प्रकरणादक्षिस्थस्य ब्रह्मत्वमुक्त्वा लिङ्गादपि तथेत्याह —
श्रुतेति ।
श्रुता संवृत्तोपनिषद्रहस्यं ज्ञानं यस्य स तथा, तस्य या देवयानाख्या गतिरागमसिद्धा तस्याश्चाक्षुषपुरुषवेदिन्यभिधानात्तद्ब्रह्मतेत्यर्थः ।
चकारार्थमाह —
इतश्चेति ।
अवशिष्टं व्याचष्टे —
यस्मादिति ।
या गतिः श्रुतौ स्मृतौ च प्रसिद्धा सैवेहाभिधीयमनेति सम्बन्धः ।
श्रुतिमाह —
अथेति ।
देहपातानन्तर्यमथशब्दार्थः । तपोब्रह्मचर्याद्युपायेनात्मानमनुसन्धाय तद्विद्यया ध्यानाख्यया हेतुनोत्तरमार्गमर्चिराद्युपलक्षितं प्राप्य तेनादित्यद्वारा कार्यं ब्रह्माप्नुवन्तीत्यर्थः ।
ब्रह्म विशिनष्टि —
एतदिति ।
व्यष्टिसमष्टिकरणात्मकं हैरण्यगर्भं पदमित्यर्थः ।
तस्यैव वास्तवं रूपमाह —
एतदिति ।
उक्तविशेषणसिद्ध्यर्थं हेतुमाह —
एतस्मादिति ।
गतिविषयां श्रुतिमुक्त्वा स्मृतिमाह —
अग्निरिति ।
अग्न्यादिशब्दैरातिवाहिक्यो देवता गृह्यन्ते ।
पथ्यन्तरादत्र विशेषमाह —
तत्रेति ।
पथो देवयानस्य प्रामाणिकत्वेऽपि प्रकृते किमायातमित्याशङ्क्योक्तम् —
सैवेति ।
इहेत्युक्तां श्रुतिमाह —
अथेति ।
देहपातानन्तर्यमेवाथेत्युक्तम् ।
अस्मिन्नुपासके प्रारब्धकर्मसमाप्त्या मृते यदि पुत्रा ज्ञातयो वा शव्यं शवसम्बन्धि संस्कारादिकर्म कुर्वन्ति यदि वा न द्विधाप्यप्रतिहतधीफलास्तेऽर्चिरभिमानिनीं देवतां प्राप्नुवन्ति तदाह —
यदु चेति ।
अर्चिषोऽहर्देवतां ततः शुक्लपक्षदेवतां ततः षण्मासोपलक्षितोत्तरायणदेवतां ततः संवत्सराभिमानिनीं देवतां ततश्चादित्यं ततश्चन्द्रं ततो विद्युतमाप्नुवन्ति । तत्तत्र स्थितानुपासकान्ब्रह्मलोकादागत्यामानवः पुरुषो गन्तव्यं ब्रह्म प्रापयीत्याह —
इत्युपक्रम्येति ।
देवैर्नेतृभिरधिष्ठितः पन्था देवपथः । ब्रह्मणा गन्तव्यत्वेनोपलक्षितो ब्रह्मपथः ।
एतेन पथा कार्यं ब्रह्म प्रतिपद्यमानाः पुनरिमं मनोः सर्गं जन्ममरणाद्यावृत्तियुक्तं नावर्तन्ते न प्रविशन्तीत्याह —
एष इति ।
तथापि प्रकृते किं जातं, तदाह —
तदिति ।
प्रकरणमिहेत्युक्तम् ॥ १६ ॥