ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥ १८ ॥
योऽन्तर्याम्यधिदैवादिषु श्रूयते, परमात्मैव स्यात् , नान्य इतिकुतः ? तद्धर्मव्यपदेशात्तस्य हि परमात्मनो धर्मा इह निर्दिश्यमाना दृश्यन्तेपृथिव्यादि तावदधिदैवादिभेदभिन्नं समस्तं विकारजातमन्तस्तिष्ठन्यमयतीति परमात्मनो यमयितृत्वं धर्म उपपद्यतेसर्वविकारकारणत्वे सति सर्वशक्त्युपपत्तेः । ‘एष आत्मान्तर्याम्यमृतःइति चात्मत्वामृतत्वे मुख्ये परमात्मन उपपद्येते । ‘यं पृथिवी वेदइति पृथिवीदेवताया अविज्ञेयमन्तर्यामिणं ब्रुवन्देवतात्मनोऽन्यमन्तर्यामिणं दर्शयतिपृथिवी देवता ह्यहमस्मि पृथिवीत्यात्मानं विजानीयात्तथाअदृष्टोऽश्रुतःइत्यादिव्यपदेशो रूपादिविहीनत्वात्परमात्मन उपपद्यत इतियत्त्वकार्यकरणस्य परमात्मनो यमयितृत्वं नोपपद्यत इति, नैष दोषः; यान्नियच्छति तत्कार्यकरणैरेव तस्य कार्यकरणवत्त्वोपपत्तेःतस्याप्यन्यो नियन्तेत्यनवस्थादोषश्च सम्भवति, भेदाभावात्भेदे हि सत्यनवस्थादोषोपपत्तिःतस्मात्परमात्मैवान्तर्यामी ॥ १८ ॥
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥ १८ ॥
योऽन्तर्याम्यधिदैवादिषु श्रूयते, परमात्मैव स्यात् , नान्य इतिकुतः ? तद्धर्मव्यपदेशात्तस्य हि परमात्मनो धर्मा इह निर्दिश्यमाना दृश्यन्तेपृथिव्यादि तावदधिदैवादिभेदभिन्नं समस्तं विकारजातमन्तस्तिष्ठन्यमयतीति परमात्मनो यमयितृत्वं धर्म उपपद्यतेसर्वविकारकारणत्वे सति सर्वशक्त्युपपत्तेः । ‘एष आत्मान्तर्याम्यमृतःइति चात्मत्वामृतत्वे मुख्ये परमात्मन उपपद्येते । ‘यं पृथिवी वेदइति पृथिवीदेवताया अविज्ञेयमन्तर्यामिणं ब्रुवन्देवतात्मनोऽन्यमन्तर्यामिणं दर्शयतिपृथिवी देवता ह्यहमस्मि पृथिवीत्यात्मानं विजानीयात्तथाअदृष्टोऽश्रुतःइत्यादिव्यपदेशो रूपादिविहीनत्वात्परमात्मन उपपद्यत इतियत्त्वकार्यकरणस्य परमात्मनो यमयितृत्वं नोपपद्यत इति, नैष दोषः; यान्नियच्छति तत्कार्यकरणैरेव तस्य कार्यकरणवत्त्वोपपत्तेःतस्याप्यन्यो नियन्तेत्यनवस्थादोषश्च सम्भवति, भेदाभावात्भेदे हि सत्यनवस्थादोषोपपत्तिःतस्मात्परमात्मैवान्तर्यामी ॥ १८ ॥

प्रतिज्ञातेऽर्थे प्रश्नपूर्वकं हेतुमुपस्थाप्य व्याचष्टे —

कुत इति ।

इहेत्यन्तर्यामिग्रहणम् ।

के ते परस्यासाधारणा धर्मा येऽन्तर्यामिणि व्यपदिश्यन्ते, तत्र सर्वनियन्तृत्वं तावदाह —

पृथिव्यादीति ।

साधनाधीनशक्त्या तद्वतो ज्ञाने तद्धियोपेक्षणाद्धीगौरवात् , नित्यसिद्धशक्त्येश्वरग्रहे लाघवात्तस्यैव सर्वनियन्तृतेति भावः ।

परस्यैवासाधारणधर्मद्वयमाह —

एष इति ।

देवपक्षे दोषान्तरमाह —

यमिति ।

एकस्य कर्मकर्तृत्वायोगात्पृथिव्यपि देवता न स्वात्मानं जानीयादिति कुतस्ततोऽन्यत्वं, तत्राह —

पृथिवीति ।

अहमित्यात्मधीः सर्वेषामनुभवसिद्धा देवतायामपि नापह्नोतुं शक्येत्यर्थः ।

इतोऽपि परमात्मैवान्तर्यामीत्याह —

तथेति ।

अकार्यकरणत्वान्न परोऽन्तर्यामी घटयदित्युक्तमनुवदति —

यत्त्विति ।

किमीश्वरस्य नियम्यातिरिक्तदेहादिराहित्यं वा देहाद्यसंबन्धो वा तत्राभोक्तृत्वं वा हेतूक्रियते । नाद्यः तक्षादेः स्वदेहादिनियमने देहान्तराद्यभावेन व्यभिचारात् । द्वितीये स्वाविद्यार्जितदेहादेरीश्वरेण सम्बन्धादसिद्धिः । तृतीये त्वभोक्तृत्वादीश्वरो न नियन्तेत्यत्राचेतनत्वमुपाधिः ।

नच मुक्तात्मसु साध्याव्याप्तिः । तेषामीश्वराभेदेन पक्षत्वादिति विवक्षन्नाह —

नैष इति ।

ईश्वरस्य नियन्तृत्वे कार्यकारणवत्त्वमपि शक्यमस्मदादिवदनुमातुमित्याशङ्क्य नियम्यकार्यकरणवत्त्वे सिद्धसाधनमतिरिक्ततद्वत्त्वे श्रुतिविरुद्धतेत्याह —

यानिति ।

स्वदेहादिनियन्तुरपि जीवस्यान्यो नियन्ता चेत्तस्याप्यन्यो नियन्ता स्यादविशेषादित्याशङ्क्याह —

तस्यापीति ।

निरङ्कुशं सर्वनियन्तृत्वं श्रौतम् । नच तादृशि सर्वनियन्तरि भेदः । न चानुमानं श्रुतिबाधितमुत्तिष्ठति । तन्नानवस्थेत्यर्थः ।

योगिपक्षे तु स्यादनवस्थेत्याह —

भेदे हीति ।

तत्रापि नियन्तृत्वं क्वापि तिष्ठति चेदिष्टसिद्धिरिति भावः ।

सूत्रार्थमुपसंहरति —

तस्मादिति ॥ १८ ॥