ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
न च स्मार्तमतद्धर्माभिलापात् ॥ १९ ॥
स्यादेतत्अदृष्टत्वादयो धर्माः साङ्ख्यस्मृतिकल्पितस्य प्रधानस्याप्युपपद्यन्ते, रूपादिहीनतया तस्य तैरभ्युपगमात्अप्रतर्क्यविज्ञेयं प्रसुप्तमिव सर्वतः’ (मनु. १ । ५) इति हि स्मरन्तितस्यापि नियन्तृत्वं सर्वविकारकारणत्वादुपपद्यतेतस्मात्प्रधानमन्तर्यामिशब्दं स्यात्ईक्षतेर्नाशब्दम्’ (ब्र. सू. १ । १ । ५) इत्यत्र निराकृतमपि सत् प्रधानमिहादृष्टत्वादिव्यपदेशसम्भवेन पुनराशङ्क्यतेअत उत्तरमुच्यते स्मार्तं प्रधानमन्तर्यामिशब्दं भवितुमर्हतिकस्मात् ? अतद्धर्माभिलापात्यद्यप्यदृष्टत्वादिव्यपदेशः प्रधानस्य सम्भवति, तथापि द्रष्टृत्वादिव्यपदेशः सम्भवति, प्रधानस्याचेतनत्वेन तैरभ्युपगमात्अदृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञातो विज्ञाता’ (बृ. उ. ३ । ७ । २३) इति हि वाक्यशेष इह भवतिआत्मत्वमपि प्रधानस्योपपद्यते ॥ १९ ॥
न च स्मार्तमतद्धर्माभिलापात् ॥ १९ ॥
स्यादेतत्अदृष्टत्वादयो धर्माः साङ्ख्यस्मृतिकल्पितस्य प्रधानस्याप्युपपद्यन्ते, रूपादिहीनतया तस्य तैरभ्युपगमात्अप्रतर्क्यविज्ञेयं प्रसुप्तमिव सर्वतः’ (मनु. १ । ५) इति हि स्मरन्तितस्यापि नियन्तृत्वं सर्वविकारकारणत्वादुपपद्यतेतस्मात्प्रधानमन्तर्यामिशब्दं स्यात्ईक्षतेर्नाशब्दम्’ (ब्र. सू. १ । १ । ५) इत्यत्र निराकृतमपि सत् प्रधानमिहादृष्टत्वादिव्यपदेशसम्भवेन पुनराशङ्क्यतेअत उत्तरमुच्यते स्मार्तं प्रधानमन्तर्यामिशब्दं भवितुमर्हतिकस्मात् ? अतद्धर्माभिलापात्यद्यप्यदृष्टत्वादिव्यपदेशः प्रधानस्य सम्भवति, तथापि द्रष्टृत्वादिव्यपदेशः सम्भवति, प्रधानस्याचेतनत्वेन तैरभ्युपगमात्अदृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञातो विज्ञाता’ (बृ. उ. ३ । ७ । २३) इति हि वाक्यशेष इह भवतिआत्मत्वमपि प्रधानस्योपपद्यते ॥ १९ ॥

सूत्रव्यावर्त्यां शङ्कामाह —

स्यादेतदिति ।

यौक्तिकेऽर्थे स्मृतिमपि संवादयति —

अप्रतर्क्यमिति ।

इत्थं महदादिरूपेण प्रधानं किमिति प्रवर्तते कस्मान्नान्यथेति तर्कस्याविषयो गूढत्वादित्यर्थः । रूपादिराहित्यादविज्ञेयं चक्षुराद्यग्राह्यं, प्रसुप्तमिव सर्वतः सर्वासु दिक्षु जडिमव्याप्तमित्यर्थः ।

कथं तस्याचेतनस्यान्तर्यामित्वं, तत्राह —

तस्येति ।

अदृष्टत्वादीनां प्रधाने सम्भवे फलितमाह —

तस्मादिति ।

प्रागेव प्रयुक्तं प्रधानं किमिति पुनः शङ्क्यते, तत्राह —

ईक्षतेरिति ।

प्रासङ्गिकशङ्कोत्तरत्वेन सूत्रमादाय व्याकरोति —

अत इति ।

अदृष्टत्वादिसम्भवात्प्रधानस्यान्तर्यामित्वमुक्तमित्याशङ्क्य हेतुमाह —

कस्मादिति ।

हेत्वसिद्धिं शङ्कित्वा तदर्थमाह —

यद्यपीति ।

अन्तर्यामिणि द्रष्टृत्वादिव्यपदेशं दर्शयति —

अदृष्ट इति ।

इहेति ब्राह्मणोक्तिः ।

प्रधानपक्षे दोषान्तरमाह —

आत्मत्वमिति ॥ १९ ॥