ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥ १८ ॥
इमं लोकं परं लोकं सर्वाणि भूतानि योऽन्तरो यमयति’ (बृ. उ. ३ । ७ । १) इत्युपक्रम्य श्रूयतेयः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष आत्मान्तर्याम्यमृतः’ (बृ. उ. ३ । ७ । ३) इत्यादित्राधिदैवतमधिलोकमधिवेदमधियज्ञमधिभूतमध्यात्मं कश्चिदन्तरवस्थितो यमयिता अन्तर्यामीति श्रूयते किमधिदैवाद्यभिमानी देवतात्मा कश्चित् , किं वा प्राप्ताणिमाद्यैश्वर्यः कश्चिद्योगी, किं वा परमात्मा, किं वार्थान्तरं किञ्चित् , इत्यपूर्वसंज्ञादर्शनात्संशयःकिं तावन्नः प्रतिभाति ? संज्ञाया अप्रसिद्धत्वात्संज्ञिनाप्यप्रसिद्धेनार्थान्तरेण केनचिद्भवितव्यमितिअथवा नानिरूपितरूपमर्थान्तरं शक्यमस्त्यभ्युपगन्तुम्अन्तर्यामिशब्दश्चान्तर्यमनयोगेन प्रवृत्तो नात्यन्तमप्रसिद्धःतस्मात्पृथिव्याद्यभिमानी कश्चिद्देवोऽन्तर्यामी स्यात्तथा श्रूयतेपृथिव्येव यस्यायतनमग्निर्लोको मनो ज्योतिः’ (बृ. उ. ३ । ९ । १०) इत्यादि कार्यकरणवत्त्वात्पृथिव्यादीनन्तस्तिष्ठन्यमयतीति युक्तं देवतात्मनो यमयितृत्वम्योगिनो वा कस्यचित्सिद्धस्य सर्वानुप्रवेशेन यमयितृत्वं स्यात् तु परमात्मा प्रतीयेत, अकार्यकरणत्वात्त्येवं प्राप्ते इदमुच्यते
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥ १८ ॥
इमं लोकं परं लोकं सर्वाणि भूतानि योऽन्तरो यमयति’ (बृ. उ. ३ । ७ । १) इत्युपक्रम्य श्रूयतेयः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष आत्मान्तर्याम्यमृतः’ (बृ. उ. ३ । ७ । ३) इत्यादित्राधिदैवतमधिलोकमधिवेदमधियज्ञमधिभूतमध्यात्मं कश्चिदन्तरवस्थितो यमयिता अन्तर्यामीति श्रूयते किमधिदैवाद्यभिमानी देवतात्मा कश्चित् , किं वा प्राप्ताणिमाद्यैश्वर्यः कश्चिद्योगी, किं वा परमात्मा, किं वार्थान्तरं किञ्चित् , इत्यपूर्वसंज्ञादर्शनात्संशयःकिं तावन्नः प्रतिभाति ? संज्ञाया अप्रसिद्धत्वात्संज्ञिनाप्यप्रसिद्धेनार्थान्तरेण केनचिद्भवितव्यमितिअथवा नानिरूपितरूपमर्थान्तरं शक्यमस्त्यभ्युपगन्तुम्अन्तर्यामिशब्दश्चान्तर्यमनयोगेन प्रवृत्तो नात्यन्तमप्रसिद्धःतस्मात्पृथिव्याद्यभिमानी कश्चिद्देवोऽन्तर्यामी स्यात्तथा श्रूयतेपृथिव्येव यस्यायतनमग्निर्लोको मनो ज्योतिः’ (बृ. उ. ३ । ९ । १०) इत्यादि कार्यकरणवत्त्वात्पृथिव्यादीनन्तस्तिष्ठन्यमयतीति युक्तं देवतात्मनो यमयितृत्वम्योगिनो वा कस्यचित्सिद्धस्य सर्वानुप्रवेशेन यमयितृत्वं स्यात् तु परमात्मा प्रतीयेत, अकार्यकरणत्वात्त्येवं प्राप्ते इदमुच्यते

स्थानादिव्यपदेशसूत्रे पृथिव्यादीनि ब्रह्मणः स्थानानीत्युक्तं, तदसिद्धिमाशङ्क्याह —

