ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अदृश्यत्वादिगुणको धर्मोक्तेः ॥ २१ ॥
योऽयमदृश्यत्वादिगुणको भूतयोनिः, परमेश्वर एव स्यात् , नान्य इतिकथमेतदवगम्यते ? धर्मोक्तेःपरमेश्वरस्य हि धर्म इहोच्यमानो दृश्यते — ‘यः सर्वज्ञः सर्ववित्इति हि प्रधानस्याचेतनस्य शारीरस्य वोपाधिपरिच्छिन्नदृष्टेः सर्वज्ञत्वं सर्ववित्त्वं वा सम्भवतिन्वक्षरशब्दनिर्दिष्टाद्भूतयोनेः परस्यैव तत्सर्वज्ञत्वं सर्ववित्त्वं , भूतयोनिविषयमित्युक्तम्; अत्रोच्यतेनैवं सम्भवति; यत्कारणम्अक्षरात्सम्भवतीह विश्वम्इति प्रकृतं भूतयोनिमिह जायमानप्रकृतित्वेन निर्दिश्य, अनन्तरमपि जायमानप्रकृतित्वेनैव सर्वज्ञं निर्दिशति — ‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपःतस्मादेतद्ब्रह्म नाम रूपमन्नं जायतेइतितस्मान्निर्देशसाम्येन प्रत्यभिज्ञायमानत्वात्प्रकृतस्यैवाक्षरस्य भूतयोनेः सर्वज्ञत्वं सर्ववित्त्वं धर्म उच्यत इति गम्यते । ‘अक्षरात्परतः परःइत्यत्रापि प्रकृताद्भूतयोनेरक्षरात्परः कश्चिदभिधीयतेकथमेतदवगम्यते ? येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्’ (मु. उ. १ । २ । १३) इति प्रकृतस्यैवाक्षरस्य भूतयोनेरदृश्यत्वादिगुणकस्य वक्तव्यत्वेन प्रतिज्ञातत्वात्कथं तर्हिअक्षरात्परतः परःइति व्यपदिश्यत इति ? उत्तरसूत्रे तद्वक्ष्यामःअपि चात्र द्वे विद्ये वेदितव्ये उक्ते — ‘परा चैवापरा इतितत्रापरामृग्वेदादिलक्षणां विद्यामुक्त्वा ब्रवीतिअथ परा यया तदक्षरमधिगम्यतेइत्यादितत्र परस्या विद्याया विषयत्वेनाक्षरं श्रुतम्यदि पुनः परमेश्वरादन्यददृश्यत्वादिगुणकमक्षरं परिकल्प्येत, नेयं परा विद्या स्यात्परापरविभागो ह्ययं विद्ययोः अभ्युदयनिःश्रेयसफलतया परिकल्प्यते प्रधानविद्या निःश्रेयसफला केनचिदभ्युपगम्यतेतिस्रश्च विद्याः प्रतिज्ञायेरन्, त्वत्पक्षेऽक्षराद्भूतयोनेः परस्य परमात्मनः प्रतिपाद्यमानत्वात्द्वे एव तु विद्ये वेदितव्ये इह निर्दिष्टेकस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १ । १ । ३) इति चैकविज्ञानेन सर्वविज्ञानापेक्षणं सर्वात्मके ब्रह्मणि विवक्ष्यमाणेऽवकल्पते, नाचेतनमात्रैकायतने प्रधाने, भोग्यव्यतिरिक्ते वा भोक्तरिअपि ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह’ (मु. उ. १ । १ । १) इति ब्रह्मविद्यां प्राधान्येनोपक्रम्य परापरविभागेन परां विद्यामक्षराधिगमनीं दर्शयन् तस्या ब्रह्मविद्यात्वं दर्शयतिसा ब्रह्मविद्यासमाख्या तदधिगम्यस्य अक्षरस्याब्रह्मत्वे बाधिता स्यात्अपरा ऋग्वेदादिलक्षणा कर्मविद्या ब्रह्मविद्योपक्रमे उपन्यस्यते ब्रह्मविद्याप्रशंसायैप्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्मएतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति’ (मु. उ. १ । २ । ७) इत्येवमादिनिन्दावचनात्निन्दित्वा चापरां विद्यां ततो विरक्तस्य परविद्याधिकारं दर्शयतिपरीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेनतद्विज्ञानार्थं गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’ (मु. उ. १ । २ । १२) इतियत्तूक्तम्अचेतनानां पृथिव्यादीनां दृष्टान्तत्वेनोपादानाद्दार्ष्टान्तिकेनाप्यचेतनेनैव भूतयोनिना भवितव्यमिति, तदयुक्तम्; हि दृष्टान्तदार्ष्टान्तिकयोरत्यन्तसाम्येन भवितव्यमिति नियमोऽस्तिअपि स्थूलाः पृथिव्यादयो दृष्टान्तत्वेनोपात्ता इति स्थूल एव दार्ष्टान्तिको भूतयोनिरभ्युपगम्यतेतस्माददृश्यत्वादिगुणको भूतयोनिः परमेश्वर एव ॥ २१ ॥
