अदृष्टत्वादीनां प्रधानगामित्वेऽपि द्रष्ट्टत्वादीनां तत्रायोगान्न तदन्तर्यामीत्युक्तम् । तर्हि भूतयोनिवाक्ये द्रष्ट्टत्वादीनामनुक्तेरदृश्यत्वादिगुणको भूतयोनिः प्रधानमेवेत्याशङ्क्याह —
अदृश्यत्वादीति ।
अथर्वणवाक्यमाह —
अथेति ।
अपरविद्योक्त्यनन्तरं या परा विद्योच्यते तां विशिनष्टि —
ययेति ।
अक्षरं वर्णसमुदायाद्व्यवच्छिनत्ति —
यदिति ।
अद्रेश्यमदृश्यं ज्ञानेन्द्रियाविषयः, अग्राह्यं कर्मेन्द्रियाविषयः, अगोत्रं वंशशून्यम् , अवर्णं जातिहीनम् ।
न केवलमिन्द्रियाविषयः, तद्धीनं चेत्याह —
अचक्षुरिति ।
न विद्येेते चक्षुःश्रोत्रे यस्य तत्तथा । चक्षुःश्रोत्रोक्तिरनुक्तज्ञानेन्द्रियोपलक्षणार्थम् ।
कर्मेन्द्रयराहित्यमाह —
अपाणीति ।
पाणिश्च पादश्च पाणिपादं तन्नास्ति यस्य तत्तथा । उभयोक्तिरनुक्तकर्मेन्द्रियोपलक्षणम् । नित्यमनाशोपलक्षितसत्ताकम् । विभुं प्रभुम् , सर्वगतं सर्वकल्पनाधिष्ठानम् । सुसूक्ष्मं दुर्ज्ञानत्वात् , तदव्ययमपक्षयाभावात् , यथोक्तमक्षरं भूतयोनिं भूतकारणं धीराः पण्डिताः पश्यन्तिः, तदक्षरं ययाधिगम्यते सा परा विद्येत्यर्थः ।
अदृश्यत्वादिसाधारणधर्मदृष्ट्या संशयमाह —
तत्रेति ।
भूतयोनिः सप्तम्यर्थः ।
साधारणस्याप्यन्तर्यामिशब्दस्य लाघवसाहाय्यान्नित्यसिद्धनियन्तृत्वादिनेश्वरपरत्वमुक्तम् । इहापि साधारणादृश्यत्वादिधर्मस्याचेतनदृष्टान्तोपादानबलात्प्रधाननिष्ठतेति पूर्वपक्षमाह —
तत्रेति ।
भूतयोनिवाक्यस्य निर्विशेषे ब्रह्मण्यन्वयोक्तेः सङ्गतयः । पूर्वपक्षे प्रधानस्य शारीरस्य वा ध्यानं सिद्धान्ते निर्विशेषवस्तुधीरिति फलम् ।
दृष्टान्तदार्ष्टान्तिकयोस्तुल्यतानियमाद्दृष्टान्तस्याचेतनत्वाद्दार्ष्टान्तिकस्यापि भूतयोनेरचेतनत्वमिति हेतुमाह —
अचेतनानामिति ।
ऊर्णनाभिर्लूताकीटः स्वदेहाव्यतिरेकिणस्तन्तून्सृजत्युपसंहरति चेत्यर्थः । सतो विद्यमानात् । जीवत इति यावत् । इहेति सर्गावस्थोक्तिः ।
दृष्टान्तमाक्षिप्य समाधत्ते —
नन्विति ।
इहेत्यक्षराद्विश्वोत्पत्तावित्यर्थः ।
केवलचेतनस्य वा कारणत्वं, चेतनाधिष्ठिताचेतनस्य वा । तत्राद्यं प्रत्याह —
न हीति ।
शरीरस्यापि तत्रान्वयव्यतिरेकित्वादित्यर्थः ।
द्वितीयमङ्गीकरोति —
चेतनेति ।
दार्ष्टान्तिकेऽपि चेतनाधिष्ठितं प्रधानं जगद्धेतुरिति भावः ।
पूर्वं प्रधानस्य प्रत्युक्तत्वात्कथं पुनस्तदाशङ्का, तत्राह —
अपिचेति ।
इहेत्यत्रेति च भूतयोनिवाक्योक्तिः । विरुध्यमानत्वमप्रधानविषयत्वम् । यद्वात्रेति प्रधानमुक्तम् । विरुध्यमानत्वं धर्मस्य तस्मिन्नसम्भवित्वम् ।
स्ववाक्ये प्रधाने विरुद्धधर्माभावेऽपि वाक्यशेषे सोऽस्तीति शङ्कते —
नन्विति ।
भूतयोनेरक्षरस्य पञ्चम्यन्ताक्षरश्रुत्या प्रत्यभिज्ञानात्प्रथमान्तपरशब्दोक्तस्य सर्वज्ञत्वादीति वाक्यशेषस्याक्षरातिरिक्तं विषयं दर्शयन्नाह —
अत्रेति ।
अक्षरस्य जगद्योनित्वमुक्त्वा ‘यः सर्वज्ञः सर्ववित् ‘ इति सर्वज्ञस्य तदुक्तेर्लिङ्गप्रत्यभिज्ञानादक्षरस्यैव सर्वज्ञत्वादीति चेत् , न, अक्षरश्रुतिप्रत्यभिज्ञातो लिङ्गप्रत्यभिज्ञाया दुर्बलत्वात् , ‘येनाक्षरं पुरुषं वेद’ इति चेतनेऽपि भूतयोनौ श्रुत्या प्रत्यभिज्ञानात् , जगत्प्रकृतित्वलिङ्गानुगृहीतश्रुतिप्रत्यभिज्ञया केवलश्रुतिप्रत्यभिज्ञा बाध्येति चेत् , न, तस्मादिति निमित्तेऽपि पञ्चमीसम्भवात् ।
नचैवमपि प्रत्यभिज्ञायाः साम्यं, अचेतनदृष्टान्तानुगृहीतप्रत्यभिज्ञाप्राबल्यात् । तस्मात्प्रधानमेव भूतयोनिरित्याह —
प्रधानमेवेति ।
सर्वज्ञाद्विवेकायात्र प्रधानं ग्राह्यमित्युक्त्वा जीवो देहाद्यतिरिक्तोऽभ्युदयनिःश्रेयसाप्तये निरूप्यतेऽत्रेति पक्षान्तरमाह —
यदेति ।
योनिशब्दस्य प्रकृत्यर्थत्वे निमित्तार्थत्वे च प्रधानस्य सर्वज्ञाद्विविक्तस्य जीवस्य वा देहाद्यतिरिक्तस्य द्विविधपुमर्थाप्तये ध्यानार्थमेतदित्युपसंहर्तुमितिशब्दः ।
सिद्धान्तसूत्रमवतारयति —
एवमिति ।