अपेक्षितं पूरयित्वा प्रतिज्ञां विभजते —
नेत्यादिना ।
चकारादनुवृत्तिः ।
द्रष्ट्टत्वादिधर्माणां सम्भवात्तदन्तर्यामित्वं दुर्वारमिति शङ्कते —
कस्मादिति ।
चशब्दसूचितं ब्रुवन्परिहरति —
यद्यपीति ।
उभयेऽपीत्यादि व्याकरोति —
अपि चेति ।
माध्यन्दिनपाठे भेदोक्तिं व्यनक्ति —
य आत्मनीति ।
काण्वानां पाठे भेदोक्तिं व्यनक्ति —
विज्ञान इति ।
काण्वपाठे शारीरवाचिपदाभावात्कुतो भेदोक्तिः, तत्राह —
विज्ञानेति ।
विज्ञानशब्दस्य बुद्ध्यर्थस्य कथं शारीरे वृत्तिरित्याशङ्क्य रूढ्यभावेऽपि वृत्त्यन्तरमाह —
विज्ञानेति ।
भेदोक्तिफलमाह —
तस्मादिति ।
भेदेनेत्यादिसूत्रात्तात्त्विकभेदाशङ्कां निरसितुं शङ्कते —
कथमिति ।
द्रष्ट्टद्वयमेव विशिनष्टि —
यश्चेति ।
न खल्वेकस्मिन्देहे द्रष्ट्टद्वयं युक्तं, विरुद्धाभिप्रायानेकचेतनाधिष्ठितस्य देहस्याव्यवस्थितत्वप्रसङ्गादित्यर्थः ।
कश्चित्कार्यकरणसंहतो भोक्ता तद्रहितोऽन्योऽधिष्ठाता पश्यत्येवेति विभागे नावद्यमिति शङ्कते —
का पुनरिति ।
अनुपपत्तिमाह —
नेति ।
विरोधं स्फोरयितुं प्रतीतमर्थमाह —
अत्रेति ।
अस्मिन्ग्रामे मैत्र एवाद्वितीय इतिवत्तत्तुल्यद्रष्ट्रन्तरनिवारकमेव तदिति शङ्कते —
नियन्त्रन्तरेति ।
सर्वनियन्तुः स्वनियन्त्रा नियन्तव्यत्वशङ्काभावात् , नान्योऽतोऽस्ति नियन्ता द्रष्टेति विशेषाश्रुतेश्च नैवमित्याह —
नेति ।
आत्मनि तिष्ठन्नित्यौपाधिकभेदार्थं वाक्यं, ‘नान्योऽतोऽस्ति’ इति तु तत्त्वविषयमिति परिहरति —
अत्रेति ।
भेदोक्तेस्तत्त्वविषयत्वं, निषेधोक्तेश्चातत्त्वविषयतेति वैपरीत्यमाशङ्क्याह —
एको हीति ।
प्रत्यक्त्वात्मत्वयोरेकत्रैव मुख्यत्वादित्यर्थः ।
एकत्वमेव तत्त्वं चेत्कुतो भेदोक्तिः, तत्राह —
एकस्येति ।
औपाधिकभेदोक्तिमुदाहरति —
यथेति ।
तात्त्विकभेदाभावे कथं श्रुत्याद्युपपत्तिः, तत्राह —
ततश्चेति ।
प्राप्तृप्राप्तव्यादिसङ्ग्रहार्थमादिपदम् ।
आविद्याद्भेदाद्व्यावहारमात्रसिद्धावन्वयव्यतिरेकश्रुतिमाह —
तथा चेति ।
आविद्यभेदानुवादेन नियन्तृनियम्यत्वम् । वस्तुतस्त्वद्वितीयः परमात्मा, तत्राविद्यया सर्वनियन्तर्यन्वितमन्तर्यामिब्राह्मणं, तस्यानुध्यानादापरोक्ष्यान्मोक्ष इति भावः ॥ २० ॥