प्रकरणादपि ब्रह्मैवात्र ग्राह्यमित्याह —
सुखेति ।
हेत्वन्तरपरं सूत्रमिति स्फोरयितुं चकारार्थमाह —
अपिचेति ।
तदेव वक्तुं प्रतिजानीते —
नैवेति ।
विवादस्याकार्यत्वे हेतुमाह —
सुखेति ।
ब्रह्मणो विशिष्टस्योपक्रमस्थस्याक्षिवाक्येऽपि निर्देशादक्ष्याधारस्य पुंसो ब्रह्मतेत्युक्तमेव विवृणोति —
सुखेत्यादिना ।
प्रक्रान्तत्वेऽपि ब्रह्मणोऽक्षिवाक्ये किं जातं, तदाह —
तदेवेति ।
प्रकृतपरिग्रहस्याक्षिवाक्ये यच्छब्देनेति शेषः । दृश्यत इति लिङ्गोपनीतच्छायात्मार्थो यच्छब्दः ।
लिङ्गस्य प्रकरणाद्वलीयस्त्वादित्याशङ्क्य तथात्वे वाक्यभेदाद्गतिमात्रोक्तिशेषाच्चैकवाक्यत्वाकाङ्क्षायां तदापादकप्रकरणस्य लिङ्गात्प्राबल्यात्प्रकृतं ब्रह्मैव यच्छब्दोक्तमित्याह —
आचार्यस्त्विति ।
उक्तं व्यक्तीकर्तुं शङ्कते —
कथमिति ।
तत्र ब्रह्मोक्तिं वक्तुमुपक्रमं दर्शयति —
उच्यत इति ।
प्राणस्य सूत्रात्मनो बृहत्त्वाद्युक्तं ब्रह्मत्वं कथं पुनरर्थेन्द्रिययोगजं सुखं खं च भूताकाशं तद्ब्रह्मेति ज्ञातुं शक्यमित्याह —
एतदिति ।
शङ्कायामुत्तरम् —
तत्रेति ।
प्रत्येकं ब्रह्मत्वमजानतो मिथो वैशिष्ट्योक्तौ कथं धीरित्याशङ्क्य स्वंशब्दस्येतरव्यभिचारे दोषमाह —
तत्र खमिति ।
प्रतीको नामाश्रयान्तरप्रत्ययस्याश्रयान्तरे क्षेपः । नचायं तदुपदेशः, ‘अप्रतीकालम्बनान्नयति’ इति न्यायेन वक्ष्यमाणगतिविरोधादिति भावः ।
कंशब्दस्यापीतरव्यभिचारे दोषमाह —
तथेति ।
क्षयिता पारतन्त्र्यादि वामयः । नच तस्मिन्ब्रह्मदृष्टिः, उक्तन्यायादित्यर्थः ।
व्यतिरेके दोषमुक्त्वोभयग्रहे गुणमाह —
इतरेतरेति ।
अर्थयोर्विशेषितत्वेन शब्दावपि विशेषितावुक्तौ । कंशब्देन विशेषितो हि खंशब्दो भूताकाशं त्यक्त्वा तद्गुणयोगाद्ब्रह्मणि वर्तते । किमपि खेन विशेषितं निरामयं भवति । तथाच यथोक्तौ शब्दावनवच्छिन्नसुखगुणकं ब्रह्म गमयित्वा चरितार्थावित्यर्थः ।
एकस्यैव ब्रह्मणो ध्योयत्वाद्ब्रह्मपदाभ्यासो वृथेत्याशङ्क्याह —
तत्रेति ।
विशेषणत्वेन, आकाशविशेषणार्पकत्वेनेति यावत् । उपरि प्रयोगाद्ब्रह्मपदं शिरो ययोस्ते ब्रह्मशिरसी तयोर्भावो ब्रह्मशिरस्त्वम् ।
सुखस्याध्येयत्वमेवास्तु को दोष इत्याशङ्क्याह —
इष्टं हीति ।
मार्गोक्त्या सगुणविद्यात्वदृष्टेरित्यर्थः ।
ब्रह्मणः प्रक्रान्तत्वमुक्त्वोपसंहरति —
तदेवमिति ।
तत्रैव हेत्वन्तरमाह —
प्रत्येकं चेति ।
उपकोसलं गार्हपत्योऽनुशशास, पृथिव्यग्निरन्नमादित्य इतीमां मे चतस्रस्तनवः ‘य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि’ इति । अन्वाहार्यपचनोऽपि तदनुशासनमकरोत्, अापो दिशो नक्षत्राणि चन्द्रमा इति मे तनवः 'य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि' इति। अाहवनीयोऽपि तदनुशासनं कृतवान् , प्राण आकाशो द्यौर्विद्युदिति मम तनवः ‘य एष विद्युति पुरुषः सोऽहमस्मि’ इति । एवमेते प्रत्येकमग्नयः स्वं स्वं महिमानं विभूतिं पृथिव्यादिविस्तारमुक्त्वैषा सोम्य ते तुभ्यं प्रत्येकमुक्तास्माद्विद्याऽग्निविषया । पूर्वं च सम्भूय ‘प्रणो ब्रह्म’ इत्यादिनात्मविद्योक्तास्माभिरित्युपसंहरन्तो ब्रह्मोपक्रमं दर्शयन्तीत्यर्थः ।
अग्निवाक्ये ब्रह्मोक्तमपि किमित्याचार्यवाक्येऽनुवर्तते, वक्तृभेदादर्थभेदसिद्धेरित्याशङ्क्याह —
आचार्यस्त्विति ।
वक्तृभेदेऽप्येकवाक्यता, साकाङ्क्षत्वात् । पूर्वोत्तरवाक्ययोरेकार्थत्वं, वाक्यैक्यसम्भवे तद्भेदस्यायोगादित्यर्थः ।
फलोक्तेरपि सिद्धमक्षिस्थस्य ब्रह्मत्वमित्याह —
यथेति ।
प्रकृतपुरुषविदो हि पापाद्यनुपहतत्वं फलमुक्तं, तच्च तदधिगमाधिकरणे ब्रह्मधियोऽभिधास्यते तेनास्य ब्रह्मत्वमित्यर्थः ।
आचार्येण गतिमात्रे वाच्ये किमित्यधिकं सोऽभिदधीतेत्याशङ्र्यापेक्षितं पूरयित्वा गतिर्वाच्येत्युपसंहरन्नाह —
तस्मादिति ।
पूर्वापरालोचनायामेकवाक्यत्वनिश्चयादित्यर्थः ॥ १५ ॥