अदृश्यत्वादिगुणको धर्मोक्तेः ॥ २१ ॥
योऽयमदृश्यत्वादिगुणको भूतयोनिः, परमेश्वर एव स्यात् , नान्य इतिकथमेतदवगम्यते ? धर्मोक्तेःपरमेश्वरस्य हि धर्म इहोच्यमानो दृश्यते — ‘यः सर्वज्ञः सर्ववित्इति हि प्रधानस्याचेतनस्य शारीरस्य वोपाधिपरिच्छिन्नदृष्टेः सर्वज्ञत्वं सर्ववित्त्वं वा सम्भवतिन्वक्षरशब्दनिर्दिष्टाद्भूतयोनेः परस्यैव तत्सर्वज्ञत्वं सर्ववित्त्वं , भूतयोनिविषयमित्युक्तम्; अत्रोच्यतेनैवं सम्भवति; यत्कारणम्अक्षरात्सम्भवतीह विश्वम्इति प्रकृतं भूतयोनिमिह जायमानप्रकृतित्वेन निर्दिश्य, अनन्तरमपि जायमानप्रकृतित्वेनैव सर्वज्ञं निर्दिशति — ‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपःतस्मादेतद्ब्रह्म नाम रूपमन्नं जायतेइतितस्मान्निर्देशसाम्येन प्रत्यभिज्ञायमानत्वात्प्रकृतस्यैवाक्षरस्य भूतयोनेः सर्वज्ञत्वं सर्ववित्त्वं धर्म उच्यत इति गम्यते । ‘अक्षरात्परतः परःइत्यत्रापि प्रकृताद्भूतयोनेरक्षरात्परः कश्चिदभिधीयतेकथमेतदवगम्यते ? येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्’ (मु. उ. १ । २ । १३) इति प्रकृतस्यैवाक्षरस्य भूतयोनेरदृश्यत्वादिगुणकस्य वक्तव्यत्वेन प्रतिज्ञातत्वात्कथं तर्हिअक्षरात्परतः परःइति व्यपदिश्यत इति ? उत्तरसूत्रे तद्वक्ष्यामःअपि चात्र द्वे विद्ये वेदितव्ये उक्ते — ‘परा चैवापरा इतितत्रापरामृग्वेदादिलक्षणां विद्यामुक्त्वा ब्रवीतिअथ परा यया तदक्षरमधिगम्यतेइत्यादितत्र परस्या विद्याया विषयत्वेनाक्षरं श्रुतम्यदि पुनः परमेश्वरादन्यददृश्यत्वादिगुणकमक्षरं परिकल्प्येत, नेयं परा विद्या स्यात्परापरविभागो ह्ययं विद्ययोः अभ्युदयनिःश्रेयसफलतया परिकल्प्यते प्रधानविद्या निःश्रेयसफला केनचिदभ्युपगम्यतेतिस्रश्च विद्याः प्रतिज्ञायेरन्, त्वत्पक्षेऽक्षराद्भूतयोनेः परस्य परमात्मनः प्रतिपाद्यमानत्वात्द्वे एव तु विद्ये वेदितव्ये इह निर्दिष्टेकस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १ । १ । ३) इति चैकविज्ञानेन सर्वविज्ञानापेक्षणं सर्वात्मके ब्रह्मणि विवक्ष्यमाणेऽवकल्पते, नाचेतनमात्रैकायतने प्रधाने, भोग्यव्यतिरिक्ते वा भोक्तरिअपि ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह’ (मु. उ. १ । १ । १) इति ब्रह्मविद्यां प्राधान्येनोपक्रम्य परापरविभागेन परां विद्यामक्षराधिगमनीं दर्शयन् तस्या ब्रह्मविद्यात्वं दर्शयतिसा ब्रह्मविद्यासमाख्या तदधिगम्यस्य अक्षरस्याब्रह्मत्वे बाधिता स्यात्अपरा ऋग्वेदादिलक्षणा कर्मविद्या ब्रह्मविद्योपक्रमे उपन्यस्यते ब्रह्मविद्याप्रशंसायैप्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्मएतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति’ (मु. उ. १ । २ । ७) इत्येवमादिनिन्दावचनात्निन्दित्वा चापरां विद्यां ततो विरक्तस्य परविद्याधिकारं दर्शयतिपरीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेनतद्विज्ञानार्थं गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’ (मु. उ. १ । २ । १२) इतियत्तूक्तम्अचेतनानां पृथिव्यादीनां दृष्टान्तत्वेनोपादानाद्दार्ष्टान्तिकेनाप्यचेतनेनैव भूतयोनिना भवितव्यमिति, तदयुक्तम्; हि दृष्टान्तदार्ष्टान्तिकयोरत्यन्तसाम्येन भवितव्यमिति नियमोऽस्तिअपि स्थूलाः पृथिव्यादयो दृष्टान्तत्वेनोपात्ता इति स्थूल एव दार्ष्टान्तिको भूतयोनिरभ्युपगम्यतेतस्माददृश्यत्वादिगुणको भूतयोनिः परमेश्वर एव ॥ २१ ॥

