उत्तरसूत्रव्यावर्त्याशङ्कामाह —
यदीति ।
द्रष्ट्टत्वाद्यसम्भवस्य तत्रापि तुल्यत्वमाशङ्क्योक्तम् —
शारीरो हीति ।
तथापि कथं तत्रामृतत्वं, स हि देहापाये म्रियते, तत्राह —
अमृतश्चेति ।
अन्यथाऽकृतागमादिप्रसङ्गात् ‘जीवापेतं वाव’ इत्यादिश्रुतेश्चेत्यर्थः ।
तथापि कथमदृष्टत्वादीनां तत्रोपपत्तिस्तस्याहन्धीव्याप्यत्वात् , तत्राह —
अदृष्टत्वेति ।
सकर्मिका क्रिया कर्म व्याप्नोति न कर्तारं तेन कर्तर्यात्मनि दर्शनादिवृत्तौ कर्तृत्वेन गुणत्वं कर्मत्वेन प्राधान्यं चेत्येकस्यां क्रियायां युगपद्गुणप्रधानत्वविरोधादिति हेतुमाह —
दर्शनादीति ।
जीवस्यादृष्टत्वादयो न केवलं यौक्तिकाः । किन्तु श्रौताश्चेत्याह —
नेति ।
लौकिक्या दृष्टेर्बुद्धिपरिणतेर्द्रष्टारमात्मानं तयैव दृष्ट्या त्वं न पश्येर्न शक्नोषि द्रष्टुमित्यर्थः । ‘न श्रुतेः श्रोतारम्’ इत्यादिसङ्ग्रहार्थमादिपदम् ।
तथापि कथं तस्यान्तर्यामित्वं नियम्यनिविष्टत्वात् , तत्राह —
तस्येति ।
अन्तर्यामिधर्माणां शारीरे सम्भावनाफलमाह —
तस्मादिति ।
सूत्रमवतारयति —
अत इति ।