ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
स्थित्यदनाभ्यां च ॥ ७ ॥
द्युभ्वाद्यायतनं प्रकृत्य, द्वा सुपर्णा सयुजा सखाया’ (मु. उ. ३ । १ । १) इत्यत्र स्थित्यदने निर्दिश्येते । ‘तयोरन्यः पिप्पलं स्वाद्वत्तिइति कर्मफलाशनम् । ‘अनश्नन्नन्योऽभिचाकशीतिइत्यौदासीन्येनावस्थानम्ताभ्यां स्थित्यदनाभ्यामीश्वरक्षेत्रज्ञौ तत्र गृह्येतेयदि ईश्वरो द्युभ्वाद्यायतनत्वेन विवक्षितः, ततस्तस्य प्रकृतस्येश्वरस्य क्षेत्रज्ञात्पृथग्वचनमवकल्पतेअन्यथा ह्यप्रकृतवचनमाकस्मिकमसम्बद्धं स्यात्ननु तवापि क्षेत्रज्ञस्येश्वरात्पृथग्वचनमाकस्मिकमेव प्रसज्येत, तस्याविवक्षितत्वात्क्षेत्रज्ञो हि कर्तृत्वेन भोक्तृत्वेन प्रतिशरीरं बुद्ध्याद्युपाधिसम्बद्धः, लोकत एव प्रसिद्धः, नासौ श्रुत्या तात्पर्येण विवक्ष्यतेईश्वरस्तु लोकतोऽप्रसिद्धत्वाच्छ्रुत्या तात्पर्येण विवक्ष्यत इति तस्याकस्मिकं वचनं युक्तम् । ‘गुहां प्रविष्टावात्मानौ हिइत्यत्राप्येतद्दर्शितम् — ‘द्वा सुपर्णाइत्यस्यामृचि ईश्वरक्षेत्रज्ञावुच्येते इतियदापि पैङ्ग्युपनिषत्कृतेन व्याख्यानेनास्यामृचि सत्त्वक्षेत्रज्ञावुच्येते, तदापि विरोधः कश्चित्कथम् ? प्राणभृद्धीह घटादिच्छिद्रवत् सत्त्वाद्युपाध्यभिमानित्वेन प्रतिशरीरं गृह्यमाणो द्युभ्वाद्यायतनं भवतीति निषिध्यतेयस्तु सर्वशरीरेषूपाधिभिर्विनोपलक्ष्यते, पर एव भवतियथा घटादिच्छिद्राणि घटादिभिरुपाधिभिर्विनोपलक्ष्यमाणानि महाकाश एव भवन्ति, तद्वत् प्राणभृतः परस्मादन्यत्वानुपपत्तेः प्रतिषेधो नोपपद्यतेतस्मात्सत्त्वाद्युपाध्यभिमानिन एव द्युभ्वाद्यायतनत्वप्रतिषेधःतस्मात्परमेव ब्रह्म द्युभ्वाद्यायतनम्तदेतत्अदृश्यत्वादिगुणको धर्मोक्तेःइत्यनेनैव सिद्धम्तस्यैव हि भूतयोनिवाक्यस्य मध्ये इदं पठितम् — ‘यस्मिन्द्यौः पृथिवी चान्तरिक्षम्इतिप्रपञ्चार्थं तु पुनरुपन्यस्तम् ॥ ७ ॥
स्थित्यदनाभ्यां च ॥ ७ ॥
द्युभ्वाद्यायतनं प्रकृत्य, द्वा सुपर्णा सयुजा सखाया’ (मु. उ. ३ । १ । १) इत्यत्र स्थित्यदने निर्दिश्येते । ‘तयोरन्यः पिप्पलं स्वाद्वत्तिइति कर्मफलाशनम् । ‘अनश्नन्नन्योऽभिचाकशीतिइत्यौदासीन्येनावस्थानम्ताभ्यां स्थित्यदनाभ्यामीश्वरक्षेत्रज्ञौ तत्र गृह्येतेयदि ईश्वरो द्युभ्वाद्यायतनत्वेन विवक्षितः, ततस्तस्य प्रकृतस्येश्वरस्य क्षेत्रज्ञात्पृथग्वचनमवकल्पतेअन्यथा ह्यप्रकृतवचनमाकस्मिकमसम्बद्धं स्यात्ननु तवापि क्षेत्रज्ञस्येश्वरात्पृथग्वचनमाकस्मिकमेव प्रसज्येत, तस्याविवक्षितत्वात्क्षेत्रज्ञो हि कर्तृत्वेन भोक्तृत्वेन प्रतिशरीरं बुद्ध्याद्युपाधिसम्बद्धः, लोकत एव प्रसिद्धः, नासौ श्रुत्या तात्पर्येण विवक्ष्यतेईश्वरस्तु लोकतोऽप्रसिद्धत्वाच्छ्रुत्या तात्पर्येण विवक्ष्यत इति तस्याकस्मिकं वचनं युक्तम् । ‘गुहां प्रविष्टावात्मानौ हिइत्यत्राप्येतद्दर्शितम् — ‘द्वा सुपर्णाइत्यस्यामृचि ईश्वरक्षेत्रज्ञावुच्येते इतियदापि पैङ्ग्युपनिषत्कृतेन व्याख्यानेनास्यामृचि सत्त्वक्षेत्रज्ञावुच्येते, तदापि विरोधः कश्चित्कथम् ? प्राणभृद्धीह घटादिच्छिद्रवत् सत्त्वाद्युपाध्यभिमानित्वेन प्रतिशरीरं गृह्यमाणो द्युभ्वाद्यायतनं भवतीति निषिध्यतेयस्तु सर्वशरीरेषूपाधिभिर्विनोपलक्ष्यते, पर एव भवतियथा घटादिच्छिद्राणि घटादिभिरुपाधिभिर्विनोपलक्ष्यमाणानि महाकाश एव भवन्ति, तद्वत् प्राणभृतः परस्मादन्यत्वानुपपत्तेः प्रतिषेधो नोपपद्यतेतस्मात्सत्त्वाद्युपाध्यभिमानिन एव द्युभ्वाद्यायतनत्वप्रतिषेधःतस्मात्परमेव ब्रह्म द्युभ्वाद्यायतनम्तदेतत्अदृश्यत्वादिगुणको धर्मोक्तेःइत्यनेनैव सिद्धम्तस्यैव हि भूतयोनिवाक्यस्य मध्ये इदं पठितम् — ‘यस्मिन्द्यौः पृथिवी चान्तरिक्षम्इतिप्रपञ्चार्थं तु पुनरुपन्यस्तम् ॥ ७ ॥

