ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
प्राणभृच्च ॥ ४ ॥
यद्यपि प्राणभृतो विज्ञानात्मन आत्मत्वं चेतनत्वं सम्भवति, तथाप्युपाधिपरिच्छिन्नज्ञानस्य सर्वज्ञत्वाद्यसम्भवे सति अस्मादेवातच्छब्दात् प्राणभृदपि द्युभ्वाद्यायतनत्वेनाश्रयितव्यः चोपाधिपरिच्छिन्नस्याविभोः प्राणभृतो द्युभ्वाद्यायतनत्वमपि सम्यक्संभवतिपृथग्योगकरणमुत्तरार्थम् ॥ ४ ॥
प्राणभृच्च ॥ ४ ॥
यद्यपि प्राणभृतो विज्ञानात्मन आत्मत्वं चेतनत्वं सम्भवति, तथाप्युपाधिपरिच्छिन्नज्ञानस्य सर्वज्ञत्वाद्यसम्भवे सति अस्मादेवातच्छब्दात् प्राणभृदपि द्युभ्वाद्यायतनत्वेनाश्रयितव्यः चोपाधिपरिच्छिन्नस्याविभोः प्राणभृतो द्युभ्वाद्यायतनत्वमपि सम्यक्संभवतिपृथग्योगकरणमुत्तरार्थम् ॥ ४ ॥

अस्तु तर्हि शारीरो द्युभ्वाद्यायतनं, तस्मिन्नात्मत्वादियोगात् , तत्राह —

प्राणभृच्चेति ।

तद्व्याचष्टे —

यद्यपीति ।

भोग्यस्य भोक्तृशेषत्वात्तस्यायतनत्वमुक्तमाशङ्क्याह —

न चेति ।

जीवस्यादृष्टद्वारा द्युभ्वादिनिमित्तत्वेऽपि न साक्षात्तदायतनत्वमौपाधिकत्वेनाविभुत्वादित्यर्थः ।

नन्वतच्छब्दादिति हेतुरिहापि चेदनुकृष्यते तर्हि ‘न प्राणभृदनुमाने अतच्छब्दात् ‘ इत्येकमेव सूत्रमस्तु, तत्राह —

पृथगिति ।

उत्तरसूत्रैः प्राणभृदेव निरस्यते न प्रधानं तच्चैकसूत्रकरणे दुर्ज्ञानं, तेनोत्तरसूत्रेषु जीवमात्रनिरासज्ञापनार्थं पृथक्करणं सूत्रयोरित्यर्थः ॥ ४ ॥