तत्र प्रतिज्ञां व्याचष्टे —

योऽयमिति ।

प्रधानादौ सम्भवति नियमासिद्धिरित्याह —

कथमिति ।

नियामकं हेतुमवतार्य व्याचष्टे —

धर्मेति ।

भूतयोनिरिहेत्युक्तः । हेतोरन्यथासिद्धिं धुनीते —

नहीति ।

‘अक्ताः शर्करा उपदधाति’ इत्यत्र ‘तेजो वै घृतम्’ इति शेषान्निर्णयवदिहापि साधारणोपक्रमस्थस्यादृश्यत्वादेः शेषाद्ब्रह्मनिष्ठता निर्णेयेत्यर्थः ।

वाक्यशेषो भूतयोनिविषयो नेत्युक्तं स्मारयति —

नन्विति ।

‘जनिकर्तुः प्रकृतिः’ इति स्मृतेरक्षरादिति पञ्चम्या जायमानप्रकृतित्वेनोक्तमक्षरं ‘तस्मादेतद्ब्रह्म’ इत्यत्रापि पञ्चम्या प्रत्यभिज्ञायते । तेन भूतयोन्यर्थ एव वाक्यशेष इत्याह —

अत्रेति ।

तस्मादविशेषेण सर्वज्ञाद्विशेषेण सर्वविदो ज्ञानमयतपःसहितात्कार्यं ब्रह्म सूक्ष्मभूतात्मकं नाम रूपं च स्थूलभूतात्मकमन्नं च ब्रीहियवादि सर्वं भौतिकं तद्द्वारा सत्तां प्राप्नोतीत्याह —

तस्मादिति ।

लिङ्गप्रत्यभिज्ञाफलमाह —

तस्मादिति ।

श्रुतिप्रत्यभिज्ञा लिङ्गप्रत्यभिज्ञातो बलवती दर्शितेत्याशङ्क्य पञ्चम्यन्ताक्षरपदं न प्रकृताक्षरगामीत्याह —

अक्षरादिति ।

तत्र गमकं पृच्छति —

कथमिति ।

चेतने भूतयोनौ प्रथममेव श्रुतिप्रत्यभिज्ञानादित्याह —

येनेति ।

येन ज्ञानेनाक्षरं प्रकृतं भूतयोनिं सर्वज्ञं पुरुषं सत्यं वेद तां ब्रह्मविद्यामुपसन्नाय शान्तायाचार्यः प्रोवाच प्रब्रूयादित्युपक्रम्य ‘अक्षरात्परतः परः’ इत्युच्यमानः परो न भूतयोनेरतिरिच्यते । तथाच क्वचिज्जगत्प्रकृतित्वं क्वचित्तन्निमित्ततेति न वैषम्यमिति भावः ।

पञ्चम्यन्ताक्षरपदस्य भूतयोन्यर्थत्वाभावे तद्वाक्यं वाच्यमिति शङ्कते —

कथमिति ।

तत्र भाविनं परिहारं सूचयति —

उत्तरेति ।

परा विद्येति समाख्यानादपि भूतयोनेरक्षरस्य ब्रह्मतेत्याह —

अपिचेति ।

भूतयोनेरपरविद्यागम्यत्वं निराह —

तत्रेति ।

उदाहृते वाक्ये प्रतीतमर्थमाह —

तत्रेति ।

तथापि प्रधानं जीवो वा परविद्यागम्यमक्षरं स्यादित्याशङ्क्याह —

यदीति ।

कार्यकारणविषयतया भोक्तृभोग्यविषयतया वा परापरविभागमाशङ्क्याह —

परेति ।

प्रधानादिविद्या मुक्तिफलतया परा स्यादित्याशङ्क्याह —

नचेति ।

जडमात्रस्य तद्युक्ताजडस्य वा धीनं मुक्तिहेतुः, चिन्मात्रधियस्तद्भावादित्यर्थः ।

यदि प्रधानस्य जीवस्य वा भूतयोनित्वेन तद्विद्या परविद्या तदोत्तरत्रोच्यमानसर्वविज्ञानस्यापीष्टत्वाद्द्वे विद्ये इति द्वित्वश्रवणं न स्यादित्याह —