व्याचष्टे —

द्युभ्वादीति ।

निर्देशमेव दर्शयति —

तयोरिति ।

विभक्त्यर्थमाह —

ताभ्यां चेति ।

स्थित्येश्वरस्यादनाज्जीवस्य सङ्ग्रहेऽपि कथमीश्वरस्यैव विश्वायतनत्वं, तदाह —

यदीति ।

ईश्वरस्यायतनत्वेनाप्रकृतत्वे जीवात्पृथक्कथनानुपपत्तिरित्युक्तमेव व्यतिरेकद्वाराह —

अन्यथेति ।

जीवस्याप्यायतनत्वेनाप्रकृतत्वे तुल्यानुपपत्तिरिति शङ्कते —

नन्विति ।

तस्यैक्यार्थं लोकसिद्धस्यानुवादत्वान्नैवमित्याह —

नेति ।

जीवस्यापूर्वत्वाभावेनाप्रतिपाद्यत्वमेव प्रकटयति —

क्षेत्रज्ञो हीति ।

ईश्वरस्यापि लोकवादिसिद्धत्वादप्रतिपाद्यतेत्याशङ्क्याह —

ईश्वरस्त्विति ।

तयोरित्यादौ बुद्धिजीवयोरेवोक्तत्वात्कथमिदं सूत्रं, तत्राह —

गुहामिति ।

गुहाधिकरणे नेदमुदाहरणम् , ‘ऋतं पिबन्तौ’ इत्युदाहृतत्वात् , तत्राह —

यदेति ।

तर्हीह परानुक्तेर्बुद्धिजीवयोरेवोक्तत्वात्कथं परस्याधिगतिरित्याह —

कथमिति ।

जीवस्यापि परात्मत्वेनात्रेष्टत्वादुपाध्यनादरादुपहितनिषेधेऽपि तदस्पृष्टस्य परस्यायतनत्वमित्याह —

प्राणेति ।

कथमेकस्यैवोपाधिविशिष्टत्वाविशिष्टत्वेन भेदाभेदौ, तत्राह —

यथेति ।

प्राणभृतोऽनुपहितस्यात्रेष्टस्येति शेषः ।

तस्य चेदायतनत्वं न निषिध्यते किंविषयस्तर्हि निषेधः, तत्राह —

तस्मादिति ।

पक्षान्तरायोगे सिद्धान्तमुपसंहरति —

तस्मादिति ।

इतश्चायतनवाक्यं ज्ञेयब्रह्मपरमित्याह —

तदिति ।

तेनैव सिद्धत्वे हेतुमाह —

तस्येति ।

तर्हि गतार्धमधिकरणमनर्थकमित्याशङ्क्य भूतयोनिवाक्यमध्यस्थं नैतदिति कृत्वाचिन्तयेदमधिकरणमित्याह —

प्रपञ्चार्थमिति ॥ ७ ॥