व्याचष्टे —
विशिनष्टीति ।
दिव्यो द्योतनात्मकः स्वयञ्ज्योतिः, तत्र श्रुत्यन्तरप्रसिद्ध्यर्थो हिशब्दः । अमूर्तत्वं पूर्णत्वम् ।
आकाशाद्विशेषमाह —
पुरुष इति ।
कार्यकारणाभ्यां परिच्छेदमाशङ्क्याह —
सबाह्येति ।
बाह्यं कार्यमभ्यन्तरं कारणं ताभ्यां कल्पिताभ्यां सहाधिष्ठानत्वेन तिष्ठति तस्य सर्वकल्पनाधिष्ठानत्वे श्रुतिप्रसिद्ध्यार्थो हिशब्दः ।
जन्माद्यभावेन कौटस्थ्यमाह —
अज इति ।
प्राणमनोभ्यां संसर्गाभेदाभावात्परिशुद्धिमाह —
अप्राणो हीति ।
शारीरस्यापि विशेषणं स्यादित्याशङ्क्याह —
न हीति ।
तद्धर्मा नामरूपादिधर्मा दृश्यत्वादयः ।
विेशेषणस्यानन्यथासिद्धिफलमाह —
तस्मादिति ।
विशेषणस्य तुल्यत्वेऽपि द्वितीयं हेतुं प्रधानपक्षे योजयति —
तथेति ।
भेदोक्तिं व्यनक्ति —
अक्षरमिति ।
किं तदव्याकृतं, तदाह —
नामेति ।
तयोर्बीजस्येश्वरस्य शक्तिरूपं, तत्पारतन्त्र्यात् । भूतानां लीलानां सूक्ष्मं संस्काररूपं वर्ततेऽत्रेति भूतसूक्ष्मं, ईश्वरपदलक्ष्यं स्वरूपमाश्रयोऽस्येति तथोक्तम् । अन्यस्य तत्कार्यत्वेन तदाश्रयत्वात्तस्यैवेश्वरो जीवो जगदिति बुद्धावुपाधित्वेन स्थितं, विकारहेतुत्वाद्विकारश्चेत्यर्थः । ननु नामरूपयोर्बीजं शक्तिरूपं चाव्याकृतम् । यद्वा नामरूपे एव बीजे तयोः शक्तिरूपं तदेव तच्च भूतसूक्ष्मं तत्कारणत्वादीश्वराश्रयमित्याश्रयशब्दो विषयार्थस्तस्यैवेश्वरस्य जीवत्वं प्राप्तस्य बुद्ध्यादिद्वारा कर्तृत्वादावुपाधिभूतमिति व्याख्येयं भाष्यमिति चेत् । मैवम् । आश्रयशब्दस्य श्रुतार्थत्यागायोगाज्जीवत्वापत्तेश्चाव्याकृतसम्बन्धकृतत्वात्परिशुद्धे चिद्धातौ तत्सम्बन्धध्रौव्यात् । अतो भाष्यबहिर्भूतो नानाजीववादः ।
अक्षरशब्दार्थमुक्त्वा परिशिष्टं व्याचष्टे —
तस्मादिति ।
इहेति प्रकृतवाक्योक्तिः ।
प्रधानाद्ब्रह्मणो भेदे प्रधानमिष्टमसतोऽप्रतियोगित्वादित्याशङ्क्याह —
मात्रेति ।
प्रतियोग्यनङ्गीकारे कथं भेदोक्तिः, तत्राह —
किं तर्हीति ।
भूतसूक्ष्मं भूतानां सूक्ष्मं कारणमित्यर्थः । इहेति श्रूतिसूत्रयोरुक्तिः ॥ २२ ॥