अन्तर्यामीति ।

अन्तर्यामिब्राह्मणमुदाहरति —

य इति ।

मनुष्यादिभिर्देवादिभिश्चाधिष्ठितमिमममुं च लोकं योऽन्तरो यमयति, यश्च लोकद्वयवर्तीनि भूतान्यन्तरः सन्यमयति, तं किं वेत्थेत्यन्तर्यामिणमुपक्रम्य श्रुतमित्यर्थः ।

पृथिव्यां तिष्ठन्नन्तर्यामीत्युक्ते सर्वत्रापि चराचरे प्रसक्तावुक्तम् —

पृथिव्या इति ।

तद्देवतां प्रत्याह —

यमिति ।

ईश्वरस्याप्यकार्यकरणस्य न नियन्तृतेत्याशङ्क्याह —

यस्येति ।

नियम्यकार्यकरणैरेव नियन्तृत्वम् ।

फलितमाह —

य इति ।

तस्याताटस्थ्यमाह —

एष इति ।

ते मम चेत्यर्थः । आदिपदं ‘योऽप्सु तिष्ठन्’ इत्यादिसङ्ग्रहार्थम् ।

आपातिकं श्रुत्यर्थमाह —

अत्रेति ।

‘यः पृथिव्याम्’ इत्याद्यधिदैवतम् । ‘यः सर्वेषु लोकेषु ‘ इत्यधिलोकम् । ‘यः सर्वेषु वेदेषु’ इत्यधिवेदम् । ‘यः सर्वेषु यज्ञेषु’ इत्यधियज्ञम् । ‘यः सर्वेषु भूतेषु’ इत्यधिभूतम् । ‘यः प्राणेषु’ इत्यादि ‘य आत्मनि’ इत्यन्तमध्यात्ममिति भेदः ।

अदेहस्य नियन्तृत्वासम्भवसम्भवाभ्यां संशयमाह —

स किमिति ।

अर्थान्तरे सन्दिह्यमाने हेतुमाह —

अपूर्वेति ।

दृश्यत इति श्रुतिर्बहुतरलिङ्गाद्यनुरोधेनार्थविशेषपरतया नीता, अत्र त्वन्तर्यामिशब्दस्याप्रसिद्धार्थत्वान्नार्थो निर्णीतो डित्थादिशब्दवदित्याह —

किं तावदिति ।

अन्तर्यामिब्राह्मणस्य सविशेषे ब्रह्मण्यन्वयोक्तेः । सङ्गतयः पूर्वपक्षे विशिष्टस्य योगिनोऽन्तर्यामिणः, सिद्धान्ते परस्यैव तस्योपास्तिरिति फलम् ।

तत्र पूर्वपक्षाभासमाह —

संज्ञाया इति ।

अध्ययनविध्युपात्तस्य पुमर्थान्वयध्रौव्यादनिर्धारितस्य तदयोगादन्तर्यमिरूपं निर्धारणीयमिति पक्षान्तरमाह —

अथवेति ।

अप्रसिद्धत्वात्संज्ञायाः संज्ञिनापि तथा भाव्यं व्याप्तेरित्याशङ्क्याह —

अन्तर्यामीति ।

अर्थान्तरायोगे फलितमाह —

तस्मादिति ।

तत्र शाकल्यवाक्यं प्रमाणयति —

तथाचेति ।

आयतनं शरीरं, लोको लोक्यतेऽनेनेत्यसाधारणं, ज्योतिः साधारणं करणम् । सशरीरा देवता चक्षुर्मनोभ्यां सर्वं वेत्तीत्यर्थः । ‘यस्तं विद्यात्स एव वेदिता’ इत्यादि ग्रहीतुमादिपदम् ।

ईश्वरेऽपि सर्वमिदं स्यादित्याशङ्क्याह —

स चेति ।

उपक्रमोपसंहाराभ्यामेकस्मिन्नन्तर्यामिणि सिद्धे कथं पृथिव्याद्यनेकदेवतोक्तिरित्याशङ्क्याह —

योगिनो वेति ।

यदनुग्रहाद्योगिनो नियमनादिसामर्थ्यं स किमित्युपेक्ष्यते, तत्राह —

न त्विति ।

विशिष्टस्य योगिनोऽन्तर्यामिणो ध्यानार्थं ब्राह्माणमित्युपसंहर्तुमितिशब्दः ।

सिद्धान्तयति —

एवमिति ।