तिस्रश्चेति ।

इष्टापत्तिं प्रात्याचष्टे —

द्वे इति ।

इहेत्युपक्रमोक्तिः ।

इतश्च भूतयोनिवाक्यं ब्रह्मनिष्ठमित्याह —

कस्मिन्निति ।

एकविज्ञानेन सर्वं विज्ञानं पक्षान्तरेऽपि स्यादित्याशङ्क्याह —

नेति ।

अचेतनस्य भोग्यमात्रस्यैकमयनमाश्रयस्तस्मिन्नित्यर्थः । मात्रशब्देनात्मभ्यो भेदमाह । प्रधाने ज्ञाते भोग्यवर्गज्ञानेऽपि न भोक्तृज्ञानमित्यर्थः ।

जीवपक्षे तज्ज्ञाने भोग्यधीरपि नेत्याह —

भोग्येति ।

ब्रह्मविद्येति समाख्ययापि भूतयोनेर्ब्रह्मतेत्याह —

अपिचेति ।

सर्वविद्यानां प्रतिष्ठा समाप्तिर्यस्यां ततो निरतिशयपुरुषार्थलाभात्तां ब्रह्मविद्यां सर्वविद्यावेद्यवस्त्वधिष्ठानविषयतया वा सर्वविद्याप्रतिष्ठामथर्वनाम्ने कुत्रचित्सृष्टावाद्याय पुत्राय स ब्रह्मोक्तवानित्यर्थः ।

‘ब्रह्मा देवानाम् ‘ इति वक्ता तत्रोपक्रान्त एवेत्याशङ्कवाह —

प्राधान्येति ।

तथापि कथमक्षरस्य ब्रह्मत्वं, तदाह —

सा चेति ।

ब्रह्मविद्योपक्रमेऽप्यपरविद्यावदक्षरविद्यापि ब्रह्मविद्या मा भूदित्याशङ्क्य प्रक्रान्ताया अन्यत्रानुक्तिवदत्राप्यनुक्तौ बाधादक्षरविद्या ब्रह्मविद्यैवेत्याह —

अपरेति ।

तस्यास्तत्प्रशंसार्थत्वं कथं, तत्राह —

प्लवा हीति ।

प्लवन्ते गच्छन्तीति प्लवा विनाशिनः, तत्प्रसिद्धौ हिशब्दः ।

तदेवोत्पत्त्यादिमत्त्वेन साधयति —

अदृढा इति ।

के ते यज्ञरूपाः यज्ञो रूपमुपाधिर्येषां ते तथा, ऋत्विगादिशब्दस्य यज्ञोपाधिकत्वात् । अष्टादश षोडशर्त्विजः पत्नी यजमानश्च । क्षयिफलत्वादवरं कर्म येषु यदाश्रयमुक्तं श्रुत्या विहितमेतदेव कर्म श्रेयोहेतुर्न ब्रह्मधीरिति ये मूढा हृष्यन्ति ते पुनः पुनर्जरापूर्वं मरणमेवाप्नुवन्तीत्यर्थः । आदिपदं ‘अविद्यायामन्तरे वर्तमानाः’ इत्यादिसङ्ग्रहार्थम् ।

इतश्च परविद्याशेषत्वेनैवापरविद्योक्तिरित्याह —

निन्दित्वेति ।

प्रत्यक्षादिना कर्मसाध्यांल्लोकाननित्यतया ज्ञात्वा निर्वेदं वैराग्यमायाद्गच्छेत्कुर्यात् । कथं, नास्त्यकृतो मोक्षः कृतेन कर्मणा, नित्यफलार्थी चाहं, तस्मात्किं कर्मणेति विरक्तस्तस्य ब्रह्मणो विज्ञानार्थं गुरुमेवाभिगच्छेद्गुरुपादोपसर्पणं कृत्वा मुक्तिहेतुज्ञानाय श्रवणादि कुर्यादित्यर्थः । ‘रिक्तहस्तस्तु नोपेयाद्राजानं दैवतं गुरुण् ‘ इति न्यायेन समित्पाणिरित्युक्तम् । श्रोत्रियमित्यादिनाध्ययनहीनस्य वाऽकर्मिणो वा गुरुत्वं वार्यते । कर्मनिन्दया ततो विरक्तस्याधिकारोक्तेरक्षरविद्या ब्रह्मविद्यैवेति समुदायार्थः ।

पूर्वपक्षबीजमनुभाषते —

यत्त्विति ।

सर्वथा वा साम्यं, अंशेन वा नाद्य इत्याह —

तदयुक्तमिति ।

सर्वथा साम्य परस्याप्यनिष्टापत्तिमाह —

अपिचेति ।

कार्यस्य कारणाव्यतिरेको विवक्षितोंऽशस्तेन साम्यमिष्टमेवेति मत्वोपसंहरति —

तस्मादिति ॥ २१ ॥