ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अनवस्थितेरसम्भवाच्च नेतरः ॥ १७ ॥
यत्पुनरुक्तं छायात्मा, विज्ञानात्मा, देवतात्मा वा स्यादक्षिस्थान इति, अत्रोच्यते च्छायात्मादिरितर इह ग्रहणमर्हतिकस्मात् ? अनवस्थितेः तावच्छायात्मनश्चक्षुषि नित्यमवस्थानं सम्भवतियदैव हि कश्चित्पुरुषश्चक्षुरासीदति, तदा चक्षुषि पुरुषच्छाया दृश्यतेअपगते तस्मिन्न दृश्यते । ‘ एषोऽक्षिणि पुरुषःइति श्रुतिः सन्निधानात्स्वचक्षुषि दृश्यमानं पुरुषमुपास्यत्वेनोपदिशति चोपासनाकाले च्छायाकरं कञ्चित्पुरुषं चक्षुःसमीपे सन्निधाप्योपास्त इति युक्तं कल्पयितुम्स्यै शरीरस्य नाशमन्वेष नश्यति’ (छा. उ. ८ । ९ । १) इति श्रुतिश्छायात्मनोऽप्यनवस्थितत्वं दर्शयतिअसम्भवाच्च तस्मिन्नमृतत्वादीनां गुणानां च्छायात्मनि प्रतीतिःतथा विज्ञानात्मनोऽपि साधारणे कृत्स्नशरीरेन्द्रियसम्बन्धे सति चक्षुष्येवावस्थितत्वं शक्यं वक्तुम्ब्रह्मणस्तु सर्वव्यापिनोऽपि दृष्ट उपलब्ध्यर्थो हृदयादिदेशविशेषसम्बन्धःसमानश्च विज्ञानात्मन्यप्यमृतत्वादीनां गुणानामसम्भवःयद्यपि विज्ञानात्मा परमात्मनोऽनन्य एव, तथाप्यविद्याकामकर्मकृतं तस्मिन्मर्त्यत्वमध्यारोपितं भयं चेत्यमृतत्वाभयत्वे नोपपद्येतेसंयद्वामत्वादयश्चैतस्मिन्ननैश्वर्यादनुपपन्ना एवदेवतात्मनस्तुरश्मिभिरेषोऽस्मिन्प्रतिष्ठितःइति श्रुतेः यद्यपि चक्षुष्यवस्थानं स्यात् , तथाप्यात्मत्वं तावन्न सम्भवति, पराग्रूपत्वात्अमृतत्वादयोऽपि सम्भवन्ति, उत्पत्तिप्रलयश्रवणात्अमरत्वमपि देवानां चिरकालावस्थानापेक्षम्ऐश्वर्यमपि परमेश्वरायत्तम् , स्वाभाविकम्; भीषास्माद्वातः पवतेभीषोदेति सूर्यःभीषास्मादग्निश्चेन्द्रश्चमृत्युर्धावति पञ्चमः’ (तै. उ. २ । ८ । १) इति मन्त्रवर्णात्तस्मात्परमेश्वर एवायमक्षिस्थानः प्रत्येतव्यःअस्मिंश्च पक्षेदृश्यतेइति प्रसिद्धवदुपादानं शास्त्राद्यपेक्षं विद्वद्विषयं प्ररोचनार्थमिति व्याख्येयम् ॥ १७ ॥
अनवस्थितेरसम्भवाच्च नेतरः ॥ १७ ॥
यत्पुनरुक्तं छायात्मा, विज्ञानात्मा, देवतात्मा वा स्यादक्षिस्थान इति, अत्रोच्यते च्छायात्मादिरितर इह ग्रहणमर्हतिकस्मात् ? अनवस्थितेः तावच्छायात्मनश्चक्षुषि नित्यमवस्थानं सम्भवतियदैव हि कश्चित्पुरुषश्चक्षुरासीदति, तदा चक्षुषि पुरुषच्छाया दृश्यतेअपगते तस्मिन्न दृश्यते । ‘ एषोऽक्षिणि पुरुषःइति श्रुतिः सन्निधानात्स्वचक्षुषि दृश्यमानं पुरुषमुपास्यत्वेनोपदिशति चोपासनाकाले च्छायाकरं कञ्चित्पुरुषं चक्षुःसमीपे सन्निधाप्योपास्त इति युक्तं कल्पयितुम्स्यै शरीरस्य नाशमन्वेष नश्यति’ (छा. उ. ८ । ९ । १) इति श्रुतिश्छायात्मनोऽप्यनवस्थितत्वं दर्शयतिअसम्भवाच्च तस्मिन्नमृतत्वादीनां गुणानां च्छायात्मनि प्रतीतिःतथा विज्ञानात्मनोऽपि साधारणे कृत्स्नशरीरेन्द्रियसम्बन्धे सति चक्षुष्येवावस्थितत्वं शक्यं वक्तुम्ब्रह्मणस्तु सर्वव्यापिनोऽपि दृष्ट उपलब्ध्यर्थो हृदयादिदेशविशेषसम्बन्धःसमानश्च विज्ञानात्मन्यप्यमृतत्वादीनां गुणानामसम्भवःयद्यपि विज्ञानात्मा परमात्मनोऽनन्य एव, तथाप्यविद्याकामकर्मकृतं तस्मिन्मर्त्यत्वमध्यारोपितं भयं चेत्यमृतत्वाभयत्वे नोपपद्येतेसंयद्वामत्वादयश्चैतस्मिन्ननैश्वर्यादनुपपन्ना एवदेवतात्मनस्तुरश्मिभिरेषोऽस्मिन्प्रतिष्ठितःइति श्रुतेः यद्यपि चक्षुष्यवस्थानं स्यात् , तथाप्यात्मत्वं तावन्न सम्भवति, पराग्रूपत्वात्अमृतत्वादयोऽपि सम्भवन्ति, उत्पत्तिप्रलयश्रवणात्अमरत्वमपि देवानां चिरकालावस्थानापेक्षम्ऐश्वर्यमपि परमेश्वरायत्तम् , स्वाभाविकम्; भीषास्माद्वातः पवतेभीषोदेति सूर्यःभीषास्मादग्निश्चेन्द्रश्चमृत्युर्धावति पञ्चमः’ (तै. उ. २ । ८ । १) इति मन्त्रवर्णात्तस्मात्परमेश्वर एवायमक्षिस्थानः प्रत्येतव्यःअस्मिंश्च पक्षेदृश्यतेइति प्रसिद्धवदुपादानं शास्त्राद्यपेक्षं विद्वद्विषयं प्ररोचनार्थमिति व्याख्येयम् ॥ १७ ॥

सिद्धान्तमुपपाद्य परोक्तं प्रत्याह —

अनवस्थितेरिति ।

तद्व्याकर्तुं व्यावर्त्यमनुकीर्तयति —

यदिति ।

सूत्रमुत्तरत्वेन योजयति —

अत्रेति ।

इहेति स्थानं वाक्यं चोक्तम् ।

प्रश्नपूर्वकं हेतुं छायात्मनि व्याचष्टे —

कस्मादिति ।

उक्तमन्वयव्यतिरेकाभ्यां व्यनक्ति —

यदेति ।

स्वचक्षुषि नित्यं संनिध्यभावेऽपि यत्र क्वापि छायात्मनः सम्भवादुपास्यतेत्याशङ्क्याह —

य इति ।

दृश्यत इत्युक्ते स्वेनान्येन वेत्यविशेषाच्चरमश्रुतत्वाच्च प्रथमश्रुतमक्षि स्वकीयमेव युक्तं, संनिधेः स्वस्मिन्नतिशयादित्याह —

संनिधानादिति ।

तर्हि पुरुषान्तरं संनिधाप्य स्वचक्षुषि तद्दृश्यस्योपास्यता स्यादित्याशङ्क्य गौरवान्नेत्याह —

नचेति ।

युक्त्यानवस्थितत्वमुक्त्वा तत्रैव श्रुतिमाह —

अस्येति ।

छायाकरस्येत्यर्थः । आनन्तर्यार्थोऽनुशब्दः । एषशब्दश्छायात्मार्थः ।

हेत्वन्तरमादाय व्याख्याति —

असम्भवाच्चेति ।

जीवनिरासेऽप्यनवस्थितिं व्याचष्टे —

तथेति ।

छायात्मवदित्यर्थः । नहि तस्य चक्षुष्येव व्यक्तियोग्यता, येन तत्रोपास्तिः । विनापि स्थानविशेषमहमिति व्यक्तेरित्यर्थः ।

तर्हि ब्रह्मणोऽपि सर्वत्र सत्त्वान्न चक्षुष्येव स्थितिः, तत्राह —

ब्रह्मणस्त्विति ।

दृष्टः । श्रुताविति शेषः ।

हेत्वन्तरं जीवेऽपि योजयति —

समानश्चेति ।

जीवस्य ब्रह्माभेदात्तत्रामृतत्वादि स्यादित्याशङ्क्याह —

यद्यपीति ।

अनवस्थितिर्देवतात्मन्यसिद्धेत्याशङ्क्य हेत्वन्तरेण निराह —

देवतेति ।

देवेष्वमरत्वप्रसिद्धिवाधितं तदुत्पत्त्यादिवाक्यमित्याशङ्क्याह —

अमरत्वमिति ।

संयद्वामत्वादिकमपि न तत्रेत्याह —

ऐश्वर्यमिति ।

तस्येश्वरायत्तत्वे भयास्तित्वे च मानमाह —

भीषेति ।

भयेनास्मादीश्वरात्पवते चलति । वायुरित्यर्थः ।

पक्षत्रयायोगे फलितमाह —

तस्मादिति ।

ईश्वरेऽपि दृश्यत इत्ययुक्तं, तस्यादृश्यत्वादित्याशङ्क्याह —

अस्मिन्निति ।

उपलब्धिर्दर्शनं तत्र शास्त्रीयदर्शनस्य शास्रमेव संनिहितं करणमिति विद्वत्प्रसिद्धं शास्त्रीयमेव दर्शनं सिद्धवदनूद्यते । तत्राज्ञानामनुरागार्थमित्यर्थः । शास्त्रादीत्यादिपदं विद्वदनुभवार्थम् ।

तद्विषयदर्शनोक्तेरुपयोगमाह —

प्ररोचनेति ।

उक्तं तत्त्वदर्शनमयोग्यमित्युक्ते न तद्दर्शने फलवति भवत्यभिरुचिरित्यर्थः । तदेवमुपकोसलवाक्यं सविशेषे ब्रह्मण्यन्वितमिति ॥ १७ ॥